Somadeva: Kathasaritsagara


Based on the edition by Durgaprasad and Parab,
Bombay : Nirnaya-Sagar Press 1915


Input by James Mallinson, Elena Artesani, Rabi Acharya, Nirajan Kafle, and Tyler Neill
[GRETIL-Version vom 08.09.2016]


STRUCTURE OF REFERENCES:
SoKss_nn,nn.nnn (Vet_nn.nnn) = SomadevaKathāsaritsāgara_Lambaka,Taraṅga.Verse (Vetālapañcaviṃśatikā_Chapter.Verse)


ADDITIONAL NOTES
Minor typos of the edition have been silently corrected,
emendations, footnotes (incomplete), and chāyās (incomplete)
are given below the respective verse in red square brackets.


METRICALLY ANALYSED VERSION
Metrical analysis is given below each verse
in blue (UTF-8) / outline markup (CSX and REE)
in accordance with the following pattern:

% sequence of short (v) and long (-) syllables with visible word boundaries (|) % pāda (A-F) metre (caesurae/number of syllables/morae)

In case of an Anuṣṭubh (vulgo Śloka)
pādas A and C (optionally E) are analysed as either pathyā or vipulā, whereas
pādas B and D (optionally F) can only be correct or incorrect.









THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


kathāpīṭhaṃ nāma prathamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudherudgatam /
prasahya sarayanti ye vigatavighnalabdhardvayo
dhuraṃ dadhati vaivudhīṃ bhuvi bhavaprasādena te // SoKss_1,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

śriyaṃ diśatu vaḥ śaṃbhoḥ śyāmaḥ kaṇṭho manobhuvā /
aṅkasthapārvatīdṛṣṭipāśairiva viveṣṭitaḥ // SoKss_1,1.1 //
% v  -| v  v  v| -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


saṃdhyānuttotsave tārāḥ kareṇoddhūya vighnajit /
sītkārasīkarairanyāḥ kalpayanniva pātu vaḥ // SoKss_1,1.2 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  v  v| -  v| -  % D correct


praṇamya vācaṃ niḥśeṣapadārthodyotadīpikām /
bṛhatkathāyāḥ sārasya saṃgrahaṃ racayāmyaham // SoKss_1,1.3 //
% v  -  v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -| v  v  -  v  -  % D correct


ādyamatra kathāpīṭhaṃ kathāmukhamataḥ param /
tato lāvānako nāma tṛtīyo lambako bhavet // SoKss_1,1.4 //
% -  v  -  v| v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


naravāhanadattasya jananaṃ ca tataḥ param /
syāccaturdārikākhyaśca tato madanamañcukā // SoKss_1,1.5 //
% v  v  -  v  v  -  -  v| % A pathyā
% v  v  -| v| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tato ratnaprabhā nāma lambakaḥ saptamo bhavet /
sūryaprabhābhidhānaśca lambakaḥ syādathāṣṭamaḥ // SoKss_1,1.6 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


alaṃkaravatī cātha tataḥ śaktiyaśā bhavet /
velālambakasaṃjñaśca bhavedekādaśastataḥ // SoKss_1,1.7 //
% v  -  v  v  v  -| -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


śaśāṅkavatyapi tathā tataḥ syānmadirāvatī /
mahābhiṣekānugatastataḥ syātpañcalambakaḥ // SoKss_1,1.8 //
% v  -  v  -  v  v| v  -| % A na-vipulā
% v  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tataḥ suratamañjaryapyatha padmavatī bhavet /
tato viṣamaśīlākhyo lambako 'ṣṭādaśo bhavet // SoKss_1,1.9 //
% v  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v| -  v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ /
granthavistarasaṃkṣepamātraṃ bhāṣā ca bhidyate // SoKss_1,1.10 //
% v  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v| v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


aucityānvayarakṣā ca yathāśakti vidhīyate /
kathārasāvighātena kāvyāṃśasya ca yojanā // SoKss_1,1.11 //
% -  -  -  v  v  -  -| v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


vaidagdhyakhyātilobhāya mama naivāyamudyamaḥ /
kiṃ tu nānākathājālasmṛtisaukaryasiddhaye // SoKss_1,1.12 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -| v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


asti kiṃnaragandharvavidyādharaniṣevitaḥ /
cakravartī girīndrāṇāṃ himavāniti viśrutaḥ // SoKss_1,1.13 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  v  -  v  v| -  v  -  % D correct


māhātmyam iyatīṃ bhūmim ārūḍhaṃ yasya bhūbhṛtām /
yadbhavānīṃ sutābhāvaṃ trijagajjananī gatā // SoKss_1,1.14 //
% -  -  v| v  v  -| -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


uttaraṃ tasya śikharaṃ kailāsākhyo mahāgiriḥ /
yojanānāṃ sahasrāṇi bahūnyākramya tiṣṭhati // SoKss_1,1.15 //
% -  v  -| -  v| v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ /
ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ // SoKss_1,1.16 //
% -  v  -| v  v  -| -  -| % A pathyā
% v| v  -  v  v  -| v  -  % B correct
% v  -| v  -  -  v  v| -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


carācaragurus tatra nivasatyambikāsakhaḥ /
gaṇair vidyādharaiḥ siddhaiḥ sevyamāno maheśvaraḥ // SoKss_1,1.17 //
% v  -  v  v  v  -| -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ /
saṃdhyāpiśaṅgapūrvādriśṛṅgasaṅgasukhaṃ śaśī // SoKss_1,1.18 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


yenāndhakāsurapaterekasyārpayatā hṛdi /
śūlaṃ trijagato 'pyasya hṛdayāccitramuddhṛtam // SoKss_1,1.19 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ /
prasadaprāptacandrārdhā iva bhānti surāsurāḥ // SoKss_1,1.20 //
% -  -  v  v  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


taṃ kadācitsamutpannavisrambhā rahasi priyā /
stutibhistoṣayāmāsa bhavānīpatimīśvaram // SoKss_1,1.21 //
% -| v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tasyāḥ stutivacohṛṣṭas tām aṅkam adhiropya saḥ /
kiṃ te priyaṃ karomīti babhāṣe śaśiśekharaḥ // SoKss_1,1.22 //
% -  -| v  v  v  -  -  -| % A pathyā
% -| -  v| v  v  -  v| -  % B correct
% -| -| v  -| v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tataḥ provāca girijā prasanno 'si yadi prabho /
ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām // SoKss_1,1.23 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% v  -  -| v| v  -| v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


bhūtaṃ bhavad bhaviṣyad vā kiṃ tat syāj jagati priye /
bhavatī yan na jānīyād iti śarvo 'py uvāca tām // SoKss_1,1.24 //
% -  -| v  -| v  -  -| -| % A pathyā
% -| -| -| v  v  -| v  -  % B correct
% v  v  -| -| v| -  -  -| % C pathyā
% v  v| -  -||v  -  v| -  % D correct


tataḥ sa vallabhā tasya nirbandhamakarotprabhoḥ /
priyapraṇayahevāki yato mānavatīmanaḥ // SoKss_1,1.25 //
% v  -| v| -  v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tatastaccāṭubuddhyaiva tatprabhāvanibandhanām /
tasyāḥ svalpāṃ kathāmevaṃ śivaḥ saṃpratyavarṇayat // SoKss_1,1.26 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


asti māmīkṣituṃ pūrvaṃ brahmā nārāyaṇastathā /
mahīṃ bhramantau himavatpādamūlamavāpatuḥ // SoKss_1,1.27 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tato dadṛśatustatra jvālāliṅgaṃ mahatpuraḥ /
tasyāntamīkṣituṃ prāyādeka ūrdhvamadho 'paraḥ // SoKss_1,1.28 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v| -  v  v  -| v  -  % D correct


alabdhāntau tapobhirmāṃ toṣayāmāsatuśca tau /
āvirbhūya mayā coktau varaḥ ko 'pyarthyatāmiti // SoKss_1,1.29 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


tacchrutvaivābravīdbrahmā putro me 'stu bhavāniti /
apūjyastena jāto 'sāvalyāroheṇa ninditaḥ // SoKss_1,1.30 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% v  -  -  -  v| -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


tato nārāyaṇo devaḥ sa varaṃ mām ayācata /
bhūyāsaṃ tava śuśrūṣāparo 'haṃ bhagavanniti // SoKss_1,1.31 //
% v  -| -  -  v  -| -  -| % A pathyā
% v| v  -| -| v  -  v  -  % B correct
% -  -  -| v  v| -  -  -  % C pathyā, pādas compounded?
% v  -| -| v  v  -  v  -  % D correct


ataḥ śarīrabhūto 'sau mama jātastvadātmanā /
yo hi nārāyaṇaḥ sā tvaṃ śaktiḥ śaktimato mama // SoKss_1,1.32 //
% v  -| v  -  v  -  -| -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -| v| -  -  v  -| -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


kiṃ ca me pūrvajāyā tvamityuktavati śaṃkare /
kathaṃ te purvajāyāhamiti vakti sma pārvatī // SoKss_1,1.33 //
% -| v| -| -  v  -  -| v  % A pathyā, pādas compounded?
% -  -  v  v  v| -  v  -  % B correct
% v  -| -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v| -  -| v| -  v  -  % D correct


pratyuvāca tato bhargaḥ purā dakṣaprajāpateḥ /
devi tvaṃ ca tathānyāśca bahvyo 'jāyanta kanyakāḥ // SoKss_1,1.34 //
% -  v  -  v| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -| v| v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


sa mahyaṃ bhavatīṃ prādāddharmādibhyo 'parāśca tāḥ /
yajñe kadācidāhūtāstena jāmātaro 'khilāḥ // SoKss_1,1.35 //
% v| -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % D correct


varjitas tv aham evaikas tato 'pṛcchyata sa tvayā /
kiṃ na bhartā mamāhūtastvayā tātocyatāmiti // SoKss_1,1.36 //
% -  v  -||v  v| -  -  -| % A pathyā
% v  -| -  v  v| -| v  -  % B correct
% -| v| -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


kapālamālī bhartā te kathamāhūyatāṃ makhe /
ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām // SoKss_1,1.37 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% v  v  -  -  v  -| v  -  % B correct
% -  v  -  v| v  -| -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


pāpo 'yam asmāj jātena kiṃ dehena mamāmunā /
iti kopātparityaktaṃ śarīraṃ tatpriye tvayā // SoKss_1,1.38 //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% -| -  -  v| v  -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


sa ca dakṣamakhastena manyunā nāśito mayā /
tato jātā himādrestvamabdheścandrakalā yathā // SoKss_1,1.39 //
% v| v| -  v  v  -  -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -| -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


atha smara tuṣārādriṃ tapo 'rthamahamāgataḥ /
pitā tvaṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ // SoKss_1,1.40 //
% v  -| v  v| v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -| -| v| v  -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tārakāntakamatputraprāptaye prahitaḥ suraiḥ /
labdhāvakāśo 'vidhyanmāṃ tatra dagdho manobhavaḥ // SoKss_1,1.41 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v| -  -| v  -  v  -  % D correct


tatastīvreṇa tapasā krīto 'haṃ dhīrayā tvayā /
tacca tatsaṃcayāyaiva mayā soḍhaṃ tava priye // SoKss_1,1.42 //
% v  -  -  -  v| v  v  -| % A na-vipulā
% -  -| -| -  v  -| v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


itthaṃ me pūvajāyā tvaṃ kimanyatkathyate tava /
ityuktvā virate śaṃbhau devī kopākulābravīt // SoKss_1,1.43 //
% -  -| -| -  v  -  -| -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


dhūrtastvaṃ na kathāṃ hṛdyāṃ kathayasyarthito 'pi san /
gaṅgāṃ vahannamansaṃdhyāṃ vijito 'si na kiṃ mama // SoKss_1,1.44 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  v  -  -  v  -| v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -| v| v| -| v  -  % D correct


tac chrutvā pratipede 'sya vihitānunayo haraḥ /
kathāṃ kathayituṃ divyāṃ tataḥ kopaṃ mumoca sā // SoKss_1,1.45 //
% -| -  -| v  v  -  -| v| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -| v  v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


neha kaiścit praveṣṭavyam ity uktena tayā svayam /
niruddhe nandinā dvāre haro vaktuṃ pracakrame // SoKss_1,1.46 //
% -  v| -  -| v  -  -  v| % A pathyā
% -| -  -  v| v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


ekāntasukhino devā manuṣyā nityaduḥkhitāḥ /
divyamānuṣaceṣṭā tu parabhāge na hāriṇī // SoKss_1,1.47 //
% -  -  v  v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


vidyādharāṇāṃ caritam atas te varṇayāmy aham /
iti devyā haro yāvad vakti tāvad upāgamat // SoKss_1,1.48 //
% -  -  v  -  -| v  v  v| % A bha-vipulā
% v  -| -| -  v  -| v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


prasādavittakaḥ śaṃbhoḥ puṣpadanto gaṇottamaḥ /
nyaṣedhi ca praveśo 'sya nandinā dvāri tiṣṭhatā // SoKss_1,1.49 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| -| v  -  -| v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


niṣkāraṇaṃ niṣedho 'dya mamāpīti kutūhalāt /
alakṣito yogavaśātpraviveśa sa tatkṣaṇāt // SoKss_1,1.50 //
% -  -  v  -| v  -  -| v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  v  -| -  v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -  v| v| -  v  -  % D correct


praviṣṭaḥ śrūtavānsarvaṃ varṇyamānaṃ pinākinā /
vidyādharāṇāṃ saptānāmapūrvaṃ caritādbhutam // SoKss_1,1.51 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


śrutvātha gatvā bhāryāyai jayāyai so 'pyavarṇayat /
ko hi vittaṃ rahasyaṃ vā strīṣu śaknoti gūhitum // SoKss_1,1.52 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| -| v  -  v  -  % B correct
% -| v| -  -| v  -  -| -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


sāpi tadvismayāviṣṭā gatvā girisutāgrataḥ /
jagau jayā pratīhārī strīṣu vāksaṃyamaḥ kutaḥ // SoKss_1,1.53 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


tataścukopa girijā nāpūrvaṃ varṇitaṃ tvayā /
jānāti hi jayāpyetaditi ceśvaramabhyadhāt // SoKss_1,1.54 //
% v  -  v  -  v| v  v  -| % A na-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v| v| v  -  -  v  % C pathyā, pādas compounded?
% v  v| -  v  v  -  v  -  % D correct


praṇidhānādatha jñātvā jagādaivamumāpatiḥ /
yogī bhūtvā praviśyedaṃ puṣpadantastadāśṛṇot // SoKss_1,1.55 //
% v  v  -  -  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


jayāyai varṇitaṃ tena ko 'nyo jānāti hi priye /
śrutvetyānāyayaddevī puṣpadantamatikrudhā // SoKss_1,1.56 //
% v  -  -| -  v  -| -  v| % A pathyā
% -| -| -  -  v| -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


martyo bhavāvinīteti vihvalaṃ taṃ śaśāpa sā /
mālyavantaṃ ca vijñaptiṃ kurvāṇaṃ tatkṛte gaṇam // SoKss_1,1.57 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


nipatya pādayostābhyāṃ jayayā saha bodhitā /
śāpāntaṃ prati śarvāṇī śanairvacanamabravīt // SoKss_1,1.58 //
% v  -  v| -  v  -  -  -| % A pathyā
% v  v  -| v  v| -  v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


vindhyāṭavyāṃ kuberasya śāpātprāptaḥ piśācatām /
supratīkābhidho yakṣaḥ kāṇabhūtyākhyayā sthitaḥ // SoKss_1,1.59 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


taṃ dṛṣṭvā saṃsmarañjātiṃ yadā tasmai kathāmimām /
puṣpadanta pravaktāsi tadā śāpādvimokṣyase // SoKss_1,1.60 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


kāṇabhūteḥ kathāṃ tāṃ tu yadā śroṣyati mālyavān /
kāṇabhūtau tadā bhukte kathāṃ prakhyāpya mokṣyate // SoKss_1,1.61 //
% -  v  -  -| v  -| -| v| % A pathyā
% v  -| -  v  v| -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt /
vidyutpuñjāviva gaṇau dṛṣṭanaṣṭau babhūvatuḥ // SoKss_1,1.62 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% v  v  -  -| v| -  v  -  % B correct
% -  -  -  -  v  v| v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


atha jātu yāti kāle gaurī papraccha śaṃkaraṃ sadayā /
deva mayā tau śaptau pramathavarau kutra bhuvi jātau // SoKss_1,1.63 //
% v  v| -  v| -  v| -  -| -  -| -  -  v| -  v  -| v  v  -  %
% -  v| v  -| -| -  -| v  v  v  v  -| -  v| v  v| -  -  % Āryā (30+27 morae): pathyā


avadacca candramauliḥ kauśāmbītyasti yā mahānagarī /
tasyāṃ sa puṣpadanto vararucināmā priye jātaḥ // SoKss_1,1.64 //
% v  v  -  v| -  v  -  -| -  -  -  -  v| -| v  -  v  v  -  %
% -  -| v| -  v  -  -| v  v  v  v  -  -| v  -| -  -  % Āryā (30+27 morae): pathyā


anyac ca mālyavān api nagaravare supratiṣṭhitākhye saḥ /
jāto guṇāḍhyanāmā devi tayor eṣa vṛttāntaḥ // SoKss_1,1.65 //
% -  -| v| -  v  -| v  v| v  v  v  v  -| -  v  -  v  -  -| -  %
% -  -| v  -  v  -  -| -  v| v  -| -  v| -  -  -  % Āryā (30+27 morae): pathyā


evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām /
kailāsaśailataṭakalpitakalpavallilīlāgṛheṣu dayitāṃ ramayann uvāsa // SoKss_1,1.66 //
% -  -| v  -  v| v| v  -| v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tataḥ sa martyavapuṣā puṣpadantaḥ paribhraman /
nāmnā vararuciḥ kiṃ ca kātyāyana iti śrutaḥ // SoKss_1,2.1 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -| -| v| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


pāraṃ saṃprāpya vidyānāṃ kṛtvā nandaya mantritām /
khinnaḥ samāyayau draṣṭuṃ kadācidvindhyavāsinīm // SoKss_1,2.2 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tapasārādhitā devī svapnādeśena sā ca tam /
prāhiṇodvindhyakāntāraṃ kāṇabhūtimavekṣitum // SoKss_1,2.3 //
% v  v  -  -  v  -| -  -| % A pathyā
% -  -  -  -  v| -| v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


vyāghravānarasaṃkīrṇe nistoyaparuṣadrume /
bhramaṃstatra ca sa prāṃśu nyagrodhatarumaikṣata // SoKss_1,2.4 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  v| v| -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


dadarśa ca samīpe 'sya piśācānāṃ śatairvṛtam /
kāṇabhūtiṃ piśācaṃ taṃ varṣmaṇā sālasaṃnibham // SoKss_1,2.5 //
% v  -  v| v| v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


sa kāṇabhūtinā dṛṣṭvā kṛtapādopasaṃgrahaḥ /
kātyāyano jagādainamupaviṣṭaḥ kṣaṇāntare // SoKss_1,2.6 //
% v| -  v  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


sadācāro bhavānevaṃ kathametāṃ gatiṃ gataḥ /
tacchrutvā kṛtasauhārdaṃ kāṇabhūtistamabravīt // SoKss_1,2.7 //
% v  -  -  -| v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


svato me nāsti vijñānaṃ kiṃ tu śarvānmayā śrutam /
ujjayinyāṃ śmaśāne yacchṛṇu tatkathayāmi te // SoKss_1,2.8 //
% v  -| -| -  v| -  -  -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -| -  % C pathyā, pādas compounded?
% v  v| -  v  v  -  v| -  % D correct


kapāleṣu śmaśāneṣu kasmāddeva ratistava /
iti pṛṣṭastato devyā bhagavānidamabravīt // SoKss_1,2.9 //
% v  -  -  -| v  -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat /
mayā tato vibhidyoruṃ raktabindurnipātitaḥ // SoKss_1,2.10 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān /
niragacchattataḥ sṛṣṭā sargāya prakṛtirmayā // SoKss_1,2.11 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tau ca prajāpatīnanyānsṛṣṭavantau prajāśca te /
ataḥ pitāmahaḥ proktaḥ sa pumāñjagati priye // SoKss_1,2.12 //
% -| -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% v| v  -  v  v  -| v  -  % D correct


evaṃ carācaraṃ sṛṣṭvā viśvaṃ darpamagādasau /
puruṣas tena mūrdhānam athaitasyāhamacchidam // SoKss_1,2.13 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -| -  v| -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato 'nutāpena mayā mahāvratamagṛhyata /
ataḥ kapālapāṇitvaṃ śmaśānapriyatā ca me // SoKss_1,2.14 //
% v  -| v  -  -  v| v  -| % A bha-vipulā
% v  -  v  v  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v| -  % D correct


kiṃ caitanme kapālātma jagaddevi kare sthitam /
pūrvoktāṇḍakapāle dve rodasī kīrtite yataḥ // SoKss_1,2.15 //
% -| -  -  -| v  -  -  v| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


ityukte śaṃbhunā tatra śroṣyāmīti sakautuke /
sthite mayi tato bhūyaḥ pārvatī patimabhyadhāt // SoKss_1,2.16 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -| v  v| v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


sa puṣpadantaḥ kiyatā kālenāsmānupaiṣyati /
tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ // SoKss_1,2.17 //
% v| -  v  -  -| v  v  -| % A bha-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ /
yakṣo mitramabhūccāsya rakṣaḥ sthūlaśirā iti // SoKss_1,2.18 //
% v  -  -| -  v  -| -| v  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


saṃgataṃ tena pāpena nirīkṣyainaṃ dhanādhipaḥ /
vindhyāṭavyāṃ piśācatvamādiśaddhanadeśvaraḥ // SoKss_1,2.19 //
% -  v  -| -  v| -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


bhrātrāsya dīrghajaṅghena patitvāf pādayostataḥ /
śāpāntaṃ prati vijñapto vadati sma dhanādhipaḥ // SoKss_1,2.20 //
% -  -  v| -  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


śāpāvatīrṇād ākarṇya puṣpadantānmahākathām /
uktvā mālyavate tāṃ ca śāpātprāptāya martyatām // SoKss_1,2.21 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -| v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tābhyāṃ gaṇābhyāṃ sahitaḥ śāpamenaṃ tariṣyati /
itīha dhanadenāsya śāpānto vihitastadā // SoKss_1,2.22 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tvayā ca puṣpadantasya sa eveti smara priye /
etacchrutvā vacaḥ śambhoḥ saharṣo 'ham ihāgataḥ // SoKss_1,2.23 //
% v  -| v| -  v  -  -  v| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


itthaṃ me śāpadoṣo 'yaṃ puṣpadantāgamāvadhiḥ /
ity uktvā virate tasmin kāṇabhūtau ca tatkṣaṇam // SoKss_1,2.24 //
% -  -| -| -  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


smṛtvā vararucirjātiṃ suptotthita ivāvadat /
sa eva puṣpadanto 'haṃ mattastāṃ ca kathāṃ śṛṇu // SoKss_1,2.25 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% v| -  v| -  v  -  -| -| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ /
kātyāyanena kathitāḥ kāṇabhūtistato 'bravīt // SoKss_1,2.26 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
tvatprasādādgataprāyaḥ sa śāpo me śarīrataḥ // SoKss_1,2.27 //
% -  v| -  -  v  -  -  -| % A pathyā
% -| -| -  v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v| -  -| -| v  -  v  -  % D correct


tadbrūhi nijavṛttantaṃ janmanaḥ prabhṛti prabho /
māṃ pavitraya bhūyo 'pi na gopyaṃ yadi mādṛśe // SoKss_1,2.28 //
% -  -  v| v  v  -  -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -| v  -  v  v| -  -| v| % C pathyā
% v| -  -| v  v| -  v  -  % D correct


tato vararucistasya praṇatasyānurodhataḥ /
sarvamājanmavṛttāntaṃ vistarādidamabravīt // SoKss_1,2.29 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


kauśāmbyāṃ somadattākhyo nāmnāgniśikha ityapi /
dvijo 'bhūttasya bhāryā ca vasudattābhidhābhavat // SoKss_1,2.30 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% v  -| -  -  v| -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


munikanyā ca sā śāpāttasyāṃ jātāvavātarat /
tasyāṃ tasmāddvijavarādeṣa jāto 'smi śāpataḥ // SoKss_1,2.31 //
% v  v  -  -| v| -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v| -  -| v| -  v  -  % D correct


tato mamātibālasya pitā pañcatvamāgataḥ /
atiṣṭhadvardhayantī tu mātā māṃ kṛcchrakarmabhiḥ // SoKss_1,2.32 //
% v  -| v  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


athābhyagacchatāṃ viprau dvāvasmadgṛhamekadā /
ekarātrinivāsārthaṃ dūrādhvaparidhūsarau // SoKss_1,2.33 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tiṣṭhatos tatra ca tayor udabhūn murajadhvaniḥ /
tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam // SoKss_1,2.34 //
% -  v  -| -  v| v| v  -| % A na-vipulā
% v  v  -| v  v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta /
ahamapyavadaṃ mātardraṣṭumetadvrajāmyaham // SoKss_1,2.35 //
% -  -  -  v| v  -  -  -| % A pathyā
% v  v| -  -| v  -| v  -  % B correct
% v  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tavāpi darśayiṣyāmi sapāṭhaṃ sarvameva tat /
etanmadvacanaṃ śrutvā viprau tau vismayaṃ gatau // SoKss_1,2.36 //
% v  -  v| -  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


avocattau ca manmātā he putrau nātra saṃśayaḥ /
sakṛcchrutamayaṃ bālaḥ sarvaṃ vai dhārayeddhṛdi // SoKss_1,2.37 //
% v  -  -  -| v| -  -  -| % A pathyā
% -| -  -| -  v| -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


jijñāsārthamathābhyāṃ me prātiśākhyamapaṭhyata /
tathaiva tanmayā sarvaṃ paṭhitaṃ paśyatostayoḥ // SoKss_1,2.38 //
% -  -  -  v  v  -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tatastābhyāṃ samaṃ gatvā dṛṣṭvā nāṭyaṃ tathaiva tat /
gṛhametyāgrato mātuḥ samagraṃ darśitaṃ mayā // SoKss_1,2.39 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ekaśrutadharatvena māṃ niścitya kathāmimām /
vyāḍināmā tayoreko manmātuḥ praṇato 'bravīt // SoKss_1,2.40 //
% -  -  v  v  v  -  -  v| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


vetasākhye pure mātardevasvāmikarambhakau /
abhūtāṃ bhrātarau viprāvatiprītau parasparam // SoKss_1,2.41 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


tayorekasya putro 'yamindradatto 'parasya ca /
ahaṃ vyāḍiḥ samutpanno matpitāstaṃ gatastataḥ // SoKss_1,2.42 //
% v  -  -  -  v| -  -| v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tacchokādindradattasya pitā yāto mahāpatham /
asmajjananyośca tataḥ sphuṭitaṃ hṛdayaṃ śucā // SoKss_1,2.43 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -  v| v  -| % C bha-vipulā
% v  v  -| v  v  -| v  -  % D correct


tenānāthau sati dhane 'py āvāṃ vidyābhikāṅkṣiṇau /
gatau prārthayituṃ svāmikumāraṃ tapasā tataḥ // SoKss_1,2.44 //
% -  -  -  -| v  v| v  -||% A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


tapaḥsthitau ca tatrāvāṃ sa svapne prabhurādiśat /
asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ // SoKss_1,2.45 //
% v  -  v  -| v| -  -  -| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tatrāsti caiko varṣākhyo viprastasmādavāpsyathaḥ /
kṛtsnāṃ vidyāmatastatra yuvābhyāṃ gamyatāmiti // SoKss_1,2.46 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


athāvāṃ tatpuraṃ yātau pṛcchatostatra cāvayoḥ /
astīha mūrkho varṣākhyo vipra ityavadajjanaḥ // SoKss_1,2.47 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  v| -  v  v  -  v  -  % D correct


tato dolādhirūḍhena gatvā cittena tatkṣaṇam /
gṛhamāvāmapaśyāva varṣasya vidhurasthiti // SoKss_1,2.48 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


mūṣakaiḥ kṛtavalmīkaṃ bhittiviśleṣajarjaram /
vicchāyaṃ chadiṣā hīnaṃ janmakṣetramivāpadām // SoKss_1,2.49 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tatra dhyānasthitaṃ varṣamālokyābhyantare tadā /
upāgatau svas tatpatnīṃ vihitātithyasatkriyām // SoKss_1,2.50 //
% -  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  -  v  -| -| -  -  -| % C ma-vipulā
% v  v  -  -  v  -  v  -  % D correct


dhūsarakṣāmavapuṣaṃ viśīrṇamalināmbarām /
guṇarāgāgatāṃ tasya rūpiṇīmiva durgatim // SoKss_1,2.51 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


praṇāmapūrvamāvābhyāṃ tasyai so 'tha niveditaḥ /
svavṛttāntaśca tadbhartṛmaurkhyavārtā ca yā śrutā // SoKss_1,2.52 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% v  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v| -| v  -  % D correct


putrau yuvāṃ me kā lajjā śrūyatāṃ kathayāmi vām /
ityuktvā sāvayoḥ sādhvī kathāmetāmavarṇayat // SoKss_1,2.53 //
% -  -| v  -| -| -| -  -| % A ma-vipulā
% -  v  -| v  v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


śaṃkarasvāmināmātra nagare 'bhūddvijottamaḥ /
madbhartā copavarṣaśca tasya putrāvimāvubhau // SoKss_1,2.54 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


ayaṃ mūrkho daridraśca viparīto 'sya cānujaḥ /
tena cāsya niyuktābhūtsvabhāryā gṛhapoṣaṇe // SoKss_1,2.55 //
% v  -| -  -| v  -  -  v| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  v| -  v| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


kadācidatha saṃprāptā prāvṛṭ tasyāṃ ca yoṣitaḥ /
saguḍaṃ piṣṭaracitaṃ guhyarūpaṃ jugupsitam // SoKss_1,2.56 //
% v  -  v  v  v| -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


kṛtvā mūrkhāya viprāya dadatyeva kṛte hi tāḥ /
śītakāle nidāghe ca snānakleśaklamāpaham // SoKss_1,2.57 //
% -  -| -  -  v| -  -  v| % A pathyā
% v  -  -  v| v  -| v| -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


dattaṃ na pratipadyanta ityācāro hi kutsitaḥ /
taddevaragṛhiṇyā me dattamasmai sadakṣiṇam // SoKss_1,2.58 //
% -  -| -| v  v  -  -  v| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tadgṛhītvāyamāyāto mayā nirbhartsito bhṛśam /
mūrkhabhāvakṛtenāntarmanyunā paryatapyata // SoKss_1,2.59 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tataḥ svāmikumārasya pādamūlaṃ gato 'bhavat /
tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ // SoKss_1,2.60 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sakṛcchrutadharaṃ vipraṃ prāpyaitāstvaṃ prakāśayeḥ /
ityādiṣṭaḥ sa tenaiva saharṣo 'yamihāgataḥ // SoKss_1,2.61 //
% v  -  v  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


āgatyaiva ca vṛttāntaṃ sarvaṃ mahyaṃ nyavedayat /
tadā prabhṛtyavirataṃ japandhyāyaṃśca tiṣṭhati // SoKss_1,2.62 //
% -  -  -  v| v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v| -  v  -  % D correct


ataḥ śrutadharaṃ kaṃcidanviṣyānayataṃ yuvām /
tena sarvārthasiddhirvā bhaviṣyati na saṃśayaḥ // SoKss_1,2.63 //
% v  -| v  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  -  v  v| v| -  v  -  % D correct


śrutvaitad dharṣapatnītas tūrṇaṃ daurgatyahānaye /
dattvā hemaśataṃ cāsyai nirgatau svastataḥ purāt // SoKss_1,2.64 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


athāvāṃ pṛthivīṃ bhrāntau na ca śrutadharaṃ kvacit /
labdhavantau tataḥ śrāntau prāptāvadya gṛhaṃ tava // SoKss_1,2.65 //
% v  -  -| v  v  -| -  -| % A pathyā
% v| -| v  v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


ekaśrutadharaḥ prāpto bālo 'thaṃ tanayastava /
tadenaṃ dehi gacchāvo vidyādraviṇasiddhaye // SoKss_1,2.66 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


iti vyāḍivacaḥ śrutvā manmātā sādarāvadat /
sarvaṃ sagmatamevaitadastyatra pratyayo mama // SoKss_1,2.67 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tathāhi pūrvaṃ jāte 'sminn ekaputre mama sphuṭā /
gaganādevam udabhūd aśarīrā sarasvatī // SoKss_1,2.68 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% -  v  -  -| v  -| v  -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


eṣa śrutadharo jāto vidyāṃ varṣādavāpsyati /
kiṃ ca vyakaraṇaṃ loke pratiṣṭhāṃ prāpayiṣyati // SoKss_1,2.69 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -| v  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


nāmnā vararuciś cāyaṃ tat tad asmai hi rocate /
yad yad varaṃ bhavet kiṃcid ity uktvā vāg upāramat // SoKss_1,2.70 //
% -  -| v  v  v  -| -  -| % A pathyā
% -| v| -  -| v| -  v  -  % B correct
% -| -| v  -| v  -| -  v| % C pathyā
% -| -  -| -| v  -  v  -  % D correct


ata eva vivṛddhe 'smin bālake cintayāmy aham /
kva sa varṣa upādhyāyo bhaved iti divāniśam // SoKss_1,2.71 //
% v  v| -  v| v  -  -| -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v| v| -  v| v  -  -  -| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


adya yuṣmanmukhājjñātvā paritoṣaśca me paraḥ /
tadenaṃ nayataṃ bhrātā yuvayoreṣa kā kṣatiḥ // SoKss_1,2.72 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


iti manmātṛvacanaṃ śrutvā tau harṣanirbharau /
vyāḍīndradattau tāṃ rātrimabudhyetāṃ kṣaṇopamām // SoKss_1,2.73 //
% v  v| -  -  v  v  v  -| % A na-vipulā
% -  -| -| -  v  -  v  -  % B correct
% -  -  v  -  -| -| -  v  % C ma-vipulā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


athotsavārthamambāyāstūrṇaṃ dattva nijaṃ dhanam /
vyāḍinaivopanīto 'haṃ vedārhatvaṃ mamecchatā // SoKss_1,2.74 //
% v  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tato mātrābhyanujñātaṃ kathaṃcidruddhabāṣpayā /
māmādāya nijotsāhaśamitāśeṣatadvyatham // SoKss_1,2.75 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


manyamānau ca kaumāraṃ puṣpitaṃ tadanugraham /
vyāḍīndradattau tarasā nagaryāḥ prasthitau tataḥ // SoKss_1,2.76 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| -  v  -| v  -  % D correct


atha krameṇa varṣasya vayaṃ prāptā gṛhaṃ guroḥ /
skandaprasādamāyāntaṃ mūrtaṃ māṃ so 'yamanyata // SoKss_1,2.77 //
% v  -| v  -  v| -  -  v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


kṛtvāsmānagrato 'nyedyurupaviṣṭaḥ śucau bhuvi /
varṣopādhyāya oṃkāramakaroddivyayā girā // SoKss_1,2.78 //
% -  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% -  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ /
adhyāpayitumasmāṃśca pravṛtto 'bhūdasau tataḥ // SoKss_1,2.79 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


sakṛcchrutaṃ mayā tatra dviḥśrutaṃ vyāḍinā tathā /
triśrutaṃ cendradattena guruṇoktamagṛhyata // SoKss_1,2.80 //
% v  -  v  -| v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ
sapadi vilasadantarvismayo vipravargaḥ /
kim idam iti samantād draṣṭum abhyetya varṣaṃ
stutimukharamukhaśrīr arcati sma praṇāmaiḥ // SoKss_1,2.81 //
% v  v| v  v| v  v  -  -| -  v| -  -  v| -  -  % Mālinī (8+7)
% v  v  v| v  v  v  -  -  -  v  -| -  v  -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v| v  v| v  v| v  -  -| -  v| -  -  v| -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -| -  v  -| -| v  -  -  % Mālinī (8+7)


kimapi tadavalokya tatra citraṃ
pramadavaśānna paraṃ tadopavarṣaḥ /
api vitatamahotsavaḥ samagraḥ
samajani pāṭaliputrapauralokaḥ // SoKss_1,2.82 //
% v  v  v| v  v  v  -  v| -  v| -  -  %
% v  v  v  v  -  v| v  -| v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v| v  v  v  v  -  v  -| v  -  -  %
% v  v  v  v| -  v  v  -  v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ // SoKss_1,2.83 //
% -  -  v| -| v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v| -  v| v  v  -  v  v  -  v| -  -  % Vasantatilaka (14)
% -  -  v| -  v| v  v  -| v| v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

evamuktvā vararuciḥ śṛṇvatyekāgramānase /
kāṇabhūtau vane tatra punarevedamabravīt // SoKss_1,3.1 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


kadācid yāti kāle 'tha kṛte svādhyāyakarmaṇi /
iti varṣa upādyāyaḥ pṛṣṭo 'smābhiḥ kṛtāhnikaḥ // SoKss_1,3.2 //
% v  -  -| -  v| -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v| -  v| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam /
sarasvatyāś ca lakṣmyāś ca tadupādhyāya kathyatām // SoKss_1,3.3 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v  -  -  -| v| -  -| v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tacchrutvā so 'bravīdasmāñchṛṇutaitatkathāmimām /
tīrthaṃ kanakhalaṃ nāma gaṅgādvāre 'sti pāvanam // SoKss_1,3.4 //
% -  -  -| -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


yatra kāñcanapātena jāhnavī devadantinā /
uśīnaragiriprasthādbhittvā samavatāritā // SoKss_1,3.5 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


dākṣiṇātyo dvijaḥ kaścit tapasyan bhāryayā saha /
tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ // SoKss_1,3.6 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


kālena svargate tasminsabhārye te ca tatsutāḥ /
sthānaṃ rājagṛhaṃ nāma jagmurvidyārjanecchayā // SoKss_1,3.7 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -| v| -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tatra cādhītavidyāste trayo 'pyānāthyaduḥkhitāḥ /
yayuḥ svāmikumārasya darśane dakṣiṇāpatham // SoKss_1,3.8 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tatra te ciñcinīṃ nāma nagarīm ambudhes taṭe /
gatvā bhojikasaṃjñasya viprasya nyavasan gṛhe // SoKss_1,3.9 //
% -  v| -| -  v  -| -  v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


sa ca kanyā nijāstisrastebhyo dattvā dhanāni ca /
tapase 'nanyasaṃtāno gaṅgāṃ yāti sma bhojikaḥ // SoKss_1,3.10 //
% v| v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


atha teṣāṃ nivasatāṃ tatra śvaśuraveśmani /
avagrahakṛtastīvro durbhikṣaḥ samajāyata // SoKss_1,3.11 //
% v  v| -  -| v  v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tena bhāryāḥ parityajya sādhvīstāste trayo yayuḥ /
spṛśanti na nṛśaṃsānāṃ hṛdayaṃ bandhubuddhayaḥ // SoKss_1,3.12 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  -  v| v| v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tatastu madhyamā tāsāṃ sagarbhābhūttataśca tāḥ /
bhavanaṃ yajñadattasya pitṛmitrasya śiśriyuḥ // SoKss_1,3.13 //
% v  -  v| -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ /
āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ // SoKss_1,3.14 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  v| v  -  -  -| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


kālena madhyamā cātra tāsāṃ putramasūta sā /
anyonyātiśayāttasminsnehaścāsāmavardhata // SoKss_1,3.15 //
% -  -  v| -  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


kadācidvyomamārgeṇa viharantaṃ maheśvaram /
aṅkasthā skandajananī taṃ dṛṣṭvā sadayāvadat // SoKss_1,3.16 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -| -  -| v  v  -  v  -  % D correct


deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
baddhasnehā dadhatyāśāmeṣo 'smāñjīvayediti // SoKss_1,3.17 //
% -  v| -  v| v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tattathā kuru yenāyametā bālo 'pi jīvayet /
ityuktaḥ priyayā devo varadaḥ sa jagāda tām // SoKss_1,3.18 //
% -  v  -| v  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v| -  % D correct


anugṛhṇāmyamuṃ pūrvaṃ sabhāryeṇāmunā yataḥ /
arādhito 'smi tenāyaṃ bhogārthaṃ nirmito bhuvi // SoKss_1,3.19 //
% v  v  -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -  v  -| v| -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


etajjāyā ca sā jātā pāṭalī nāma bhūpateḥ /
mahendravarmaṇaḥ putrī bhāryāsyaiva bhaviṣyati // SoKss_1,3.20 //
% -  -  -  -| v| -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


ityuktvā sa vibhuḥ svapne sādhvīstisro jagāda tāḥ /
nāmnā putraka evāyaṃ yuṣmākaṃ bālaputrakaḥ // SoKss_1,3.21 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  v  v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


asya suptaprabuddhasya śīrṣānte ca dine dine /
suvarṇalakṣaṃ bhavitā rājā cāyaṃ bhaviṣyati // SoKss_1,3.22 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


tataḥ suptotthite tasmin bāle tāḥ prāpya kāñcanam /
yajñadattasutāḥ sādhvyo nananduḥ phalitavratāḥ // SoKss_1,3.23 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


atha tena suvarṇena vṛddhakoṣo 'cireṇa saḥ /
babhūva putrako rājā tapodhīnā hi saṃpadaḥ // SoKss_1,3.24 //
% v  v| -  v| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


kadācidyajñadatto 'tha rahaḥ putrakamabravīt /
rājandurbhikṣadoṣeṇa kvāpi tepitaro gatāḥ // SoKss_1,3.25 //
% v  -  -  -  v  -  -| v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


tatsadā dehi viprebhyo yenāyānti viśamya te /
brahmadattakathāṃ caitāṃ kathayāmyatra te śṛṇu // SoKss_1,3.26 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


vārāṇasyāmabhūtpūrvaṃ brahmadattābhidho nṛpaḥ /
so 'paśyaddhaṃsayugalaṃ prayāntaṃ gagane niśi // SoKss_1,3.27 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -| -  -  -  v  v  v  -| % C na-vipulā
% v  -  -| v  v  -| v  -  % D correct


visphuratkanakacchāyaṃ rājahaṃsaśatairvṛtam /
vidyutpuñjamivākāṇḍasitābhrapariveṣṭitam // SoKss_1,3.28 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


punastaddarśanotkaṇṭhā tathāsya vavṛdhe tataḥ /
yathā nṛpatisaukhyeṣu na babandha ratiṃ kvacit // SoKss_1,3.29 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% v| v  -  v| v  -| v  -  % D correct


mantribhiḥ saha saṃmantrya tataścākārayatsaraḥ /
sa rājā svamate kāntaṃ prāṇināṃ cābhayaṃ dadau // SoKss_1,3.30 //
% -  v  -| v  v| -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v| -  -| v  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tataḥ kālena tau prāptau haṃsau rājā dadarśa saḥ /
viśvastau cāpi papraccha haime vapuṣi kāraṇam // SoKss_1,3.31 //
% v  -| -  -  v| -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


vyaktavācau tatastau ca haṃsau rājānamūcatuḥ /
purā janmāntare kākāvāvāṃ jātau mahīpate // SoKss_1,3.32 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


balyarthaṃ yudhyamānau ca puṇye śūnye śivālaye /
vinipatya vipannau svastatsthānadroṇikāntare // SoKss_1,3.33 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  v| v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


jātau jātismarāvāvāṃ haṃsau hemamayau tataḥ /
tacchrutvā tau yathākāmaṃ paśyanrājā tutoṣa saḥ // SoKss_1,3.34 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


ato 'nanyādṛśādeva pitṛndānādavāpsyasi /
ityukto yajñadattena putrakastattathākarot // SoKss_1,3.35 //
% v  -| -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śrutvā pradānavārtāṃ tāmāyayuste dvijātayaḥ /
parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire // SoKss_1,3.36 //
% -  -| v  -  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


āścaryamaparityājyo dṛṣṭanaṣṭāpadāmapi /
avivekāndhabuddhīnāṃ svānubhāvo durātmanām // SoKss_1,3.37 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kālena rājyakāmāste putrakaṃ taṃ jighāṃsavaḥ /
ninyustaddarśanavyājāddvijā vindhyanivāsinīm // SoKss_1,3.38 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


vadhakān sthāpayitvā ca devīgarbhagṛhāntare /
tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram // SoKss_1,3.39 //
% v  v  -| -  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v| -  -| -  v| -  -| -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tataḥ praviṣṭo viśvāsāt sa dṛṣṭvā hantum udyatān /
puruṣān putrako 'pṛcchat kasmān nihatha mām iti // SoKss_1,3.40 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v| -  -| -  v| -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -| v  v  v| -| v  -  % D correct


pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan /
tatas tān mohitān devyā buddhimān putrako 'vadat // SoKss_1,3.41 //
% v  v  -  -| v  -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


dadāmyetadanarghaṃ vo ratnālaṃkaraṇaṃ nijam /
māṃ muñcata karomyatra nodbhedaṃ yāmi dūrataḥ // SoKss_1,3.42 //
% v  -  -  v  v  -  -| -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -| -  v  v| v  -  -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


evamastviti tattasmādgṛhītvā vadhakā gatāḥ /
hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛsā // SoKss_1,3.43 //
% -  v  -  v  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% v  -| -  v  v| -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tataḥ pratinivṛttāste hatā rājyārthino dvijāḥ /
mantribhirdrohiṇo buddhvā kṛtaghnānāṃ śivaṃ kutaḥ // SoKss_1,3.44 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ /
viveśa vindhyakāntāraṃ viraktaḥ sveṣu bandhuṣu // SoKss_1,3.45 //
% -  -  v  -| v| -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


bhraman dadarśa tatrāsau bāhuyuddhaikatatparau /
puruṣau dvau tatastau sa pṛṣṭavān kau yuvām iti // SoKss_1,3.46 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| -| v  -  -| v| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


mayāsurasutāvāvāṃ tadīyaṃ cāsti nau dhanam /
idaṃ bhājanameṣā ca yaṣṭirete ca pāduke // SoKss_1,3.47 //
% v  -  v  v  v  -  -  -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


etan nimittaṃ yuddhaṃ nau yo balī sa hared iti /
etat tadvacanaṃ śrutvā hasan provāca putrakaḥ // SoKss_1,3.48 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% -| v  -| v| v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


kiyadetaddhanaṃ puṃsastatastau samavocatām /
pāduke paridhāyaite khecaratvamavāpyate // SoKss_1,3.49 //
% v  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


yaṣṭyā yallikhyate kiṃcitsatyaṃ saṃpadyate hi tat /
bhājane yo ya āhāraścintyate sa sa tiṣṭhati // SoKss_1,3.50 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v| -  % B correct
% -  v  -| -| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| v| v| -  v  -  % D correct


tac chrutvā putrako 'vādīt kiṃ yuddhenāstv ayaṃ paṇaḥ /
dhāvan balādhiko yaḥ syāt sa evaitad dhared iti // SoKss_1,3.51 //
% -| -  -| -  v  -| -  -| % A pathyā
% -| -  -  -| v  -| v  -  % B correct
% -  -| v  -  v  -| -| -| % C pathyā
% v| -  -  -| v  -| v  -  % D correct


evamastviti tau mūḍhau dhāvitau so 'pi pāduke /
adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane // SoKss_1,3.52 //
% -  v  -  v  v| -| -  -| % A pathyā
% -  v  -| -| v| -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


atha dūraṃ kṣaṇādgatva dadarśa nagarīṃ śubhām /
ākarṣikākhyāṃ tasyāṃ ca nabhaso 'vatatāra saḥ // SoKss_1,3.53 //
% v  v| -  -| v  -  -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% v  v  -| v  v  -  v| -  % D correct


vañcanapravaṇā veśyā dvijā matpitaro yathā /
vaṇijo dhanalubdhāśca kasya gehe vasāmyaham // SoKss_1,3.54 //
% -  v  -  v  v  -| -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


iti saṃcintayan prāpa sa rājā vijanaṃ gṛham /
jīrṇaṃ tadantare caikāṃ vṛddhāṃ yoṣitam aikṣata // SoKss_1,3.55 //
% v  v| -  -  v  -| -  v| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


pradānapūrvaṃ saṃtoṣya tāṃ vṛddhāmādṛtastayā /
uvāsālakṣitastatra putrakaḥ śīrṇasadmani // SoKss_1,3.56 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -| -  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


kadācitsātha saṃprītā vṛddhā putrakamabravīt /
cintā me putra yadbhāryā nānurūpā tava kvacit // SoKss_1,3.57 //
% v  -  -  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -| -  v| -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


iha rājñastu tanayā pāṭalītyasti kanyakā /
uparyantaḥpure sā ca ratnamityabhirakṣyate // SoKss_1,3.58 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% v  -  -  -  v  -| -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


etadvṛddhāvacastasya dattakarṇasya śṛṇvataḥ /
viveśa tenaiva pathā labdharandhro hṛdi smaraḥ // SoKss_1,3.59 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v| -  -  v| v  -| % C bha-vipulā
% -  v  -  -| v  -| v  -  % D correct


draṣṭavyā sā mayādyaiva kānteti kṛtaniścayaḥ /
niśāyāṃ nabhasā tatra pādukābhyāṃ jagāma saḥ // SoKss_1,3.60 //
% -  -  -| -| v  -  -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


praviśya so 'driśṛṅgāgratuṅgavātāyanena tām /
antaḥpure dadarśārtha suptāṃ rahasi pāṭalīm // SoKss_1,3.61 //
% v  -  v| -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


sevyamānāmavirataṃ candrakāntyāṅgalagnayā /
jitvā jagadidaṃ śrāntāṃ mūrtāṃ śaktiṃ manobhuvaḥ // SoKss_1,3.62 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kathaṃ prabodhayāmyetāmiti yābadacintayat /
ityakasmādvahistāvadyāmikaḥ puruṣo jagau // SoKss_1,3.63 //
% v  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v| -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


āliṅgya madhurahuṃkṛtimalasonmiṣadīkṣaṇāṃ rahaḥ kāntām /
yadbodhayanti suptāṃ janmani yūnāṃ tadeva phalam // SoKss_1,3.64 //
% -  -  v| v  v  v  -  v  v  v  v  -  v  v  -  v  -| v  -| -  -  %
% -  -  v  -  v| -  -| -  v  v| -  -| v  -  v| v  -  % Āryā (30+27 morae): vipulā


śrutvaivaitadupoddhātamaṅgairutkampaviklavaiḥ /
āliliṅga sa tāṃ kāntāṃ prābudhyata tataśca sā // SoKss_1,3.65 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  v| v| -| -  -| % C pathyā
% -  -  v  v| v  -  v| -  % D correct


paśyantyāstaṃ nṛpaṃ tasyā lajjākautukayordṛśi /
abhūdanyonyasaṃmardo racayantyāṃ gatāgatam // SoKss_1,3.66 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


athālāpe kṛte vṛtte gāndharmodvāhakarmaṇi /
avardhata tayoḥ prītirdaṃpatyorna tu yāminī // SoKss_1,3.67 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % D correct


āmantryātha vadhūmutkāṃ tadgatenaiva cetasā /
āyayau paścime bhāge tadvṛddhāveśma putrakaḥ // SoKss_1,3.68 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


itthaṃ pratiniśaṃ tatra kurvāṇe 'smin gatāgatam /
saṃbhogacihnaṃ pāṭalyā rakṣibhirdṛṣṭam ekadā // SoKss_1,3.69 //
% -  -| v  v  v  -| -  v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v| -  v  -  % D correct


taistadāveditaṃ tasyāḥ pituḥ so 'pi niyuktavān /
gūḍhamantaḥpure tatra niśi nārimavekṣitum // SoKss_1,3.70 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -| -| v| v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


tayā ca tasya prāptasya tatrābhijñānasiddhaye /
putrakasya prasuptasya nyastaṃ vāsasyalaktakam // SoKss_1,3.71 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


prātastayā ca vijñapto rājā cārānvyasarjayat /
so 'bhijñānācca taiḥ prāptaḥ putrako jīrṇaveśmani // SoKss_1,3.72 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  -  -  v| -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ānīto rājanikaṭaṃ kupitaṃ vīkṣya taṃ nṛpam /
pādukābhyāṃ khamutpatya pāṭalīmandire 'viśat // SoKss_1,3.73 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% v  v  -| -  v| -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt /
ityaṅke pāṭalīṃ kṛtvā jagāma nabhasā tataḥ // SoKss_1,3.74 //
% v  v  -| -  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


atha gaṅgātaṭanikaṭe gaganādavatīrya sa priyāṃ śrāntām /
pātraprabhāvajātairāhārairnandayāmāsa // SoKss_1,3.75 //
% v  v| -  -  v  v  v  v  -| v  v  -  v  v  -  v| -| v  -| -  -  %
% -  -  v  -  v  -  -  -  -  -  -  v  -  -  -  % Āryā (30+27 morae): vipulā


ālokitaprabhāvaḥ pāṭalyā putrako 'rthitaśca tataḥ /
yaṣṭyā lilekha tatra sa nagaraṃ caturaṅgabalayuktam // SoKss_1,3.76 //
% -  -  v  -  v  -  -| -  -  -| -  v  -| v  -  v| v  -  %
% -  -| v  -  v| -  v| v| v  v  -| v  v  -  v  v  v  -  -  % Āryā (30+27 morae): pathyā


tatra sa rājā bhūtvā mahāprabhāve ca satyatāṃ prāpte /
namayitvā taṃ śvaśuraṃ śaśākha pṛthvīṃ samudrāntām // SoKss_1,3.77 //
% -  v| v| -  -| -  -| v  -  v  -  -| v| -  v  -| -  -  %
% v  v  -  -| -| v  v  -| v  -  v| -  -| v  -  -  -  % Āryā (30+27 morae): pathyā


tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
nāmnā pāṭaliputraṃ kṣetraṃ lakṣmīsarasvatyoḥ // SoKss_1,3.78 //
% v  v  -| -  -| v  v  -| -  -  v  v  -| v  -  v  v  v| -  -  %
% -  -| -  v  v  -  -| -  -| -  -  v  -  -  -  % Āryā (30+27 morae): pathyā


iti varṣamukhādimāmapūrvāṃ
vayamākarṇya kathāmatīva citrām /
cirakālamabhūma kāṇabhūte
vilasadvismayamodamānacittāḥ // SoKss_1,3.79 //
% v  v| -  v  v  -  v  -  v  -  -  %
% v  v  -  -  v| v  -  v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v| -  v  -  -  %
% v  v  -  -  v  v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

ityākhyāya kathāṃ madhye vindhyāntaḥ kāṇabhūtaye /
punarvararucistasmai prakṛtārthamavarṇayat // SoKss_1,4.1 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


evaṃ vyāḍīndradattābhyāṃ saha tatra vasan kramāt /
prāpto 'haṃ sarvavidyānāṃ pāramutkrāntaśaiśavaḥ // SoKss_1,4.2 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v| -  v| v  -| v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


indrotsavaṃ kadācicca prekṣituṃ nirgatā vayam /
kanyāmekāmapaśyāma kāmasyāstramasāyakam // SoKss_1,4.3 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


indradatto mayā pṛṣṭastataḥ keyaṃ bhavediti /
upavarṣasutā seyamupakośeti so 'bravīt // SoKss_1,4.4 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% v  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v| -| v  -  % D correct


sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā /
karṣantī manmanaḥ kṛcchrādagacchadbhavanaṃ nijam // SoKss_1,4.5 //
% -| v  -  -  v| -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


pūrṇacandramukhī nīlanīrajottamalocanā /
mṛṇālanālalalitabhujā pīnastanojjvalā // SoKss_1,4.6 //
% -  v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  v  % C na-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


kambukaṇṭhī pravālābharadanacchadaśobhinī /
smarabhūpatisaundaryamandirevendirāparā // SoKss_1,4.7 //
% -  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tataḥ kāmaśarāpātanirbhinne hṛdaye na me /
niśi tasyāmabhūnnidrā tadvimboṣṭhapipāsayā // SoKss_1,4.8 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v| -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


kathaṃcillabdhanidro 'hamapaśyaṃ rajanīkṣaye /
śuklāmbaradharāṃ divyāṃ striyaṃ sā māmabhāṣata // SoKss_1,4.9 //
% v  -  -  -  v  -  -| v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


pūrvabhāryopakośā te guṇajñā nāparaṃ patim /
kaṃcidicchatyataścintā putra kāryatra na tvayā // SoKss_1,4.10 //
% -  v  -  -  v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v| -  -  v| -| v  -  % D correct


ahaṃ sadā śarīrāntarvāsinī te sarasvatī /
tvadduḥkhaṃ notsahe draṣṭum ity uktvāntarhitābhavat // SoKss_1,4.11 //
% v  -| v  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -| -  -  -  v  -  v  -  % D correct


tataḥ prabuddho jātāstho gatvātiṣṭhamahaṃ śanaiḥ /
dayitāmandirāsannabālacūtataroradhaḥ // SoKss_1,4.12 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -  v  v  -| v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


athāgatya samākhyātaṃ tatsakhyā mannibandhanam /
udgāḍhamupakośāyā navānaṅgavijṛmbhitam // SoKss_1,4.13 //
% v  -  -  v| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tato 'haṃ dviguṇībhūtatāpastāmevamabravam /
adattāṃ gurubiḥ svecchamupakośāṃ kathaṃ bhaje // SoKss_1,4.14 //
% v  -| -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  -| v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % D correct


varaṃ hi mṛtyur nākīrtis tatsakhīhṛdayaṃ tava /
gurubhiryadi budhyeta tatkadācicchivaṃ bhavet // SoKss_1,4.15 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -  v  v  -| v  -  % B correct
% v  v  -  v  v| -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tadetatkuru bhadre tvaṃ tāṃ sakhīṃ māṃ ca jīvaya /
tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat // SoKss_1,4.16 //
% v  -  -  v  v| -  -| -| % A pathyā
% -| v  -| -| v| -  v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tayā tatkathitaṃ bhartur upavarṣasya tatkṣaṇam /
tena bhrātuśca varṣasya tena taccābhinanditam // SoKss_1,4.17 //
% v  -| -  v  v  -| -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


vivāhe niścite gatvā vyāḍirānayati sma tām /
varṣācāryanideśena kauśāmbyā jananīṃ mama // SoKss_1,4.18 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


athopakośā vidhivatpitrā me pratipāditā /
tato mātrā gṛhiṇyā ca samaṃ tatrāvasaṃ sukham // SoKss_1,4.19 //
% v  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  -| -| v  v  -  v  -  % B correct
% v  -| -  -| v  -  -| v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


atha kālena varṣasya śiṣyavargo mahānabhūt /
tatraikaḥ pāṇinirnāma jaḍabuddhitaro 'bhavat // SoKss_1,4.20 //
% v  v| -  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


sa śuśrūṣāparikliṣṭaḥ preṣito varṣabhāryayā /
agacchattapase khinno vidyākāmo himālayam // SoKss_1,4.21 //
% v| -  -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatra tīvreṇa tapasā toṣitādinduśekharāt /
sarvavidyāmukhaṃ tena prāptaṃ vyākaraṇaṃ navam // SoKss_1,4.22 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tataścāgatya māmeva vādāyāhvayate sma saḥ /
pravṛtte cāvayorvāde prayātāḥ sapta vāsarāḥ // SoKss_1,4.23 //
% v  -  -  -  v| -  -  v| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


aṣṭame 'hni mayā tasmiñjite tatsamanantaram /
nabhaḥ sthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ // SoKss_1,4.24 //
% -  v  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% v  -| -  v| v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tena praṇaṣṭam aindraṃ tad asmadvyākaraṇaṃ bhuvi /
jitāḥ pāṇininā sarve mūrkhībhūtā vayaṃ punaḥ // SoKss_1,4.25 //
% -  -| v  -  v| -  -| v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


atha saṃjātanirvedaḥ svagṛhasthitaye dhanam /
haste hiraṇyaguptasya vidhāya vaṇijo nijam // SoKss_1,4.26 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


uktvā taccopakośāyai gatavānasmi śaṃkaram /
tapobhirārādhayituṃ nirāhāro himālayam // SoKss_1,4.27 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v  -  % D correct


upakośā hi me śreyaḥ kāṅkṣantī nijamandire /
atiṣṭhatpratyahaṃ snāntī gaṅgāyāṃ niyatavratā // SoKss_1,4.28 //
% v  v  -  -| v| -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ekadā sā madhau prāpte kṣāmā pāṇḍurmanoramā /
pratipaccandralekheva janalocanahāriṇī // SoKss_1,4.29 //
% -  v  -| -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


snātuṃ tripathagāṃ yāntī dṛṣṭā rājapurodhasā /
daṇḍādhipatinā caiva kumārasacivena ca // SoKss_1,4.30 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% v  -  v  v  v  -  v| -  % D correct


tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām /
sāpi tasmindine snāntī kathamapyakarocciram // SoKss_1,4.31 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


āgacchantīṃ ca sāyaṃ tāṃ kumārasacivo haṭhāt /
agrahīdatha sāpyenamavocatpratibhāvatī // SoKss_1,4.32 //
% -  -  -  -| v| -  -| -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  v  -  v  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


abhipretamidaṃ bhadra yathā tava yathā mama /
kiṃ tvahaṃ satkulotpannā pravāsasthitabhartṛkā // SoKss_1,4.33 //
% v  -  -  v  v  -| -  v| % A pathyā
% v  -| v  v| v  -| v  -  % B correct
% -| v  -| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


kathamevaṃ pravarteya paśyet ko'pi kadācana /
tataśca dhruvamaśreyastvayā saha bhavenmama // SoKss_1,4.34 //
% v  v  -  -| v  -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -| v  v| v  -  v  -  % D correct


tasmānmadhūtsavākṣiptapauraloke gṛhaṃ mama /
āgantavaṃ dhruvaṃ rātreḥ prathame prahare tvayā // SoKss_1,4.35 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


ityuktvā kṛtasaṃdhā sā tena kṣipta vidhervaśāt /
yāvatkiṃcidgatā tāvanniruddhā sā purodhasā // SoKss_1,4.36 //
% -  -  -| v  v  -  -| -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -| v  -  v  -  % D correct


tasyāpi tatraiva dine tadvadeva tayā niśi /
saṃketakaṃ dvitīyasmin prahare paryakalpyata // SoKss_1,4.37 //
% -  -  v| -  -  v| v  -| % A bha-vipulā
% -  v  -  v| v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


muktāṃ kathaṃcit tenāpi prayātāṃ kiṃcid antaram /
daṇḍādhipo ruṇaddhi sma tṛtīyas tāṃ suvihvalām // SoKss_1,4.38 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


atha tasyāpi divase tasminneva tathaiva sā /
saṃketakaṃ triyāmāyāṃ tṛtīye prahare vyadhāt // SoKss_1,4.39 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% -  -  -  v| v  -  v| -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


daivāttenāpi nirmuktā sakampā gṛhamāgatā /
kartavyāṃ sā svaceṭīnāṃ saṃvidaṃ svairamabravīt // SoKss_1,4.40 //
% -  -  -  -  v| -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


varaṃ patyau pravāsasthe maraṇaṃ kulayoṣitaḥ /
na tu rūpāramallokalocanāpātapātratā // SoKss_1,4.41 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v| v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


iti saṃcintayantī ca smarantī māṃ nināya sā /
śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām // SoKss_1,4.42 //
% v  v| -  -  v  -  -| -| % A pathyā
% v  -  -| -| v  -  v| -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% v  -  -  -  v| -| v  -  % D correct


prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā /
ceṭī hiraṇyaguptasya kiṃcinmārgayituṃ dhanam // SoKss_1,4.43 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


āgatyā so 'pi tāmevamekānte vaṇirābravīt /
bhajasva māṃ tato bhartṛsthāpitaṃ te dadāmi tat // SoKss_1,4.44 //
% -  -  -| -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -  v| -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -| v  -  v| -  % D correct


tacchrutvā sākṣirahitāṃ matvā bhartṛdhanasthitim /
vaṇijaṃ pāpamālokya khedāmarṣakadarthitā // SoKss_1,4.45 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tasyāmevātra saṃketaṃ rātrau tasyāpi paścime /
śeṣe pativratā yāme sākarodatha so 'gamat // SoKss_1,4.46 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v  -  v  v| -| v  -  % D correct


tataḥ sākārayadbhūri ceṭībhiḥ kuṇḍakasthitam /
kastūrikādisaṃyuktaṃ kajjalaṃ tailamiśritam // SoKss_1,4.47 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


talliptāścelakhaṇḍāśca catvāro vihitāstayā /
mañjūṣā kāritā cābhutsthūlā sabahirargalā // SoKss_1,4.48 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


atha tasminmahāveṣo vasantotsavavāsare /
āyayau prathame yāme kumārasacivo niśi // SoKss_1,4.49 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


alakṣitaṃ praviṣṭaṃ tamupakośedamabravīt /
asnātaṃ na spṛśāmi tvāṃ tatsnāhi praviśāntaram // SoKss_1,4.50 //
% v  -  v  -| v  -  -| v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  -| -| v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


aṅgīkurvansa tanmūḍhaśceṭikābhiḥ praveśitaḥ /
abhyantaragṛhaṃ guptamandhakāramayaṃ tataḥ // SoKss_1,4.51 //
% -  -  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


gṛhītvā tatra tasyāntarvastrāṇyābharaṇāni ca /
celakhaṇḍaṃ tamekaṃ ca dattvāntarvāsasaḥ kṛte // SoKss_1,4.52 //
% v  -  -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


ā śiraḥ pādamaṅgeṣu tābhistattailakajjalam /
abhyaṅgabhaṅgyā pāpasya nyastaṃ ghanamapaśyataḥ // SoKss_1,4.53 //
% -| v  -| -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| v  v  v  -  v  -  % D correct


atiṣṭhanmardayantyastatpratyaṅgaṃ yāvadasya tāḥ /
tāvaddvitīye prahare sa purodhā upāgamat // SoKss_1,4.54 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v| v  -  -| v  -  v  -  % D correct


mittraṃ vararuceḥ prāptaḥ kimapyeṣa purohitaḥ /
tadiha praviśetyuktvā ceṭyastāstaṃ tathāvidham // SoKss_1,4.55 //
% -  -| v  v  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


kumārasacivaṃ nagnaṃ mañjūṣāyāṃ sasaṃbhramam /
nicikṣipurathābadhnannargalena bahiśca tām // SoKss_1,4.56 //
% v  -  v  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v| -  % D correct


so 'pi snānamiṣānnītastamasyantaḥ purohitaḥ /
tathaiva hṛtavastrādistailakajjalamardanaiḥ // SoKss_1,4.57 //
% -| -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  -  v| v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


celakhaṇḍadharastāvacceṭikābhirvimohitaḥ /
yāvattṛtīye prahare daṇḍādhipatirāgamat // SoKss_1,4.58 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  v  v  v  -  v  -  % D correct


tadāgamanajāccaiva ceṭībhiḥ sahasā bhayāt /
ādyavatso 'pi nikṣipto mañjūṣāyāṃ purohitaḥ // SoKss_1,4.59 //
% v  -  v  v  v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tasya dattvārgalaṃ tābhiḥ snānavyājāt praveśya saḥ /
daṇḍādhipo 'pi tatraiva tāvatkajjalamardanaiḥ // SoKss_1,4.60 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


anyavadvipralabdho 'bhūccelakhaṇḍaikakarpaṭaḥ /
yāvatsa paścime yāme vaṇiktatrāgato 'bhavat // SoKss_1,4.61 //
% -  v  -  -  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


taddarśanabhayaṃ dattvā kṣipto daṇḍādhipo 'pyatha /
mañjūṣāyāṃ sa ceṭībhirdattaṃ ca bahirargalam // SoKss_1,4.62 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  -| v| -  -  -  % C pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % D correct


te ca trayo 'ndhatāmisravasabhyāsodyatā iva /
mañjūṣāyāṃ bhiyānyonyaṃ sparśaṃ labdhvāpi nālapan // SoKss_1,4.63 //
% -| -| v  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā /
upakośāvadaddehi tanme bhartrārpitaṃ dhanam // SoKss_1,4.64 //
% -  -  v| -  -| -  -| v| % A ma-vipulā
% v  v  -| -| v  -  v| -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tacchrutvā śūnyamālokya gṛhaṃ so 'pyavadacchaṭhaḥ /
uktaṃ mayā dadāmyeva yadbhartrā sthāpitaṃ dhanam // SoKss_1,4.65 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


upakośāpi mañjūṣāṃ śrāvayantī tato 'bravīt /
etaddhiraṇyaguptasya vacaḥ śṛṇuta devatāḥ // SoKss_1,4.66 //
% v  v  -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


ity uktvā caiva nirvāpya dīpaṃ so 'py anyavadvaṇik /
liptaḥ snānāpadeśena ceṭībhiḥ kajjalaiś ciram // SoKss_1,4.67 //
% -| -  -| -  v| -  -  v| % A pathyā
% -  -| -||-  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
anicchan galahastena tābhir nirvāsitas tataḥ // SoKss_1,4.68 //
% v  v| -  v| v  -| -  v| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


atha cīraikavasano maṣīliptaḥ pade pade /
bhakṣyamāṇaḥ śvabhiḥ prāpa lajjamāno nijaṃ gṛham // SoKss_1,4.69 //
% v  v| -  -  v  v  v  -| % A na-vipulā
% v  -  -  -| v  -| v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tatra dāsajanasyāpi tāṃ prakṣālayato maṣīm /
nāśakatsaṃmukhe sthātuṃ kaṣṭo hyavinayakramaḥ // SoKss_1,4.70 //
% -  v| -  v  v  -  -  v| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


upakośāpy atha prātaś ceṭikānugatā gatā /
gurūṇām anivedyaiva rājño nandasya mandiram // SoKss_1,4.71 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


vaṇigghiraṇyagupto me bhartrā nyāsīkṛtaṃ dhanam /
jihīrṣatīti vijñaptas tatra rājā tayā svayam // SoKss_1,4.72 //
% v  -  v  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


tena tac ca parijñātuṃ tatraivānāyito vaṇik /
maddhaste kiṃcid apy asyā deva nāstīty abhāṣata // SoKss_1,4.73 //
% -  v| -| v| v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  -| -  v| -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


upakośā tato 'vādītsanti me deva sākṣiṇaḥ /
mañjūṣāyāṃ gataḥ kṣiptvā bhartā me gṛhadevatāḥ // SoKss_1,4.74 //
% v  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v| -| -  v| -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


svavācā puratastāsāmanenāṅgīkṛtaṃ dhanam /
tāmānāyyeha mañjūṣāṃ pṛcchyantāṃ devatāstvayā // SoKss_1,4.75 //
% v  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tacchrutvā vismayādrājā tadānayanamādiśat /
tataḥ kṣaṇāt sā mañjūṣā prāpitā bahubhirjanaiḥ // SoKss_1,4.76 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -| v  -| -| -  -  -| % C ma-vipulā
% -  v  -| v  v  -  v  -  % D correct


athopakośā vakti sma satyaṃ vadata devatāḥ /
yaduktaṃ vaṇijānena tato yāta nijaṃ gṛham // SoKss_1,4.77 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| v  v  v| -  v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


no ceddadāmyahaṃ yuṣmānsadasyudghāṭayāmi vā /
tacchrutvā bhītabhītāste mañjūṣāsthā babhāṣire // SoKss_1,4.78 //
% -| -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


satyaṃ samakṣam asmākam anenāṅgīkṛtaṃ dhanam /
tato niruttaraḥ sarvaṃ sa vaṇik tat prapadyata // SoKss_1,4.79 //
% -  -| v  -  v| -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% v| v  -| -| v  -  v  -  % D correct


upakośāmathābhyarthya rājñā tvatikutūhalāt /
sadasyudghāṭitā tatra mañjūṣā sphoṭitārgalā // SoKss_1,4.80 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


niṣkṛṣṭāste 'pi puruṣāstamaḥ piṇḍā iva trayaḥ /
kṛcchrācca pratyabhijñātā mantribhirbhūbhṛtā tathā // SoKss_1,4.81 //
% -  -  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  -| -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


prahasatsvatha sarveṣu kimetaditi kautukāt /
rājñā pṛṣṭā satī sarvamupakośā śaśaṃsa tat // SoKss_1,4.82 //
% v  v  -  v  v| -  -  v| % A pathyā
% v  -  v  v  v| -  v  -  % B correct
% -  -| -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % D correct


acintyaṃ śīlaguptānāṃ caritaṃ kulayoṣitām /
iti cābhinanandustāmupakośāṃ sabhāsadaḥ // SoKss_1,4.83 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tatas te hṛtasarvasvāḥ paradāriṣiṇo 'khilāḥ /
rājñā nirvāsitā deśādaśīlaṃ kasya bhūtaye // SoKss_1,4.84 //
% v  -| -| v  v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu /
upakośāpi bhūpena preṣitā gṛhamāgamat // SoKss_1,4.85 //
% v  v  -| -| v  -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


varṣopavarṣau tadbuddhvā sādhvīṃ tāmabhyanandatām /
sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ // SoKss_1,4.86 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


atrāntare tuṣārādrau kṛtvā tīvrataraṃ tapaḥ /
ārādhito mayā devo varadaḥ pārvatīpatiḥ // SoKss_1,4.87 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tadeva tena śāstraṃ me pāṇinīyaṃ prakāśitam /
tadicchānugrahādeva mayā pūrṇīkṛtaṃ ca tat // SoKss_1,4.88 //
% v  -  v| -  v| -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  -| -  -  v  -| v| -  % D correct


tato 'haṃ gṛham āgaccham ajñātādhvapariśramaḥ /
niśākarakalāmauliprasādāmṛtanirbharaḥ // SoKss_1,4.89 //
% v  -| -| v  v| -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ /
tatropakośāvṛttāntaṃ tam aśrauṣaṃ mahādbhutam // SoKss_1,4.90 //
% v  v| -  -| v  -  -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v| -  -  -| v  -  v  -  % D correct


tena me paramāṃ bhūmimātmanyānandavismayau /
tasyāṃ ca sahajasnehabahumānāvagacchatām // SoKss_1,4.91 //
% -  v| -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| v| v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam /
tataḥ prakāśitaṃ svāmikumāreṇaiva tasya tat // SoKss_1,4.92 //
% -  -| v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% v  -| v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v| -  % D correct


tato vyāḍīndradattābhyāṃ vijñapto dakṣiṇāṃ prati /
gururvarṣo 'bravīt svarṇakoṭir me dīyatām iti // SoKss_1,4.93 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % D correct


aṅgīkṛtya gurorvākyaṃ tau ca māmityavocatām /
ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām // SoKss_1,4.94 //
% -  -  -  v| v  -  -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  v| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


gacchāmo nānyato 'smābhiriyatkāñcanamāpyate /
navādhikāyā navateḥ koṭīnāmadhipo hi saḥ // SoKss_1,4.95 //
% -  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v  v  -| v| -  % D correct


vācā tenopakośā ca prāgdharmabhaginī kṛtā /
ataḥ śyālaḥ sa te kiṃcittvadguṇaiḥ samavāpyate // SoKss_1,4.96 //
% -  -| -  -  v  -  -| -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -| -  -| v| -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


iti niścitya nandasya bhūpateḥ kaṭakaṃ vayam /
ayodhyāsthamagacchāma trayaḥ sabrahmacāriṇaḥ // SoKss_1,4.97 //
% v  v| -  -  v| -  -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


prāptamātreṣu cāsmāsu sa rājā pañcatāṃ gataḥ /
rāṣṭre kolāhalaṃ jātaṃ viṣādena sahaiva naḥ // SoKss_1,4.98 //
% -  v  -  -  v| -  -  v| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


avocadindradatto 'tha tatkṣaṇaṃ yogasiddhimān /
gatāsorasya bhūpasya śarīraṃ praviśāmyaham // SoKss_1,4.99 //
% v  -  v  -  v  -  -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


arthī vararucirme 'stu dāsyāmyasmai ca kāñcanam /
vyāḍī rakṣatu me dehaṃ tataḥ pratyāgamāvadhi // SoKss_1,4.100 //
% -  -| v  v  v  -  -| v| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -| -  v  v| -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


ityuktvā nandadehāntarindradattaḥ samāviśat /
pratyujjīvati bhūpe ca rāṣṭre tatrotsavo 'bhavat // SoKss_1,4.101 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v| -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


śūnye devagṛhe dehamindradattasya rakṣitum /
vyāḍau sthite gato 'bhūvamahaṃ rājakulaṃ tadā // SoKss_1,4.102 //
% -  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


praviśya svastikāraṃ ca vidhāya gurudakṣiṇām /
yoganando mayā tatra hemakoṭiṃ sa yācitaḥ // SoKss_1,4.103 //
% v  -  -| -  v  -  -| v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tataḥ sa śakaṭālākhyaṃ satyanandasya mantriṇam /
suvarṇakoṭimetasmai dāpayeti samādiśat // SoKss_1,4.104 //
% v  -| v| v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


mṛtasya jīvitaṃ dṛṣṭvā sadyaśca prāptimarthinaḥ /
sa tattvaṃ jñātavānmantrī kimajñeyaṃ hi dhīmatām // SoKss_1,4.105 //
% v  -  v| -  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


deva dīyata ityuktvā sa ca mantrītyacintayat /
nandasya tanayo bālo rājyaṃ ca bahuśatrumat // SoKss_1,4.106 //
% -  v| -  v  v| -  -  -| % A pathyā
% v| v| -  -  v  -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam /
niścityaitatsa tatkālaṃ śavānsarvānadāhayat // SoKss_1,4.107 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


cārairanviṣya tanmadhye labdhvā devagṛhāttataḥ /
vyāḍiṃ vidhūya taddagdhamindradattakalevaram // SoKss_1,4.108 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


atrāntare ca rājānaṃ hemakoṭisamarpaṇe /
tvaramāṇamathāha sma śakaṭālo vicārayan // SoKss_1,4.109 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


utsavākṣiptacitto 'yaṃ sarvaḥ parijanaḥ sthitaḥ /
kṣaṇaṃ pratīkṣatāmeṣa vipro yāvaddadāmyaham // SoKss_1,4.110 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


athaitya yoganandasya vyāḍinā kranditaṃ puraḥ /
abrahmaṇyamanutkrāntajīvo yogasthito dvijaḥ // SoKss_1,4.111 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


anāthaśava ityadya balāddagdhastavodaye /
tacchrutvā yoganandasya kāpyavasthābhavacchucā // SoKss_1,4.112 //
% v  -  v  v  v| -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


dehadāhātsthire tasmiñjāte nirgatya me dadau /
suvarṇakoṭiṃ sa tataḥ śakaṭālo mahāmatiḥ // SoKss_1,4.113 //
% -  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v| -| v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


yoganando 'tha vijane saśoko vyāḍimabravīt /
śūdrībhūto 'smi vipro 'pi kiṃ śriyā sthirayāpi me // SoKss_1,4.114 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v| -  -| v| % C pathyā
% -| v  -| v  v  -  v| -  % D correct


tacchrutvāśvāsya taṃ vyāḍiḥ kālocitamabhāṣata /
jñāto 'si śakaṭālena tadenaṃ cintayādhunā // SoKss_1,4.115 //
% -  -  -  -  v| -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v| v  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
pūrvanandasutaṃ kuryāc candraguptaṃ hi bhūmipam // SoKss_1,4.116 //
% v  -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tasmādvararuciṃ mantrimukhyatve kuru yena te /
etadbuddhyā bhavedrājyaṃ sthiraṃ divyānubhāvayā // SoKss_1,4.117 //
% -  -  v  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| v  v| -  v| -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


ityuktaiva gate vyāḍau dātuṃ tāṃ gurudakṣiṇām /
tadaivānīya dattā me yoganandena mantritā // SoKss_1,4.118 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  -  -  -  v| -  -| -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


athoktaḥ sa mayā rājā brāhmaṇye hārite 'pi te /
rājyaṃ naiva sthiraṃ manye śakaṭāle padasthite // SoKss_1,4.119 //
% v  -  -| v| v  -| -  -| % A pathyā
% -  -  -| -  v  -| v| -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tasmānnāśaya yuktyainamiti mantre mayodite /
yoganando 'ndhakūpāntaḥ śakaṭālaṃ tamakṣipat // SoKss_1,4.120 //
% -  -  -  v  v| -  -  v  % A pathyā, pādas compounded?
% v  v| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


kiṃ ca putraśataṃ tasya tatraiva kṣiptavānasau /
jīvandvijo 'munā dagdha iti doṣānukīrtanāt // SoKss_1,4.121 //
% -| v| -  v  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


ekaḥ śarāvaḥ saktūnāmekaḥ pratyahamambhasaḥ /
śakaṭālasya tatrāntaḥ saputrasya nyadhīyata // SoKss_1,4.122 //
% -  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


sa covāca tataḥ putrānamībhiḥ saktubhiḥ sutāḥ /
eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva kā // SoKss_1,4.123 //
% v| -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -  -| v| -  -| -  -  v| % C ma-vipulā
% v  -  -| v| v  -  v| -  % D correct


tasmātsaṃbhakṣayatvekaḥ pratyahaṃ sajalānamūn /
yaḥ śakto yoganandasya kartuṃ vairapratikriyām // SoKss_1,4.124 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tvameva śakto bhuṅkṣvaitaditi putrāstamabruvan /
prāṇebhyo 'pi hi dhīrāṇāṃ priyā śatrupratikriyā // SoKss_1,4.125 //
% v  -  v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  v| -  -  v  -  v  -  % B correct
% -  -  -| v| v| -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tataḥ sa śakaṭālastaiḥ pratyahaṃ saktuvāribhiḥ /
eka evākarod vṛttiṃ kaṣṭaṃ krūrā jigīṣavaḥ // SoKss_1,4.126 //
% v  -| v| v  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


abuddhvā cittam aprāpya visrambhaṃ prabhaviṣṇuṣu /
na svecchaṃ vyavahartavyam ātmano bhūtim icchatā // SoKss_1,4.127 //
% v  -  -| -  v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -| -  -| v  v  -  -  v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


iti cācintayat tatra śakaṭālo 'ndhakūpagaḥ /
tanayānāṃ kṣudhārtānāṃ paśyan prāṇodgamavyathām // SoKss_1,4.128 //
% v  v| -  -  v  -| -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tataḥ sutaśataṃ tasya paśyatastadvyapadyata /
tatkaraṅkairvṛto jīvannatiṣṭhatsa ca kevalaḥ // SoKss_1,4.129 //
% v  -| v  v  v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v| v| -  v  -  % D correct


yoganandaśca sāmrājye baddhamūlo 'bhavattataḥ /
vyāḍirabhyāyayau taṃ ca gurave dattadakṣiṇaḥ // SoKss_1,4.130 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -| -| v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


abhyetyaiva ca so 'vādīcciraṃ rājyaṃ sakhe 'stu te /
āmantrito si gacchāmi tapastaptumahaṃ kvacit // SoKss_1,4.131 //
% -  -  -  v| v| -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -| v| -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tacchrutvā yoganandastaṃ bāṣpakaṇṭho 'pyabhāṣata /
rājye me bhuṅkṣva bhogāṃstvaṃ bhuktvā māṃ mā sma gā iti // SoKss_1,4.132 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -| -  v| -  -  -| % C pathyā
% -  -| -| -| v| -| v  -  % D correct


vyāḍis tato 'vadad rājañ śarīre kṣaṇanaśvare /
evaṃprāyeṣv asāreṣu dhīmān ko nāma majjati // SoKss_1,4.133 //
% -  -| v  -| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


nahi mohayati prājñaṃ lakṣmīrmarumarīcikā /
ityuktvaiva sa tatkālaṃ tapase niścito yayau // SoKss_1,4.134 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  v| v| -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


agamad atha yoganandaḥ pāṭaliputraṃ svarājanagaraṃ saḥ /
bhogāya kāṇabhūte matsahitaḥ sakalasainyayutaḥ // SoKss_1,4.135 //
% v  v  v| v  v| -  v  -  -| -  v  v  -  -| v  -  v  v  v  -| -  %
% -  -  v| -  v  -  -| -  v  v  -| v  v  v  -  v  v  -  % Āryā (30+27 morae): pathyā


tatropakośāparicaryamāṇaḥ
samudvahanmantridhurāṃ ca tasya /
ahaṃ jananyā gurubhiś ca sākam
āsādya lakṣmīmavasaṃ cirāya // SoKss_1,4.136 //
% -  -  v  -  -  v  v  -  v  -  -  % Indravajrā (11)
% v  -  v  -  -  v  v  -| v| -  -  % Upendravajrā (11)
% v  -| v  -  -| v  v  -| v| -  v  % Upendravajrā (11)
% -  -  v| -  -  v  v  -| v  -  -  % Indravajrā (11)


bahu tatra dine dine dyusindhuḥ
kanakaṃ mahyamadāttapaḥ prasannā /
vadati sma śarīriṇī ca sākṣān
mama kāryāṇi sarasvatī sadaiva // SoKss_1,4.137 //
% v  v| -  v| v  -| v  -| v  -  -  %
% v  v  -| -  v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -| v| v  -  v  -| v| -  -  %
% v  v| -  -  v| v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

evamuktvā vararuciḥ punaretadavarṇayat /
kālena yoganando 'tha kāmādivaśamāyayau // SoKss_1,5.1 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


gajendra iva mattaśca nāpaikṣata sa kiṃcana /
akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet // SoKss_1,5.2 //
% v  -  v| v  v| -  -  v| % A pathyā
% -  -  v  v| v| -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -| v| -  -| v  -  v  -  % D correct


acintayaṃ tataścāhaṃ rājā tāvadviśṛṅkhalaḥ /
tatkāryacintayākrāntaḥ svadharmo me 'vasīdati // SoKss_1,5.3 //
% v  -  v  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tasmādvaraṃ sahāyaṃ taṃ śakaṭālaṃ samuddhare /
kriyetā cedviruddhaṃ ca kiṃ da kuryānmayi sthite // SoKss_1,5.4 //
% -  -  v  -| v  -  -| -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -| v| -  -  v  -| v  -  % D correct


niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ /
uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ // SoKss_1,5.5 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  v  -| v  v  -  -| v| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


durjayo yoganando 'yaṃ sthite vararucāvataḥ /
āśraye vaitasīṃ vṛttiṃ kālaṃ tāvatpratīkṣitum // SoKss_1,5.6 //
% -  v  -| -  v  -  -| -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


iti saṃcintya sa prājñaḥ śakaṭālo madicchayā /
akarodrājakāryāṇi punaḥ saṃprāpya mantritām // SoKss_1,5.7 //
% v  v| -  -  v| -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


kadācidyoganando 'tha nirgato nagarādvahiḥ /
śliṣyatpañcāṅguliṃ hastaṃ gaṅgāmadhye vyalokayat // SoKss_1,5.8 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


kimetaditi papraccha māmāhūya sa tatkṣaṇam /
ahaṃ ca dve nijāṅgulyau diśi tasyāmadarśayam // SoKss_1,5.9 //
% v  -  v  v  v| -  -  v| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v  -| -| -| v  -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tena tasmiṃstirobhūte haste rājātivismayāt /
bhūyo 'pi tadapṛcchanmāṃ tataścāhaṃ tamabravam // SoKss_1,5.10 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate /
ityuktavānasau hastaḥ śvāṅgulīḥ pañca darśayan // SoKss_1,5.11 //
% -  v  -  v  v  -| -| -  % A pathyā, pādas compounded?
% v  v  -  v| v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tato 'sya rājan naṅgulyāv ete dve darśite mayā /
aikacitye dvayoreva kimasādhyaṃ bhavediti // SoKss_1,5.12 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -| -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ /
śakaṭālo vyaṣīdacca madbuddhiṃ vīkṣya durjayām // SoKss_1,5.13 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


ekadā yoganandaśca dṛṣṭavānmahiṣīṃ nijām /
vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham // SoKss_1,5.14 //
% -  v  -| -  v  -  -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -  v  -  % D correct


tanmātrādeva kupito rājā viprasa tasya saḥ /
ādiśadbadhamīrṣyā hi vivekaparipanthinī // SoKss_1,5.15 //
% -  -  -  -  v| v  v  -| % A na-vipulā
% -  -| -  v  v| -  v| -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


hantuṃ vadhyabhuvaṃ tasmin nīyamāne dvije tadā /
ahasadgatajīvo 'pi matsyo vipaṇimadhyagaḥ // SoKss_1,5.16 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat /
viprasya māmapṛcchacca matsyahāsasya kāraṇam // SoKss_1,5.17 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


nirūpya kathayāmyetadityuktvā nirgataṃ ca mām /
cintitopasthitaikānte sarasvatyevamabravīt // SoKss_1,5.18 //
% v  -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


asya tālataroḥ pṛṣṭhe tiṣṭha rātrābalakṣitaḥ /
atra śroṣyasi matsyasya hāsahetum asaṃśayam // SoKss_1,5.19 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| -  v  v| -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tacchrutvā niśi tatrāhaṃ gatvā tālopari sthitaḥ /
apaśyaṃ rākṣasīṃ ghorāṃ bālaiḥ putraiḥ sahāgatam // SoKss_1,5.20 //
% -  -  -| v  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sā bhakṣyaṃ yācamānāṃstānavādītpratipālyatām /
prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ // SoKss_1,5.21 //
% -| -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -  v| v  -| v| -  % D correct


kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ /
taṃ hi dṛṣṭva mṛto 'pīha matsyo hasitavāniti // SoKss_1,5.22 //
% -  -  v| v| v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| v| -  v| v  -| -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


hasitaṃ kimu teneti pṛṣṭā bhūyaḥ sutaiśca sā /
avocadrākṣasī rājñaḥ sarvā rājño 'pi viplutāḥ // SoKss_1,5.23 //
% v  v  -| v  v| -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


sarvatrāntaḥpure hyatra strīrūpāḥ puruṣāḥ sthitāḥ /
hanyate 'naparādhas tu vipra ity ahasat timiḥ // SoKss_1,5.24 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -| v  v  -  -| v| % C pathyā
% -  v| -| v  v  -| v  -  % D correct


bhūtānāṃ pārthivātyarthanirvivekatvahāsinām /
sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ // SoKss_1,5.25 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -  v| v| -  v  -  % D correct


etattasyā vacaḥ śrutvā tato 'pakrāntavāhanam /
prāptaśca matsyahāsasya hetuṃ rājñe nyavedayam // SoKss_1,5.26 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


prāpya cāntaḥpurebhyas tān strīrūpān puruṣāṃs tataḥ /
bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān // SoKss_1,5.27 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -| v  -  v  v| -| -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


ityādi ceṣṭitaṃ dṛṣṭvā tasya rājño viśṛṅkhalam /
khinne mayi kadācicca tatrāgāccitrakṛnnavaḥ // SoKss_1,5.28 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -| v  v| v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


alikhat sa mahādevīṃ yoganandaṃ ca taṃ paṭe /
sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt // SoKss_1,5.29 //
% v  v  -| v| v  -  -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% -  -  -  v  v  -||v  -  % D correct


taṃ ca citrakaraṃ rājā tuṣṭo vittairapūrayat /
taṃ ca vāsagṛhe citrapaṭaṃ bhittāvakārayat // SoKss_1,5.30 //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| v| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


ekadā ca praviṣṭasya vāsake tatra sā mama /
saṃpūrṇalakṣaṇā devī pratibhāti sma citragā // SoKss_1,5.31 //
% -  v  -| -| v  -  -  v| % A pathyā
% -  v  -| -  v| -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt /
athākārṣamahaṃ tasyāstilakaṃ mekhalāpade // SoKss_1,5.32 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


saṃpūrṇalakṣaṇāṃ tena kṛtvaināṃ gatavānaham /
praviṣṭo yoganando 'tha tilakaṃ taṃ vyalokayat // SoKss_1,5.33 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


kenāyaṃ racito 'treti so 'pṛcchacca mahattarān /
te ca nyavedayaṃstasmai kartāraṃ tilakasya mām // SoKss_1,5.34 //
% -  -  -| v  v  -| -  v| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -| -| v  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


devyā guptapradeśasthamimaṃ nānyo mayā vinā /
vetti tajjñātavānevamasau vararuciḥ katham // SoKss_1,5.35 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -| v  -  % B correct
% -  v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -| v  -  % D correct


channaḥ kṛto 'munā nūnaṃ mamāntaḥpuraviplavaḥ /
dṛṣṭavānata evāyaṃ strīrūpāṃstatra tānnarān // SoKss_1,5.36 //
% -  -| v  -| v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


iti saṃcintayāmāsa yoganandaḥ krudhā jvalan /
jāyante bata mūḍhānāṃ saṃvāda api tādṛśāḥ // SoKss_1,5.37 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


tataḥ svairaṃ samāhūya śakaṭālaṃ samādiśat /
tvayā vararucirvadhyo devīvidhvaṃsanāditi // SoKss_1,5.38 //
% v  -| -  -| v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


yathā jñāpayasītyuktvā śakaṭālo 'gamadbahiḥ /
acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me // SoKss_1,5.39 //
% v  -| -  v  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v| -  -| -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v| -  % D correct


divyabuddhiprabhāvo 'sābuddhartā ca mamāpadaḥ /
viprasya tadvaraṃ guptaṃ saṃprati svīkaromi tam // SoKss_1,5.40 //
% -  v  -  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam /
vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ // SoKss_1,5.41 //
% v  v| -  -  v| -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| v  v  -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


anyaṃ kaṃcitpravādāya hanmyahaṃ tvaṃ ca madgṛhe /
pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt // SoKss_1,5.42 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  v  -| -| v| -  v  -  % B correct
% -  -  -| -  v| -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


iti tadvacanāc channas tadgṛhe 'vasthito 'bhavam /
sa cānyaṃ hatavān kaṃcin madvadhākhyātaye niśi // SoKss_1,5.43 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v| -  -| v  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā /
eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ // SoKss_1,5.44 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| -| v| v  -| v  -  % D correct


nahi hantumahaṃ śakyo rākṣaso mittramasti me /
dhyātamātrāgato viśvaṃ grasate sa madicchayā // SoKss_1,5.45 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
tacchrutvā so 'bravīnmantrī rakṣo me darśyatāmiti // SoKss_1,5.46 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -| -  -| v| -| v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


tato dhyātāgataṃ tasmi tadrakṣo 'hamadarśayam /
taddarśanācca vitrasto vismitaśca vabhūva saḥ // SoKss_1,5.47 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


rakṣasyantarhite tasmiñ śakaṭālaḥ sa māṃ punaḥ /
kathaṃ te rākṣaso mittraṃ saṃjāta iti pṛṣṭavān // SoKss_1,5.48 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  v  -  -| v| -| v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


tato 'hamavadaṃ pūrvaṃ rakṣārthaṃ nagare bhraman /
rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ // SoKss_1,5.49 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tacchrutvā yoganando māmakaronnagarādhipam /
bhramaṃścāpaśyamatrāhaṃ bhramantaṃ rākṣasaṃ niśi // SoKss_1,5.50 //
% -  -  -| -  v  -  -| -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


sa ca māmavadadbrūhi vidyate nagare 'tra kā /
surūpā strīti tacchrutvā vihasyāhaṃ tamabravam // SoKss_1,5.51 //
% v| v| -  v  v  -  -  v| % A pathyā
% -  v  -| v  v  -| v| -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


yā yasyābhimatā mūrkha surūpā tasya sā bhavet /
tacchrutvaiva tvayaikena jito 'smītyavadatsa mām // SoKss_1,5.52 //
% -| -  -  v  v  -| -  v| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


praśnamokṣādvadhottirṇaṃ māṃ punaścābravīdasau /
tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ // SoKss_1,5.53 //
% -  v  -  -  v  -  -  -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  -| -  v| v  -  -| -| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


ityuktvāntarhite tasminyathāgatamagāmaham /
evam āpatsahāyo me rākṣaso mittratāṃ gataḥ // SoKss_1,5.54 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  v| -  -  v  -  -| -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


ityuktavānahaṃ bhūyaḥ śakaṭālena cārthitaḥ /
gaṅgāmadarśayaṃ tasmai mūrtāṃ dhyānādupasthitām // SoKss_1,5.55 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


stutibhistoṣitā sā ca mayā devī tirodadhe /
babhūva śakaṭālaśca sahāyaḥ praṇato mayi // SoKss_1,5.56 //
% v  v  -  -  v  -| -| v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


ekadā ca sa mantrī māṃ guptasthaṃ khinnamabravīt /
sarvajñenāpi khedāya kimātmā dīyate tvayā // SoKss_1,5.57 //
% -  v  -| v| v| -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


kiṃ na jānāsi yadrājñāmavicāraratā dhiyaḥ /
acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu // SoKss_1,5.58 //
% -| v| -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% v  v  -  v| v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v| v  -| v  -  % D correct


ādityavarmanāmātra babhūva nṛpatiḥ purā /
śivavarmābhidhāno 'sya mantrī cābhūnmahāmatiḥ // SoKss_1,5.59 //
% -  -  v  -  v  -  -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


rājñastasyaikadā caikā rājñī garbhamadhārayat /
tadbuddhvā sa nṛpo 'pṛcchadityantaḥ purarakṣiṇaḥ // SoKss_1,5.60 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| v| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


varṣadvayaṃ praviṣṭasya vartate 'ntaḥpure 'tra me /
tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām // SoKss_1,5.61 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  v  -| -  v  -| v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -| -  v  v| -  v  -  % D correct


athocuste praveśo 'tra puṃso 'nyasyāsti na prabho /
śivavarmā tu te mantrī praviśatyanivāritaḥ // SoKss_1,5.62 //
% v  -  -  -| v  -  -| v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  v  -  -| v| -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tacchrutvācintayadrājā nūnaṃ drohī sa eva me /
prakāśaṃ ca hate tasminnapavādo bhavenmama // SoKss_1,5.63 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% v  -  -| v| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


ityālocya sa taṃ yuktyā śivavarmāṇamīśvaraḥ /
sāmantasyāntikaṃ sakhyuḥ prāhiṇodbhogavarmaṇaḥ // SoKss_1,5.64 //
% -  -  -  v| v| -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tadvadhaṃ tasya lekhena saṃdiśya tadanantaram /
nigūḍhaṃ sa nṛpastatra lekhahāraṃ vyasarjayat // SoKss_1,5.65 //
% -  v  -| -  v| -  -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  -| v| v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


yāte mantriṇi saptāhe gate bhītyā palāyitā /
sā rājñī rakṣibhirlabdhā puṃsā strīrupiṇā saha // SoKss_1,5.66 //
% -  -| -  v  v| -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ādityavarmā tadbuddhvā sānutāpo 'bhavattadā /
kiṃ mayā tādṛśo mantrī ghātito 'kāraṇāditi // SoKss_1,5.67 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -| v  -| -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


atrāntare sa ca prāpa nikaṭaṃ bhogavarmaṇaḥ /
śivavarmā sa copāgāllekhamādāya pūruṣaḥ // SoKss_1,5.68 //
% -  -  v  -| v| -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -  -| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


vācayitvā ca taṃ lekhamekānte śivavarmaṇe /
śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt // SoKss_1,5.69 //
% -  v  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


śivavarmāpy avocat taṃ sāmantaṃ mantrisattamaḥ /
tvaṃ vyāpādaya māṃ no cen nihanmyātmānam ātmanā // SoKss_1,5.70 //
% v  v  -  -| v  -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -| -  -  v  v| -| -| -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tacchrutvā vismayāviṣṭo bhogavarmā jagāda tam /
kimetadbrūhi me vipra śāpito 'si na vakṣi cet // SoKss_1,5.71 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  -  -  v| -| -  v| % C pathyā
% -  v  -| v| v| -  v| -  % D correct


atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate /
tatra dvādaśa varṣāṇi deśe devo na varṣati // SoKss_1,5.72 //
% v  v| -  -| v| -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| -  v  v| -  -  v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tacchrutvā mantribhiḥ sārdhaṃ bhogavarmā vyacintayat /
duṣṭaḥ sa rājā deśasya nāśamasmākamicchati // SoKss_1,5.73 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v| -  -| -  -  v| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


kiṃ hi tatra na santyeva vadhakā guptagāminaḥ /
tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi // SoKss_1,5.74 //
% -| v| -  v| v| -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  -| v| -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


iti saṃmantrya dattvā ca rakṣakān bhogavarmaṇā /
śivavarmā tato deśāt preṣito 'bhūt tataḥ kṣaṇāt // SoKss_1,5.75 //
% v  v| -  -  v| -  -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


evaṃ pratyāyayau jīvansa mantrī prajñayā svayā /
śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet // SoKss_1,5.76 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v| -  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama /
kātyāyana nṛpo 'pyeṣa sānutāpo bhaviṣyati // SoKss_1,5.77 //
% -  -| v  -  v| -  -| -  % A pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % B correct
% -  -  v  v| v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ityuktaḥ śakaṭālena cchanno 'haṃ tasya veśmani /
pratīkṣamāṇo 'vasaraṃ tānyahānyatyavāhayam // SoKss_1,5.78 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -  v  -  v  -  % D correct


tasyātha yoganandasya kāṇabhūteḥ kadācana /
putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat // SoKss_1,5.79 //
% -  -  v| -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


aśvavegātprayātasya kathaṃciddūramantaram /
ekākino vane tasya vāsaraḥ paryahīyata // SoKss_1,5.80 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tataśca tāṃ niśāṃ netuṃ vṛkṣamārohati sma saḥ /
kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ // SoKss_1,5.81 //
% v  -  v| -| v  -| -  -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% v  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā /
mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt // SoKss_1,5.82 //
% v| -  -| -  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -| -  -  v  v| -  -| v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


visrambhādṛkṣavākyena rājaputro 'tha suptavān /
ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt // SoKss_1,5.83 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v| -| v  -  % D correct


ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham /
ṛkṣastato 'bravītpāpa na mitraṃ ghātayāmyaham // SoKss_1,5.84 //
% -  -| -  v  v  -  -| -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


kramādṛkṣe prasupte ca rājaputre ca jāgrati /
punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa // SoKss_1,5.85 //
% v  -  -  -| v  -  -| v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -| -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| v  v| -  v  -  % D correct


tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ /
kṣipto 'pi nāpataccitramṛkṣo daivaprabodhitaḥ // SoKss_1,5.86 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -| v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


mittradrohin bhavonmatta iti śāpam adāc ca saḥ /
tasya rājasutasyaitadvṛttāntāvagamāvadhim // SoKss_1,5.87 //
% -  -  -  -| v  -  -  v| % A pathyā
% v  v| -  v| v  -| v| -  % B correct
% -  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


prāpyaiva svagṛhaṃ prātarunmatto 'bhūnnṛpātmajaḥ /
yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat // SoKss_1,5.88 //
% -  -  -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


abravīcca sa kāle 'smiñ jīved vararucir yadi /
idaṃ jñāyeta tatsarvaṃ dhiṅ me tadvadhapāṭavam // SoKss_1,5.89 //
% -  v  -  v| v| -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -| -| -  v  v  -  v  -  % D correct


tacchrutvā vacanaṃ rājñaḥ śakaṭālo vyacintayat /
hanta kātyāyanasyāyaṃ labdhaḥ kālaḥ prakāśane // SoKss_1,5.90 //
% -  -  -| v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


na so 'tra mānī tiṣṭheca rājā mayi ca viśvaset /
ityālocya sa rājānamabravīdyācitābhayaḥ // SoKss_1,5.91 //
% v| -| v| -  -| -  -  v| % A ma-vipulā
% -  -| v  v| v| -  v  -  % B correct
% -  -  -  v| v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


rājannalaṃ viṣādena jīvanvararuciḥ sthitaḥ /
yoganandastato 'vādīddrutamānīyatāmiti // SoKss_1,5.92 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


athāhaṃ śakaṭālena yoganandāntikaṃ haṭhāt /
ānītas taṃ tathābhūtaṃ rājaputraṃ vyalokayam // SoKss_1,5.93 //
% v  -  -| v  v  -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
sarasvatīprasādena vṛttāntaḥ kathito mayā // SoKss_1,5.94 //
% -  -  -  -| v  -| -  v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tatastacchāpamuktena stuto 'haṃ rājasūnunā /
tvayā kathamidaṃ jñātamityapṛcchatsa bhūpatiḥ // SoKss_1,5.95 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% v  -| v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


athāham avadaṃ rājaṃl lakṣaṇair anumānataḥ /
pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ // SoKss_1,5.96 //
% v  -  v| v  v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tadyathā tilako jñātastathā sarvamidaṃ mayā /
iti madvacanātso 'bhūdrājā lajjānutāpavān // SoKss_1,5.97 //
% -  v  -| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% v  v| -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


athānādṛtasatkāraḥ pariśuddhyaiva lābhavān /
svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam // SoKss_1,5.98 //
% v  -  -  v  v  -  -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


prāptasyaiva ca tatratyo jano 'rodītpuro mama /
abhyetya māṃ samudbhrāntamupavarṣo 'bravīttataḥ // SoKss_1,5.99 //
% -  -  -  v| v| -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -  v| -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ /
akarodatha mātuste śucā hṛdayamasphuṭat // SoKss_1,5.100 //
% -  -| v  -| v  -  -| -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v| -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tac chrutvābhinavodbhūtaśokāvegavicetanaḥ /
sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ // SoKss_1,5.101 //
% -| -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām /
priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet // SoKss_1,5.102 //
% v  -  v| v  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


ā saṃsāraṃ jagatyasminnekā nityā hyanityatā /
tadetāmaiśvarīṃ māyāṃ kiṃ jānannapi muhyasi // SoKss_1,5.103 //
% -| -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -| -  -  v  v| -  v  -  % D correct


ityādibhir upāgatya varṣeṇa vacanair aham /
bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān // SoKss_1,5.104 //
% -  -  v  v| v  -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tato viraktahṛdayastyaktvā sarvaṃ nibandhanam /
praśamaikasahāyo 'haṃ tapovanamaśiśriyam // SoKss_1,5.105 //
% v  -| v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


divaseṣvatha gacchatsu tattapovanamekadā /
ayodhyāta upāgacchadvipra eko mayi sthite // SoKss_1,5.106 //
% v  v  -  v  v| -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -| v  -| v  -  % D correct


sa mayā yoganandasya rājyavārtām apṛcchyata /
pratyabhijñāya māṃ so 'tha saśokamidamabravīt // SoKss_1,5.107 //
% v| v  -| -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v| -| -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi /
labdhvāvakāśas tatrābhūc chakaṭālaś cireṇa saḥ // SoKss_1,5.108 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -  -| v  -  v| -  % D correct


sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ /
kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi // SoKss_1,5.109 //
% v| -  v  -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt /
darbhamunmūlayāmyatra pādo hyetena me kṣataḥ // SoKss_1,5.110 //
% -| v  -| v  v  -  -  -| % A pathyā
% -  v| -  -| v| -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


tacchrutvā sahasā mantrī kopanaṃ krūraniścayam /
taṃ vipraṃ yoganandasya vadhopāyamamanyata // SoKss_1,5.111 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te /
ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ // SoKss_1,5.112 //
% -  v| -  -  v  -  -| v| % A pathyā
% -| -  -  -  v  -  v| -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


dakṣiṇātaḥ suvarṇasya lakṣaṃ tava bhaviṣyati /
bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama // SoKss_1,5.113 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  v  -| v  v| -  -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % D correct


ityuktvā śakaṭālastaṃ cāṇakyamanayadgṛham /
śrāddhāhe 'darśayattaṃ ca rājñe sa śraddadhe ca tam // SoKss_1,5.114 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  -| -| -  v  -| v| -  % D correct


tataḥ sa gatvā cāṇakyo dhuri śrāddha upāviśat /
subandhunāmā vipraśca tāmaicchaddhuramātmanaḥ // SoKss_1,5.115 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  -| -  v| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


tadgatvā śakaṭālena vijñapto nandabhūpatiḥ /
avādīnnāparo yogyaḥ subandhurdhuri tiṣṭhatu // SoKss_1,5.116 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


āgatyaitāṃ ca rājājñāṃ śakaṭālo bhayānataḥ /
na me 'parādha ityuktvā cāṇakyāya nyavedayat // SoKss_1,5.117 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v| -| v  -  v| -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


so 'tha kopena cāṇakyo jvalanniva samantataḥ /
nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām // SoKss_1,5.118 //
% -| v| -  -  v| -  -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā /
vināśyo bandhanīyā ca tato nirbhanyunā śikhā // SoKss_1,5.119 //
% v  -  -| -  v| -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


ityuktavantaṃ kupite yoganande palāyitam /
alakṣitaṃ svagehe taṃ śakaṭālo nyaveśayat // SoKss_1,5.120 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -| v  -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatropakaraṇe datte guptaṃ tenaiva mantriṇā /
sa cāṇakyo dvijaḥ kvāpi gatvā kṛtyāmasādhayat // SoKss_1,5.121 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v| -  -  -| v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tadvaśādyoganando 'tha dāhajvaramavāpya saḥ /
saptame divase prāpte pañcatvaṃ samupāgamat // SoKss_1,5.122 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


hatvā hiraṇyaguptaṃ ca śakaṭālena tatsutam /
pūrvanandasute lakṣmīścandragupte niveśitā // SoKss_1,5.123 //
% -  -| v  -  v  -  -| v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


mantritve tasya cābhyarthya bṛhaspatisamaṃ dhiyā /
cāṇakyaṃ sthāpayitvā taṃ sa mantrī kṛtakṛtyatām // SoKss_1,5.124 //
% -  -  -| -  v| -  -  v| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


manvāno yoganandasya kṛtavairapratikriyaḥ /
putraśokena nirviṇṇaḥ praviveśa mahadvanam // SoKss_1,5.125 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


iti tasya mukhācchrutvā viprasya sutarāmaham /
kāṇabhūte gataḥ khedaṃ sarvamālokya cañcalam // SoKss_1,5.126 //
% v  v| -  v| v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


khedāc cāham imāṃ draṣṭum āgato vindhyavāsinīm /
tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe // SoKss_1,5.127 //
% -  -| -  v| v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā /
idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujjhitum // SoKss_1,5.128 //
% -  -| -  -| v| -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam /
śiṣyayukto guṇāḍhyākhyastyaktabhāṣātrayo dvijaḥ // SoKss_1,5.129 //
% -| v| -  v  v| -  -  v| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


so 'pi hyahamiva krodhāddevyā śapto gaṇottamaḥ /
mālyavānnāma matpakṣapātī martyatvamāgataḥ // SoKss_1,5.130 //
% -| -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tasmai maheśvaroktaiṣā kathanīyā mahākathā /
tataste śāpanirmuktistasya cāpi bhaviṣyati // SoKss_1,5.131 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  v| v  -  v  -  % D correct


evaṃ vararucistatra kāṇabhūternivedya saḥ /
pratasthe dehamokṣāya puṇyaṃ badarikāśramam // SoKss_1,5.132 //
% -  -| v  v  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim /
tatsamakṣaṃ ca tasyarṣeḥ kuśenābhūtkarakṣatiḥ // SoKss_1,5.133 //
% -  -  v  -  v| -  -  -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato 'sya rudhiraṃ niryattena śākarasīkṛtam /
ahaṃkāraparīkṣārthaṃ kautukātsvaprabhāvataḥ // SoKss_1,5.134 //
% v  -| v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ /
tato vararuciḥ kiṃcidvihasyeva jagāda tam // SoKss_1,5.135 //
% -  -  -| -  v| -  -| -  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% v  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v| -  % D correct


jijñāsanāya raktaṃ te mayā śākarasīkṛtam /
yāvannādyāpyahaṃkāraḥ parityaktastvayā mune // SoKss_1,5.136 //
% -  -  v  -  v| -  -| -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


jñānamārge hyahaṃkāraḥ parigho duratikramaḥ /
jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi // SoKss_1,5.137 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| v  -| v| -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet /
tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru // SoKss_1,5.138 //
% -  -  v| v| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


vinīyaivaṃ muniṃ tena praṇatena kṛtastutiḥ /
taṃ badaryāśramoddeśaṃ śāntaṃ vararuciryayau // SoKss_1,5.139 //
% v  -  -  -| v  -| -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -| v  -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ
śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ /
prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa
svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai // SoKss_1,5.140 //
% v  v| v| v  v  v  -  -| -  v| -  -| v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -| -| -  v  -  -| v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -| -  v| -  -| v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -| -  v  -| -  v  -  -  % Mālinī (8+7)


dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede /
vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ // SoKss_1,5.141 //
% -  -| v  -  v  v  v| -  v  v  -| v  -| -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -| v| v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v| v  -| v| v| -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ sa martyavapuṣā mālyavānvicaranvane /
nāmnā guṇāḍhaḥ sevitvā sātavāhanabhūpatim // SoKss_1,6.1 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -  v  -  % D correct


saṃskṛtādyāstadagre ca bhāṣāstisraḥ pratijñayā /
tyaktvā khinnamanā draṣṭumāyayau vindhyavāsinīm // SoKss_1,6.2 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tadādeśena gatvā ca kāṇabhūtiṃ dadarśa saḥ /
tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat // SoKss_1,6.3 //
% v  -  -  -  v| -  -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


āśritya bhāṣāṃ paiśācīṃ bhāṣātrayavilakṣaṇām /
śrāvayitvā nijaṃ nāma kāṇabhūtiṃ ca so 'bravīt // SoKss_1,6.4 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


puṣpadantācchrutāṃ divyāṃ śīghraṃ kathaya me kathām /
yena śāpaṃ tariṣyāvas tvaṃ cāhaṃ ca samaṃ sakhe // SoKss_1,6.5 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -| v  v  v| -| v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -| -  -| v| v  -| v  -  % D correct


tacchrutvā praṇato hṛṣṭaḥ kāṇabhūtiruvāca tam /
kathayāmi kathāṃ kiṃ tu kautukaṃ me mahatprabho // SoKss_1,6.6 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% v  v  -  v| v  -| -| v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


ājanmacaritaṃ tāvacchaṃsa me kurvanugraham /
iti tenārthito vaktuṃ guṇāḍhyo 'tha pracakrame // SoKss_1,6.7 //
% -  -  v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -| -  v  -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


pratiṣṭhāne 'sti nagaraṃ supratiṣṭhitasaṃjñakam /
tatrābhūtsomaśarmākhyaḥ ko'pi brāhmaṇasattamaḥ // SoKss_1,6.8 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


vatsaś ca gulmakaś caiva tasya dvau tanayau sakhe /
jāyete sma tṛtīyā ca śrutārthā nāma kanyakā // SoKss_1,6.9 //
% -  -| v| -  v  -| -  v| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -  -| v| v  -  -| -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


kālena brāhmaṇaḥ so 'tha sabhāryaḥ pañcatāṃ gataḥ /
tatputrau tau svasāraṃ tāṃ pālayantāvatiṣṭhatām // SoKss_1,6.10 //
% -  -  -| -  v  -| -| v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -| -| v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sā cākasmātsagarbhābhūttadṛṣṭvā vatsagulmayoḥ /
tatrānyapuruṣābhāvācchaṅkānyonyamajāyata // SoKss_1,6.11 //
% -| -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tataḥ śrutārthā cittajñā bhrātarau tāvabhāṣata /
pāpaśaṅkā na kartavyā śṛṇutaṃ kathayāmi vām // SoKss_1,6.12 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  v  -| v  v  -  v| -  % D correct


kumāraḥ kīrtisenākhyo nāgarājasya vāsukeḥ /
bhrātuḥ putro 'sti tenāhaṃ dṛṣṭā snātuṃ gatā satī // SoKss_1,6.13 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tataḥ sa madanākrānto nivedyānvayanāmanī /
gāndharveṇa vivāhena māṃ bhāryāmakarottadā // SoKss_1,6.14 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


viprajāterayaṃ tasmānmama garbha iti svasuḥ /
śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām // SoKss_1,6.15 //
% -  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v| -  v| v  -| v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tato rahasi sasmāra sā taṃ nāgakumārakam /
smṛtamātrāgataḥ so 'tha vatsagulmāvabhāṣata // SoKss_1,6.16 //
% v  -| v  v  v| -  -  v| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


bhāryā kṛtā mayaiveyaṃ śāpabhraṣṭā varāpsarāḥ /
yuṣmatsvasā yuvāṃ caiva śāpenaiva cyutau bhuvi // SoKss_1,6.17 //
% -  -| v  -| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -| v  -| -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


putro janiṣyate cātra yuṣmatsvasurasaṃśayam /
tato 'syāḥ śāpanirmuktiryuvayośca bhaviṣyati // SoKss_1,6.18 //
% -  -| v  -  v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -| -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


ityuktvāntarhitaḥ so 'bhūttataḥ stokaiśca vāsaraiḥ /
śrutārthāyāḥ suto jātastaṃ hi jānīhi māṃ sakhe // SoKss_1,6.19 //
% -  -  -  -  v  -| -| -  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% v  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -| v| -  -  v| -| v  -  % D correct


gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ /
iti tatkālam udabhūd antarikṣāt sarasvatī // SoKss_1,6.20 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% v  -  -| -  -| -  v  -  % B incorrect: syllables 5-7 aren't ja (v  -  v), correct by poetical licence: "a br" laghu
% v  v| -  -  v| v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


kṣīṇaśāpāstataste ca jananīmātulā mama /
kālena pañcatāṃ prāptā gataścāhamadhīratām // SoKss_1,6.21 //
% -  v  -  -  v  -  -| v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


atha śokaṃ samutsṛjya bālo 'pi gatavānaham /
svāvaṣṭambhena vidyānāṃ prāptaye dakṣiṇāpatham // SoKss_1,6.22 //
% v  v| -  -| v  -  -  v| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


kālena tatra saṃprāpya sarvā vidyāḥ prasiddhimān /
svadeśam āgato 'bhūvaṃ darśayiṣyan nijān guṇān // SoKss_1,6.23 //
% -  -  v| -  v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


praviśaṃśca cirāttatra nagare supratiṣṭhite /
apaśyaṃ śiṣyasahitaḥ śobhāṃ kāmapyahaṃ tadā // SoKss_1,6.24 //
% v  v  -  v| v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


kvacitsāmāni chandogā gāyanti ca yathāvidhi /
kvacidvivādo viprāṇāmabhūdvedavinirṇaye // SoKss_1,6.25 //
% v  -  -  -  v| -  -  -| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ /
ityādikaitavair dyūtam astuvan kitavāḥ kvacit // SoKss_1,6.26 //
% -| -| -  v  v  -| -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


anyonyaṃ nijavāṇijyakalākauśalavādinām /
kvacicca vaṇijāṃ madhye vaṇigeko 'bravīdidam // SoKss_1,6.27 //
% -  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


arthaiḥ saṃyamavān arthān prāpnoti kiyad adbhutam /
mayā punar vinaivārthaṃ lakṣmīr āsāditā purā // SoKss_1,6.28 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


garbhasthasya ca me pūrvaṃ pitā pañcatvamāgataḥ /
manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam // SoKss_1,6.29 //
% -  -  -  v| v| -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


tataḥ sā tadbhayād gatva rakṣaṇtī garbham ātmanaḥ /
tasthau kumāradattasya pitṛmitrasya veśmani // SoKss_1,6.30 //
% v  -| -| -  v  -| -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tatra tasyāśca jāto 'haṃ sādhvyā vṛttinibandhanam /
tataścāvardhayatsā māṃ kṛcchakarmāṇi kurvatī // SoKss_1,6.31 //
% -  v| -  -  v| -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


upādhyāyamathābhyarcya tayākiṃcanyadīnayā /
krameṇa śikṣitaścāhaṃ lipiṃ gaṇitameva ca // SoKss_1,6.32 //
% v  -  -  v  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


vaṇikputro 'si tatputra vāṇijyaṃ kuru sāṃpratam /
viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ // SoKss_1,6.33 //
% v  -  -  -| v| -  -  v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% v  -| -  v| v  -  v  -  % D correct


daridrāṇāṃ kulīnānāṃ bhāṇḍamūlyaṃ dadāti saḥ /
gaccha yācasva taṃ mūlyamiti mātābravīcca mām // SoKss_1,6.34 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  v| -  -  v| -| -  v  % C pathyā, pādas compounded?
% v  v| -  -  v  -  v| -  % D correct


tato 'hamagamaṃ tasya sakāśaṃ so 'pi tatkṣaṇam /
ity avocat krudhā kaṃcid vaṇikputraṃ viśākhilaḥ // SoKss_1,6.35 //
% v  -| v  v  v  -| -  v| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% -| v  -  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale /
etenāpi hi paṇyena kuśalo dhanamarjayet // SoKss_1,6.36 //
% -  v  -| -  v  -| -| -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  -  v| v| -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


dattāstava punaḥ pāpa dīnārā bahavo mayā /
dūre tiṣṭhatu tadvṛddhistvayā te 'pi na rakṣitāḥ // SoKss_1,6.37 //
% -  -  v  v| v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -  v  v| -  -  -  % C pathyā, pādas compounded?
% v  -| -| v| v| -  v  -  % D correct


tacchrutvā sahasaivāhaṃ tamavocaṃ viśākhilam /
gṛhīto 'yaṃ mayā tvatto bhāṇḍamulyāya mūṣakaḥ // SoKss_1,6.38 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -| -| v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ityuktvā mūṣakaṃ haste gṛhītvā saṃpuṭe ca tam /
likhitvāsya gato 'bhūvam ahaṃ so 'py ahasad vaṇik // SoKss_1,6.39 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v| -  % B correct
% v  -  -  v| v  -| -  v| % C pathyā
% v  -| -||v  v  -| v  -  % D correct


caṇakāñjaliyugmena mūlyenā sa ca mūṣakaḥ /
mārjārasya kṛte dattaḥ kasyacidvaṇijo mayā // SoKss_1,6.40 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -  -| v| v| -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


kṛtvā tāṃś caṇakān bhṛṣṭān gṛhītvā jalakumbhikām /
atiṣṭhaṃ catvare gatvā chāyāyā nagarādvahiḥ // SoKss_1,6.41 //
% -  -| -| v  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tatra śrāntāgatāyāmbhaḥ śītalaṃ caṇakāṃśca tān /
kāṣṭhabhārikasaṃghāya sapraśrayamadāmaham // SoKss_1,6.42 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama /
cikrītavānahaṃ tāni nītvā kāṣṭhāni cāpaṇe // SoKss_1,6.43 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| -| -| v  -| v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tataḥ stokena mūlyena krītvā tāṃścaṇakāṃstataḥ /
tathaiva kāṣṭhikebhyo 'hamanyedyuḥ kāṣṭhamāharam // SoKss_1,6.44 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -| v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānyayā /
kāṣṭhikebhyo 'khilaṃ dāru krītaṃ tebhyo dinatrayam // SoKss_1,6.45 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


akasmādatha saṃjāte kāṣṭhacchede 'tivṛṣṭibhiḥ /
mayā taddāru vikrītaṃ paṇānāṃ bahubhiḥ śataiḥ // SoKss_1,6.46 //
% v  -  -  v  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tenaiva vipaṇiṃ kṛtvā dhanena nijakauśalāt /
kurvanvaṇijyāṃ kramaśaḥ saṃpanno 'smi mahādhanaḥ // SoKss_1,6.47 //
% -  -  v| v  v  -| -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -| v| v  -  v  -  % D correct


sauvarṇo mūṣakaḥ kṛtvā mayā tasmai samarpitaḥ /
viśākhilāya so 'pi svāṃ kanyāṃ mahyamadāttataḥ // SoKss_1,6.48 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  v  -  v| -| -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


ata eva ca loke 'smin prasiddho mūṣakākhyayā /
evaṃ lakṣmīr iyaṃ prāptā nirdhanena satā mayā // SoKss_1,6.49 //
% v  v| -  v| v| -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tacchrutvā tatra te 'bhūvanvaṇijo 'nye savismayāḥ /
dhīrna citrīyate kasmādabhittau citrakarmaṇā // SoKss_1,6.50 //
% -  -  -| -  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -| -| v  -  v  -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


kvacitpratigrahaprāptahemamāṣāṣṭako dvijaḥ /
chandogaḥ kaścidityukto viṭaprāyeṇa kenacit // SoKss_1,6.51 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


brāhmaṇyādbhojanaṃ tāvadasti te tattvayāmunā /
lokayātrā suvarṇena vaidagdhyāyeha śikṣyatām // SoKss_1,6.52 //
% -  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v| -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


ko māṃ śiṣayatītyukte tena mugdhena so 'bravīt /
yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja // SoKss_1,6.53 //
% -| -| v  v  v  -  -  -| % A pathyā
% -  v| -  -  v| -| v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tatra kiṃ karavāṇīti dvijenokto viṭo 'bravīt /
svarṇaṃ dattvā prayuñjīthā rañjayansāma kiṃcana // SoKss_1,6.54 //
% -  v| -| v  v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


śrutvety agacchac chandogo drutaṃ caturikāgṛham /
upāviśat praviśyātra kṛtapratyudgatistayā // SoKss_1,6.55 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


māmadya lokayātrāṃ tvaṃ śikṣayaitena sāṃpratam /
iti jalpansa tattasyai svarṇamarpitavāndvijaḥ // SoKss_1,6.56 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


prahasatyatha tatrasthe jane kiṃcidvicintya saḥ /
gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau // SoKss_1,6.57 //
% v  v  -  v  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ /
yathā tatra milanti sma viṭā hāsyadidṛkṣavaḥ // SoKss_1,6.58 //
% -  -  v  -| v  -| -  v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  -| -  v| v  -  -| v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā /
tac chīghram ardhacandro 'sya gale 'smin dīyatām iti // SoKss_1,6.59 //
% -| -  -  -| v  -  -| -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% -| -  v| -  v  -  -| v| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


ardhacandraṃ śaraṃ matvā śiraśchedabhayāddrutam /
śikṣitā lokayātreti garjansa niragāttataḥ // SoKss_1,6.60 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tatsakāśaṃ tato 'gacchadyenāsu preṣito 'bhavat /
vṛttāntaṃ cāvadattasmai so 'pi cainamabhāṣata // SoKss_1,6.61 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -| v| -  v  v  -  v  -  % D correct


sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane // SoKss_1,6.62 //
% -  v| -  -| v  -  -| -| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% -| -| -  -  v  -  -| v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


evaṃ vihasya gatvā ca tenoktā sā vilāsinī /
dvipadasya paśorasya tatsuvarṇatṛṇaṃ tyaja // SoKss_1,6.63 //
% -  -| v  -  v| -  -| v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  v  -  v| v  -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


hasantyā ca tayā tyaktaṃ suvarṇaṃ prāpya sa dvijaḥ /
punarjātamivātmānaṃ manvāno gṛhamāgataḥ // SoKss_1,6.64 //
% v  -  -| v| v  -| -  -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


evaṃprāyāṇy ahaṃ paśyan kautukāni pade pade /
prāptavān rājabhavanaṃ mahendrasadanopamam // SoKss_1,6.65 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


tataś cāntaḥ praviṣṭo 'haṃ śiṣyair agre niveditaḥ /
āsthānasthitamadrākṣaṃ rājānaṃ sātavāhanam // SoKss_1,6.66 //
% v  -| -  -| v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


śarvavarmaprabhṛtibhirmantribhiḥ parivāritam /
ratnasiṃhāsanāsīnamamarairiva vāsavam // SoKss_1,6.67 //
% -  v  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v| -  v  -  % D correct


vihitasvastikāraṃ māmupaviṣṭamathāsane /
rājñā kṛtādaraṃ caiva śarvavarmādayo 'stuvan // SoKss_1,6.68 //
% v  v  -  -  v  -  -| -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ /
guṇāḍhya iti nāmāsya yathārthamata eva hi // SoKss_1,6.69 //
% v  -| -  v| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v| v  v| -  -  v| % C pathyā
% v  -  v  v  v| -  v| -  % D correct


ityādi tatstutiṃ dṛṣṭvā mantribhiḥ sātavāhanaḥ /
prītaḥ sapadi satkṛtya mantritve māṃ nyayojayat // SoKss_1,6.70 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  v  v| -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


athāhaṃ rājakāryāṇi cintayannavasaṃ sukham /
śiṣyānadhyāpayaṃstatra kṛtadāraparigrahaḥ // SoKss_1,6.71 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


kadācitkautukādbhrāmyansvairaṃ godāvarītaṭe /
devīkṛtiriti khyātamudyānaṃ dṛṣṭavānaham // SoKss_1,6.72 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


taccātiramyamālokya kṣitisthamiva nandanam /
udyānapālaḥ pṛṣṭo 'bhūnmayā tatra tadāgamam // SoKss_1,6.73 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -  v  v  v| -  v  -  % B correct
% -  -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% v  -| -  v| v  -  v  -  % D correct


sa ca māmabravītsvāminvṛddhebhyaḥ śrūyate yathā /
pūrvaṃ maunī nirāhāro dvijaḥ kaścitamāyayau // SoKss_1,6.74 //
% v| v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt /
tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ // SoKss_1,6.75 //
% v| -  v  v  v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


nirbandhāttaiḥ sa pṛṣṭaḥ svaṃ vṛttāntam avadad dvijaḥ /
astīha bharukacchākhyo viṣayo narmadātaṭe // SoKss_1,6.76 //
% -  -  -  -| v| -  -| -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tasminn ahaṃ samutpanno viprastasya ca me purā /
na bhikṣāmapyadātkaściddaridrasyālasasya ca // SoKss_1,6.77 //
% -  -| v  -| v  -  -  -| % A pathyā
% -  -  -  v| v| -| v  -  % B correct
% v| -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v| -  % D correct


atha khedādgṛhaṃ tyaktvā virakto jīvitaṃ prati /
bhrāntvā tīrthānyahaṃ draṣṭumagacchaṃ vindhyavāsinīm // SoKss_1,6.78 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


dṛṣṭvā tataśca tāṃ devīmiti saṃcintitaṃ mayā /
lokaḥ paśūpahāreṇa prīṇāti varadāmimām // SoKss_1,6.79 //
% -  -| v  -  v| -| -  -  % A pathyā, pādas compounded?
% v  v| -  -  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum /
niścityeti śiraśchettuṃ mayā śastramagṛhyata // SoKss_1,6.80 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata /
putra siddho 'si mātmānaṃ vadhīstiṣṭha mamāntike // SoKss_1,6.81 //
% -  v  -| -| v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  -| v| -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


iti devīvaraṃ labdhvā saṃprāptā divyatā mayā /
tataḥ prabhṛti naṣṭā me bubhukṣā ca tṛṣā saha // SoKss_1,6.82 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -| v  v  v| -  -| -| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


kadācidatha devī māṃ tatrasthaṃ svayamādiśat /
gatvā putra pratiṣṭhāne racayodyānamuttamam // SoKss_1,6.83 //
% v  -  v  v  v| -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


ityuktvā saiva me bījaṃ divyaṃ prādāttato mayā /
ihāgatya kṛtaṃ kāntamudyānaṃ tatprabhāvataḥ // SoKss_1,6.84 //
% -  -  -| -  v| -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  v| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


pālyametacca yuṣmākamityuktvā sa tirodadhe /
iti nirmitam udyānam idaṃ devyā purā prabho // SoKss_1,6.85 //
% -  v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % B correct
% v  v| -  v  v| -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


udānapālād ityevaṃ taddeśe devyanugraham /
ākarṇya vismayāviṣṭo gṛhāya gatavānaham // SoKss_1,6.86 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


evamukte guṇāḍhena kāṇabhūtirabhāṣata /
sātavāhana ityasya kasmannāmābhavatprabho // SoKss_1,6.87 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tato 'bravīdguṇāḍhyo 'pi śṛṇvetatkathayāmi te /
dīpakarṇiriti khyāto rājābhūtprājyavikramaḥ // SoKss_1,6.88 //
% v  -| v  -  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tasya śaktimatī nāma bhāryā prāṇādhikābhavat /
ratāntasuptām udyāne sarpastāṃ jātu daṣṭavān // SoKss_1,6.89 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v| -  v  -  % D correct


gatāyāmatha pañcatvaṃ tasyāṃ tadgatamānasaḥ /
aputro 'pi sa jagrāha brahmacaryavrataṃ nṛpaḥ // SoKss_1,6.90 //
% v  -  -  v  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| v| v| -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tataḥ kadācid rājyārhaputrāsadbhāvaduḥkhitam /
ityādideśa taṃ svapne bhagavāninduśekharaḥ // SoKss_1,6.91 //
% v  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v| -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


aṭavyāṃ drakṣasi bhrāmyansiṃhārūḍhaṃ kumārakam /
taṃ gṛhītvā gṛhaṃ gaccheḥ sa te putro bhaviṣyati // SoKss_1,6.92 //
% v  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -| v  -  -| v  -| -  -| % C pathyā
% v| -| -  -| v  -  v  -  % D correct


atha prabuddhas taṃ svapnaṃ svaranrājā jaharṣa saḥ /
kadācicca yayau dūrāmaṭavīṃ mṛgayārasāt // SoKss_1,6.93 //
% v  -| v  -  -| -| -  -| % A ma-vipulā
% v  -  -  -| v  -  v| -  % B correct
% v  -  -  v| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


dadarśa tatra madhyāhne siṃhārūḍhaṃ sa bhūpatiḥ /
bālakaṃ padmasarasastīre tapanatejasam // SoKss_1,6.94 //
% v  -  v| -  v| -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  v  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


atha rājā smaransvapnamavatāritabālakam /
jalābhilāṣiṇaṃ siṃhaṃ jaghānaikaśareṇa tam // SoKss_1,6.95 //
% v  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v| -  % D correct


sa siṃhas tadvapus tyaktvā sadyo 'bhūtpuruṣākṛtiḥ /
kaṣṭaṃ kim etad brūhīti rājñā pṛṣṭo jagāda ca // SoKss_1,6.96 //
% v| -  -| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v| -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v  -  v| -  % D correct


dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate /
so 'haṃ snāntīmapaśyaṃ prāggaṅgāyāmṛṣikanyakām // SoKss_1,6.97 //
% v  v  -  v| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| -| -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


sāpi māṃ vīkṣya saṃjātamanmathābhūdahaṃ tathā /
gāndharveṇa vivāhena tato bhāryā kṛtā mayā // SoKss_1,6.98 //
% -  v| -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tacca tadbāndhavā buddhvā tāṃ ca māṃ cāśapan krudhā /
siṃhau bhaviṣyataḥ pāpau svecchācārau yuvām iti // SoKss_1,6.99 //
% -  v| -  -  v  -| -  -| % A pathyā
% -| v| -| -  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


putrajanmāvadhiṃ tasyāḥ śāpāntaṃ munayo vyadhuḥ /
mama tu tvaccharāghātaparyantaṃ tadanantaram // SoKss_1,6.100 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v| -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


athāvāṃ siṃhamithunaṃ saṃjātau sāpi kālataḥ /
garbhiṇyabhūttato jāte dārake 'sminvyapadyata // SoKss_1,6.101 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ayaṃ ca vardhito 'nyāsāṃ siṃhīnāṃ payasā mayā /
adya cāhaṃ vimukto 'smi śāpādbāṇāhatastvayā // SoKss_1,6.102 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v| -  -| v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tadgṛhāṇa mahāsattvaṃ mayā dattamamuṃ sutam /
ayaṃ hyarthaḥ samādiṣṭastaireva munibhiḥ purā // SoKss_1,6.103 //
% -  v  -  v| v  -  -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % D correct


ityuktvāntarhite tasminsātanāmani guhyake /
sa rājā taṃ samādāya bālaṃ pratyāyayau gṛham // SoKss_1,6.104 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v| -  v  -  % B correct
% v| -  -| -| v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sātena yasmād ūḍho 'bhūt tasmāt taṃ sātavāhanam /
nāmnā cakāra kālena rājye cainaṃ nyaveśayet // SoKss_1,6.105 //
% -  -  v| -  -| -  -| -| % A ma-vipulā
% -  -| -| -  v  -  v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tatas tasmin gate 'raṇyaṃ dīpakarṇau kṣitīśvare /
saṃvṛttaḥ sārvabhaumo 'sau bhūpatiḥ sātavāhanaḥ // SoKss_1,6.106 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


evamuktvā kathāṃ madhye kāṇabhūtyanuyogataḥ /
guṇāḍhyaḥ prakṛtaṃ dhīmānanusmṛtyābravītpunaḥ // SoKss_1,6.107 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tataḥ kadācidadhyāsta vasantasamayotsave /
devīkṛtaṃ tadudyānaṃ sa rājā sātavāhanaḥ // SoKss_1,6.108 //
% v  -| v  -  v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


viharansuciraṃ tatra mahendra iva nandane /
vāpījale 'vatīrṇo 'bhūtkrīḍituṃ kāminīsakhaḥ // SoKss_1,6.109 //
% v  v  -  v  v  -| -  v| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -  v  -| v  -  -| -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


asiñcattatra dayitāḥ sahelaṃ karavāribhiḥ /
asicyata sa tābhiśca vaśābhiriva vāraṇaḥ // SoKss_1,6.110 //
% v  -  -  -  v| v  v  -| % A na-vipulā
% v  -  -| v  v  -  v  -  % B correct
% v  -  v  v| v| -  -  v| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


mukhairdhautāñjanātāmranetrairjahnujalāplutaiḥ /
aṅgaiḥ saktāmbaravyaktavibhāgaiśca tamaṅganāḥ // SoKss_1,6.111 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


vidalatpatratilakāḥ sa cakre vanamadhyagāḥ /
cyutābharaṇapuṣpāstā latā vāyuriva priyāḥ // SoKss_1,6.112 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% v| -  -| v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


athaikā tasya mahiṣī rājñaḥ stanabharālasā /
śirīṣasukumārāṅgī krīḍantī klamamabhyagāt // SoKss_1,6.113 //
% v  -  -| -  v| v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


sā jalairabhiṣiñcantaṃ rājānamasahā satī /
abravīnmodakairdeva paritāḍaya māmiti // SoKss_1,6.114 //
% -| v  -  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  v  -  v  v| -  v  -  % D correct


tac chrutvā modakān rājā drutam ānāyayad bahūn /
tato vihasya sā rājñī punar evam abhāṣata // SoKss_1,6.115 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% v  -| v  -  v| -| -  -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


rājannavasaraḥ ko 'tra modakānāṃ jalāntare /
udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava // SoKss_1,6.116 //
% -  -  v  v  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -| -  v| -| -| -  % C pathyā, pādas compounded?
% -  -  -| v| v  -| v  -  % D correct


saṃdhimātraṃ na jānāsi māśabdodakaśabdayoḥ /
na ca prakaraṇaṃ vetsi mūrkhastvaṃ kathamīdṛśaḥ // SoKss_1,6.117 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v| -| v  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ityuktaḥ sa tayā rājā śabdaśāstravidā nṛpaḥ /
parivāre hasatyantarlajjākrānto jhagityabhūt // SoKss_1,6.118 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


parityaktajalakrīḍo vītadarpaśca tatkṣaṇam /
jātāvamāno nirlakṣaḥ prāviśannijamandiram // SoKss_1,6.119 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -  v  -  % D correct


tataścintāparo muhyannāharādiparāṅmukhaḥ /
citrastha iva pṛṣṭo 'pi naiva kiṃcidabhāṣata // SoKss_1,6.120 //
% v  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  v| v  v| -  -| v| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


pāṇḍityaṃ śaraṇaṃ vā me mṛtyurveti vicintayan /
śayanīyaparityaktagāraḥ saṃtāpavānabhūt // SoKss_1,6.121 //
% -  -  -| v  v  -| -| -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


akasmādatha rājñastāṃ dṛṣṭvāvasthāṃ tathāvidhām /
kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat // SoKss_1,6.122 //
% v  -  -  v  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  v  v| -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tato 'haṃ śarvavarmā ca jñātavantau krameṇa tām /
atrāntare sa ca prāyaḥ paryahīyata vāsaraḥ // SoKss_1,6.123 //
% v  -| -| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -| v| -| -  -| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
āvābhyāṃ rājahaṃsākhya āhūto rājaceṭakaḥ // SoKss_1,6.124 //
% -  -| -  -| v| -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


śarīravārtāṃ bhūpasya sa ca pṛṣṭo 'bravīd idam /
nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana // SoKss_1,6.125 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% v| v| -  -| v  -| v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


viṣṇuśaktiduhitrā ca mithyāpaṇḍitayā tayā /
vilakṣīkṛta ityāhurdevyo 'nyāḥ kopanirbharam // SoKss_1,6.126 //
% -  v  -  v  v  -  -| v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  -  v  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


etattasya mukhācchrutvā rājaceṭasya durmanāḥ /
śarvavarmadvitīyo 'haṃ saṃśayādityacintayam // SoKss_1,6.127 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


vyādhiryadi bhavedrājñaḥ praviśeyuścikitsakāḥ /
ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate // SoKss_1,6.128 //
% -  -  v  v| v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


nāstyeva hi vipakṣo 'sya rājye nihatakaṇṭake /
anuraktāḥ prajāścaitā na hāniḥ paridṛśyate // SoKss_1,6.129 //
% -  -  v| v| v  -  -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


tatkasmād eṣa khedaḥ syād īdṛśaḥ sahasa prabhoḥ /
evaṃ vicintite dhīmāñ śarvavarmedam abravīt // SoKss_1,6.130 //
% -  -  -| -  v| -  -| -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ahaṃ jānāmi rājño 'sya manyurmaurkhyānutāpataḥ /
mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati // SoKss_1,6.131 //
% v  -| -  -  v| -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v| v  v| -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


upalabdho mayā caiṣa pūrvam eva tadāśayaḥ /
rājñyāvamānitaś cādya tannimittam iti śrutam // SoKss_1,6.132 //
% v  v  -  -| v  -| -  v| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


evamanyonyamālocya tāṃ rātrimativāhya ca /
prātar āvāma gacchāva vāsaveśma mahīpateḥ // SoKss_1,6.133 //
% -  v  -  -  v  -  -  v| % A pathyā
% -| -  v  v  v  -  v| -  % B correct
% -  v| -  -  v| -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tatra sarvasya ruddhe 'pi praveśe kathamapyaham /
prāviśaṃ mama paścācca śarvavarmā laghukramam // SoKss_1,6.134 //
% -  v| -  -  v| -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


upaviśyātha nikaṭe vijñaptaḥ sa mayā nṛpaḥ /
akāraṇaṃ kathaṃ deva vartase vimanā iti // SoKss_1,6.135 //
% v  v  -  -  v| v  v  -| % A na-vipulā
% -  -  -| v| v  -| v  -  % B correct
% v  -  v  -| v  -| -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tacchrutvāpi tathaivāsītsa tūṣṇīṃ sātavāhanaḥ /
śarvavarmā tataścedamadbhutaṃ vākyamabravīt // SoKss_1,6.136 //
% -  -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% v| -  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


śrutaṃ mama syāt kāpīti prāguktaṃ deva me tvayā /
tenāhaṃ kṛtavānadyā svapnamāṇavakaṃ niśi // SoKss_1,6.137 //
% v  -| v  -| -| -  -  -| % A ma-vipulā
% -  -  -| -  v| -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


svapne tato mayā dṛṣṭaṃ nabhasaścyutamambujam /
tacca divyena kenāpi kumāreṇa vikāsitam // SoKss_1,6.138 //
% -  -| v  -| v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v| -  -  v| -  -  v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tataśca nirgatā tasmāddivyā strī dhavalāmbarā /
tava deva mukhaṃ sā ca praviṣṭā samanantaram // SoKss_1,6.139 //
% v  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % B correct
% v  v| -  v| v  -| -| -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


iyaddṛṣṭvā prabuddho 'smi manye sā ca sarasvatī /
devasya vadane sākṣāt saṃpraviṣṭā na saṃśayaḥ // SoKss_1,6.140 //
% v  -  -  -| v  -  -| v| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


evaṃ niveditasvapne śarvavarmaṇi tatkṣaṇam /
māmastamaunaḥ sākūtamavadatsātavāhanaḥ // SoKss_1,6.141 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


śikṣamāṇaḥ prayatnenā kālena kiyatā pumān /
adhigacchati pāṇḍityametanme kathyatāṃ tvayā // SoKss_1,6.142 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  v  -  v  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


mama tena vinā hyeṣā lakṣmīrna pratibhāsate /
vibhavaiḥ kiṃ nu mūrkhasya kāṣṭhasyābharaṇairiva // SoKss_1,6.143 //
% v  v| -  v| v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  v  -| -| v| -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tato 'hamavadaṃ rājanvarṣairdvādaśabhiḥ sadā /
jñāyate sarvavidyānāṃ mukhaṃ vyākaraṇaṃ naraiḥ // SoKss_1,6.144 //
% v  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho /
śrutvaitatsahasā serṣyaṃ śarvavarmā kilāvadat // SoKss_1,6.145 //
% v  -| v| -  v  -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sukhocito janaḥ kleśaṃ kathaṃ kuryadiyacciram /
tadahaṃ māsaṣaṭkena deva tvāṃ śikṣayāmi tat // SoKss_1,6.146 //
% v  -  v  -| v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  -| -| -  v  -  v| -  % D correct


śrutvaivaitad asaṃbhāvyaṃ tam avocam ahaṃ ruṣā /
ṣaḍbhir māsais tvayā devaḥ śikṣitaś cet tato mayā // SoKss_1,6.147 //
% -  -  -  v| v  -  -  -| % A pathyā
% v| v  -  v| v  -| v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


saṃskṛtaṃ prākṛtaṃ tadvaddeśabhāṣā ca sarvadā /
bhāṣātrayamidaṃ tyaktaṃ yanmanuṣyeṣu saṃbhavet // SoKss_1,6.148 //
% -  v  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


śarvavarmā tato 'vādīnna cedevaṃ karomyaham /
dvādaśābdānvahāmyeṣa śirasā tava pāduke // SoKss_1,6.149 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% v| -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


ityuktvā nirgate tasminnahamapyagamaṃ gṛham /
rājāpyubhayataḥ siddhiṃ matvāśvasto babhūva saḥ // SoKss_1,6.150 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


vihastaḥ śarvavarmā ca pratijñāṃ tāṃ sadustarām /
paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat // SoKss_1,6.151 //
% v  -  -| -  v  -  -| -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


sāpi taṃ duḥkhitāvocatsaṃkaṭe 'smiṃstava prabho /
vinā svāmikumāreṇa gatiranyā na dṛśyate // SoKss_1,6.152 //
% -  v| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


tatheti niścayaṃ kṛtvā paścime prahare niśi /
śarvavarmā nirāhārastatraiva prasthito 'bhavat // SoKss_1,6.153 //
% v  -  v| -  v  -| -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tacca cāramukhādbuddhvā mayā prātarniveditam /
rājñe so 'pi tadākarṇya kiṃ bhavedityacintayat // SoKss_1,6.154 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -| v| v  -  -  v| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


tatastaṃ siṃhaguptākhyo rājaputro hito 'bravīt /
tvayi khinne tadā deva nirvedo me mahānabhūt // SoKss_1,6.155 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v| -  -| v  -| -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tataḥ śreyonimittaṃ te caṇḍikāgre nijaṃ śiraḥ /
chettuṃ prārabdhavānasmi gatvāsmānnagarādvahiḥ // SoKss_1,6.156 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


maivaṃ kṛthā nṛpasyecchā setsyatyevetyavārayat /
vāgantarikṣādatha māṃ tanmanye siddhirasti te // SoKss_1,6.157 //
% -  -| v  -| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -  v  v| -| % C bha-vipulā
% -  -  -| -  v  -  v| -  % D correct


ityuktvā nṛpamāmantrya satvaraṃ śarvavarmaṇaḥ /
paścāccāradvayaṃ so 'tha siṃhagupto vyasarjayat // SoKss_1,6.158 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -| -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


so 'pi vātaikabhakṣaḥ san kṛtamaunaḥ suniścayaḥ /
prāpa svāmikumārasya śarvavarmāntikaṃ kramāt // SoKss_1,6.159 //
% -| v| -  -  v  -  -| -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


śarīranirapekṣeṇa tapasā tatra toṣitaḥ /
prasādamakarottasya kārtikeyo yathepsitam // SoKss_1,6.160 //
% v  -  v  v  v  -  -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


āgatyāgre tato rājñe cārābhyāṃ sa niveditaḥ /
siṃhaguptavisṛṣṭābhyāmudayaḥ śarvavarmaṇaḥ // SoKss_1,6.161 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


tacchrutvā mama rājñaśca viṣādapramadau dvayoḥ /
abhūtāṃ mekhamālokya haṃsacātakayoriva // SoKss_1,6.162 //
% -  -  -| v  v| -  -  v| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


āgatya śarvavarmātha kumāravarasiddhimān /
cintitopasthitā rājñe sarvā vidyāḥ pradattavān // SoKss_1,6.163 //
% -  -  v| -  v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


prādurāsaṃśca tāstasya sātavāhanabhūpateḥ /
tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ // SoKss_1,6.164 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| -| v| -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


atha tam akhilavidyālābham ākarṇya rājñaḥ
pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
api pavanavidhūtāstatkṣaṇollāsyamānāḥ
prativasati patākā baddhanṛttā ivāsan // SoKss_1,6.165 //
% v  v| v| v  v  v  -  -  -  v| -  -  v| -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v  v| -  -| -  v| -| -  v  -| -  % Mālinī (8+7)
% v  v| v  v  v  v  -  -  -  v  -  -  v  -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v| v  -  -| -  v  -  -| v  -  -  % Mālinī (8+7)


rājārharatnanicayairatha śarvavarmā tenārcito gururiti praṇatena rājñā /
svāmīkṛtaśca viṣaye marukacchanāmni kūlopakaṇṭhaviniveśini narmadāyāḥ // SoKss_1,6.166 //
% -  -  v  -  v  v  v  -  v  v| -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v| -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v| -  v  -  -  % Vasantatilaka (14)


yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat
saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ
devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam // SoKss_1,6.167 //
% -| -| -  v  v  -  v| -  v  v  v  -  -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v  -| v  -| v  v  v  -  -| -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -| v  v| -  v  -  v  v  v  -| -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -| v  -  v| v  v  -| -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tato gṛhītamauno 'haṃ rājāntikamupāgamam /
tara ca ślokamapaṭhaddvijaḥ kaścitsvayaṃ kṛtam // SoKss_1,7.1 //
% v  -| v  -  v  -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v| -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


taṃ cācaṣṭa svayaṃ rājā samyaksaṃskṛtayā girā /
tatrālokya ca tatrastho janaḥ pramudito 'bhavat // SoKss_1,7.2 //
% -| -  -  -| v  -| -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  -  v| v| -  -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


tataḥ sa śarvavarmāṇaṃ rājā savinayo 'bravīt /
svayaṃ kathaya devena kahaṃ te 'nugrahaḥ kṛtaḥ // SoKss_1,7.3 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -| v  v  v| -  -  v| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


tacchrutvānugrahaṃ rājñaḥ śarvavarmābhyabhāṣata /
ito rājannirāhāro maunastho 'haṃ tadā gataḥ // SoKss_1,7.4 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


tato 'dhvani manāk cheṣe jāte tīvratapaḥkṛśaḥ /
klāntaḥ patitavān asmi niḥsaṃjño dharaṇītale // SoKss_1,7.5 //
% v  -| v  v| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


uttiṣṭha putra sarvaṃ te saṃpatsyata iti sphuṭam /
śaktihastaḥ pumānetya jāne māmabravīttadā // SoKss_1,7.6 //
% -  -  v| -  v| -  -| -| % A pathyā
% -  -  v  v| v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tenāhamamṛtāsārasaṃsikta iva tatkṣaṇam /
prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam // SoKss_1,7.7 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


atha devasya nikaṭaṃ prāpya bhaktibharākulaḥ /
snātvā garbhagṛhaṃ tasya praviṣṭo 'bhūvamunmanāḥ // SoKss_1,7.8 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% -  v| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tato 'ntaḥ prabhuṇā tena skandena mama darśanam /
dattaṃ tataḥ praviṣṭā me mukhe mūrtā sarasvatī // SoKss_1,7.9 //
% v  -| -| v  v  -| -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  -| v  -| v  -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


athāsu bhagavān sākṣāt ṣaḍbhir ānanapaṅkajaiḥ /
siddho varṇasamāmnāya iti sūtramudairayat // SoKss_1,7.10 //
% v  -  v| v  v  -| -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


tacchrutvaiva manuṣyatvasulabhācāpalādbata /
uttaraṃ sūtramabhyūhya svayameva mayoditam // SoKss_1,7.11 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi /
abhaviṣyadidaṃ śāstraṃ pāṇinīyopamardakam // SoKss_1,7.12 //
% v  -  v  -  v| -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


adhunā svalpatantratvātkātantrākhyaṃ bhaviṣyati /
madvāhanakalāpasya nāmnā kālāpakaṃ tathā // SoKss_1,7.13 //
% v  v  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ityuktvā śabdaśāstraṃ tatprakāśyābhinavaṃ laghu /
sākṣādeva sa māṃ devaḥ punarevamabhāṣata // SoKss_1,7.14 //
% -  -  -| -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  -  -  v| v| -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


yuṣmadīyaḥ sa rājāpi pūrvajanmanyabhūdṛṣiḥ /
bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ // SoKss_1,7.15 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tulyābhilāṣām ālokya sa caikāṃ munikanyakām /
yayāv akasmāt puṣpeṣuśaraghātarasajñatām // SoKss_1,7.16 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v| -  -| v  v  -  v  -  % B correct
% v  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


ataḥ sa śapto munibhiravatīrṇa ihādhunā /
sā cāvatīrṇā devītve tasyaiva munikanyakā // SoKss_1,7.17 //
% v  -| v| -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  v  -  v| v  -  v  -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% -  -  v| v  v  -  v  -  % D correct


itthamṛṣyavatāro 'yaṃ nṛpatiḥ sātavāhanaḥ /
dṛṣṭe tvayyakhilā vidyā prāpsyatyeva tvadicchayā // SoKss_1,7.18 //
% -  v  -  v  v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


akleśalabhyā hi bhavantyuttamārthā mahātmanām /
janmāntarārjitāḥ sphārasaṃskārākṣiptasiddhayaḥ // SoKss_1,7.19 //
% -  -  v  -  -| v| v  -  % A bha-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


ityuktvāntarhite deve niragacchamahaṃ bahiḥ /
taṇḍulā me pradattāśca tatra devopajīvibhiḥ // SoKss_1,7.20 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tato 'ham āgato rājaṃs taṇḍulās te ca me pathi /
citraṃ tāvanta evāsan bhujyamānā dine dine // SoKss_1,7.21 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  v  -| -| v| -| v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


evamuktvā svavṛttāntaṃ virate śarvavarmaṇi /
udatiṣṭhannṛpaḥ snātuṃ prahṛṣṭaḥ sātavāhanaḥ // SoKss_1,7.22 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tato 'haṃ kṛtamaunatvādvyavahārabahiṣkṛtaḥ /
anicchantaṃ tamāmantrya praṇāmenaiva bhūpatim // SoKss_1,7.23 //
% v  -| -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


nirgatya nagarāttasmācchiṣyadvayasamanvitaḥ /
tapase niścito draṣṭumāgato vindhyavāsinīm // SoKss_1,7.24 //
% -  -  v| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


svapnādeśena devyā ca tayaiva preṣitastataḥ /
vindhyāṭavīṃ praviṣṭo 'haṃ tvāṃ draṣṭuṃ bhīṣaṇāmimām // SoKss_1,7.25 //
% -  -  -  -  v| -  -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


pulindavākyād āsādya sārthaṃ daivātkathaṃcana /
iha prāpto 'hamadrākṣaṃ piśācānsubahūnamūn // SoKss_1,7.26 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


anyonyālāpameteṣāṃ dūrādākarṇya śikṣitā /
mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam // SoKss_1,7.27 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


upagamya tataścaitāṃ tvāṃ śrutvojjayinīgatam /
pratipālitavānasmi yāvadabhyāgato bhavān // SoKss_1,7.28 //
% v  v  -  v| v  -  -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


dṛṣṭvā tvāṃ svāgataṃ kṛtvā caturthyā bhūtabhāṣayā /
mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani // SoKss_1,7.29 //
% -  -| -| -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


evamukte guṇāḍhyena kāṇabhūtiruvāca tam /
tvadāgamo mayā jñāto yathādya niśi tacchṛṇu // SoKss_1,7.30 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


rākṣaso bhūtivarmākhyo divyadṛṣṭiḥ sakhāsti me /
gatavānasmi codyānamujjayinyāṃ tadāspadam // SoKss_1,7.31 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tatrāsau nijaśāpāntaṃ prati pṛṣṭo mayābravīt /
divā nāsti prabhāvo nāstiṣṭha rātrau vadāmyataḥ // SoKss_1,7.32 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -| -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % D correct


tatheti cāhaṃ tatrasthaḥ prāptāyāṃ niśi valgatām /
tamapṛcchaṃ prasaṅgena bhūtānāṃ harṣakāraṇam // SoKss_1,7.33 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -| v  v| -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


purā viriñcasaṃvāde yaduktaṃ śaṃkareṇa tat /
śṛṇu vacmīti māmuktvā bhūtivarmātha so 'bravīt // SoKss_1,7.34 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


divā naiṣāṃ prabhāvo 'sti dhvastānāmarkatejasā /
yakṣarakṣaḥpiśācānāṃ tena hṛṣyantyamī niśī // SoKss_1,7.35 //
% v  -| -  -| v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


na pūjyante surā yatra na ca viprā yathocitam /
bhujyate 'vidhinā vāpi tatraite prabhavanti ca // SoKss_1,7.36 //
% v| -  -  -| v  -| -  v| % A pathyā
% v| v| -  -| v  -  v  -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī /
śucīñ śūrān prabuddhāṃś ca nākrāmanti kadācana // SoKss_1,7.37 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% -  v| -  v| v| -  v  -  % B correct
% v  -| -  -| v  -  -| v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


ityuktvā me sa tatkālaṃ bhūtivarmābravītpunaḥ /
gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam // SoKss_1,7.38 //
% -  -  -| -| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


śrutvaitadāgataścāsmi tvaṃ ca dṛṣṭo mayā prabho /
kathayāmyadhunā tāṃ te puṣpadantoditāṃ kathām // SoKss_1,7.39 //
% -  -  v  -  v  -  -  -| % A pathyā
% -| v| -  -| v  -| v  -  % B correct
% v  v  -  v  v  -| -| -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


kiṃ tvekaṃ kautukaṃ me 'sti kathyatāṃ kena hetunā /
sa puṣpadantas tvaṃ cāpi mālyavān iti viśrutaḥ // SoKss_1,7.40 //
% -| -  -| -  v  -| -| v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v| -  v  -  -| -| -  v| % C ma-vipulā
% -  v  -| v  v| -  v  -  % D correct


kāṇabhūteriti śrutvā guṇāḍhyastamabhāṣata /
gaṅgātīre 'grahāro 'sti nāmnā bahusuvarṇakaḥ // SoKss_1,7.41 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tatra govindadattākhyo brāhmaṇo 'bhūdbahuśrutaḥ /
tasya bhāryāgnidattā ca babhūva patidevatā // SoKss_1,7.42 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v| -  -  v  -  -| v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


sa kālena dvijastasyāṃ pañca putrānajījanat /
te ca mūrkhāḥ surūpāśca babhūvurabhimāninaḥ // SoKss_1,7.43 //
% v| -  -  -| v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -| v| -  -| v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


atha govindadattasya gṛhānatithirāyayau /
vipro vaiśvānaro nāma vaiśvānara ivāparaḥ // SoKss_1,7.44 //
% v  v| -  -  v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


govindadatte tatkālaṃ gṛhādapi bahiḥ sthite /
tatputrāṇāmupāgatya kṛtaṃ tenābhivādanam // SoKss_1,7.45 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  v  v| v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


hāsamātraṃ ca taistasya kṛtaṃ pratyabhivādanam /
tataḥ sa kopān nirgantuṃ prārebhe tadgṛhād dvijaḥ // SoKss_1,7.46 //
% -  v  -  -| v| -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -| v| -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v  -| v  -  % D correct


āgatenātha govindadattena sa tathāvidhaḥ /
kruddhaḥ pṛṣṭo 'nunīto 'pi jagādaivaṃ dvijottamaḥ // SoKss_1,7.47 //
% -  v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  v| v| v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


putrāste patitā mūrkhāstatsaṃparkādbhavānapi /
tasmānna bhokṣye tvadgehe prāyaścittaṃ nu me bhavet // SoKss_1,7.48 //
% -  -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -| v| -| v  -  % D correct


atha govindadattastamuvāca śapathottaram /
na spṛśāmyapi jātvetānahaṃ kutanayāniti // SoKss_1,7.49 //
% v  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% -| v  -  v  v| -  -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


tadbhāryāpi tathaivaitya tamuvācātithipriyā /
tataḥ kathaṃcid ātithyaṃ tatra vaiśvānaro 'grahīt // SoKss_1,7.50 //
% -  -  -  v| v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


taddṛṣṭvā devadattākhyastasyaikastanayastadā /
abhūdrovindadattasya nairghṛṇyenānutāpavān // SoKss_1,7.51 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


vyarthaṃ jīvitamālokya pitṛbhyāmatha dūṣitam /
sanirvedaḥ sa tapase toṣayiṣyannumāpatim // SoKss_1,7.52 //
% -  -| -  v  v  -  -  v| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


tataḥ parṇāśanaḥ pūrvaṃ dhūmapaś cāpy anantaram /
tasthau cirāya tapase toṣayiṣyann umāpatim // SoKss_1,7.53 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ /
tasyaivānucaratvaṃ ca sa vavre varamīśvarāt // SoKss_1,7.54 //
% v  -| v| -  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


vidyāḥ prāpnuhi bhogāṃśca bhuvi bhuṅkṣva tatastava /
bhavitābhimataṃ sarvamiti śaṃbhustamādiśat // SoKss_1,7.55 //
% -  -| -  v  v| -  -  v| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% v  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % D correct


tataḥ sa gatvā vidyārthī puraṃ pāṭaliputrakam /
siṣeve vedakumbhākhyamupādhyāyaṃ yathāvidhi // SoKss_1,7.56 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


tatrasthaṃ tamupādhyāyapatnī jātu smarāturā /
haṭhādvrave bata strīṇāṃ cañcalāścittavṛttayaḥ // SoKss_1,7.57 //
% -  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tena saṃtyajya taṃ deśamanaṅgakṛtaviplavaḥ /
sa devadattaḥ prayayau pratiṣṭhānamatadritaḥ // SoKss_1,7.58 //
% -  v| -  -  v| -| -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v| -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  v  v  -  v  -  % D correct


tatra vṛddhamupādhyāyaṃ vṛddhayā bhāryayānvitam /
mantrasvāmyākhyamabhyarthya vidyāḥ samyagadhītavān // SoKss_1,7.59 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


kṛtavidyaṃ ca taṃ tatra dadarśa nṛpateḥ sutā /
suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam // SoKss_1,7.60 //
% v  v  -  -| v| -| -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% -  -  -| -| v  -  v  -  % D correct


so 'pi tāṃ dṛṣṭavān kanyāṃ sthitāṃ vātayanopari /
viharantīṃ vimānena candrasyevādhidevatām // SoKss_1,7.61 //
% -| v| -| -  v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā /
nāpasartuṃ samarthau tau babhūvaturubhāvapi // SoKss_1,7.62 //
% -  -  v  v| v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


sātha tasyaikayāṅgulyā mūrtayeva smarājñayā /
ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā // SoKss_1,7.63 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tataḥ samīpaṃ tasyāśca yayāvantaḥpurācca saḥ /
sā ca cikṣepa dantena puṣpamādāya taṃ prati // SoKss_1,7.64 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% v  -  -  -  v  -  v| -  % B correct
% -| v| -  -  v| -  -  v| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


saṃjñāmetāmajānāno gūḍhāṃ rājasutākṛtām /
sa kartavyavimūḍhaḥ sann upādhyāyagṛhaṃ yayau // SoKss_1,7.65 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v| -  -  v  v  -  -| -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


luloṭha tatra dharaṇau na kiṃcidvaktumīśvaraḥ /
tāpena dahyamāno 'ntarmūkaḥ prabhuṣito yathā // SoKss_1,7.66 //
% v  -  v| -  v| v  v  -| % A na-vipulā
% v| -  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


vitarkya kāmajaiścihnairupādhyāyena dhīmatā /
yuktyā pṛṣṭaḥ kathaṃcicca yathāvṛttaṃ śaśaṃsa saḥ // SoKss_1,7.67 //
% v  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tadbuddhvā tamupādhyāyo vidagdho vākyamabravīt /
dantena puṣpaṃ muñcantyā tayā saṃjñā kṛtā tava // SoKss_1,7.68 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  -| -  -| v  -| v  -  % D correct


yadetatpuṣpadantākhyaṃ puṣpāḍhyaṃ suramandiram /
tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti // SoKss_1,7.69 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


śrutveti jñānasaṃjñārthaḥ sa tatyāja śucaṃ yuvā /
tato devagṛhasyāntastasya gatvā sthito 'bhavat // SoKss_1,7.70 //
% -  -  -| -  v  -  -  -| % A pathyā
% v| -  -  v| v  -| v  -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -| v  -| v  -  % D correct


sāpyaṣṭamīṃ samuddiśya tatra rājasutā yayau /
ekaiva devaṃ draṣṭuṃ ca garbhāgāramathāviśat // SoKss_1,7.71 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -  v| -  -| -  -| v| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


dṛṣṭo 'tra dvārapaṭṭasya paścātso 'tha priyastayā /
gṛhītānena cotthāya sā kaṇṭhe sahasā tataḥ // SoKss_1,7.72 //
% -  -| -| -  v  -  -  v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


citraṃ tvayā kathaṃ jñātā sā saṃjñetyudite tayā /
upādhyāyena sā jñātā na mayeti jagāda saḥ // SoKss_1,7.73 //
% -  -| v  -| v  -| -  -| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% v  -  -  -  v| -| -  -| % C pathyā
% v| v  -  v| v  -  v| -  % D correct


muñca māmavidagdhastvamityuktvā tatkṣaṇātkrudhā /
mantrabhedabhayātsātha rājakanyā tato yayau // SoKss_1,7.74 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


so 'pi gatvā vivikte tāṃ dṛṣṭanaṣṭāṃ smaran priyām /
devadatto viyogāgnivigalajjīvito 'bhavat // SoKss_1,7.75 //
% -| v| -  -| v  -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


dṛṣṭvā taṃ tādṛśaṃ śaṃbhuḥ prākprasannaḥ kilādiśat /
gaṇaṃ pañcaśikhaṃ nāma tasyābhīpsitasiddhaye // SoKss_1,7.76 //
% -  -| -| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sa cagatya samāśvāsya strīveṣaṃ taṃ gaṇottamaḥ /
akārayatsvayaṃ cābhūdvṛddhabrāhmaṇarūpadhṛt // SoKss_1,7.77 //
% v| v  -  v| v  -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tatastena samaṃ gatvā taṃ suśarmamahīpatim /
janakaṃ sudṛśastasyāḥ sa jagāda gaṇāgraṇīḥ // SoKss_1,7.78 //
% v  -  -  v| v  -| -  -| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


putro me proṣitaḥ kvāpi tamanveṣṭuṃ vrajāmyaham /
tanme snuṣeyaṃ niḥkṣepo rājansaṃprati rakṣyatām // SoKss_1,7.79 //
% -  -| -| -  v  -| -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v| -  v  -  % D correct


tacchrutvā śāpabhītena tenādāya suśarmaṇā /
svakanyāntaḥpure gupte strīti saṃsthāpite yuvā // SoKss_1,7.80 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


tataḥ pañcaśikhe yāte svapriyāntaḥpure vasan /
strīveṣaḥ sa dvijastasyāvisrambhāspadatāṃ yayau // SoKss_1,7.81 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  -| -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


ekadā cotsukā rātrau tenātmānaṃ prakāśya sā /
guptaṃ gāndharvavidhinā pariṇītā nṛpāmajā // SoKss_1,7.82 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


tasyāṃ ca dhṛtagarbhāyāṃ taṃ dvijaṃ sa gaṇottamaḥ /
smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam // SoKss_1,7.83 //
% -  -| v| v  v  -  -  -| % A pathyā
% -| v  -| v| v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tatastasya samutsārya yūnaḥ strīveṣamāśu tam /
prātaḥ pañcaśikhaḥ so 'bhūtpūrvavadbrāhmaṇākṛtiḥ // SoKss_1,7.84 //
% v  -  -  v| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -| -  v  v  -| -| -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tenaiva saha gatvā ca suśarmanṛpam abhyadhāt /
adya prāpto mayā rājan putras tad dehi me snuṣām // SoKss_1,7.85 //
% -  -  v| v  v| -  -| v| % A pathyā
% v  -  v  v  v| -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| -| -  v| -| v  -  % D correct


tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām /
tacchāpabhayasaṃbhrānto mantribhya idamabravīt // SoKss_1,7.86 //
% v  -| v| -  -| -| -  -| % A ma-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
evaṃprāyā bhavantīha vṛttāntāḥ satataṃ yataḥ // SoKss_1,7.87 //
% v| -  -| v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tathā ca pūrvaṃ rājābhūttapasvī karuṇāparaḥ /
dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ // SoKss_1,7.88 //
% v  -| v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


taṃ vañcayitumindro 'tha kṛtvā śyenavapuḥ svayam /
māyākapotavapuṣaṃ dharmam anvapatad drutam // SoKss_1,7.89 //
% -| -  v  v  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v| -  v  v  -| v  -  % D correct


kapotaśca bhayādgatvā śiberaṅkamaśiśriyat /
manuṣyavācā śyeno 'tha sa taṃ rājānamabravīt // SoKss_1,7.90 //
% v  -  -  v| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -| v| % C ma-vipulā
% v| -| -  -  v  -  v  -  % D correct


rājan bhakṣyam idaṃ muñca kapotaṃ kṣudhitasya me /
anyathā māṃ mṛtaṃ viddhi kas te dharmas tato bhavet // SoKss_1,7.91 //
% -  -| -  v| v  -| -  v| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  v  -| -| v  -| -  v| % C pathyā
% -| -| -  -| v  -| v  -  % D correct


tataḥ śibiruvācainameṣa me śaraṇāgataḥ /
atyājyastaddadāmyanyanmāṃsametatsamaṃ tava // SoKss_1,7.92 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v| -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me /
tateti tatprahṛṣṭaḥ sansa rājā pratyapadyata // SoKss_1,7.93 //
% -  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -  v| -  v  -  -| -  % C pathyā, pādas compounded?
% v| -  -| -  v  -  v  -  % D correct


yathā yathā ca māṃsaṃ svamutkṛtyāropayannṛpaḥ /
tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat // SoKss_1,7.94 //
% v  -| v  -| v| -  -| v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -| v  -| v  -  -| v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tataḥ śarīraṃ sakalaṃ tulāṃ rājādhyaropayat /
sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ // SoKss_1,7.95 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% v  -| -  -  v  -  v  -  % B correct
% -  v| -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


indradharmau tatastyaktvā rūpaṃ śyenakapotayoḥ /
tuṣṭāvakṣatadehaṃ taṃ rājānaṃ cakratuḥ śibim // SoKss_1,7.96 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


dattvā cāsmai varānanyāṃstāvantardhānamīyatuḥ /
evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ // SoKss_1,7.97 //
% -  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  v  v| -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ityuktvā sacivānsvairaṃ sa suśarmā mahīpatiḥ /
tamuvāca bhayaprahvo viprarūpaṃ gaṇottamam // SoKss_1,7.98 //
% -  -  -| v  v  -  -  -| % A pathyā
% v| v  -  -| v  -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


abhayaṃ dehi sādyaiva snuṣā te hāritā niśi /
māyayaiva gatā kvāpi rakṣyamāṇāpyaharniśam // SoKss_1,7.99 //
% v  v  -| -  v| -  -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% -  v  -  v| v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


kṛcchrātsa dayayevātha viprarūpo gaṇo 'bravīt /
tarhi putrāya rājanme dehi svāṃ tanayāmiti // SoKss_1,7.100 //
% -  -  v| v  v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v| -  -  v| -  -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tacchrutvā śāpabhītena rājñā tasmai nijā sutā /
sā dattā devadattāya tataḥ pañcaśikho yayau // SoKss_1,7.101 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


devadatto 'pi tāṃ bhūyaḥ prakāśaṃ prāpya vallabhām /
jajṛmbhe 'nanyaputrasya śvaśurasya vibhūtiṣu // SoKss_1,7.102 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


kālena tasya putraṃ ca dauhitramabiṣicya saḥ /
rājye mahīdharaṃ nāma suśarmā śiśriye vanam // SoKss_1,7.103 //
% -  -  v| -  v| -  -| v| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tato dṛṣṭvā sutaiśvaryaṃ kṛtārthaḥ sa tapovanam /
rājaputryā tayā sākaṃ devadatto 'pyaśiśriyat // SoKss_1,7.104 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatrārādhyaḥ punaḥ śaṃbhuṃ tyaktvā martyakalevaram /
tatprasādena tasyaiva gaṇabhāvamupāgataḥ // SoKss_1,7.105 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


priyādantojjhitātpuṣpātsaṃjñāṃ na jñātavānyataḥ /
ataḥ sa puṣpadantākhyaḥ saṃpanno gaṇasaṃsadi // SoKss_1,7.106 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tadbhāryā ca pratīhārī devyā jātā jayābhidhā /
itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu // SoKss_1,7.107 //
% -  -  -| -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


yaḥ sa govindadattākhyo devadattapitā dvijaḥ /
tasyaiva somadattākhyaḥ putro 'hamabhavaṃ purā // SoKss_1,7.108 //
% -| v| -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tenaiva manyunā gatvā tapaścāhaṃ himācale /
akārṣaṃ bahubhirmālyaiḥ śaṃkaraṃ nandayansadā // SoKss_1,7.109 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tathaiva prakaṭībhūtātprasannādinduśekharāt /
yaktānyabhogalipsena tadgaṇatvaṃ mayā vṛtam // SoKss_1,7.110 //
% v  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena /
tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām // SoKss_1,7.111 //
% -| -  v  -| v| v  v  -| v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v| v  -  v  v| -| v  -| v  % Vasantatilaka (14)
% -  -  v  -| v| v| v  -  v  v  -  v  -  -  % Vasantatilaka (14)


atha martyavapurvimucya puṇyāṃ
sahasā tadgaṇatāmahaṃ prapannaḥ /
iti dhūrjaṭinā kṛtaṃ prasādād
abhidhānaṃ mama mālyavānitīdam // SoKss_1,7.112 //
% v  v| -  v  v  -  v  -  v| -  -  %
% v  v  -| -  v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v| -  v  v  -| v  -| v  -  -  %
% v  v  -  -| v  v| -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


so 'haṃ gataḥ punarihādya manuṣyabhāvaṃ śāpena śailaduhiturbata kāṇabhūte /
tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ // SoKss_1,7.113 //
% -| -| v  -| v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -| v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -  v  v  v| -  v  v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake saptamas taraṅgaḥ /


aṣṭamas taraṅgaḥ /

evaṃ guṇāḍhyavacasā sātha saptakathāmayi /
svabhāṣayā kathā divyā kathitā kāṇabhūtinā // SoKss_1,8.1 //
% -  -| v  -  v  v  v  -| % A na-vipulā
% -  v| -  v  v  -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tathaiva ca guṇāḍhyena paiśācyā bhāṣayā tayā /
nibaddhā saptabhir varṣair granthalakṣāṇi sapta sā // SoKss_1,8.2 //
% v  -  v| v| v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v| -  % D correct


maitāṃ vidyādharā hārṣuriti tāmātmaśoṇitaiḥ /
aṭavyāṃ maṣyabhāvācca lilekha sa mahākaviḥ // SoKss_1,8.3 //
% -  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


tathā ca śrotumāyātaiḥ siddhavidyādharādibhiḥ /
nirantaramabhūttatra savitānamivāmbaram // SoKss_1,8.4 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


guṇāḍhyena nibaddhāṃ ca tāṃ dṛṣṭvaiva mahākathām /
jagāma muktaśāpaḥ san kāṇabhūtir nijāṃ gatim // SoKss_1,8.5 //
% v  -  -  v| v  -  -| v| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


piśācā ye 'pi tatrāsannanye tatsahacāriṇaḥ /
te 'pi prāpurdivaṃ sarve divyamākarṇya tāṃ kathām // SoKss_1,8.6 //
% v  -  -| -| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -| -| -  -  v  -| -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


pratiṣṭhāṃ prāpaṇīyaiṣā pṛthivyāṃ me bṛhatkathā /
ayamartho 'pi me devyā śāpāntoktāvudīritaḥ // SoKss_1,8.7 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  v  -  -| v| -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tatkathaṃ prāpayāmyenāṃ kasmai tāvatsamarpaye /
iti cācintayattatra sa guṇāḍhyo mahākaviḥ // SoKss_1,8.8 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


athaiko guṇadevākhyo nandidevābhidhaḥ paraḥ /
tamūcaturupādhyāyaṃ śiṣyāvanugatāvubhau // SoKss_1,8.9 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tatkāvyasyārpaṇasthānamekaḥ śrīsātavāhanaḥ /
rasiko hi vahetkāvyaṃ puṣpāmodamivānilaḥ // SoKss_1,8.10 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  v  -| v| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


evamastviti tau śiṣyāvantikaṃ tasya bhūpateḥ /
prāhiṇotpustakaṃ dattvā guṇāḍhyo guṇaśālinau // SoKss_1,8.11 //
% -  v  -  v  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


svayaṃ ca gatvā tatraiva pratiṣṭhānapurādbahiḥ /
kṛtasaṃketa udyāne tasthau devīvinirmite // SoKss_1,8.12 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


gacchiṣyābhyāṃ ca gatvā tatsātavāhanabhūpateḥ /
guṇāḍhyakṛtireṣeti darśitaṃ kāvyapustakam // SoKss_1,8.13 //
% -  -  -  -| v| -  -| -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


piśācabhāṣāṃ tāṃ śrutvā tau ca dṛṣṭvā tadākṛtī /
vidyāmadena sāsūyaṃ sa rājaivam abhāṣata // SoKss_1,8.14 //
% v  -  v  -  -| -| -  -| % A ma-vipulā
% -| v| -  -| v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v| -  -  v| v  -  v  -  % D correct


pramāṇaṃ saptalakṣāṇi paiśācaṃ nīrasaṃ vacaḥ /
śoṇitenākṣaranyāso dhikpiśācakathāmimām // SoKss_1,8.15 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tataḥ pustakamādāya gatvā tābhyāṃ yathāgatam /
śiṣyābhyāṃ tadguṇāḍhyāya yathāvṛttamakathyata // SoKss_1,8.16 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


guṇāḍhyo 'pi tadākaṇya sadyaḥ khedavaśo 'bhavat /
tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate // SoKss_1,8.17 //
% v  -  -| v| v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -| -  -  -  v| -  v  -  % D correct


saśiṣyaśca tato gatvā nātidūraṃ śiloccayam /
viviktaramyabhūbhāgamagnikuṇḍaṃ vyadhātpuraḥ // SoKss_1,8.18 //
% v  -  -  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tatrāgnau pattramekaikaṃ śiṣyābhyāṃ sāśru vīkṣitaḥ /
vācayitvā sa cikṣepa śrāvayanmṛgapakṣiṇaḥ // SoKss_1,8.19 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


naravāhanadattasya caritaṃ śiṣyayoḥ kṛte /
granthalakṣaṃ kathāmekāṃ varjayitvā tadīpsitām // SoKss_1,8.20 //
% v  v  -  v  v  -  -  v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tasmiṃśca tāṃ kathāṃ divyāṃ paṭhatyapi dahatyapi /
parityaktatṛṇāhārāḥ śṛṇvantaḥ sāśrulocanāḥ // SoKss_1,8.21 //
% -  -  v| -| v  -| -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


āsannabhyetya tatraiva niścalā baddhamaṇḍalāḥ /
nikhilāḥ khalu sāraṅgavarāhamahiṣādayaḥ // SoKss_1,8.22 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -| v  v| -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


atrāntare ca rājābhūdasvasthaḥ sātavāhanaḥ /
doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam // SoKss_1,8.23 //
% -  -  v  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ākṣiptāstannimittaṃ ca sūpakārā babhāṣire /
asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti // SoKss_1,8.24 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


pṛṣṭāśca lubdhakā ūcurnātidūre girāvitaḥ /
paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ // SoKss_1,8.25 //
% -  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


tatsametya nirāhārāḥ śṛṇvanti prāṇino 'khilāḥ /
nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā // SoKss_1,8.26 //
% -  v  -  v| v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


iti vyādhavacaḥ śrutvā kṛtvā tāneva cāgrataḥ /
svayaṃ sa kautukādrājā guṇāḍhyasyāntikaṃ yayau // SoKss_1,8.27 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


dadarśa taṃ samākīrṇaṃ jaṭābhirvanavāsataḥ /
praśāntaśeṣaśāpāgnidhūmikābirivābhitaḥ // SoKss_1,8.28 //
% v  -  v| -| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


athainaṃ pratyabhijñāya sabāṣpamṛgamadhyagam /
namaskṛtya ca papraccha taṃ vṛttāntaṃ mahīpatiḥ // SoKss_1,8.29 //
% v  -  -| -  v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  -  v| v| -  -  v| % C pathyā
% -| -  -  -| v  -  v  -  % D correct


so 'pi svaṃ puṣpadantasya rājñe śāpādiceṣṭitam /
jñānī kathāvatāraṃ tamācakhyau bhūtabhāṣayā // SoKss_1,8.30 //
% -| -| -| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -| v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tato gaṇāvatāraṃ taṃ matvā pādānato nṛpaḥ /
yayāce tāṃ kathāṃ tasmāddivyāṃ haramukhodgatām // SoKss_1,8.31 //
% v  -| v  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -| -| v  -| -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


athovāca sa taṃ bhūpaṃ guṇāḍhyaḥ sātavāhanam /
rājan ṣaḍgranthalakṣāṇi mayā dagdhāni ṣaṭkathāḥ // SoKss_1,8.32 //
% v  -  -  v| v| -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām /
macchiṣyau tava cātraitau vyākhyātārau bhaviṣyataḥ // SoKss_1,8.33 //
% -  v  -  v  v  -| -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ityuktvā nṛpamāmantrya tyaktvā yogena tāṃ tanum /
guṇāḍhyaḥ śāpanirmuktaḥ prāpa divyaṃ nijaṃ padam // SoKss_1,8.34 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


atha tāṃ guṇāḍhyadattāmādāya kathāṃ bṛhatkathāṃ nāmnā /
nṛpatiragānnijanagaraṃ naravāhanadattacaritamayīm // SoKss_1,8.35 //
% v  v| -| v  -  v  -  -  -  -  v| v  -| v  -  v  -| -  -  %
% v  v  v  v  -  v  v  v  v  -| v  v  -  v  v  -  v  v  v  v  v  -  % Āryā (30+27 morae): vipulā


guṇadevanandidevau tatra ca tau tatkathākaveḥ śiṣyau /
kṣitikanakavastravāhanabhavanadhanaiḥ saṃvibheje saḥ // SoKss_1,8.36 //
% v  v  -  v  -  v  -  -| -  v| v| -| -  v  -  v  -| -  -  %
% v  v  v  v  v  -  v  -  v  v  v  v  v  v  -| -  v  -  -| -  % Āryā (30+27 morae): vipulā


tābhyāṃ saha ca kathāṃ tāmāśvāsya sa sātavāhanastasyāḥ /
tadbhāṣayāvatāraṃ vaktuṃ cakre kathāpīṭham // SoKss_1,8.37 //
% -  -| v  v| v| v  -| -  -  -  v| v| -  v  -  v  -  -  -  %
% -  -  v  -  v  -  -| -  -| -  -| v  -  -  -  % Āryā (30+27 morae): vipulā


sā ca citrarasanirbharā kathā
vismṛtāmarakathā kutūhalāt /
tadvidhāya nagare nirantarāṃ
khyātimatra bhuvanatraye gatā // SoKss_1,8.38 //
% -| v| -  v  v  v  -  v  -| v  -  % Rathoddhatā (11)
% -  v  -  v  v  v  -| v  -  v  -  % Rathoddhatā (11)
% -  v  -  v| v  v  -| v  -  v  -  % Rathoddhatā (11)
% -  v  -  v| v  v  -  v  -| v  -  % Rathoddhatā (11)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake 'ṣṭamas taraṅgaḥ /

samāptaś cāyaṃ kathāpīṭhalambakaḥ prathamaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


kathāmukhaṃ nāma dvitīyo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudherudgatam /
prasahya rasayanti ye vigatavighnalabdhardhayaḥ
puraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_2,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

gaurīnavapariṣvaṅge vibhoḥ svedāmbu pātu vaḥ /
netrāgnibhītyā kāmena vāruṇastramivāhitam // SoKss_2,1.1 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -  v  v  -  v  -  % D correct


kailāse dhūrjaṭervaktrātpuṣpadantaṃ gaṇottamam /
tasmādvararucībhūtātkāṇabhūtiṃ ca bhūtale // SoKss_2,1.2 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % D correct


kāṇabhūterguṇāḍhyaṃ ca guṇāḍhyātsātavāhanam /
yatprāptaṃ śṛṇutedaṃ tadvidyādharakathādbhutam // SoKss_2,1.3 //
% -  v  -  -  v  -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


asti vatsa iti khyāto deśo darpopaśāntaye /
svargasya nirmito dhātrā pratimalla iva kṣitau // SoKss_2,1.4 //
% -  v| -  v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


kauśāmbī nāma tatrāsti madhyabhāge mahāpurī /
lakṣmīvilāsavasatirbhūtalasyeva karṇikā // SoKss_2,1.5 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


tasyāṃ rājā śatānīkaḥ pāṇḍavānvayasaṃbhavaḥ /
janamejayaputro 'bhūtpautro rājñaḥ parīkṣitaḥ // SoKss_2,1.6 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


abhimanyuprapautraśca yasyādipuruṣo 'rjunaḥ /
tripurāribhujastambhadṛṣṭadordaṇḍavikramaḥ // SoKss_2,1.7 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


kalatraṃ bhūrabhūttasya rājñī viṣṇumatī tathā /
ekā ratnāni suṣuve na tāvadaparā sutam // SoKss_2,1.8 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% v| -  v  v  v  -| v  -  % D correct


ekadā mṛgayāsaṅgādbhrāmyataścāsya bhūpateḥ /
abhūcchāṇḍilyamuninā samaṃ paricayo vane // SoKss_2,1.9 //
% -  v  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% v  -| v  v  v  -| v  -  % D correct


so 'sya putrārthino rājñaḥ kauśāmbīmetya sādhitam /
mantrapūtaṃ caruṃ rājñīṃ prāśayanmunisattamaḥ // SoKss_2,1.10 //
% -| v| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatastasya suto jajñe sahasrānīkasaṃjñakaḥ /
śuśubhe sa pitā tena vinayena guṇo yathā // SoKss_2,1.11 //
% v  -  -  v| v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -| v| v  -| -  v| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam /
saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ // SoKss_2,1.12 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  -  -  -| v| -| v  -  % B correct
% -  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v| v| -  -  v  -  v  -  % D correct


athāsuraiḥ samaṃ yuddhe prāpte sāhāyakecchayā /
dūtastasmai visṛṣṭo 'bhūdrājñe śakreṇa mātaliḥ // SoKss_2,1.13 //
% v  -  v  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ /
supratīkābhidhānasya mukhyasenāpateśca saḥ // SoKss_2,1.14 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


samarpya putraṃ rājyaṃ ca nihantumasurānraṇe /
śakrāntikaṃ śatānīkaḥ saha mātalinā yayau // SoKss_2,1.15 //
% v  -  v| -  -| -  -| v| % A ma-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  v| -  v  v  -| v  -  % D correct


asurān yamadaṃṣṭrādīn bahūn paśyati vāsave /
hatvā tatraiva saṅgrāme prāpa mṛtyuṃ sa bhūpatiḥ // SoKss_2,1.16 //
% v  v  -| v  v  -  -  -| % A pathyā
% v  -| -  v  v| -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt /
rājalakṣmīśca tatputraṃ sahasrānīkamāśrayat // SoKss_2,1.17 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe /
bhareṇa sarvato rājñāṃ śirāṃsi natimāyayuḥ // SoKss_2,1.18 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tataḥ śakraḥ suhṛtputraṃ vipakṣavijayotsave /
svargaṃ sahasrānīkaṃ taṃ nināya preṣya mātalim // SoKss_2,1.19 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| -  v| -  v  -  % D correct


sa tatra nandane devān krīḍataḥ kāminīsakhān /
dṛṣṭvā svocitabhāryārthī rājā śokam ivāviśat // SoKss_2,1.20 //
% v| -  v| -  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


vijñāyaitamabhiprāyaṃ tamuvācātha vāsavaḥ /
rājannalaṃ viṣādena vāñcheyaṃ tava setsyati // SoKss_2,1.21 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


utpannā hi kṣitau bhāryā tulyā te pūrvanirmitā /
imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham // SoKss_2,1.22 //
% -  -  -| -| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -| v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  v| -| -  v  -  v  -  % D correct


purā pitāmahaṃ draṣṭumagacchaṃ tatsabhāmaham /
vidhūmo nāma paścācca mamaiko vasurāgamat // SoKss_2,1.23 //
% v  -| v  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


sthiteṣvasmāsu tatraiva viriñcaṃ draṣṭumapsarāḥ /
āgādalambuṣā nāma vātavisraṃsitāṃśukā // SoKss_2,1.24 //
% v  -  -  -  v| -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tāṃ dṛṣṭvaiva sa kāmasya vaśaṃ vasurupāgamat /
sāpyapsarā jhagityāsīttadrūpākṛṣṭalocanā // SoKss_2,1.25 //
% -| -  -  v| v| -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tad ālokya mamāpaśya nmukhaṃ kamalasaṃbhavaḥ /
abhiprāyaṃ viditvāsya tāvahaṃ śaptavān krudhā // SoKss_2,1.26 //
% v| -  -  v| v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


martyaloke 'vatāro 'stu yuvayoravinītayoḥ /
bhaviṣyathaśca tatraiva yuvāṃ bhāryāpatī iti // SoKss_2,1.27 //
% -  v  -  -| v  -  -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


sa vasustvaṃ samutpannaḥ sahasrānīkabhūpate /
śatānīkasya tanayo bhūṣaṇaṃ śaśinaḥ kule // SoKss_2,1.28 //
% v| v  -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% -  v  -| v  v  -| v  -  % D correct


sāpyapsarā ayodhyāyāṃ kṛtavarmanṛpātmajā /
jātā mṛgāvatī nāma sā te bhāryā bhaviṣyati // SoKss_2,1.29 //
% -  -  v  -| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -| -| -  -| v  -  v  -  % D correct


itīndravākyapavanairudbhūto hṛdi bhūpateḥ /
sasnehe tasya jhagiti prājvalanmadanānalaḥ // SoKss_2,1.30 //
% v  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -| v  v| -  v  -  % B correct
% -  -  -| -  v| v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


tataḥ saṃmānya śakreṇa preṣitastadrathena saḥ /
saha mātalinā rājā pratasthe svāṃ purīṃ prati // SoKss_2,1.31 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


gacchantaṃ cāpsarāḥ prītyā tamuvāca tilottamā /
rājanvakṣyāmi te kiṃcitpratīkṣasva manāgiti // SoKss_2,1.32 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


tadaśrutvaiva hi yayau sa tāṃ dhyāyanmṛgāvatīm /
tataḥ sā lajjitā kopāttaṃ śaśāpa tilottamā // SoKss_2,1.33 //
% v  -  -  -  v| v| v  -| % A na-vipulā
% v| -| -  -  v  -  v  -  % B correct
% v  -| -| -  v  -| -  -  % C pathyā, pādas compounded?
% -| v  -  v| v  -  v  -  % D correct


yayā hṛtamanā rājan na śṛṇoṣi vaco mama /
tasyāścaturdaśasamā viyogaste bhaviṣyati // SoKss_2,1.34 //
% v  -| v  v  v  -| -  -| % A pathyā
% v| v  -  v| v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -  -| v  -  v  -  % D correct


mātalistacca śuśrāva sa ca rājā priyotsukaḥ /
yayau rathena kauśāmbīmayodhyāṃ manasā punaḥ // SoKss_2,1.35 //
% -  v  -  -  v| -  -  v| % A pathyā
% v| v| -  -| v  -  v  -  % B correct
% v  -| v  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


tato yugaṃdharādibhyo mantribhyo vāsavācchrutam /
mṛgāvatīgataṃ sarvaṃ śaśaṃsotsukayā dhiyā // SoKss_2,1.36 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


yācituṃ tāṃ sa kanyāṃ ca tatpituḥ kṛtavarmaṇaḥ /
ayodhyāṃ prāhiṇoddūtaṃ kālakṣepāsaho nṛpaḥ // SoKss_2,1.37 //
% -  v  -| -| v| -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


kṛtavarmā ca taddūtācchrutvā saṃdeśamabhyadhāt /
harṣāddevyai kalāvatyai tataḥ sāpyenamabravīt // SoKss_2,1.38 //
% v  v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


rājan sahasrānīkāya deyāvaśyaṃ mṛgāvatī /
imam arthaṃ ca me svapne jāne ko 'py avadad dvijaḥ // SoKss_2,1.39 //
% -  -  v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -| v| -| -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


atha hṛṣṭo mṛgāvatyā nṛttagītādikauśalam /
rūpaṃ cāpratimaṃ tasmai dūtāyādarśayan nṛpaḥ // SoKss_2,1.40 //
% v  v| -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


dadau tāṃ ca sa kāntānāṃ kalānām ekam āspadam /
kṛtavarmā sutāṃ tasmai rājñe mūrtim ivaindavīm // SoKss_2,1.41 //
% v  -| -| v| v| -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


parasparaguṇāvāptyai sa śrutaprajñayoriva /
abhūt sahasrānīkasya mṛgāvatyāś ca saṃgamaḥ // SoKss_2,1.42 //
% v  -  v  v  v  -  -  -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% v  -| v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -| v| -  v  -  % D correct


atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ /
jajñe yugaṃdharasyāpi putro yaugandharāyaṇaḥ // SoKss_2,1.43 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


supratīkasya putraśca rumaṇvānityajāyata /
yo 'sya narmasuhṛttasya putro 'jani vasantakaḥ // SoKss_2,1.44 //
% -  v  -  -  v| -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -| v| -  v  v  -  -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


tatastasyāpi divasaiḥ sahasrānīkabhūpateḥ /
babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī // SoKss_2,1.45 //
% v  -  -  -  v| v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


yayāce sātha bhartāraṃ darśanātṛptalocanam /
dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam // SoKss_2,1.46 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


sa cecchāṃ pūrayan rājñyā lākṣādirasanirbharām /
cakāra dhārmiko rājā vāpīṃ raktāvṛtām iva // SoKss_2,1.47 //
% v| -  -| -  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tasyāṃ snāntīmakasmācca lākṣāliptāṃ nipatya tām /
garuḍānvayajaḥ pakṣī jahārāmiṣaśaṅkayā // SoKss_2,1.48 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


pakṣiṇā kvāpi nītāṃ tāmanveṣṭumiva tatkṣaṇam /
yayau sahasrānīkasya dhairyaṃ vihvalacetasā // SoKss_2,1.49 //
% -  v  -| -  v| -  -| -  % A pathyā, pādas compounded?
% -  -  v  v  v| -  v  -  % B correct
% v  -| v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  v  v  -  v  -  % D correct


priyānuraktaṃ ceto 'pi nūnaṃ tasya patattriṇā /
jahre yena sa niḥsaṃjñaḥ papāta bhuvi bhūpatiḥ // SoKss_2,1.50 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  -| -  v| v| -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
avatīrya dyumārgeṇa tatra mātalirāyayau // SoKss_2,1.51 //
% v  -  v| -  v  -  -| -  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


sa rājānaṃ samāśvāsya sāvadhiṃ prāgyathā śrutam /
tasmai tilottamāśāpaṃ kathayitvā tato 'gamat // SoKss_2,1.52 //
% v| -  -  -| v  -  -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


hā priye pūrṇakāmā sā jātā pāpā tilottamā /
ityādi ca sa śokārto vilalāpa mahīpatiḥ // SoKss_2,1.53 //
% -| v  -| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| v| v| -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


vijñātaśāpavṛttānto bodhitaśca sa mantribhiḥ /
kathaṃcijjīvitaṃ dadhne punaḥ saṃgamavāñchayā // SoKss_2,1.54 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm /
jīvantīṃ vīkṣya tatyāja daivādudayaparvate // SoKss_2,1.55 //
% -| v| -  -| v| -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tyaktvā tasmin gate cātha rājñī śokabhayākulā /
dadarśānātham ātmānaṃ durgamādritaṭasthitam // SoKss_2,1.56 //
% -  -| -  -| v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ekākinīm ekavastrāṃ krandantīm atha tāṃ vane /
grāsīkartuṃ pravṛtto 'bhūdutthāyājagaro mahān // SoKss_2,1.57 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% -  -  -| v  v| -| v  -  % B correct
% -  -  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


nihatyājagaraṃ taṃ ca śubodarkā tathaiva sā /
divyena mocitā puṃsāṃ dṛṣṭanaṣṭena kenacit // SoKss_2,1.58 //
% v  -  -  v  v  -| -| v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tato vanagajasyāgre sā svayaṃ maraṇārthinī /
ātmānamakṣipatso 'pi rarakṣa dayayeva tām // SoKss_2,1.59 //
% v  -| v  v  v  -  -  -| % A pathyā
% -| v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% v  -  v| v  v  -  v| -  % D correct


citraṃ yacchvāpado 'pyenāṃ patitāmapi gocare /
nāvadhīdathavā kiṃ hi na bhavedīśvarecchayā // SoKss_2,1.60 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  v  -  v  v| -  v  -  % B correct
% -  v  -  v  v  -| -| v| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


atha prapātābhimukhī bālā garbhabharālasā /
smarantī taṃ ca bhartāraṃ muktakaṇṭhaṃ ruroda sā // SoKss_2,1.61 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -| v| -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tacchrutvā muniputro 'tha tatraikastāṃ samāyayau /
āgataḥ phalamūlārthaṃ śucaṃ mūrtimatīmiva // SoKss_2,1.62 //
% -  -  -| v  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


sa ca pṛṣṭvā yathāvṛttamāśvāsya ca kathaṃcana /
jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ // SoKss_2,1.63 //
% v| v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v| v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatra mūrtamivāśvāsaṃ jamadagniṃ dadarśa sā /
tejasā sthirabālārkaṃ kurvāṇamudayācalam // SoKss_2,1.64 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ /
rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata // SoKss_2,1.65 //
% -| v| -| -  v  v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


iha te janitā putri putro vaṃśadharaḥ pituḥ /
bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ // SoKss_2,1.66 //
% v  v| -| v  v  -| -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v  v| v| -  -| -| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


ityuktā muninā sādhvī sā jagrāha mṛgāvatī /
āśrame 'vasthitiṃ tasminnāśāṃ ca priyasaṃgame // SoKss_2,1.67 //
% -  -  -| v  v  -| -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -  v  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % D correct


tataśca divasaistatra ślāghanīyamaninditā /
satsaṃgatirivācāraṃ putraratnamasūta sā // SoKss_2,1.68 //
% v  -  v| v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v| -  % D correct


śrīmānudayano nāmnā rājā jāto mahāyaśāḥ /
bhaviṣyati ca putro 'sya sarvavidyādharādhipaḥ // SoKss_2,1.69 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  v| v| -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ity antarikṣād udabhūt tasmin kāle sarasvatī /
ādadhānā mṛgāvatyāś cittavismṛtam utsavam // SoKss_2,1.70 //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


kramādudayanaḥ so 'tha bālastasmiṃstapovane /
avardhata nijaiḥ sārdhaṃ vayasyair iva sadguṇaiḥ // SoKss_2,1.71 //
% v  -  v  v  v  -| -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  v| v  -| -  -| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


kṛvā kṣatrocitānsarvānsaṃskārāñjamadagninā /
vyanīyata sa vidyāsu dhanurvede ca vīryavān // SoKss_2,1.72 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  v| v| -  -  v| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


kṛṣṭvā ca svakarānmātā tasya snehānmṛgāvatī /
sahasrānīkanāmāṅkaṃ cakāra kaṭakaṃ kare // SoKss_2,1.73 //
% -  -| -| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


hariṇākheṭake jātu bhrāmyannudayano 'tha saḥ /
śabareṇa haṭhākrāntamaṭavyāṃ sarpamaikṣata // SoKss_2,1.74 //
% v  v  -  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -| v| -  % B correct
% v  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


sadayaḥ sundare tasminsarpe taṃ śabaraṃ ca saḥ /
uvāca mucyatāmeṣa sarpo madvacanāditi // SoKss_2,1.75 //
% v  v  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| v  v  -| v| -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tataḥ sa śabaro 'vādījjīvikeyaṃ mama prabho /
kṛpaṇo 'haṃ hi jīvāmi bhujagaṃ khelayansadā // SoKss_2,1.76 //
% v  -| v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% v  v  -| -| v| -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


vipanne pannage pūrvaṃ mantrauṣadhibalādayam /
vaṣṭabdhaśca mayā labdhaś cinvataitāṃ mahāṭavīm // SoKss_2,1.77 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


śrutvetyudayanasyāgī dattvāsmai śabarāya tam /
kaṭakaṃ jananīdattaṃ sa taṃ sarpamamocayat // SoKss_2,1.78 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% v| -| -  v  v  -  v  -  % D correct


gṛhītakaṭake yāte śabare purato gatim /
kṛtvā sa bhujagaḥ prīto jagādodayanaṃ tadā // SoKss_2,1.79 //
% v  -  v  v  v  -| -  -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


vasunemiriti khyāto jyeṣṭho bhrātāsmi vāsukeḥ /
imāṃ vīṇāṃ gṛhāṇa tvaṃ mattaḥ saṃrakṣitāttvayā // SoKss_2,1.80 //
% v  v  -  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| -  -| v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tantrīnirghoṣaramyāṃ ca śrutibhāgavibhājitām /
tāmbūlīśca sahāmlānamālātilakayuktibhiḥ // SoKss_2,1.81 //
% -  -  -  -  v  -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tadyukto jamadagnestaṃ nāgotkṣiptaḥ sa cāśramam /
āgādudayano māturdṛśi varṣannivāmṛtam // SoKss_2,1.82 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % D correct


atrāntare sa śabaro 'pyaṭavīṃ prāpya paryaṭan /
ādāyodayanātprāptaṃ kaṭakaṃ tadvidhervaśāt // SoKss_2,1.83 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% v  v  -| -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


vikrīṇānaśca tattatra rājanāmāṅkamāpaṇe /
vaṣṭabhya rājapuruṣairninye rājakulaṃ ca saḥ // SoKss_2,1.84 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  v  v  -| v| -  % D correct


kutastvayedaṃ kaṭakaṃ saṃprāptamiti tatra saḥ /
rājñā sahasrānīkena svayaṃ śokād apṛcchata // SoKss_2,1.85 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% -  -  v  v  v| -  v| -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  -| v  -  v  -  % D correct


athodayādrau sarpasya grahaṇātprabhṛti svakam /
kaṭakaprāptivṛttāntaṃ śabaraḥ sa jagāda tam // SoKss_2,1.86 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v  v  -  v  v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  v  -| v| v  -  v| -  % D correct


tadbuddhvā śabarāddṛṣṭvā dayitāvalayaṃ ca tam /
vicāra dolām ārohat sahasrānīkabhūpatiḥ // SoKss_2,1.87 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  v  -  v  v  -| v| -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -  -  v  -  v  -  % D correct


kṣīṇaḥ śāpaḥ sa te rājannudayādrau ca sā sthitā /
jamadagnyāśrame jāyā saputrā te mṛgāvatī // SoKss_2,1.88 //
% -  -| -  -| v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v| -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


iti divyā tadā vāṇī nandayāmāsa taṃ nṛpam /
viprayoganidāghārtaṃ vāridhāreva barhiṇam // SoKss_2,1.89 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


athotkaṇṭhādīrghe kathamapi dine 'sminnavasite
tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
sahasrānīkastāṃ sarabhasamavāptuṃ priyatamāṃ
pratasthe tatsainyaiḥ samamudayaśailāśramapadam // SoKss_2,1.90 //
% v  -  -  -  -  -| v  v  v  v| v  -| -  v  v  v  -  % Śikhariṇī (6+11)
% v  -  -  -| -  -| v  v  v  v  v  -  -| v| v  v  -  % Śikhariṇī (6+11)
% v  -  -  -  -  -| v  v  v  v  v  -  -| v  v  v  -  % Śikhariṇī (6+11)
% v  -  -| -  -  -| v  v  v  v  v  -  -  v  v  v  -  % Śikhariṇī (6+11)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

gatvātha dūramadhvānaṃ rājā vasatimagrahīt /
dine tasmin sa kasmiṃścid araṇyasarasastaṭe // SoKss_2,2.1 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  -| v| -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


śayanīyagataḥ śrāntastatra sevārasāgatam /
sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ // SoKss_2,2.2 //
% v  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


kathāmākhyāhi me kāṃciddhṛdayasya vinodinīm /
mṛgāvatīmukhāmbhojadarśanotsavakāṅkṣiṇaḥ // SoKss_2,2.3 //
% v  -  -  -  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā /
āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ // SoKss_2,2.4 //
% v  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -| -  v  -| v  -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


saṃyogā viprayogāśca bhavanti bahavo nṛṇām /
tatha cātra kathāmekāṃ kathayāmi śṛṇu prabho // SoKss_2,2.5 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  v| -  v| v  -  -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


mālave yajñasomākhyo dvijaḥ kaścidabhūtpurā /
tasya ca dvau sutau sādhorjāyete sma janapriyau // SoKss_2,2.6 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  v| -| -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % D correct


ekastayorabhūnnāmnā kālanemiriti śrutaḥ /
dvitīyaścāpi vigatabhaya ityākhyayābhavat // SoKss_2,2.7 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  -  -  v| v  v  v  % C na-vipulā, pādas compounded?
% v  v| -  -  v  -  v  -  % D correct


pitari svargate tau ca bhrātarau tīrṇaśaiśavau /
vidyāprāptyai prayayatuḥ puraṃ pāṭaliputrakam // SoKss_2,2.8 //
% v  v  -| -  v  -| -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% v  -| -  v  v  -  v  -  % D correct


tatraivopāttavidyābhyāmupādhyāyo nije sute /
devaśarmā dadau tābhyāṃ mūrte vidye ivāpare // SoKss_2,2.9 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


athānyān vīkṣya tānāḍhyān gṛhasthān īrṣyayā śriyam /
homaiḥ sa sādhayām āsa kālanemiḥ kṛtavrataḥ // SoKss_2,2.10 //
% v  -  -| -  v| -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata /
bhūri prāpsyasi vittaṃ ca putraṃ ca pṛthivīpatim // SoKss_2,2.11 //
% -| v| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  v  v| -  -| v| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


kiṃ tvante caurasadṛśo vadhastava bhaviṣyati /
hutamagnau tvayā yasmadamarṣakaluṣātmanā // SoKss_2,2.12 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% v  -  v  v| v  -  v  -  % B correct
% v  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


ityuktvāntardadhe lakṣmīḥ kālanemirapi kramāt /
mahādhano 'bhūt kiṃ cāsya dinaiḥ putro 'pyajāyata // SoKss_2,2.13 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  v  -| -| -| -  v| % C ma-vipulā
% v  -| -  -| v  -  v  -  % D correct


śrīvarādeṣa saṃprāpta iti nāmnā tamātmajam /
śrīdattamakarotso 'pi pitā pūrṇamanorathaḥ // SoKss_2,2.14 //
% -  v  -  -  v| -  -  v| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -| v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


kramātsa vṛddhiṃ saṃprāptaḥ śrīdatto brāhmaṇo 'pi san /
astreṃṣu bāhuyuddheṣu babhūvāpratimo bhuvi // SoKss_2,2.15 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -| v| -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


kālanemeratha bhrātā tīrthārthī sarpabhakṣitām /
bhāryāmuddiśya vigatabhayo deśāntaraṃ yayau // SoKss_2,2.16 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v| v  v  v  % C na-vipulā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


śrīdatto 'pi guṇajñena rājñā vallabhaśaktinā /
tatra vikramaśakteḥ sa svaputrasya kṛtaḥ sakhā // SoKss_2,2.17 //
% -  -  -| v| v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -| -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


rājaputreṇa tenāsya sahavāso 'bhimāninā /
bālye duryodhaneneva bhīmasyāsīttarasvinā // SoKss_2,2.18 //
% -  v  -  -  v| -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
kṣatriyau bāhuśālī ca vajramuṣṭiśca jagmatuḥ // SoKss_2,2.19 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


bāhuyuddhajitāścānye dākṣiṇātyā guṇapriyāḥ /
svayaṃvarasuhṛttvena mantriputrāstamāśrayan // SoKss_2,2.20 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


mahābalavyāghrabhaṭāvupendrabala ityapi /
tathā niṣṭhurako nāma sauhārdaṃ tasya cakrire // SoKss_2,2.21 //
% v  -  v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v  -  v  v  v| -  v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


kadācidatha varṣāsu vihartuṃ jāhnavītaṭe /
śrīdattaḥ saha tairmitrai rājaputrasakho yayau // SoKss_2,2.22 //
% v  -  v  v  v| -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


svabhṛtyāstatra taṃ cakrurnijaṃ rājasutaṃ nṛpam /
śrīdatto 'pi sa tatkālaṃ rājā mittrairakalpyata // SoKss_2,2.23 //
% v  -  -  -  v| -| -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% -  -  -| v| v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tāvatā jātaroṣeṇa rājaputreṇa tena saḥ /
vipravīro raṇāyāśu samāhūto madaspṛśā // SoKss_2,2.24 //
% -  v  -| -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


sa tena bāhuyuddhena śrīdattenātha nirjitaḥ /
cakāra hṛdi vadhyaṃ tu varddhamānaṃ kalaṅkitam // SoKss_2,2.25 //
% v| -  v| -  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  v| v  v| -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


jñātvā ca tamabhiprāyaṃ rājaputrasya śaṅkitaḥ /
śrīdattaḥ saha tairmittraistatsamīpādapāsarat // SoKss_2,2.26 //
% -  -| v| v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| v  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


upasarpansa cāpaśyadgaṅgāmadhyagatāṃ striyam /
hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam // SoKss_2,2.27 //
% v  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ /
ṣaḍbāhuśālipramukhān sthāpayitvā taṭe sakhīn // SoKss_2,2.28 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -| v  -  % D correct


tāṃ ca keśeṣvapi prāptāṃ nimagnāṃ dūramambhasi /
anusartuṃ striyaṃ so 'pi vīrastatraiva magnavān // SoKss_2,2.29 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -| -| v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


nimajjya ca dadarśātra sa śrīdattaḥ kṣaḍāditi /
śaivaṃ devakulaṃ divyaṃ na punarvāri na striyam // SoKss_2,2.30 //
% v  -  v| v| v  -  -  v| % A pathyā
% -| -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v| v  -  -  v| -| v  -  % D correct


taddṛṣṭvā mahadāścaryaṃ śrānto natvā vṛṣadhvajam /
udyāne sundare tatra tāṃ nināya vibhāvarīm // SoKss_2,2.31 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


prāptaśca devamīśānaṃ sā pūjayitumāgatā /
dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā // SoKss_2,2.32 //
% -  -  v| -  v  -  -  -| % A pathyā
% -| -  v  v  v  -  v  -  % B correct
% v  v  -| -  v| -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


īśvaraṃ pūjayitvā ca sā tato nijamandiram /
yayāvindumukhī so 'pi śrīdatto 'nujagāma tām // SoKss_2,2.33 //
% -  v  -| -  v  -  -| v| % A pathyā
% -| v  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -| -| -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


dadarśa mandiraṃ tacca tasyāḥ surapuropamam /
praviveśa ca saṃbhrāntā sāvamāneva māninī // SoKss_2,2.34 //
% v  -  v| -  v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  v| v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


sāpyasaṃbhāṣamāṇaiva tamantarvāsaveśmani /
tanvī nyapīdat paryaṅke strīsahasropasevitā // SoKss_2,2.35 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


śrīdatto 'pi sa tatraiva niṣasāda tadantike /
athākasmāt pravavṛtte tayā sādhvyā praroditum // SoKss_2,2.36 //
% -  -  -| v| v| -  -  v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% v  -  -  -| v  v  -  -| % C sa-vipulā, incorrect?
% v  -| -  -| v  -  v  -  % D correct


nipetuḥ stanayos tasyāḥ saṃtaptā bāṣpabindavaḥ /
śrīdattasya ca tatkālaṃ kāruṇyaṃ hṛdaye gatam // SoKss_2,2.37 //
% v  -  -| v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  v| v| -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tataḥ sa caināṃ papraccha kā tvaṃ duḥkhaṃ ca kiṃ tava /
vada sundari śakto 'haṃ tannivārayituṃ yataḥ // SoKss_2,2.38 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -| -| -  -| v| -| v  -  % B correct
% v  v| -  v  v| -  -| -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tataḥ kathaṃcit sāvādīd vayaṃ daityapater bale /
pautryo daśaśataṃ tāsāṃ jyeṣṭhā vidyutprabhetyaham // SoKss_2,2.39 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| -  v  v  -| v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sa naḥ pitāmaho nīto viṣṇunā dīrghabandhanam /
pitā ca bāhuyuddhena hatastenaiva śauriṇā // SoKss_2,2.40 //
% v| -| v  -  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -| v| -  v  -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


taṃ hatvā tena ca nijātpurānnirvāsitā vayam /
praveśarodhakṛttatra siṃhaśca sthāpito 'ntare // SoKss_2,2.41 //
% -| -  -| -  v| v| v  -  % A na-vipulā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


āvṛtaṃ tatpadaṃ tena duḥkhena hṛdayaṃ ca naḥ /
sa ca yakṣaḥ kuberasya śāpāsiṃhatvamāgataḥ // SoKss_2,2.42 //
% -  v  -| -  v  -| -  v| % A pathyā
% -  -  v| v  v  -| v| -  % B correct
% v| v| -  -| v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


martyaiścābhibhavastasya śāpāntaḥ kathitaḥ purā /
purapraveśopāyārthe vijñapto viṣṇur ādiśat // SoKss_2,2.43 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v| -  v  -  % D correct


ataḥ sa śatrurasmākaṃ kesarī jīyatāṃ tvayā /
tadarthameva cānīto mayā vīra bhavāniha // SoKss_2,2.44 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


mṛgāṅkakākhyaṃ khaḍgaṃ ca jitāttasmādavāpsyasi /
pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi // SoKss_2,2.45 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tacchrutvā sa tathetyatra śrīdatto 'tītataddinaḥ /
anyedyurdaityakanyāstāḥ kṛtvāgre tatpuraṃ yayau // SoKss_2,2.46 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


jigāya bāhuyuddhena tatra taṃ siṃham uddhatam /
so 'pi śāpavimuktaḥ san babhūva puruṣākṛtiḥ // SoKss_2,2.47 //
% v  -  v| -  v  -  -  v| % A pathyā
% -  v| -| -  v| -  v  -  % B correct
% -| v| -  v  v  -  -| -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


dattvā cāsmai sa khaḍgaṃ svaṃ tuṣṭaḥ śāpāntakāriṇe /
sahāsurāṅganāduḥkhabhāreṇādarśanaṃ yayau // SoKss_2,2.48 //
% -  -| -  -| v| -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


so 'tha sānujayā sākaṃ śrīdatto daityakanyayā /
bahirgatamivānantaṃ tadviveśa purottamam // SoKss_2,2.49 //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


aṅgulīyaṃ viṣaghnaṃ ca sāsmai daityasutā dadau /
tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā // SoKss_2,2.50 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| -| -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sātha yuktyā jagādainaṃ vāpyāṃ snānamitaḥ kuru /
adāyainaṃ ca majjestvaṃ khaḍgaṃ grāhabhayāpaham // SoKss_2,2.51 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tatheti vāpyāṃ magnaḥ sañ śrīdatto jāhnavītaṭāt /
tasmād eva samuttasthau yasmāt pūrvam avātarat // SoKss_2,2.52 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


khaḍgāṅgulīyake paśyan pātālād utthito 'tha saḥ /
viṣaṇṇo vismitaś cāsīd vañcito 'surakanyayā // SoKss_2,2.53 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v| -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tatastānsuhṛdo 'nveṣṭuṃ svagṛhābhimukhaṃ yayau /
gacchanniṣṭhurakākhyaṃ ca mittraṃ mārge dadarśa saḥ // SoKss_2,2.54 //
% v  -  -  v  v  -| -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


sa copetya praṇamyātha nītvaikānte ca satvaram /
taṃ pṛṣṭasvajanodantamevaṃ niṣṭhurako 'bravīt // SoKss_2,2.55 //
% v| -  -  -| v  -  -  v| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -| -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


gaṅgāntas tvāṃ tadā magnam anviṣya divasān bahūn /
svaśirāṃsi śucā chettum abhūma vayam udyatāḥ // SoKss_2,2.56 //
% -  -  -| -| v  -| -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  v  -  v| v  -| -  v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


na putrāḥ sāhasaṃ kāryaṃ jīvanneṣyati vaḥ sakhā /
ity antarikṣā dvāṇī nas tam udyogaṃ nyavārayat // SoKss_2,2.57 //
% v| -  -| -  v  -| -  -| % A pathyā
% -  -  -  v  v| -| v  -  % B correct
% -| -  v  -  -| -  -| -| % C ma-vipulā
% v| -  -  -| v  -  v  -  % D correct


tataśca tvatpituḥ pārśvamasmākaṃ pratigacchatām /
mārge satvaramabhyetya pumāneko 'bravīdidam // SoKss_2,2.58 //
% v  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


nagaraṃ na praveṣṭavyaṃ yuṣmābhiriha sāṃpratam /
yato vallabhaśaktiḥ sa vipanno 'tra mahīpatiḥ // SoKss_2,2.59 //
% v  v  -| -| v  -  -  -| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


datto vikramaśaktiśca rājye saṃbhūya mantribhiḥ /
prāptarājyaḥ sa cānyedyuḥ kālanemeragādgṛham // SoKss_2,2.60 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śrīdattaḥ kva sa te putra iti cāmarṣanirbharaḥ /
tamapṛcchatsa cāpyenaṃ nāhaṃ vedmītyabhāṣata // SoKss_2,2.61 //
% -  -  -| v| v| -| -  v| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


pracchādito 'munā putra iti tena niṣūditaḥ /
kālanemiḥ sa śūlāyāṃ rājñā caura iti krudhā // SoKss_2,2.62 //
% -  -  v  -| v  -| -  v| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


taddṛṣṭvā tasya bhāryāyāḥ svayaṃ hṛdayamasphuṭat /
pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām // SoKss_2,2.63 //
% -  -  -| -  v| -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


tena cānviṣyate hantuṃ so 'pi vikramaśaktinā /
śrīdattastadvayasyāśca yūyaṃ tadgamyatāmitaḥ // SoKss_2,2.64 //
% -  v| -  -  v  -| -  -| % A pathyā
% -| v| -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


iti tenoditāḥ puṃsā śokārtāste nijāṃ bhuvam /
bāhuśālyādayaḥ pañca saṃmantryojjayinīṃ gatāḥ // SoKss_2,2.65 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


pracchannaḥ sthāpitaścāhaṃ tvadarthamiha taiḥ sakhe /
tadehi tāvad gacchāvas tatraiva suhṛdantikam // SoKss_2,2.66 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -  v  v  v| -| v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  v| v  v  -  v  -  % D correct


evaṃ niṣṭhurakāc chrutvā pitarāv anuśocya saḥ /
nidadhe pratikārāsthām iva khaḍge dṛśaṃ muhuḥ // SoKss_2,2.67 //
% -  -| -  v  v  -| -  -| % A pathyā
% v  v  -| v  v  -  v| -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


kālaṃ pratīkṣamāṇo 'tha vīro niṣṭhurakānvitaḥ /
pratasthe tān sakhīn prāptuṃ sa tām ujjayinīṃ purīm // SoKss_2,2.68 //
% -  -| v  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -| v  -| -  -| % C pathyā
% v| -| -  v  v  -| v  -  % D correct


āmajjanāntaṃ vṛttāntaṃ sakhyus tasya ca varṇayan /
śrīdattaḥ sa dadarśaikāṃ krośantīmabalāṃ pathi // SoKss_2,2.69 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v| -  v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām /
bruvantīṃ dayayā so 'tha sahapasthāyinīṃ vyadhāt // SoKss_2,2.70 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% v  -  -| v  v  -| -| v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tayā dayānurodhācca striyā niṣṭhurakānvitaḥ /
kasmiṃścicchūnyanagare dine tasminnuvāsa saḥ // SoKss_2,2.71 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v  -| -  -  v  -  v| -  % D correct


tatra rātrāvakasmācca muktanidro dadarśa tām /
striyaṃ niṣṭhurakaṃ hatvā harṣāttanmāṃsamaśnatīm // SoKss_2,2.72 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


udatiṣṭhat samākṛṣya so 'tha khaḍgaṃ mṛgāṅkakam /
sāpi strī rākṣasīrūpaṃ ghoraṃ svaṃ pratyapadyata // SoKss_2,2.73 //
% v  v  -  -| v  -  -  v| % A pathyā
% -| v| -  -| v  -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


sa ca keśeṣu jagrāha nihantuṃ tāṃ niśācarīm /
tatkṣaṇaṃ divyarūpatvaṃ saṃprāptā tamuvāca sā // SoKss_2,2.74 //
% v| v| -  -  v| -  -  v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


mā māṃ vadhīrmahābhāga muñca naivāsmi rākṣasī /
ayamevaṃvidhaḥ śāpo mamābhūtkauśikānmuneḥ // SoKss_2,2.75 //
% -| -| v  -  v  -  -  v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tapasyato hi tasyāhaṃ dhanādhipatināmunā /
vighnāya preṣitā pūrvaṃ tatpadaprāptikāṅkṣiṇaḥ // SoKss_2,2.76 //
% v  -  v  -| v| -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tataḥ kāntena rūpeṇa taṃ kṣobhayitumakṣamā /
lajjitā trāsayantyenamakārṣaṃ bhairavaṃ vapuḥ // SoKss_2,2.77 //
% v  -| -  -  v| -  -  v| % A pathyā
% -| -  v  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


taddṛṣṭvā sa muniḥ śāpaṃ sadṛśaṃ mayyatho dadhe /
rākṣasī bhava pāpe tvaṃ nighnantī mānuṣāniti // SoKss_2,2.78 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  v  -| v  v| -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tvattaḥ keśagrahe prāpte śāpāntaṃ me sa cākarot /
ityahaṃ rākṣasībhāvamimaṃ kaṣṭamupāgamam // SoKss_2,2.79 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


mayaiva nagaraṃ caitadgrastamadya ca me cirāt /
tvayā kṛtaḥ sa śāpāntastadgṛhāṇādhunā varam // SoKss_2,2.80 //
% v  -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v| v| -| v  -  % B correct
% v  -| v  -| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


iti tasyā vacaḥ śrutvā śrīdattaḥ sādaro 'bhyadhāt /
kimanyena vareṇādhya jīvatveṣa sakhā mama // SoKss_2,2.81 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  -  v| v  -  -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


evamastviti sā cāsmai varaṃ dattvā tirodhadhe /
akṣatāṅgaḥ sa cottasthau jīvanniṣṭhurakaḥ punaḥ // SoKss_2,2.82 //
% -  v  -  v  v| -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tenaiva saha ca prātaḥ prahṛṣṭo vismitaśca saḥ /
tataḥ pratasthe śrīdattaḥ prāpa cojjayinīṃ kramāt // SoKss_2,2.83 //
% -  -  v| v  v| -| -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  v| -  v  v  -| v  -  % D correct


tatra saṃbhāvayāmāsa sakhīnmārgonmukhānsa tān /
darśanena yathāyāto nīlakaṇṭhānivāmbudaḥ // SoKss_2,2.84 //
% -  v| -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


kṛtātithyavidhiścāsau svagṛhaṃ bāhuśālinā /
nīto 'bhūtkathitāśeṣanijavṛttāntakautukaḥ // SoKss_2,2.85 //
% v  -  -  v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tatropacaryamāṇaḥ san pitṛbhyāṃ bāhuśālinaḥ /
sa uvāsa samaṃ mittraiḥ śrīdattaḥ svagṛhe yathā // SoKss_2,2.86 //
% -  -  v  -  v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v| v  -  v| v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


kadācitso 'tha saṃprāpte madhumāsamahotsave /
yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha // SoKss_2,2.87 //
% v  -  -  -| v| -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tatra kanyāṃ dadarśaikāṃ rājñaḥ śrībimbakeḥ sutām /
āgatāmākṛtimatīṃ sākṣādiva madhuśriyam // SoKss_2,2.88 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  v  v| v  -  v  -  % D correct


sā mṛgāṅkavatī nāma hṛdayaṃ tasya tatkṣaṇam /
viveśa dattamārgeva dṛṣṭyāsya savikāsayā // SoKss_2,2.89 //
% -| v  -  v  v  -| -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tasyā api muhuḥ snigdhā prathamapremaśaṃsinī /
nyastā taṃ prati dūtīva dṛṣṭiścakre gatāgatam // SoKss_2,2.90 //
% -  -| v  v| v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -| v  v| -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt /
śrīdattaḥ śūnyahṛdayo diśo 'pi na dadarśa saḥ // SoKss_2,2.91 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -| v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% v  -| v| v| v  -  v| -  % D correct


jñātaṃ mayā te hṛdayaṃ sakhe māpahnavaṃ kṛthāḥ /
tadehi tatra gacchāvo yatra rājasutā gatā // SoKss_2,2.92 //
% -  -| v  -| -| v  v  -| % A bha-vipulā
% v  -| -  -  v  -| v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


ityuktaśceṅgitajñena suhṛdā bāhuśālinā /
tatheti sa yayau tasyāḥ saṃnikarṣaṃ suhṛtsakhaḥ // SoKss_2,2.93 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v| v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam /
ākranda udabhūttatra śrīdattahṛdayajvaraḥ // SoKss_2,2.94 //
% -| -  v  v  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


viṣaghnamaṅgulīyaṃ ca vidyā ca suhṛdo 'sya me /
astīti gatvā jagade kañcukī bāhuśālinā // SoKss_2,2.95 //
% v  -  v  -  v  -  -| v| % A pathyā
% -  -| v| v  v  -| v| -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  v  -| -  v  -  v  -  % D correct


sa ca tatkṣaṇamabhyetya kañcukī caraṇānataḥ /
nikaṭaṃ rājaduhituḥ śrīdattamanayaddrutam // SoKss_2,2.96 //
% v| v| -  v  v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% -  -  v  v  v  -  v  -  % D correct


so 'pi tasyāstadaṅgulyāṃ nicikṣepāṅgulīyakam /
tato jajāpa vidyāṃ ca tena pratyujjijīva sā // SoKss_2,2.97 //
% -| v| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -| v  -  v| -  -| v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


atha sarvajane hṛṣṭe śrīdattastutitatpare /
tatraiva jñātavṛttānto rājā bimbakirāyayau // SoKss_2,2.98 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tenāsau sakhibhiḥ sārdhamagṛhītāṅgulīyakaḥ /
pratyājagāma śrīdatto bhavanaṃ bāhuśālinaḥ // SoKss_2,2.99 //
% -  -  -| v  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -| -  v  -  v  -  % D correct


tatra tasmai suvarṇādi yatprītaḥ prāhiṇonnṛpaḥ /
tadbāhuśālinaḥ pitre samagraṃ sa samarpayat // SoKss_2,2.100 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


atha tāṃ cintayan kāntāṃ sa tathā paryatapyata /
yathā kiṃkāryatāmūḍhā vayasyas tasya jajñire // SoKss_2,2.101 //
% v  v| -| -  v  -| -  -| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tato bhāvanikā nāma rājaputryāḥ priyā sakhī /
aṅgulīyārpaṇavyājāttasyāntikamupāyayau // SoKss_2,2.102 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


uvāca cainaṃ matsakhyās tasyāḥ subhaga sāṃpratam /
tvaṃ vā prāṇaprado bhartā mṛtyurvāpyeṣa niścayaḥ // SoKss_2,2.103 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -| v  v  v| -  v  -  % B correct
% -| -| -  -  v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


ityukte bhāvanikayā śrīdattaḥ sa ca sāpi ca /
bāhuśālī ca te 'nye ca mantraṃ saṃbhūya cakrire // SoKss_2,2.104 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% -  -  -| v| v| -  v| -  % B correct
% -  v  -  -| v| -| -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


harāmo nibhṛtaṃ yuktyā rājaputrīmimāṃ vayam /
nivāsahetor guptaṃ ca gacchāmo mathurāmitaḥ // SoKss_2,2.105 //
% v  -  -| v  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  -  -| -  -| v| % C ma-vipulā
% -  -  -| v  v  -  v  -  % D correct


iti saṃmantrite samyakkāyasiddhyai ca saṃvidi /
anyonyaṃ sthāpitāyāṃ sā yayau bhāvanikā tataḥ // SoKss_2,2.106 //
% v  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


anyedyurbāhuśālī ca vayasyatritayānvitaḥ /
vaṇijyāvyapadeśena jagāma mathurāṃ prati // SoKss_2,2.107 //
% -  -  -  -  v  -  -| v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


sa gacchansthāpayāmāsa vāhanāni pade pade /
rājaputryabhisārāya gūḍhāni caturāṇi ca // SoKss_2,2.108 //
% v| -  -  -  v  -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -  v| v  v  -  v| -  % D correct


śrīdatto 'pi tataḥ kācmidduhitrā sahitāṃ striyam /
sāyaṃ rājasutāvāse pāyayitvā madhu nyadhāt // SoKss_2,2.109 //
% -  -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani /
pracchannaṃ bhāvanikayā ninye rājasutā bahiḥ // SoKss_2,2.110 //
% v  -| v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


tatkṣaṇaṃ tāṃ ca saṃprāpya śrīdattaḥ sa bahiḥ sthitaḥ /
prākprasthitasya nikaṭaṃ prāhiṇodbāhuśālinaḥ // SoKss_2,2.111 //
% -  v  -| -| v| -  -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


dadau mitradvayaṃ cāsyāḥ paścādbhāvanikāṃ tathā /
tanmandire ca dagdhā sā kṣībā strī sutayā saha // SoKss_2,2.112 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  v  -| v| -  -| -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām /
prātaśca pūrvavattatra śrīdatto dadṛśe janaiḥ // SoKss_2,2.113 //
% -  -  v| -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tato rātrau dvitīyasyāṃ sa gṛhītamṛgāṅkakaḥ /
śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati // SoKss_2,2.114 //
% v  -| -  -| v  -  -  -| % A pathyā
% v| v  -  v  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -| v  -| v  -  % D correct


tayā ca rātryātikramya dūramadhvānam utsukaḥ /
vindhyāṭavīmatha prāpa sa prātaḥ prahare gate // SoKss_2,2.115 //
% v  -| v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


tatrādāvanimittāni paścāt pathi dadarśa tān /
sarvān prahārābhihatān sahabhāvanikān sakhīn // SoKss_2,2.116 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -| v  v| v  -  v| -  % B correct
% -  -| v  -  -  v  v  -| % C bha-vipulā
% v  v  -  v  v  -| v  -  % D correct


te ca dṛṣṭvā nijagadustaṃ saṃbhrāntamupāgatam /
muṣitāḥ smo nipatyādya bahvaśvārohasenayā // SoKss_2,2.117 //
% -| v| -  -| v  v  v  -  % A na-vipulā, pādas compounded?
% -| -  -  v  v  -  v  -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ekena cāśvāroheṇa rājaputrī bhayākulā /
asmāsvetadavastheṣu nītāśvamadhiropya sā // SoKss_2,2.118 //
% -  -  v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v| -  % D correct


dūraṃ na yāvan nītā ca tāvadgacchānayā diśā /
asmākamantike mā sthāḥ sarvathābhyadhikā ca sā // SoKss_2,2.119 //
% -  -| v| -  -| -  -| v| % A ma-vipulā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  -  v  -| -| -| % C pathyā
% -  v  -  v  v  -| v| -  % D correct


iti taiḥ preṣito mittrairmuhuḥ paśyanvivṛtya saḥ /
javena rājatanayāṃ śrīdatto 'nusasāra tām // SoKss_2,2.120 //
% v  v| -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v| -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -  -  -| v  v  -  v| -  % D correct


gatvā sudūraṃ lebhe ca tāmaśvārohavāhinīm /
yuvānamekaṃ tanmadhye kṣatriyaṃ sa dadarśa ca // SoKss_2,2.121 //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| v| v  -  v| -  % D correct


tenopari ruraṃgasya gṛhītāṃ taṃ nṛpātmajām /
apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt // SoKss_2,2.122 //
% -  -  v  v| v  -  -  v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


sāntvena rājaputrīṃ tāmamuñcantaṃ ca pādataḥ /
aśvādākṣipya dṛṣadi śrīdattastamacūrṇayat // SoKss_2,2.123 //
% -  -  v| -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


taṃ hatvā ca tam evāśvam āruhya nijaghāna tān /
anyān api bahūn kruddhān aśvārohān pradhāvitān // SoKss_2,2.124 //
% -| -  -| v| v| -  -  v| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% -  -| v  v| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


hataśeṣāstataste ca taddṛṣṭvā tasya tādṛśam /
vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ // SoKss_2,2.125 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


sa cāpi turagārūḍho rājaputryā tayā saha /
mṛgāṅkavatyā śrīdattaḥ prayayau tān sakhīn prati // SoKss_2,2.126 //
% v| -  v| v  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -| -| v  -| v  -  % D correct


stokaṃ gatvā ca tasyāśvaḥ saṃgrāme vraṇito bhṛśam /
sabhāryasyāvatīrṇasya papāta prāpa pañcatām // SoKss_2,2.127 //
% -  -| -  -| v| -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tatkālaṃ cāsya tatraiva sā mṛgāṅkavatī priyā /
trāsāyāsapariśrāntā tṛṣārtā samapadyata // SoKss_2,2.128 //
% -  -  -| -  v| -  -  v| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


sthāpayitvā ca tāṃ tatra gatvā dūramitastataḥ /
jalamanviṣyataścāsya savitāstamupāyayau // SoKss_2,2.129 //
% -  v  -  -| v| -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman /
cakravākavadutkūjaṃstāṃ nināya niśāṃ vane // SoKss_2,2.130 //
% v  -| v| -  -| v| v  -| % A bha-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -| v  -  v| v  -| v  -  % D correct


prātaḥ prāpa ca tatsthānaṃ patitāśvopalakṣitam /
na ca tatra kacitkāntāṃ rājaputrīṃ dadarśa tām // SoKss_2,2.131 //
% -  -| -  v| v| -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v| v| -  v| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tataḥ sa mohād vinyasya bhuvi khaḍgaṃ mṛgāṅkakam /
vṛkṣāgramārurohaināmavekṣitumitastataḥ // SoKss_2,2.132 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% v  v| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchavarādhipaḥ /
sa cāgatyaiva jagrāha vṛkṣamūlānmṛgāṅkakam // SoKss_2,2.133 //
% -  v  -| -  v| -  -  v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% v| -  -  -  v| -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


taṃ dṛṣṭvāpi sa vṛkṣāgrādavatīryaiva pṛṣṭavān /
priyāpravṛttimatyārtaḥ śrīdattaḥ śavarādhipam // SoKss_2,2.134 //
% -| -  -  v| v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


itastvaṃ gaccha matpallīṃ jāne sā tatra te gatā /
ahaṃ tatraiva caiṣyāmi dāsyāsyasimimaṃ ca te // SoKss_2,2.135 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  -| -| -  v| -| v  -  % B correct
% v  -| -  -  v| -  -  v| % C pathyā
% -  -  v  v  v  -| v| -  % D correct


ityuktvā preṣitastena śabareṇa sa cotsukaḥ /
śrīdattastāṃ yayau pallīṃ tadīyaiḥ puruṣaiḥ saha // SoKss_2,2.136 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ /
prāpya pallīpatergehaṃ śrānto nidrāṃ kṣaṇādyayau // SoKss_2,2.137 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


prabuddhaśca dadarśa svau pādau nigaḍasaṃyutau /
alabdhatadgatī kāntāprāptyupāyodyamāviva // SoKss_2,2.138 //
% v  -  -  v| v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm /
daivasyeva gatiṃ tatra tasthau śocansa tāṃ priyām // SoKss_2,2.139 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -  v| v  -| -  v| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


ekadā tamuvācaitya ceṭī mocanikābhidhā /
āgato 'si mahābhāga kutreha bata mṛtyave // SoKss_2,2.140 //
% -  v  -| v  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -| v| v  -  -  v| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


kāryasiddhyai sa hi kāpi prayātaḥ śabarādhipaḥ /
āgatya caṇḍikāyāstvāmupahārīkariṣyati // SoKss_2,2.141 //
% -  v  -  -| v| v| -  -| % A sa-vipulā, incorrect?
% v  -  -| v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


etadarthaṃ hi tena tvamito vindhyāṭavītaṭāt /
prāpya yuktyā visṛjyeha nītaḥ saṃprati bandhanam // SoKss_2,2.142 //
% -  v  -  -| v| -  -| v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


bhagavatyupahāratve yata evāsi kalpitaḥ /
ata eva sadā vastrairbhojanaiścopacaryase // SoKss_2,2.143 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% v  v| -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


ekastu muktyupāyaste vidyate yadi manyase /
astyasya sundarī nāma śabarādhipateḥ sutā // SoKss_2,2.144 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  v  -| v  v| -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


atyarthaṃ sā ca dṛṣṭvā tvāṃ jāyate madanāturā /
tāṃ bhajasva vayasyāṃ me tataḥ kṣemamavāpsyasi // SoKss_2,2.145 //
% -  -  -| -| v| -  -| -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -| v  -  v| v  -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tayetyukto vimuktyarthī sa śrīdattastatheti tām /
gāndharvavidhinā guptaṃ bhāryāṃ vyadhita sundarīm // SoKss_2,2.146 //
% v  -  -  -| v  -  -  -| % A pathyā
% -| -  -  -  v  -  v| -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


rātrau rātrau ca sā tasya bandhanāni nyavārayat /
acirācca sagarbhā sā sundarī samapadyata // SoKss_2,2.147 //
% -  -| -  -| v| -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v| v  -  -| -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tatsarvamatha tanmātā buddhvā mocanikāmukhāt /
jāmātṛsnehato gatvā svairaṃ śrīdattamabravīt // SoKss_2,2.148 //
% -  -  v  v  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


putra śrīcaṇḍanāmāsau kopanaḥ sundarīpitā /
na tvāṃ kṣameta tadgaccha vismartavyā na sundarī // SoKss_2,2.149 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -| -| v  -  v| -  -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


ityuktvā mocitaḥ śvaśrvā khaḍgaṃ śrīcaṇḍahastagam /
sundaryai nijamāvedya śrīdattaḥ prayayau tataḥ // SoKss_2,2.150 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


viveśa cādyāṃ tāmeva cintākrānto nijāṭavīm /
mṛgāṅkavatyāḥ padavīṃ tasya jijñāsituṃ punaḥ // SoKss_2,2.151 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v| -  -  v  -| v  -  % D correct


nimittaṃ ca śubhaṃ dṛṣṭvā tamevoddeśamāyayau /
yatrāsyāśvo mṛtaḥ so 'tha yatra sā hāritā vadhūḥ // SoKss_2,2.152 //
% v  -  -| v| v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  -| v  -| -| v| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


tatra caikaṃ dadarśārāllubdhakaṃ saṃmukhāgatam /
dṛṣṭvā ca pṛṣṭavāṃstasyāḥ pravṛttiṃ hariṇīdṛśaḥ // SoKss_2,2.153 //
% -  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


kiṃ śrīdattastvamityukto lubdhakena ca tatra saḥ /
sa eva mandabhāgyo 'hamityuvāca viniḥśvasan // SoKss_2,2.154 //
% -| -  -  -  v  -  -  -| % A pathyā
% -  v  -  v| v| -  v| -  % B correct
% v| -  v| -  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tataḥ sa lubdhako 'vādīttarhi vacmi sakhe śṛṇu /
dṛṣṭā sā te mayā bhāryā krandantī tvāmitastataḥ // SoKss_2,2.155 //
% v  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  v| v  -| v  -  % B correct
% -  -| -| -| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


pṛṣṭvā tataśca vṛttāntamāśvāsya ca kṛpākulaḥ /
nijāṃ pallīmito 'raṇyāddīnāṃ tāṃ nītavānaham // SoKss_2,2.156 //
% -  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  v| v| v  -  v  -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


tatra cālokya taruṇān pulindān sabhayena sā /
mathurānikaṭaṃ grāmaṃ nītā nāgasthalaṃ mayā // SoKss_2,2.157 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% v  -  -| v  v  -  v| -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatra ca sthāpitā gehe sthavirasya dvijanmanaḥ /
viśvadattābhidhānasya nyāsīkṛtya sagauravam // SoKss_2,2.158 //
% -  v| -| -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tataś cāham ihāyāto buddhvā tvannāma tanmukhāt /
tām anveṣṭuṃ tato gaccha śīghraṃ nāgasthalaṃ prati // SoKss_2,2.159 //
% v  -| -  v| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| -  -  -| v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ityukto lubdhakenāśu sa śrīdattastato yayau /
taṃ ca nāgasthalaṃ prāpadaparedyurdinātyaye // SoKss_2,2.160 //
% -  -  -| -  v  -  -  v| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% -| v| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


bhavanaṃ viśvadattasya praviśyātha vilokya tam /
yayāce dehi me bhāryāṃ lubdhakasthāpitāmiti // SoKss_2,2.161 //
% v  v  -| -  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% v  -  -| -  v| -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tacchrutvā viśvadattastaṃ śrīdattaṃ nijagāda saḥ /
mathurāyāṃ suhṛnme 'sti brāhmaṇo guṇināṃ priyaḥ // SoKss_2,2.162 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% v  v  -  -| v  -  -| -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


upādhyāyaśca mantrī ca śūrasenasya bhūpateḥ /
tasya haste tvadīyā sā gṛhiṇī sthāpitā mayā // SoKss_2,2.163 //
% v  -  -  -  v| -  -| v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v| -  -| v  -  -| -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet /
tatprātastatra gaccha tvamadya viśramyatāmiha // SoKss_2,2.164 //
% v  -| v| v  v  -| -  -| % A pathyā
% v| -  -  -  v  -| v  -  % B correct
% -  -  -  -  v| -  -| v  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


ityukto viśvadattena sa nītvātraiva tāṃ niśām /
prātaḥ pratasthe prāpacca mathurāmapare dine // SoKss_2,2.165 //
% -  -  -| -  v  -  -  v| % A pathyā
% v| -  -  -  v| -| v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  v  -  v  v  -| v  -  % D correct


dīrghādhvamalinastasminnagare bahireva saḥ /
snānaṃ cakre pariśrānto nirmale dīrghikājale // SoKss_2,2.166 //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tata evāmbumadhyācca vastraṃ cauraniveśitam /
prāptavānañcalagranthibaddhahāramaśaṅkitam // SoKss_2,2.167 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


atha tadvastramādāya sa taṃ hāramalakṣayan /
priyāṃ didṛkṣuḥ śrīdatto viveśa mathurāṃ purīm // SoKss_2,2.168 //
% v  v| -  -  v  -  -  v| % A pathyā
% v| -| -  v  v  -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  v| v  v  -| v  -  % D correct


tatra tatpratyabhijñāya vastraṃ hāramavāpya ca /
sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ // SoKss_2,2.169 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v| -  v| -  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


darśitaśca tathābhūto nagarādhipateśca taiḥ /
tenāpyāvedito rājñe rājāpyasyādiśadvadham // SoKss_2,2.170 //
% -  v  -  v| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tato vadhyabhuvaṃ hantuṃ nīyamānaṃ dadarśa tam /
sā mṛgāṅkavatī dūrātpaścātprahataḍiṇḍimam // SoKss_2,2.171 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -| v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


so 'yaṃ me nīyate bhartā vadhāyeti sasaṃbhramam /
sā gatvā mantrimukhyaṃ tamabravīdyadgṛhe sthitā // SoKss_2,2.172 //
% -| -| -| -  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -| -  -| -  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


nivārya vadhakānso 'tha mantrī vijñapya bhūpatim /
śrīdattaṃ mocayitvā taṃ vadhādānāyayadgṛham // SoKss_2,2.173 //
% v  -  v| v  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā /
ihaiva daivādvigatabhayaḥ prāpto 'dya mantritām // SoKss_2,2.174 //
% v  -| -| -| v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| -  -  v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  -| v| -  v  -  % D correct


iti taṃ mantriṇaṃ so 'tha śrīdattas tadgṛhāgataḥ /
pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ // SoKss_2,2.175 //
% v  v| -| -  v  -| -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -  v| v| -  v  -  % D correct


so 'pi taṃ pratyabhijñāya bhrātuḥ putraṃ savismayaḥ /
kaṇṭhe jagrāha sarvaṃ ca vṛttāntaṃ paripṛṣṭavān // SoKss_2,2.176 //
% -| v| -| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -  v| -  -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tatastasmai sa nikhilaṃ śrīdattaḥ svapiturvadhāt /
ārabhya nijavṛttāntaṃ pitṛvyāya nyavedayat // SoKss_2,2.177 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


so 'pi muktvāśru vijane bhrātuḥ putraṃ tamabhyadhāt /
adhṛtiṃ mā kṛthāḥ putra mama siddhā hi yakṣiṇī // SoKss_2,2.178 //
% -| v| -  -  v| v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -| -| v  -| -  v| % C pathyā
% v  v| -  -| v| -  v  -  % D correct


pañca vājisahasrāṇi hemakoṭīśca sapta sā /
prādānmahyamaputrāya tattavaivākhilaṃ dhanam // SoKss_2,2.179 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām /
śrīdatto 'pyāttavibhavastatra tāṃ pariṇītavān // SoKss_2,2.180 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v| -| v  v  -  v  -  % D correct


tataśca tasthau tatraiva saṃgataḥ kāntayā tayā /
mṛgāṅgavatyā sānando rātryeva kumudākaraḥ // SoKss_2,2.181 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  v  -| -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  v| v  v  -  v  -  % D correct


bāhuśālyādicintā tu tasyābhūtpūrṇasaṃpadaḥ /
indoḥ kalaṅkalekheva hṛdi mālinyadāyinī // SoKss_2,2.182 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


ekadā sa pitṛvyastaṃ rahaḥ śrīdattamabhyadhāt /
putra rājñaḥ sutāstyasya śūrasenasya kanyakā // SoKss_2,2.183 //
% -  v  -| v| v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


mayā cāvantideśe sā neyā dātuṃ tadājñayā /
tattenaivāpadeśena hṛtvā tubhyaṃ dadāmi tām // SoKss_2,2.184 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tatastadanuge prāpte bale sati ca māmake /
yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi // SoKss_2,2.185 //
% v  -  v  v  v  -| -  -| % A pathyā
% v  -| v  v| v| -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


niścityaitacca tāṃ kanyāṃ gṛhītvā yayatustataḥ /
śrīdattastatpitṛvyaśca sasainyau saparigrahau // SoKss_2,2.186 //
% -  -  -  -  v| -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tato vindhyāṭavīm etau prāptamātrāvatarkitau /
caurasenātimahatī rurodha śaravarṣiṇī // SoKss_2,2.187 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  v| v  v  -  v  -  % D correct


prahāramūrcchitaṃ baddhvā śrīdattaṃ bhagnasainikam /
ninyuścaurāḥ svapallīṃ te svīkṛtya sakalaṃ dhanam // SoKss_2,2.188 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -  -| -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


te ca taṃ prāpayāmāsuścaṇḍikāsadma bhīṣaṇam /
upahārāya ghaṇṭānāṃ nādairmṛtyurivāhvayat // SoKss_2,2.189 //
% -| v| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tatrāpaśyacca taṃ patnī sā pallīpatiputrikā /
sundarī draṣṭumāyātā devīṃ bālasutānvitā // SoKss_2,2.190 //
% -  -  -  -  v| -| -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


niṣiddhavatyā madhyasthāndasyūnānandapūrṇayā /
sa śrīdattastayā sākaṃ tanmandiramathāviśat // SoKss_2,2.191 //
% v  -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam /
prāg evānanyaputreṇa sundaryai gacchatā divam // SoKss_2,2.192 //
% v  -  v| -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v| -  -| v| -  v  -  % B correct
% -| -  -  -  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


taṃ ca caurasamākrāntaṃ sapitṛvyaparicchadam /
sakalatraṃ ca lebhe 'sau taṃ khaḍgaṃ ca mṛgāṅkakam // SoKss_2,2.193 //
% -| v| -  v  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  -| v| -  -| -| % C pathyā
% -| -  -| v| v  -  v  -  % D correct


taraiva śūrasenasya sutāṃ tāṃ pariṇīya ca /
śrīdatto 'pi mahānrājā nagare samapadyata // SoKss_2,2.194 //
% v  -  v| -  v  -  -  v| % A pathyā
% v  -| -| v  v  -  v| -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


prajighāya sa dūtāṃśca tataḥ śvaśurayostayoḥ /
bimbakestasya tasyāpi śūrasenasya bhūpateḥ // SoKss_2,2.195 //
% v  v  -  v| v| -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tamupājagmatustau ca senāsamudayānvitau /
taṃ vijñāyaiva saṃbandhaṃ mudā duhitṛvatsalau // SoKss_2,2.196 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -| -  -  -  v| -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


te 'pi rūḍhavraṇāḥ svasthāstadviyuktā vayasyakāḥ /
bāhuśāliprabhṛtayastadbuddhvā tamupāyayuḥ // SoKss_2,2.197 //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam /
cakre vikramaśaktiṃ sa vīraḥ krodhānalāhutim // SoKss_2,2.198 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tataśca sābdhivalayāṃ śrīdattaḥ prāpya medinīm /
nananda virahottīrṇaḥ sa mṛgāṅkavatīsakhaḥ // SoKss_2,2.199 //
% v  -  v| -  v  v  v  -| % A na-vipulā
% -  -  -| -  v| -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


itthaṃ narapate dīrghaviyogavyasanārṇavam /
taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ // SoKss_2,2.200 //
% -  -| v  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  v| v| v  -  -| v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


iti saṃgatakācchrutvā kathāṃ sa dayitotsukaḥ /
tāṃ nināya niśāṃ mārge sahasrānīkabhūpatiḥ // SoKss_2,2.201 //
% v  v| -  v  v  -  -  -| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% -| v  -  v| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato manorathārūḍhaḥ puraḥ prahitamānasaḥ /
prātaḥ sahasrānīko 'sau pratasthe svāṃ priyāṃ prati // SoKss_2,2.202 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| -| v  -| v  -  % D correct


dinaiḥ katipayaistaṃ ca jamadagneravāpa saḥ /
mṛgairapi parityaktacāpalaṃ śānamāśramam // SoKss_2,2.203 //
% v  -| v  v  v  -  -| v| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% v  -  v  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


dadarśa kalpitātithyaṃ jamadagniṃ ca tatra tam /
praṇataḥ pāvanālokamākāraṃ tapasāmiva // SoKss_2,2.204 //
% v  -  v| -  v  -  -  -| % A pathyā
% v  v  -  -| v| -  v| -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


sa ca tasmai munī rājñe saputrāṃ tāṃ samarpayat /
cirānmṛgāvatīṃ rājñīṃ sānandāmiva nirvṛtim // SoKss_2,2.205 //
% v| v| -  -| v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


śāpānte tac ca daṃpatyostayor anyonyadarśanam /
ānandabāṣpapūrṇāyāṃ vavarṣevāmṛtaṃ dṛśi // SoKss_2,2.206 //
% -  -  -| -| v| -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tatpūrvadarśanaṃ putramāliṅgyodayanaṃ sa tam /
mumoca nṛpatiḥ kṛcchrādromāñceneva kīlitam // SoKss_2,2.207 //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v| -  % B correct
% v  -  v| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


tataḥ sodayanāṃ rājñīṃ tāmādāya mṛgāvatīm /
ā tapovanamudvāṣpairanuyāto mṛgairapi // SoKss_2,2.208 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -| v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


āmantrya jamadagniṃ ca pratasthe svāṃ purīṃ prati /
praśāntādāśramāttasmātsahasrānīkabhūpatiḥ // SoKss_2,2.209 //
% -  -  v| v  v  -  -| -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ /
uttoraṇapatākāṃ tāṃ kauśāmbīṃ prāptavān kramāt // SoKss_2,2.210 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -  -| -  v  -| v| -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


samaṃ ca patnīputrābhyāṃ praviveśa sa tāṃ purīm /
pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ // SoKss_2,2.211 //
% v  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  v| v| -| v  -  % B correct
% -  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


abhyaṣiñcacca taṃ tatra jhagityudayanaṃ sutam /
yauvarājye mahārājaḥ preryamāṇaḥ sa tadguṇaiḥ // SoKss_2,2.212 //
% -  v  -  -  v| -| -  v| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


svamantriputrāṃs tasmai sa mantrahetoḥ samarpayat /
vasantakarumaṇvantau tathā yaugandharāyaṇam // SoKss_2,2.213 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


ebhirmantrivaraireṣa kṛtsnāṃ prāpsyati medinīm /
iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā // SoKss_2,2.214 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tataḥ sute nyastabharaḥ sa rājā cirakāṅkṣitam /
jīvalokasukhaṃ bheje mṛgāvatyā tayā saha // SoKss_2,2.215 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% v| -  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


atha tasya jarāṃ praśāntidūtīm
upayātāṃ kṣitipasya karṇamūlam /
sahasaiva vilokya jātakopā
bata dūre viṣayaspṛhā babhūva // SoKss_2,2.216 //
% v  v| -  v| v  -| v  -  v  -  -  %
% v  v  -  -| v  v  -  v| -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v| v  -  v| -  v  -  -  %
% v  v| -  -| v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


tatas taṃ kalyāṇaṃ tanayam anuraktaprakṛtikaṃ
niveśya sve rājye jagadudayahetor udayanam /
sahasrānīko 'sau sacivasahitaḥ sapriyatamo
mahāprasthānāya kṣitipatir agacchad dhimagirim // SoKss_2,2.217 //
% v  -| -| -  -  -| v  v  v| v  v  -  -  v  v  v  -  % Śikhariṇī (6+11)
% v  -  -| -| -  -| v  v  v  v  v  -  -| v  v  v  -  % Śikhariṇī (6+11)
% v  -  -  -  -| -| v  v  v  v  v  -| -  v  v  v  -  % Śikhariṇī (6+11)
% v  -  -  -  -  -| v  v  v  v| v  -  -| v  v  v  -  % Śikhariṇī (6+11)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tataḥ sa vatsarājyaṃ ca prāpya pitrā samarpitam /
kauśāmbyavasthitaḥ samyakchaśāsodayanaḥ prajāḥ // SoKss_2,3.1 //
% v  -| v| -  v  -  -| -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


yaugandharāyaṇādyeṣu bharaṃ vinyasya mantriṣu /
babhūva sa śanai rājā sukheṣvekāntatatparaḥ // SoKss_2,3.2 //
% -  -  v  -  v  -  -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  -  v| v| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


sadā siṣeve mṛgayāṃ vīṇāṃ ghoṣavatīṃ ca tām /
dattāṃ vāsukinā pūrvaṃ naktaṃdinamavādayat // SoKss_2,3.3 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  -| -  v  v  -| v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tattantrīkalanirhrādamohamantravaśīkṛtān /
anināya ca saṃyamya sadā mattān vanadvipān // SoKss_2,3.4 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v| v| -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


sa vāranārīvaktrendupratimālamkṛtāṃ surām /
mantriṇāṃ ca mukhacchāyāṃ vatsarājaḥ samaṃ papau // SoKss_2,3.5 //
% v| -  v  -  -  -  -  -  % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  -  v  -| v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


kularūpānurūpā me bhāryā kvāpi na vidyate /
ekā vāsavadattākhyā kanyakā śrūyate param // SoKss_2,3.6 //
% v  v  -  -  v  -  -| -| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


kathaṃ prāpyeta sā ceti cintāmekāmuvāha saḥ /
so 'pi caṇḍamahāsena ujjayinyām acintayat // SoKss_2,3.7 //
% v  -| -  -  v| -| -  v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -| v| -  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tulyo madduhiturbhartā jagatyasminna vidyate /
asti codayano nāma vipakṣaḥ sa ca me sadā // SoKss_2,3.8 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% v  -  -| v| v| -| v  -  % D correct


tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet /
upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau // SoKss_2,3.9 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -  -||-  v| -  -  v| % C pathyā
% v| v  -  -| v  -| v  -  % D correct


ekākī dviradān badhnan mṛgayāvyasanī nṛpaḥ /
tena cchidreṇa taṃ yuktyāvaṣṭabhyānāyayāmy aham // SoKss_2,3.10 //
% -  -  -| v  v  -| -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -| -  -  v| -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


gāndharvajñasya tasyaitāṃ sutāṃ śiṣyīkaromi ca /
tataś cāsyāṃ svayaṃ tasya cakṣuḥ snihyed asaṃśayam // SoKss_2,3.11 //
% -  -  -  -  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% v  -| -  -| v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


evaṃ sa mama jāmātā vaśyaś ca niyataṃ bhavet /
nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ // SoKss_2,3.12 //
% -  -| v| v  v| -  -  -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% -  -| v  -  -| -| -  v| % C ma-vipulā
% -  v| -  -| v  -  v| -  % D correct


iti saṃcintya tatsiddhyai sa gatvā caṇḍikāgṛham /
caṇḍīmabhyarcya tuṣṭāva cakre 'syā upayācitam // SoKss_2,3.13 //
% v  v| -  -  v| -  -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


etatsaṃpatsyate rājannacirādvāñchitaṃ tava /
iti śuśrāva tatrāsāvaśarīrāṃ sarasvatīm // SoKss_2,3.14 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% v  v| -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tatastuṣṭaḥ samāgatya buddhadattena mantriṇā /
saha caṇḍamahāsenastamevārthamacintayat // SoKss_2,3.15 //
% v  -  -  -| v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


mānoddhato vītalobho raktabhṛtyo mahābalaḥ /
asādhyo 'pi sa sāmādeḥ sāmnā tāvannirūpyatām // SoKss_2,3.16 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| v| v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


iti saṃmantrya sa nṛpo dūtamekaṃ samādiśat /
gaccha madvacanādbrūhi vatsarājamidaṃ vacaḥ // SoKss_2,3.17 //
% v  v| -  -  v| v| v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


matputrī tava gāndharve śiṣyā bhavitumicchati /
snehas te 'smāsu cettatvaṃ tām ihaivaitya śikṣaya // SoKss_2,3.18 //
% -  -  -| v  v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| -| -  v| -  -  -| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


ityuktvā preṣitastena dūto gatvā nyavedayat /
kauśāmbyāṃ vatsarājāya saṃdeśaṃ taṃ tathaiva saḥ // SoKss_2,3.19 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -| -| v  -  v| -  % D correct


vatsarājo 'pi tacchrutvā dūtādanucitaṃ vacaḥ /
yaugandharāyaṇasyedamekānte mantriṇo 'bravīt // SoKss_2,3.20 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


kimetattena saṃdiṣṭaṃ sadarpaṃ mama bhūbhujā /
evaṃ saṃdiśatastasya ko 'bhiprāyo durātmanaḥ // SoKss_2,3.21 //
% v  -  -  -  v| -  -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -| -  -  -| v  -  v  -  % D correct


ityukto vatsarājena tadā yaugandharāyaṇaḥ /
uvācainaṃ mahāmantrīṃ sa svāmihitaniṣṭhuraḥ // SoKss_2,3.22 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


bhuvi vyasanitākhyātiḥ prarūḍhā te lateva yā /
idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam // SoKss_2,3.23 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -  -| -| v  -  v| -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


sa hi tvāṃ rāgiṇaṃ matvā kanyāratnena lobhayan /
nītvā caṇḍamahāseno baddhvā svīkartumicchati // SoKss_2,3.24 //
% v| -| -| -  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tanmuñca vyasanāni tvaṃ sukhena hi parairnṛpāḥ /
sīdantasteṣu gṛhyante khāteṣviva vanadvipāḥ // SoKss_2,3.25 //
% -  -  -| v  v  -  -| -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


ity ukto mantriṇā dhīraḥ pratidūtaṃ vyasarjayat /
sa vatsarājas taṃ caṇḍamahāsenanṛpaṃ prati // SoKss_2,3.26 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v| -  v  -  -| -| -  v  % C ma-vipulā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


saṃdideśa ca yadyasti vāñchā macchiṣyatāṃ prati /
tvatputryāstadihaivaiṣā bhavatā preṣyatāmiti // SoKss_2,3.27 //
% -  v  -  v| v| -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


evaṃ kṛtvā ca sacivānvatsarājo jagāda saḥ /
yāmi caṇḍamahāsenamiha baddhvānayāmi tam // SoKss_2,3.28 //
% -  -| -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  v| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v| -  -  v  -  v| -  % D correct


tac chrutvā tam uvācāgryo mantrī yaugandharāyaṇaḥ /
na caitac chakyate rājan kartuṃ naiva ca yujyate // SoKss_2,3.29 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| -  -| -  v  -| -  -| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


sa hi prabhāvavānrājā svīkāryaśca tava prabho /
tathā ca tadgataṃ sarvaṃ śṛṇvidaṃ kathayāmi te // SoKss_2,3.30 //
% v| -| v  -  v  -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v  -| v| -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v| -  % D correct


astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ /
hasantīva sudhādhautaiḥ pāsādairamarāvatīm // SoKss_2,3.31 //
% -  -  -  v  v  -| -  v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


yasyāṃ vasati viśveśo mahākālavapuḥ svayam /
śithilīkṛtakailāsanivāsavyasano haraḥ // SoKss_2,3.32 //
% -  -| v  v  v| -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


tasyāṃ mahendravarmākhyo rājābhūdbhūbhṛtāṃ varaḥ /
jayasenābhidhāno 'sya babhūva sadṛśaḥ sutaḥ // SoKss_2,3.33 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


jayasenasya tasyātha putro 'pratimadorbalaḥ /
samutpanno mahāsenanāmā nṛpatikuñjaraḥ // SoKss_2,3.34 //
% v  v  -  -  v| -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


so 'tha rājā svarājyaṃ tat pālayan samacintayat /
na me khaḍgo 'nurūpo 'sti na ca bhāryā kulodgatā // SoKss_2,3.35 //
% -| v| -  -| v  -  -| -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v| -| -  -| v  -  -| v| % C pathyā
% v| v| -  -| v  -  v  -  % D correct


iti saṃcintya sa nṛpaścaṇḍikāgṛhamāgamat /
tatrautiṣṭhannirāhāro devīmārādhayaṃściram // SoKss_2,3.36 //
% v  v| -  -  v| v| v  -  % A na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


utkṛtyātha svamāṃsāni homakarma sa cākarot /
tataḥ prasannā sākṣātsa devī caṇḍī tamabhyadhāt // SoKss_2,3.37 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


prītāsmi te gṛhāṇemaṃ putra khaḍgottamaṃ mama /
etatprabhāvāc chatrūṇām ajeyas tvaṃ bhaviṣyasi // SoKss_2,3.38 //
% -  -  v| -| v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -| v  -  v  -  % D correct


kiṃ cāṅgāravatīṃ nāma kanyāṃ trailokyasundarīm /
aṅgārakāsurasutāṃ śīghraṃ bhāryāmavāpsyasi // SoKss_2,3.39 //
% -| -  -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


atīva caṇḍaṃ karmeha kṛtaṃ caitadyatastvayā /
ataścaṇḍamahāsena ityākhyā te bhaviṣyati // SoKss_2,3.40 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat /
rājñaḥ saṃkalpasaṃpattihṛṣṭirāvirabhūtpunaḥ // SoKss_2,3.41 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


sa khaḍgo mattahastīndro naḍāgiririti prabho /
dve tasya ratne śakrasya kuliśairāvaṇāviva // SoKss_2,3.42 //
% v| -  -| -  v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -| -  v| -  -| -  -  v| % C ma-vipulā
% v  v  -  -  v  -  v  -  % D correct


tayoḥ prabhāvātsukhitaḥ kadācitso 'tha bhūpatiḥ /
agāccaṇḍamahāseno mṛgayāyai mahāṭavīm // SoKss_2,3.43 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% v  -  -  -| v| -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


atipramāṇaṃ tatraikaṃ varāhaṃ ghoramaikṣata /
naiśaṃ tama ivākāṇḍe divā piṇḍatvamāgatam // SoKss_2,3.44 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  v| v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


sa varāhaḥ śarairasya tīkṣṇairapyakṛtavraṇaḥ /
āhatya syandanaṃ rājñaḥ palāyya bilamāviśat // SoKss_2,3.45 //
% v| v  -  -| v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


rājāpi ratham utsṛjya tam evānusaran krudhā /
dhanur dvitīyas tatraiva prāviśat sa bilāntaram // SoKss_2,3.46 //
% -  -  v| v  v| -  -  v| % A pathyā
% v| -  -  v  v  -| v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -| v| v  -  v  -  % D correct


dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat /
savismayo nyaṣīdacca tadantardīrghikātaṭe // SoKss_2,3.47 //
% -  -| v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatrasthaḥ kanyakāmekāmapaśyatstrīśatānvitām /
saṃcarantīṃ smarasyeva dhairyanirbhedinīmiṣum // SoKss_2,3.48 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sāpi premarasāsāravarṣiṇā cakṣuṣā muhuḥ /
snapayantīva rājānaṃ śanakaistamupāgamat // SoKss_2,3.49 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


kastvaṃ subhaga kasmācca praviṣṭo 'sīha sāṃpratam /
ityuktaḥ sa tayā rājā yathātattvamavarṇayat // SoKss_2,3.50 //
% -  -| v  v  v| -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tacchrutvā netrayugalātsarāgādaśrusaṃtatim /
hṛdayāddhīratāṃ cāpi samaṃ kanyā mumoca sā // SoKss_2,3.51 //
% -  -  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


kā tvaṃ rodiṣi kasmācca pṛṣṭā teneti bhūbhṛtā /
sā taṃ pratyabravīdevaṃ manmahājñānuvartinī // SoKss_2,3.52 //
% -| -| -  v  v| -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| -| -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ /
ahaṃ caitasya tanayā nāmnāṅgāravatī nṛpa // SoKss_2,3.53 //
% -| v  -  -| v  -  -| v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  -| -  -  v| v  v  -| % C na-vipulā
% -  -  -  v  v  -| v  -  % D correct


vajrasāramayaś cāsau rājaputrīr imāḥ śatam /
ācchidya rājñāṃ gehebhyaḥ parivāraṃ vyadhān mama // SoKss_2,3.54 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  v  -  -| v  -| v  -  % D correct


kiṃ caiṣa rākṣasībhūtaḥ śāpadoṣānmahāsuraḥ /
tṛṣṇāśramārtaś cādya tvāṃ prāpyāpi tyaktavānayam // SoKss_2,3.55 //
% -| -  v| -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  -  -| -  v  -  v  -  % D correct


idānīṃ cāstavārāharūpo viśrāmyati svayam /
suptotthitaśca niyataṃ tvayi pāpaṃ samācaret // SoKss_2,3.56 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% v  v| -  -| v  -  v  -  % D correct


iti me tava kalyāṇamapaśyantyā galantyamī /
saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ // SoKss_2,3.57 //
% v  v| -| v  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


ityaṅgāravatīvākyaṃ śrutvā rājā jagāda tām /
yadi mayyasti te snehastadidaṃ madvacaḥ kuru // SoKss_2,3.58 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v| -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ /
tataśca niyataṃ sa tvāṃ pṛcchedudvegakāraṇam // SoKss_2,3.59 //
% v  -  -  -  v| -  -| -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% v  -  v| v  v  -| -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tvāṃ cennipātayetkaścittato me kā gatirbhavet /
etadduḥkhaṃ mametyevaṃ sa ca vācyastvayā tataḥ // SoKss_2,3.60 //
% -| -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -| -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v| v| -  -  v  -| v  -  % D correct


evaṃ kṛte 'sti kalyāṇaṃ tavāpi ca mamāpi ca /
ityuktā tena sā rājñā tathetyaṅgīcakāra tam // SoKss_2,3.61 //
% -  -| v  -| v| -  -  -| % A pathyā
% v  -  v| v| v  -  v| -  % B correct
% -  -  -| -  v| -| -  -| % C pathyā
% v  -  -  -  v  -  v| -  % D correct


taṃ ca cchannamavasthāpya rājānaṃ pāpaśaṅkinī /
agādasurakanyā sa prasuptasyāntikaṃ pituḥ // SoKss_2,3.62 //
% -| -| -  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -  -| -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


so 'pi daiyaḥ prabubudhe prārebhe sā ca roditum /
kiṃ putri rodiṣītyevaṃ sa ca tāmabravīttataḥ // SoKss_2,3.63 //
% -| v| -  -| v  v  v  -| % A na-vipulā
% -  -  -| -| v| -  v  -  % B correct
% -| -  v| -  v  -  -  -| % C pathyā
% v| v| -  -  v  -  v  -  % D correct


hanyāttvāṃ ko'pi cettāta tadā me kā gatirbhavet /
ityārtyā tamavāditsā sa vihasya tato 'bravīt // SoKss_2,3.64 //
% -  -  -| -  v| -  -  v| % A pathyā
% v  -| -| -| v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v| v  -  v| v  -| v  -  % D correct


ko māṃ vyāpādayetputri sarvo vajramayo hyaham /
vāmahaste 'sti me chidraṃ tacca cāpena rakṣyate // SoKss_2,3.65 //
% -| -| -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


itthamāśvāsayāmāsa sa daityastāṃ nijāṃ sutām /
etacca nikhilaṃ tena rājñā channena śuśruve // SoKss_2,3.66 //
% -  v  -  -  v  -  -  v| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% -  -  v| v  v  -| -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ /
kṛtamaunaḥ pravavṛtte devaṃ pūjayituṃ haram // SoKss_2,3.67 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  v  -  -| v  v  -  -| % C sa-vipulā, incorrect?
% -  -| -  v  v  -| v  -  % D correct


tatkālaṃ prakaṭībhūya sa rājākṛṣṭakārmukaḥ /
upetya prasabhaṃ daityaṃ raṇāyāhvayate sma tam // SoKss_2,3.68 //
% -  -  -| v  v  -  -  v| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  -  v  v  -| v| -  % D correct


so 'pyutkṣipya karaṃ vāmaṃ maunasthastasya bhūpateḥ /
pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot // SoKss_2,3.69 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  v| -  -| v  -  v  -  % D correct


rājāpi laghuhastatvātkare tatraiva tatkṣaṇam /
tasminmarmaṇi taṃ daityaṃ pṛṣatkena jaghāna saḥ // SoKss_2,3.70 //
% -  -  v| v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  -  -  v  v| -| -  -| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ /
aṅgārako 'patadbhūmau niryajjīvo jagāda ca // SoKss_2,3.71 //
% v| v| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tṛṣito 'haṃ hato yena sa māmadbhirna tarpayet /
pratyabdaṃ yadi tattasya naśyeyuḥ pañca mantriṇaḥ // SoKss_2,3.72 //
% v  v  -| -| v  -| -  v| % A pathyā
% v| -  -  -  v| -  v  -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


ityuktvā pañcatāṃ prāpa sa daityaḥ so 'pi tatsutām /
tāmaṅgāravatīṃ rājā gṛhītvojjayinīṃ yayau // SoKss_2,3.73 //
% -  -  -| -  v  -| -  v| % A pathyā
% v| -  -| -| v| -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


pariṇītavatastasya tatra tāṃ daityakanyakām /
jātau dvau tanayau caṇḍamahāsenasya bhūpateḥ // SoKss_2,3.74 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  v| -| -  v  -  v  -  % B correct
% -  -| -| v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


eko gopālako nāma dvitīyaḥ pālakastathā /
tayorindrotsavaṃ cāsau jātayorakaronnṛpaḥ // SoKss_2,3.75 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatastaṃ nṛpatiṃ svapne tuṣṭo vakti sma vāsavaḥ /
prāpsyasyananyasadṛśīṃ matprasādātsutāmiti // SoKss_2,3.76 //
% v  -  -| v  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
apūrvā nirmitā dhātrā candrasyevāparā tanuḥ // SoKss_2,3.77 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ /
bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ // SoKss_2,3.78 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


dattā me vāsavenaiṣā tuṣṭeneti sa bhūpatiḥ /
nāmnā vāsavadattāṃ tāṃ tanayāmakarottadā // SoKss_2,3.79 //
% -  -| -| -  v  -  -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


sā ca tasya pitur gehe pradeyā saṃprati sthitā /
prāṅmanthād arṇavasyeva kamalā kukṣikoṭare // SoKss_2,3.80 //
% -| v| -  v| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


evaṃvidhaprabhāvaścaṇḍamahāsenabhūpatiḥ sa kila /
deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ // SoKss_2,3.81 //
% -  -  v  -  v  -  -  -  v  v  -  -  v  -  v  -| v| v  -  %
% -  v| v| -  -| -  -| v  -| v  -| -  v  -  -  -  % Āryā (30+27 morae): vipulā


kiṃ ca sa rājanvāñchati dātuṃ tubhyaṃ sadaiva tanayāṃ tām /
prārthayate tu sa rājā nijapakṣamahodayaṃ mānī // SoKss_2,3.82 //
% -| v| v| -  -  -  v  v| -  -| -  -| v  -  v| v  v  -| -  %
% -  v  v  -| v| v| -  -| v  v  -  v  v  -  v  -| -  -  % Āryā (30+27 morae): pathyā


sā cāvaśyaṃ manye vāsavadattā tvayaiva pariṇeyā /
sa sapadi vāsavadattāhṛtahṛdayo vatsarājo 'bhūt // SoKss_2,3.83 //
% -| -  -  -| -  -| -  v  v  -  -| v  -  v| v  v  -  -  %
% v| v  v  v| -  v  v  -  -  v  v  v  v  -| -  v  -  -| -  % Āryā (30+27 morae): vipulā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

atrāntare sa vatseśapratidūtastadabravīt /
gatvā prativacaścaṇḍamahāsenāya bhūbhṛte // SoKss_2,4.1 //
% -  -  v  -| v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


so 'pi caṇḍamahāsenastacchrutvaiva vyacintayat /
sa tāvadiha nāyāti mānī vatseśvaro bhṛśam // SoKss_2,4.2 //
% -| v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v| -  v  v  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


kanyā hi tatra na preṣyā bhavedevaṃ hi lāghavam /
tasmādbaddhvaiva taṃ yuktyā nṛpamānāyayāmyaham // SoKss_2,4.3 //
% -  -| v| -  v| -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  -  -  v| -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


iti saṃcintya saṃmantrya sa rājā mantribhiḥ saha /
akārayatsvasadṛśaṃ mahāntaṃ yantrahastinam // SoKss_2,4.4 //
% v  v| -  -  v| -  -  v| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -| -  v  -  v  -  % D correct


taṃ cāntarvīrapuruṣaiḥ kṛtvā channairadhiṣṭhitam /
vindhyāṭavyāṃ sa nidadhe rājā yantramayaṃ gajam // SoKss_2,4.5 //
% -| -  -  -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v| v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


tatra taṃ cārapuruṣāḥ paśyanti sma vidūrataḥ /
gajabandharasāsaktavatsarājopajīvinaḥ // SoKss_2,4.6 //
% -  v| -| -  v  v  v  -| % A na-vipulā
% -  -  -| v| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


te ca tvaritamāgatya vatsarājaṃ vyajijñapan /
deva dṛṣṭo gajo 'smābhireko vindhyavane bhraman // SoKss_2,4.7 //
% -| -| v  v  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v| -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


asminniyati bhūloke naiva yo 'nyatra dṛśyate /
varṣmaṇā vyāptagagano vindhyādririva jaṅgamaḥ // SoKss_2,4.8 //
% -  -  v  v  v| -  -  -| % A pathyā
% -  v| -| -  v| -  v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -  -  v  v  v| -  v  -  % D correct


tataścāravacaḥ śrutvā vatsarājo jaharṣa saḥ /
tebhyaḥ suvarṇalakṣaṃ ca pradadau pāritoṣikam // SoKss_2,4.9 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


taṃ cedgajendraṃ prāpsyāmi pratimallaṃ naḍāgireḥ /
tataścaṇḍamahāseno vaśyo bhavati me dhruvam // SoKss_2,4.10 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -| v  v  v| -| v  -  % D correct


tato vāsavadattāṃ tāṃ sa svayaṃ me prayacchati /
iti saṃcintayanso 'tha rājā tāmanayanniśām // SoKss_2,4.11 //
% v  -| -  v  v  -  -| -| % A pathyā
% -| v  -| -| v  -  v  -  % B correct
% v  v| -  -  v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


prātaśca mantrivacanaṃ nyakṛtvā gajatṛṣṇayā /
puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati // SoKss_2,4.12 //
% -  -  v| -  v  v  v  -| % A na-vipulā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


prasthānalagnasya phalaṃ kanyālābhaṃ sabandhanam /
yadūcurgaṇakāstasya tatsa naiva vyacārayat // SoKss_2,4.13 //
% -  -  v  -  -  v| v  -| % A bha-vipulā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


prāpya vindhyāṭavīṃ tasya gajasya kṣobhaśaṅkayā /
vatsarājaḥ sa sainyāni dūrādeva nyavārayat // SoKss_2,4.14 //
% -  v| -  -  v  -| -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


cāramātrasahāyastu vīṇāṃ ghoṣavatīṃ dadhat /
nijavyasanavistīrṇāṃ tāṃ viveśa mahāṭavīm // SoKss_2,4.15 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


vindhyasya dakṣiṇe pārśve dūrācāraiḥ pradarśitam /
gajaṃ satyagajābhāsaṃ taṃ dadarśa sa bhūpatiḥ // SoKss_2,4.16 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -| v  -  v| v| -  v  -  % D correct


ekākī vādayanvīṇāṃ cintayan bandhanāni saḥ /
madhuradhvani gāyaṃś ca śanair upajagāma tam // SoKss_2,4.17 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% v  v  -  v  v| -  -| v| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


gāndharvadattacittatvātsaṃdhyādhvāntavaśācca saḥ /
na taṃ vanagajaṃ rājā māyāgajamalakṣayat // SoKss_2,4.18 //
% -  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % B correct
% v| -| v  v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


so 'pi hastī tamutkarṇatālo gītarasādiva /
upetyopetya vicalandūramākṛṣṭavānnṛpam // SoKss_2,4.19 //
% -| v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tato 'kasmācca nirgatya tasmādyantramayādgajāt /
vatseśvaraṃ taṃ saṃnaddhāḥ puruṣāḥ paryavārayan // SoKss_2,4.20 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v  v  -| -  v  -  v  -  % D correct


tāndṛṣṭvā nṛpatiḥ kopādākṛṣṭacchuriko 'tha saḥ /
agrasthānyodhayannanyairetya paścādagṛhyata // SoKss_2,4.21 //
% -  -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v| -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


saṃketamilitaiścānyairyodhāstaiḥ sainikaiḥ saha /
ninyurvatseśvaraṃ caṇḍamahāsenāntikaṃ ca tam // SoKss_2,4.22 //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v| -  % D correct


so 'pi caṇḍamahāseno nirgayāgre kṛtādaraḥ /
vatseśena samaṃ tena viveśojjayinīṃ purīm // SoKss_2,4.23 //
% -| v| -  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v| v  -| -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


sa tatra tadṛśe paurairavamānakalaṅkitaḥ /
śaśīva locanānando vatsarājo navāgataḥ // SoKss_2,4.24 //
% v| -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tato 'sya guṇarāgeṇa vadhamāśaṅkya tatra te /
paurāḥ saṃbhūya sakalāścakrurmaraṇaniścayam // SoKss_2,4.25 //
% v  -| v| v  v  -  -  v| % A pathyā
% v  v  -  -  v| -  v| -  % B correct
% -  -| -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


na me vatseśvaro vadhyaḥ saṃdheya iti tān bruvan /
so 'tha caṇḍamahāsenaḥ paurān kṣobhād avārayat // SoKss_2,4.26 //
% v| -| -  -  v  -| -  -| % A pathyā
% -  -  v| v  v| -| v  -  % B correct
% -| v| -  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tato vāsavadattāṃ tāṃ sutāṃ tatraiva bhūpatiḥ /
vatsarājāya gāndharvaśikṣāhetoḥ samarpayat // SoKss_2,4.27 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


uvāca cainaṃ gāndharvaṃ tvametāṃ śikṣaya prabho /
tataḥ prāpsyasi kalyāṇaṃ mā viṣādaṃ kṛthā iti // SoKss_2,4.28 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -| v  -  % B correct
% v  -| -  v  v| -  -  -| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


tasya dṛṣṭvā tu tāṃ kanyāṃ vatsarājasya mānasam /
tathā snehāktamabhavanna yahā manyumaikṣata // SoKss_2,4.29 //
% -  v| -  -| v| -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -| -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v| v  -| -  v  -  v  -  % D correct


tasyāś ca cakṣurmanasī saha taṃ prati jagmatuḥ /
hriyā cakṣur nivavṛtte manas tu na kathaṃcana // SoKss_2,4.30 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% v  v| -| v  v| -  v  -  % B correct
% v  -| -  -| v  v  -  -| % C sa-vipulā, incorrect?
% v  -| v| v| v  -  v  -  % D correct


atha vāsavadattāṃ tāṃ gāpayaṃstadgatekṣaṇaḥ /
tatra gāndharvaśālāyāṃ vatsarāja uvāsa saḥ // SoKss_2,4.31 //
% v  v| -  v  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


aṅke ghoṣavatī tasya kaṇṭhe gītaśrutistathā /
puro vāsavadattā ca tasthau cetovinodinī // SoKss_2,4.32 //
% -  -| -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sā ca vāsavadattāsya paricaryāparābhavat /
takṣmīriva tadekāgrā baddhasyāpyanapāyinī // SoKss_2,4.33 //
% -| v| -  v  v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  v| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


atrāntare ca kauśāmbyāṃ vatsarājānuge jane /
āvṛtte taṃ prabhuṃ buddhvā baddhaṃ rāṣṭraṃ pracukṣubhe // SoKss_2,4.34 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ujjayinyāmavaskandaṃ dātumaicchansamantataḥ /
vatseśvarānurāgeṇa kruddhāḥ prakṛtayastadā // SoKss_2,4.35 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


naiva caṇḍamahāseno balasādhyo mahān hi saḥ /
na caivaṃ vatsarājasya śarīre kuśalaṃ bhavet // SoKss_2,4.36 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v| -  % B correct
% v| -  -| -  v  -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tasmānna yukto 'vaskando buddhisādhyamidaṃ punaḥ /
iti prakṛtayaḥ kṣobhānnavāryanta rumaṇvatā // SoKss_2,4.37 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -  v  -  v  v  -| v  -  % B correct
% v  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


tato 'nuraktamālokya rāṣṭramavyabhicāri tat /
rumaṇvadādīn āha sma dhīro yaugandharāyaṇaḥ // SoKss_2,4.38 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% v  -  v  -  -| -  -| v| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


ihaiva sarvair yuṣmābhiḥ sthātavyaṃ satatodyataiḥ /
rakṣaṇīyamidaṃ rāṣṭraṃ kāle kāryaśca vikramaḥ // SoKss_2,4.39 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


vasantakadvitīyaśca gatvāhaṃ prajñayā svayā /
vatseśaṃ mocayitvā tamānayāmi na saṃśayaḥ // SoKss_2,4.40 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  -| -  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  v| v| -  v  -  % D correct


jalāhatau viśeṣeṇa vaidyutāgneriva dyutiḥ /
āpadi sphurati prajñā yasya dhīraḥ sa eva hi // SoKss_2,4.41 //
% v  -  v  -| v  -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  v| -  -| v| -  v| -  % D correct


prākārabhañjanānyogāṃstathā nigaḍabhañjanān /
adarśanaprayogāṃśca jāne 'hamupayoginaḥ // SoKss_2,4.42 //
% -  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ityuktvā prakṛtīḥ kṛtvā hastanyastā rumaṇvataḥ /
yaugandharāyaṇaḥ prāyāt kauśāmbyāḥ savasantakaḥ // SoKss_2,4.43 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


praviveśa ca tenaiva saha vindhyamahāṭavīm /
svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām // SoKss_2,4.44 //
% v  v  -  v| v| -  -  v| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% -  -  -  v  v| -  -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


tatra vatseśamittrasya vindhyaprāgbhāravāsinaḥ /
gṛhaṃ pulindakākhyasya pulindādhipateragāt // SoKss_2,4.45 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


taṃ sajjaṃ sthāpayitvā ca pahā tenāgamiṣyataḥ /
vatsarājasya rakṣārthaṃ bhūrisainyasamanvitam // SoKss_2,4.46 //
% -| -  -| -  v  -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


gatvā vasantakasakhastato yaugandharāyaṇaḥ /
ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt // SoKss_2,4.47 //
% -  -| v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v| -| v  -  % D correct


viveśa tacca vetālaiḥ kravyagandhibhirāvṛtam /
itastatastamaḥ śyāmaiścitādhūmairivāparaiḥ // SoKss_2,4.48 //
% v  -  v| -  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam /
yogeśvarākhyo vṛtavānabhyetya brahmarākṣasaḥ // SoKss_2,4.49 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tenopadiṣṭayā yuktyā tato yaugandharāyaṇaḥ /
na cakārātmanaḥ sadyo rūpasya parivartanam // SoKss_2,4.50 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v| v  -  -  v  -| -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


babhūva tena vikṛtaḥ kubjo vṛddhaśca tatkṣaṇāt /
unmattaveṣaḥ khalvāṭo hāsyasaṃjananaḥ param // SoKss_2,4.51 //
% v  -  v| -  v| v  v  -| % A na-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -| v  -  % D correct


tayaiva yuktyā sa tadā sirānaddhapṛthūdaram /
cakre vasantakasyāpi rūpaṃ danturadurmukham // SoKss_2,4.52 //
% v  -  v| -  -| v| v  -| % A bha-vipulā
% v  -  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tato rājakuladvāramādau preṣya vasantakam /
viveśojjayinīṃ tāṃ sa tādṛgyaugandharāyaṇaḥ // SoKss_2,4.53 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% v  -  -  v  v  -| -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


nṛtyan gāyaṃś ca tatrāsau baṭubhiḥ parivāritaḥ /
dṛṣṭaḥ sakautukaṃ sarvairyayau rājagṛhaṃ prati // SoKss_2,4.54 //
% -  -| -  -| v| -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


tatra rājāvarodhānāṃ tenāsau kṛtakautukaḥ /
agādvāsavadattāyāḥ śanaiḥ śravaṇagocaram // SoKss_2,4.55 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


sā tamānāyayāmāsa ceṭikāṃ preṣya satvaram /
gāndharvaśālāṃ narmaikasādaraṃ hi navaṃ vayaḥ // SoKss_2,4.56 //
% -| v  -  -  v  -  -  v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -| v| v  -| v  -  % D correct


sa ca tatra gato vṛddhaṃ vatsarājaṃ dadarśa tam /
unmattaveṣo vigaladvāṣpo yaugandharāyaṇaḥ // SoKss_2,4.57 //
% v| v| -  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


cakāra tasmai saṃjñāṃ ca vatsarājāya so 'pi tam /
pratyabhijñātavānrājā veṣapracchannamāgatam // SoKss_2,4.58 //
% v  -  v| -  -| -  -| v| % A ma-vipulā
% -  v  -  -  v| -| v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tato vāsavadattāṃ ca tacceṭīḥ prati cātmanaḥ /
adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ // SoKss_2,4.59 //
% v  -| -  v  v  -  -| v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% v  -| -  -  v  -  v  -  % D correct


rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam /
vadanti sma gato 'kasmādunmattaḥ kvāpyasāviti // SoKss_2,4.60 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -  -| v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tacchrutvā taṃ ca dṛṣṭāgre matvā yogabalena tat /
yuktyā vāsavadattāṃ tāṃ vatsarājo 'bravīdidam // SoKss_2,4.61 //
% -  -  -| -| v| -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


gatvā sarasvatīpūjāmādāyāgaccha dārike /
tacchrutvā sā tathetyuktvā savayasyā viniryayau // SoKss_2,4.62 //
% -  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


yathocitamupetyātha dadau vatseśvarāya saḥ /
yaugandharāyaṇas tasmai yogān nigaḍabhañjanān // SoKss_2,4.63 //
% v  -  v  v  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


anyānvāsavadattāyā vīṇātantrīniyojitān /
vaśīkaraṇayogāṃśca rājñe 'smai sa samārpayat // SoKss_2,4.64 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -| -| v| v  -  v  -  % D correct


vyajijñapacca taṃ rājannihāyāto vasantakaḥ /
dvāri sthito 'nyarūpeṇa taṃ kuruṣvāntike dvijam // SoKss_2,4.65 //
% v  -  v  -  v| -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% -| v  -  -  v  -| v  -  % D correct


yadā vāsavadatteyaṃ tvayi visrambhameṣyati /
tadā vakṣyāmi yadahaṃ tatkuryāstiṣṭha sāṃpratam // SoKss_2,4.66 //
% v  -| -  v  v  -  -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  -| -  -  v| v  v  -| % C na-vipulā
% -  -  -  -  v| -  v  -  % D correct


ityuktvā niryayau śīghraṃ tato yaugandharāyaṇaḥ /
agādvāsavadattā ca pūjāmādāya tatkṣaṇāt // SoKss_2,4.67 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -| v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


so 'tha tāmavadadrājā bahirdvāri dvijaḥ sthitaḥ /
sarasvatyarcane so 'smindakṣiṇārthe praveśyatām // SoKss_2,4.68 //
% -| v| -  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -  -  -  v  -| -| -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tatheti dvāradeśātsa tatra vāsavadattayā /
virūpāmākṛtiṃ bibhradānāyyata vasantakaḥ // SoKss_2,4.69 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


sa cānītastamālokya vatseśamarudacchucā /
tataścāpratibhedāya sa rājā nijagāda tam // SoKss_2,4.70 //
% v| -  -  -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% v| -  -| v  v  -  v| -  % D correct


he brahmanrogavairūpyaṃ sarvametadahaṃ tava /
nivārayāmi mā rodīstiṣṭhehaiva mamāntike // SoKss_2,4.71 //
% -| -  -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  v  -  v| -| -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


mahān prasādo deveti sa covāca vasantakaḥ /
so 'tha taṃ vikṛtaṃ dṛṣṭvā rājā smitamukho 'bhavat // SoKss_2,4.72 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% v| -  -  v| v  -  v  -  % B correct
% -| v| -| v  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


taccālokyāśayaṃ buddhvā tasya so 'pi vasantakaḥ /
hasati smādhikodbhūtavirūpānanavaikṛtaḥ // SoKss_2,4.73 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  v| -| v| v  -  v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


taṃ hasantaṃ tathā dṛṣṭvā krīḍanīyakasaṃnibham /
tatra vāsavadattāpi jahāsa ca tutoṣa ca // SoKss_2,4.74 //
% -| v  -  -| v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% v  -  v| v| v  -  v| -  % D correct


tataḥ sā narmaṇā bālā taṃ papraccha vasantakam /
kiṃ vijñānaṃ vijānāsi bho brahman kathyatām iti // SoKss_2,4.75 //
% v  -| -| -  v  -| -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -| -  -  -| v  -  -  v| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


kathāḥ kathayituṃ devi jānāmīti sa cāvadat /
kathāṃ kathaya tarhokāmiti sāpi tato 'bravīt // SoKss_2,4.76 //
% v  -| v  v  v  -| -  v| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v  -| v  v  v| -  -  -  % C pathyā, pādas compounded?
% v  v| -  v| v  -| v  -  % D correct


tatastāṃ rājatanayāṃ rañjayansa vasantakaḥ /
hāsyavaicitrasarasām imām akathayat kathām // SoKss_2,4.77 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% -  v  -  v| v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -| v  v  v  -| v  -  % D correct


astīha mathurā nāma purī kaṃsārijanmabhūḥ /
tasyāṃ rūpaṇiketyāsītkhyātā vāravilāsinī // SoKss_2,4.78 //
% -  -  v| v  v  -| -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tasyā makaradaṃṣṭrākhyā mātābhūdvṛddhakuṭṭanī /
tadguṇākṛṣyamāṇānāṃ yūnāṃ dṛśi viṣacchaṭā // SoKss_2,4.79 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


pūjākāle surakulaṃ svaniyogāya jātu sā /
gatā rūpaṇikā dūrādekaṃ puruṣamaikṣata // SoKss_2,4.80 //
% -  -  -  -| v  v  v  -| % A na-vipulā
% v  v  -  -  v| -  v| -  % B correct
% v  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


sa dṛṣṭaḥ subhagastasyā viveśa hṛdayaṃ tathā /
yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ // SoKss_2,4.81 //
% v| -  -| v  v  -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -| -  -| v  -  -| -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


ceṭikāmatha sāvādīdgaccha madvacanādamum /
puruṣaṃ brūhi madgehe tvayādyāgamyatāmiti // SoKss_2,4.82 //
% -  v  -  v  v| -  -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% v  v  -| -  v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatheti ceṭikā sā ca gatvā tasmai tad abravīt /
tataḥ sa kiṃcid vimṛśan puruṣas tām abhāṣata // SoKss_2,4.83 //
% v  -  v| -  v  -| -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -| v| -  -| v  v  -| % C bha-vipulā
% v  v  -| -| v  -  v  -  % D correct


lohajaṅghābhidhāno 'smi brāhmaṇo nāsti me dhanam /
tadāḍhyajanalabhye hi ko 'haṃ rūpaṇikāgṛhe // SoKss_2,4.84 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  v  -| -  v| -| v  -  % B correct
% v  -  v  v  v  -  -| v| % C pathyā
% -| -| -  v  v  -  v  -  % D correct


na dhanaṃ vāñchyate tvattaḥ svāminyetyudite tayā /
sa lohajaṅghas tadvākyaṃ tatheti pratyapadyata // SoKss_2,4.85 //
% v| v  -| -  v  -| -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v| -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


tataśceṭīmukhādbuddhvā tacca sā gṛhamutsukā /
gatvā rūpaṇikā tatsthau tanmārganyastalocanā // SoKss_2,4.86 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  v| -| v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kṣaṇācca lohajaṅgho 'tha tasyāmandiramāyayau /
kuto 'yamiti kuṭṭanyā dṛṣṭo makaradaṃṣṭrayā // SoKss_2,4.87 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| v  v  v| -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


sāpi rūpaṇikā dṛṣṭvā svayamutthāya sādarā /
vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam // SoKss_2,4.88 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tatra sā lohajaṅghasya tasya saubhāgyasaṃpadā /
vaśīkṛtā satī nānyatphalaṃ janmanyamanyata // SoKss_2,4.89 //
% -  v| -| -  v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tatastayā nivṛttānyapuruṣāsaṅgayā saha /
yathāsukhaṃ sa tatraiva tasthau tanmandire yuvā // SoKss_2,4.90 //
% v  -  v  -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% v  -  v  -| v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām /
mātā makaradaṃṣṭrā sā khinnā rūpaṇikāṃ rahaḥ // SoKss_2,4.91 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


kimayaṃ nirdhanaḥ putri sevyate puruṣastvayā /
śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam // SoKss_2,4.92 //
% v  v  -| -  v  -| -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -| v  -  v| v  v  -| % C na-vipulā
% v  v  -| v| v| -  v  -  % D correct


kānurāgaḥ kva veśyātvamiti te vismṛtaṃ katham /
saṃdhyeva rāgiṇī veśyā na ciraṃ putri dīpyate // SoKss_2,4.93 //
% -  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  v| -| -  v  -| v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v| v  -| -  v| -  v  -  % D correct


naṭīva kṛtrimaṃ prema gaṇikārthāya darśayet /
tadenaṃ nirdhanaṃ muñca mā kṛthā nāśamātmanaḥ // SoKss_2,4.94 //
% v  -  v| -  v  -| -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt /
maivaṃ vādīrmama hyeṣa prāṇebhyo 'pyadhikaḥ priyaḥ // SoKss_2,4.95 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


dhanamasti ca me bhūri kimanyena karomyaham /
tadamba naiva vaktavyā bhūyo 'pyevamahaṃ tvayā // SoKss_2,4.96 //
% v  v  -  v| v| -| -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tacchrutvā lohajaṅghasya nirvāsanavidhau krudhā /
tasthau makaradaṃṣṭrā sā tasyopāyaṃ vicinvatī // SoKss_2,4.97 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


atha mārgāgataṃ kaṃcitkṣīṇakoṣaṃ dadarśa sā /
rājaputraṃ parivṛtaṃ puruṣaiḥ śastrapāṇibhiḥ // SoKss_2,4.98 //
% v  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  v  -| -  v  -  v  -  % D correct


upagamya drutaṃ taṃ ca nītvaikānte jagāda sā /
nirdhanena mamaikena kāmukenāvṛtaṃ gṛham // SoKss_2,4.99 //
% v  v  -  -| v  -| -| v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tattvamāgaccha tatrādya tathā ca kuru yena saḥ /
gṛhānmama nivarteta madīyāṃ ca sutāṃ bhaja // SoKss_2,4.100 //
% -  v  -  -  v| -  -  v| % A pathyā
% v  -| v| v  v| -  v| -  % B correct
% v  -  v  v| v  -  -  v| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


tatheti rājaputro 'tha praviveśa sa tadgṛham /
tasmin kṣaṇe rūpaṇikā tasthau devakule ca sā // SoKss_2,4.101 //
% v  -  v| -  v  -  -| -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% -  -| v  -| -  v  v  -| % C bha-vipulā
% -  -| -  v  v  -| v| -  % D correct


lohajaṅghaśca tatkālaṃ bahiḥ kvāpi sthito 'bhavat /
kṣaṇāntare ca niḥśaṅkastatraiva samupāyayau // SoKss_2,4.102 //
% -  v  -  -  v| -  -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  v  -| v| -  -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


tatkṣaṇaṃ rājaputrasya tasya bhṛtyaiḥ pradhāvya saḥ /
dṛḍhaṃ pādaprahārādyaiḥ sarveṣvaṅgeṣv atāḍyata // SoKss_2,4.103 //
% -  v  -| -  v  -  -  v| % A pathyā
% -  v| -  -| v  -  v| -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatas tair eva cāmedhyapūrṇe kṣiptaḥ sa khātake /
lohajaṅghaḥ kathamapi prapalāyitavāṃstataḥ // SoKss_2,4.104 //
% v  -| -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  v  -  v  v  -  v  -  % D correct


athāgatā rūpaṇikā tadbuddhvā śokavihvalā /
sābhūdvīkṣyātha sa yayau rājaputro yathāgatam // SoKss_2,4.105 //
% v  -  v  -| -  v  v  -| % A bha-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v| v| v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


lohajaṅgho 'pi kuṭṭanyā prasahya sa khalīkṛtaḥ /
gantuṃ pravavṛte tīrthaṃ prāṇāṃstyaktuṃ viyogavān // SoKss_2,4.106 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


gacchannaṭavyāṃ saṃtaptaḥ kuṭṭanīmanyunā hṛdi /
tvaci ca grīṣmatāpena cchāyāmabhilalāṣa saḥ // SoKss_2,4.107 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v  -| v  -  % B correct
% v  v| -| -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v| -  % D correct


tarumaprāpnuvanso 'tha lebhe hastikalevaram /
jaghanena praviśyāntarnirmāṃsaṃ jambukaiḥ kṛtam // SoKss_2,4.108 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


carmāvaśeṣe tatrāntaḥ pariśrānaḥ praviśya saḥ /
lohajaṅgho yayau nidrāṃ praviśadvātaśītale // SoKss_2,4.109 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -| v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


athākasmātsamutthāya kṣaṇenaiva samantataḥ /
meghaḥ pravavṛte tatra dhārāsāreṇa varṣitum // SoKss_2,4.110 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tena nirvivaraṃ prāpa saṃkocaṃ hasticarma tat /
kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau // SoKss_2,4.111 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% v  -  v| -  v| -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tenāpahṛtya gaṅgāyāmakṣepi gajacarma tat /
tajjalaughena nītvā ca samudrāntarnyadhīyata // SoKss_2,4.112 //
% -  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v| -  % B correct
% -  v  -  -  v| -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatra dṛṣṭvā ca taccarma nipatyāmiṣaśaṅkayā /
hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ // SoKss_2,4.113 //
% -  v| -  -| v| -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tatra cañcvā vidāryaitad gajacarma vilokya ca /
antaḥsthaṃ mānuṣaṃ pakṣī palāyya sa tato yayau // SoKss_2,4.114 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  v| v| v  -| v  -  % D correct


tataśca carmaṇastasmātpakṣisaṃrambhabodhitaḥ /
taccañcuracitadvārāllohajaṅgho viniryayau // SoKss_2,4.115 //
% v  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


dṛṣṭvā samudrapārasthamātmānaṃ ca savismayaḥ /
anidrasvapnamiva tat sa samagram amanyata // SoKss_2,4.116 //
% -  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % B correct
% v  -  -  -  v  v  v| -| % C na-vipulā
% v| v  -  v| v  -  v  -  % D correct


atha dvau rākṣasau tatra ghorau bhīto dadarśa saḥ /
tau cāpi rākṣasau dūrāccakitau tamapaśyatām // SoKss_2,4.117 //
% v  -| -| -  v  -| -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -| -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam /
dṛṣṭvā tīrṇāmbudhiṃ bhūyastau bhayaṃ hṛdi cakratuḥ // SoKss_2,4.118 //
% -  -  v  -  v  -| -  -| % A pathyā
% -| v  -  v| v| -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -| v  -| v  v| -  v  -  % D correct


saṃmantrya ca tayormadhyādeko gatvā tadaiva tam /
vibhīṣaṇāya prabhave yathādṛṣṭaṃ nyavedayat // SoKss_2,4.119 //
% -  -  v| v| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v  -  % D correct


dṛṣṭarāmaprabhāvaḥ sanso 'pi rājā vibhīṣaṇaḥ /
mānuṣāgamanādbhīto rākṣasaṃ tamabhāṣata // SoKss_2,4.120 //
% -  v  -  -  v  -  -| -  % A pathyā, pādas compounded?
% -| v| -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
āgamyatāṃ gṛhe 'smākaṃ prasādaḥ kriyatāmiti // SoKss_2,4.121 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tathetyāgatya tattasmai svaprabhuprārthanāvacaḥ /
cakito lohajaṅghāya śaśaṃsa sa ca rākṣasaḥ // SoKss_2,4.122 //
% v  -  -  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% v  -  v| v| v| -  v  -  % D correct


so 'pyaṅgīkṛtya tadvipro lohajaṅghaḥ praśāntadhīḥ /
tenaiva sadvitīyena saha laṅkāṃ tato 'gamat // SoKss_2,4.123 //
% -| -  -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


tasyāṃ ca dṛṣṭasauvarṇatattatprāsādavismitaḥ /
praviśya rājabhavanaṃ sa dadarśa vibhīṣaṇam // SoKss_2,4.124 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% v| v  -  v| v  -  v  -  % D correct


so 'pi papraccha rājā taṃ kṛtātithyaḥ kṛtāśiṣam /
brahman katham imāṃ bhūmim anuprāpto bhavān iti // SoKss_2,4.125 //
% -| v| -  -  v| -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  v| v  -| -  v| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tataḥ sa dhūrto 'vādīttaṃ lohajaṅgho vibhīṣaṇam /
vipro 'haṃ lohajaṅghākhyo mathurāyāṃ kṛtasthitiḥ // SoKss_2,4.126 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


so 'haṃ dāridryasaṃtaptastatra nārāyaṇāmataḥ /
nirāhāraḥ sthito 'kārṣaṃ gatvā devakulaṃ tapaḥ // SoKss_2,4.127 //
% -| -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


vibhīṣaṇāntikaṃ gaccha madbhakaḥ sa hi te dhanam /
dāsyatīty ādiśat svapne tato māṃ bhagavān hariḥ // SoKss_2,4.128 //
% v  -  v  -  v  -| -  v| % A pathyā
% -  v  -| v| v| -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -| -| v  v  -| v  -  % D correct


kvāhaṃ vibhīṣaṇaḥ keti mayokte sa punaḥ prabhuḥ /
samādiśadvrajādyaiva taṃ drakṣyasi vibhīṣaṇam // SoKss_2,4.129 //
% -  -| v  -  v  -| -  v| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -| -  v  v| v  -  v  -  % D correct


ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ /
pāre 'vasthitamātmānamapaśyaṃ vedmi nāparam // SoKss_2,4.130 //
% -  -  -| v  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


ityukto lohajaṅghena laṅkāmālokya durgamām /
satyaṃ divyaprabhāvo 'yamiti mene vibhīṣaṇaḥ // SoKss_2,4.131 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -  -| v  % C pathyā, pādas compounded?
% v  v| -  -| v  -  v  -  % D correct


tiṣṭha dāsyāmi te vittam ity uktvā brāhmaṇaṃ ca tam /
matvā ca rakṣasāṃ haste tamapreṣyaṃ nṛghātinām // SoKss_2,4.132 //
% -  v| -  -  v| -| -  v| % A pathyā
% -| -  -| -  v  -| v| -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatrasthātsvarṇamūlākhyādgireḥ saṃprekṣya rākṣasān /
ānāyayat pakṣipotaṃ garuḍānvayasaṃbhavam // SoKss_2,4.133 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v  v  -  v  v  -  v  -  % D correct


taṃ cāsmai lohajaṅghāyā mathurāyāṃ gamiṣyate /
tatkālameva pradadau vaśīkārāya vāhanam // SoKss_2,4.134 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -  v| -  v  -  % D correct


lohajaṅgho 'pi laṅkāyāṃ vāhayannadhiruhya tam /
kaṃcitkālaṃ viśaśrāma sa vibhīṣaṇasatkṛtaḥ // SoKss_2,4.135 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


ekadā taṃ ca papraccha rākṣasendraṃ sakautukaḥ /
laṅkāyāṃ kāṣṭhamayyeṣā kathaṃ sarvaiva bhūriti // SoKss_2,4.136 //
% -  v  -| -| v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tacchrutvā sa ca tadvṛttaṃ tamuvāca vibhīṣaṇaḥ /
yadi te kautukaṃ brahmaṃstadidaṃ śṛṇu vacmi te // SoKss_2,4.137 //
% -  -  -| v| v| -  -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% v  v| -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| v  v| -  v| -  % D correct


purā pratijñopanatāṃ nāgānāṃ dāsabhāvataḥ /
niṣkraṣṭukāmo jananīṃ garuḍaḥ kaśyapātmajaḥ // SoKss_2,4.138 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -| -  v  -  v  -  % D correct


tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ /
balasya hetor bhakṣyārthī svapitur nikaṭaṃ yayau // SoKss_2,4.139 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  v  -| v  v  -| v  -  % D correct


sa cainaṃ yācito 'vādīnmahāntau gajakacchapau /
abdhau staḥ putra tau bhuṅkṣva gaccha śāpacutāviti // SoKss_2,4.140 //
% v| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  -| -| -  v| -| -  v| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


tataḥ sa garuḍo gatvā bhakṣyāvādāya tāvubhau /
mahataḥ kalpavṛkṣasya śākhāyāṃ samupāviśat // SoKss_2,4.141 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ /
adhaḥ sthitataponiṣṭhavālakhilyānurodhataḥ // SoKss_2,4.142 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


lokopamardabhītena tenātha piturājñayā /
ānīya vijane tyaktā sā śākheha garutmatā // SoKss_2,4.143 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


tasyāḥ pṛṣṭhe kṛtā laṅkā tena kāṭhamayīha bhūḥ /
etadvibhiṣaṇācchrutvā lohajaṅghastutoṣa saḥ // SoKss_2,4.144 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


tatas tasmai mahārghāṇi ratnāni subahūni ca /
vibhīṣaṇo dadāti sma mathurāṃ gantumicchate // SoKss_2,4.145 //
% v  -  -  -| v  -  -  v| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% v  -  v  -| v  -  -| v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


bhaktyā ca devasya harer mathurāvartinaḥ kṛte /
haste 'syābjagadāśaṅkhacakrān hemamayān dadau // SoKss_2,4.146 //
% -  -| v| -  -  v| v  -| % A bha-vipulā
% v  v  -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tadgṛhītvākhilaṃ tasmin vibhīṣaṇasamarpite /
āruhya vihage lakṣaṃ yojanānāṃ prayātari // SoKss_2,4.147 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ /
sa lohajaṅgho mathurāmakleśenājagāma tām // SoKss_2,4.148 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v| -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  -  v  -  v| -  % D correct


tasyāṃ śūnye vihāre ca bāhye vyomno 'vatīrya saḥ /
sthāpayāmāsa ratnaughaṃ taṃ babandha ca pakṣiṇam // SoKss_2,4.149 //
% -  -| -  -| v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -| v  -  v| v| -  v  -  % D correct


āpaṇe ratnam ekaṃ ca gatvā vikrītavāṃs tataḥ /
atha vastrāṅgarāgādi krītavān bhojanaṃ tathā // SoKss_2,4.150 //
% -  v  -| -  v| -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tadvihāre ca tatraiva bhuktvā dattvā ca pakṣiṇe /
vastrāṅgarāgapuṣpādyairātmānaṃ tairabhūṣayat // SoKss_2,4.151 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


pradoṣe cāyayau tasyāstatraivāruhya pakṣiṇi /
gṛhaṃ rūpaṇikāyāstāḥ śaṅkhacakragadā vahan // SoKss_2,4.152 //
% v  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tatropari tataḥ sthitvā sthānavitkhe caraṃś ca saḥ /
śabdaṃ cakāra gambhīraṃ rahaḥsthāṃ śrāvayan priyām // SoKss_2,4.153 //
% -  -  v  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


taṃ ca śrutvaiva niryātā sāpaśyadratnarājitam /
enaṃ nārāyaṇākalpaṃ vyomni rūpaṇikā niśi // SoKss_2,4.154 //
% -| -| -  -  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


ahaṃ haririhāyātastvadarthamiti tena sā /
uktā praṇamya vakti sma dayāṃ devaḥ karotviti // SoKss_2,4.155 //
% v  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v| -  v| -  % B correct
% -  -| v  -  v| -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


athāvatīryā saṃyamya lohajaṅgho vihaṃgamam /
viveśa vāsabhavanaṃ sa tayā kānayā saha // SoKss_2,4.156 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% v| v  -| -  v  -| v  -  % D correct


tatra saṃprāptasaṃbhogaḥ sa niṣkramya kṣaṇāntare /
tathaiva vihagārūḍho jagāma nabhasā tataḥ // SoKss_2,4.157 //
% -  v| -  -  v  -  -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


devatā viṣubhāryāhaṃ martyaiḥ saha na mantraye /
iti rūpaṇikā prātas tasthau maunaṃ vidhāya sā // SoKss_2,4.158 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  -| v  v| v| -  v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


kasmādevaṃvidhaṃ putri vartase kathyatāṃ tvayā /
ityapṛcchata sā mātrā tato makaradaṃṣṭrayā // SoKss_2,4.159 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  v  -  v  v| -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


nirbandhapṛṣṭā tasyai ca sā mātre maunakāraṇam /
śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam // SoKss_2,4.160 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -| -  -| -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


sā tacchrutvā sasaṃdehā svayaṃ taṃ kuṭṭanī niśi /
dadarśa vihagārūḍhaṃ lohajaṅghaṃ tataḥ kṣaṇam // SoKss_2,4.161 //
% -| -  -  -| v  -  -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


prabhāte ca paṭāntaḥsthāmetya rūpaṇikāṃ rahaḥ /
prahvā makaradaṃṣṭrā sā kuṭṭanīti vyajijñapat // SoKss_2,4.162 //
% v  -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


devasyānugrahātputri tvaṃ devītvamihāgatā /
ahaṃ ca te 'tra jananī tanme dehi sutāphalam // SoKss_2,4.163 //
% -  -  -  -  v  -  -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% v  -| v| -| v| v  v  -| % C na-vipulā
% -  -| -  v| v  -  v  -  % D correct


vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham /
tathā devasya vijñaptiṃ kuruṣvānugṛhāṇa mām // SoKss_2,4.164 //
% -  -  -  -  v| -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% v  -  -  v  v  -  v| -  % D correct


tatheti sā rūpaṇikā tamevārthaṃ vyajijñapat /
vyājaviṣṇuṃ punarnaktaṃ lohajaṅgahmupāgatam // SoKss_2,4.165 //
% v  -  v| -| -  v  v  -| % A bha-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām /
pāpā te jananī svargaṃ vyaktaṃ netuṃ na yujyate // SoKss_2,4.166 //
% v  -| v| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -| v  v  -| -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


ekādaśyāṃ punaḥ prātardvāramudghaṭyate divi /
tatra ca praviśantyagre bahavaḥ śāṃbhavā gaṇāḥ // SoKss_2,4.167 //
% -  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  v| -| v  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tanmadhye kṛtatadveṣā tvanmātāsau praveśyate /
tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakḷptaṃ śiraḥ kuru // SoKss_2,4.168 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


kaṇṭhaṃ karaṅkamālāḍhyaṃ pārśvaṃ caikaṃ sakajjalam /
anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ // SoKss_2,4.169 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


evaṃ hyenāṃ gaṇākārāṃ sukhaṃ svargaṃ nayāmyaham /
ityuktvā sa kṣaṇaṃ sthitvā lohajaṅghastato 'gamat // SoKss_2,4.170 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


prātaśca sā rūpaṇikā yathoktaṃ tamakārayat /
veṣaṃ māturathaipāpi tasthau svargaikasaṃmukhī // SoKss_2,4.171 //
% -  -  v| -| -  v  v  -| % A bha-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


āyayau ca punastatra lohajaṅgho niśāmukhe /
sā ca rūpaṇikā tasmai mātaraṃ tāṃ samarpayat // SoKss_2,4.172 //
% -  v  -| v| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| v| -  v  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tataḥ sa vihagārūḍhastāmādāyaiva kuṭṭanīm /
agnāṃ vikṛtaveṣāṃ ca javādudapatannabhaḥ // SoKss_2,4.173 //
% v  -| v| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


gaganasthaśca tatraiva prāṃśuṃ devakulāgrataḥ /
sa dadarśa śilāstambhaṃ cakreṇopari lāñchitam // SoKss_2,4.174 //
% v  v  -  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v| v  -  v| v  -  -  -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


tasya pṛṣṭhe sa cakraikasālambe tāṃ nyaveśayat /
khalikārapratīkārapatākāmiva kuṭṭanīm // SoKss_2,4.175 //
% -  v| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v| -  v  -  % D correct


iha tiṣṭha kṣaṇaṃ yāvatsāṃnidhyānugrahaṃ bhuvi /
gatvā karomīty uktvā ca tasyā dṛṣṭipathād yayau // SoKss_2,4.176 //
% v  v| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -| v  -  -| -  -| v| % C ma-vipulā
% -  -| -  v  v  -| v  -  % D correct


tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān /
rātrau yātrotsave lokān gaganād evam abravīt // SoKss_2,4.177 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


he lokā iha yuṣmākamuparyadya patiṣyati /
sarvasaṃhāriṇī māri tadeta śaraṇaṃ harim // SoKss_2,4.178 //
% -| -  -| v  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


śrutvaitāṃ gaganādvāṇīṃ bhītāḥ sarve 'pi tatra te /
māthurā devamāśritya tasthuḥ svastyayanādṛtāḥ // SoKss_2,4.179 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


so 'pi vyomno 'vatīryaiva lohajaṅgho 'valokayan /
tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam // SoKss_2,4.180 //
% -| -| -  -| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -  v| -  % D correct


adyāpi nāgato devo na ca svargamahaṃ gatā /
iti ca stambhapṛṣṭhasthā kuṭṭanyevamacintayat // SoKss_2,4.181 //
% -  -  v| -  v  -| -  -| % A pathyā
% v| -| -  v  v  -| v  -  % B correct
% v  v| -| -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


akṣamaivopari sthātuṃ śrāvayantī janānadhaḥ /
hā hāhaṃ patitāsmīti sā cakranda ca vibhyatī // SoKss_2,4.182 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -  -| v  v  -  -  v| % C pathyā
% -| -  -  v| v| -  v  -  % D correct


tacchrutvā patitā seyaṃ mārītyāśaṅkya cākulāḥ /
devi mā mā patetyūcaste devāgragatā janāḥ // SoKss_2,4.183 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v| -| -| v  -  -  -  % C pathyā, pādas compounded?
% -| -  -  v  v  -| v  -  % D correct


tataḥ sabālavṛddhāste māthurāstāṃ vibhāvarīm /
mārīpātabhayodbhrāntā kathamapyatyavāhayan // SoKss_2,4.184 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


prātaśca dṛṣṭvā stambhasthāṃ kuṭṭanīṃ tāṃ tathāvidhām /
pratyabhijñātavānsarvaḥ pauralokaḥ sarājakaḥ // SoKss_2,4.185 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -  v  -| -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


atikrāntabhaye tatra jātahāse 'khile jane /
āyayau śutavṛttāntā tatra rūpaṇikātha sā // SoKss_2,4.186 //
% v  -  -  v  v  -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v| -  v  v  -  v| -  % D correct


sā ca dṛṣṭvā savailaṣyā stambhāgrājjananīṃ nijām /
tāmavātārayatsadyastatrasthaiśca janaiḥ saha // SoKss_2,4.187 //
% -| v| -  -| v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -| v  -  % D correct


tataḥ sā kuṭṭanī tatra sarvaistaiḥ sakutūhalaiḥ /
apṛcchyata yathāvṛttaṃ sāpi tebhyaḥ śaśaṃsa tat // SoKss_2,4.188 //
% v  -| -| -  v  -| -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  v| v  -  -  -| % C pathyā
% -  v| -  -| v  -  v| -  % D correct


tataḥ siddhādicaritaṃ tanmatvādbhutakārakam /
sarājavipravaṇijo janās te vākyam abruvan // SoKss_2,4.189 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -| -| -  v| -  v  -  % D correct


yeneyaṃ vipralabdhā hi vañcitānekakāmukā /
prakaṭaḥ so 'stu tasyeha paṭṭabandho vidhīyate // SoKss_2,4.190 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| -| v| -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tacchrutvā lohajaṅghaḥ sa tatrātmānamadarśayat /
pṛṣṭaścāmūlataḥ sarvaṃ vṛttāntaṃ tamavarṇayat // SoKss_2,4.191 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


dadau ca tatra devāya śaṅkhacakrādyupāyanam /
vibhīṣaṇena prahitaṃ janavismayakārakam // SoKss_2,4.192 //
% v  -| v| -  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -  v  v  -  v  -  % D correct


atha tasya sapadi paṭṭaṃ baddhvā saṃtuṣya māthurāḥ sarve /
svādhīnāṃ rūpaṇikāṃ rājādeśena tāṃ cakruḥ // SoKss_2,4.193 //
% v  v| -  v| v  v  v| -  -| -  -| -  -  v| -  v  -| -  -  %
% -  -  -| -  v  v  -| -  -  -  -  v| -| -  -  % Āryā (30+27 morae): pathyā


tataś ca tatra priyayā samaṃ tadā
samṛddhakoṣo bahuratnasaṃcayaiḥ /
sa lohajaṅghaḥ pratikṛtya kuṭṭanī
nikāramanyuṃ nyavasadyathāsukham // SoKss_2,4.194 //
% v  -| v| -  -| v  v  -| v  -| v  -  % Vaṃśastha (12)
% v  -  v  -  -| v  v  -  v  -  v  -  % Vaṃśastha (12)
% v| -  v  -  -| v  v  -  v| -  v  -  % Vaṃśastha (12)
% v  -  v  -  -| v  v  -  v  -  v  -  % Vaṃśastha (12)


ity anyarūpasya vasantakasya
mukhāt samākarṇya kathām avāpi /
baddhasya vatsādhipateḥ samīpe
toṣaḥ paro vāsavadattayāntaḥ // SoKss_2,4.195 //
% -| -  v  -  -  v| v  -  v  -  v  % Indravajrā (11)
% v  -| v  -  -  v| v  -| v  -  -  % Upendravajrā (11)
% -  -  v| -  -  v  v  -| v  -  -  % Indravajrā (11)
% -  -| v  -| -  v  v  -  v  -  -  % Indravajrā (11)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāpīṭhalambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

atha vāsavadattā sā śanairvatseśvaraṃ prati /
gāḍhaṃ babandha sadbhāvaṃ pitṛpakṣaparāṅmukhī // SoKss_2,5.1 //
% v  v| -  v  v  -  -| -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tato vatseśanikaṭaṃ punar yaugandharāyaṇaḥ /
viveśādarśanaṃ kṛtvā sarvān anyāñ janān prati // SoKss_2,5.2 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


vasantakasamakṣaṃ ca vijane taṃ vyajijñapat /
rājan baddho bhavāṃś caṇḍamahāsenena māyayā // SoKss_2,5.3 //
% v  -  v  v  v  -  -| v| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -| -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


sutāṃ ca dattvā saṃmānya tvāmayaṃ moktumicchati /
tadasyaināṃ svayaṃ hṛtvā gacchāmastanayāṃ vayam // SoKss_2,5.4 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


evaṃ hyasya pratīkāro dṛptasya vihito bhavet /
apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ // SoKss_2,5.5 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


asti caitena dattāsyās tanayāyāḥ kareṇukā /
rājñā vāsavadattāyā nāmnā bhadravatī nṛpa // SoKss_2,5.6 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


sā cānugantuṃ vegena śaktyā nānyena dantinā /
muktvā naḍāgiriṃ so 'pi tāṃ dṛṣṭaiva na yudhyate // SoKss_2,5.7 //
% -| -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v  -  v  -| -| v| % C pathyā
% -| -  -  v| v| -  v  -  % D correct


tasyaścāṣāḍhako nāma hastyāroho 'tra vidyate /
sa ca dattvā dhanaṃ bhūri svīkṛtya sthāpito mayā // SoKss_2,5.8 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v| v| -  -| v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tadāruhya kareṇuṃ tāṃ saha vāsavadattayā /
sāyudhenāpayātavyaṃ naktaṃ guptamitastvayā // SoKss_2,5.9 //
% v  -  -  v| v  -  -| -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


ihatyaśca mahāmātro dviradeṅgitavittadā /
madyena kṣībatāṃ neyo naitaccetayate yathā // SoKss_2,5.10 //
% v  -  -  v| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


pulindakasya sakhyuste pārśvamagre ca yāmyaham /
mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ // SoKss_2,5.11 //
% v  -  v  -  v| -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


vatsarājo 'pi tatsarvaṃ kartavyaṃ hṛdaye vyadhāt /
atha vāsavadattā sā tasyāntikamupāyayau // SoKss_2,5.12 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v| -  v  v  -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tatastāstāḥ savisrambhāḥ kathāḥ kurvaṃstayā saha /
yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ // SoKss_2,5.13 //
% v  -  -  -| v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


sā ca tatpratipadyaiva niścitya gamanaṃ prati /
ānāyyāṣāḍhakaṃ sajjaṃ hastyārohaṃ cakāra tam // SoKss_2,5.14 //
% -| v| -  v  v  -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


devapūjāpadeśena dattvā madyaṃ madānvitam /
sarvadhoraṇasaṃyuktaṃ mahāmāraṃ ca sākarot // SoKss_2,5.15 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


tataḥ pradoṣe vilasanmeghaśabdasamākule /
āṣāḍhakaḥ kareṇuṃ tāṃ sajjīkṛtyānināya saḥ // SoKss_2,5.16 //
% v  -| v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


sajjyamānā ca sā śabdaṃ cakāra kariṇī kila /
taṃ ca hastirutābhijño mahāmātro 'tha so 'śṛṇot // SoKss_2,5.17 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -| v| -  v  v  -  -  -| % C pathyā
% v  -  -  -| v| -| v  -  % D correct


triṣaṣṭiyojanānyadya yāsyāmītyāha hastinī /
ityuvāca sa coddāmamadaviskhalitākṣaram // SoKss_2,5.18 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  v| v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


vicārārhaṃ punastasya mattasyābhūnna mānasam /
tacca hastipakāḥ kṣībāstadvākyaṃ naiva śuśruvuḥ // SoKss_2,5.19 //
% v  -  -  -| v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām /
yaugandharāyaṇātprāptairyogaiḥ sraṃsitabandhanaḥ // SoKss_2,5.20 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


upanītapraharaṇaḥ svairaṃ vāsavadattayā /
kareṇukāyām ārohat sa tasyāṃ savasantakaḥ // SoKss_2,5.21 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v| -  -| v  v  -  v  -  % D correct


tato vāsavadattāpi saha kāñcanamālayā /
sakhyā rahasyadhāriṇyā tasyāmevāruroha sā // SoKss_2,5.22 //
% v  -| -  v  v  -  -  v| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


athojjayinyā niragātsa hastipakapañcamaḥ /
vatseśo niśi mattebhabhinnaprākāravartmanā // SoKss_2,5.23 //
% v  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v| -  v  v  v  -  v  -  % B correct
% -  -  -| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tatsthānarakṣiṇau vīrau svairaṃ sa hatavānnṛpaḥ /
vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau // SoKss_2,5.24 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


tataḥ pratasthe vegena sa rājā dayitāsakhaḥ /
hṛṣṭaḥ kareṇukārūḍho dadhatyāṣāḍhake 'ṅkuśam // SoKss_2,5.25 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% v| -  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


ujjayinyāṃ ca tau dṛṣṭvā hatau prākārarakṣiṇau /
rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ // SoKss_2,5.26 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


so 'pyanviṣya kramāccaṇḍamahāsenaḥ palāyitam /
hṛtavāsavadattaṃ taṃ vatsarājamabudhyata // SoKss_2,5.27 //
% -| -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatputraḥ pālakākhyo 'tha jātakolāhale pure /
anvadhāvatsa vatseśamadhiruhya naḍāgirim // SoKss_2,5.28 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


vatseśo 'pi tamāyāntaṃ pahi bāṇairayodhayat /
naḍāgiriḥ kareṇuṃ tāṃ dṛṣṭvā na prajahāra ca // SoKss_2,5.29 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  -  v  -| v  -  -| -| % C pathyā
% -  -| -| v  v  -  v| -  % D correct


tataḥ sa pālako bhrātrā paścādetya nyavartyata /
gopālakena vākyajñaḥ pitṛkāryānurodhinā // SoKss_2,5.30 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


vatsarājo 'pi visrabdhaṃ gantuṃ pravavṛte tataḥ /
gacchataścātra śanakaiḥ śarvarī paryahīyata // SoKss_2,5.31 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


tato vindhyāṭavīṃ prāpya madhyāhne tasya bhūpateḥ /
triṣaṣṭiyojanāyātā tṛṣitābhūtkareṇukā // SoKss_2,5.32 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


avatīrṇe sabhārye ca rājñi tasmiñjalāni sā /
pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt // SoKss_2,5.33 //
% v  v  -  -| v  -  -| v| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


viṣaṇṇo 'tha sa vatseśaḥ saha vāsavadattayā /
gaganādudgatāmetāṃ śṛṇoti sma sarasvatīm // SoKss_2,5.34 //
% v  -  -| v| v| -  -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


ahaṃ māyāvatī nāma rājanvidyādharāṅganā /
iyantaṃ kālamabhavaṃ śāpadoṣeṇa hastinī // SoKss_2,5.35 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  v  -  -  v| -  v  -  % D correct


upakāraṃ ca vatseśa tavādya ṛtavatyaham /
kariṣyāmi ca bhūyo 'pi tvatputrasya bhaviṣyataḥ // SoKss_2,5.36 //
% v  v  -  -| v| -  -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -  -  v| v| -  -| -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


eṣā vāsavadattā ca patnī te naiva mānuṣī /
devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti // SoKss_2,5.37 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tataḥ sa hṛṣṭo vyasṛjadvindhyasānuṃ vasantakam /
pulindakāya suhṛde vaktuṃ svāgamanaṃ nṛpaḥ // SoKss_2,5.38 //
% v  -| v| -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


svayaṃ ca pādacārī sansa śanairdayitānvitaḥ /
tatraiva gacchann utthāya dasyubhiḥ paryavāryata // SoKss_2,5.39 //
% v  -| v| -  v  -  -| -  % A pathyā, pādas compounded?
% v| v  -  v  v  -  v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% -  v  -| -  v  -  v  -  % D correct


dhanurdvitīyo dasyūnāṃ teṣāṃ pañcottaraṃ śatam /
puro vāsavadattāyā vatsarājaḥ sa cāvadhīt // SoKss_2,5.40 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ /
yaugandharāyaṇasakho vasantakapuraḥsaraḥ // SoKss_2,5.41 //
% -  v  -| -| v| -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


sa tāndasyūnnivāryānyānvatseśaṃ praṇipatya tam /
nayati sma nijāṃ pallīṃ bhillarājaḥ savallabham // SoKss_2,5.42 //
% v| -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v| -  % B correct
% v  v  -| v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā /
sa vatseśo viśaśrāsa saha vāsavadattayā // SoKss_2,5.43 //
% -  v| -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v| -  -  -| v  -  -  v| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


prātaḥ senāpatiś cāsya rumaṇvān prāpadantikam /
yaugandharāyaṇena prāgdūtaṃ saṃpreṣya bodhitaḥ // SoKss_2,5.44 //
% -  -| -  -  v  -| -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


agācca kaṭakaṃ sarvaṃ tathā vyāptadigantaram /
yathā vindhyāṭavī prāpa sā saṃbādharasajñatām // SoKss_2,5.45 //
% v  -  v| v  v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


praviśya kaṭake tasmiṃstasyāmevāṭavībhuvi /
tasthāvujjayinīvārtāṃ jñātuṃ vatseśvaro 'tha saḥ // SoKss_2,5.46 //
% v  -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


tatrasthaṃ ca tamabhyāgādujjayinyā vaṇiktadā /
yaugandharāyaṇasuhṛtsa cāgatyābravīdidam // SoKss_2,5.47 //
% -  -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v| -  -  -  v  -  v  -  % D correct


deva caṇḍamahāsenaḥ prīto jāmātari tvayi /
preṣitaśca pratīhārasteneha bhavadantikam // SoKss_2,5.48 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


sa cāgacchansthitaḥ paścādahamagrata eva tu /
pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ // SoKss_2,5.49 //
% v| -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v| -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca /
sarvaṃ vāsavadattāyāḥ sāpi harṣamagātparam // SoKss_2,5.50 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  -  v| v| v  -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


kṛtabandhuparityāgā vivāhavidhisatvarā /
atha vāsavadattā sā salajjā cotsukā tathā // SoKss_2,5.51 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v| -  v  v  -  -| -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tataḥ svātmavinodāya nikaṭasthaṃ vasantakam /
sā jagāda kathā kācittvayā me varṇyatāmiti // SoKss_2,5.52 //
% v  -| -  v  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -| v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % D correct


sa ca mugdhadṛśastasyā bhartṛbhaktivivardhinīm /
vasantakastadā dhīmānimāmakathayatkathām // SoKss_2,5.53 //
% v| v| -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


astīha nagarī loke tāmraliptīti viśrutā /
tasyāṃ ca dhanadattākhyo vaṇigāsīnmadhādhanaḥ // SoKss_2,5.54 //
% -  -  v| v  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


sa cāputro bahūnviprānsaṃghaṭya praṇato 'bravīt /
tathā kuruta putro me yathā syādacirāditi // SoKss_2,5.55 //
% v| -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% v  -| v  v  v| -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tatas tam ūcur viprāste naitat kiṃcana duṣkaram /
sarvaṃ hi sādhayantīha dvijāḥ śrautena karmaṇā // SoKss_2,5.56 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -  v  v| -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tathā ca pūrvamabhavadrāja kaścidaputrakaḥ /
pañcottaraṃ śataṃ cābhūttasyāntaḥpurayoṣitām // SoKss_2,5.57 //
% v  -| v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


putrīyeṣṭyā ca tasyaiko janturnāma suto 'jani /
tatpatnīnāmaśeṣāṇāṃ nūtanendūdayo dṛśi // SoKss_2,5.58 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


jānubhyāṃ paryaṭantaṃ ca bālaṃ jātu pipīlikā /
urūdeśe dadaṃśainaṃ muktacūtkārakātaram // SoKss_2,5.59 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tāvatā tumulākrandamantaḥ puramajāyata /
rājāpi putra putreti cikranda prākṛto yathā // SoKss_2,5.60 //
% -  v  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -  v| -  v| -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike /
duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām // SoKss_2,5.61 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


asti kaścidupāyo me yena syurbahavaḥ sutāḥ /
iti tatparitāpena papraccha brāhmaṇāṃśca saḥ // SoKss_2,5.62 //
% -  v| -  v  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v| -  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam /
havaitaṃ tvatsutaṃ vahnau tanmāsaṃ hūyate 'khilam // SoKss_2,5.63 //
% -| -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| v| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tadgandhāghrāṇato rājñyaḥ sarvāḥ prāpsyanti te sutān /
etac chrutvā sa rājā tat tathā sarvam akārayat // SoKss_2,5.64 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -| -  -| v| -  -| -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


svapatnīsamasaṃkhyāṃś ca sa putrān prāptavān nṛpaḥ /
atas tavāpi homena sādhayāmo vayaṃ sutam // SoKss_2,5.65 //
% v  -  -  v  v  -  -| v| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% v  -| v  -  v| -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


ityuktvā dhanadattaṃ te brāhmaṇāḥ kḷptadakṣiṇam /
homaṃ cakrustatastasya vaṇijo jātavānsutaḥ // SoKss_2,5.66 //
% -  -  -| v  v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


guhasenābhidhānaśca sa balo vavṛdhe kramāt /
pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ // SoKss_2,5.67 //
% v  v  -  -  v  -  -  v| % A pathyā
% v| v  -| v  v  -| v  -  % B correct
% v  -  v| v  v  -  -| v| % C pathyā
% -  -  -  -  v  -| v| -  % D correct


tataḥ sa tatpitā tena tanayena samaṃ yayau /
dvīpāntaraṃ snuṣāhetorvaṇijyāvyapadeśataḥ // SoKss_2,5.68 //
% v  -| v| -  v  -| -  v| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tatra devasmitāṃ nāma dharmaguptādvaṇigvarāt /
svaputraguhasenasya kṛte kanyāmayācata // SoKss_2,5.69 //
% -  v| -  -  v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


dharmaguptastu saṃbandhaṃ na tamaṅgīcakāra saḥ /
ālocya tāmraliptīṃ tāṃ durāṃ duhitṛvatsalaḥ // SoKss_2,5.70 //
% -  v  -  -  v| -  -  -| % A pathyā
% v| v  -  -  v  -  v| -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


sā tu devasmitā dṛṣṭvā guhasenaṃ tadaiva tam /
tadguṇākṛṣṭacittatvādbandhutyāgaikaniścayā // SoKss_2,5.71 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


sakhīmukhena kṛtvā ca saṃketaṃ saha tena sā /
priyeṇa pitṛyuktena rātrau dvīpāttato yayau // SoKss_2,5.72 //
% v  -  v  -  v| -  -| v| % A pathyā
% -  -  -| v  v| -  v| -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tāmraliptīmatha prāpya tayoḥ kṛtavivāhayoḥ /
jāyāpatyormithaḥ premapāśabaddhamabhūnmanaḥ // SoKss_2,5.73 //
% -  v  -  -  v  -| -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ /
kaṭāhadvīpagamane guhaseno yadṛcchayā // SoKss_2,5.74 //
% v  -  -| v  v  -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


taccāsya gamanaṃ bhāryā tadā nāṅgīcakāra sā /
serṣyā devasmitā kāmamanyastrīsaṅgaśaṅkinī // SoKss_2,5.75 //
% -  -  v| v  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tataḥ patnyāmanicchantyāṃ prerayatsu ca bandhuṣu /
kartavyaniścalo mūḍho guhaseno babhūva saḥ // SoKss_2,5.76 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


aha gatvā nirāhāraścakre devakule vratam /
upāyamiha devo me nirdiśatviti cintayan // SoKss_2,5.77 //
% v  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% v  -  v  v  v| -  -| -| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


sāpi devasmitā tadvattena sārdhaṃ vyadhādvratam /
tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau // SoKss_2,5.78 //
% -  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% v  -| v  -| v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


dve ca raktāmbuje dattvā sa devastāvabhāṣata /
haste gṛhṇītamekaikaṃ padmametadubhāvapi // SoKss_2,5.79 //
% -| v| -  -  v  -| -  -| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


dūrasthatve ca yadyekaḥ śīlatyāgaṃ kariṣyati /
tadanyasya kare padmaṃ mlānimeṣyati nānyathā // SoKss_2,5.80 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām /
anyonyasyeva hṛdayaṃ hastasthaṃ raktamambujam // SoKss_2,5.81 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


tataḥ sa cakre prasthānaṃ guhaseno dhṛtāmbujaḥ /
sā tu devasmitātatra tasthau padmārpitekṣaṇā // SoKss_2,5.82 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% -| v| -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


guhaseno 'pi taṃ prāpa kaṭāhadvīpamāśu saḥ /
kartuṃ pravavṛte cātra ratnānāṃ krayavikrayau // SoKss_2,5.83 //
% v  v  -  -| v| -| -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


haste ca tasya taddṛṣṭvā sadaivāmlānamambujam /
atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ // SoKss_2,5.84 //
% -  -| v| -  v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


te yuktyā taṃ gṛhaṃ nītvā pāyayitvā bhṛśaṃ madhu /
papracchuḥ padmavṛttāntaṃ so 'pi kṣībaḥ śaśaṃsa tam // SoKss_2,5.85 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -| -| -  -| v  -  v| -  % D correct


tatastaṃ ciranirvāhyaratnādikrayavikrayam /
vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ // SoKss_2,5.86 //
% v  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v| v  v  -  -| -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


saṃmantrya kautukātpāpāstadbhāryāśīlaviplavam /
cikīrṣavo yayuḥ śīghraṃ tāmraliptīmalakṣitāḥ // SoKss_2,5.87 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatropāyaṃ vicinvantaḥ sugatāyatanasthitām /
pravrājikāmupājagmurnāmnā yogakaraṇḍikām // SoKss_2,5.88 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


prītipūrvaṃ ca tām ūcur bhagavaty asmadīpsitam /
sādhyate cet tvayā tat te dāsyāmo 'rthān bahūn iti // SoKss_2,5.89 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -| -| v  -| -| -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


sāpyuvāca dhruvaṃ yūnāṃ kāpi strī vāñchiteha vaḥ /
tadbhūta sādhayāmyeva dhanalipsā ca nāsti me // SoKss_2,5.90 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v| -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  v  -  -| v| -  v| -  % D correct


asti siddhikarī nāma śiṣyā me buddhiśālinī /
atprasādena saṃprāptamasaṃkhyaṃ hi dhanaṃ mayā // SoKss_2,5.91 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -| v| v  -| v  -  % D correct


kathaṃ śiṣyāprasādena bhūri prāptaṃ dhanaṃ tvayā /
iti taiḥ sā vaṇikputraiḥ pṛṣṭā pravrājikābravīt // SoKss_2,5.92 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  v| -| -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


kautukaṃ yadi tatputrāḥ śrūyatāṃ varṇayāmi vaḥ /
iha ko'pi vaṇikpūrvamāyayāvuttarāpathāt // SoKss_2,5.93 //
% -  v  -| v  v| -  -  -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% v  v| -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tasyehasthasya macchiṣyā sā gatvā śiśriye gṛhe /
yuktyā karmakarībhāvaṃ kṛtarūpavivartanā // SoKss_2,5.94 //
% -  -  -  -  v| -  -  -| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


viśvāsya vaṇijaṃ taṃ ca tadgṛhātsvarṇasaṃcayam /
sarvaṃ muṣitvā pracchannaṃ pratyūṣe sātha niryayau // SoKss_2,5.95 //
% -  -  v| v  v  -| -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v| -  v  -  % D correct


nagarīnirgatāṃ dṛṣṭvā śaṅkāśīghragatiṃ ca tām /
mṛdaṅgahasto moṣāya ḍombaḥ ko 'pyanvagāddrutam // SoKss_2,5.96 //
% v  v  -  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -| -  v  -  v  -  % D correct


nyagrodhasya talaṃ prāpya sā dṛṣṭvā tamupāgatam /
ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt // SoKss_2,5.97 //
% -  -  -  v| v  -| -  v| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


bhartrā sahādya kalahaṃ kṛtvāhaṃ nigatā gṛhāt /
martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti // SoKss_2,5.98 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -  -  v| -  -| -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


pāśena mriyatāmeṣā kimenāṃ hanmyahaṃ striyam /
matveti tatra vṛkṣe 'sau ḍombaḥ pāśamasajjayat // SoKss_2,5.99 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v| -  v| -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tataḥ siddhikarī ḍombaṃ sā mugdheva jagāda tam /
kriyate kathamudbandhastvayā medarśyatāmiti // SoKss_2,5.100 //
% v  -| -  v  v  -| -  -| % A pathyā
% -| -  -  v| v  -  v| -  % B correct
% v  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tataḥ sa ḍombas taṃ dattvā mṛdaṅgaṃ pādayoradhaḥ /
itthaṃ kriyata ityuktvā svakaṇṭhe pāśamarpayat // SoKss_2,5.101 //
% v  -| v| -  -| -| -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  v  v| -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


sāpi siddhikarī sadyastaṃ mṛdaṅgamacūrṇayat /
pādāghātena ḍombo 'tha so 'pi pāśe vyapadyata // SoKss_2,5.102 //
% -  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -| v  -  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -| v| % C pathyā
% -| v| -  -| v  -  v  -  % D correct


tatkālamāgato 'nveṣṭuṃ vṛkṣamūle dadarśa saḥ /
muṣitāśeṣakoṣāṃ tāṃ dūrātsiddhikarīṃ vaṇik // SoKss_2,5.103 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


sāpi dṛṣṭvā tamāyāntaṃ vṛkṣe tasminnalakṣitam /
āruhya tasthau śākhāyāṃ pattraughacchannavigrahā // SoKss_2,5.104 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam /
ḍombameva tamadrākṣīnna tu siddhikarīṃ kvacit // SoKss_2,5.105 //
% v| -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -  % C pathyā, pādas compounded?
% v| v| -  v  v  -| v  -  % D correct


mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam /
eko 'sya vaṇijo bhṛtyastarumārohati sma tam // SoKss_2,5.106 //
% -| -  v| -  v  -  -  -| % A pathyā
% -| v  -  v  v| -  v  -  % B correct
% -  -| v| v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v| -  % D correct


sadā tvayyeva me prītirihārūḍhastvameva ca /
tatsundara tavaivedaṃ dhanamehi bhajasva mām // SoKss_2,5.107 //
% v  -| -  -  v| -| -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v| -  % B correct
% -  -  v  v| v  -  -  -| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


ityuktvāliṅgya cumbantī sāsya siddhikarī mukham /
vaṇigbhṛtyasya daśanairjihvāṃ mūḍhadhiyo 'cchinat // SoKss_2,5.108 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% v  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


sa papāta vyathākrānto mukhena rudhiraṃ vaman /
vṛkṣāttasmāllalalleti kimapyaprasphuṭaṃ bruvan // SoKss_2,5.109 //
% v| v  -  -| v  -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


taddṛṣṭvā sa vaṇigbhīto bhūtagrastamavetya tam /
svagṛhaṃ bhṛtyasahitaḥ palāyyaiva tato yayau // SoKss_2,5.110 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% v  -  -  v| v  -| v  -  % D correct


athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī /
āgādgṛhaṃ samādāya tatsā siddhikarī dhanam // SoKss_2,5.111 //
% v  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


evaṃvidhā hi macchiṣyā bahuprajñānaśālinī /
evaṃ ca tatprasādena putrāḥ prāptaṃ mayā dhanam // SoKss_2,5.112 //
% -  -  v  -| v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v| -  v  -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ityuktvā tānvaṇikputrānatha pravrājikā nijām /
tatkālamāgatāṃ śiṣyāmetebhyastāmadarśayat // SoKss_2,5.113 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


jagāda caitāṃs tatputrāḥ sadbhāvaṃ vadatādhunā /
kāṃ striyaṃ vāñchatha kṣipraṃ tāmahaṃ sādhayāmi vaḥ // SoKss_2,5.114 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -| v  -| -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


tacchrutvā te ca tāmūcuryaiṣā devasmitābhidhā /
guhasenavaṇigbhāryā tayā naḥ saṃgamaṃ kuru // SoKss_2,5.115 //
% -  -  -| -| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


śrutveti pratijajñe tatkāryaṃ pravrājikātha sā /
vaṇiksutānāṃ caiteṣāṃ svagṛhaṃ sthitaye dadau // SoKss_2,5.116 //
% -  -  -| v  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -| v  v  -| v  -  % D correct


rañjayitvātha tatratyaṃ janaṃ bhakṣyādidānataḥ /
guhasenagṛhaṃ tatsā viveśa saha śiṣyayā // SoKss_2,5.117 //
% -  v  -  -  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tato devasmitāvāsagṛhadvāramupāgatām /
tāṃ śunī śṛṅkhalābaddhā rurodhāpūrvarodhinī // SoKss_2,5.118 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -| v  -| -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato devasmitā dṛṣṭvā sā tāṃ prāveśayatsvayam /
kim āgatā syād eṣeti vicintya preṣya ceṭikām // SoKss_2,5.119 //
% v  -| -  -  v  -| -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% v| -  v  -| -| -  -  v| % C ma-vipulā
% v  -  -| -  v| -  v  -  % D correct


praviṣṭā cāśiṣaṃ dattvā kṛtvā vyājakṛtādarām /
sā tāṃ devasmitāṃ sādhvīṃ pāpā pravrājikābravīt // SoKss_2,5.120 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -| -| -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sadaiva tvaddidṛkṣā me bhavatyadya punarmayā /
svapne dṛṣṭāsi tenāhamutkā tvāṃ draṣṭumāgatā // SoKss_2,5.121 //
% v  -  -| -  v  -  -| -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -| -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


bhartrā vinākṛtāṃ tvāṃ ca dṛṣṭvā me dūyate manaḥ /
priyopabhogavandhye hi viphale rūpayauvane // SoKss_2,5.122 //
% -  -| v  -  v  -| -| v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -  v  -  v  -  -| v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


ityādibhirvacobhistāṃ sādhvīmāśvāsya sā ciram /
āmantrya cāyayau tāvadgṛhaṃ pravrājikā nijam // SoKss_2,5.123 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


dvitīye 'hni gṛhītvā ca maricakṣodanirbharam /
māṃsakhaṇḍaṃ punaḥ sā tadyayau devasmitāgṛham // SoKss_2,5.124 //
% v  -  -| v| v  -  -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -| -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


dvāraśunyai dadau tasyai māṃsakhaṇḍaṃ ca tatra tam /
sāpi taṃ bhakṣayāmāsa sadyaḥ samaricaṃ śunī // SoKss_2,5.125 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  v  -  -| v| -  v| -  % B correct
% -  v| -| -  v  -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tato maricadoṣeṇa tasyā dṛgbhyāmavāritam /
aśru pravavṛte tasyāḥ prasnauti sma ca nāsikā // SoKss_2,5.126 //
% v  -| v  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  -  -| v| v| -  v  -  % D correct


sāpi pravrājikā tasmin kṣaṇe devasmitāntikam /
praviśya tatkṛtātithyā prārebhe rodituṃ śaṭhā // SoKss_2,5.127 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


pṛṣṭā ca devasmitayā sā kṛcchrādevamabravīt /
putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm // SoKss_2,5.128 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -| -  -  -  v  -  v  -  % B correct
% -  v| -  v  v| -  -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


eṣā hyadya parijñāya māṃ janmāntarasaṃgatām /
pravṛttā rodituṃ tena kṛpayāśru mamodgatam // SoKss_2,5.129 //
% -  -| -  v| v  -  -  v| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tacchrutvā bahirālokya śunīṃ tāṃ rudatīmiva /
kimetaccitramiti sā dadhyau devasmitā kṣaṇam // SoKss_2,5.130 //
% -  -  -| v  v  -  -  v| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v  -  -  -  v  v  v| -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


pravrājikātha sāvādītputri pūrvatra janmani /
ahameṣā ca bhārye dve viprasyābhūva kasyacit // SoKss_2,5.131 //
% -  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v| -  v  -  % B correct
% v  v  -  -| v| -  -| -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


sa cāvayoḥ patirdūraṃ deśāntaramitastataḥ /
vāraṃ vāraṃ prayāti sma rājādeśena dūtyayā // SoKss_2,5.132 //
% v| -  v  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tatpravāse ca kurvantyā svecchaṃ puruṣasaṃgamam /
mayā bhūtendriyagrāmo nopabhogairavañcyata // SoKss_2,5.133 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


bhūtendriyānabhidroho dharmo hi paramo mataḥ /
ato jātismarā putri jātāhamiha janmani // SoKss_2,5.134 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


eṣā tu śīlamevaikaṃ rarakṣājñānatastadā /
tena śvayonau patitā kiṃ tu jātiṃ smaratyasau // SoKss_2,5.135 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -| v| -  -| v  -  v  -  % D correct


ko 'yaṃ dharmo dhruvaṃ dhūrtaracaneyaṃ kṛtānayā /
iti saṃcintya suprajñā sā tāṃ devasmitābravīt // SoKss_2,5.136 //
% -| -| -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -| -| -  -  v  -  v  -  % D correct


iyacciraṃ mayā dharmo na jñāto bhagavatyayam /
tattvaṃ kenāpi kāntena puṃsā me saṃgamaṃ kuru // SoKss_2,5.137 //
% v  -  v  -| v  -| -  -| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tataḥ pravrājikāvādītkeciddvīpāntarāgatāḥ /
iha sthitā vaṇikputrāstarhi tānānayāmi te // SoKss_2,5.138 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -| v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v| -  % D correct


ityuktvā sā pramuditā yayau pravrājikā gṛham /
sā ca devasmitā svairaṃ svaceṭīrityabhāṣata // SoKss_2,5.139 //
% -  -  -| -| v  v  v  -| % A na-vipulā
% v  -| -  -  v  -| v  -  % B correct
% -| v| -  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


nūnaṃ dṛṣṭvā tadamlānaṃ haste madbharturambujam /
pṛṣṭvā ca taṃ yathāvṛttaṃ madyapaṃ jātu kautukāt // SoKss_2,5.140 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v| -| v  -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


madvidhvaṃsāya ke 'pyete dvīpāttasmādihāgatāḥ /
vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī // SoKss_2,5.141 //
% -  -  -  -  v| -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


taddhattūrakasaṃyuktaṃ madyamānayata drutam /
gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam // SoKss_2,5.142 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


iti devasmitoktāstāśceṭyaścakrustathaiva tat /
ekā ca ceṭī tadrūpaṃ tadvākyādakarottadā // SoKss_2,5.143 //
% v  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v| -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


sāpi pravrājikā tasmādvaṇikputracatuṣṭayāt /
ahaṃ prathamikādiṣṭādādāyaikamathāyayau // SoKss_2,5.144 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


svaśiṣyāveṣasaṃchannaṃ taṃ ca devasmitāgṛhe /
tatra sāyaṃ praveśyaiva nirgatyāprakaṭaṃ yayau // SoKss_2,5.145 //
% v  -  -  -  v  -  -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu /
ceṭī devasmitāveṣā sā sādaramapāyayat // SoKss_2,5.146 //
% v  -| v| -| v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


tena so 'vinayeneva madhunā hṛtacetanaḥ /
hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ // SoKss_2,5.147 //
% -  v| -| v  v  -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % D correct


śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca /
nītvā so 'śucisaṃpūrṇe kṣipto 'bhūtkhātake niśi // SoKss_2,5.148 //
% v  -| -  -  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  -| -| v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


yāme 'tha paścime saṃjñāṃ labdhvātmānaṃ dadarśa saḥ /
svapāpopanate magnamavīcāviva khātake // SoKss_2,5.149 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v| -  v  -  % D correct


athotthāya kṛtasnāno lalāṭe 'ṅkaṃ parāmṛśan /
nagnaḥ sansa vaṇikputro yayau pravrājikāgṛham // SoKss_2,5.150 //
% v  -  -  v| v  -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


mamaivaikasya hāsyatvaṃ mā bhūditi sa tatratān /
āgacchanmuṣito 'smīti sakhīnanyānabhāṣata // SoKss_2,5.151 //
% v  -  -  -  v| -  -  -| % A pathyā
% -| -  v  v| v| -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


jāgareṇātipānena śirortiṃ vyapadiśya ca /
prātaḥ sa tasthau vastreṇa veṣṭayitvāṅkitaṃ śiraḥ // SoKss_2,5.152 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  -| v| -  -| -  -  v| % C ma-vipulā
% -  v  -  -  v  -| v  -  % D correct


tathaiva ca punaḥ sāyaṃ dvitīyo 'pi vaṇiksutaḥ /
etya devasmitāgehaṃ khalīkāramavāptavān // SoKss_2,5.153 //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


so 'pyetya nagno vakti sma tatraivābharaṇānyaham /
sthāpayitvāpi niryāto muṣitastaskarairiti // SoKss_2,5.154 //
% -| -  v| -  -| -  -| v| % A ma-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


prātaḥ so 'pi śiraḥśūlavyapadeśena veṣṭanam /
kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam // SoKss_2,5.155 //
% -  -| -| v| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


evaṃ sāpahnavāḥ sarve vaṇikputrāḥ krameṇa te /
prāpuḥ sāṅkaṃ khalīkāramarthanāśaṃ ca lajjitāḥ // SoKss_2,5.156 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -| -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % D correct


asyā api bhavatvevamiti te ca khalīkṛtam /
tasyāḥ pravrājikāyāstāmaprakāśya tato yayuḥ // SoKss_2,5.157 //
% -  -| v  v| v  -  -  v  % A pathyā, pādas compounded?
% v  v| -| v| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % D correct


sātha pravrājikānyedyurjagāma saha śiṣyayā /
kṛtaprayojanāsmīti hṛṣṭā devasmitāgṛham // SoKss_2,5.158 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v| v  v| -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatra devasmitā sā tāṃ kṛtvādaramapāyayat /
madhu dhattūrasaṃyuktaṃ paritoṣādivāhṛtam // SoKss_2,5.159 //
% -  v| -  -  v  -| -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tena mattāṃ saśiṣyāṃ ca cchinnaśravaṇanāsikām /
tāmapyuśucipaṅkāntaḥ kṣepayāmāsa sā satī // SoKss_2,5.160 //
% -  v| -  -| v  -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


gatvā maite vaṇikputrāḥ patiṃ hanyuḥ kadācana /
ityākulā ca sā śvaśrvastaṃ vṛttāntamavarṇayat // SoKss_2,5.161 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v| -| -  -  % C pathyā, pādas compounded?
% -| -  -  v  v  -  v  -  % D correct


tataḥ śvaśrūravādīttāṃ putri sādhu kṛtaṃ tvayā /
kiṃ tu putrasya me tasya kadācidahitaṃ bhavet // SoKss_2,5.162 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v| -  v| v  -| v  -  % B correct
% -| v| -  -  v| -| -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


tato devasmitāvocadyathā śaktimatī patim /
rarakṣa prajñayā pūrvamamuṃ rakṣāmyahaṃ tathā // SoKss_2,5.163 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% v  -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


kathaṃ śaktimatī putri rarakṣa patimucyatām /
iti pṛṣṭā tayā śrvaśrvā sātha devasmitābravīt // SoKss_2,5.164 //
% v  -| -  v  v  -| -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ /
pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ // SoKss_2,5.165 //
% -  -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v| v  -| v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tasyopayācitāny etya tatratyāḥ kurvate janāḥ /
tat tad vāñchitasaṃsiddhihetos tais tair upāyanaiḥ // SoKss_2,5.166 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| -| v  -  v  -  % D correct


yo naraḥ prāpyate tatra rātrau saha parastriyā /
sthāpyate so 'sya yakṣasya garbhāgāre tayā samam // SoKss_2,5.167 //
% -| v  -| -  v  -| -  v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  v  -| -| v| -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


prātastathaiva sastrīkaḥ sa nītvā rājasaṃsadi /
prakaṭīkṛtya tadvṛttaṃ nigṛhyata iti sthitiḥ // SoKss_2,5.168 //
% -  -  v  -  v| -  -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% v  -  v  v| v  -| v  -  % D correct


ekadā tatra naktaṃ ca saṃgataḥ parajāyayā /
vaṇiksamudradattākhyaḥ prāpto 'bhūtpurarakṣiṇā // SoKss_2,5.169 //
% -  v  -| -  v| -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


nītvā ca tena kṣipto 'bhūtsaparastrīka eva saḥ /
yakṣadevagṛhe tasmindṛḍhadattārgale vaṇik // SoKss_2,5.170 //
% -  -| v| -  -| -  -| -  % A ma-vipulā, pādas compounded?
% v  v  -  -  v| -  v| -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā /
bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata // SoKss_2,5.171 //
% -  v  -| v  v  -| -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi /
pūjāmādāya sāśvāsaṃ sakhījanayutā yayau // SoKss_2,5.172 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ /
dadau praveśamudghāṭya dvāramuktvā purādhipam // SoKss_2,5.173 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sā ca praviśya sastrīke dṛṣṭe patyau vilakṣite /
svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam // SoKss_2,5.174 //
% -| -| v  -  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| -  -| -  v  -  -| -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sā ca nirgatya rātrau strī tadveṣaiva tato yayau /
tasthau śaktimatī tatra tena bhartrā samaṃ tu sā // SoKss_2,5.175 //
% -| v| -  -  v| -  -| -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  v| -  -| v  -| v| -  % D correct


prātaśca rājādhikṛtairetya yāvannirūpyate /
tāvatsvapatnyaiva yutaḥ sarvaiḥ sa dadṛśe vaṇik // SoKss_2,5.176 //
% -  -  v| -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% -  -  v  -  -  v| v  -| % C bha-vipulā
% -  -| v| v  v  -| v  -  % D correct


tadbuddhva yakṣabhavanānmṛtyoriva mukhānnṛpaḥ /
daṇḍayitvā purādhyakṣaṃ vaṇijaṃ tamamocayat // SoKss_2,5.177 //
% -  -  v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  v  v| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


evaṃ śaktimatī pūrvaṃ rarakṣa prajñayā patim /
ahaṃ tathaiva bhartāraṃ gatvā rakṣāmi yuktitaḥ // SoKss_2,5.178 //
% -  -| -  v  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


iti devasmitā śvaśrūṃ raha uktvā tapasvinī /
svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā // SoKss_2,5.179 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v| -  % D correct


āruhya ca pravahaṇaṃ vaṇijyāvyājatastataḥ /
kaṭāhadvīpamagamadyara so 'syāḥ patiḥ sthitaḥ // SoKss_2,5.180 //
% -  -  v| -| v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  v| -| -| v  -| v  -  % D correct


gatvā taṃ ca patiṃ tatra vaṇiṅ madhye dadarśa sā /
guhasenaṃ samāśvāsamiva mūrtidharaṃ bahiḥ // SoKss_2,5.181 //
% -  -| -| v| v  -| -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v| -  v  v  -| v  -  % D correct


so 'pi tāṃ puruṣākārāṃ dūrāddṛṣṭvā pibanniva /
priyāyāḥ sadṛśaḥ ko 'yaṃ vaṇiksyādityacintayat // SoKss_2,5.182 //
% -| v| -| v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -| v  v  -| -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


sā ca devasmitā tatra bhūpaṃ gatvā vyajijñapat /
vijñaptirme 'sti tatsarvāḥ saṃghaṭyantāṃ prajā iti // SoKss_2,5.183 //
% -| v| -  -  v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tataḥ sarvānsamānīya rājā paurānsakautukaḥ /
kā te vijñaptir astīti vaṇigveṣām uvāca tām // SoKss_2,5.184 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -| -  -  v| -  -  v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tato devasmitāvādīd iha madhye mama sthitāḥ /
palāyya dāsāś catvāras tān me devaḥ prayacchatu // SoKss_2,5.185 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  v| -  -| v  -| v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -| -| -  -| v  -  v  -  % D correct


atha tām avadad rājā sarve paurā ime sthitāḥ /
tat sarvān pratyabhijñāya nijān dāsān gṛhāṇa tān // SoKss_2,5.186 //
% v  v| -| v  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


tatastayā jagṛhire svagṛhe prākkhalīkṛtāḥ /
vaṇiksutāste catvāraḥ śiraḥ svābaddhaśāṭakāḥ // SoKss_2,5.187 //
% v  -  v  -| v  v  v  -| % A na-vipulā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -  -  v  -  v  -  % D correct


sārthavāhasutā ete kathaṃ dāsā bhavanti te /
iti kruddhāśca tāmūcustatrasthā vaṇijastadā // SoKss_2,5.188 //
% -  v  -  v  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tataḥ pratyabravītsā tānyadi na pratyayo 'sti vaḥ /
lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā // SoKss_2,5.189 //
% v  -| -  -  v  -  -| -  % A pathyā, pādas compounded?
% v  v| -| -  v  -| v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tatheti teṣām unmocya caturṇāṃ śīrṣapaṭṭakān /
sarve 'pi dadṛśustatra śunaḥpādaṃ lalāṭagam // SoKss_2,5.190 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v| v  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ /
kimetaditi papraccha sa tāṃ devasmitāṃ svayam // SoKss_2,5.191 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  v  v| -  -  v| % C pathyā
% v| -| -  -  v  -| v  -  % D correct


sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ /
nyāyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ // SoKss_2,5.192 //
% -| v  -  v| v  -  -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  v| -| -  v  -  v  -  % D correct


tato 'nye vaṇijasteṣāṃ caturṇāṃ dāsyamuktaye /
dadustasyai dhanaṃ bhūri sādhvyai daṇḍaṃ ca bhūpateḥ // SoKss_2,5.193 //
% v  -| -| v  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


ādāya taddhanamavāpya patiṃ ca taṃ svaṃ devasmitā sakalasajjanapūjitā sā /
pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ // SoKss_2,5.194 //
% -  -  v| -  v  v  v  -  v| v  -| v| -| -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v| v  -| v  v  -  v  -  -  % Vasantatilaka (14)


iti striyo devi mahākulodgatā
viśuddhadhīraiścaritairupāsate /
sadaiva bhartāramananyamānasāḥ
patiḥ satīnāṃ paramaṃ hi daivatam // SoKss_2,5.195 //
% v  -| v  -| -  v| v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v| -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -| v  -  -| v  v  -| v| -  v  -  % Vaṃśastha (12)


ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ
mārge vāsavadattayā navaparityakte piturveśmani /
tallajjāsadanaṃ vidhāya vidadhe vatseśvare bhartari
prākprauḍhapraṇayāvabaddhamapi tadbhaktyekatānaṃ manaḥ // SoKss_2,5.196 //
% -  -  -  v| v  -  v  -  v| v  v  -  -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -  v  v  -  v  -| v  v  v  -  -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v  -| v  -  v| v  v  -| -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -  v  -  v  v  v| -  -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

atha vindhyāntare tatra vatsarājasya tiṣṭhataḥ /
pārśvaṃ caṇḍamahāsenapratīhāraḥ samāyayau // SoKss_2,6.1 //
% v  v| -  -  v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


sa cāgatya praṇamyainaṃ rājānamidamabravīt /
rājā caṇḍamahāsenastava saṃdiṣṭavānidam // SoKss_2,6.2 //
% v| -  -  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % D correct


yuktaṃ vāsavadattā yatsvayameva tvayā hṛtā /
tadarthameva hi mayā tvamānīta ihābhavaḥ // SoKss_2,6.3 //
% -  -| -  v  v  -  -| -  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% v  -  v  -  v| v| v  -| % C na-vipulā
% v  -  -  v| v  -  v  -  % D correct


saṃyatasya ca naiveha dattaiṣā te mayā svayam /
naivamasmāsu te prītirbhavediti viśaṅkinā // SoKss_2,6.4 //
% -  v  -  v| v| -  -  v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  v  -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  -  v  v| v  -  v  -  % D correct


tad idānīm avidhinā mamāsya duhitur yathā /
na vivāho bhaved rājan pratīkṣethās tathā manāk // SoKss_2,6.5 //
% v| v  -  -| v  v  v  -| % A na-vipulā
% v  -  v| v  v  -| v  -  % B correct
% v| v  -  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


gopālako hi nacirādatraivaiṣyati matsutaḥ /
sa cāsyāḥ svasurudvāhaṃ yathāvidhi vidhāsyati // SoKss_2,6.6 //
% -  -  v  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  v  v| -  v  -  % B correct
% v| -  -| v  v  -  -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ /
tattadvāsavadattāyai pratīhāro nyavedayat // SoKss_2,6.7 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tataḥ sānandayā sākaṃ tayā vāsavadattayā /
hṛṣṭo vatseśvaraścakre kauśāmbīgamane manaḥ // SoKss_2,6.8 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


gopālakasyāgamanaṃ pratīkṣethāṃ yuvāmiha /
tenaiva saha paścācca kauśāmbīmāgamiṣyathaḥ // SoKss_2,6.9 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v| v  v| -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ityuktvā sthāpayāmāsa sa tatraiva mahīpatiḥ /
śvāśuraṃ taṃ pratīhāraṃ svamittraṃ ca pulindakam // SoKss_2,6.10 //
% -  -  -| -  v  -  -  v| % A pathyā
% v| -  -  v| v  -  v  -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tatonuyāto nāgendraiḥ sravadbhirmadanirjharān /
anurāgāgatairvindhyaprāgbhārairiva jaṅgamaiḥ // SoKss_2,6.11 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v| -  v  -  % D correct


turaṃgasainyasaṃghātakhurāghātasaśabdayā /
stūyamāna ivotkrāntabandisandarbhayā bhuvā // SoKss_2,6.12 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


nabhovilaṅghibhiḥ senārajorāśibhir uddhataiḥ /
sapakṣabhūbhṛdullāsaśaṅkāṃ kurvañ śatakratoḥ // SoKss_2,6.13 //
% v  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v| -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


sa pratasthe tato devyā saha vāsavadattayā /
svapurīṃ rpati rājendraḥ prātarevāpare 'hani // SoKss_2,6.14 //
% -| v  -  -| v  -| -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% v  v  -| v  v| -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tataśca divasairdvitrairviṣayaṃ tamavāpya saḥ /
viśaśrāma niśāmekāṃ rumaṇvanmandire nṛpaḥ // SoKss_2,6.15 //
% v  -  v| v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v| -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


anyedyustāṃ ca kauśāmbīṃ cirātprāptamahotsavaḥ /
mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ // SoKss_2,6.16 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


tadā ca strībhirārabdhamaṅgalasnānamaṇḍanā /
cirādupāgate patyau babhau nārīva sā purī // SoKss_2,6.17 //
% v  -| -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -| -  -  v| -| v  -  % D correct


dadṛśuścātra paurāstaṃ vatsarājaṃ vadhūsakham /
praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam // SoKss_2,6.18 //
% v  v  -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  v  v  v  -  v  -  % D correct


harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ /
vyomagaṅgātaṭotphullahemāmburuhavibhramaiḥ // SoKss_2,6.19 //
% -  -  -  -  v| v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tataḥ svaṃ rājabhavanaṃ vatsarājo viveśa saḥ /
nṛpaśriyevāparayā saha vāsavadattayā // SoKss_2,6.20 //
% v  -| -| -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  v| -  v  v  -  v  -  % D correct


sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam /
suptaprabuddhamiva tadreje rājagṛhaṃ tadā // SoKss_2,6.21 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v| -  % C na-vipulā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


atha vāsavadattāyā bhrātā gopālako 'cirāt /
āyayau saha kṛtvā tau pratīhārapulindakau // SoKss_2,6.22 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -| v  v| -  -| -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


kṛtapratyudgamaṃ rājñā tamānandamivāparam /
prāpa vāsavadattā sā praharṣotphullalocanā // SoKss_2,6.23 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


amuṃ bhrātarametasyāḥ paśyantyā mā sma bhūttrapā /
ity eva tasyās tatkālaṃ rurodhāśru vilocane // SoKss_2,6.24 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -| -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -  v| v  -  v  -  % D correct


pitṛsaṃdeśavākyaiśca tena protsāhitātha sā /
mene kṛtārthamātmānaṃ svajanena samāgatam // SoKss_2,6.25 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tato yathāvadvavṛte tasyā vatseśvarasya ca /
vyagro gopālako 'nyedyustatrodvāhamahotsave // SoKss_2,6.26 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% -  -| -  -  v  -  v| -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


rativallīnavodbhinnamiva pallavamujjvalam /
pāṇiṃ vāsavadattāyāḥ so 'tha vatseśvaro 'grahīt // SoKss_2,6.27 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -| v| -  -  v  -| v  -  % D correct


sāpi priyakarasparśasāndrānandanimīlitā /
sakampasvedadigdhāṅgī gāḍharomāñcacarcitā // SoKss_2,6.28 //
% -  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


susaṃmohanavāyavyavāruṇāstrairnirantaraiḥ /
vidveva puṣpacāpena tatkṣaṇaṃ samalakṣyata // SoKss_2,6.29 //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


dṛśi dhūmābhitāmrāyāṃ tasyā vahnipradakṣiṇe /
madirā madamādhuryasūtrapātamivākarot // SoKss_2,6.30 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


gopālakārpitai ratnai rājñāṃ copāyanaistadā /
pūrṇakoṣo dadhau satyāṃ vatseśo rājarājatām // SoKss_2,6.31 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


nirvartitavivāhau tāvādau lokasya cakṣuṣi /
vadhūvarau viviśatuḥ paścātsve vāsaveśmani // SoKss_2,6.32 //
% -  -  v  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


atha saṃmānayāmāsa paṭṭabandhādina svayam /
nijotsave vatsarājo gopālakapulindakau // SoKss_2,6.33 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  v  v  v  -  v  -  % D correct


rājñāṃ saṃmānanārthaṃ ca paurāṇāṃ ca yathocitam /
yaugandharāyaṇastena rumaṇvāṃśca nyayujyata // SoKss_2,6.34 //
% -  -| -  -  v  -  -| v| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tato 'bravīdrumaṇvantamevaṃ yaugandharāyaṇaḥ /
rājñā kaṣṭe niyuktau svo lokacittaṃ hi durgraham // SoKss_2,6.35 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


arañjitaśca bālo 'pi roṣamutpādayeddhruvam /
tathā cā śṛṇvimāṃ bāla vinaṣṭakakathāṃ sakhe // SoKss_2,6.36 //
% v  -  v  -  v| -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| -| -  v  -| -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


babhūva rudraśarmākhyaḥ kaścana brāhmaṇaḥ purā /
babhūvatuśca tasya dve gṛhiṇyau gṛhamedhinaḥ // SoKss_2,6.37 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  v  -  v| -  -| -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


ekā sutaṃ prasūyaiva tasya pañcatvamāyayau /
tatsuto 'paramātuśca haste tenārpito 'tha saḥ // SoKss_2,6.38 //
% -  -| v  -| v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


sā ca kiṃcidvivṛddhasya rūkṣaṃ tasyāśanaṃ dadau /
so 'pi tenābhavadbālo dhūsarāṅgaḥ pṛthūdaraḥ // SoKss_2,6.39 //
% -| v| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| v| -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


mātṛhīnastvayāyaṃ me kathaṃ śiśurupekṣitaḥ /
iti tāmaparāṃ patnīṃ rudraśarmātha so 'bhyadhāt // SoKss_2,6.40 //
% -  v  -  -  v  -  -| -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


sevyamāno 'pi hi snehairīdṛgeva kimapyasau /
kiṃ karomyahamasyeti sāpyevaṃ patimabravīt // SoKss_2,6.41 //
% -  v  -  -| v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -| v  -  v  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


nūnamevaṃsvabhāvo 'yamiti mene ca sa dvijaḥ /
strīṇāmalīkamugdhaṃ hi vacaḥ ko manyate mṛṣā // SoKss_2,6.42 //
% -  v  -  -  v  -  -| v  % A pathyā, pādas compounded?
% v  v| -  -| v| -| v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


bāla eva vinaṣṭo 'yamiti bālavinaṣṭakaḥ /
nāmnā sa bālakastatra saṃvṛtto 'bhūtpiturgṛhe // SoKss_2,6.43 //
% -  v| -  v| v  -  -| v  % A pathyā, pādas compounded?
% v  v| -  v  v  -  v  -  % B correct
% -  -| v| -  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


asāvaparamātā māṃ kadarthayati sarvadā /
varaṃ pratikriyāṃ kāṃcittadetasyāḥ karomyaham // SoKss_2,6.44 //
% v  -  v  v  v  -  -| -| % A pathyā
% v  -  v  v  v| -  v  -  % B correct
% v  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


iti saṃcintayāmāsa so 'tha bālavinaṣṭakaḥ /
vyatītapañcavarṣo 'pi vayasā bata buddhimān // SoKss_2,6.45 //
% v  v| -  -  v  -  -  v| % A pathyā
% -| v| -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -| v| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


athāgataṃ rājakulājjagāda pitaraṃ rahaḥ /
tāta dvau mama tātau sta ityavispaṣṭayā girā // SoKss_2,6.46 //
% v  -  v  -| -  v  v  -  % A bha-vipulā, pādas compounded?
% v  -  v| v  v  -| v  -  % B correct
% -  -| -| v  v| -  -| v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


evaṃ pratyahamāha sma sa bālaḥ so 'pi tatpitā /
tāṃ sopapatimāśaṅkya bhāryāṃ sparśe 'pyavarjayat // SoKss_2,6.47 //
% -  -| -  v  v  -  -| v| % A pathyā
% v| -  -| -| v| -  v  -  % B correct
% -| -  v  v  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sāpi dadhyau vinā doṣaṃ kasmānme kupitaḥ patiḥ /
kiṃcidbālavinaṣṭena kṛtaṃ kiṃcidbhavediti // SoKss_2,6.48 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


sādaraṃ snapayitvā ca dattvā snigdhaṃ ca bhojanam /
kṛtvotsaṅge ca papraccha sā taṃ bālavinaṣṭakam // SoKss_2,6.49 //
% -  v  -| v  v  -  -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% -| -| -  v  v  -  v  -  % D correct


putra kiṃ roṣitastāto rudraśarmā tvayā mayi /
tacchrutvaiva sa tāṃ bālo jagādāparamātaram // SoKss_2,6.50 //
% -  v| -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  v| v| -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


ato 'dhikaṃ te kartāsmi na cedadyāpi śāmyasi /
svaputrapoṣiṇī kasmāttvaṃ māṃ kliśnāsi sarvadā // SoKss_2,6.51 //
% v  -| v  -| -| -  -  v| % A ma-vipulā
% v| -  -  -  v| -  v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -| -| -  -  v| -  v  -  % D correct


tacchrutvā praṇatā sā taṃ babhāṣe śapathottaram /
punarnaivaṃ kariṣyāmi tatprasādāya me patim // SoKss_2,6.52 //
% -  -  -| v  v  -| -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


tataḥ sa bālo 'vādīttāṃ tarhyāyātasya matpituḥ /
ādarśaṃ darśayatvekā tvacceṭī vedmyahaṃ param // SoKss_2,6.53 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tathetyuktvā tayā ceṭī niyuktā rudraśarmaṇaḥ /
āgatasya kṣaṇāttasya darśayāmāsa darpaṇam // SoKss_2,6.54 //
% v  -  -  -| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tatra tasyaiva tatkālaṃ pratibimbaṃ sa darśayan /
so 'yaṃ dvitīyas tāto me tātetyāha sma bālakaḥ // SoKss_2,6.55 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -| -| v  -  -| -  -| -| % C ma-vipulā
% -  -  -  -| v| -  v  -  % D correct


tacchrutvā vigatāśaṅkastāmakāraṇadūṣitām /
patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ // SoKss_2,6.56 //
% -  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  -| v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % D correct


evamutpādayeddoṣaṃ bālo 'pi vikṛtiṃ gataḥ /
tadayaṃ rañjanīyo naḥ samyakparikaro 'khilaḥ // SoKss_2,6.57 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% v  v  -| -  v  -  -| -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


ityuktvā sarumaṇvatkaḥ so 'tha yaugandharāyaṇaḥ /
sarvaṃ saṃmānayāmāsa vatsarājotsave janam // SoKss_2,6.58 //
% -  -  -| v  v  -  -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tathā ca rājalokaṃ tau rañjayāmāsaturyathā /
madekapravaṇāvetāviti sarvo 'pyamanyata // SoKss_2,6.59 //
% v  -| v| -  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v| -  -| v  -  v  -  % D correct


tau cāpyapūjayadrājā sacivau svakarārpitauḥ /
vastrāṅgarāgābharaṇairgrāmaiśca savasantakau // SoKss_2,6.60 //
% -| -  v  -  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


kṛtodvāhotsavaḥ so 'tha yukto vatseśvarastayā /
manorathaphalānyeva mene vāsavadattayā // SoKss_2,6.61 //
% v  -  -  -  v  -| -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


cirādunmudritaḥ snehātko 'pyabhūtsatataṃ tayoḥ /
niśāntakliṣṭicakrāhvarītihṛdyo rasakramaḥ // SoKss_2,6.62 //
% v  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -| v  -  v  v  -| v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


yathā yathā ca daṃpatyoḥ prauḍhiṃ paricayo yayau /
tayostathā tathā prema navībhāvamivāyayau // SoKss_2,6.63 //
% v  -| v  -| v| -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  -| v  -| -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


gopālako 'tha vivāhakartuḥ saṃdeśataḥ pituḥ /
prayayau śīghramāvṛttiṃ vatsarājena yācitaḥ // SoKss_2,6.64 //
% -  -  v  -| v| v  -  v  % A sa-vipulā, incorrect? pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


so 'pi vatseśvaro jātu capalaḥ pūrvasaṃgatām /
guptaṃ viracitāṃ nāma bheje 'ntaḥpuracārikām // SoKss_2,6.65 //
% -| v| -  -  v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tadgotraskhalito devīṃ pādalagnaḥ prasādayan /
lebhe subhagasāmrājyamabhiṣiktastadaśrubhiḥ // SoKss_2,6.66 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


kiṃ ca bandhumatīṃ nāma rājaputrīṃ bhujārjitām /
gopālakena prahitāṃ kanyāṃ devyā upāyanam // SoKss_2,6.67 //
% -| v| -  v  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


tayā mañjuliketyeva nāmnānyenaiva gopitām /
aparāmiva lāvaṇyajaladherudgatāṃ śriyam // SoKss_2,6.68 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -  v  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


vasantakasahāyaḥ sandṛṣṭvodyānalatāgṛhe /
gāndharvavidhinā guptamupayeme sa bhūpatiḥ // SoKss_2,6.69 //
% v  -  v  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % D correct


tacca vāsavadattāsya dadarśa nibhṛtasthitā /
pracukopa ca baddhvā ca sā nināya vasantakam // SoKss_2,6.70 //
% -  v| -  v  v  -  -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  v  -  v| v| -  -| v| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


tataḥ pravrājikāṃ tasyāḥ sakhīṃ pitṛkulāgatām /
sa sāṃkṛtyāyanīṃ nāma śaraṇaṃ śiśriye nṛpaḥ // SoKss_2,6.71 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v| -  -  -  v  -| -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


sā tāṃ prasādya mahiṣīṃ tayā saiva kṛtājñayā /
dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ // SoKss_2,6.72 //
% -| -| v  -  v| v  v  -| % A na-vipulā
% v  -| -  v| v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tatastaṃ bandhanāddevī sā mumoca vasantakam /
sa cāgatyāgrato rājñīṃ hasanniti jagāda tām // SoKss_2,6.73 //
% v  -  -| -  v  -  -  -| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% v| -  -  -  v  -| -  -| % C pathyā
% v  -  v  v| v  -  v| -  % D correct


bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam /
ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati // SoKss_2,6.74 //
% -  v  -  -  v  -  -| v| % A pathyā
% -| v  -| -  v| -| v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -| -  v| v  -| v  -  % D correct


etattvamupamānaṃ me vyācakṣveti kutūhalāt /
devyā pṛṣṭastayā so 'tha punarāha vasantakaḥ // SoKss_2,6.75 //
% -  -  v  v  v  -  -| -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| -  -  v  -| -| v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


purā ko'pi rururnāma muniputro yadṛcchayā /
paribhraman dadarśaikāṃ kanyām adbhutadarśanām // SoKss_2,6.76 //
% v  -| -  v| v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


vidyādharātsamutpannāṃ menakāyāṃ dyuyoṣiti /
sthūlakeśena muninā vardhitāmāśrame nije // SoKss_2,6.77 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


sā ca pramadvarānāma dṛṣṭā tasya rurormanaḥ /
jahāra so 'tha gatvā tāṃ sthūlakeśādayācata // SoKss_2,6.78 //
% -| -| v  -  v  -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  v| -| v| -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sthūlakeśo 'pi tāṃ tasmai pratiśuśrāva kanyakām /
āsanne ca vivāhe tāmakasmāddaṣṭavānahiḥ // SoKss_2,6.79 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -| v| v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tato viṣaṇṇahṛdayaḥ śuśrāvemāṃ giraṃ divi /
etāṃ kṣīṇāyuṣaṃ brahmansvāyuṣo 'rdhena jīvaya // SoKss_2,6.80 //
% v  -| v  -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -| v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


tacchrutvā sa dadau tasyai tadaivārdhaṃ nijāyuṣaḥ /
pratyujjijīva sā tena so 'pi tāṃ pariṇītavān // SoKss_2,6.81 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v| -| -  v| % C pathyā
% -| v| -| v  v  -  v  -  % D correct


atha kruddho rururnityaṃ yaṃ yaṃ sarpaṃ dadarśa saḥ /
taṃ taṃ jaghāna bhāryā me daṣṭāmībhirbhavediti // SoKss_2,6.82 //
% v  -| -  -| v  -  -  -| % A pathyā
% -| -| -  -| v  -  v| -  % B correct
% -| -| v  -  v| -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


athaikas taṃ jighāṃsantaṃ martyavācāha ḍuṇḍubhaḥ /
ahibhyaḥ kupito brahman haṃsi tvaṃ ḍuṇḍubhān katham // SoKss_2,6.83 //
% v  -  -| -| v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


ahinā te priyā daṣṭā vibhinnau cāhiḍuṇḍubhau /
ahayaḥ saviṣāḥ sarve nirviṣā ḍuṇḍubhā iti // SoKss_2,6.84 //
% v  v  -| -| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tacchrutvā pratyavādīttaṃ sakhe ko nu bhavāniti /
ḍuṇḍubho 'pyavadadbrahmannahaṃ śāpacyuto muniḥ // SoKss_2,6.85 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -| -| v| v  -  v  -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me /
ity uktvāntarhite tasmin bhūyas tān nāvadhīd guruḥ // SoKss_2,6.86 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| v| v  v  -| v| -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tadetadupamānāya tava devi mayoditam /
ḍuṇḍubheṣu praharatha kruddhā yūyamahiṣviti // SoKss_2,6.87 //
% v  -  v  v  v  -  -  v| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


evamabhidhāya vacanaṃ sanarmahāsaṃ vasantake virate /
vāsavadattā taṃ prati tutoṣa pārśve sthitāṃ patyuḥ // SoKss_2,6.88 //
% -  v  v  v  -  v| v  v  -| v  -  v  -  -| v  -  v  -| v  v  -  %
% -  v  v  -  -| -| v  v| v  -  v| -  -| v  -| -  -  % Āryā (30+27 morae): pathyā


iti madhumadhurāṇi vatsarājaś
caraṇagataḥ kupitānunāthanāni /
satatamudayanaścakāra devyā
vividhavasantakakauśalāni kāmī // SoKss_2,6.89 //
% v  v| v  v  v  v  -  v| -  v  -  -  %
% v  v  v  v  -| v  v  -  v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v  v  v  v  -  v  -  v| -  -  %
% v  v  v  v  -  v  v  -  v  -  v| -  -  % ardhasama: Puṣpitāgrā (12, 13)


rasanā madirārasaikasaktā
kalavīṇāravarāgiṇī śrutiśca /
dayitāmukhaniścalā ca dṛṣṭiḥ
sukhinas tasya sadā babhūva rājñaḥ // SoKss_2,6.90 //
% v  v  -| v  v  -  v  -  v  -  -  %
% v  v  -  -  v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v  -| v| -  -  %
% v  v  -| -  v| v  -| v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare kathāmukhalambake ṣaṣṭhas taraṅgaḥ /

samāptaś cāyaṃ kathāmukhalambako dvitīyaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


lāvāṇako nāma tṛtīyo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudherudgatam /
prasahya rasayanti ye vigatavighnalabdhardvayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_3,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ //

nirvighnaviśvanirmāṇasiddhaye yadanugraham /
manye sa vavre dhātāpi tasmai vighnajite namaḥ // SoKss_3,1.1 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -| v| -  -| -  -  v| % C ma-vipulā
% -  -| -  v  v  -| v  -  % D correct


āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā /
utkampate sa bhuvanaṃ jayatyasamasāyakaḥ // SoKss_3,1.2 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  v  -| v| v  -  v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


evaṃ sa rājā vatseśaḥ krameṇa sutarāmabhūt /
prāptavāsavadattastatsukhāsaktaikamānasaḥ // SoKss_3,1.3 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


yaugandharāyaṇaścāsya mahāmantrī divāniśam /
senāpatī rumaṇvāṃśca rājyabhāramudūhatuḥ // SoKss_3,1.4 //
% -  -  v  -  v  -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


sa kadācicca cintāvānānīya rajanau gṛham /
nijagāda rumaṇvantaṃ mantrī yaugandharāyaṇaḥ // SoKss_3,1.5 //
% v| v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
kulakramāgatā kṛtsnā puraṃ ca gajasāhvayam // SoKss_3,1.6 //
% -  v  -  v  v  -  -| -| % A pathyā
% -  -  -| v| v| -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -| v| v  v  -  v  -  % D correct


tatsarvamajigīṣeṇa tyaktametena bhūbhṛtā /
ihaiva cāsya saṃjātaṃ rājyamekatra maṇḍale // SoKss_3,1.7 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


strīmadyamṛgayāsakto niścinto hyeṣa tiṣṭhati /
asmāsu rājyacintā ca sarvānena samarpitā // SoKss_3,1.8 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tadasmābhiḥ svabuddhyaiva tathā kāryaṃ yathaiva tat /
samagrapṛthivīrājyaṃ prāpnotyeva kramāgatam // SoKss_3,1.9 //
% v  -  -  -| v  -  -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


evaṃ kṛte hi bhaktiśca mantritā ca kṛtā bhavet /
sarvaṃ ca sādhyate buddhyā tathā caitāṃ kathāṃ śṛṇu // SoKss_3,1.10 //
% -  -| v  -| v| -  -  v| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


āsītkaścinmahāsena iti nāmnā purā nṛpaḥ /
sa cānyenābhiyukto 'bhūnnṛpeṇātibalīyasā // SoKss_3,1.11 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  v| -  -| v  -| v  -  % B correct
% v| -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tataḥ sametya sacivaiḥ svakāryabhraṃśarakṣibhiḥ /
dāpitaḥ sa mahāseno daṇḍaṃ tasmai kila dviṣe // SoKss_3,1.12 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


dattadaṇḍaśca rājāsau mānī bhṛśamatapyata /
kiṃ mayā vihitaḥ śatroḥ praṇāma iti cintayan // SoKss_3,1.13 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -| v  -| v  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tenaiva cāsya gulmo 'ntaḥ śokena hyudapadyata /
gulmākrāntaśca śokena sa mumūrṣarabhūnnṛpaḥ // SoKss_3,1.14 //
% -  -  v| -  v| -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


tatas tadauṣadhāsādhyaṃ matvaiko matimān bhiṣak /
mṛtā te deva devīti mithyā vakti sma taṃ nṛpam // SoKss_3,1.15 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -| -| -  v| -  -  v| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


tacchrutvā sahasā bhūmau patatastasya bhūpateḥ /
śokāvegena balinā sa gulmaḥ svayamasphuṭat // SoKss_3,1.16 //
% -  -  -| v  v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% v| -  -| v  v  -  v  -  % D correct


rogottirṇaś ciraṃ devyā tayaiva ca sahepsitān /
bhogān sa bubhuje rājā jigāya ca ripūn punaḥ // SoKss_3,1.17 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% v  -  v| v| v  -| v  -  % D correct


tadyathā sa bhiṣagbuddhyā cakre rājahitaṃ tathā /
vayaṃ rājahitaṃ kurmaḥ sādhayāmo 'sya medinīm // SoKss_3,1.18 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


paripanthī ca tatraikaḥ pradyoto magadheśvaraḥ /
pārṣṇigrāhaḥ sa hi sadā paścātkopaṃ karoti naḥ // SoKss_3,1.19 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -| v| v| v  -| % C na-vipulā
% -  -  -  -| v  -  v| -  % D correct


tattasya kanyakāratnamasti padmāvatīti yat /
tad asya vatsarājasya kṛte yācāmahe vayam // SoKss_3,1.20 //
% -  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v| -  % B correct
% v| -  v| -  v  -  -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


channāṃ vāsavadattāṃ ca sthāpayitvā svabuddhitaḥ /
dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ // SoKss_3,1.21 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


nānyathā tāṃ sutāṃ rājñe dadāti magadhādhipaḥ /
etadarthaṃ sa hi mayā prārthitaḥ pūrvamuktavān // SoKss_3,1.22 //
% -  v  -| -| v  -| -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  v  -  -| v| v| v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


nāhaṃ vatseśvarāyaitāṃ dāsyāmyātmādhikāṃ sutām /
tasya vāsavadattāyāṃ sneho hi sumahāniti // SoKss_3,1.23 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati /
devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati // SoKss_3,1.24 //
% -  -| -  -| v| -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


padmāvatyāṃ ca labdhāyāṃ saṃbandhī magadhādhipaḥ /
paścātkopaṃ na kurute sahāyatvaṃ ca gacchati // SoKss_3,1.25 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -| v| v  v  -| % C na-vipulā
% v  -  -  -| v| -  v  -  % D correct


tataḥ pūrvā diśaṃ jetuṃ gacchāmo 'nyāśca tatkramāt /
itthaṃ vatseśvarasyaitāṃ sādhayāmo 'khilāṃ bhuvam // SoKss_3,1.26 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


kṛtodyogeṣu cāsmāsu pṛthivīmeṣa bhūpatiḥ /
prāpnuyādeva pūrvaṃ hi divyā vāgevamabravīt // SoKss_3,1.27 //
% v  -  -  -  v| -  -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v| -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


śrutveti mantrivṛṣabhādvaco yaugandharāyaṇāt /
sāhasaṃ caitadāśaṅkya rumaṇvāṃstamabhāṣata // SoKss_3,1.28 //
% -  -  v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


vyājaḥ padmāvatīhetoḥ kriyamāṇaḥ kadācana /
doṣāyāsmākameva syāttatā hyatra kathāṃ śṛṇu // SoKss_3,1.29 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% v  -| -  v| v  -| v  -  % D correct


asti mākandikā nāma nagarī jāhnavītaṭe /
tasyāṃ maunavrataḥ kaścidāsītpravrājakaḥ purā // SoKss_3,1.30 //
% -  v| -  -  v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


sa ca bhikṣāśano 'nekaparivrāṭparivāritaḥ /
āsta devakulasyāntarmaṭhikāyāṃ kṛtasthitiḥ // SoKss_3,1.31 //
% v| v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


praviṣṭo jātu bhikṣārthamekasya vaṇijo gṛhe /
sa dadarśa śubhāṃ kanyāṃ bhikṣāmādāya nirgatām // SoKss_3,1.32 //
% v  -  -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% v| v  -  v| v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


dṛṣṭvā cādbhutarūpāṃ tāṃ sa kāmavaśagaḥ śaṭhaḥ /
hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ // SoKss_3,1.33 //
% -  -| -  v  v  -  -| -| % A pathyā
% v| -  v  v  v  -| v  -  % B correct
% -| -| -  v  v  -| -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


gṛhītabhikṣaśca tato jagāma nilayaṃ nijam /
tatastaṃ sa vaṇiggatvā rahaḥ papraccha vismayāt // SoKss_3,1.34 //
% v  -  v  -  -  v| v  -| % A bha-vipulā
% v  -  v| v  v  -| v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


kimadyaivamakasmāttvaṃ maunaṃ tyaktvoktavāniti /
tacchrutvā vaṇijaṃ taṃ ca parivrāḍevamabravīt // SoKss_3,1.35 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -| -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


durlakṣaṇeyaṃ kanyā te vivāho 'syā yadā bhavet /
tadā sasutadārasya kṣayaḥ syāt tava niścitam // SoKss_3,1.36 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v  -  -| -| v  -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -| -| v  v| -  v  -  % D correct


tad etāṃ vīkṣya duḥkhaṃ me jātaṃ bhakto hi me bhavān /
tenaivam uktavān asmi tyaktvā maunaṃ bhavatkṛte // SoKss_3,1.37 //
% v| -  -| -  v| -  -| -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tad eṣā kanyakā naktaṃ mañjūṣāyāṃ niveśitā /
upari nyastadīpāyāṃ gaṅgāyāṃ kṣipyatāṃ tvayā // SoKss_3,1.38 //
% v| -  -| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tatheti pratipadyaitadgatvā so 'tha vaṇigbhayāt /
naktaṃ cakre tathā sarvaṃ nirvimarśā hi bhīravaḥ // SoKss_3,1.39 //
% v  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| v| v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


pravrājako 'pi tatkālamuvācānucarānnijān /
gaṅgāṃ gacchata tatrāntarvahatīṃ yāṃ ca paśyatha // SoKss_3,1.40 //
% -  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  v  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -| -| v| -  v  -  % D correct


pṛṣṭhaṃsthadīpāṃ mañjūṣāṃ guptamānayateha tām /
udghāṭanīyā na ca sā śrute 'pyantardhvanāviti // SoKss_3,1.41 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  v  v  -  v| -  % B correct
% -  -  v  -  -| v| v| -| % C bha-vipulā
% v  -| -  -  v  -  v  -  % D correct


tatheti cāgatā yāvadgaṅgāṃ na prāpnuvanti te /
rājaputraḥ kimapyekastāvattasyāmavātarat // SoKss_3,1.42 //
% v  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v| -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


so 'tra tāṃ vaṇijā kṣiptāṃ mañjūṣāṃ vīkṣya dīpataḥ /
bhṛtyairānāyya sahasā kautukādudaghāṭayat // SoKss_3,1.43 //
% -| v| -| v  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


dadarśa cāntaḥ kanyāṃ tāṃ hṛdayonmādakāriṇīm /
upameye ca gāndharvavidhinā tāṃ ca tatkṣaṇam // SoKss_3,1.44 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  -| v| -  -  v  % C pathyā, pādas compounded?
% v  v  -| -| v| -  v  -  % D correct


mañjūṣāṃ tāṃ ca gaṅgāyāṃ tathaivordhvasthadīpikām /
kṛtvā tatyāja niḥkṣipya ghoraṃ vānaramantare // SoKss_3,1.45 //
% -  -  -| -| v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


gate 'tha tasmin saṃprāptakanyāratne nṛpātmaje /
āyayustasya cinvantaḥ śiṣyāḥ pravrājakasya te // SoKss_3,1.46 //
% v  -| v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


dadṛśustāṃ ca mañjūṣāṃ gṛhītvā tasya cāntikam /
ninyuḥ pravrājakasyaināṃ so 'tha hṛṣṭo jagāda tān // SoKss_3,1.47 //
% v  v  -  -| v| -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -| v| -  -| v  -  v| -  % D correct


eko 'haṃ sādhaye mantramādāyaitāmihopari /
adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām // SoKss_3,1.48 //
% -  -| -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


ity uktvā tāṃ sa mañjūṣām āropya maṭhikopari /
sa parivrāḍ vivṛtavān vaṇikkanyābhilāṣukaḥ // SoKss_3,1.49 //
% -| -  -| -| v| -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v| v  -  -| v  v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


tataśca tasyā nirgatya vānaro bhīṣaṇākṛtiḥ /
tamabhyadhāvatsvakṛto mūrtimāniva durnayaḥ // SoKss_3,1.50 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  v  v| -  v  -  % D correct


sa tasya daśanairnāsāṃ nakhaiḥ karṇau ca tatkṣaṇam /
ciccheda pāpasya kapirnigrahajña iva krudhā // SoKss_3,1.51 //
% v| -  v| v  v  -  -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -  v| -  -  v| v  -  % C bha-vipulā, pādas compounded?
% -  v  -  v| v  -| v  -  % D correct


tathābhūto 'tha sa tataḥ parivrāḍavatīrṇavān /
yatnastambhitasāhāśca śiṣyāstaṃ dadṛśustadā // SoKss_3,1.52 //
% v  -  -  -| v| v| v  -| % A na-vipulā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


prātarbuddhvā ca tatsarvaṃ jahāsa sakalo janaḥ /
nananda sa vaṇiksā ca tatsutā prāptasampratiḥ // SoKss_3,1.53 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -  v| v| v  -  -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā /
vyājaprayogasyāsiddhau vayaṃ gacchema jātucit // SoKss_3,1.54 //
% -  -| v  -| v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  -  v| -  v  -  % D correct


bahudoṣo hi viraho rājño vāsavadattayā /
evaṃ rumaṇvatoktaḥ sannāha yaugandharāyaṇaḥ // SoKss_3,1.55 //
% v  v  -  -| v| v  v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -| -  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


nānyathodyogasiddhiḥ syādanudyoge ca niścitam /
rājani vyasaninyetannaśyedapi yathāsthitam // SoKss_3,1.56 //
% -  v  -  -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


labdhāpi mantritākhyātirasmākaṃ cānyathā bhavet /
svāmisaṃbhāvanāyāśca bhavema vyabhicāriṇaḥ // SoKss_3,1.57 //
% -  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


svāyattasiddhe rājño hi prajñopakaraṇaṃ matā /
sacivaḥ ko bhavetteṣāṃ kṛte vāpyathavākṛte // SoKss_3,1.58 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% -  -  v  v  v  -| v  -  % B correct
% v  v  -| -| v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


sacivāyattasiddhestu tatprajñaivārthasādhanam /
ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ // SoKss_3,1.59 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v| -  v| -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


atha devīpituścaṇḍamahāsenādviśaṅkase /
sa saputraśca devī ca vacaḥ kuruta eva me // SoKss_3,1.60 //
% v  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v| v  -  -  v| -  -| v| % C pathyā
% v  -| v  v  v| -  v| -  % D correct


ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam /
pramādaśaṅkihṛdayo rumaṇvān punar abravīt // SoKss_3,1.61 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -| v  v| -  v  -  % D correct


abhīṣṭastrīviyogārtyā saviveko 'pi bādhyate /
kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu // SoKss_3,1.62 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -| v  -  -  v  -  -| v  % C pathyā, pādas compounded?
% -  v| -  -| v  -| v  -  % D correct


purābhūddevasenākhyo rājā matimatāṃ varaḥ /
śrāvastīti purī tasya rājadhānī babhūva ca // SoKss_3,1.63 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -  v| v  -| -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ /
tasyodapadyatānanyasadṛśī duhitā kila // SoKss_3,1.64 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% v  v| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -| v  -  % D correct


unmādinīti nāmnā ca kanyakā sāpi paprathe /
unmādyati gatastasyā rūpaṃ dṛṣṭvākhilo janaḥ // SoKss_3,1.65 //
% -  -  v  -  v| -  -| v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -  v  v| v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tanayeyamanāvedya rājñe deyā kvacinna me /
sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik // SoKss_3,1.66 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v| v| -  -  v  v| v  -| % C na-vipulā
% -  -| -| -  v  -  v  -  % D correct


tataśca gatvā rājānaṃ devasenaṃ vyajijñapat /
devāsti kanyāratnaṃ me gṛhyatāmupayogi cet // SoKss_3,1.67 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  v  v  -  v| -  % D correct


tacchrutvā vyasṛjadrāja so 'tha pratyayitāndvijān /
gatvā sulakṣaṇā sā vā na vetyālocyatāmiti // SoKss_3,1.68 //
% -  -  -| v  v  -  -  v| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% -  -| v  -  v  -| -| -| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


tatheti te dvijā gatvā tāṃ dṛṣṭvaiva vaṇiksutām /
unmādinīṃ yayuḥ kṣobhaṃ sadyaḥ saṃjātamanmathāḥ // SoKss_3,1.69 //
% v  -  v| -| v  -| -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


rājāsyāṃ pariṇītāyāmetadekamanāstyajet /
rājakāryāṇi naśyecca sarvaṃ tasmātkimetayā // SoKss_3,1.70 //
% -  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


iti ca prakṛtiṃ prāptā dvijāḥ saṃmantrya te gatāḥ /
kulakṣaṇā sā kanyeti mithyā rājānam abruvan // SoKss_3,1.71 //
% v  v| -| v  v  -| -  -| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% v  -  v  -| -| -  -  v| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


tato rājñā parityaktāṃ sa tāmunmādinīṃ vaṇik /
tatsenāpataye prādād antarjātavimānanām // SoKss_3,1.72 //
% v  -| -  -| v  -  -  -| % A pathyā
% v| -  -  -  v  -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


bhartṛveśmani harmyasthā sātha jātu tamāgatam /
rājānaṃ tena mārgeṇa buddhvātmānam adarśayat // SoKss_3,1.73 //
% -  v  -  v  v| -  -  -| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


dṛṣṭvaiva ca sa tāṃ rājā jagatsaṃmohanauṣadhim /
prayuktāmiva kāmena jātonmāda ivābhavat // SoKss_3,1.74 //
% -  -  v| v| v| -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -  v  v| -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


gatvā svabhavanaṃ jñātvā tāṃ ca pūrvāvadhīritām /
unmanā jvarasaṃtāpapīḍāṃ gāḍhamavāpa saḥ // SoKss_3,1.75 //
% -  -| v  v  v  -| -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v| -  % D correct


sā dāsī na parastrīti gṛhyatāṃ yadi vāpyaham /
tyajāmi tāṃ devakule svīkarotu tataḥ prabhuḥ // SoKss_3,1.76 //
% -| -  -| v| v  -  -  v| % A pathyā
% -  v  -| v  v| -  v  -  % B correct
% v  -  v| -| -  v  v  -| % C bha-vipulā
% -  v  -  v| v  -| v  -  % D correct


iti tena ca tadbhartrā svasenāpatinā tataḥ /
abhyarthyamāno yatnena jagādaivaṃ sa bhūpatiḥ // SoKss_3,1.77 //
% v  v| -  v| v| -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -  -| v| -  v  -  % D correct


nāhaṃ parastrīm ādāsye tvaṃ vā tyakṣyasi tāṃ yadi /
tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi // SoKss_3,1.78 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -| -| -  v  v| -| v  -  % B correct
% v  -| -  v  v| -| -  -| % C pathyā
% -  -| -| v| v  -  v  -  % D correct


tacchrutvā mantriṇo 'nye ca tūṣṇīmāsansa ca kramāt /
smarajvareṇa tenaiva nṛpaḥ pañcatvamāyayau // SoKss_3,1.79 //
% -  -  -| -  v  -| -| v| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


evaṃ sa rājā naṣṭo 'bhūd dhīro 'pyunmādinīṃ vinā /
vinā vāsavadattāṃ tu vatsarājaḥ kathaṃ bhavet // SoKss_3,1.80 //
% -  -| v| -  -| -  -| -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


etadrumaṇvataḥ śrutvā punaryaugandharāyaṇaḥ /
uvāca sahyate kleśo rājabhiḥ kāryadarśibhiḥ // SoKss_3,1.81 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ /
sītādevyā na kiṃ rāmo viṣehe virahavyathām // SoKss_3,1.82 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v| -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


etacchrutvā ca bhūyo 'pi rumaṇvānabhyabhāṣata /
te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ // SoKss_3,1.83 //
% -  -  -  -| v| -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -| v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā /
astīha bahuratnāḍhyā mathureti mahāpurī // SoKss_3,1.84 //
% v  v  -| v| v  -  -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tasyām abhūd vaṇikputraḥ ko'pi nāmnā yaïllakaḥ /
tasya cābhūtpriyā bhāryā tadekābaddhamānasā // SoKss_3,1.85 //
% -  -| v  -| v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tayā saha vasanto 'tha kadācitkāryagauravāt /
dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat // SoKss_3,1.86 //
% v  -| v  v| v  -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tadbhāryāpi ca tenaiva saha gantumiyeṣa sā /
strīṇāṃ bhāvānuraktaṃ hi virahāsahanaṃ manaḥ // SoKss_3,1.87 //
% -  -  -  v| v| -  -  v| % A pathyā
% v  v| -  v  v  -  v| -  % B correct
% -  -| -  -  v  -  -| v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


tataḥ sa ca vaṇikputraḥ pratasthe kṛtamaṅgalaḥ /
na ca tāṃ saha jagrāha bhāryāṃ kḷptaprasādhanām // SoKss_3,1.88 //
% v  -| v| v| v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v| v| -| v  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā /
atiṣṭhatprāṅgaṇadvārakavāṭāntavilambinī // SoKss_3,1.89 //
% -  v| -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


gate dṛṣṭipathāt tasmin sā viyogāsahā tataḥ /
niryātuṃ nāśakanmugdhā prāṇās tasyā viniryayuḥ // SoKss_3,1.90 //
% v  -| -  v  v  -| -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tadbuddhvā ca vaṇikputraḥ pratyāvṛtyā catatkṣaṇam /
dadarśa vihvalāṃ kāntāmetāmutkrāntajīvitām // SoKss_3,1.91 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


sundarāpāṇḍuracchāyāṃ vilolālakalāñchanām /
bhuvi cāndramasīṃ lakṣmīṃ divaḥ suptacyutāmiva // SoKss_3,1.92 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


aṅke kṛtvā ca tāṃ sadyaḥ krandatastasya niryayuḥ /
śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ // SoKss_3,1.93 //
% -  -| -  -| v| -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


evamanyonyavirahāddaṃpatī tau vineśatuḥ /
ato 'sya rājño devyāśca rakṣyānyonyaviyogitā // SoKss_3,1.94 //
% -  v  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% v  -| v| -  -| -  -  v| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


ity uktvā virate tasmin baddhāśaṅke rumaṇvati /
jagāda dhairyajaladhir dhīmān yaugandharāyaṇaḥ // SoKss_3,1.95 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


mayaitanniścitaṃ sarvaṃ kāryāṇi ca mahībhṛtām /
bhavantyevaṃvidhānyeva tathā cātra kathāṃ śṛṇu // SoKss_3,1.96 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


ujjayinyāmabhūtpūrvaṃ puṇyasenābhidho nṛpaḥ /
sa jātu balinānyena rājñā gatvābhyayujyata // SoKss_3,1.97 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v| -  v| v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


atha tanmantriṇo dhīrāstamariṃ vīkṣya durjayam /
mithyā rājā mṛta iti pravādaṃ sarvato vyadhuḥ // SoKss_3,1.98 //
% v  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -| -  v| -  v  -  % B correct
% -  -| -  -| v  v| v  -| % C na-vipulā
% v  -  -| -  v  -| v  -  % D correct


pracchannaṃ sthāpayāmāsuḥ puṇyasenaṃ nṛpaṃ ca te /
anyaṃ kaṃcidadhākṣuśca rājārhavidhinā śavam // SoKss_3,1.99 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


arājakānām adhunā bhava rājā tvam eva naḥ /
iti dūtamukhenātha tamariṃ jagaduśca te // SoKss_3,1.100 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% v  v| -  -| v| -  v| -  % B correct
% v  v| -  v  v  -  -  v| % C pathyā
% v  v  -| v  v  -  v| -  % D correct


tathetyuktavatastasya ripostuṣṭasya te tataḥ /
militvā sainyasahitāḥ kaṭakaṃ bibhiduḥ kramāt // SoKss_3,1.101 //
% v  -  -  v  v  -  -  v| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% v  v  -| v  v  -| v  -  % D correct


bhinne ca sainye rājānaṃ puṇyasenaṃ prakāśya tam /
te saṃprāpabalāḥ śatruṃ taṃ nijaghnuḥ svamantriṇaḥ // SoKss_3,1.102 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v| -  % B correct
% -| -  -  v  v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


īddṛṃśi rājakāryāṇi bhavanti tadidaṃ vayam /
devīdāhapravādena kāryaṃ dhairyeṇa kurmahe // SoKss_3,1.103 //
% -  -  v| -  v  -  -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ityetanniścitamateḥ śrutvā yaugandharāyaṇāt /
rumaṇvānabravīdevaṃ tarhi yadyeṣa niścayaḥ // SoKss_3,1.104 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


tadgopālakamānīya devyā bhrātaramādṛtam /
saṃmantrya ca samaṃ tena samyaksarvaṃ vidhīyatām // SoKss_3,1.105 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v| v| v  -| -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


evamastviti vakti sma tato yaugandharāyaṇaḥ /
tatpratyayādrumaṇvāṃśca cakre kartavyaniścayam // SoKss_3,1.106 //
% -  v  -  v  v| -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


anyedyurmantrimukhyau tau dūtaṃ vyasṛjatāṃ nijam /
gopālakaṃ tamānetumutkaṇṭhāvyapadeśataḥ // SoKss_3,1.107 //
% -  -  -  -  v  -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


kāryahetorgataḥ pūrvaṃ taddūtavacanācca saḥ /
āgād gopālakastatra svayaṃ mūrta ivotsavaḥ // SoKss_3,1.108 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


āgataṃ tadahaścainaṃ svairaṃ yaugandharāyaṇaḥ /
nināya sarumaṇvatkaṃ gṛhaṃ gopālakaṃ niśi // SoKss_3,1.109 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tatra cāsmai tadutsāhaṃ śaśaṃsa svacikīrṣitam /
yatpūrvaṃ mantritaṃ tena sarvaṃ saha rumaṇvatā // SoKss_3,1.110 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


sa ca rājahitaiṣī sanduḥkhāvahamapi svasuḥ /
gopālako 'numene tatkartavyaṃ hi satāṃ vacaḥ // SoKss_3,1.111 //
% v| v| -  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% -  -  v  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -  -| v| v  -| v  -  % D correct


sarvam etat suvihitaṃ devīṃ dagdhām avetya tu /
prāṇāṃs tyajan kathaṃ rakṣyo vatseśa iti cintyatām // SoKss_3,1.112 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v| -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


sadupāyādisāmagrīsaṃbhave kila satyapi /
mukhyamaṅgaṃ hi mantrasya vinipātapratikriyā // SoKss_3,1.113 //
% v  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


iti bhūyo 'pi tatkālamukte tatra rumaṇvatā /
uvācālocitāśeṣakāryo yaugandharāyaṇaḥ // SoKss_3,1.114 //
% v  v| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


nāstyatra cintā yadrājaputrī gopālakasya sā /
kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā // SoKss_3,1.115 //
% -  -  v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


etasya cālpamālokya śokaṃ vatseśvarastadā /
jīvet kadācid devīti matvā dhairyam avāpsyati // SoKss_3,1.116 //
% -  -  v| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  v| v  -  v  -  % D correct


api cottamasattvo 'yaṃ śīghraṃ ca pariṇīyate /
padmāvatī tato devī darśyate cācirāditi // SoKss_3,1.117 //
% v  v| -  v  v  -  -| -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


evametadviniścitya tato yaugandharāyaṇaḥ /
gopālako rumaṇvāṃśca tato mantramiti vyadhuḥ // SoKss_3,1.118 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


yuktyā lāvāṇakaṃ yāmaḥ saha devyā nṛpeṇa ca /
paryanto magadhāsannavartī hi viṣayo 'sti saḥ // SoKss_3,1.119 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  v| -  -| v  -  v| -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v| v  v  -| v| -  % D correct


subhagākheṭabhūmitvād rājñaś cāsaṃnidhānakṛt /
tatrāntaḥ puramādīpya kriyate yadi cintitam // SoKss_3,1.120 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe /
channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī // SoKss_3,1.121 //
% -  -| -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani /
yaugandharāyaṇādyāste prāviśanrājamandiram // SoKss_3,1.122 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatraivamatha vijñapto vatsarājo rumaṇvatā /
deva lāvāṇake 'smākaṃ gatānāṃ vartate śivam // SoKss_3,1.123 //
% -  -  v  v  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


sa cātiramyo viṣayastatra cākheṭabhūmayaḥ /
śobhanāḥ santi te rājannaḍaghāsāśca sugrahāḥ // SoKss_3,1.124 //
% v| -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% -  v  -| -  v| -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


bādhate taṃ ca naikaṭyāt sarvaṃ sa magadheśvaraḥ /
tat tatra rakṣāhetoś ca vinodāya ca gamyatām // SoKss_3,1.125 //
% -  v  -| -| v| -  -  -  % A pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % B correct
% -  -  v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  v| v| -  v  -  % D correct


etacchrutvā ca vatseśaḥ samaṃ vāsavadattayā /
krīḍaikalālasaścakre gantuṃ lāvāṇake matim // SoKss_3,1.126 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


niścite gamane 'nyedyurlagne ca parikalpite /
akasmānnāradamuniḥ kāntidyotitadiṅmukhaḥ // SoKss_3,1.127 //
% -  v  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


avatīrya nabhomadhyātpradattanayanotsavaḥ /
śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt // SoKss_3,1.128 //
% v  v  -  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


gṛhītātithyasatkāraḥ pārijātamayīṃ srajam /
prītaḥ sa ca munistasmai dadau prahvāya bhūbhṛte // SoKss_3,1.129 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| v| v| v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi /
iti vāsavadattāṃ ca so 'bhyanandatkṛtādaraḥ // SoKss_3,1.130 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v| -  v  v  -  -| v| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


tataścovāca vatseśaṃ sthite yaugandharāyaṇe /
rājanvāsavadattāṃ te dṛṣṭvā hanta smṛtaṃ mayā // SoKss_3,1.131 //
% v  -  -  -  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


yudhiṣṭhirādayo 'bhūvan purā te prapitāmahāḥ /
pañcānāṃ draupadī teṣām ekā patnī babhūva ca // SoKss_3,1.132 //
% v  -  v  -  v  -| -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


sā ca vāsavadatteva rūpeṇāpratimābhavat /
tatastaddoṣamāśaṅkya tānevamahamabhyadhām // SoKss_3,1.133 //
% -| v| -  v  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām /
tathāhi śṛṇutaitāṃ ca kathāṃ vaḥ kathayāmyaham // SoKss_3,1.134 //
% -  -  -| -  v  -  -| -  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% v  -  v| v  v  -  -| v| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


sundopasundanāmānau bhrātarau dvau babhūvatuḥ /
asurau vikramākrāntalokatritayadurjayau // SoKss_3,1.135 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā /
brahmā nirmāpayāmāsa divyanārīṃ tilottamām // SoKss_3,1.136 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


rūpamālokituṃ yasyāścaturdikkaṃ caturmukhaḥ /
babhūva kila śarvo 'pi kurvāṇāyaḥ pradakṣiṇam // SoKss_3,1.137 //
% -  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  -  v| v  v| -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sā padmayoner ādeśāt pārśvaṃ sundopasundayoḥ /
pralobhanāya prayayau kailāsodyānavartinoḥ // SoKss_3,1.138 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


tau cāsurau jagṛhatustāṃ dṛṣṭvaivāntikāgatām /
ubhāvapyubhayorbāhvoḥ sundarīṃ kāmamohitau // SoKss_3,1.139 //
% -| -  v  -| v  v  v  -  % A na-vipulā, pādas compounded?
% -| -  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


parasparavirodhena harantau tāṃ ca tatkṣaṇam /
pravṛttasaṃprahāratvāddvāvapi kṣayamīyatuḥ // SoKss_3,1.140 //
% v  -  v  v  v  -  -  v| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% v  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


evaṃ strīnāma viṣayo nidānaṃ kasya nāpadām /
yuṣmākaṃ draupadī caikā bahūnāmiha vallabhā // SoKss_3,1.141 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% v  -  -| -  v| -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


tattannimittaḥ saṃgharṣaḥ saṃrakṣyo bhavatāṃ kila /
madvākyādayametasyāḥ samayaścāstu vaḥ sadā // SoKss_3,1.142 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā /
jyeṣṭhena ca snuṣā jñeyā kaniṣṭhāntikavartinī // SoKss_3,1.143 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v| -| v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


ityetanmadvaco rājaṃstava te prapitāmahāḥ /
tatheti pratyapadyanta kalyāṇakṛtabuddhayaḥ // SoKss_3,1.144 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v| -| v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


te ca me suhṛdo 'bhūvaṃstatprītyā cāhamāgataḥ /
tvāṃ draṣṭumiha vatseśa tadidaṃ śṛṇu vacmi te // SoKss_3,1.145 //
% -| v| -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -| -  v  v  v| -  -  v| % C pathyā
% v  v  -| v  v| -  v| -  % D correct


yathaitanme kṛtaṃ vākyaṃ kuryāstvaṃ mantriṇāṃ tathā /
acireṇa ca kālena mahatīmṛddhimāpsyasi // SoKss_3,1.146 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v  -  v| v| -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


kaṃcitkālaṃ ca duḥkhaṃ te bhaviṣyati na ca tvayā /
tatrātimohaḥ kartavyaḥ sukhāntaṃ bhavitā hi tat // SoKss_3,1.147 //
% -  -  -  -| v| -  -| -| % A pathyā
% v  -  v  v| v| -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| v  v  -| v| -  % D correct


samyagevamabhidhāya tatkṣaṇaṃ
vatsarājamudayasya bhāvinaḥ /
bhaṅgisūcanavidhau viśārado
nārado muniradarśanaṃ yayau // SoKss_3,1.148 //
% -  v  -  v  v  v  -  v| -  v  -  % Rathoddhatā (11)
% -  v  -  v  v  v  -  v| -  v  -  % Rathoddhatā (11)
% -  v  -  v  v  v  -| v  -  v  -  % Rathoddhatā (11)
% -  v  -| v  v  v  -  v  -| v  -  % Rathoddhatā (11)


sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste /
saṃbhāvya siddhyudayamātmacikīrṣitasya saṃpādanāya sutarāṃ jagṛhuḥ prayatnam // SoKss_3,1.149 //
% -  -| v| -  v| v  v  -| v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tataḥ pūrvoktayā yuktyā vatsarājaṃ savallabham /
yaugandharāyaṇādyās te ninyur lāvāṇakaṃ prati // SoKss_3,2.1 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


sa rājā prāpa taṃ deśaṃ sainyaghoṣeṇa mūrcchatā /
abhivāñchitasaṃsiddhiṃ vadantamiva mantriṇām // SoKss_3,2.2 //
% v| -  -| -  v| -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


tatra prāptaṃ vidhitvā ca vatseśaṃ saparicchadam /
avaskandabhayāśaṅkī cakampe magadheśvaraḥ // SoKss_3,2.3 //
% -  -| -  -| v  -  -| v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


yaugandharāyaṇopāntaṃ sadbuddhirvisasarja ca /
sa dūtaṃ so 'pi sanmantrī kāryajño 'bhinananda tam // SoKss_3,2.4 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v| -  -| -| v| -  -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


vatseśvaro 'pi nivasaṃstasmindeśe davīyasīm /
ākheṭakārthamaṭavīmaṭati sma dine dine // SoKss_3,2.5 //
% -  -  v  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  v  -| v| v  -| v  -  % D correct


ekasmindivase tasminrājanyākheṭakaṃ gate /
kartavyasaṃvidaṃ kṛtvā gopālakasamanvitaḥ // SoKss_3,2.6 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


yaugandharāyaṇo dhīmānsarumaṇvadvasantakaḥ /
devyā vāsavadattāyā vijane nikaṭaṃ yayau // SoKss_3,2.7 //
% -  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tatra tāṃ rājakārye 'tra sāhāyye tataduktibhiḥ /
prahvām abhyarthayām āsa bhrātrā pūrvaṃ prabodhitām // SoKss_3,2.8 //
% -  v| -| -  v  -  -| v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sānumene ca virahakleśadāyi tadāmanaḥ /
kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ // SoKss_3,2.9 //
% -  v  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -| -  v| v| v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatastāṃ brāhmaṇīrūpāṃ devīṃ yaugandharāyaṇaḥ /
sa cakāra kṛtī dattvā yogaṃ rūpavivartanam // SoKss_3,2.10 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| v  -  v| v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


vasantakaṃ ca kṛtavān kāṇaṃ baṭukarūpiṇam /
ātmanā ca tathaivābhūt sthavirabrāhmaṇākṛtiḥ // SoKss_3,2.11 //
% v  -  v  -| v| v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tathārūpāṃ gṛhītvātha tāṃ devīṃ sa mahāmatiḥ /
vasantakasakhaḥ svairaṃ pratasthe magadhān prati // SoKss_3,2.12 //
% v  -  -  -| v  -  -  v| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tathā vāsavadattā sā svagṛhānnirgatā satī /
agāccittena bhartāraṃ panthānaṃ vapuṣā punaḥ // SoKss_3,2.13 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tanmandiramathādīpya dahanena rumaṇvatā /
hā hā vasantakayutā devī dagdhetyaghoṣyata // SoKss_3,2.14 //
% -  -  v  v  v  -  -  v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -| -| v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


tathā ca dahanākrandau samaṃ tatrodatiṣṭhatām /
śanaiḥ śaśāma dahano na punaḥ kranditadhvaniḥ // SoKss_3,2.15 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -| v  -  v| v  v  -| % C na-vipulā
% v| v  -| -  v  -  v  -  % D correct


yaugandharāyaṇaḥ so 'tha saha vāsavadattayā /
vasantakena ca prāpa magadhādhipateḥ puram // SoKss_3,2.16 //
% -  -  v  -  v  -| -| v| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% v  -  v  -  v| -| -  v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


tatrodyānagatāṃ dṛṣṭvā samaṃ tābhyāmupāyayau /
padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ // SoKss_3,2.17 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  v  -  -| v| -  v  -  % D correct


padmāvatyāśca dṛṣṭaiva brāhmaṇīrūpadhāriṇim /
devīṃ vāsavadattāṃ tāṃ dṛśoḥ prītirajāyata // SoKss_3,2.18 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


sā rakṣiṇo niṣidhyaiva tato yaugandharāyaṇam /
ānāyayad rājakanyā brāhmaṇākṛtimantikam // SoKss_3,2.19 //
% -| -  v  -| v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  v  v  -  v  -  % D correct


papraccha ca mahābrahman kā te bālā bhavaty asau /
kim artham āgato 'sīti so 'pi tāṃ prayabhāṣata // SoKss_3,2.20 //
% -  -  v| v| v  -  -  -| % A pathyā
% -| -| -  -| v  -| v  -  % B correct
% v| -  v| -  v  -| -  v| % C pathyā
% -| v| -| v  v  -  v  -  % D correct


ityamāvantikā nāma rājaputrī sutā mama /
asyāśca bhartā vyasanī tyaktvemāṃ kutracidgataḥ // SoKss_3,2.21 //
% -  v  -  -  v  -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -  -| -  v  -  v  -  % D correct


tad etāṃ sthāpayāmy adya tava haste yaśasvini /
yāvattamānayāmyasyā gatvānviṣyācirātpatim // SoKss_3,2.22 //
% v| -  -| -  v  -| -  v| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


bhrātā kāṇabaṭuścāyamihaivāsyāḥ samīpagā /
tiṣṭhatvekākinībhāvaduḥkhaṃ yena na yātyasau // SoKss_3,2.23 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v| v| -  v  -  % D correct


ityuktvā rājatanayāmaṅgīkṛtavacāstayā /
tāmāmantrya sa sanmantrī drutaṃ lāvāṇakaṃ yayau // SoKss_3,2.24 //
% -  -  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  v| v| -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tato vāsavadattāṃ tāṃ sthitāmāvantikākhyayā /
vasantakaṃ cānugataṃ taṃ kāṇabaṭurūpiṇam // SoKss_3,2.25 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% -| -  v  v  v  -  v  -  % D correct


sahādāya kṛtodārasatkārā snehaśālinī /
padmāvatī svabhavanaṃ viveśa bahukautukam // SoKss_3,2.26 //
% v  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% v  -  v| v  v  -  v  -  % D correct


tatra vāsavadattā ca praviṣṭā citrabhittiṣu /
paśyantī rāmacarite sītāṃ sehe nijavyathām // SoKss_3,2.27 //
% -  v| -  v  v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct



ākṛtyā saukumāryeṇa śayanāsanasauṣṭhavaiḥ /
śarīrasaurabheṇāpi nīlotpalasugandhinā // SoKss_3,2.28 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tāmuttamāṃ viniścitya mahārhairātmanaḥ samaiḥ /
padmāvatī yathākāmam upacārair upācarat // SoKss_3,2.29 //
% -  -  v  -| v  -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


acintayacca kāpyeṣā channā nūnamiha sthitā /
gūḍhā kiṃ draupadī nāsīdvirāṭavasatāviti // SoKss_3,2.30 //
% v  -  v  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ /
amlānamālātilakau vatseśātpūrvaśikṣitau // SoKss_3,2.31 //
% v  v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


tadbhūṣitāṃ ca dṛṣṭvā tāṃ mātā padmāvatīṃ rahaḥ /
papraccha mālātilakau kenemau nirmitāviti // SoKss_3,2.32 //
% -  -  v  -| v| -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  -  -| -  v  -  v  -  % D correct


ūce padmāvatī caināmatra manmandire sthitā /
kācidāvantikā nāma tayā kṛtamidaṃ mama // SoKss_3,2.33 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


tacchrutvā sā babhāṣe tāṃ mātā putri na tarhi sā /
mānuṣī kāpi devī sā yasyā vijñānam īdṛśam // SoKss_3,2.34 //
% -  -  -| -| v  -  -| -| % A pathyā
% -  -| -  v| v| -  v| -  % B correct
% -  v  -| -  v| -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe /
tiṣṭhantyeva tathā caitāmantra putri kathāṃ śṛṇu // SoKss_3,2.35 //
% -  v  -| v  v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  v| -  v| v  -| v  -  % D correct


babhūva kuntibhojākhyo rājā tasyāpi veśmani /
āgatya tasthau durvāsā vañcanaikaraso muniḥ // SoKss_3,2.36 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -| v  -  % D correct


sa tasya paricaryārthaṃ rājā kuntīṃ nijāṃ sutām /
ādideśa muniṃ sāpi yatnenopacacāra tam // SoKss_3,2.37 //
% v| -  v| v  v  -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  v  -  v| v  -| -  v| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


ekadā sa muniḥ kuntīṃ jijñāsuḥ sannabhāṣata /
paramānnaṃ paceḥ śīghraṃ snātvā yāvadupaimyaham // SoKss_3,2.38 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


ityuktvā tvaritaṃ snātva sa carṣirbhoktumāyayau /
kuntī tadannapūrṇāṃ ca tasmai pātrīmaḍhaukayat // SoKss_3,2.39 //
% -  -  -| v  v  -| -  v| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


atitaptena cānnena jvalantīm iva tāṃ muniḥ /
mavā hastagrahāyogyāṃ kuntyā pṛṣthe dṛśaṃ dadau // SoKss_3,2.40 //
% v  v  -  -  v| -  -  -| % A pathyā
% v  -  -| v  v| -| v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ /
tataḥ sa bubhuje svecchaṃ kuntīpṛṣṭhaṃ tvadahyata // SoKss_3,2.41 //
% -  v| -  -  v| -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -| v| v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


dahyamānāpi gāḍhaṃ sā yattasthāvavikāriṇī /
tena tuṣṭo munirbhuktvā dadau tasyāstato varam // SoKss_3,2.42 //
% -  v  -  -  v| -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


ityāsītsa munistatra tadeṣāvantikāpi te /
tadvadeva sthitā kāpi tattvamārādhayerimām // SoKss_3,2.43 //
% -  -  -  v| v  -  -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


iti māturmukhācchrutvā padmāvatyanyarūpiṇīm /
tatra vāsavadattāṃ tāṃ sutarāṃ bahvamanyata // SoKss_3,2.44 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v| -  v  v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


sāpi vāsavadattātra nijanāthavinākṛtā /
tasthau vidhuravicchāyā niśīthastheva padminī // SoKss_3,2.45 //
% -  v| -  v  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


vasantakavikārāśca te te bālocitā muhuḥ /
mukhe tasyā viyoginyāḥ smitasyāvasaraṃ daduḥ // SoKss_3,2.46 //
% v  -  v  v  v  -  -  v| % A pathyā
% -| -| -  -  v  -| v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


atrāntare 'tidūrāsu bhrāntvākheṭakabhūmiṣu /
vatsarājaścirādāgātsāyaṃ lāvāṇakaṃ punaḥ // SoKss_3,2.47 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


bhasmīkṛtamapaśyacca tatrāntaḥpuramagninā /
devīṃ dagdhāṃ ca śuśrāva mantribhyaḥ savasantakām // SoKss_3,2.48 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


śrutvaiva cāpatadbhūmau mohena hṛtacetanaḥ /
tadduḥkhānubhavakleśamapākartumivecchatā // SoKss_3,2.49 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


kṣaṇācca labdhasaṃjñaḥ sañjajvāla hṛdaye śucā /
āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā // SoKss_3,2.50 //
% v  -  v| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% -  -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


vilapann atha duḥkhārto dehatyāgaikasaṃmukhaḥ /
kṣaṇāntare sa nṛpatiḥ saṃsmṛtyaitadacintayat // SoKss_3,2.51 //
% v  v  -| v  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -| v| v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


vidyādharādhipaḥ putro devyāstasyā bhaviṣyati /
etanme nāradamunirvakti sma na ca tanmṛṣā // SoKss_3,2.52 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| v| v| v| -  v  -  % D correct


kaṃcitkālaṃ ca duḥkhaṃ me tenaiva muninoditam /
gopālakasya caitasya śokaḥ svalpa ivekṣyate // SoKss_3,2.53 //
% -  -  -  -| v| -  -| -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā /
dṛśyate tena jāne sā devī jīvetkathaṃcana // SoKss_3,2.54 //
% -  -  v  -  v  -  -  -| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  v  -| -  v| -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
ato mama bhavejjātu tayā devya samāgamaḥ // SoKss_3,2.55 //
% v  -| v  v  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| v  v| v  -  -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ /
nidadhe hṛdaye dhairyaṃ bodhyamānaśca mantribhiḥ // SoKss_3,2.56 //
% -  -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


gopālakaśca saṃdiśya tadyathāvastu tatkṣaṇam /
prajighāya tataścāraṃ dhṛtihetoralakṣitam // SoKss_3,2.57 //
% -  -  v  -  v| -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


evaṃ gate svavṛttānte lāvāṇakagataistadā /
gatvā magadharājāya cāraiḥ sarvaṃ niveditam // SoKss_3,2.58 //
% -  -| v  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa tadbuddhvaiva kālajño vatsarājāya tāṃ sutām /
dātuṃ padmāvatīmaicchatpūrvaṃ tanmantrimārgitām // SoKss_3,2.59 //
% v| -  -  -  v| -  -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tato dūtamukhenainamarthaṃ vatseśvarāya saḥ /
yaugandharāyaṇāyāpi saṃdideśa yathepsitam // SoKss_3,2.60 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


yaugandharāyaṇoktyā ca vatseśo 'ṅgīcakāra tat /
pracchāditaitadarthaṃ syāddevī jātviti cintayan // SoKss_3,2.61 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -  v  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % D correct


tato lagnaṃ viniścitya tūrṇaṃ yaugandharāyaṇaḥ /
tasmai magadharājāya pratidūtaṃ vyasarjayat // SoKss_3,2.62 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tvadicchāṅgīkṛtāsmābhistaditaḥ saptame dine /
padmāvatīvivāhāya vatseśo 'trāgamiṣyati // SoKss_3,2.63 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


śīghraṃ vāsavadattāṃ ca yenāsau vismariṣyati /
iti cāsmai mahāmantrī saṃdideśa sa bhūbhṛte // SoKss_3,2.64 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


pratidūtaḥ sa gatvā ca yathāsaṃdiṣṭamabhyaghāt /
tato magadharājāya sa cāpyabhinananda tam // SoKss_3,2.65 //
% v  v  -  -| v| -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% v| -  v  v  v  -  v| -  % D correct


tataḥ sa duhitṛsnehanijecchāvibhavocitam /
vivāhotsavasaṃbhāraṃ cakāra magadheśvaraḥ // SoKss_3,2.66 //
% v  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct



sā cābhīṣṭavaraśrutyā mudaṃ padmāvatī yayau /
prāpa vāsavadattā ca tadvārtākarṇanācchucam // SoKss_3,2.67 //
% -| -  -  v  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  v| -  v  v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sā vārtā karṇamāgatya tasyā vaivarṇyadāyinī /
pracchannavāsavairūpyasāhāyakamivākarot // SoKss_3,2.68 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


itthaṃ mitrīkṛtaḥ śatrurna ca bhartānyathā tvayi /
vasantakoktirityasyāḥ sakhīva vidadhe dhṛtim // SoKss_3,2.69 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v| v| -  -  v  -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


athāsannavivāhāyāḥ padmāvatyā manasvinī /
amlānamālātilakau divyau bhūyaścakāra sā // SoKss_3,2.70 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v| -  % D correct


tato vatseśvarastatra saṃprāpte saptame 'hani /
sasainyo mantribhiḥ sākaṃ pariṇetuṃ kilāyayau // SoKss_3,2.71 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


manasāpi tadudyogaṃ virahī sa kathaṃ spṛśet /
devīṃ labheya tāmevamityāśā na bhavedyadi // SoKss_3,2.72 //
% v  v  -  v| v  -  -  -| % A pathyā
% v  v  -| v| v  -| v  -  % B correct
% -  -| v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % D correct


pratyudyayau ca taṃ sadyaḥ sānando magadheśvaraḥ /
prajānetrotsavaṃ candramudayasthamivāmbudhiḥ // SoKss_3,2.73 //
% -  -  v  -| v| -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


viveśātha sa vatseśo magadhādhipateḥ puram /
samantātpauralokasya mānasaṃ ca mahotsavaḥ // SoKss_3,2.74 //
% v  -  -  v| v| -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


virahakṣāmavapuṣaṃ manaḥsaṃmohadāyinam /
dadṛśustatra nāryastaṃ ratihīnamiva smaram // SoKss_3,2.75 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


praviśya magadheśasya vatseśo 'pyatha mandiram /
sanāthaṃ pativatnībhiḥ kautukāgāramāyayau // SoKss_3,2.76 //
% v  -  v| v  v  -  -  v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatra padmāvatīmantardadarśa kṛtakautukām /
sa rājā pūrṇavaktrendujitapūrṇendumaṇḍalām // SoKss_3,2.77 //
% -  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% v| -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tasyāśca mālātilakau divyāvālokya tau nijau /
etau kuto 'syā ityevaṃ vimamarśa sa bhūpatiḥ // SoKss_3,2.78 //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% -  -  -  -  v| -| v  -  % B correct
% -  -| v  -| -| -  -  -| % C ma-vipulā
% v  v  -  v| v| -  v  -  % D correct


tataḥ sa vedīm āruhya tasyā jagrāha yatkaram /
tad evārambhatāṃ prāpa tasya pṛthvyāḥ karagrahe // SoKss_3,2.79 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% v| -  -  -  v  -| -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


priyavāsavadatto 'yamidaṃ śaknoti nekṣitum /
itīva vedīdhūmo 'sya vāṣpeṇa pidadhe dṛśau // SoKss_3,2.80 //
% v  v  -  v  v  -  -| v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% v  -  v| -  -  -  -| v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v| v  v  -| v  -  % D correct


agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham /
vijñātabhartrabhiprāyaṃ kopākulamivābabhau // SoKss_3,2.81 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm /
na tu vāsavadattāṃ tāṃ tatyāja hṛdayātkṣaṇam // SoKss_3,2.82 //
% v  -  v| v| v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v| v| -  v  v  -  -| -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tatas tathā dadau tasmai ratnāni magadhādhipaḥ /
nirdugdharatnarikteva pṛthivī bubudhe yathā // SoKss_3,2.83 //
% v  -| v  -| v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


sākṣīkṛtya ca tatkālamagniṃ yaugandharāyaṇaḥ /
adrohapratyayaṃ rājño magadheśamakārayat // SoKss_3,2.84 //
% -  -  -  v| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


pradattavastrābharaṇaḥ pragītavaracāraṇaḥ /
pranṛttavaranārīkaḥ prasasāra mahotsavaḥ // SoKss_3,2.85 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% v  -  v  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


udayāpekṣiṇī patyuḥ suptevālakṣitasthitā /
tadā vāsavadattābhūddivā kāntirivaindavī // SoKss_3,2.86 //
% v  v  -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


antaḥpuramupāyāte rājñi vatseśvare tataḥ /
devīsaṃdarśanāśaṅkī kṛtī yaugandharāyaṇaḥ // SoKss_3,2.87 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


mantrabhedamayādevaṃ magadheśvaramabhyadhāt /
adyaiva nāha vatseśaḥ prayāti tvadgṛhāditi // SoKss_3,2.88 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tathetyaṅgīkṛtaṃ tena tamevārthaṃ tadaiva saḥ /
vyajijñapad vatsarājaṃ so 'pi tacchraddadhe tathā // SoKss_3,2.89 //
% v  -  -  -  v  -| -  v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -| v| -  -  v  -| v  -  % D correct


athoccacāla vatseśo bhuktapītaparicchadaḥ /
mantribhiḥ samamādāya vadhūṃ padmāvatīṃ tataḥ // SoKss_3,2.90 //
% v  -  v  -  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


padmāvatyā visṛṣṭaṃ ca sukhamāruhya vāhanam /
tayaiva ca samādiṣṭaistanmahattarakaiḥ saha // SoKss_3,2.91 //
% -  -  -  -| v  -  -| v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  v| v| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


āgādvāsavadattāpi guptaṃ sainyasya pṛṣṭhataḥ /
kṛtarūpavivartaṃ taṃ puraskṛtya vasantakam // SoKss_3,2.92 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām /
praviveśa samaṃ vadhvā devīcittastu kevalaḥ // SoKss_3,2.93 //
% v  -  -  -  v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


etya vāsavadattāpi sā gopālakamandiram /
viveśātha niśīthe ca paristhāpya mahattarān // SoKss_3,2.94 //
% -  v| -  v  v  -  -  v| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% v  -  -  v| v  -  -| v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tatra gopālakaṃ dṛṣṭvā bhrātaraṃ darśitādaram /
kaṇṭhe jagrāha rudatī bāṣpavyākulalocanam // SoKss_3,2.95 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


tatkṣaṇe sthitasaṃvicca tatra yaugandharāyaṇaḥ /
āyayau sarumaṇvatkas tayā devyā kṛtādaraḥ // SoKss_3,2.96 //
% -  v  -| v  v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


so 'syāḥ protsāhaviśleṣaduḥkhaṃ yāvadvyapohati /
tāvatpadmāvatīpārśvaṃ prayayuste mahattarāḥ // SoKss_3,2.97 //
% -| -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


āgatāvantikā devi kimapyasmānvihāya tu /
praviṣṭā rājaputrasya gṛhaṃ gopālakasya sā // SoKss_3,2.98 //
% -  v  -  -  v  -| -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -| -  -  v  -  v| -  % D correct


iti padmāvatī sā tairvijñaptā svamahattaraiḥ /
vatseśvarāgre sāśaṅkā tanevaṃ pratyabhāṣata // SoKss_3,2.99 //
% v  v| -  -  v  -| -| -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


gacchatāvantikāṃ brūtha nikṣepastvaṃ hi me sthitā /
tadatra kiṃ te yatrāhaṃ tattraivāgamyatāmiti // SoKss_3,2.100 //
% -  v  -  -  v  -| -  v| % A pathyā
% -  -  -  -| v| -| v  -  % B correct
% v  -  v| -| -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


tacchrutvā teṣu yāteṣu rājā padmāvatīṃ rahaḥ /
papraccha mālātilakau kenemau te kṛtāviti // SoKss_3,2.101 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  -  -| -| v  -  v  -  % D correct


sāvocadatha madgehe nyastā vipreṇa kenacit /
āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat // SoKss_3,2.102 //
% -  -  v  v  v| -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tacchrutvaiva cavatseśo gopālagṛhamāyayau /
nūnaṃ vāsavadattā sā bhavedatreti cintayan // SoKss_3,2.103 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


praviveśa ca gatvā taddvārasthitamahattaram /
antasthadevīgopālamantridvayavasantakam // SoKss_3,2.104 //
% v  v  -  v| v| -  -| -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tatra vāsavadattāṃ tāṃ dadarśa proṣitāgatām /
upaplavavinirmuktāṃ mūrtiṃ cāndramasīmiva // SoKss_3,2.105 //
% -  v| -  v  v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct



papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ /
kampo vāsavadattāyā hṛdaye tūdapadyata // SoKss_3,2.106 //
% v  -  -  v| v  -  -  -| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tataḥ sāpyapatadbhūmau gātrairvirahapāṇḍuraiḥ /
vilalāpa ca nindantī tadācaritamātmanaḥ // SoKss_3,2.107 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  v| v| -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


atha tau daṃpatī śokadīnau rurudatustathā /
yaugandharāyaṇo 'pyāsīdvāṣpadhautamukho yathā // SoKss_3,2.108 //
% v  v| -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


tathāvidhaṃ ca tacchrutvā kāle kolāhalaṃ tadā /
padmāvatyapi tatraiva sākulā tamupāyayau // SoKss_3,2.109 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  v  v| -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


kramād avagatārthā ca rājavāsavadattayoḥ /
tulyāvasthaiva sāpyāsītsnigdhamugdhā hi satstriyaḥ // SoKss_3,2.110 //
% v  -| v  v  v  -  -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % D correct


kiṃ jīvitena me kāryaṃ bhartṛduḥkhapradāyinā /
iti vāsavadattā ca jagāda rudatī muhuḥ // SoKss_3,2.111 //
% -| -  v  -  v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v| -  v  v  -  -| v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


magadheśasutālābhāttava sāmrājyakāṅkṣiṇā /
kṛtametanmayā deva devyā doṣo na kaścana // SoKss_3,2.112 //
% v  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ // SoKss_3,2.113 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane /
iti padmāvatī tatra jagādāmatsarāśayā // SoKss_3,2.114 //
% v  v  -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ahamevāparādhyāmi yatkṛte sumahānayam /
soḍho devyāpi hi kleśa iti rājāpyabhāṣata // SoKss_3,2.115 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -| -  -  v| -| -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


agnipraveśaḥ kāryo me rājño hṛdayaśuddhaye /
iti vāsavadattā ca babhāṣe baddhaniścayā // SoKss_3,2.116 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% -  -| v  v  v  -  v  -  % B correct
% v  v| -  v  v  -  -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tataḥ sa kṛtināṃ dhuryo dhīmānyaugandharāyaṇaḥ /
ācamya prāṅmukhaḥ śuddha iti vācamudairayat // SoKss_3,2.117 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


yadyahaṃ hitakṛdrājño devī śuddhimatī yadi /
brūta bho lokapālāstanna ceddehaṃ tyajāmyaham // SoKss_3,2.118 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v| -| -  v  -  -  -  % C pathyā, pādas compounded?
% v| -  -  -| v  -  v  -  % D correct


ityuktvā virate tasmindivyā vāgudabhūdiyam /
dhanyastvaṃ nṛpate yasya mantrī yaugandharāyaṇaḥ // SoKss_3,2.119 //
% -  -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| v  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


yasya vāsavadattā ca bhāryā prāgjanmadevatā /
na doṣaḥ kaścid etasyā ity uktvā vāg upāramat // SoKss_3,2.120 //
% -  v| -  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| -  -| -  v| -  -  -| % C pathyā
% -| -  -| -| v  -  v  -  % D correct


ākarṇya tanmukharitākhiladigvibhāgamāmandranūtanaghanāghanagarjitaśri /
utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ // SoKss_3,2.121 //
% -  -  v| -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v| -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


gopālakasahito 'pi ca rājā yaugandharāyaṇācaritam /
stauti sma vatsarājo mene pṛthvīṃ ca hastagatām // SoKss_3,2.122 //
% -  -  v  v  v  v  -| v| v| -  -| -  -  v  -  v  -  v  v  -  %
% -  -| v| -  v  -  -| -  -| -  -| v| -  v  v  -  % Āryā (30+27 morae): pathyā


dadhad atha nṛpatiḥ sa mūrtimatyau
nikaṭagate ratinirvṛtī ivobhe /
anudinasahavāsasānurāge
nijadayite paramutsavaṃ babhāra // SoKss_3,2.123 //
% v  v| v  v| v  v  -| v| -  v  -  -  %
% v  v  v  v  -| v  v  -  v  -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v  v  v  v  -  v  -  v  -  -  %
% v  v  v  v  -| v  v  -  v  -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tato vatseśvaro 'nyedyuḥ saha vāsavadattayā /
padmāvatyā ca saṃsaktapānalīlo viviktagaḥ // SoKss_3,3.1 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% -  -  -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


sagopālakamānīya sarumaṇvadvasantakam /
yaugandharāyaṇaṃ tāśca cakre visrambhiṇīḥ kathāḥ // SoKss_3,3.2 //
% v  -  -  v  v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatra svavirahodghātaprasaṅge ca mahīpatiḥ /
sarveṣu teṣu śṛṇvatsu kathāmetāmavarṇayat // SoKss_3,3.3 //
% -  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| v| v  -  v  -  % B correct
% -  -  v| -  v| -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


āsītpurūravā nāma rajā paramavaiṣṇavaḥ /
abhudbhuvīva nāke 'pi yasyāpratihatā gatiḥ // SoKss_3,3.4 //
% -  -  v  -  v  -| -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -| v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


bhramantaṃ nandane jātu taṃ dadarśa kilāpsarāḥ /
urvaśī nāma kāmasya mohanāstramivāparam // SoKss_3,3.5 //
% v  -  -| -  v  -| -  v| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% -  v  -| -  v| -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


dṛṣṭamātreṇa tenābhūtsā tathā hṛtacetanā /
yathā sabhayarambhādisakhīcetāṃsyakampayat // SoKss_3,3.6 //
% -  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -| v  -| v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


so 'pi tāṃ vīkṣya lāvaṇyarasanirjhariṇīṃ nṛpaḥ /
yanna prāpa pariṣvaṅgaṃ tṛṣākrānto mumūrccha tat // SoKss_3,3.7 //
% -| v| -| -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


athādideśa sarvajño hariḥ kṣīrāmbudhisthitaḥ /
nāradākhyaṃ munivaraṃ darśanārthamupāgatam // SoKss_3,3.8 //
% v  -  v  -  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


devarṣe nandanodyānavartī rājā purūravāḥ /
urvaśīhṛtacittaḥ sansthito virahaniḥsahaḥ // SoKss_3,3.9 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


tadgatvā mama vākyena bodhayitvā śatakratum /
dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune // SoKss_3,3.10 //
% -  -  -| v  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ityādiṣṭaḥ sa hariṇā tathetyāgatya nāradaḥ /
prabodhya taṃ tathābhūtaṃ purūravasamabravīt // SoKss_3,3.11 //
% -  -  -  -| v| v  v  -| % A na-vipulā
% v  -  -  -  v| -  v  -  % B correct
% v  -  v| -| v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


uttiṣṭha tvatkṛte rājan prahito 'smīha viṣṇunā /
sa hi nirvyājabhaktānāṃ naivāpadam upekṣate // SoKss_3,3.12 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v| v| -  -  v  -  -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


ityuktvāśvāsitenātha sa purūravasā saha /
jagāma devarājasya nikaṭaṃ nārado muniḥ // SoKss_3,3.13 //
% -  -  -  -  v  -  -  v| % A pathyā
% v| v  -  v  v  -| v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


harer nirdeśam indrāya nivedya praṇatātmane /
urvaśīṃ dāpayām āsa sa purūravase tataḥ // SoKss_3,3.14 //
% v  -| -  -  v| -  -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% v| v  -  v  v  -| v  -  % D correct


tadabhūdurvaśīdānaṃ nirjīvakaraṇaṃ divaḥ /
urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham // SoKss_3,3.15 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


athājagāma bhūlokaṃ tāmādāya purūravāḥ /
svarvadhūdarśanāścaryamarpayanmartyacakṣuṣām // SoKss_3,3.16 //
% v  -  v  -  v| -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tato 'napāyinau tau dvāvurvaśī ca nṛpaśca saḥ /
anyonyadṛṣṭipāśena nibaddhāviva tasthatuḥ // SoKss_3,3.17 //
% v  -| v  -  v  -| -| -  % A pathyā, pādas compounded?
% -  v  -| v| v  -  v| -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


ekadā dānavaiḥ sākaṃ prāptayuddhena vajriṇā /
sāhāyakārthamāhūto yayau nākaṃ purūravāḥ // SoKss_3,3.18 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tatra tasmin hate māyādharanāmnyasurādhipe /
pranṛttasvarvadhūsārthaḥ śakrasyābhavad utsavaḥ // SoKss_3,3.19 //
% -  v| -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


tataśca rambhāṃ nṛtyantīmācārye tumburau sthite /
calitābhinayāṃ dṛṣṭvā jahāsa sa purūravāḥ // SoKss_3,3.20 //
% v  -  v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


jāne divyam idaṃ nṛttaṃ kiṃ tvaṃ jānāsi mānuṣa /
iti rambhāṇi tatkālaṃ sāsuyaṃ tam abhāṣata // SoKss_3,3.21 //
% -  -| -  v| v  -| -  -| % A pathyā
% -| -| -  -  v| -  v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


jāne 'hamurvaśī saṅgāttadyadvetti na tumburuḥ /
yuṣmadgururapītyenāmuvācātha purūravāḥ // SoKss_3,3.22 //
% -  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


tacchrutvā tumburuḥ kopāttasmai śāpamathādiśat /
urvaśyā te viyogaḥ syadā kṛṣṇārādhanāditi // SoKss_3,3.23 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| -| v  -  -| v  % C pathyā, pādas compounded?
% -| -  -  -  v  -  v  -  % D correct


śrutaśāpaśca gatvaiva tamurvaśyai purūravāḥ /
akālāśanipātograṃ svavṛttāntaṃ nyavedayat // SoKss_3,3.24 //
% v  v  -  -  v| -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tato 'kasmānnipatyaiva ninye kvāpyapahṛtya sā /
adṛṣṭaistena bhūpena gandharvairurvaśī kila // SoKss_3,3.25 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


avetya śāpadoṣaṃ taṃ so 'tha gatvā purūravāḥ /
harerārādhanaṃ cakre tato badarikāśrame // SoKss_3,3.26 //
% v  -  v| -  v  -  -| -| % A pathyā
% -| v| -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


urvaśī tu viyogārtā gandharvaviṣayasthitā /
āsīnmṛteva supteva likhiteva vicetanā // SoKss_3,3.27 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


āścaryaṃ yanna sā prāṇaiḥ śāpāntāśāvalambinī /
muktā virahadīrghāsu cakravākīva rātriṣu // SoKss_3,3.28 //
% -  -  -| -  v| -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


purūravāśca tapasā tenācyutamatoṣayat /
tatprasādena gandharvā mumucustasya corvaśīm // SoKss_3,3.29 //
% v  -  v  -  v| v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


śāpāntalabdhayā yuktaḥ punar apsarasā tayā /
divyān sa rājā bubhuje bhogān bhūtalavarty api // SoKss_3,3.30 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  v| -  v  v  -| v  -  % B correct
% -  -| v| -  -| v  v  -| % C bha-vipulā
% -  -| -  v  v  -| v  -  % D correct


ityuktvā virate rājñi śrutorvaśyanurāgayā /
prāpi soḍhaviyogatvādvrīḍā vāsavadattayā // SoKss_3,3.31 //
% -  -  -| v  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tāṃ dṛṣṭvā yuktyupālabdhāṃ rājñā devīṃ vilakṣitām /
athāpyāyayituṃ bhūpamāha yaugandharāyaṇaḥ // SoKss_3,3.32 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


na śrutā yadi tad rājan katheyaṃ śrūyatāṃ tvayā /
astīha timirānāma nagarī mandiraṃ śriyaḥ // SoKss_3,3.33 //
% -| v  -| v  v| -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v| v  v  -  -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tasyāṃ vihitasenākhyaḥ khyātimānabhavannṛpaḥ /
tasya tejovatītyāsīdbhāryā kṣititalāpsarāḥ // SoKss_3,3.34 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tasyāḥ kaṇṭhagrahaikāgraḥ sa rājā sparśalolubhaḥ /
na sehe kañcukenāpi kṣipramācchuritaṃ vapuḥ // SoKss_3,3.35 //
% -  -| -  -  v  -  -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


kadācit tasya rājñaś ca jajñe jīrṇajvarāmayaḥ /
vaidyā nivārayāmāsustayā devyāsya saṃgamam // SoKss_3,3.36 //
% v  -  -| -  v| -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


devīsaṃparkahīnasya hṛdaye tasya bhūbhṛtaḥ /
auṣadhopakramāsādhyo vyādhiḥ samudapadyata // SoKss_3,3.37 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


bhayācchokābhighātādvā rājño rogaḥ kadācana /
sphuṭed ayam iti smāhur bhiṣajo mantriṇaṃ rahaḥ // SoKss_3,3.38 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  v| v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
nāntaḥpurapraviṣṭe 'pi parānīke ca cukṣubhe // SoKss_3,3.39 //
% -| v  -| -  v  v  v  -| % A na-vipulā
% v| -  -  v| v  -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


tasyāsya rājño jāyeta bhayaṃ sattvavataḥ katham /
nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ // SoKss_3,3.40 //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% v  -| -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -| -  -  -  v| -  v  -  % D correct


iti saṃcintya saṃmantrya te devyā saha mantriṇaḥ /
tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim // SoKss_3,3.41 //
% v  v| -  -  v| -  -  v| % A pathyā
% -| -  -| v  v| -  v  -  % B correct
% -| -  -  v| v  -  -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tena śokātibhāreṇa mathyamānasya tasya saḥ /
pusphoṭa hṛdayavyādhirvihvalasya mahībhṛtaḥ // SoKss_3,3.42 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -  v| v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


uttirṇarogavipade tasmai rājñe 'tha mantribhiḥ /
arpitā sā mahādevī sukhasaṃpadivāparā // SoKss_3,3.43 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


bahu mene ca so 'pyenāṃ rājā prāṇapradāyinīm /
na punarmatimānasyai cukrodhācchāditātmane // SoKss_3,3.44 //
% v  v| -  -| v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| v  -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam /
priyakāritvamātreṇa devīśabdo na labhyate // SoKss_3,3.45 //
% v  -  v  -| v| -| -  -| % A pathyā
% -| -  -  -  v| -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


sā mantritā ca yadrājyakāryabhāraikacintanam /
cittānuvartanaṃ yattadupajīvakalakṣaṇam // SoKss_3,3.46 //
% -| -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


ato magadharājena saṃdhātuṃ paripanthinā /
pṛthvīvijayahetos te yatno 'smābhiriyaṃ kṛtaḥ // SoKss_3,3.47 //
% v  -| v  v  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tena deva bhavadbhaktisoḍhāsahyaviyogayā /
devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā // SoKss_3,3.48 //
% -  v| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


etacchrutyā vacastasya yathārthaṃ mukhyamantriṇaḥ /
mene 'parāddhamātmānaṃ vatsarājastutoṣa ca // SoKss_3,3.49 //
% -  -  -  -| v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


uvāca caitaj jāne 'haṃ devyā yuṣmatprayuktayā /
ākāravatyā nītyeva mama dattaiva medinī // SoKss_3,3.50 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v| -  -  v| -  v  -  % D correct


kiṃ tvatipraṇayādetanmayoktamasamañjasam /
anurāgāndhamanasāṃ vicārasahatā kutaḥ // SoKss_3,3.51 //
% -| v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% v  -  v  v  v  -| v  -  % D correct


ityādibhiḥ samālāpairvatsarājaḥ sa taddinam /
lajjoparāgaṃ devyāśca samamevāpanītavān // SoKss_3,3.52 //
% -  -  v  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -  -  v  -  v  -  % D correct


anyedyurmagadheśena preṣito jñānavastunā /
dūto vatseśamabhyetya tadvākyena vyajijñapat // SoKss_3,3.53 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


mantribhiste vayaṃ tāvadvañcitā tattathādhunā /
kuryāḥ śokamayo yena jīvaloko bhavenna naḥ // SoKss_3,3.54 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


etacchrutvātha saṃmānya vatseśaḥ prajighāya tam /
dūtaṃ padmāvatīpārśvaṃ pratisaṃdeśalabdhaye // SoKss_3,3.55 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


sāpi vāsavadattaikanamrā tatsaṃnidhau dadau /
dūtasya darśanaṃ tasya vinayo hi satīvratam // SoKss_3,3.56 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


vyājena putri nītā tvamanyāsaktaśca te patiḥ /
iti śokānmayā labdhaṃ kanyājanakatāphalam // SoKss_3,3.57 //
% -  -  v| -  v| -  -| v  % A pathyā, pādas compounded?
% -  -  -  -  v| -| v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā /
jagāda bhadra vijñāpyastāto 'mbā ca girā mama // SoKss_3,3.58 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -| v| v  -| v  -  % D correct


kiṃ śokenāryaputro hi paramaṃ sadayo mayi /
devī vāsavadattā ca sasnehā bhaginīva me // SoKss_3,3.59 //
% -| -  -  -  v  -  -| v| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


tattātenāryaputrasya bhāvyaṃ naiva vikāriṇā /
nijasatyamivātyājyaṃ madīyaṃ jīvitaṃ yadi // SoKss_3,3.60 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ityukte pratisaṃdeśe padmāvatyā yathocite /
dūtaṃ vāsavadattā taṃ satkṛtya prāhiṇottataḥ // SoKss_3,3.61 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


dūte pratigate tasminsmarantī pitṛveśmanaḥ /
kiṃcitpadmāvatī tatsthāvutkaṇṭhāvimanā iva // SoKss_3,3.62 //
% -  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


tatastasya vinodārthamukto vāsavadattayā /
vasantako 'ntikaprāptaḥ kathāmitthamavarṇayat // SoKss_3,3.63 //
% v  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


asti pāṭaliputrākhyaṃ puraṃ pṛthvīvibhūṣaṇam /
tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik // SoKss_3,3.64 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tasya candraprabhety āsīd bhāryā sā ca kadācana /
sagarbhābhūt prasūtātha kanyāṃ sarvāṅgasundarīm // SoKss_3,3.65 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sā kanyā jātamātraiva kāntidyotitavāsakā /
cakre savyaktamālāpamutthāyopaviveśa ca // SoKss_3,3.66 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % D correct


tato vismitavitrastaṃ strījanaṃ jātaveśmani /
dṛṣṭvā sa dharmagupto 'tra sabhayaḥ svayamāyayau // SoKss_3,3.67 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v| -  v  -  -| v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


papraccha kanyakāṃ tāṃ ca praṇatastatkṣaṇaṃ rahaḥ /
bhagavatyavatīrṇāsi kā tvaṃ mama gṛheṣviti // SoKss_3,3.68 //
% -  -  v| -  v  -| -| -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -| -| v  v| v  -  v  -  % D correct


sāpyavādīttvayā naiva deyā kasmaicidapyaham /
gṛhasthitā śubhāhaṃ te pṛṣṭenānyena tāta kim // SoKss_3,3.69 //
% -  v  -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -| v  -  -| -| % C pathyā
% -  -  -  -  v| -  v| -  % D correct


ityuktaḥ sa tayā bhīto dharmaguptaḥ svamandire /
guptaṃ tāṃ sthāpayāmāsa mṛteti khyāpitāṃ bahiḥ // SoKss_3,3.70 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -| -  v  -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tataḥ somaprabhā nāmnā sā kanyā vavṛdhe kramāt /
mānuṣeṇa śarīreṇa rūpakāntyā tu divyayā // SoKss_3,3.71 //
% v  -| -  -  v  -| -  -| % A pathyā
% -| -  -| v  v  -| v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


ekadā tu pramodena madhūtsavavilokinīm /
harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām // SoKss_3,3.72 //
% -  v  -| -| v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


sa manobhavabhallyeva sadyo hṛdayalagnayā /
tayā mumūrccheva tadā kṛcchācca gṛhamāyayau // SoKss_3,3.73 //
% v| v  -  v  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| v  -  -  v| v  -| % C bha-vipulā
% -  -  v| v  v  -  v  -  % D correct


smarārtividhurastatra pitrorasvāsthyakāraṇam /
nirbandhapṛṣṭo vakti sma svavayasyamukhena saḥ // SoKss_3,3.74 //
% v  -  v  v  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% v  v  -  v  v  -  v| -  % D correct


tato 'sya guhasenākhyaḥ pitā snehena yācitum /
āṃ kanyāṃ dharmaguptasya vaṇijo bhavanaṃ yayau // SoKss_3,3.75 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tatra taṃ kṛtayācñaṃ sa guhasenaṃ snuṣārthinam /
kanyā kuto me mūḍheti dharmagupto nirākarot // SoKss_3,3.76 //
% -  v| -| v  v  -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| v  -| -| -  -  v| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


nihnutāṃ tena kanyāṃ tāṃ matvā gatvā gṛhe sutam /
dṛṣṭvā smarajvarākrāntaṃ guhaseno vyacintayat // SoKss_3,3.77 //
% -  v  -| -  v| -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


rājānaṃ prerayāmyatra sa hi me pūrvasevitaḥ /
dāpayatyapi putrāya sa kanyāṃ tāṃ mumūrṣave // SoKss_3,3.78 //
% -  -  -| -  v  -  -  v| % A pathyā
% v| v| -| -  v  -  v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% v| -  -| -| v  -  v  -  % D correct


iti niścitya gatvā ca dattvāsmai ratnamuttamam /
nṛpaṃ vijñāpayāmāsa sa vaṇiksvābhikāṅkṣitam // SoKss_3,3.79 //
% v  v| -  -  v| -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


nṛpo 'pi prītimānasya sāhāyye nagarādhipam /
dadau tena samaṃ cāsau dharmaguptagṛhaṃ yayau // SoKss_3,3.80 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -| -  v| v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


rurodha ca gṛhaṃ tasya dharmaguptasya tadbalaiḥ /
asubhiḥ kaṇṭhadeśaṃ ca sarvanāśaviśaṅkinaḥ // SoKss_3,3.81 //
% v  -  v| v| v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v  -| -  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tataḥ somaprabhā sā taṃ dharmaguptamabhāṣata /
dehi māṃ tāta mā bhūtte mannimittamupadravaḥ // SoKss_3,3.82 //
% v  -| -  -  v  -| -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v| -| -  v| -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


āropaṇīyā śayyāyāṃ nāhaṃ bhartrā kadācana /
īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā // SoKss_3,3.83 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -| v  -  % D correct


ityuktaḥ sa tayā putryā dātuṃ tāṃ patyapadyata /
dharmaguptastadābhāṣya śayyāropaṇavarjanam // SoKss_3,3.84 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


guhaseno 'numene ca sāntarhāsastathaiva tat /
vivāho mama putrasya tāvadatviti cintayan // SoKss_3,3.85 //
% v  v  -  -| v  -  -| v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% v  -  -| v  v| -  -  v| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


athādāya kṛtodvāhāṃ tāṃ sa somaprabhāṃ vadhūm /
guhasenasutaḥ prāyādguhacandro nijaṃ gṛham // SoKss_3,3.86 //
% v  -  -  v| v  -  -  -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % D correct


sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm /
āropaya svabhāryā hi kasyāśayyā bhaviṣyati // SoKss_3,3.87 //
% -  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tacchrutvā śvaśuraṃ taṃ sā vadhūḥ somaprabhā krudhā /
vilokya bhrāmayāmāsa yamājñāmiva tarjanīm // SoKss_3,3.88 //
% -  -  -| v  v  -| -| -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


tāṃ dṛṣṭaivāṅguliṃ tasyāḥ snuṣāyāstasya tatkṣaṇam /
vaṇijaḥ prayayuḥ prāṇā anyeṣāmāyayau bhayam // SoKss_3,3.89 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


guhacandro 'pi saṃprāpte tasmin pitari pañcatām /
mārī mama gṛhe bhāryā praviṣṭeti vyacintayat // SoKss_3,3.90 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  -| v  v| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tataścānupabhuñjāno bhāryāṃ tāṃ gṛhavartinīm /
siṣeve guhacandro 'sāvasidhāramiva vratam // SoKss_3,3.91 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  -  -| v  v  -  -| -  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


tadduḥkhadahyamāno 'ntarvirakto bhogasaṃpadi /
brāhmaṇān bhojayām āsa pratyahaṃ sa kṛtavrataḥ // SoKss_3,3.92 //
% -  -  v  -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tadbhāryāpi ca sā tebhyo dvijebhyo maunadhāriṇī /
bhuktavadbhyo dadau nityaṃ dakṣiṇāṃ divyarūpadhṛt // SoKss_3,3.93 //
% -  -  -  v| v| -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ekadā brāhmaṇo vṛddhastāmeko bhojanāgataḥ /
dadarśa jagadāścaryajananīṃ rūpasaṃpadā // SoKss_3,3.94 //
% -  v  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


sakautuko dvijo 'prākṣīdguhacandraṃ rahastadā /
kā tebhavati bāleyaṃ tvayā me kathyatāmiti // SoKss_3,3.95 //
% v  -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -| -  v  v  v| -  -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


nirbandhapṛṣṭaḥ so 'pyasmai guhacandro dvijanmane /
śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ // SoKss_3,3.96 //
% -  -  v  -  -| -| -  -| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tadbuddhvā sa tatastasmai sānukampo dvijottamaḥ /
agnerārādhanaṃ mantraṃ dadāvīpsitasiddhaye // SoKss_3,3.97 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tena mantreṇa tasyātha japaṃ rahasi kurvataḥ /
udabhūdguhacandrasya puruṣo bahnimadhyataḥ // SoKss_3,3.98 //
% -  v| -  -  v| -  -  v| % A pathyā
% v  -| v  v  v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


sa cāgnirdvijarūpī taṃ jagāda caraṇānatam /
adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca // SoKss_3,3.99 //
% v| -  -  v  v  -  -| -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


darśayitvā ca tattvaṃ te sādhayiṣyāmi vāñchitam /
ityuktvā guhacandraṃ sa brāhmaṇastadgṛhaṃ yayau // SoKss_3,3.100 //
% -  v  -  -| v| -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| v  v  -  -| -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tatrānyavipravadbhuktvā guhacandrāntike ca saḥ /
siṣeve śayanaṃ rātrau yāmamātramatandritaḥ // SoKss_3,3.101 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -| v| -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tāvacca saṃsuptajanātsā tasmāttasya mandirāt /
niryayau guhacandrasya bhāryā somaprabhā niśi // SoKss_3,3.102 //
% -  -  v| -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -| -  -  -  v| -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatkālaṃ brāhmaṇaḥ so 'tra guhacandramabodhayat /
ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca // SoKss_3,3.103 //
% -  -  -| -  v  -| -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  v  v  -  v| -  % D correct


yogena bhṛṅgarūpaṃ ca kṛtvā tasyātmanastathā /
nirgatyādarśayattasya bhāryāṃ tāṃ gṛhanirgatām // SoKss_3,3.104 //
% -  -  v| -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


sā jagāma sudūraṃ ca sundarī nagarādbahiḥ /
guhacandreṇa sākaṃ ca dvijo 'pyanujagāma tām // SoKss_3,3.105 //
% -| v  -  v| v  -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  -  v| -  -| -| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


tatastatra mahābhogaṃ sacchāyaskandhasundaram /
guhacandro dadarśāsāvekaṃ nyaprodhapādapam // SoKss_3,3.106 //
% v  -  -  v| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tasyādhastācca śuśrāva vīṇāveṇuravānvitam /
ullasadgītamadhuraṃ divyaṃ saṃgītakadhvanim // SoKss_3,3.107 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


skandhadeśe ca tasyaikāṃ svabhāryāsadṛśākṛtim /
apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane // SoKss_3,3.108 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


nijakāntijitajyotsnāṃ śuklacāmaravījitām /
indorlāvaṇyasarvasvakoṣasyevādhidevatām // SoKss_3,3.109 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


atraivāruhya vṛkṣe ca tasyā ardhāsane tadā /
upaviṣṭāṃ svabhāryāṃ tāṃ guhacandro dadarśa saḥ // SoKss_3,3.110 //
% -  -  -  -  v| -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -| v  -  -| -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


tatkālaṃ tulyakāntī te saṃgate divyakanyake /
paśyatastasya bhāti sma sā tricandreva yāminī // SoKss_3,3.111 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -  v| -  -| v| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


tataḥ sa kautukāviṣṭaḥ kṣaṇam evam acintayat /
kiṃ svapno 'yam uta bhrāntir dhig etad athavā dvayam // SoKss_3,3.112 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% v| -  v| v  v  -| v  -  % D correct


yā sanmārgataroreṣā vidvatsaṃgatimañjarī /
asau puṣpodgatistasyā mamocitaphalonmukhī // SoKss_3,3.113 //
% -| -  -  v  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


iti cintayati svairaṃ tasmiṃste divyakanyake /
bhuktvā nijocitaṃ bhojyaṃ divyaṃ papaturāsavam // SoKss_3,3.114 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ /
tasmādbhagini ceto me śaṅkitaṃ tadvrajāmyaham // SoKss_3,3.115 //
% -  -  v  -| v  -  -  -| % A pathyā
% v  -| -  v| v  -  v| -  % B correct
% -  -  v  v  v| -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ityuktvā tāmathāmantrya dvitīyāṃ divyakanyakām /
guhacandrasya gṛhiṇī taroravaruroha sā // SoKss_3,3.116 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% v  -  v  v  v  -  v| -  % D correct


taddṛṣṭvā bhṛṅgarūpau tau guhacandro dvijaśca saḥ /
pratyāgatyāgrato gehe pūrvavattasthaturniśi // SoKss_3,3.117 //
% -  -  -| -  v  -  -| -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tataḥ sā divyakanyāpi guhacandrasya gehinī /
āgatyālakṣitātraiva praviveśa svamandiram // SoKss_3,3.118 //
% v  -| -| -  v  -  -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tataḥ sa brāhmaṇaḥ svairaṃ guhacandramabhāṣata /
dṛṣṭaṃ tvayā yadeṣā te bhāryā divyā na mānuṣī // SoKss_3,3.119 //
% v  -| -| -  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -| v  -  -| -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


dvitīyā sāpi caitasyā dṛṣṭādya bhaginī tvayā /
divyā strī tu manuṣyeṇa kathamicchati saṃgamam // SoKss_3,3.120 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| -| v| v  -  -  v| % C pathyā
% v  v  -  v  v| -  v  -  % D correct


tadetatsiddhaye mantraṃ dvārollekhyaṃ dadāmi te /
tasyopabṛṃhaṇīṃ bāhyāṃ yuktiṃ copadiśāmyaham // SoKss_3,3.121 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


viśuddho 'pi jvalayagnirvātyāyoge tu kā kathā /
evaṃ mantro 'rthado 'pyekaḥ kiṃ punaryuktisaṃyutaḥ // SoKss_3,3.122 //
% v  -  -| -| v  v  -  -  % A sa-vipulā, incorrect? pādas compounded?
% -  -  -  -| v| -| v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


ityuktvā guhacandrāya dattvā mantraṃ dvijottamaḥ /
upadiśya ca tāṃ yuktiṃ prabhāte sa tirodave // SoKss_3,3.123 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  v| v| -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


guhacandro 'pi bhāryāyā gṛhadvāre 'bhilikhya tam /
mantraṃ punaścakāraivaṃ sāyaṃ yuktiṃ prarocanīm // SoKss_3,3.124 //
% v  v  -  -| v| -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


gatvā sa tasyāḥ paśyantyā kayāpi varayoṣitā /
saha cakre samālāpaṃ racitodāramaṇḍanaḥ // SoKss_3,3.125 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% v  -  v| v  v  -  v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


taddṛṣṭaiva tamāhūya mantronmudritayā girā /
eṣā kāstīti papraccha sā serṣyā divyakanyakā // SoKss_3,3.126 //
% -  -  -  v| v  -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


asau varāṅganā baddhabhāvā mayy aham adya ca /
etadgṛhaṃ vrajāmīti praty avocat sa tāṃ mṛṣā // SoKss_3,3.127 //
% v  -| v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -| v  v| -  v| -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -| v  -  -| v| -| v  -  % D correct


tataḥ sācīkṛtadṛśā mukhena valitabhruṇā /
dṛṣṭvā nivārya vāmena kareṇa tamuvāca sā // SoKss_3,3.128 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% v  -  v| v  v  -  v| -  % D correct


huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ /
kiṃ tayā māmuṣehi tvamahaṃ hi tava gehinī // SoKss_3,3.129 //
% -| -  v  -  v  -  -| -| % A pathyā
% -  -  -  v| v| -| v| -  % B correct
% -| v  -| -  v  -  -| v  % C pathyā, pādas compounded?
% v  -| v| v  v| -  v  -  % D correct


ityuktaḥ pulakotkampasaṃkṣobhākulayā tayā /
āviṣṭayeva tanmantradūtadurgrahayāpi saḥ // SoKss_3,3.130 //
% -  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v| -  % D correct


praviśya vāsake sadyastayaiva samamanvabhūt /
martyo 'pi divyasaṃbhogamasaṃspṛṣṭaṃ manorahaiḥ // SoKss_3,3.131 //
% v  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% -  -| v| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


itthaṃ tāṃ prāpya sapremāṃ mantrasiddhiprasādhitām /
tyaktadivyasthitiṃ tasthau guhacandro yathāsukham // SoKss_3,3.132 //
% -  -| -| -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


evaṃ yāgapradānādisukṛtaiḥ śubhakarmaṇām /
divyāḥ śāpacyutā nāryastiṣṭhanti gṛhiṇīpade // SoKss_3,3.133 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


devadvijasaparyā hi kāmadhenurmatā satām /
kiṃ hi na prāpyate tasyāḥ śaiṣāḥ sāmādivarṇanāḥ // SoKss_3,3.134 //
% -  -  v  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -| v| -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


duṣkṛtaṃ tvayi divyānāmatyuccapadajanmanām /
pravātamiva puṣpāṇāmadhaḥ pātaikakāraṇam // SoKss_3,3.135 //
% -  v  -| v  v| -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  v  v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


ityuktvā rājaputryāḥ sa punarāha vasantakaḥ /
kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam // SoKss_3,3.136 //
% -  -  -| -  v  -  -| v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -| -  v| v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


purābhūd gautamo nāma trikālajño mahāmuniḥ /
ahalyeti ca tasyāsīd bhāryā rūpajitāpsarāḥ // SoKss_3,3.137 //
% v  -  -| -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  -  v| v| -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


ekadā rūpalubdhastāmindraḥ prārthitavānrahaḥ /
prabhūṇāṃ hi vibhūtyandhā dhāvatyaviṣaye matiḥ // SoKss_3,3.138 //
% -  v  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


sānumene ca taṃ mūḍhā vṛṣasyantī śacīpatim /
tacca prabhāvato buddhvā tatrāgādgautamo muniḥ // SoKss_3,3.139 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam /
kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ // SoKss_3,3.140 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% v  -  -  -| v| -  v  -  % B correct
% -| v  -| -  v| -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v| -  v  -  % D correct


eso ṭhio khu majjāro ity apabhraṣṭavakrayā /
girā satyānurodhinyā sā taṃ pratyabravītpatim // SoKss_3,3.141 //
% -  -| v  -| v| -  -  -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -| -| -  -  v  -  v  -  % D correct

["eṣa sthitaḥ khalu mārjāraḥ" ity apabhraṃśacchāyā]

satyaṃ tvajjāra ityuktvā vihasansa tato muniḥ /
satyānurodhakḷptāntaṃ śāpaṃ tasyāmapātayat // SoKss_3,3.142 //
% -  -| -  -  v| -  -  -| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


pāpaśīle śilābhāvaṃ bhūrikālamavāpnuhi /
ā vanāntarasaṃcāriraghavālokanāditi // SoKss_3,3.143 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


varāṅgalubdhasyāṅge te tatsahasraṃ bhaviṣyati /
divyastrīṃ viśvakarmā yāṃ nirmāsyati tilottamām // SoKss_3,3.144 //
% v  -  v  -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


tāṃ vilokya tadaivākṣṇāṃ sahasraṃ bhavitā ca te /
itīndramapi tatkālaṃ śapati sma sa gautamaḥ // SoKss_3,3.145 //
% -| v  -  v| v  -  -  -| % A pathyā
% v  -  -| v  v  -| v| -  % B correct
% v  -  v  v  v| -  -  -| % C pathyā
% v  v  -| v| v| -  v  -  % D correct


dattaśāpo yathākāmaṃ tapase sa muniryayau /
ahalyāpi śilābhāvaṃ dāruṇaṃ pratyapadyata // SoKss_3,3.146 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


indro 'pyāvṛtasarvāṅgo varāṅgairabhavattataḥ /
aśīlaṃ tasya nāma syān na khalīkārakāraṇam // SoKss_3,3.147 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v| -  -| -| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


evaṃ kukarma sarvasya phalatyātmani sarvadā /
yo yadvapati bījaṃ hi labhate so 'pi tatphalam // SoKss_3,3.148 //
% -  -| v  -  v| -  -  v| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% -| -  v  v  v| -  -| v| % C pathyā
% v  v  -| -| v| -  v  -  % D correct


tasmātparaviruddheṣu notsahante mahāśayāḥ /
etaduttamasattvānāṃ vidhisiddhaṃ hi sadvratam // SoKss_3,3.149 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


yuvāṃ pūrvabhaginyau ca devyau śāpacyute ubhe /
tadvadanyonyahitakṛnnirdvandvaṃ hṛdayaṃ hi vām // SoKss_3,3.150 //
% v  -| -  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -| v  v  -| v| -  % D correct


etadvasantakācchrutvā mitho vāsavadattayā /
padmāvatyā ca sutarāmīrṣyāleśo 'pyamucyata // SoKss_3,3.151 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


devī vāsavadattā ca kṛtvā sādhāraṇaṃ patim /
ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī // SoKss_3,3.152 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tasyā mahānubhāvatvaṃ tattādṛṅmagadheśvaraḥ /
buddhvā padmāvatīsṛṣṭadūtebhyo 'pi tutoṣa saḥ // SoKss_3,3.153 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v| v  -  v| -  % D correct


anyedyuratha vatseśaṃ mantrī yaugandharāyaṇaḥ /
upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata // SoKss_3,3.154 //
% -  -  v  v  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


udyogāyādhunā deva kauśāmbī kiṃ na gamyate /
nāśaṅkā magadheśācca vidyate vañcitādapi // SoKss_3,3.155 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


kanyāsaṃbandhanāmnā hi sāmnā samyaksa bādhitaḥ /
vigṛhya ca kathaṃ jahyājjīvitādadhikāṃ sutām // SoKss_3,3.156 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v| v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


satyaṃ tasyānupālyaṃ ca tvayā ca sa na vañcitaḥ /
mayā svayaṃ kṛtaṃ hyetanna ca tasyāsukhāvaham // SoKss_3,3.157 //
% -  -| -  -  v  -  -| -| % A pathyā
% v  -| v| v| v| -  v  -  % B correct
% v  -| v  -| v  -| -  -  % C pathyā, pādas compounded?
% v| v| -  -  v  -  v  -  % D correct


cārebhyaśca mayā jñātaṃ yathā vikurute na saḥ /
tadarthameva cāsmābhiḥ sthitaṃ ca divasānamūn // SoKss_3,3.158 //
% -  -  -  v| v  -| -  -| % A pathyā
% v  -| v  v  v  -| v| -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% v  -| v| v  v  -  v  -  % D correct


evaṃ vadati nirvyūḍhakārye yaugandharāyaṇe /
magadheśvarasaṃbandhī dūto 'tra samupāyayau // SoKss_3,3.159 //
% -  -| v  v  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


tatkṣaṇaṃ sa praviṣṭo 'tra pratihāraniveditaḥ /
praṇāmāntaramāsīno vatsarājaṃ vyajijñapat // SoKss_3,3.160 //
% -  v  -| -| v  -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


devīpadmāvatīdattasaṃdeśaparitoṣiṇā /
magadheśena nirdiṣṭamidaṃ devasya sāṃpratam // SoKss_3,3.161 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


bahunā kiṃ mayā sarvaṃ jñātuṃ prīto 'smi ca tvayi /
tadyadartho 'yamārambhastatkuru praṇatā vayam // SoKss_3,3.162 //
% v  v  -| -| v  -| -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


etaddūtavacaḥ svecchaṃ vatseśo 'bhinananda saḥ /
yaugandharāyaṇīyasya puṣpaṃ nayataroriva // SoKss_3,3.163 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tataḥ padmāvatīṃ rājñyā samānāyya samaṃ tayā /
taṃ dattaprābhṛtaṃ dūtaṃ sa saṃmānya vyasarjayat // SoKss_3,3.164 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


atha caṇḍamahāsenadūto 'pyatra samāyayau /
praviśya sa yathāvacca rājānaṃ praṇato 'bravīt // SoKss_3,3.165 //
% v  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% v  -  v| v| v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


deva caṇḍamahāsenabhūpatiḥ kāryatatvavit /
tava vijñātavṛttānto hṛṣṭaḥ saṃdiṣṭavān idam // SoKss_3,3.166 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


prāśastyaṃ bhavatastāvadiyataivopavarṇitam /
yaugandharāyaṇo yatte manrī kimadhikoktibhiḥ // SoKss_3,3.167 //
% -  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


dhanyā vāsavadattā tu tvadbhaktyā tatkṛtaṃ tayā /
yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ // SoKss_3,3.168 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


na ca vāsavadattāto bhinnā padmāvatī mama /
tayorekaṃ hi hṛdayaṃ tacchīghraṃ kurutodyamam // SoKss_3,3.169 //
% v| v| -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% -  -  -| v  v  -  v  -  % D correct


etan nijaśvaśuradūtavaco niśamya vatseśvarasya hṛdaye sapadi pramodaḥ /
devyaṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ // SoKss_3,3.170 //
% -  -| v  -  v  v  v  -  v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)
% -  -| v| -  v| v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v| -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


tatastaṃ devībhyāṃ samamucitasatkāravidhinā
kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
vidhāsyannudyogaṃ tvaritamatha saṃmantrya sacivaiḥ
sa cakre kauśāmbīṃ prati gamanabuddhiṃ narapatiḥ // SoKss_3,3.171 //
% v  -  -| -  -  -| v  v  v  v  v  -  -  v  v  v  -  % Śikhariṇī (6+11)
% v  -  -  -| -  -| v  v  v  v  v  -| -  v| v  v  -  % Śikhariṇī (6+11)
% v  -  -  -  -  -| v  v  v  v  v| -  -  v| v  v  -  % Śikhariṇī (6+11)
% v| -  -| -  -  -| v  v| v  v  v  -  -| v  v  v  -  % Śikhariṇī (6+11)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tato lāvāṇakāt tasmād anyedyuḥ sacivaiḥ saha /
vatsarājaḥ sa kauśāmbīṃ pratasthe dayitānvitaḥ // SoKss_3,4.1 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


prasasre ca lasannādaistasyāpūritabhūtalaiḥ /
balairasamayodvelajalarāśijalairiva // SoKss_3,4.2 //
% v  -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


upamā nṛpatestasya gajendrasthasya gacchataḥ /
bhavedyadi raviryāyādgagane sodayācalaḥ // SoKss_3,4.3 //
% v  v  -| v  v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  v  v| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


sa sitenātapatreṇa kṛtacchāyo babhau nṛpaḥ /
jitārkatejaḥprītena sevyamāna ivendunā // SoKss_3,4.4 //
% v| v  -  -  v  -  -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  v| v  -  v  -  % D correct


tejasvinaṃ svakakṣābhistaṃ sarvoparivartinam /
sāmantāḥ parito bhremurdhruvaṃ grahagaṇā iva // SoKss_3,4.5 //
% -  -  v  -| v  -  -  -  % A pathyā, pādas compounded?
% -| -  -  v  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -| v  -  % D correct


paścātkareṇukārūḍhe devyau dve tasya rejatuḥ /
śrībhuvāvanurāgeṇa sākṣādanugate iva // SoKss_3,4.6 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tvaṅgatturaṃgasaṃghātakhurāgrāṅkanakhakṣatā /
pathi tasyābhavad bhūmir upabhukteva bhūpateḥ // SoKss_3,4.7 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


evaṃ vatseśvaro gacchanstūyamānaḥ sa bandibhiḥ /
dinaiḥ katipayaiḥ prāpa kauśāmbīṃ vitatotsavām // SoKss_3,4.8 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% v  -| v  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


dhvajaraktāṃśukacchannā gavākṣotphullalocanā /
pradvāradarśitottuṅgapūrṇakumbhakucadvayā // SoKss_3,4.9 //
% v  v  -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


janakolāhalānandasaṃlāpā saudhahāsinī /
sā pravāsāgate patyau tatkālaṃ śuśubhe purī // SoKss_3,4.10 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


devīdvayānuyātaśca sa rājā praviveśa tām /
paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ // SoKss_3,4.11 //
% -  -  v  -  v  -  -  v| % A pathyā
% v| -  -| v  v  -  v| -  % B correct
% -  -  -  -| v| -| -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


apūri hāriharmyastharāmānanaśatairnabhaḥ /
devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva // SoKss_3,4.12 //
% v  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


vātāyanagatāścānyāḥ paśyantyo 'nimiṣekṣaṇāḥ /
cakruḥ sakautukāyātavimānasthātsarobhramam // SoKss_3,4.13 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


kāścidgavākṣajālāgralagnapakṣmalalocanāḥ /
asṛjanniva nārācapañjarāṇi manobhuvaḥ // SoKss_3,4.14 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


ekasyāḥ srotsukā dṛṣṭirnṛpālokavikasvarā /
śruteḥ pārśvamapaśyantyāstadākhyātumivāyayau // SoKss_3,4.15 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


drutāgatāyāḥ kasyāścinmuhurucchvasitau stanau /
kañcukādiva nirgantum īṣatus taddidṛkṣayā // SoKss_3,4.16 //
% v  -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ /
galanto hṛdayasyeva harṣabāṣpāmbusīkarāḥ // SoKss_3,4.17 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


yadyasyāmācaretpāpamagnirlāvāṇake tataḥ /
prakāśako 'pyasāvandhaṃ tamo jagati pātayet // SoKss_3,4.18 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


iti vāsavadattāṃ ca dṛṣṭvā smṛtvā ca tattathā /
dāhapravādaṃ sotkaṇṭhā iva kāścidbabhāṣire // SoKss_3,4.19 //
% v  v| -  v  v  -  -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  v| -  -  v  -  v  -  % D correct


diṣṭyā na lajjitā devī sapatnyā sakhitulyayā /
iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā // SoKss_3,4.20 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


nūnaṃ haramurāribhyāṃ na dṛṣṭaṃ rūpametayoḥ /
kimanyathā bhajetāṃ tau bahumānamumāśriyau // SoKss_3,4.21 //
% -  -| v  v  v  -  -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  -  v  -| v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


ityūcuraparāste dve dṛṣṭvā devyau parasparam /
kṣipantyaḥ pramadotphullalocanendīvarasrajaḥ // SoKss_3,4.22 //
% -  -  v  v  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


evaṃ vatseśvaraḥ kurvañjanatānayanotsavam /
svamandiraṃ sadevīkaḥ prāviśatkṛtamaṅgalaḥ // SoKss_3,4.23 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


prabhāte yābjasaraso yābdherindūdaye tathā /
tatkālaṃ tasya sā kāpi śobhābhūdrājaveśmanaḥ // SoKss_3,4.24 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -| v  -  % B correct
% -  -  -| -  v| -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kṣaṇād apūri sāmantamaṅgalopāyanaiś ca tat /
sūcayadbhir ivāśeṣabhūpālopāyanāgamam // SoKss_3,4.25 //
% v  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v| -  % B correct
% -  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


saṃmānya rājalokaṃ ca vatsarājaḥ kṛtotsavaḥ /
cittaṃ sarvajanasyeva viveśāntaḥpuraṃ tataḥ // SoKss_3,4.26 //
% -  -  v| -  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


devyormadhyasthitastatra ratiprītyoriva smaraḥ /
pānādilīlayā rājā dinaśeṣaṃ nināya saḥ // SoKss_3,4.27 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


aparedyuśca tasyaiko nṛpasyāsthānavartinaḥ /
mantriṇāṃ saṃnidhau vipro dvāri cakranda kaścana // SoKss_3,4.28 //
% v  v  -  -  v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


abrahmaṇyamaṭavyāṃ me pāpairgopālakaiḥ prabho /
putrasya caraṇocchedo vihitaḥ kāraṇaṃ vinā // SoKss_3,4.29 //
% -  -  -  v  v  -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tacchrutvā tatkṣaṇaṃ dvitrānvaṣṭabhyānāyya bhūpatiḥ /
gopālakānsa papraccha tataste 'pyevamabruvan // SoKss_3,4.30 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


deva gopālakā bhūtvā krīḍāmo vijane vayam /
tatraiko devasenākhyo madhye gopālako 'sti naḥ // SoKss_3,4.31 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane /
rājā yuṣmākamasmīti vaktyasmānanuśāsti ca // SoKss_3,4.32 //
% -  v  -  -| v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


asmanmadhye ca kenāpi tasyājñā na vilaṅghyate /
evaṃ gopālako 'raṇye rājyaṃ sa kurute prabho // SoKss_3,4.33 //
% -  -  -  -| v| -  -  v| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


adya caitasya viprasya tanayas tena vartmanā /
gacchan gopālarājasya praṇāmaṃ tasya nākarot // SoKss_3,4.34 //
% -  v| -  -  v| -  -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


mā gās tvam apraṇamyeti rājādeśena jalpataḥ /
asmān vidhūya so 'yāsīc chāsito 'pi hasan baṭuḥ // SoKss_3,4.35 //
% -| -| v| -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


tatastasyāvinītasya pādacchedena nigraham /
kartuṃ gopālarājena vayamājñāpitā baṭoḥ // SoKss_3,4.36 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


dhāvitvā ca tato 'smābhiśchinno 'sya caraṇaḥ prabho /
asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ // SoKss_3,4.37 //
% -  -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| v| v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


evaṃ gopālakai rajñi vijñapte saṃpradhārya tat /
yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt // SoKss_3,4.38 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


nūnaṃ nidhānādiyutaṃ tatsthānāṃ yatprabhāvataḥ /
gopālako 'pi prabhavatyevaṃ tattatra gamyatām // SoKss_3,4.39 //
% -  -| v  -  -  v  v  -| % A bha-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -| -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


ity ukto mantriṇā rājā kṛtvā gopālakān puraḥ /
yayau tadaṭavīsthānaṃ sasainyaḥ saparicchadaḥ // SoKss_3,4.40 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


parīkṣya bhūmiṃ yāvacca khanyate tatra karmibhiḥ /
adhastāttāvaduttasthau yakṣaḥ śailamayākṛtiḥ // SoKss_3,4.41 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  v  -| -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


so 'bravīcca mayā rājannidaṃ yadrakṣitaṃ ciram /
pitāmahanikhātaṃ te nidhānaṃ svīkuruṣva tat // SoKss_3,4.42 //
% -| v  -  v| v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% v  -  v  v  v  -  -| -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca /
yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ // SoKss_3,4.43 //
% v  v| -  -  v  -  -| v| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  -  v  -| -| -  -| v| % C ma-vipulā
% v  -  -  v  v  -  v  -  % D correct


alabhyata mahārhaṃ ca ratnasiṃhāsanaṃ tataḥ /
bhavantyudayakāle hi satkalyāṇaparamparāḥ // SoKss_3,4.44 //
% v  -  v  v| v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  v  v  -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tataḥ kṛtsnaṃ samādāya nidhānaṃ sa kṛtotsavaḥ /
tān praśāsya ca gopālān vatseśaḥ svapurīṃ yayau // SoKss_3,4.45 //
% v  -| -  -| v  -  -  v| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -| v  -  v| v| -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tatrāruṇamaṇigrāvakiraṇaprasaraiḥ prabhoḥ /
pratāpākramaṇaṃ dikṣu bhaviṣyadiva darśayat // SoKss_3,4.46 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


raupyāṅkuramukhaprotamuktāsaṃtatidanturam /
muhurhāsamivālocya tanmastrimativismayam // SoKss_3,4.47 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


dadṛśustannṛpānītaṃ hemasiṃhāsanaṃ janāḥ /
nananduśca hatānandadundubhidhvānasundaram // SoKss_3,4.48 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


mantriṇo 'pyutsavaṃ cakrurjayaṃ niścitya bhūpateḥ /
āmukhāpātikalyāṇaṃ kāryasiddhiṃ hi śaṃsati // SoKss_3,4.49 //
% -  v  -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tataḥ patākāvidyudbhir ākīrṇe gaganāntare /
vavarṣa rājajaladaḥ kanakaṃ so 'nujīviṣu // SoKss_3,4.50 //
% v  -| v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| v  v  -  v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% v  v  -| -| v  -  v  -  % D correct


utsavena ca nīte 'smindine yaugandharāyaṇaḥ /
cittaṃ jijñāsuranyedyurvatseśvaramabhāṣata // SoKss_3,4.51 //
% -  v  -  v| v| -  -| -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā /
yaprāptaṃ tatsamāruhya devālaṃkriyatāmiti // SoKss_3,4.52 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


vijitya pṛthvīm ārūḍhā yatra me prapitāmahāḥ /
tatrājitvā diśaḥ sarvāḥ kā mamārohataḥ prathā // SoKss_3,4.53 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  v| -| v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -| v  -  -  v  -| v  -  % D correct


jitvaivemāṃ samudrāntāṃ pṛhvīṃ pṛthuvibhūṣaṇām /
alaṃkaromi pūrveṣāṃ ratnasiṃhāsanaṃ mahat // SoKss_3,4.54 //
% -  -  -  -| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


ityūcivānnarapatirnāruroha sa saṃprati /
saṃbhavatyabhijātānāmabhimāno hyakṛtrimaḥ // SoKss_3,4.55 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v| v| -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ /
sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam // SoKss_3,4.56 //
% v  -| -  -  v  -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v| -  v| v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tacchrutvaiva prasaṅgāttaṃ rājā papraccha manriṇam /
sthitāsvapyuttarādyāsu prākpācīṃ yānti kiṃ nṛpāḥ // SoKss_3,4.57 //
% -  -  -  -| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ /
sphītāpi rājan kauberī mlecchasaṃsargagarhitā // SoKss_3,4.58 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


arkādyastamaye hetuḥ paścimāpi na pūjyate /
āsannarākṣasā duṣṭā dakṣiṇāpyanakāśritā // SoKss_3,4.59 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati /
jāhnavīṃ yāti ca prācīṃ tena prācī praśasyate // SoKss_3,4.60 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -| -  v| -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


deśeṣvapi ca vindhyādrihimavanmadhyavartiṣu /
jāhnavījalapūto yaḥ sa praśasyatamo mataḥ // SoKss_3,4.61 //
% -  -  v  v| v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


tasmātprācīṃ prayāntyādau rājāno maṅgalaiṣiṇaḥ /
nivasanti ca deśe 'pi surasindhusamāśrite // SoKss_3,4.62 //
% -  -  -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  v| v| -  -| v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


pūrvajairapi hi prācīprakrameṇa jitā diśaḥ /
gaṅgopakaṇṭhe vāsaśca vihito hastināpure // SoKss_3,4.63 //
% -  v  -  v  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -| -  v  -  v  -  % D correct


śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye /
sāmrājye pauruṣādhīne paśyandeśamakāraṇam // SoKss_3,4.64 //
% v  -  -  -  v| -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


ityuktvā virate tatra tasminyaugandharāyaṇe /
rājā puruṣakāraikabahumānādabhāṣata // SoKss_3,4.65 //
% -  -  -| v  v  -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam /
saṃpatsu hi susattvānāmekahetuḥ svapauruṣam // SoKss_3,4.66 //
% -  -| v| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v| v| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


eko 'pyāśrayahīno 'pi lakṣmīṃ prāpnoti sattvavān /
śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā // SoKss_3,4.67 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| -| -  v| -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


evamuktvā sa vatseśaḥ sacivābhyarthitaḥ śubhām /
vicitrāṃ saṃnidhau devyorimāmakathayatkathām // SoKss_3,4.68 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


asti bhūtalavikhyātā yeyamujjayinī purī /
tasyāmādityasenākhyaḥ pūrvamāsīnmahīpatiḥ // SoKss_3,4.69 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ādityasyeva yasyeha na caskhāla kila kvacit /
pratāpanilayasyaikacakravartitayā rathaḥ // SoKss_3,4.70 //
% -  -  -  -  v| -  -  v| % A pathyā
% v| -  -  v| v  -| v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


bhāsayatyucchrite vyoma yaccatre tuhinatviṣi /
nyavartantātapatrāṇi rājñāmapagatoṣmaṇām // SoKss_3,4.71 //
% -  v  -  -  v  -| -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


samastabhūtalābhogasaṃbhavānāṃ babhūva saḥ /
bhājanaṃ sarvaratnānāmamburāśirivāmbhasām // SoKss_3,4.72 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


sa kadācana kasyāpi hetoryātrāgato nṛpaḥ /
sasainyo jāhnavīkūlamāsādyāvasthito 'bhavat // SoKss_3,4.73 //
% v| v  -  v  v| -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


tatra taṃ guṇavarmākhyaḥ ko 'pyāḍhyastatpradeśajaḥ /
abhyagānnṛpamādāya kanyāratnamupāyanam // SoKss_3,4.74 //
% -  v| -| v  v  -  -  -| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


ratnaṃ tribhuvane 'pyeṣā kanyotpannā gṛhe mama /
nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ // SoKss_3,4.75 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -  v| -  -| -  -| v| % C ma-vipulā
% -  -| -| v  v| -  v  -  % D correct


ity āvedya pratīhāramukhenātha praviśya saḥ /
guṇavarmā nijāṃ tasmai rājñe kanyāmadarśayat // SoKss_3,4.76 //
% -| -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sa tāṃ tejasvatīṃ nāma dīptidyotitadiṅmukhām /
anaṅgamaṅgalāvāsaratnadīpaśikhāmiva // SoKss_3,4.77 //
% v| -| -  -  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


paśyansnehamayo rājā śliṣṭastatkāntitejasā /
kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ // SoKss_3,4.78 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -| v  v  v  -| v| -  % D correct


svīkṛtyaitāṃ ca tatkālaṃ mahādevīpadocitām /
cakāra guṇavarmāṇaṃ parituṣyātmanaḥ samam // SoKss_3,4.79 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tatastāṃ pariṇīyaiva priyāṃ tejasvatīṃ nṛpaḥ /
kṛtārthamānī sa tayā sākamujjayinīṃ yayau // SoKss_3,4.80 //
% v  -  -| v  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% -  v  -  v  v  -| v  -  % D correct


tatra tanmukhasaktaikadṛṣtī rājā hy abhūt tathā /
dadarśa rājakāryāṇi na yathā sumahānty api // SoKss_3,4.81 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -||v  -| v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% v| v  -| v  v  -| v  -  % D correct


tejasvatīkalālāpakīliteva kila śrutiḥ /
nāvasannaprajākrandaistasyākraṣṭumaśakyata // SoKss_3,4.82 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


cirapraviṣṭo niragānnaiva so 'ntaḥpurānnṛpaḥ /
niragādarivargasya hṛdayāttu rujājvaraḥ // SoKss_3,4.83 //
% v  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v| -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


kālena tasya jajñe ca rājñaḥ sarvābhinanditā /
kanyā tejasvatīdevyāṃ buddhau ca vijigīṣutā // SoKss_3,4.84 //
% -  -  v| -  v| -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


paramādbhutarūpā sā tṛṇīkṛtya jagattrayam /
harṣaṃ tasyākarotkanyā pratāpaṃ ca jigīṣutā // SoKss_3,4.85 //
% v  v  -  v  v  -  -| -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


athābhiyoktumutsiktaṃ sāmantaṃ kaṃcidekadā /
ādityasenaḥ prayayāvujjayinyāḥ sa bhūpatiḥ // SoKss_3,4.86 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -| v| -  v  -  % D correct


tāṃ ca tejasvatīṃ rājñīṃ samārūḍhakareṇukām /
sahaprayāyinīṃ cakre sainyasyevādhidevatām // SoKss_3,4.87 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ārurodhā varāśvaṃ ca darpodyaddharmanirjharam /
jaṅgamādrinibhaṃ tuṅgaṃ sa śrīvṛkṣaṃ samekhalam // SoKss_3,4.88 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -| -  -  -| v  -  v  -  % D correct

[parvatapakṣe śrīvṛkṣo bilvavṛkṣaḥ, aśvapakṣe tu "śrīvṛkṣo romāvartaviśeṣaḥ" iti śiśupālavadhaṭīkāyāṃ (5.56) mallināthaḥ]

āsṛkkotthitapādābhyāmabhyasyantamivāmbare /
gatiṃ garutmato dṛṣṭāṃ vegasabrahmacāriṇaḥ // SoKss_3,4.89 //
% -  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


javasya mama paryāptā kiṃ nu syāditi medinīm /
kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā // SoKss_3,4.90 //
% v  -  v| v  v| -  -  -| % A pathyā
% -| -| -  v  v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


kiṃcidgatvā ca saṃprāpya samāṃ bhūmiṃ sa bhūpatiḥ /
aśvamuttejayāmāsa tejasvatyāḥ pradarśayan // SoKss_3,4.91 //
% -  -  -  -| v| -  -  v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


so 'śvastatpārṣṇighātena yantreṇeveritaḥ śaraḥ /
jagāma kvāpyatijavādalakṣyo lokalocanaiḥ // SoKss_3,4.92 //
% -| -  -  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā /
anvadhāvanna ca prāpustamaśvāpahṛtaṃ nṛpam // SoKss_3,4.93 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


tataścāniṣṭamāśaṅkya sasainyā mantriṇo bhayāt /
ādāya devīṃ krandantīṃ nivṛttyojjayinīṃ yayuḥ // SoKss_3,4.94 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -  v  v  -| v  -  % D correct


tatra te pihitadvārakṛtaprākāraguptayaḥ /
rājñaḥ pravṛttiṃ cinvantastasthurāśvāsitaprajāḥ // SoKss_3,4.95 //
% -  v| -| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


atrāntare sa rājāpi nīto 'bhūttena vājinā /
saraudrasiṃhasaṃcārāṃ durgāṃ vindhyātavīṃ kṣaṇāt // SoKss_3,4.96 //
% -  -  v  -| v| -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatra daivātsthite tasminnaśve sa sahasā nṛpaḥ /
āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ // SoKss_3,4.97 //
% -  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v| v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


gatimanyāmapaśyaṃśca so 'vatīrya praṇamya ca /
taṃ jāgādāśvajātijño rājā varaturaṃgamam // SoKss_3,4.98 //
% v  v  -  -  v  -  -  v| % A pathyā
% -| v  -  -| v  -  v| -  % B correct
% -| -  -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
tanme tvameva śaraṇaṃ śivena naya māṃ pathā // SoKss_3,4.99 //
% -  -  -| -| v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% v  -  v| v  v| -| v  -  % D correct


tacchrutvā sānutāpaḥ sanso 'śvo jātismarastadā /
tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ // SoKss_3,4.100 //
% -  -  -| -  v  -  -| -  % A pathyā, pādas compounded?
% -| -| -  -  v  -  v  -  % B correct
% -| v  -| -  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tato rājñi samārūḍhe sa pratasthe turaṃgamaḥ /
svacchaśītāmbusarasā mārgeṇādhvaklamacchidā // SoKss_3,4.101 //
% v  -| -  v| v  -  -  -| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


sāyaṃ ca prāpayāmāsa sa yojanaśatāntaram /
ujjayinyāḥ samīpaṃ taṃ rājānaṃ vājisattamaḥ // SoKss_3,4.102 //
% -  -| -| -  v  -  -  v| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tadvegavijitānvīkṣya saptāpi nijavājinaḥ /
astādrikaṃdarālīne lajjayevāṃśumālini // SoKss_3,4.103 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tamasi prasṛte dvārāṇyujjayinyā vilokya saḥ /
pihitāni śmaśānaṃ ca bahistatkālabhīṣaṇam // SoKss_3,4.104 //
% v  v  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


nināyainaṃ nivāsāya bhūpatiṃ buddhimān hayaḥ /
bāhyaikāntasthitaṃ tatra guptaṃ vipramaṭhaṃ niśi // SoKss_3,4.105 //
% v  -  -  -| v  -  -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


niśātivāhayogyaṃ ca taṃ sa dṛṣṭvā maṭhaṃ nṛpaḥ /
ādityasenaḥ prārebhe praveṣṭuṃ śrāntavāhanaḥ // SoKss_3,4.106 //
% v  -  v  -  v  -  -| v| % A pathyā
% -| v| -  -| v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


rurudhustasya viprāśca praveśaṃ tannivāsinaḥ /
śmaśānapālaś cauro vā ko 'pyasāviti vādinaḥ // SoKss_3,4.107 //
% v  v  -  -  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% -| v  -  v  v| -  v  -  % D correct


niryayuste ca saṃsaktakalahā lolaniṣṭhurāḥ /
bhayakārkaśyakopānāṃ gṛhaṃ hi cchāndasā dvijāḥ // SoKss_3,4.108 //
% -  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


raṭatsu teṣu tatraiko nirjagāma tato maṭhāt /
vidūṣakākhyo guṇavāndhuryaḥ sattvavatāṃ dvijaḥ // SoKss_3,4.109 //
% v  -  v| -  v| -  -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


yo yuvā bāhuśālī ca tapasārādhya pāvakam /
prāpa khaḍgottamaṃ tasmāddhyātamātropagāminam // SoKss_3,4.110 //
% -| v  -| -  v  -  -| v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


sa dṛṣṭvā taṃ niśi prāptaṃ dhīro bhavyākṛtiṃ nṛpam /
pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ // SoKss_3,4.111 //
% v| -  -| -| v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| -  v| -  -| v  % C pathyā, pādas compounded?
% v  v| -  -| v  -  v  -  % D correct


vidhūya viprāṃś cānyāṃs tān sa sarvānucitāśayaḥ /
nṛpaṃ praveśayāmāsa maṭhāntaḥ praśrayānataḥ // SoKss_3,4.112 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% v| -  -  v  v  -  v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


viśrāntasya ca dāsībhir dhūtādhvarajasaḥ kṣaṇāt /
āhāraṃ kalpayāmāsa rājñastasya nijocitam // SoKss_3,4.113 //
% -  -  -  v| v| -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


taṃ cāpanītaparyāṇaṃ tadīyaṃ turagottamam /
yavasādipradānena cakāra vigataśramam // SoKss_3,4.114 //
% -| -  v  -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


rakṣāmyahaṃ śarīraṃ te tatsukhaṃ svapihi prabho /
ityuvāca ca taṃ śrāntamāstīrṇaśayanaṃ nṛpam // SoKss_3,4.115 //
% -  -  v  -| v  -  -| -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  v  -  v| v| -| -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


supte ca tasmin dvārastho jāgarāmāsa sa dvijaḥ /
cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām // SoKss_3,4.116 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v| -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


prātaś ca tasya nṛpateḥ prabuddhasyaiva sa svayam /
anukta eva turagaṃ sajjīcakre vidūṣakaḥ // SoKss_3,4.117 //
% -  -  v| -  v| v  v  -| % A na-vipulā
% v  -  -  -  v| -| v  -  % B correct
% v  -  v| -  v| v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


rājāpi sa tam āmantrya samāruhya ca vājinam /
viveśojjayinīṃ dūrāddṛṣṭo harṣākulairjanaiḥ // SoKss_3,4.118 //
% -  -  v| v| v| -  -  v| % A pathyā
% v  -  -  v| v| -  v  -  % B correct
% v  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt /
tadāgamanajānandalasatkalakalāravāḥ // SoKss_3,4.119 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


āyayau rājabhavanaṃ sa rājā sacivānvitaḥ /
yayau tejasvatīdevyā hṛdayācca mahājvaraḥ // SoKss_3,4.120 //
% -  v  -| -  v  v  v  -| % A na-vipulā
% v| -  -| v  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


vātāhatotsavākṣiptapatākāṃśukapaṅktibhiḥ /
utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ // SoKss_3,4.121 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


akarodā dināntaṃ ca devī tāvanmahotsavam /
yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ // SoKss_3,4.122 //
% v  v  -  -| v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


anyedyuḥ sa tamādityaseno rājā vidūṣakam /
maṭhādānāyayāmāsa tasmātsarvairdvijaiḥ saha // SoKss_3,4.123 //
% -  -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam /
vidūṣakāya grāmāṇāṃ sahasramupakāriṇe // SoKss_3,4.124 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  v  v  v  -  v  -  % D correct


paurohitye ca cakre taṃ pradattacchattravāhanam /
vipraṃ kṛtajño nṛpatiḥ kautukālokitaṃ janaiḥ // SoKss_3,4.125 //
% -  -  -  -| v| -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -  v  -| v  -  % D correct


evaṃ tadaiva sāmantatulyaḥ so 'bhūdvidūṣakaḥ /
moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ // SoKss_3,4.126 //
% -  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% -  -| v| -  v| -  -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
tanmaṭhāśrayibhirvipraiḥ samaṃ sādhāraṇānvyadhāt // SoKss_3,4.127 //
% -  -| -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tasthau ca sevamānastaṃ rājānaṃ sa tadāśritaḥ /
bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam // SoKss_3,4.128 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


kāle gacchati cānye te sarve prādhānyamicchavaḥ /
naiva taṃ gaṇayām āsur dvijā dhanamadoddhatāḥ // SoKss_3,4.129 //
% -  -| -  v  v| -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v| -| v  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


vibhinnaiḥ saptasaṃkhyākairekasthānāśrayairmithaḥ /
saṃgharṣāttair abādhyanta grāmā duṣṭair grahair iva // SoKss_3,4.130 //
% v  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ucchṛṅkhaleṣu teṣvāsīdudāsīno vidūṣakaḥ /
alpabhāveṣu dhīrāṇāmavajñaiva hi śobhate // SoKss_3,4.131 //
% -  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -  v| v| -  v  -  % D correct


ekadā kalahāsaktāndṛṣṭvā tānabhyupāyayau /
kaściccakradharo nāma vipraḥ prakṛtiniṣṭhuraḥ // SoKss_3,4.132 //
% -  v  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ /
kubjo 'pi vāci suspaṣṭo viprastānityabhāṣata // SoKss_3,4.133 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v| -  v| -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ /
tannāśayatha kiṃ grāmānanyonyamasahiṣṇavaḥ // SoKss_3,4.134 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  v  v| -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


vidūṣakasya doṣo 'yaṃ yena yūyamupekṣitāḥ /
tadasaṃdigdhamacirātpunarbhikṣāṃ bhramiṣyatha // SoKss_3,4.135 //
% v  -  v  -  v| -  -| -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% v  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


varaṃ hi daivāyattaikavṛddhisthānam anāyakam /
na tu viplutasarvārthaṃ vibhinnabahunāyakam // SoKss_3,4.136 //
% v  -| v| -  -  -  -  v  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% v| v| -  v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama /
sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā // SoKss_3,4.137 //
% v  -  -| -  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  v  -| v  v| -  -| -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tac chrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ /
tadā vicintya mūḍhāṃs tān punaś cakradharo 'bravīt // SoKss_3,4.138 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -||-  -| v  -  v  -  % B correct
% v  -| v  -  v| -  -| -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


saṃgharṣaśālināṃ tarhi samayaṃ vo dadāmyaham /
itaḥ śmaśāne śūlāyāṃ trayaścaurā niṣūditāḥ // SoKss_3,4.139 //
% -  -  v  -  v  -| -  v| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -| v  -  v  -  % D correct


nāsāsteṣāṃ niśi cchittvā yaḥ susattva ihānayet /
sa yuṣmākaṃ pradhānaḥ syādvīro hi svāmyamarhati // SoKss_3,4.140 //
% -  -  -  -| v  -| -  -| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% v| -  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


iti cakradhareṇoktānviprāṃstānantikasthitaḥ /
kurudhvam etat ko doṣa ity uvāca vidūṣakaḥ // SoKss_3,4.141 //
% v  v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| -  -| -| -  v| % C ma-vipulā
% -| v  -  v| v  -  v  -  % D correct


tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam /
yo vā śaktaḥ sa kurutāṃ samaye ca vayaṃ sthitāḥ // SoKss_3,4.142 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -| -| -  -| v| v  v  -| % C na-vipulā
% v  v  -| v| v  -| v  -  % D correct


tato vidūṣako 'vādīdahametatkaromi bhoḥ /
ānayāmi niśi cchittvā nāsāsteṣāṃ śmaśānataḥ // SoKss_3,4.143 //
% v  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatastadduṣkaraṃ matvā te 'pi mūḍhāstamabruvan /
evaṃ kṛte tvamasmākaṃ svāmī niyama eṣa naḥ // SoKss_3,4.144 //
% v  -  -  -  v  -| -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -| v  v  v| -  v| -  % D correct


ity evākhyāpya samayaṃ prāptāyāṃ rajanau ca tān /
āmantrya viprān prayayau śmaśānaṃ sa vidūṣakaḥ // SoKss_3,4.145 //
% -| -  -  -  v| v  v  -| % A na-vipulā
% -  -  -| v  v  -| v| -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% v  -  -| v| v  -  v  -  % D correct


praviveśa ca tadvīro nijaṃ karmeva bhīṣaṇam /
cintitopasthitāgneyakṛpāṇaikaparigrahaḥ // SoKss_3,4.146 //
% v  v  -  v| v| -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


ḍākinīnādasaṃvṛddhagṛdhravāyasavāśite /
ulkāmukhamukholkāgnivisphāritacitānale // SoKss_3,4.147 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


dadarśa tatra madhye ca sa tāñ śūlādhiropitān /
puruṣān nāsikāchedabhiyevordhvīkṛtānanān // SoKss_3,4.148 //
% v  -  v| -  v| -  -| v| % A pathyā
% v| -| -  -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te /
vetālādhiṣṭhitās tasmin praharanti sma muṣṭibhiḥ // SoKss_3,4.149 //
% -  -| v| v  v  -| -  -| % A pathyā
% -  v| -  -| v  -| v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


niṣkampa eva khaḍgena so 'pi pratijaghāna tān /
na śikṣitaḥ prayatno hi dhīrāṇāṃ hṛdaye bhiyā // SoKss_3,4.150 //
% -  -  v| -  v| -  -  v| % A pathyā
% -| -| v  v  v  -  v| -  % B correct
% v| -  v  -| v  -  -| v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tenāpagatavetālavikārāṇāṃ sa nāsikāḥ /
teṣāṃ cakarta vaddhvā ca kṛtī jagrāha vāsasi // SoKss_3,4.151 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -  -| v  -  v| -  -| v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


āgacchaṃśca dadarśaikaṃ śavasyopari saṃsthitam /
pravrājakaṃ śmaśāne 'tra japantaṃ sa vidūṣakaḥ // SoKss_3,4.152 //
% -  -  -  v| v  -  -  -| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tacceṣṭālokanakrīḍākautukādupagamya tam /
pracchannaḥ pṛṣṭhatastasya tasthau pravrājakasya saḥ // SoKss_3,4.153 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v| -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


kṣaṇāt pravrājakasyādhaḥ phūtkāraṃ muktavāñ śavaḥ /
niragāc ca mukhāt tasya jvālā nābheś ca sarṣapāḥ // SoKss_3,4.154 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v  -| v| v  -| -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


gṛhītvā sarṣapāṃstāṃśca sa parivrājakastataḥ /
utthāya tāḍayāmāsa śavaṃ pāṇitalena tam // SoKss_3,4.155 //
% v  -  -| -  v  -  -  v| % A pathyā
% v| v  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


udatiṣṭhatsa cottālavetālādhiṣṭhitaḥ śavaḥ /
āruroha ca tasyaiva skandhe pravrājako 'tha saḥ // SoKss_3,4.156 //
% v  v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  v  -  v| v| -  -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


tadārūḍhaśca sahasā gantuṃ pravavṛte tataḥ /
vidūṣako 'pi taṃ tūṣṇīmanvagacchadalakṣitaḥ // SoKss_3,4.157 //
% v  -  -  -  v| v  v  -| % A na-vipulā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  -| v| -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


nātidūramatikramya sa dadarśa vidūṣakaḥ /
śūnyaṃ kātyāyanīmūrtisanāthaṃ devatāgṛham // SoKss_3,4.158 //
% -  v  -  v  v  -  -  v| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct

[mālatīmādhavapañcamāṅkasthāghoraghaṇṭakapālakuṇḍalāmādhavamālatyādikahānukarotīmāṃ kathām]

tatrāvatīrya vetālaskandhātpravrājakastataḥ /
viveśa garbhabhavanaṃ vetālo 'pyapatadbhuvi // SoKss_3,4.159 //
% -  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -  -  -| v  v  -  v  -  % D correct


vidūṣakaśca tatrāsīdyuktyā paśyannalakṣitaḥ /
pravrājako 'pi saṃpūjya tatra devīṃ vyajijñapat // SoKss_3,4.160 //
% v  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tuṣṭāsi yadi taddevi dehi me varamīpsitam /
anyathātmopahāreṇa prīṇāmi bhavatīmaham // SoKss_3,4.161 //
% -  -  v| v  v| -  -  v| % A pathyā
% -  v| -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


ityuktavantaṃ taṃ tīvramantrasādhanagarvitam /
pravrājakaṃ jagādaivaṃ vāṇī garbhagṛhodgatā // SoKss_3,4.162 //
% -  -  v  -  -| -| -  v  % A ma-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


ādityasenanṛpateḥ sutāmānīya kanyakām /
upahārīkuruṣveha tataḥ prāpsyasi vāñchitam // SoKss_3,4.163 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% v  -  -  -  v| -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -| -  v  v| -  v  -  % D correct


etacchrutvā sa nirgatya kareṇāhatya taṃ punaḥ /
pravrāḍutthāpayāmāsa vetālaṃ muktaphūtkṛtim // SoKss_3,4.164 //
% -  -  -  -| v| -  -  v| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tasya ca skandhamāruhya niryadvaktrānalārciṣaḥ /
ānetuṃ rājaputrīṃ tāmutpatya nabhasā yayau // SoKss_3,4.165 //
% -  v| -| -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % D correct


vidūṣako 'pi tatsarvaṃ dṛṣṭvā tatra vyacintayat /
kathaṃ rājasutānena hanyate mayi jīvati // SoKss_3,4.166 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ /
ityāllocya sa tatraiva tasthau channo vidūṣakaḥ // SoKss_3,4.167 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  v| -  -| v  -| v  -  % B correct
% -  -  -  v| v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


pravrājakaśca gatvaiva vātāyanapathena saḥ /
praviśyāntaḥpuraṃ prāpa suptāṃ niśi nṛpātmajām // SoKss_3,4.168 //
% -  -  v  -  v| -  -  v| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


āyayau ca gṛhītvā tāṃ gaganena tamomayaḥ /
kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva // SoKss_3,4.169 //
% -  v  -| v| v  -  -| -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| v  v  v  -  v  -  % D correct


hā tāta hāmbeti ca tāṃ krandantīṃ kanyakāṃ vahan /
tatraiva devībhavane so 'ntarikṣādavātarat // SoKss_3,4.170 //
% -| -  v| -  -  v| v| -| % A bha-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -| v  -  -  v  -  v  -  % D correct


praviveśa ca tatkālaṃ vetālaṃ pravimucya saḥ /
kanyāratnaṃ tadādāya devīgarbhagṛhāntaram // SoKss_3,4.171 //
% v  v  -  v| v| -  -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tatra yāvannihantuṃ tāṃ rājaputrīmiyeṣa saḥ /
tāvadākṛṣṭakhaḍgo 'tra praviveśa vidūṣakaḥ // SoKss_3,4.172 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


āḥ pāpa mālatīpuṣpamaśmanā hantumīhase /
yadasyāmākṛtau śastraṃ vyāpārayitumicchasi // SoKss_3,4.173 //
% -| -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ityuktvākṛṣya keśeṣu śirastasya vivellataḥ /
pravrājakasya ciccheda khaḍgena sa vidūṣakaḥ // SoKss_3,4.174 //
% -  -  -  -  v| -  -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -  v| v| v  -  v  -  % D correct


āśvāsayāmāsa ca tāṃ rājaputrīṃ bhayākulām /
praviśantīmivāṅgāni kiṃcitpratyabhijānatīm // SoKss_3,4.175 //
% -  -  v  -  -  v| v| -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


kathamantaḥpuraṃ rājño rājaputrīmimāmitaḥ /
nayeyamiti tatkālamasau dhīro vyacintayat // SoKss_3,4.176 //
% v  v  -  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


bho vidūṣaka śṛṇvetadyo 'yaṃ pravrāṭ tvayā hataḥ /
mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā // SoKss_3,4.177 //
% -| v  -  v  v| -  -  -  % A pathyā, pādas compounded?
% -| -| -  -| v  -| v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tato 'sya pṛthvīrājye ca vāñchā rājātmajāsu ca /
udapadyata tenāyam evaṃ mūḍho 'dya vañcitaḥ // SoKss_3,4.178 //
% v  -| v| -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -  v| -  % B correct
% v  v  -  v  v| -  -  v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tadgṛhāṇaitadīyāṃstvaṃ sarṣapānvīra yena te /
imāmekāṃ niśāmadya bhaviṣyatyambare gatiḥ // SoKss_3,4.179 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


ityākāśagatā vāṇī jātaharṣaṃ jagāda tam /
anugṛhṇanti hi prāyo devatā api tādṛśam // SoKss_3,4.180 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -  -  v| -| -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tato vastrāñcalāt tasya sa parivrājakasya tān /
jarāha sarṣapān haste tām aṅke ca nṛpātmajām // SoKss_3,4.181 //
% v  -| -  -  v  -| -  v| % A pathyā
% v| v  -  -  v  -  v| -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -| -  -| v| v  -  v  -  % D correct


yāvacca devībhavanātsa tasmānniryayau bahiḥ /
uccacāra punastāvadanyā nabhasi bhāratī // SoKss_3,4.182 //
% -  -  v| -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v| -  -  -  v  -| v  -  % B correct
% -  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % D correct


ihaiva devībhavane māsasyānte punastvayā /
āgantavyaṃ mahāvīra vismartavyamidaṃ na te // SoKss_3,4.183 //
% v  -  v| -  -  v  v  -| % A bha-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -  -  v  v  -| v| -  % D correct


tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ /
utpapāta nabho bibhradrājaputrīṃ vidūṣakaḥ // SoKss_3,4.184 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


gatvā ca gaganenāśu sa tāmantaḥpurāntaram /
prāveśayadrājasutāṃ samāśvastāmuvāca ca // SoKss_3,4.185 //
% -  -| v| v  v  -  -  v| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -  -  v  -  v| -  % D correct


na me bhaviṣyati prātargatirvyomni tataśca mām /
sarve drakṣyanti niryāntaṃ tatsaṃpratyeva yāmyaham // SoKss_3,4.186 //
% v| -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v| -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


iti tenoditā bālā bibhyatī sā jagāda tam /
gate tvayi mama prāṇāstrāsākrāntāḥ prayāntyamī // SoKss_3,4.187 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% v  -| v  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tanmahābhāga mā gāstvaṃ dehi me jīvitaṃ punaḥ /
pratipannārthanirvāhaḥ sahajaṃ hi satāṃ vratam // SoKss_3,4.188 //
% -  v  -  -  v| -| -  -| % A pathyā
% -  v| -| -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  v  -| v| v  -| v  -  % D correct


tac chrutvā cintayām āsa sa susattvo vidūṣakaḥ /
yad astu me na gacchāmi muñcet prāṇān bhayādiyam // SoKss_3,4.189 //
% -| -  -| -  v  -| -  v| % A pathyā
% v| v  -  -| v  -  v  -  % B correct
% v| -  v| -| v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tataśca nṛpaterbhaktiḥ kā mayā vihitā bhavet /
ityālocya sa tatraiva tasthāvantaḥpure niśi // SoKss_3,4.190 //
% v  -  v| v  v  -  -  -| % A pathyā
% -| v  -| v  v  -| v  -  % B correct
% -  -  -  v| v| -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


vyāyāmajāgaraśrānto yayau nidrāṃ śanaiśca saḥ /
rājaputrī tvanidraiva bhītā tāmanayanniśām // SoKss_3,4.191 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā /
suptaṃ prabodhayāmāsa sā prabhāte 'pi naiva tam // SoKss_3,4.192 //
% -  -  v  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -| v  -  -| v| -  v| -  % D correct


tataḥ praviṣṭā dadṛśustamantaḥpuracārikāḥ /
sasaṃbhramāśca gatvaiva rājānaṃ taṃ vyajijñapan // SoKss_3,4.193 //
% v  -| v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


rājāpy avekṣituṃ tattvaṃ pratīhāraṃ vyasarjayat /
pratīhāraśca gatvāntastatrāpaśyadvidūṣakam // SoKss_3,4.194 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


śuśrāva ca yathāvṛttaṃ sa tadrājasutāmukhāt /
tathaiva gatvā rājñe ca sa samagraṃ nyavedayat // SoKss_3,4.195 //
% -  -  v| v| v  -  -  -| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% v  -  v| -  -| -  -| v| % C ma-vipulā
% v| v  -  -| v  -  v  -  % D correct


vidūṣakasya sattvajñastacchrutvā sa mahīpatiḥ /
kimetatsyāditi kṣipraṃ samudbhrānta ivābhavat // SoKss_3,4.196 //
% v  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


ānāyayacca duhiturmandirāttaṃ vidūṣakam /
dattānuyātraṃ manasā tasyāḥ snehānupātinā // SoKss_3,4.197 //
% -  -  v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


papraccha ca yathāvṛttaṃ sa rājā tamupāgatam /
ā mūlataśca so 'pyasmai vipro vṛttāntamabravīt // SoKss_3,4.198 //
% -  -  v| v| v  -  -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -| -  v  -  v| -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


adarśayac ca vastrānte nibaddhāś cauranāsikāḥ /
pravrāṭsaṃbandhinas tāṃś ca sarṣapān bhūmibhedinaḥ // SoKss_3,4.199 //
% v  -  v  -| v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -| -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tataḥ saṃbhāvya satyaṃ tat tāṃś cānāyya maṭhadvijān /
sarvāṃś cakradharopetān pṛṣṭvā tanmūlakāraṇam // SoKss_3,4.200 //
% v  -| -  -  v| -  -| -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


svayaṃ śmaśāne gatvā ca dṛṣṭvā tāṃśchinnanāsikān /
puruṣāṃstaṃ ca nirlūnakaṇṭhaṃ pravrājakādhamam // SoKss_3,4.201 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


utpannapratyayo rājā sa tutoṣa mahāśayaḥ /
vidūṣakāya kṛtine sutāprāṇapradāyine // SoKss_3,4.202 //
% -  -  -  -  v  -| -  -| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


dadau tasmai ca tāmeva tadaiva tanayāṃ nijām /
kimadeyamudārāṇāmupakāriṣu tuṣyatām // SoKss_3,4.203 //
% v  -| -  -| v| -  -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v| -  v  -  % D correct


śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
gṛhītapāṇir yenāsyā lebhe lakṣmīṃ vidūṣakaḥ // SoKss_3,4.204 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


tato rājopacāreṇa sa tayā kāntayā saha /
ādityasenanṛpatestasthau ślāghyayaśā gṛhe // SoKss_3,4.205 //
% v  -| -  -  v  -  -  v| % A pathyā
% v| v  -| -  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


atha yāteṣu divaseṣvekadā daivacoditā /
tamuvāca niśāyāṃ sā rājaputrī vidūṣakam // SoKss_3,4.206 //
% v  v| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  v  -  v| v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


nātha smarasi yattatra tava devīgṛhe niśi /
māsānte tvamihāgaccherityuktaṃ divyayā girā // SoKss_3,4.207 //
% -  -| v  v  v| -  -  v| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tatra cādya gato māso bhavatastacca vismṛtam /
ity uktaḥ priyayā smṛtvā sa jaharṣa vidūṣakaḥ // SoKss_3,4.208 //
% -  v| -  v| v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ /
ityuktvāliṅganaṃ cāsyi sa dadau pāritoṣakam // SoKss_3,4.209 //
% -  -| v  -| v  -| -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v| v  -| -  v  -  v  -  % D correct


suptāyāṃ ca tatastasyāṃ nirgatyāntaḥpurānniśi /
ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau // SoKss_3,4.210 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


prāpto vidūṣako 'haṃ bhor iti tatra vadan bahiḥ /
praviśety aśṛṇod vācam antaḥ kenāpy udīritām // SoKss_3,4.211 //
% -  -| v  -  v  -| -| -| % A pathyā
% v  v| -  v| v  -| v  -  % B correct
% v  v  -| v  v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


praviśya cāntare so 'tra divyamāvāsamaikṣata /
tadantardivyarūpāṃ ca kanyāṃ divyaparicchadām // SoKss_3,4.212 //
% v  -  v| -  v  -| -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


svaprabhābhinnatimirāṃ rajanijvalitāmiva /
harakopāgninirdagdhasmarasaṃjīvanauṣadhim // SoKss_3,4.213 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


kimetaditi sāścaryaḥ sa tayā hṛṣṭayā svayam /
sasnehabahumānena svāgatenābhyanandyata // SoKss_3,4.214 //
% v  -  v  v  v| -  -  -| % A pathyā
% v| v  -| -  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


upaviṣṭaṃ ca saṃjātavisrambhaṃ premadarśanāt /
tatsvarūpaparijñānasotsukaṃ sā tamabravīt // SoKss_3,4.215 //
% v  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


ahaṃ vidyādharī kanyā bhadrānāma mahānvayā /
iha kāmacaratvācca tvāmapaśyamahaṃ tadā // SoKss_3,4.216 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tvadguṇākṛṣṭacittā ca tatkālamahameva tām /
adṛśyavāṇīmasṛjaṃ punarāgamanāya te // SoKss_3,4.217 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  v  -  v  v  -  v| -  % D correct


adya vidyāprayogāś ca saṃmohya preritā mayā /
sā te rājasutaivāsmin kārye smṛtim ajījanat // SoKss_3,4.218 //
% -  v| -  -  v  -  -| v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| -| -  v  v  -  -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


tvadarthaṃ ca sthitāsmīha tattubhyamidamarpitam /
śarīraṃ sundara mayā kuru pāṇigrahaṃ mama // SoKss_3,4.219 //
% v  -  -| -| v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| -  v  v| v  -| % C na-vipulā
% v  v| -  -  v  -| v  -  % D correct


ityukto bhadrayā bhavyo vidyādharyā vidūṣakaḥ /
tatheti pariṇinye tāṃ gāndharvavidinā tadā // SoKss_3,4.220 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v| v  v  -  -| -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


atiṣṭhadatha tatraiva divyaṃ bhogamavāpya saḥ /
svapauruṣaphalarddhyeva priyayā saṃgatastayā // SoKss_3,4.221 //
% v  -  v  v  v| -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


atrāntare prabuddhā sā rājaputrī niśākṣaye /
bhartāraṃ tamapaśyantī viṣādaṃ sahasāgamat // SoKss_3,4.222 //
% -  -  v  -| v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


utthāya cāntikaṃ mātuḥ praskhaladbhiḥ padairyayau /
vihvalā saṃgaladvāṣpataraṅgitavilocanā // SoKss_3,4.223 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


sa patirme gataḥ kvāpi rātrāviti ca mātaram /
ātmāparādhasabhayā sānutāpā ca sābhyadhāt // SoKss_3,4.224 //
% v| v  -  -| v  -| -  v| % A pathyā
% -  -  v  v| v| -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -  -| v| -  v  -  % D correct


tatastanmātari snehātsaṃbhrāntāyāṃ krameṇa tat /
buddhvā rājāpi tatraitya paramākulatāmagāt // SoKss_3,4.225 //
% v  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham /
ityukte rājasutayā rājā tatra svayaṃ yayau // SoKss_3,4.226 //
% -  -| v  -  v  -  -| -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -| v  -  % D correct


tatra vidyādharīvidyāprabhāveṇa tirohitam /
vicintyāpi na lebhe taṃ sa kṣitīśo vidūṣakam // SoKss_3,4.227 //
% -  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % B correct
% v  -  -  v| v| -  -| -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām /
dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam // SoKss_3,4.228 //
% v  -| -  v| v  -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


nāriṣṭaśaṅkā kartavyā sa hi te vartate patiḥ /
yukto divyena bhogena tvāmupaiṣyati cācirāt // SoKss_3,4.229 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v| v| -| -  v  -| v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


tacchrutvā rājaputrī sā dhārayāmāsa jīvitam /
hṛdi praviṣṭayā ruddhaṃ tatpratyāgamavāñchayā // SoKss_3,4.230 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


vidūṣakasyāpi tatastiṣṭhatastatra tāṃ priyām /
bhadrāṃ yageśvarī nāma sakhī kācidupāyayau // SoKss_3,4.231 //
% v  -  v  -  -  v| v  -  % A bha-vipulā, pādas compounded?
% -  v  -  -  v| -| v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


upetya sā rahasyenāmidaṃ bhadrāmathābravīt /
sakhi mānuṣasaṃsargātkruddhā vidyādharāstvayi // SoKss_3,4.232 //
% v  -  v| -| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


pāpaṃ ca te cikīrṣanti tadito gamyatāṃ tvayā /
asti pūrvāmbudheḥ pāre puraṃ kārkoṭakābhidham // SoKss_3,4.233 //
% -  -| v| -| v  -  -  v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tadatikramya ca nadī śītodā nāma pāvanī /
tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ // SoKss_3,4.234 //
% v  v  -  -  v| v| v  -| % A na-vipulā
% -  -  -| -  v| -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


vidyādharairanākramyastatra tvaṃ gaccha sāṃpratam /
priyasya mānuṣasyāsya kṛte cintāṃ ca mā kṛthāḥ // SoKss_3,4.235 //
% -  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| -  v| -  v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% v  -| -  -| v| -| v  -  % D correct


etaddhi sarvametasya kathayitvā gamiṣyasi /
yenaiṣa paścāt tatraiva sattvavānāgamiṣyati // SoKss_3,4.236 //
% -  -  v| -  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


ityuktā sā tayā sakhyā bhadrā bhayavaśīkṛtā /
vidūṣakānuraktāpi pratipede tatheti tat // SoKss_3,4.237 //
% -  -  -| -| v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


uktvā ca tasya tadyuktyā dattvā ca svāṅgulīyakam /
vidūṣakasya rātryantasamaye sā tirodadhe // SoKss_3,4.238 //
% -  -| v| -  v| -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -| -| v  -  v  -  % D correct


vidūṣakasya pūrvasmiñ śūnye devagṛhe sthitam /
kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram // SoKss_3,4.239 //
% v  -  v  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% v| -  -| v| v| -  v  -  % D correct


smaranvidyāprapañcaṃ taṃ paśyaṃścaivāṅgulīyakam /
viṣādavismayāveśavaśaḥ so 'bhūdvidūṣakaḥ // SoKss_3,4.240 //
% v  -  -  -  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % D correct


acintayacca tasyāḥ sa vacaḥ svapnamiva smaran /
gatā tāvannivedyaiva sā mamodayaparvatam // SoKss_3,4.241 //
% v  -  v  -  v| -  -| v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


tanmayāpyāśu tatraiva gantavyaṃ tadavāptaye /
na caivaṃ lokadṛṣṭaṃ māṃ labdhvā rājā parityajet // SoKss_3,4.242 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v| -  -| -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tasmādyuktiṃ karomīha kāryaṃ siddhyati me yathā /
iti saṃcintya matimānrūpamanyatsa śiśriye // SoKss_3,4.243 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -| -  v  v| -| v  -  % B correct
% v  v| -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ /
niragādatha hā bhadre hā bhadre iti sa bruvan // SoKss_3,4.244 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v| -| -  -| % C pathyā
% -| -  -| v  v| -| v  -  % D correct


tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ /
so 'yaṃ vidūṣakaḥ prāpta iti kolāhalaṃ vyadhuḥ // SoKss_3,4.245 //
% -  v  -| v| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -| -| v  -  v  -| -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


buddhvā ca rājñā nirgatya svayaṃ dṛṣṭvā tathāvidhaḥ /
unmattaceṣṭo 'vaṣṭabhya sa nīto 'bhūtsvamandiram // SoKss_3,4.246 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v| -  -| -  v  -  v  -  % D correct


tatra snehākulairyadyadukto 'bhūdbhṛtyabāndhavaiḥ /
tatra tatra sa hā bhadre iti pratyuttaraṃ dadau // SoKss_3,4.247 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v| -  v| v| -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


vaidyopadiṣṭair abhyaṅgair abhyakto 'pi sa tatkṣaṇam /
aṅgamuddhūlayāmāsa bhūriṇā bhasmareṇunā // SoKss_3,4.248 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -| v| v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


snehena rājaputryā ca svahastābhyāmupāhṛtaḥ /
āhārastena sahasā pādenāhatya cikṣipe // SoKss_3,4.249 //
% -  -  v| -  v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  -  -  -  v| -  v  -  % D correct


evaṃ sa tasthau katiciddivasāṃstatra niḥspṛhaḥ /
pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ // SoKss_3,4.250 //
% -  -| v| -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


aśakyapratikāro 'yaṃ tat kimarthaṃ kadarthyate /
tyajet kadācana prāṇān brahmahatyā bhavet tataḥ // SoKss_3,4.251 //
% v  -  -  v  v  -  -| -| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
ityālocya sa cādityaseno rājā mumoca tam // SoKss_3,4.252 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -  -  v| v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ /
vīro bhadrāṃ prati svairaṃ sa pratasthe vidūṣakaḥ // SoKss_3,4.253 //
% v  -| -  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt /
madhye mārgavaśāyātaṃ nagaraṃ pauṇḍravardhanam // SoKss_3,4.254 //
% -  -| v  v| v  -| -  -| % A pathyā
% v  -| -  v| v| -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ /
brāhmaṇyāstatra kasyāścidvṛddhāyāḥ prāviśadgṛham // SoKss_3,4.255 //
% -  v  -  v| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare /
brāhmaṇī samupetyaivaṃ sāntarduḥkhā jagāda tam // SoKss_3,4.256 //
% v  v  -  -  v  -| -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tubhyameva mayā dattaṃ putra sarvamidaṃ gṛham /
tadgṛhāṇa yato nāsti jīvitaṃ mama sāṃpratam // SoKss_3,4.257 //
% -  v  -  v| v  -| -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  v  -  v| v  -| -  v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


kasmādevaṃ bravīṣīti tenoktā vismitena sā /
śrūyatāṃ kathayāmyetadityuktvā punarabravīt // SoKss_3,4.258 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


astīha devasenākhyo nagare putra bhūpatiḥ /
tasya caikā samutpannā kanyā bhūtalabhūṣaṇam // SoKss_3,4.259 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


mayā duḥkhena labdheyam iti tāṃ duḥkhalabdhikām /
nāmnā cakāraiṣa nṛpastanayāmativatsalaḥ // SoKss_3,4.260 //
% v  -| -  -  v| -  -  v| % A pathyā
% v  v| -| -  v  -  v  -  % B correct
% -  -| v  -  -  v| v  -  % C bha-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


kālena yauvanārūḍhāmānītāya svaveśmani /
rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ // SoKss_3,4.261 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -| -  -  -  v| -  v  -  % D correct


sa kacchapeśvarastasyā vadhvā vāsagṛhaṃ niśi /
praviṣṭa eva prathamaṃ tatkālaṃ pañcatāṃ yayau // SoKss_3,4.262 //
% v| -  v  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% -  -  -| -  v  -| v  -  % D correct


tato vimanasā rājñā bhūyopyetena sā sutā /
dattānyasmai nṛpāyābhūtso 'pi tadvadvyapadyata // SoKss_3,4.263 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -| v| -  -  v  -  v  -  % D correct


tadbhayācca yadānye 'pi nṛpāvāñchanti naiva tām /
tadā senāpatiṃ rājā nijamevaṃ samādiśat // SoKss_3,4.264 //
% -  v  -  v| v  -  -| v| % A pathyā
% v  -  -  -  v| -  v| -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ito deśāt tvayaikaikaḥ kramād ekaikato gṛhāt /
putrān praty aham āneyo brāhmaṇaḥ kṣatriyo 'thavā // SoKss_3,4.265 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| -| v  v| -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


ānīya ca praveśyo 'tra rātrau matputrikāgṛhe /
paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram // SoKss_3,4.266 //
% -  -  v| -| v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


uttariṣyati yaścātra so 'syā bhartā bhaviṣyati /
gatiḥ śakyā paricchetuṃ nahyadbhutavidhervidheḥ // SoKss_3,4.267 //
% -  v  -  v  v| -  -  v| % A pathyā
% -| -| -  -| v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


iti senāpatī rājñā samāviṣṭo dine dine /
vārakrameṇa gehebhyo nayatyeva narāniha // SoKss_3,4.268 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


evaṃ ca tatra yātāni kṣayaṃ naraśatānyapi /
mama cākṛtapuṇyāyā ekaḥ putro 'tra vartate // SoKss_3,4.269 //
% -  -| v| -  v| -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tasya vāro 'dya saṃprāptastatra gantuṃ vipattaye /
tadabhāve mayā kāryaṃ prātaragnipraveśanam // SoKss_3,4.270 //
% -  v| -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tajjīvantī svahastena tubhyaṃ guṇavate gṛham /
dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī // SoKss_3,4.271 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v| -  -| -  -| -| % C ma-vipulā
% v| v  -  -  v  -  v  -  % D correct


evamuktavatīṃ dhīrastāmavocadvidūṣakaḥ /
yadyevamamba tarhi tvaṃ mā sma viklavatāṃ kṛthāḥ // SoKss_3,4.272 //
% -  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -| -| % C pathyā
% -| v| -  v  v  -| v  -  % D correct


ahaṃ tatrādya gacchāmi jīvatvekasutastava /
kimetaṃ ghātayāmīti kṛpā te mayi mā ca bhūt // SoKss_3,4.273 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -| -| v  v| -| v| -  % D correct


siddhiyogāddhi nāstyeva bhayaṃ tatra gatasya me /
evaṃ vidūṣakeṇoktā brāhmaṇī sā jagāda tam // SoKss_3,4.274 //
% -  v  -  -  v| -  -  v| % A pathyā
% v  -| -  v| v  -  v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -| -| v  -  v| -  % D correct


tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha /
tatprāṇāndehi naḥ putra kuśalaṃ ca tathātmani // SoKss_3,4.275 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -  -  -  v| -| -  v| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


evaṃ tayā so 'nugataḥ sāyaṃ rājasutāgṛham /
senāpatiniyuktena kiṃkareṇa samaṃ yayau // SoKss_3,4.276 //
% -  -| v  -| -| v  v  -| % A bha-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām /
latāmanuccitasphītapuṣpabhārānatām iva // SoKss_3,4.277 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -| -  v  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tato niśāyāṃ śayane rājaputryā tayāśrite /
dhyātopanatamāgneyaṃ khaḍgaṃ vibhratkareṇa saḥ // SoKss_3,4.278 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
paśyāmi tāvat ko hanti narānatreti cintayan // SoKss_3,4.279 //
% -  v  -  v  v| -  -  -| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% -  -  v| -  -| -| -  v| % C ma-vipulā
% v  -  -  -  v| -  v  -  % D correct


prasupte ca jane kṣiprādapāvṛtakapāṭakam /
sa dvāradeśād āyāntaṃ ghoraṃ rākṣasamaikṣata // SoKss_3,4.280 //
% v  -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  v  v  -  v  -  % D correct


sa ca dvāri sthitastatra rākṣaso vāsakāntare /
bhujaṃ naraśatākāṇḍayamadaṇḍaṃ nyaveśayat // SoKss_3,4.281 //
% v| -| -  -| v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


vidūṣakaśca ciccheda dhāvitvā tasya taṃ krudhā /
ekakhaḍgaprahāreṇa bāhuṃ sapadi rakṣasaḥ // SoKss_3,4.282 //
% v  -  v  -  v| -  -  v| % A pathyā
% -  -  -| -  v| -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


chinnabāhuḥ palāyyāśu jagāma sa niśācaraḥ /
bhūyo 'nāgamanāyaiva tatsattvotkarṣabhītitaḥ // SoKss_3,4.283 //
% -  v  -  -| v  -  -  v| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā /
bhītā ca jātaharṣā ca vismitā ca babhūva sā // SoKss_3,4.284 //
% v  -  -| -  v| v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v| -  v  -  -| v| % C pathyā
% -  v  -| v| v  -  v| -  % D correct


prātaśca dadṛśe rājñā devasenena tatra saḥ /
svasutāntaḥpuradvāri sthitaśchinnacyuto bhujaḥ // SoKss_3,4.285 //
% -  -  v| v  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


itaḥprabhṛti nehānyaiḥ praveṣṭavyaṃ narairiti /
datto vidūṣakeṇeva sudīrghaḥ parighārgalaḥ // SoKss_3,4.286 //
% v  -  v  v  v| -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tato divyaprabhāvāya tasmai prītaḥ sa pārthivaḥ /
vidūṣakāya tanayāṃ tāṃ dadau vibhavottaram // SoKss_3,4.287 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% -| v  -| v  v  -  v  -  % D correct


tatastayā samaṃ tatra kāntayā sa vidūṣakaḥ /
tasthau dināni katicidrūpavatyeva saṃpadā // SoKss_3,4.288 //
% v  -  v  -| v  -| -  v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -| v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


ekasmiṃśca dine suptāṃ rājaputrīṃ vihāya tām /
sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ // SoKss_3,4.289 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v| v  -| v  v  -| -  -| % C pathyā
% -| -  -| v  v| -  v  -  % D correct


rājaputrī ca sā prātastadadarśanaduḥkhitā /
āsīdāśvāsitā pitrā tatpratyāvartanāśayā // SoKss_3,4.290 //
% -  v  -  -| v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


so 'pi gacchannaharahaḥ kramātprāpta vidūṣakaḥ /
pūrvāmbudheradūrasthāṃ nagarīṃ tāmraliptikām // SoKss_3,4.291 //
% -| v| -  -  v  v  v  -| % A na-vipulā
% v  -  -  v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tatra cakre sa kenāpi vaṇijā saha saṃgatim /
skandadāsābhidhānena pāramabdheryiyāsatā // SoKss_3,4.292 //
% -  v| -  -| v| -  -  v| % A pathyā
% v  v  -| v  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tenaiva saha so 'nalpatadīyadhanasaṃbhṛtam /
yānapātraṃ samāruhya pratasthe 'mbudhivartmanā // SoKss_3,4.293 //
% -  -  v| v  v| -| -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tataḥ samudramadhye tadyānapātramupāgatam /
akasmādabhavadruddhaṃ vyāsaktamiva kenacit // SoKss_3,4.294 //
% v  -| v  -  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


arcite 'pyarṇave ratnairyadā na vicacāla tat /
tadā sa vaṇigārtaḥ saskandadāso 'bravīdidam // SoKss_3,4.295 //
% -  v  -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| v| v  v  -  v| -  % B correct
% v  -| v| v  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama /
tasmai nijadhanārdhaṃ ca svasutāṃ ca dadāmyaham // SoKss_3,4.296 //
% -| -  v  v  v| -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ /
ahamatrāvatīryāntarvicinomyambudherjalam // SoKss_3,4.297 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


kṣaṇācca mocayāmyetadbaddhaṃ pravahaṇaṃ tava /
yūyaṃ cāpyavalambadhvaṃ baddhvā māṃ pāśurajjubhiḥ // SoKss_3,4.298 //
% v  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


vimukte ca pravahaṇe tatkṣaṇaṃ vārimadhyataḥ /
uddhartavyo 'smi yuṣmābhiravalambanarajjubhiḥ // SoKss_3,4.299 //
% v  -  -| -| v  v  v  -| % A na-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -| v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tatheti tena vaṇijā tadvacasyabhinandite /
babandhuḥ karṇadhārāstaṃ rajjubandhena kakṣayoḥ // SoKss_3,4.300 //
% v  -  v| -  v| v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tadbaddho 'vatatāraiva vāridhau sa vidūṣakaḥ /
na jātvavasare prāpte sattvavānavasīdati // SoKss_3,4.301 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v| -  v  v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare /
vīraḥ pravahaṇasyādho madhyevāri viveśa saḥ // SoKss_3,4.302 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


tatra caikaṃ mahākāyaṃ suptaṃ puruṣamaikṣata /
jaṅghāyāṃ tasya ruddhaṃ ca yānapātraṃ vyalokayat // SoKss_3,4.303 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -| -  v| -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ciccheda tāṃ sa jaṅghāṃ ca tasya khaḍgena tatkṣaṇam /
cacāla ca pravahaṇaṃ rodhamuktaṃ tadaiva tat // SoKss_3,4.304 //
% -  -  v| -| v| -  -| v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  -  v| -| v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v| -  % D correct


taddṛṣṭvaiva vaṇikpāpaśchedayāmāsa tasya tat /
vidūṣakasya rajjūstāḥ pratipannārthalobhataḥ // SoKss_3,4.305 //
% -  -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


vṛttenaiva ca muktena drutaṃ pravahaṇena saḥ /
svalobhasyeva mahataḥ pāramambunidheryayau // SoKss_3,4.306 //
% -  -  -  v| v| -  -  -| % A pathyā
% v  -| v  v  v  -  v| -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


vidūṣako 'pi sa cchinnarajjvālambo 'mbumadhyagaḥ /
unmajjya tattathā dṛṣṭvā dhīraḥ kṣaṇamacintayat // SoKss_3,4.307 //
% v  -  v  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


kimidaṃ vaṇijā tena kṛtaṃ kimathavocyate /
kṛtaghnā dhanalobhāndhā nopakārekṣaṇakṣamāḥ // SoKss_3,4.308 //
% v  v  -| v  v  -| -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tadeṣa kālaḥ sutarāmavaiklavyasya sāṃpratam /
nahi sattvāvasādena svalpā vyāpadvilaṅghyate // SoKss_3,4.309 //
% v  -  v| -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


iti saṃcintya tatkālaṃ jaṅghāṃ tāmāruroha saḥ /
yā sāntarjalasuptasya puṃsastasya nyakṛtyata // SoKss_3,4.310 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -| -  -  v  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tayā tatāra nāveva hastavyastāmburambudhim /
daivameva hi sāhāyyaṃ kurute sattvaśālinām // SoKss_3,4.311 //
% v  -| v  -  v| -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  v| v| -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


taṃ mārutimivāmbhodhipāraṃ rāmārthamāgatam /
balavantamuvācaivamantarikṣātsarasvatī // SoKss_3,4.312 //
% -| -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
anena tava dhairyeṇa tuṣṭo 'smi tadidaṃ śṛṇu // SoKss_3,4.313 //
% -  v| -  v| v  -  -| v| % A pathyā
% -| -  -  -| v  -  v  -  % B correct
% v  -  v| v  v| -  -  v| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


prāpto 'si nagnaviṣayamimaṃ saṃpratyato 'pi ca /
kārkoṭakākhyaṃ nagaraṃ dinaiḥ prāpsyasi saptabhiḥ // SoKss_3,4.314 //
% -  -| v| -  v  v  v  v  % A na-vipulā, pādas compounded?
% v  -| -  -  v  -| v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -  v  v| -  v  -  % D correct


tato labdhadhṛtirgatvā śīghraṃ prāpsyasi cepsitam /
ahaṃ cārādhipaḥ pūrvaṃ bhavatā havyakavyabhuk // SoKss_3,4.315 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


madvarācca tavedānīṃ kṣuttṛṣṇā ca na vartsyati /
tadgaccha siddhyai visrabdhamityuktvā virarāma vāk // SoKss_3,4.316 //
% -  v  -  v| v  -  -  -| % A pathyā
% -  -  -| v| v| -  v  -  % B correct
% -  -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -| v  v  -  v| -  % D correct


vidūṣakaśca tacchrutvā praṇayāgniṃ praharṣitaḥ /
pratasthe saptame cāhni prāpa kārkoṭakaṃ puram // SoKss_3,4.317 //
% v  -  v  -  v| -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


tatra ca praviveśaikaṃ maṭhamāryairadhiṣṭhitam /
nānādeśodbhavaistaistairdvijairabhyāgatapriyaiḥ // SoKss_3,4.318 //
% -  v| -| v  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


śrīmatā nirmitaṃ rājñā tatratyenāryavarmaṇā /
ṛddhaṃ samagrasauvarṇahṛdyadevakulānvitam // SoKss_3,4.319 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tatra sarvaiḥ kṛtātithyamekastaṃ brāhmaṇo 'tithim /
snānena bhojanairvastrairnītvā gṛhamupācarat // SoKss_3,4.320 //
% -  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


sāyaṃ ca tanmaṭhasthaḥ san pure śuśrāva tatra saḥ /
vidūṣakaḥ sapaṭahaṃ ghoṣyamāṇam idaṃ vacaḥ // SoKss_3,4.321 //
% -  -| v| -  v  -  -| -| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% v  -  v  -| v  v  v  -| % C na-vipulā
% -  v  -  v| v  -| v  -  % D correct


brāhmaṇaḥ kṣatriyo vāpi pariṇetuṃ nṛpātmajām /
prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe // SoKss_3,4.322 //
% -  v  -| -  v  -| -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v| -| -| v| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


tacchrutvā sanimittaṃ sa tadāśaṅkya ca tatkṣaṇam /
gantuṃ rājasutāvāsamiyeṣa priyasāhasaḥ // SoKss_3,4.323 //
% -  -  -| v  v  -  -| v| % A pathyā
% v  -  -  v| v| -  v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


ūcustaṃ maṭhaviprāste brahmanmā sāhasaṃ kṛthāḥ /
tanna rājasutāsadma tanmṛtyorvivṛtaṃ mukham // SoKss_3,4.324 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


yo hi tatra praviśati kṣapāyāṃ na sa jīvati /
gatāḥ subahavaścaivamatra sāhasikāḥ kṣayam // SoKss_3,4.325 //
% -| v| -  -| v  v  v  -| % A na-vipulā
% v  -  -| v| v| -  v  -  % B correct
% v  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v| -  v  v  -| v  -  % D correct


ityukto 'pi sa tair viprair anaṅgīkṛtatadvacāḥ /
vidūṣako rājagṛhaṃ yayau tatkiṃkaraiḥ saha // SoKss_3,4.326 //
% -  -  -| v| v| -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% v  -| -  -  v  -| v  -  % D correct


tatrāryavarmaṇā rājñā svayaṃ dṛṣṭvābhinanditaḥ /
viveśa tatsutāvāsaṃ naktamarka ivānalam // SoKss_3,4.327 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


dadarśa rājakanyāṃ ca tāmākṛtyānurāgiṇīm /
nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā // SoKss_3,4.328 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -| -  v  -| v  -  % D correct


āsīcca jāgradevātra sa rātrāvavalokayan /
kare kṛpāṇamāgneyaṃ cintitopanataṃ dadhat // SoKss_3,4.329 //
% -  -  v| -  v  -  -  v| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


akasmācca mahāghoraṃ dadarśa dvāri rākṣasam /
chinnadakṣiṇabāhutvātprasāritabhujāntaram // SoKss_3,4.330 //
% v  -  -  v| v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


dṛṣṭvā vyacintayac cāsau hanta so 'yaṃ niśācaraḥ /
yasya bāhur mayā chinno nagare pauṇḍravardhane // SoKss_3,4.331 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  v| -| -| v  -  v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tadadya na punarbāhau prahariṣyāmyasau hi me /
palāyya pūrvavadgacchettasmātsādhu nihanmyamum // SoKss_3,4.332 //
% v  -  v| v| v  -  -  -| % A pathyā
% v  v  -  -  v  -| v| -  % B correct
% v  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ /
rākṣasasya śiraśchettuṃ samārebhe vidūṣakaḥ // SoKss_3,4.333 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ /
mā māṃ vadhīḥ susattvastvaṃ tatkuruṣva kṛpāmiti // SoKss_3,4.334 //
% -  v  -| -  v  -  -  v| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% -| -| v  -| v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


kiṃnāma tvaṃ ca keyaṃ ca tava ceṣṭeti tena saḥ /
muktvā pṛṣṭaśca vīreṇa punarāha sa rākṣasaḥ // SoKss_3,4.335 //
% -  -  -| -| v| -  -| v| % A pathyā
% v  v| -  -  v| -  v| -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  v  -  v| v| -  v  -  % D correct


yamadaṃṣṭrābhidhānasya mamābhūtāṃ sute ime /
iyam ekā tathānyā ca pauṇḍravardhanavartinī // SoKss_3,4.336 //
% v  v  -  -  v  -  -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  v| -  -| v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


avīrapuruṣāsaṅgādrakṣaṇīye nṛpātmaje /
śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ // SoKss_3,4.337 //
% v  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tatrādau bāhur ekena chinno me pauṇḍravardhane /
tvayā cādya jito 'smīha tat samāptam idaṃ mama // SoKss_3,4.338 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -| -  v| v  -| -  v| % C pathyā
% -| v  -  v| v  -| v  -  % D correct


tac chrutvā sa vihasyainaṃ pratyuvāca vidūṣakaḥ /
mayaiva sa bhujas tatra lūnaste pauṇḍravardhane // SoKss_3,4.339 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -  v| v| v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


rākṣaso 'pyavadattarhi devāṃśastvaṃ na mānuṣaḥ /
manye tvadarthamevābhūccharvājñānugrahaḥ sa me // SoKss_3,4.340 //
% -  v  -| v  v  -  -  v| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v| -  % D correct


tadidānīṃ suhṛnme tvaṃ yadā māṃ ca smariṣyasi /
tadāhaṃ saṃnidhāsye te siddhaye saṃkaṭeṣvapi // SoKss_3,4.341 //
% v  v  -  -| v  -  -| -| % A pathyā
% v  -| -| -| v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


evaṃ sa rākṣaso maitryā varayitvā vidūṣakam /
tenābhinanditavacā yamadaṃṣṭrastirodadhe // SoKss_3,4.342 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


vidūṣako 'pi sānandamabhinanditavikramaḥ /
rājaputryā tayā tatra hṛṣṭastāmanayanniśām // SoKss_3,4.343 //
% v  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


prātaśca jñātavṛttāntastuṣṭastasmai dadau nṛpaḥ /
vibhavaiḥ saha śauryaikapatākāmiva tāṃ sutām // SoKss_3,4.344 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% v  v  -| v  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v| -| v  -  % D correct


sa tayā saha tatrāsīdrātrīḥ kāścidvidūṣakaḥ /
padātpadamamuñcantyā lakṣmyeva guṇabaddhayā // SoKss_3,4.345 //
% v| v  -| v  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


ekadā ca niśi svairaṃ tataḥ prāyātpriyotsukaḥ /
labdhadivyarasāsvādaḥ ko hi rajyedrasāntare // SoKss_3,4.346 //
% -  v  -| v| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -| v| -  -  v  -  v  -  % D correct


nagarācca vinirgatya sa taṃ sasmāra rākṣasam /
smṛtamātrāgataṃ taṃ ca jagāda racitānatim // SoKss_3,4.347 //
% v  v  -  v| v  -  -  v| % A pathyā
% v| -| -  -  v| -  v  -  % B correct
% v  v  -  -  v  -| -| v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


siddhakṣetre prayātavyamudayādrau mayā sakhe /
bhadrāvidyādharīhetoratastvaṃ tatra māṃ naya // SoKss_3,4.348 //
% -  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v| -| v  -  % D correct


tathetuktavatastasya skandhamāruhya rakṣasaḥ /
yayau ca sa tayā rātryā durgamāṃ ṣaṣṭiyojanīm // SoKss_3,4.349 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -| v| v| v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


prātaśca tīrtvā śītodāmalaṅghyāṃ mānuṣairnadīm /
udayādreratha prāpatsaṃnikarṣamayatnataḥ // SoKss_3,4.350 //
% -  -  v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


ayaṃ sa parvataḥ śrīmānudayākhyaḥ purastava /
atropari ca nāstyeva siddhadhāmni gatirmama // SoKss_3,4.351 //
% v  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  v| v| -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


ity uktvā rākṣase tasmin prāptānujñe tirohite /
dīrghikāṃ sa dadarśaikāṃ ramyāṃ tatra vidūṣakaḥ // SoKss_3,4.352 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


vadantyāḥ svāgatamiva bhramadbhramaraguñjitaiḥ /
tasyās tīre nyaṣīdac ca phullapadmānanaśriyaḥ // SoKss_3,4.353 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
ayaṃ priyāgame mārgastaveti bruvatīmiva // SoKss_3,4.354 //
% -  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% v  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam /
sthito bhavāmi paśyāmi kasyeyaṃ padapaddhatiḥ // SoKss_3,4.355 //
% v  -  -| -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v| v  -| v  -  % B correct
% v  -| v  -  v| -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


iti cintayatastasya tatra toyārthamāyayuḥ /
gṛhītakāñcanaghaṭā bhavyāḥ subahavaḥ striyaḥ // SoKss_3,4.356 //
% v  v| -  v  v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -| v  v  v  -| v  -  % D correct


vāripūritakumbhāśca tāḥ sa papraccha yoṣitaḥ /
kasyedaṃ nīyate toyamiti praṇayapeśalam // SoKss_3,4.357 //
% -  v  -  v  v  -  -  v| % A pathyā
% -| v| -  -  v| -  v  -  % B correct
% -  -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


āste cidyādharī bhadra bhadrānāmātra parvate /
idaṃ snānodakaṃ tasyā iti tāśca tamabruvan // SoKss_3,4.358 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


citraṃ dhātaiva dhīrāṇāmārabdhoddāmakarmaṇām /
parituṣyeva sāmagrīṃ ghaṭayatyupayoginīm // SoKss_3,4.359 //
% -  -| -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


yadekā sahasaiva strī tāsāṃ madhyāduvāca tam /
mahābhāga mama skandhe kumbha utkṣipyatāmiti // SoKss_3,4.360 //
% v  -  -| v  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tatheti ca ghaṭe tasyāḥ skandhotkṣipte sa buddhimān /
nidadhe bhadrayā pūrvaṃ dattaṃ ratnāṅgulīyakam // SoKss_3,4.361 //
% v  -  v| v| v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


upāviśacca tatraiva sa punardīrghikātaṭe /
tāśca tajjalamādāya yayurbhadrāgṛhaṃ striyaḥ // SoKss_3,4.362 //
% v  -  v  -  v| -  -  v| % A pathyā
% v| v  -  -  v  -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tatra tābhiśca bhadrāyā yāvatsnānāmbu dīyate /
tāvattasyāstadutsaṅge nipapātāṅgulīyakam // SoKss_3,4.363 //
% -  v| -  -  v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


taddṛṣṭvā pratyabhijñāya bhadrā papraccha tāḥ sakhīḥ /
dṛṣṭaḥ kiṃ ko'pi yuṣmābhirihāpūrvaḥ pumāniti // SoKss_3,4.364 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -| -| -  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


dṛṣṭa eko yuvāsmābhirmānuṣo vāpikātaṭe /
tenotkṣipto ghaṭaścāyamiti pratyabruvaṃśca tāḥ // SoKss_3,4.365 //
% -  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v| -  % D correct


tato bhadrābravīcchīghraṃ prakḷptasnānamaṇḍanam /
ihānayata gatvā taṃ sa hi bhartā mamāgataḥ // SoKss_3,4.366 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  v  v| -  -| -| % C pathyā
% v| v| -  -| v  -  v  -  % D correct


ityukte bhadrayā gatvā yathavastu nivedya ca /
snātaśca tadvayasyābhistatrāninye vidūṣakaḥ // SoKss_3,4.367 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% -  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


prāptaśca sa dadarśātra bhadrāṃ mārgonmukhīṃ cirāt /
nijasattvataroḥ sākṣātpakvāmiva phalaśriyam // SoKss_3,4.368 //
% -  -  v| v| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


sāpi dṛṣṭvā tamutthāya harṣabāṣpāmbusīkaraiḥ /
dattārgheva babandhāsya kaṇṭhe bhujalatāsrajam // SoKss_3,4.369 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


parasparāliṅgitayostayoḥ svedacchalādiva /
atipīḍanataḥ snehaḥ sasyande cirasaṃbhṛtaḥ // SoKss_3,4.370 //
% v  -  v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


athopaviṣṭāv anyonyam avitṛptau vilokane /
ubhau śataguṇībhūtām ivotkaṇṭhām udūhatuḥ // SoKss_3,4.371 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


āgato 'si kathaṃ bhūmimimāmiti ca bhadrayā /
paripṛṣṭaḥ sa tatkālamuvācedaṃ vidūṣakaḥ // SoKss_3,4.372 //
% -  v  -| v| v  -| -  v  % A pathyā, pādas compounded?
% v  -  v  v| v| -  v  -  % B correct
% v  v  -  -| v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


samālambya bhavetsnehamāruhya prāṇasaṃśayān /
subahūnāgato 'smīha kimanyadvacmi sundari // SoKss_3,4.373 //
% v  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tacchrutvā tasya dṛṣṭvā tāmanapekṣitajīvitām /
prītiṃ kāṣṭhāgatasnehā sā bhadrā tamabhāṣata // SoKss_3,4.374 //
% -  -  -| -  v| -  -| -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -| -  -| v  v  -  v  -  % D correct


āryaputra na me kāryaṃ sakhibhirna ca siddhibhiḥ /
tvaṃ me prāṇā guṇakrītā dāsī cāhaṃ tava prabho // SoKss_3,4.375 //
% -  v  -  v| v| -| -  -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% -| -| -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


vidūṣakastato 'vādīttarhyāgaccha mayā saha /
muktvā divyamimaṃ bhogaṃ vastumujjayinīṃ priye // SoKss_3,4.376 //
% v  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tatheti pratipede sā bhadrā sapadi tadvacaḥ /
tatsaṃkalpaparibhraṣṭā vidyāśca tṛṇavajjahau // SoKss_3,4.377 //
% v  -  -| v  v  -  -| -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tatastayā samaṃ tatra sa viśaśrāma tāṃ niśām /
kḷptopacāras tatsakhyā yogeśvaryā vidūṣakaḥ // SoKss_3,4.378 //
% v  -  v  -| v  -| -  v| % A pathyā
% v| v  -  -  v| -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


prātaśca bhadrayā sākamavatīryodayādritaḥ /
sasmāra yamadaṃṣṭraṃ taṃ rākṣasaṃ sa punaḥ kṛtī // SoKss_3,4.379 //
% -  -  v| -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v| v  v  -  -| -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


smṛtamātrāgatasyoktvā gantavyādhvakramaṃ nijam /
tasyāruroha sa skandhe bhadrāmāropya tāṃ puraḥ // SoKss_3,4.380 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  -  v| -| -  -| % C pathyā
% -  -  -  -  v| -| v  -  % D correct


sāpi sehe tadatyugrarākṣasāṃsādhirohaṇam /
anurāgaparāyattāḥ kurvate kiṃ na yoṣitaḥ // SoKss_3,4.381 //
% -  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -| -| v| -  v  -  % D correct


rakṣodhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ /
vidūṣakaḥ punaḥ prāpa tacca kārkoṭakaṃ puram // SoKss_3,4.382 //
% -  -  v  -  -  v| v  -| % A bha-vipulā
% -| v  -  -| v  -  v  -  % B correct
% v  -  v  -| v  -| -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


rakṣodarśanasatrāsaṃ tatra cālokito janaiḥ /
dṛṣṭvāryavarmanṛpatiṃ svāṃ bhāryāṃ mārgati sma saḥ // SoKss_3,4.383 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -| -  -| -  v  -| v| -  % D correct


dattāṃ tena gṛhītvā ca tatsutāṃ tāṃ bhujarjitām /
tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ // SoKss_3,4.384 //
% -  -| -  v| v  -  -| v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


gatvāmbudhestaṭe prāpa pāpaṃ taṃ vaṇijaṃ ca saḥ /
yenāsya vāridhau pūrvaṃ chinnāḥ kṣiptasya rajjavaḥ // SoKss_3,4.385 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  -| -| v  v  -| v| -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


jahāra tasya ca sutāṃ vaṇijaḥ sa dhanaiḥ saha /
prāgambudhau pravahaṇapramocanapaṇārjitām // SoKss_3,4.386 //
% v  -  v| -  v| v| v  -| % A na-vipulā
% v  v  -| v| v  -| v  -  % B correct
% -  -  v  -| v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


dhanāpahāramevāsya vadhaṃ mene ca pāpmanaḥ /
kadaryāṇāṃ pure prāṇāḥ prāyeṇa hyarthasaṃcayāḥ // SoKss_3,4.387 //
% v  -  v  -  v  -  -  v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tato rakṣorathārūḍhastāmānīya vaṇiksutām /
sa bhadrārājaputrībhyāṃ sahaivodapatannabhaḥ // SoKss_3,4.388 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% v| -  -  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


darśayannijakāntānāṃ dyumārgeṇa tatāra ca /
vilasatsattvasaṃrambhaṃ svapauruṣamivāmbudhim // SoKss_3,4.389 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


prāpa tac ca sa bhūyo 'pi nagaraṃ pauṇḍravardhanam /
dṛṣṭaḥ savismayaṃ sarvair vāhanīkṛtarākṣasaḥ // SoKss_3,4.390 //
% -  v| -| v| v| -  -| v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatra tāṃ devasenasya sutāṃ rājñaścirotsukām /
bhāryāṃ saṃbhāvayāmāsa rākṣasāvajayārjitām // SoKss_3,4.391 //
% -  v| -| -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


rudhyamāno 'pi tatpitrā sa svadeśasamutsukaḥ /
gṛhītvā tāmapi tataḥ prāyādujjayinīṃ prati // SoKss_3,4.392 //
% -  v  -  -| v| -  -  -| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% v  -  -| -  v  v| v  -| % C na-vipulā
% -  -  -  v  v  -| v  -  % D correct


acireṇa ca tāṃ prāpa purīṃ rākṣasayogataḥ /
bahirgatāmivātmīyadeśadarśananirvṛtim // SoKss_3,4.393 //
% v  v  -  v| v| -| -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


athopari sthitastasya mahākāyasya rakṣasaḥ /
aṃsasthatadvadhūcakrakāntiprakaṭitātmanaḥ // SoKss_3,4.394 //
% v  -  v  -| v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


sa janairdadṛśe tatra śikhare jvalitauṣadhau /
śaśāṅka iva pūrvādrerudayastho vidūṣakaḥ // SoKss_3,4.395 //
% v| v  -  v  v  -| -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -  v| v  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tato vismitavitraste jane buddhvātra bhūpatiḥ /
ādityaseno niragācchvaśuro 'sya tadā puraḥ // SoKss_3,4.396 //
% v  -| -  v  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -| v| v  -| v  -  % D correct


vidūṣakastu dṛṣṭvā tamavatīryāśu rākṣasāt /
praṇamya nṛpamabhyāgānnṛpo 'pyabhinananda tam // SoKss_3,4.397 //
% v  -  v  -  v| -  -| v  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% v  -  v| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v| -  % D correct


avatāryaiva tatskandhāttāḥ svabhāryāstato 'khilāḥ /
mumoca kāmacārāya rākṣasaṃ sa vidūṣakaḥ // SoKss_3,4.398 //
% v  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -| v  -  -  v  -| v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


gate ca rākṣase tasmin sa tena saha bhūbhujā /
śvaśureṇa sabhāryaḥ san prāviśad rājamandiram // SoKss_3,4.399 //
% v  -| v| -  v  -| -  -| % A pathyā
% v| -  v| v  v| -  v  -  % B correct
% v  v  -  v| v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tatra tāṃ prathamāṃ bhāryāṃ tanayāṃ tasya bhūpateḥ /
ānandayadupāgatya cirotkaṇṭhāvaśīkṛtām // SoKss_3,4.400 //
% -  v| -| v  v  -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


kathametāstvayā bhāryāḥ prāptāḥ kaścaiṣa rākṣasaḥ /
iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat // SoKss_3,4.401 //
% v  v  -  -  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  v| -  -| v| -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tataḥ prabhāvatuṣṭena tena tasya mahībhṛtā /
jāmāturnijarājyārdhaṃ pradattaṃ kāryavedinā // SoKss_3,4.402 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ /
samucchritasitacchattro vidhūtobhayacāmaraḥ // SoKss_3,4.403 //
% -  v  -  v| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tadā ca maṅgalātodyavādyanirhrādanirbharā /
praharṣamuktanādeva rarājojjayinī purī // SoKss_3,4.404 //
% v  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


ityāptarājyavibhavaḥ kramaśaḥ sa kṛtsnāṃ jitvā mahīmakhilarājakapūjitāṅghriḥ /
tābhiḥ samaṃ vigatamatsaranirvṛtābhir bhadrāsakhaściramaraṃsta nijapriyābhiḥ // SoKss_3,4.405 //
% -  -  v  -  v  v  v  -| v  v  -| v| -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)


ityanukūle daive bhajati nijaṃ sattvam eva dhīrāṇām /
lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam // SoKss_3,4.406 //
% -  v  v  -  -| -  -| v  v  v| v  -| -  v| -  v| -  -  -  %
% -  -  v  v  -  -  v  v  -  v  v  -  -  v  -  -  -  % Āryā (30+27 morae): vipulā


itthaṃ śrutvā vatsarājasya vaktrāc
citrām etām adbhutārthāṃ kathāṃ te /
pāśvāsīnā mantriṇaś cāsya sarve
devyau cāpi prītimagryāmavāpuḥ // SoKss_3,4.407 //
% -  -| -  -| -  v  -  -  v| -  -  % Śālinī (4+7)
% -  -| -  -| -  v  -  -| v  -| -  % Śālinī (4+7)
% -  -  -  -| -  v  -| -  v| -  -  % Śālinī (4+7)
% -  -| -  -| -  v  -  -  v  -  -  % Śālinī (4+7)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

tato vatseśvaraṃ prāha tatra yaugandharāyaṇaḥ /
rājan daivānukūlyaṃ ca vidyate pauruṣaṃ ca te // SoKss_3,5.1 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -| v| % C pathyā
% -  v  -| -  v  -| v| -  % D correct


nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ /
tad yathācintitaṃ śīghraṃ kuruṣva vijayaṃ diśām // SoKss_3,5.2 //
% -  v  -  -| v| v  v| -| % A na-vipulā
% -  v| -  -  v  -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


ity ukte mantrimukhyena rājā vatseśvaro 'bravīt /
astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ // SoKss_3,5.3 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| -  -| v  v  -  -| v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


atas tadarthaṃ tapasā śaṃbhum ārādhayāmy aham /
vinā hi tatprasādena kuto vāñchitasiddhayaḥ // SoKss_3,5.4 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  v| -  -  v  -| v  -  % B correct
% v  -| v| -  v  -  -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tac chrutvā ca tapas tasya mantriṇo 'py anumenire /
setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ // SoKss_3,5.5 //
% -| -  -| v| v  -| -  v| % A pathyā
% -  v  -||v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tatas taṃ saha devībhyāṃ sacivaiś ca tapaḥsthitam /
trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat // SoKss_3,5.6 //
% v  -| -| v  v| -  -  -| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi /
sarvavidyādharādhīśaṃ putraṃ caivācirād iti // SoKss_3,5.7 //
% -  -| v| -| v| -  -  v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ /
arkāṃśuracitāpyāyaḥ pratipaccandramā iva // SoKss_3,5.8 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


ānandayac ca sacivān prātaḥ svapnena tena saḥ /
vratopavāsaklānte ca devyau dve puṣpakomale // SoKss_3,5.9 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% -  -| -  -  v| -  v| -  % B correct
% v  -  v  -  -  -  -| v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -| -  v  -  v  -  % D correct


tatsvapnavarṇanenaiva śrotrapeyena tṛptayoḥ /
tayoś ca vibhavāyaiva jātaḥ svādvauṣadhakramaḥ // SoKss_3,5.10 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -| v| v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam /
puṇyāṃ pativratānāṃ ca tatpatnyau kīrtim āpatuḥ // SoKss_3,5.11 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


utsavavyagrapaure ca vihite vratapāraṇe /
yaugandharāyaṇo 'nyedyur iti rājānam abravīt // SoKss_3,5.12 //
% -  v  -  -  v  -  -| v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
tad idānīṃ ripūñ jitvā bhaja lakṣmīṃ bhujārjitām // SoKss_3,5.13 //
% -  -| -| -  v| -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v| v  -  -| v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


sā hi svadharmasaṃbhūtā bhūbhṛtām anvaye sthirā /
nijadharmārjitānāṃ hi vināśo nāsti saṃpadām // SoKss_3,5.14 //
% -| -| v  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tathā ca cirabhūmiṣṭho nidhiḥ pūrvajasaṃbhṛtaḥ /
praṇaṣṭo bhavatā prāptaḥ kiṃ cātraitāṃ kathāṃ śṛṇu // SoKss_3,5.15 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -| -  -  -| v  -| v  -  % D correct


babhūva devadāsākhyaḥ pure pāṭaliputrake /
purā ko'pi vaṇikputro mahādhanakulodgataḥ // SoKss_3,5.16 //
% v  -  v| -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -| -  v| v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt /
pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā // SoKss_3,5.17 //
% v  v  -| -  v| -  -| v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


gate pitari pañcatvaṃ krameṇa vyasanānvitaḥ /
sa devadāso dyūtena sarvaṃ dhanam ahārayat // SoKss_3,5.18 //
% v  -| v  v  v| -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v| -  v  -  -| -  -  v| % C ma-vipulā
% -  -| v  v| v  -  v  -  % D correct


tataś ca tasya sā bhāryā duḥkhadāridryaduḥkhitā /
etya nītā nijaṃ gehaṃ svapitrā pauṇḍravardhanam // SoKss_3,5.19 //
% v  -| v| -  v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


śanaiḥ so 'pi vipatkhinnaḥ sthātum icchan svakarmaṇi /
mūlyārthī devadāsas taṃ śvaśuraṃ yācituṃ yayau // SoKss_3,5.20 //
% v  -| -| v| v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


prāptaś ca saṃdhyāsamaye tat puraṃ pauṇḍravardhanam /
rajorūkṣaṃ vivastraṃ ca vīkṣyātmānam acintayat // SoKss_3,5.21 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -| v  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -  -| v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


īdṛśaḥ praviśāmīha kathaṃ śvaśuraveśmani /
varaṃ hi mānino mṛtyur na dainyaṃ svajanāgrataḥ // SoKss_3,5.22 //
% -  v  -| v  v  -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -| v| -  v  -| -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


ity ālocyāpaṇe gatvā sa kvāpi vipaṇer bahiḥ /
naktaṃ saṃkucitas tasthau tatkālaṃ kamalopamaḥ // SoKss_3,5.23 //
% -| -  -  -  v  -| -  -| % A pathyā
% -| -  v| v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


kṣaṇāc ca tasyāṃ vipaṇau praviśantaṃ vyalokayat /
yuvānaṃ vaṇijaṃ kaṃcid udghāṭitakavāṭakam // SoKss_3,5.24 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


kṣaṇāntare ca tatraiva niḥśabdapadam āgatām /
drutam antaḥ praviṣṭāṃ ca striyam ekāṃ dadarśa saḥ // SoKss_3,5.25 //
% v  -  v  -| v| -  -  v| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% v  v| -  -| v  -  -| -| % C pathyā
% v  v| -  -| v  -  v| -  % D correct


jvalatpradīpe yāvac ca dadau dṛṣṭiṃ tadantare /
pratyabhijñātavāṃs tāvat tāṃ nijām eva gehinīm // SoKss_3,5.26 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -| v  -| -  v| -  v  -  % D correct


tataḥ so 'rgalitadvārāṃ bhāryāṃ tām anyagāminīm /
dṛṣṭvā duḥkhāśanihato devadāso vyacintayat // SoKss_3,5.27 //
% v  -| -| v  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


dhanahīnena deho 'pi hāryate strīṣu kā kathā /
nisarganiyataṃ vāsāṃ vidyutām iva cāpalam // SoKss_3,5.28 //
% v  v  -  -  v| -  -| v| % A pathyā
% -  v  -| -  v| -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām /
gatiḥ seyaṃ svatantrāyāḥ striyāḥ pitṛgṛhasthiteḥ // SoKss_3,5.29 //
% v| v  -| -| v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


iti saṃcintayaṃs tasyā bhāryāyāḥ sa bahiḥ sthitaḥ /
ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot // SoKss_3,5.30 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -  v| v  -  v  -  % D correct


upetya ca dadau dvāri sa karṇaṃ sāpi tatkṣaṇam /
ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ // SoKss_3,5.31 //
% v  -  v| v| v  -| -  v| % A pathyā
% v| -  -| -  v| -  v  -  % B correct
% -| -  v  -| v  v  v  -| % C na-vipulā
% -  -| -| v  v  -| v  -  % D correct


śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī /
madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ // SoKss_3,5.32 //
% -| v  -| v  v  -| -  v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ /
kumbhāś caturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi // SoKss_3,5.33 //
% v  v  -  -  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tad ekasyāḥ svabhāryāyāḥ sa cakre viditaṃ tadā /
tadbhāryā cāntakāle sā snuṣāyai tad avocata // SoKss_3,5.34 //
% v| -  -  -| v  -  -  -| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


sāpi snuṣāyai macchvaśrve macchvaśrūr abravīc ca me /
ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ // SoKss_3,5.35 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -| v| -  % B correct
% -| v  -| -  v  v  v  -| % C na-vipulā
% -  -  v  v  v  -  v  -  % D correct


svabhartus tac ca na mayā daridrasyāpi varṇitam /
sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ // SoKss_3,5.36 //
% v  -  -| -| v| v| v  -| % A na-vipulā
% v  -  -  -  v| -  v  -  % B correct
% v| -| -  v  v  -| -  -| % C pathyā
% -| v| -| v  v  -| v  -  % D correct


tat tatra gatvā madbhartuḥ sakāśāt tadgṛhaṃ dhanaiḥ /
krītvā tat prāpya ca svarṇam ihaitya bhaja māṃ sukham // SoKss_3,5.37 //
% -| -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -| -  v| -| -  v| % C pathyā
% v  -  v| v  v| -| v  -  % D correct


evam uktaḥ kuṭilayā sa tayopapatir vaṇik /
tutoṣa tasyai manvāno nidhiṃ labdham ayatnataḥ // SoKss_3,5.38 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% v| v  -  v  v  -| v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  -| -  v| v  -  v  -  % D correct


devadāso 'pi kuvadhūvākśalyais tair bahir gataḥ /
kīlitām iva tatkālaṃ dhanāśāṃ hṛdaye dadhau // SoKss_3,5.39 //
% -  v  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -| -| v  -| v  -  % B correct
% -  v  -| v  v| -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


jagāma ca tataḥ sadyaḥ puraṃ pāṭaliputrakam /
prāpya ca svagṛhaṃ labdhvā nidhānaṃ svīcakāra tat // SoKss_3,5.40 //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  v| -| v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


athājagāma sa vaṇik tadbhāryācchannakāmukaḥ /
tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ // SoKss_3,5.41 //
% v  -  v  -  v| v| v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v| -  v| -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


devadāsasakāśāc ca krīṇāti sma sa tadgṛham /
devadāso 'pi mūlyena bhūyasā tasya tad dadau // SoKss_3,5.42 //
% -  v  -  v  v  -  -| -| % A pathyā
% -  -  -| v| v| -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ /
sa devadāsaḥ śīghraṃ tām ānināya svagehinīm // SoKss_3,5.43 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v| -  v  -  -| -  -| -| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ /
alabdhanidhir abhyetya devadāsam uvāca tam // SoKss_3,5.44 //
% -  -| v  -| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| v| v  -| v  -  % B correct
% v  -  v  v  v| -  -  v| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate /
tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca // SoKss_3,5.45 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -| v| v  v| -  v  -  % B correct
% -| -  v| -| v  -| -  -| % C pathyā
% v  v  -| -  v  -  v| -  % D correct


iti jalpaṃś ca sa vaṇig devadāsaś ca vibruvan /
ubhau vivādasaktau tau rājāgram upajagmatuḥ // SoKss_3,5.46 //
% v  v| -  -| v| v| v  -| % A na-vipulā
% -  v  -  -| v| -  v  -  % B correct
% v  -| v  -  v  -  -| -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tatra svabhāryāvṛttāntaṃ vakṣaḥsthaviṣaduḥsaham /
devadāso narendrāgre kṛtsnam udgirati sma tam // SoKss_3,5.47 //
% -  -| v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v| -  v  v  -| v| -  % D correct


tataś cānāyya tadbhāryāṃ tattvaṃ cānviṣya bhūpatiḥ /
adaṇḍayat taṃ sarvasvaṃ vaṇijaṃ pāradārikam // SoKss_3,5.48 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -| -| -  -  -| % C ma-vipulā
% v  v  -| -  v  -  v  -  % D correct


devadāso 'pi kuvadhūṃ kṛtva tāṃ chinnanāsikām /
anyāṃ ca pariṇīyātra tasthau labdhanidhiḥ sukham // SoKss_3,5.49 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% -  v| -| -  v  -  v  -  % B correct
% -  -| v| v  v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


itthaṃ dharmārjitā lakṣmīr āsaṃtaty anapāyinī /
itarā tu jalapātatuṣārakaṇanaśvarī // SoKss_3,5.50 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  v  -| v| v  v  -  v  % C sa-vipulā, incorrect? pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


ato yateta dharmeṇa dhanam arjayituṃ pumān /
rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam // SoKss_3,5.51 //
% v  -| v  -  v| -  -  v| % A pathyā
% v  v| -  v  v  -| v  -  % B correct
% -  -| v| v  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tasmād yathāvat saṃmānya siddhaye mantrimaṇḍalam /
kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam // SoKss_3,5.52 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% -  v  -| -  v  -  v  -  % B correct
% v  v| -  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


śvaśuradvayabandhūnāṃ prasaktānuprasaktitaḥ /
vikurvate na bahavo rājānas te milanti ca // SoKss_3,5.53 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -| v| v  v  -| % C na-vipulā
% -  -  -| -| v  -  v| -  % D correct


yas tv eṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
nityaṃ vairī sa te tasmād vijayasva tam agrataḥ // SoKss_3,5.54 //
% -||-  -| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  -| v| -| -  -| % C pathyā
% v  v  -  v| v| -  v  -  % D correct


tasmiñ jite jaya prācīprakrameṇākhilā diśaḥ /
uccaiḥ kuruṣva vai pāṇḍor yaśaś ca kumudojjvalam // SoKss_3,5.55 //
% -  -| v  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% v  -| v| v  v  -  v  -  % D correct


ity ukto mantrimukhyena tatheti vijayodyataḥ /
vatsarājaḥ prakṛtiṣu prayāṇārambham ādiśat // SoKss_3,5.56 //
% -| -  -| -  v  -  -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  -  -  -  v| -  v  -  % D correct


dadau vaidehadeśe ca rājyaṃ gopālakāya saḥ /
satkārahetor nṛpatiḥ śvaśuryāyānugacchate // SoKss_3,5.57 //
% v  -| -  -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -  v  -  v  -  % D correct


kiṃ ca padmāvatībhrātre prāyacchat siṃhavarmaṇe /
saṃmānya cediviṣayaṃ sainyaiḥ samam upeyuṣe // SoKss_3,5.58 //
% -| v| -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v| -  v  v  v  -| % C na-vipulā
% -  -| v  v| v  -  v  -  % D correct


ānāyayac ca sa vibhur bhillarājaṃ pulindakam /
mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ // SoKss_3,5.59 //
% -  -  v  -| v| v| v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  -| -  v  v  -| % C bha-vipulā
% -  -  -  v| v  -  v  -  % D correct


abhūc ca yātrāsaṃrambho rāṣṭre tasya mahāprabhoḥ /
ākulatvaṃ tu śatrūṇāṃ hṛdi citram ajāyata // SoKss_3,5.60 //
% v  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  v| v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati /
prāhiṇod brahmadattasya rājño jñātuṃ viceṣṭitam // SoKss_3,5.61 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ /
brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau // SoKss_3,5.62 //
% v  -| v  -| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ārūḍhaḥ procchritacchattraṃ prottuṅgaṃ jayakuñjaram /
giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ // SoKss_3,5.63 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -| v  -  -  v  v  -| % C bha-vipulā
% v  -  v| v  v| -  v  -  % D correct


prāptayā siddhidūtyeva śaradā dattasaṃmadaḥ /
darśayantyātisugamaṃ mārgaṃ svalpāmbunimnagam // SoKss_3,5.64 //
% -  v  -| -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


pūrayan bahunādābhir vāhinībhir bhuvas talam /
kurvann akāṇḍanirmeghavarṣāsamayasaṃbhramam // SoKss_3,5.65 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tadā ca sainyanirghoṣapratiśabdākulīkṛtāḥ /
parasparam ivācakhyus tadāgamabhayaṃ diśaḥ // SoKss_3,5.66 //
% v  -| v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  v| v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


celuś ca hemasaṃnāhasaṃbhṛtārkaprabhā hayāḥ /
tasya nīrājanaprītapāvakānugatā iva // SoKss_3,5.67 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


virejur vāraṇāś cāsya sitaśravaṇacāmarāḥ /
vigaladgaṇḍasindūraśoṇadānajalāḥ pathi // SoKss_3,5.68 //
% v  -  -| -  v  -| -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


śaratpāṇḍupayodāṅkāḥ sadhāturasanirjharāḥ /
yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ // SoKss_3,5.69 //
% v  -  -  v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ /
itīva taccamūreṇur arkatejas tirodadhe // SoKss_3,5.70 //
% -  -  v| -  -| v  v  -| % A bha-vipulā
% v  -  -| v  v  -| v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


padāt padaṃ ca dve devyau mārge tam anujagmatuḥ /
nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau // SoKss_3,5.71 //
% v  -| v  -| -| -| -  -| % A ma-vipulā
% -  -| v| v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


namatātha palāyadhvam ity ūce vidviṣām iva /
pavanākṣiptavikṣiptais tasya senādhvajāṃśukaiḥ // SoKss_3,5.72 //
% v  v  -  v| v  -  -  v| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


evaṃ yayau sa digbhāgān paśyan phullasitāmbujān /
mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva // SoKss_3,5.73 //
% -  -| v  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


atrāntare ca te cārā dhṛtakāpālikavratāḥ /
yaugandharāyaṇādiṣṭāḥ prāpur vārāṇasīṃ purīm // SoKss_3,5.74 //
% -  -  v  -| v| -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


teṣāṃ ca kuhakābhijño jñānitvam upadarśayan /
śiśriye gurutām ekaḥ śeṣās tacchiṣyatāṃ yayuḥ // SoKss_3,5.75 //
% -  -| v| v  v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam /
śiṣyās te khyāpayām āsur bhikṣāśinam itas tataḥ // SoKss_3,5.76 //
% -  -  -| -| v  -  -  v| % A pathyā
% v  -| -  v  v  -| v| -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
tacchiṣyās tat tathā guptaṃ cakrus tena sa paprathe // SoKss_3,5.77 //
% v| v  -  -  v  -  -  v| % A pathyā
% -| -  -| -  v| -  v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


rañjitaṃ kṣudrasiddhyā ca tatratyaṃ nṛpavallabham /
svīcakre sa kam apy ekaṃ rājaputram upāsakam // SoKss_3,5.78 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -| v| v| -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tanmukhenaiva rājñaś ca brahmadattasya pṛcchataḥ /
so 'bhūt tatra rahasyajñaḥ prāpte vatseśavigrahe // SoKss_3,5.79 //
% -  v  -  -  v| -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -| -| -  v| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


athāsya brahmadattasya mantrī yogakaraṇḍakaḥ /
cakāra vatsarājasya vyājān āgacchataḥ pathi // SoKss_3,5.80 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


adūṣayat pratipathaṃ viṣādidravyayuktibhiḥ /
vṛkṣān kusumavalliś ca toyāni ca tṛṇāni ca // SoKss_3,5.81 //
% v  -  v  -| v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  -  v| v| v  -  v| -  % D correct


vidadhe viṣakanyāś ca sainye paṇyavilāsinīḥ /
prāhiṇot puruṣāṃś caiva niśāsu cchadmaghātinaḥ // SoKss_3,5.82 //
% v  v  -| v  v  -  -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tac ca vijñāya sa jñānaliṅgī cāro nyavedayat /
yaugandharāyaṇāyāśu svasahāyamukhais tadā // SoKss_3,5.83 //
% -| v| -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


yaugandharāyaṇo 'py etad buddhvā pratipadaṃ pathi /
dūṣitaṃ tṛṇatoyādi pratiyogair aśodhayat // SoKss_3,5.84 //
% -  -  v  -  v  -||-  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


apūrvastrīsamāyogaṃ kaṭake niṣiṣedha ca /
avadhīd vadhakāṃs tāṃś ca labdhvā saha rumaṇvatā // SoKss_3,5.85 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v| -  % B correct
% v  v  -| v  v  -| -| v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


tad buddhvā dhvastamāyaḥ san sainyapūritadiṅmukham /
vatseśvaraṃ brahmadatto mene durjayam eva tam // SoKss_3,5.86 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| -  v  v| -  v| -  % D correct


saṃmantrya dattvā dūtaṃ ca śiroviracitāñjaliḥ /
tataḥ sa nikaṭībhūtaṃ vatseśaṃ svayam abhyagāt // SoKss_3,5.87 //
% -  -  v| -  -| -  -| v| % A ma-vipulā
% v  -  v  v  v  -  v  -  % B correct
% v  -| v| v  v  -  -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam /
prītyā saṃmānayām āsa śūrā hi praṇatipriyāḥ // SoKss_3,5.88 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


itthaṃ tasmiñ jite prācīṃ śamayan namayan mṛdūn /
unmūlayaṃś ca kaṭhinān nṛpān vāyur iva drumān // SoKss_3,5.89 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% v  -| -  v| v  -| v  -  % D correct


prāpa ca prabalaḥ prācyaṃ caladvīcivighūrṇitam /
vaṅgāvajayavitrāsavepamānam ivāmbudhim // SoKss_3,5.90 //
% -  v| -| v  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tasya velātaṭānte ca jayastambhaṃ cakāra saḥ /
pātālābhayayācñārthaṃ nāgarājam ivodgatam // SoKss_3,5.91 //
% -  v| -  -  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


avanamya kare datte kaliṅgair agragais tataḥ /
āruroha mahendrādriṃ yaśas tasya yaśasvinaḥ // SoKss_3,5.92 //
% v  v  -  v| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ /
gajair jitvāṭavīṃ rājñāṃ sa yayau dakṣiṇāṃ diśam // SoKss_3,5.93 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v| v  -| -  v  -| v  -  % D correct


tatra cakre sa niḥsārapāṇḍurān apagarjitān /
parvatāśrayiṇaḥ śatrūñ śaratkāla ivāmbudān // SoKss_3,5.94 //
% -  v| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


ullaṅghyamānā kāverī tena saṃmardakāriṇā /
colakeśvarakīrtiś ca kāluṣyaṃ yayatuḥ samam // SoKss_3,5.95 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


na paraṃ muralānāṃ sa sehe mūrdhasu nonnatim /
karair āhanyamāneṣu yāvat kāntākuceṣv api // SoKss_3,5.96 //
% v| v  -| v  v  -  -| v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ /
mātaṅgās tanmadavyājāt saptadhaivāmucann iva // SoKss_3,5.97 //
% -| -  v| -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


athottirya sa vatseśo revām ujjayinīm agāt /
praviveśa ca tāṃ caṇḍamahāsenapuraskṛtaḥ // SoKss_3,5.98 //
% v  -  -  v| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  v| v| -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


sa mālyaślathadhammillaśobhād vaiguṇyaśālinām /
mālavastrīkaṭākṣāṇāṃ yayau cātraiva lakṣyatām // SoKss_3,5.99 //
% v| -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tasthau ca nirvṛtas tatra tathā śvaśurasatkṛtaḥ /
visasmāra yathābhīṣṭān api bhogān svadeśajān // SoKss_3,5.100 //
% -  -| v| -  v  -| -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


āsīd vāsavadattā ca pituḥ pārśvavivartinī /
smarantī bālabhāvasya saukhye 'pi vimanā iva // SoKss_3,5.101 //
% -  -| -  v  v  -  -| v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


rājā caṇḍamahāsenas tayā tanayayā yathā /
tathaiva padmāvatyāpi nandati sma sam āgataḥ // SoKss_3,5.102 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  -  v| -  -  -| -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -| v| v| -  v  -  % D correct


viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ /
anvitaḥ śvāśuraiḥ sainyaiḥ prayayau paścimāṃ diśam // SoKss_3,5.103 //
% -  -  v| v| v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tasya khaḍgalatā nūnaṃ pratāpānaladhūmikā /
yaccakre lāṭanārīṇām udaśrukaluṣā dṛśaḥ // SoKss_3,5.104 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


asau mathitum ambhodhiṃ mā mām unmūlayiṣyati /
itīva tadgajādhūtavano 'vepata mandaraḥ // SoKss_3,5.105 //
% v  -| v  v  v| -  -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v| -  v  -  % D correct


satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ /
pratīcyām udayaṃ prāpa prakṛṣṭam api yajjayī // SoKss_3,5.106 //
% -  -| v| -  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tataḥ kuberatilakām alakāsaṅgaśaṃsinīm /
kailāsahāsasubhagām āśām abhisasāra saḥ // SoKss_3,5.107 //
% v  -| v  -  v  v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| v  v  v  -  v| -  % D correct


sindhurājaṃ vaśīkṛtya harisainyair anudrutaḥ /
kṣapayām āsa ca mlecchān rāghavo rākṣasān iva // SoKss_3,5.108 //
% -  v  -  -| v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -| -  v| -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ /
tadgajendraghaṭā velāvaneṣu dalaśo yayuḥ // SoKss_3,5.109 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


gṛhītārikaraḥ śrīmān pāpasya puruṣottamaḥ /
rāhor iva sa ciccheda pārasīkapateḥ śiraḥ // SoKss_3,5.110 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -| v  v| v| -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct

[pakṣe puruṣottamo viṣṇuḥ, tatpakṣe 'ricakram, gṛhītacakrahasta ity arthaḥ]

hūṇahānikṛtas tasya mukharīkṛtadiṅmukhā /
kīrtir dvitīyā gaṅgeva vicacāra himācale // SoKss_3,5.111 //
% -  v  -  v  v  -| -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  v  -  v| v  -  v  -  % D correct


nadantīṣv asya senāsu bhayastimitavidviṣaḥ /
pratīpaḥ śuśruve nādaḥ śailarandhreṣu kevalam // SoKss_3,5.112 //
% v  -  -| -  v| -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


apacchattreṇa śirasā kāmarūpeśvaro 'pi tam /
naman vicchāyatāṃ bheje yat tadā na tad adbhutam // SoKss_3,5.113 //
% v  -  -  -  v| v  v  -| % A na-vipulā
% -  v  -  -  v  -| v| -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -| v  -| v| v| -  v  -  % D correct


taddattair anvito nāgaiḥ samrāḍ vivavṛte 'tha saḥ /
adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva // SoKss_3,5.114 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


evaṃ vijitya vatseśo vasudhāṃ saparicchadaḥ /
padmāvatīpituḥ prāpa puraṃ magadhabhūbhṛtaḥ // SoKss_3,5.115 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


magadheśaś ca devībhyāṃ sahite 'sminn upasthite /
sotsavo 'bhūn niśājyotsnāvati candra iva smaraḥ // SoKss_3,5.116 //
% v  v  -  -| v| -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  v  -| -| v  -  -  -  % C pathyā, pādas compounded?
% v  v| -  v| v  -| v  -  % D correct


avijñātasthitām ādau punaś ca vyaktim āgatām /
mene vāsavadattāṃ ca so 'dhikapraśrayāspadam // SoKss_3,5.117 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ
samagrajanamānasair anugato 'nurāgāgataiḥ /
nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ
jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī // SoKss_3,5.118 //
% v  -| v  v  v  -  v  -| v  v  v  -  v| -  -  v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -  v  -| v  v  v  -| v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -  v  -| v  v  v  -  v| -  -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -| v  -| v| v  v| -  v  -  -| v  -  % Pṛthvī (8+9)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ sa senāviśrāntyai tatra lāvāṇake sthitaḥ /
rahasy uvāca vatseśo rājā yaugandharāyaṇam // SoKss_3,6.1 //
% v  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v| -  -  v  -| v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā /
upāyasvīkṛtās te ca naiva vyabhicaranti me // SoKss_3,6.2 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  -  -  v  -| -| v| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


vārāṇasīpatis tv eṣa brahmadatto durāśayaḥ /
jāne vyabhicaraty eko viśvāsaḥ kuṭileṣu kaḥ // SoKss_3,6.3 //
% -  -  v  -  v  -||-  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


iti vatseśvareṇokta āha yaugandharāyaṇaḥ /
na rājan brahmadattas te bhūyo vyabhicariṣyati // SoKss_3,6.4 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v| -  -| -  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ākrāntopanatas tv eṣa bhṛśaṃ saṃmānitas tvayā /
śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ // SoKss_3,6.5 //
% -  -  -  v  v  -||-  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  -  -  v| -| -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet /
tathā ca śrūyatām atra kathāṃ te varṇayāmy aham // SoKss_3,6.6 //
% -  -  v| -| -| -  -  v| % A ma-vipulā
% v  -  -| v  v  -| v  -  % B correct
% v  -| -| -  v  -| -  v| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


babhūva padmaviṣaye purā ko'pi dvijottamaḥ /
khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk // SoKss_3,6.7 //
% v  -  v| -  v  v  v  -| % A na-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tasyaikaḥ somadattākhyaḥ putro jyāyān ajāyata /
dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ // SoKss_3,6.8 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


ādyas tayor abhūn mūrkhaḥ svākṛtir durvinītakaḥ /
aparaś cābhavad vidvān vinīto 'dhyayanapriyaḥ // SoKss_3,6.9 //
% -  -| v  -| v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


kṛtadārāv ubhau tau ca pitary astaṃ gate tataḥ /
tadīyasyāgrahārāder ardham ardhaṃ vibhejatuḥ // SoKss_3,6.10 //
% v  v  -  -| v  -| -| v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tanmadhyāt sa kanīyāṃś ca rājñā saṃmānito 'bhavat /
jyeṣṭhas tu somadatto 'bhūc capalaḥ kṣatrakarmakṛt // SoKss_3,6.11 //
% -  -  -| v| v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v| -  v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


ekadā baddhagoṣṭhīkaṃ śūdraiḥ saha vilokya tam /
somadattaṃ pitṛsuhṛddvijaḥ ko 'py evam abravīt // SoKss_3,6.12 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -| v  v| v  -  v| -  % B correct
% -  v  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% v  -| -||-  v| -  v  -  % D correct


agnidattasuto bhūtvā śūdravan mūrkha ceṣṭase /
nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase // SoKss_3,6.13 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tac chrutvā kupitaḥ so 'tha somadattaḥ pradhāvya tam /
vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ // SoKss_3,6.14 //
% -| -  -| v  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tatra vipraḥ sa kṛtvānyān sākṣiṇas tatkṣaṇaṃ dvijān /
gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat // SoKss_3,6.15 //
% -  v| -  -| v| -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


rājāpi somadattasya bandhāya prāhiṇod bhaṭān /
te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ // SoKss_3,6.16 //
% -  -  v| -  v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| v| -  -  v| -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tato bhūyo balaṃ preṣyāvaṣṭabdhasyāsya bhūpatiḥ /
krodhāndhaḥ somadattasya śūlāropaṇam ādiśat // SoKss_3,6.17 //
% v  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


āropyamāṇaḥ śūlāyām athākasmāt sa ca dvijaḥ /
prakṣipta iva kenāpi nipapāta tataḥ kṣitau // SoKss_3,6.18 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -| v| -| v  -  % B correct
% -  -  v| v  v| -  -  v| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


rakṣanti bhāvi kalyāṇaṃ bhāgyāny eva yato 'sya te /
andhībabhūvur vadhakāḥ punar āropaṇodyatāḥ // SoKss_3,6.19 //
% -  -  v| -  v| -  -  -| % A pathyā
% -  -| -  v| v  -| v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  v| -  -  v  -  v  -  % D correct


tatkṣaṇaṃ śrutavṛttāntas tuṣṭo rājā kanīyasā /
bhrātrāsya kṛtavijñaptir vadhād enam amocayat // SoKss_3,6.20 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tato maraṇanistīrṇaḥ somadatto gṛhaiḥ saha /
gantuṃ rājāvamānena deśāntaram iyeṣa saḥ // SoKss_3,6.21 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  v  v| v  -  v| -  % D correct


yadā ca naicchan gamanaṃ sametās tasya bāndhavāḥ /
tyaktarājāgrahārārdhāṃ pratipede tadā sthitim // SoKss_3,6.22 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% v  -  -| -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim /
tadyogyāṃ ca bhuvaṃ draṣṭuṃ śubhe 'hany aṭavīṃ yayau // SoKss_3,6.23 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% v  -| -| v  v  -| v  -  % D correct


tatra lebhe śubhāṃ bhūmiṃ saṃbhāvya phalasaṃpadam /
tanmadhye ca mahābhogam aśvatthatarum aikṣata // SoKss_3,6.24 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  -| v| v  -  -  v| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


taṃ kalyāṇaghanacchāyāc channasūryāṃśuśītalam /
prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ // SoKss_3,6.25 //
% -| -  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% -  -  -| -  v| -  v| -  % D correct


yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
kṛtapradakṣiṇo 'śvatthavṛkṣaṃ taṃ praṇanāma saḥ // SoKss_3,6.26 //
% -| -  -  -  v| -  -  v| % A pathyā
% -  -| -| v  v  -  v| -  % B correct
% v  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -| v  v  -  v| -  % D correct


saṃyojyātha balīvardayugaṃ racitamaṅgalaḥ /
kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ // SoKss_3,6.27 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  -| v  -| -  v| v  -| % C bha-vipulā
% -  -  -| v  v| -  v| -  % D correct


tasthau tasyaiva cādhastād drumasya sa divāniśam /
bhojanaṃ tasya cāninye tatraiva gṛhiṇī sadā // SoKss_3,6.28 //
% -  -| -  -  v| -  -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


kāle tatra ca pakveṣu tasya sasyeṣv aśaṅkitam /
sā bhūmiḥ pararāṣṭreṇa daivād etya vyaluṇṭhyata // SoKss_3,6.29 //
% -  -| -  v| v| -  -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -| -  -| v  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tataḥ parabale yāte naṣṭe sasye sa sattvavān /
āśvāsya rudatīṃ bhāryāṃ kiṃcic cheṣaṃ tadādadau // SoKss_3,6.30 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


prāgvat kṛtabalis tasthau tatraivātha taror adhaḥ /
nisargaḥ sa hi dhīrāṇāṃ yad āpady adhikaṃ dṛḍhāḥ // SoKss_3,6.31 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v  -  -| v| v| -  -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


atha cintāvinidrasya sthitasyaikākino niśi /
tasyāśvatthataros tasmād uccacāra sarasvatī // SoKss_3,6.32 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


bhoḥ somadatta tuṣṭo 'smi tava tad gaccha bhūpateḥ /
ādityaprabhasaṃjñasya rāṣṭraṃ śrīkaṇṭhadeśagam // SoKss_3,6.33 //
% -| -  v  -  v| -  -| v| % A pathyā
% v  v| -| -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatra tasyānavarataṃ dvāradeśe mahīpateḥ /
vadeḥ paṭhitvā saṃdhyāgnihotramantrān idaṃ vacaḥ // SoKss_3,6.34 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


phalabhūtir ahaṃ nāmnā vipraḥ śṛṇuta vacmi yat /
bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt // SoKss_3,6.35 //
% v  v  -  v| v  -| -  -| % A pathyā
% -  -| v  v  v| -  v| -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


evaṃ vadaṃś ca tatra tvaṃ mahatīm ṛddhim āpsyasi /
saṃdhyāgnihotramantrāṃś ca matta eva paṭhādhunā // SoKss_3,6.36 //
% -  -| v  -| v| -  -| -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


ahaṃ ca yakṣa ity uktvā svaprabhāveṇa tatkṣaṇam /
tam adhyāpya ca tān mantrān vaṭe vāṇī tirodadhe // SoKss_3,6.37 //
% v  -| v| -  v| -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v| -  -  v| v| -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


prātaḥ sa somadattaś ca pratasthe bhāryayā saha /
phalabhūtir iti prāpya nāma yakṣakṛtaṃ kṛtī // SoKss_3,6.38 //
% -  -| v| -  v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  v  -  v| v  -| -  v| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


atikramyāṭavīs tās tā viṣamāḥ parivartinīḥ /
durdaśā iva saṃprāpa śrīkaṇṭhaviṣayaṃ ca saḥ // SoKss_3,6.39 //
% v  -  -  -  v  -| -| -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -| v  v| -  -  -| % C pathyā
% -  -  v  v  v  -| v| -  % D correct


tatra saṃdhyāgnikāryādi paṭhitvā dvāri bhūpateḥ /
yathāvan nāma saṃśrāvya phalabhūtir iti svakam // SoKss_3,6.40 //
% -  v| -  -  v  -  -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


so 'vādīd bhadrakṛd bhadram abhadraṃ cāpy abhadrakṛt /
prāpnuyād iti lokasya kautukotpādakaṃ vacaḥ // SoKss_3,6.41 //
% -| -  -| -  v  -| -  v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


muhuś ca tadvadantaṃ taṃ tatrādityaprabho nṛpaḥ /
buddhvā praveśayām āsa phalabhūtiṃ kutūhalī // SoKss_3,6.42 //
% v  -| v| -  v  -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


so 'pi praviśya tasyāgre tad eva muhur abravīt /
jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha // SoKss_3,6.43 //
% -| -| v  -  v| -  -  -| % A pathyā
% v| -  v| v  v| -  v  -  % B correct
% v  -  v| -  v| v| v  -| % C na-vipulā
% v  -| -  -  v  -| v  -  % D correct


sasāmantaś ca vastrāṇi dattvā cābharaṇāni saḥ /
grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā // SoKss_3,6.44 //
% v  -  -  -| v| -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


evaṃ ca tatkṣaṇaṃ prāpa guhyakānugraheṇa saḥ /
phalabhūtiḥ kṛśo bhūtvā vibhūtiṃ bhūbhṛdarpitām // SoKss_3,6.45 //
% -  -| v| -  v  -| -  v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ /
vāllabhyam īśvarāṇāṃ hi vinodarasikaṃ manaḥ // SoKss_3,6.46 //
% v  -| v| -  v| v| v  -| % A na-vipulā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


kramād rājagṛhe cāsmin rāṣṭreṣv antaḥpureṣu ca /
rājapriya iti prītiṃ bahumānām avāpa saḥ // SoKss_3,6.47 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  v| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


kadācid atha so 'ṭavyāḥ kṛtvākheṭakam āgataḥ /
ādityaprabhabhūpālaḥ sahasāntaḥpuraṃ yayau // SoKss_3,6.48 //
% v  -  v| v  v| -| -  -| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


dvāḥsthasaṃbhramasāśaṅkaḥ praviśyaiva dadarśa saḥ /
devīṃ devārcanavyagrāṃ nāmnā kuvalayāvalīm // SoKss_3,6.49 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct

[āśaṅkaḥ em. for āśaṅkāḥ]

digambarām ūrdhvakeśīṃ nimīlitavilocanām /
sthūlasindūratilakāṃ japaprasphuritādharām // SoKss_3,6.50 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -  v  v  -  v  -  % D correct


vicitravarṇakanyastamahāmaṇḍalamadhyagām /
asṛksurāmahāmāṃsakalpitograbalikriyām // SoKss_3,6.51 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


sāpi praviṣṭe nṛpatau saṃbhramākalitāṃśukā /
tena pṛṣṭā kṣaṇād evam avocad yācitābhayā // SoKss_3,6.52 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  v| -  -| v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tadaivodayalābhārthaṃ kṛtavaty asmi pūjanam /
atra cāgamavṛttāntaṃ siddhiṃ ca śṛṇu me prabho // SoKss_3,6.53 //
% v  -  -  v  v  -  -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -| v| v  v| -| v  -  % D correct


purāhaṃ pitṛveśmasthā kanyā madhumahotsave /
evam uktā vayasyābhiḥ sametyodyānavartinī // SoKss_3,6.54 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


astīha pramadodyāne tarumaṇḍalamadhyagaḥ /
dṛṣṭaprabhāvo varado devadevo vināyakaḥ // SoKss_3,6.55 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


tam upāgatya bhaktyā tvaṃ pūjaya prārthitapradam /
yena nirvighnam evāśu svocitaṃ patim āpsyasi // SoKss_3,6.56 //
% v| v  -  -  v| -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v| -  -  v| -  -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tac chrutvā paryapṛcchyanta sakhyas tā maugdhyato mayā /
kanyā labhante bhartāraṃ kiṃ vināyakapūjayā // SoKss_3,6.57 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -| v  -  v  v  -  v  -  % D correct


atha tāḥ pratyavocan māṃ kim etāvat tvayocyate /
tasminn apūjite nāsti siddhiḥ kāpīha kasya cit // SoKss_3,6.58 //
% v  v| -| -  v  -  -| -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


tathā caitatprabhāvaṃ te varṇayāmo vayaṃ śṛṇu /
ity uktvā ca vayasyā me kathām akathayann imām // SoKss_3,6.59 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -| -  -| v| v  -  -| -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


purā purāres tanayaṃ senānyaṃ prāptum icchati /
tārakopadrute śakre dagdhe ca kusumāyudhe // SoKss_3,6.60 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  -  -| -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


ūrdhvaretasam atyugraṃ sudīrghatapasi sthitam /
gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim // SoKss_3,6.61 //
% -  v  -  v  v| -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam /
na ca sasmāra siddhyarthaṃ sā vighneśvarapūjanam // SoKss_3,6.62 //
% -  v  -  v| v  -  -  -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% v| v| -  -  v| -  -  -| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


abhīṣṭābhyarthinīṃ tāṃ ca kāntām ity avadac chivaḥ /
priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ // SoKss_3,6.63 //
% v  -  -  -  v  -| -| v| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


kaṃ darpayāmīti madāj jātamātro jagāda ca /
tena kaṃdarpanāmānaṃ taṃ cakāra caturmukhaḥ // SoKss_3,6.64 //
% -| -  v  -  -  v| v  -| % A bha-vipulā
% -  v  -  -| v  -  v| -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


atidṛpto 'si cet putra tat trinetrasya laṅghanam /
ekasya rakṣer mā nāma mṛtyuṃ tasmād avāpsyasi // SoKss_3,6.65 //
% v  v  -  -| v| -| -  v| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% -  -  v| -  -| -| -  v| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ /
mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ // SoKss_3,6.66 //
% -  -| v| -  v  -  -| v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -| -  -| v| -  -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


bhavatyās tu svaśaktyaiva putram utpādayāmy aham /
na hi me madanotsāhahetukā lokavat prajā // SoKss_3,6.67 //
% v  -  -| -| v  -  -  v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v| v| -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ /
āvirbabhūva purato brahmā śatamakhānvitaḥ // SoKss_3,6.68 //
% -  -| v  v  v| -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  -| v  v  v  -  v  -  % D correct


tena stutvā sa vijñaptas tārakāsuraśāntaye /
aṅgīcakre śivaḥ sraṣṭuṃ devyām ātmajam aurasam // SoKss_3,6.69 //
% -  -| -  -| v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


anumene ca kāmasya janma cetasi dehinām /
sargavicchedarakṣārtham amūrtasyaiva tadgirā // SoKss_3,6.70 //
% v  v  -  -| v| -  -  v| % A pathyā
% -  v| -  v  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


dadau ca nijacitte 'pi so 'vakāśaṃ manobhuvaḥ /
tena tuṣṭo yayau dhātā mudaṃ prāpa ca pārvatī // SoKss_3,6.71 //
% v  -| v| v  v  -  -| v| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% v  -| -  v| v| -  v  -  % D correct


tato yāteṣu divaseṣv ekadā rahasi sthitaḥ /
siṣeve suratakrīḍām umayā saha śaṃkaraḥ // SoKss_3,6.72 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% -  v  -| v  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


yadā nābhūd ratānto 'sya gateṣv abdaśateṣv api /
tadā tadupamardena cakampe bhuvanatrayam // SoKss_3,6.73 //
% v  -| -  -| v  -  -| v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tato jagannāśabhayād ratavighnāya śūlinaḥ /
vahniṃ smaranti sma surāḥ pitāmahanideśataḥ // SoKss_3,6.74 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% v  v  -  -  v| -  v  -  % B correct
% -  -| v  -  -| v| v  -| % C bha-vipulā
% v  -  v  v  v  -  v  -  % D correct


so 'py agniḥ smṛtamātraḥ sann adhṛṣyaṃ madanāntakam /
matvā palāyya devebhyaḥ praviveśa jalāntaram // SoKss_3,6.75 //
% -||-  -| v  v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tattejodahyamānāś ca tatra bhekā divaukasām /
vicinvatāṃ śaśaṃsus tam agnim antarjalasthitam // SoKss_3,6.76 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -  v  -| v  -  -| v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tatas tān anabhivyaktavācaḥ śāpena tatkṣaṇam /
bhekān kṛtvā tirobhūya bhūyo 'gnir mandaraṃ yayau // SoKss_3,6.77 //
% v  -| -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tatra taṃ koṭarāntasthaṃ devāḥ śambūkarūpiṇam /
prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau // SoKss_3,6.78 //
% -  v| -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


kṛtvā jihvāviparyāsaṃ śāpena śukadantinām /
pratipede ca devānāṃ sa kāryaṃ taiḥ kṛtastutiḥ // SoKss_3,6.79 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% v| -  -| -| v  -  v  -  % D correct


gatvā ca svoṣmaṇā so 'gnir nivārya suratāc chivam /
śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat // SoKss_3,6.80 //
% -  -| -| -  v  -| -| -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe /
tad dhi dhārayituṃ śakto na vahnir nāmbikāpi vā // SoKss_3,6.81 //
% -  -||-  -  v  -  -| -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -| v| -  v  v  -| -  -| % C pathyā
% v| -  -| -  v  -  v| -  % D correct


na mayā tanayas tvattaḥ saṃprāpta iti vādinīm /
khedakopākulāṃ devīm ity uvāca tato haraḥ // SoKss_3,6.82 //
% v| v  -| v  v  -| -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -| v  -  v| v  -| v  -  % D correct


vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam /
tad arcayainaṃ yenāśu vahnau no janitā sutaḥ // SoKss_3,6.83 //
% -  -| v| v  v| -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v| -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -| v  v  -| v  -  % D correct


ity uktā śaṃbhunā devī cakre vighneśvarārcanam /
analo 'pi sagarbho 'bhūt tena vīryeṇa dhūrjaṭeḥ // SoKss_3,6.84 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -| v| v  -  -| -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


tat tejaḥ śāṃbhavaṃ bibhrat sa tadā divaseṣv api /
antaḥpraviṣṭatigmāṃśur iva saptārcir ābabhau // SoKss_3,6.85 //
% -| -  -| -  v  -| -  -| % A pathyā
% v| v  -| v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


udvavāma ca gaṅgāyāṃ tat tejaḥ so 'tha durdharam /
gaṅgainam atyajan merau vahnikuṇḍe harājñayā // SoKss_3,6.86 //
% -  v  -  v| v| -  -  -| % A pathyā
% -| -  -| -| v| -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatra saṃrakṣyamāṇaḥ san sa garbhaḥ śāṃbhavair gaṇaiḥ /
niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ // SoKss_3,6.87 //
% -  v| -  -  v  -  -| -| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tato gaurīniyuktānāṃ kṛttikānāṃ payodharān /
ṣaṇṇāṃ ṣaḍbhir mukhaiḥ pītvā svalpaiḥ sa vavṛdhe dinaiḥ // SoKss_3,6.88 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


atrāntare devarājas tārakāsuranirjitaḥ /
śiśriye meruśṛṅgāṇi durgāṇy ujjhitasaṃgaraḥ // SoKss_3,6.89 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


devāś ca sākam ṛṣibhiḥ ṣaṇmukhaṃ śaraṇaṃ yayuḥ /
ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ // SoKss_3,6.90 //
% -  -| v| -  v| v  v  -| % A na-vipulā
% -  v  -| v  v  -| v  -  % B correct
% -  v  -| v| v  -| -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tad buddhvā hāritaṃ matvā rājyam indro 'tha cakṣubhe /
yodhayām āsa gatvā ca kumāraṃ sa samatsaraḥ // SoKss_3,6.91 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  v| -  -| v| -  v  -  % B correct
% -  v  -| -  v| -  -| v| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tadvajrābhihatasyāṅgāt ṣaṇmukhasyodbabhūvatuḥ /
putrau śākhaviśākhākhyāv ubhāv atulatejasau // SoKss_3,6.92 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


saputraṃ ca tam ākrāntaśatakratuparākramam /
upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat // SoKss_3,6.93 //
% v  -  -| v| v| -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum /
tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ // SoKss_3,6.94 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| v  -  v| v  -| -  v| % C pathyā
% v  v| -  -| v  -  v| -  % D correct


tataḥ praṇamya prītena tatkṣaṇaṃ vṛtravairiṇā /
saināpatyābhiṣeko 'sya kumārasyopacakrame // SoKss_3,6.95 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


svayam utkṣiptakalaśastabdhabāhur abhūd yadā /
tataḥ śakraḥ śucam agād athainam avadac chivaḥ // SoKss_3,6.96 //
% v  v| -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v| v  -| v  -  % B correct
% v  -| -  -| v  v| v  -| % C na-vipulā
% v  -  v| v  v  -| v  -  % D correct


na pūjito gajamukhaḥ senānyaṃ vāñchatā tvayā /
tenaiṣa vighno jātas te tat kuruṣva tadarcanam // SoKss_3,6.97 //
% v| -  v  -| v  v  v  -| % A na-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v| -  -| -  -| -| % C ma-vipulā
% -| v  -  v| v  -  v  -  % D correct


tac chrutvā tat tathā kṛtvā muktabāhuḥ śacīpatiḥ /
abhiṣekotsavaṃ samyak senānye niravartayat // SoKss_3,6.98 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tato jaghāna na cirāt senānīs tarakāsuram /
nananduḥ siddhakāryāś ca devā gaurī ca putriṇī // SoKss_3,6.99 //
% v  -| v  -  v| v| v  -| % A na-vipulā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tad evaṃ devi devānām api santi na siddhayaḥ /
herambe 'narcite tasmāt pūjayainaṃ varārthinī // SoKss_3,6.100 //
% v| -  -| -  v| -  -  -| % A pathyā
% v  v| -  v| v| -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ity uktāhaṃ vayasyābhir udyānaikāntavartinam /
āryaputra purā gatvā vighnarājam apūjayam // SoKss_3,6.101 //
% -| -  -  -| v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe /
utpatya viharantīs tāḥ svasakhīr nijasiddhitaḥ // SoKss_3,6.102 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v| v  v  -  -| -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tad dṛṣṭvā kautukād vyomnaḥ samāhūyāvatārya ca /
mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam // SoKss_3,6.103 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ /
kālarātrir iti khyātā brāhmaṇī gurur atra naḥ // SoKss_3,6.104 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  v  -| v  v| -  v| -  % D correct


evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā /
nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā // SoKss_3,6.105 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham /
upadeśo mamāpy eṣa yuṣmābhir dāpyatām iti // SoKss_3,6.106 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tato madabhyarthanayā gatvā tatkṣaṇam eva tāḥ /
āninyuḥ kālarātriṃ tāṃ tatraiva vikaṭākṛtim // SoKss_3,6.107 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% -  -| -  v  v| -  v| -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


miladbhruvaṃ kātarākṣīṃ nyañcaccipiṭanāsikām /
sthūlagaṇḍīṃ karālauṣṭhīṃ danturāṃ dīrghakaṃdharām // SoKss_3,6.108 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


lambastanīm udariṇīṃ vidīrṇotphullapādukām /
dhātrā vairūpyanirmāṇavaidagdhīṃ darśitām iva // SoKss_3,6.109 //
% -  -  v  -| v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


sā māṃ pādānatāṃ snātāṃ kṛtavighneśvarārcanām /
vivastrāṃ maṇḍale bhīmāṃ bhairavārcām akārayat // SoKss_3,6.110 //
% -| -| -  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


abhiṣicya ca sā mahyaṃ tāṃs tān mantrān nijān dadau /
bhakṣaṇāya nṛmāṃsaṃ ca devārcanabalīkṛtam // SoKss_3,6.111 //
% v  v  -  v| v| -| -  -| % A pathyā
% -| -| -  -| v  -| v  -  % B correct
% -  v  -  v| v  -  -| v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


āttamantragaṇā bhuktamahāmāṃsā ca tatkṣaṇam /
nirambaraivotpatitā sasakhīkāham ambaram // SoKss_3,6.112 //
% -  v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  v  -  -  v| -  v  -  % D correct


kṛtakrīḍāvatīryātha gaganād gurvanujñayā /
gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam // SoKss_3,6.113 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  -  v| v  -| -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


evaṃ bālye 'pi jātāhaṃ ḍākinīcakravartinī /
bhakṣitās tatra cāsmābhiḥ sametya bahavo narāḥ // SoKss_3,6.114 //
% -  -| -  -| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


asmin kathāntare caitāṃ mahārāja kathāṃ śṛṇu /
viṣṇusvāmīty abhūt tasyāḥ kālarātryāḥ patir dvijaḥ // SoKss_3,6.115 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


sa ca tasminn upādhyāyo deśe nānādigāgatān /
śiṣyān adhyāpayām āsa vedavidyāviśāradaḥ // SoKss_3,6.116 //
% v| v| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śiṣyamadhye ca tasyaiko nāmnā sundarako yuvā /
babhūva śiṣyaḥ śīlena virājitavapurguṇaḥ // SoKss_3,6.117 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v| -  -| -  -  v| % C ma-vipulā
% v  -  v  v  v  -  v  -  % D correct


tam upādhyāyapatnī sā kālarātrīḥ kadācana /
vavre rahasi kāmārtā patyau kvāpi bahir gate // SoKss_3,6.118 //
% v| v  -  -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v| -  -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


nūnaṃ virūpair adhikaṃ hāsanaiḥ krīḍati smaraḥ /
yat sānavekṣya svaṃ rūpaṃ cakre sundarakaspṛhām // SoKss_3,6.119 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  v  -| -  v  -| v  -  % B correct
% -| -  v  -  -| -| -  -| % C ma-vipulā
% -  -| -  v  v  -  v  -  % D correct


sa tu sarvātmanā naicchad arthyamāno 'pi viplavam /
striyo yathā viceṣṭantāṃ niṣkampaṃ tu satāṃ manaḥ // SoKss_3,6.120 //
% v| v| -  -  v  -| -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


tataḥ sāpasṛte tasmin kālarātriḥ krudhā tadā /
svam aṅgaṃ pāṭayām āsa svayaṃ dantanakhakṣataiḥ // SoKss_3,6.121 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v| -  -| -  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


vikīrṇavastrakeśāntā rudatī tāvad āsta ca /
gṛhaṃ yāvad upādhyāyo viṣṇusvāmī viveśa saḥ // SoKss_3,6.122 //
% v  -  v  -  v  -  -  -| % A pathyā
% v  v  -| -  v| -  v| -  % B correct
% v  -| -  v| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


praviṣṭaṃ tam avādīc ca paśya sundarakeṇa me /
avasthā vihitā svāmin balātkārābhilāṣiṇā // SoKss_3,6.123 //
% v  -  -| v| v  -  -| v| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tac chrutvā sa upādhyāyaḥ krudhā jajvāla tatkṣaṇam /
pratyayaḥ strīṣu muṣṇāti vimarśaṃ viduṣām api // SoKss_3,6.124 //
% -| -  -| v| v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  v  -| -  v| -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


sāyaṃ ca taṃ sundarakaṃ gṛhaprāptaṃ pradhāvya saḥ /
saśiṣyo muṣṭibhiḥ pādair laguḍaiś cāpy atāḍayat // SoKss_3,6.125 //
% -  -| v| -| -  v  v  -| % A bha-vipulā
% v  -  -  -| v  -  v| -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


kiṃ ca prahāraniśceṣṭaṃ śiṣyān ādiśya taṃ bahiḥ /
tyājayām āsa rathyāyāṃ nirapekṣatayā niśi // SoKss_3,6.126 //
% -| -| v  -  v  -  -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


tataḥ śanaiḥ sundarakaḥ sa niśānilavījitaḥ /
tathābhibhūtam ātmānaṃ paśyann evam acintayat // SoKss_3,6.127 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% v| v  -  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


aho strīpreraṇā nāma rajasā laṅghitātmanām /
puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī // SoKss_3,6.128 //
% v  -| -  -  v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


yenāvicārya vṛddho 'pi vidvān api ca tat tathā /
atikrodhād upādhyāyo viruddham akaron mayi // SoKss_3,6.129 //
% -  -  v  -  v| -  -| v| % A pathyā
% -  -| v  v| v| -| v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


athavā daivasaṃsiddhāv ā sṛṣṭer viduṣām api /
kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāv ubhau // SoKss_3,6.130 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ /
devadāruvane pūrvam api śarvāya cakrudhuḥ // SoKss_3,6.131 //
% v  -| v| -| v| v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


na cainaṃ vividur devaṃ kṛtakṣapaṇakākṛtim /
umāyai darśayiṣyantam ṛṣīṇām apy aśāntatām // SoKss_3,6.132 //
% v| -  -| v  v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam /
buddhvā taṃ devam īśānaṃ tam eva śaraṇaṃ yayuḥ // SoKss_3,6.133 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -| -  v| -  -  -| % C pathyā
% v| -  v| v  v  -| v  -  % D correct


tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ /
munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā // SoKss_3,6.134 //
% v| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  v  -| v| v  -  -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


iti sundarakas tatra dhyāyan dasyubhayān niśi /
āruhya śūnyagovāṭaharmye tasthau samīpage // SoKss_3,6.135 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tatraikadeśe yāvac ca kṣaṇaṃ tiṣṭhaty alakṣitaḥ /
tāvat tatraiva harmye sā kālarātrir upāyayau // SoKss_3,6.136 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  -| -  -  v| -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


ākṛṣṭavīracchurikā muktaphūtkārabhīṣaṇā /
nayanānanavāntolkā ḍākinīcakrasaṃgatā // SoKss_3,6.137 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tāṃ dṛṣṭvā tādṛśīṃ tatra kālarātrim upāgatām /
sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ // SoKss_3,6.138 //
% -| -  -| -  v  -| -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  v  v  -| v| -  % D correct


tanmantramohitā cātha taṃ dadarśa na sā tadā /
bhayasaṃpiṇḍitair aṅgair ekānte nibhṛtasthitam // SoKss_3,6.139 //
% -  -  v  -  v  -| -  v| % A pathyā
% -| v  -  v| v| -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


athotpatanamantraṃ sā paṭhitvā sasakhījanā /
kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ // SoKss_3,6.140 //
% v  -  v  v  v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


taṃ ca mantraṃ sa jagrāha śrutvā sundarakas tadā /
saharmyā sāpi nabhasā kṣipram ujjayinīṃ yayau // SoKss_3,6.141 //
% -| v| -  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% -  v| -  v  v  -| v  -  % D correct


tatrāvatārya harmyaṃ sā mantrataḥ śākavāṭake /
gatvā smaśāne cikrīḍa ḍākinīcakramadhyagā // SoKss_3,6.142 //
% -  -  v  -  v| -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


tatkṣaṇaṃ ca kṣudhākrāntaḥ śākavāṭe 'vatīrya saḥ /
tatra sundarakaś cakre vṛttim utkhātamūlakaiḥ // SoKss_3,6.143 //
% -  v  -| -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite /
pratyāyayau kālarātrī rātrimadhye niketanāt // SoKss_3,6.144 //
% v  -  -  v  v  -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  -| v  -  v  -  % D correct


tato 'dhirūḍhagovāṭā pūrvavan mantrasiddhitaḥ /
ākāśena saśiṣyā sā niśi svagṛham āyayau // SoKss_3,6.145 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  v| v  -  -| -| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


sthāpayitvā yathāsthānaṃ tac ca govāṭavāhanam /
visṛjyānucarīs tāś ca śayyāveśma viveśa sā // SoKss_3,6.146 //
% -  v  -  -| v  -  -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% v  -  -  v  v  -| -| v| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


so 'pi sundarako nītvā tāṃ niśāṃ vighnavismitaḥ /
prabhāte tyaktagovāṭo nikaṭaṃ suhṛdāṃ yayau // SoKss_3,6.147 //
% -| v| -  v  v  -| -  -| % A pathyā
% -| v  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tatrākhyātasvavṛttānto videśagamanonmukhaḥ /
taiḥ samāśvāsito mittrais tanmadhye sthitim agrahīt // SoKss_3,6.148 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani /
uvāsa tatra viharan svacchandaḥ sakhibhiḥ saha // SoKss_3,6.149 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v| -  v| v  v  -| % C na-vipulā
% -  -  -| v  v  -| v  -  % D correct


ekadā nirgatā kretuṃ gṛhopakaraṇāni sā /
dadarśa taṃ sundarakaṃ kālarātriḥ kilāpaṇe // SoKss_3,6.150 //
% -  v  -| -  v  -| -  -| % A pathyā
% v  -  v  v  v  -  v| -  % B correct
% v  -  v| -| -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


upetya ca jagādainaṃ punar eva smarāturā /
bhaja sundarakādyāpi māṃ tvadāyattajīvitām // SoKss_3,6.151 //
% v  -  v| v| v  -  -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  v| -  v  v  -  -  v| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt /
maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi // SoKss_3,6.152 //
% -  v| -  -| v  -| -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  -| v| -  -| -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat /
prāṇān me prāṇadānād dhi dharmaḥ ko 'bhyadhiko bhavet // SoKss_3,6.153 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% -  -| -| -  v| -  v| -  % B correct
% -  -| -| -  v  -  -| v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


atha sundarako 'vādīn mātar maivaṃ kṛthā hṛdi /
gurutalpābhigamanaṃ kutra dharmo bhaviṣyati // SoKss_3,6.154 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  v| -  -| v  -  v  -  % D correct


evaṃ nirākṛtā tena tarjayantī ca taṃ ruṣā /
pāṭayitvā svahastena svottarīyam agād gṛham // SoKss_3,6.155 //
% -  -| v  -  v  -| -  v| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


paśya sundarakeṇedaṃ dhāvitvā pāṭitaṃ mama /
ity uvāca patiṃ tatra darśayitvottarīyakam // SoKss_3,6.156 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| v  -  v| v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sa ca tasyāḥ patiḥ krodhād gatvā vadhyam udīrya ca /
sattre sundarakasyāśu vārayām āsa bhojanam // SoKss_3,6.157 //
% v| v| -  -| v  -| -  -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tataḥ sundarakaḥ khedāt taṃ deśaṃ tyaktum udyataḥ /
jānann utpatane vyomni mantraṃ govāṭaśikṣitam // SoKss_3,6.158 //
% v  -| -  v  v  -| -  -| % A pathyā
% -| -  -| -  v| -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tato 'varohe 'py aparaṃ śikṣitaṃ śrutavismṛtam /
tad eva śūnyagovāṭaharmyaṃ niśi punar yayau // SoKss_3,6.159 //
% v  -| v  -  -||v  v  -| % A bha-vipulā
% -  v  -| v  v  -  v  -  % B correct
% v| -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v| v  -| v  -  % D correct


tatra tasmin sthite prāgvat kālarātrir upetya sā /
tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau // SoKss_3,6.160 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tatrāvatārya mantreṇa govāṭaṃ śākavāṭake /
jagāma rātricaryāyai punaḥ sā pitṛkānanam // SoKss_3,6.161 //
% -  -  v  -  v| -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


taṃ ca sundarako mantraṃ bhūyaḥ śrutvāpi nāgrahīt /
vinā hi gurvādeśena saṃpūrṇāḥ siddhayaḥ kutaḥ // SoKss_3,6.162 //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v  -| v  -  % D correct


tato 'tra bhuktvā katicin mūlakāny aparāṇi ca /
netuṃ prakṣipya govāṭe tatra tasthau sa pūrvavat // SoKss_3,6.163 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  v  -| v  v  -  v| -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


athaityārūḍhagovāṭā sā gatvā nabhasā niśi /
viveśa kālarātriḥ svaṃ sadma sthāpitavāhanā // SoKss_3,6.164 //
% v  -  -  -  v  -  -  -| % A pathyā
% -| -  -| v  v  -| v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


so 'pi sundarakaḥ prātar govāṭān nirgatas tataḥ /
yayau bhojanamūlyārthī vipaṇīm āttamūlakaḥ // SoKss_3,6.165 //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


vikrīṇānasya tasyātra mūlakaṃ rājasevakāḥ /
mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam // SoKss_3,6.166 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tataḥ sa kalahaṃ kurvan baddhvā suhṛdanudrutaḥ /
pāṣāṇaghatadāyīti rājāgraṃ tair anīyata // SoKss_3,6.167 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


mālavāt katham ānīya kānyakubje 'tra mūlakam /
vikrīṇīṣe sadety eṣa pṛṣṭo 'smābhir na jalpati // SoKss_3,6.168 //
% -  v  -| v  v| -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


hanti pratyuta pāṣāṇair ity uktas taiḥ śaṭhair nṛpaḥ /
taṃ tad adbhutam aprākṣīt tatas tatsuhṛdo 'bruvan // SoKss_3,6.169 //
% -  -| -  v  v| -  -  -| % A pathyā
% -| -  -| -| v  -| v  -  % B correct
% -| v| -  v  v| -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


asmābhiḥ saha yady eṣa prāsādam adhiropyate /
tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā // SoKss_3,6.170 //
% -  -  -| v  v| -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


tathety āropito rājñā saprāsādo 'sya paśyataḥ /
utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ // SoKss_3,6.171 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  v  -  v| v| -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


samitras tena gatvā ca prayāgaṃ prāpya ca kramāt /
śrāntaḥ kam api rājānaṃ snātaṃ tatra dadarśa saḥ // SoKss_3,6.172 //
% v  -  -| -  v| -  -| -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% -  -| v| v  v| -  -  -| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


saṃstabhya cātra prāsādaṃ gaṅgāyāṃ khān nipatya ca /
vismayodvīkṣitaḥ sarvais taṃ sa rājānam abhyagāt // SoKss_3,6.173 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -| -| v  -  v| -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -| v| -  -  v| -  v  -  % D correct


kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ /
rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt // SoKss_3,6.174 //
% -| -| -| -  v  -  -| v| % A pathyā
% v  v  -| v  v| -  v| -  % B correct
% -  -| -  -  v| -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ahaṃ murajako nāma gaṇo devasya dhūrjaṭeḥ /
prāpto mānuṣabhogārthī tvatsakāśaṃ tadājñayā // SoKss_3,6.175 //
% v  -| v  v  v  -| -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tac chrutvā satyam āśaṅkya sasyāḍhyaṃ ratnapūritam /
sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ // SoKss_3,6.176 //
% -| -  -| -  v| -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% v  -| -  -| v  -| v  -  % D correct


praviśyātha pure tasminn utpatya divi sānugaḥ /
ciraṃ sundarakaḥ svecchaṃ nirdainyaṃ vicacāra saḥ // SoKss_3,6.177 //
% v  -  -  v| v  -| -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


śayāno hemaparyaṅke vījyamānaś ca cāmaraiḥ /
sevyamāno varastrībhir aindraṃ sukham avāpa saḥ // SoKss_3,6.178 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -| v  v| v  -  v| -  % D correct


athaikadā dadau tasmai mantraṃ vyomāvarohaṇe /
siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ // SoKss_3,6.179 //
% v  -  v  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


prāptāvatāramantraḥ sa gatvā sundarakas tataḥ /
kānyakubje nije deśe vyomamārgād avātarat // SoKss_3,6.180 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sapuraṃ pūrṇalakṣmīkam avatīrṇaṃ nabhastalāt /
buddhvā tatra svayaṃ rājā kautukāt tam upāyayau // SoKss_3,6.181 //
% v  v  -| -  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit /
kālarātrikṛtaṃ sarvaṃ svavṛttāntaṃ nyavedayat // SoKss_3,6.182 //
% v  -  -  -| v| -  -| v| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tataś cānāyya papraccha kālarātriṃ mahīpatiḥ /
nirbhayā sāpy avinayaṃ svaṃ sarvaṃ pratyapadyata // SoKss_3,6.183 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| -| v  v  v  -| % C na-vipulā
% -| -  -| -  v  -  v  -  % D correct


kupite ca nṛpe tasyāḥ karṇau ca cchettum udyate /
sā gṛhītāpi paśyatsu sarveṣv eva tirodadhe // SoKss_3,6.184 //
% v  v  -| v| v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -| v  -  -  v| -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tataḥ svarāṣṭre vāso 'syās tatra rājñā nyaṣidhyata /
tatpūjitaḥ sundarakaḥ śiśriye ca nabhaḥ punaḥ // SoKss_3,6.185 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -  v| -  -| v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  v  -| v| v  -| v  -  % D correct


ity uktvā tatra bhartāram ādityaprabhabhūpatim /
ābhāṣata punaś cainaṃ rājñī kuvalayāvalī // SoKss_3,6.186 //
% -| -  -| -  v| -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  v| v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


bhavanty evaṃvidhā deva ḍākinīmantrasiddhayaḥ /
etac ca matpitur deśe vṛttaṃ sarvatra viśrutam // SoKss_3,6.187 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


kālarātreś ca śiṣyāham ity ādau varṇitaṃ mayā /
pativratātvāt siddhis tu tato 'py abhyadhikā mama // SoKss_3,6.188 //
% -  v  -  -| v| -  -  v| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% v  -  v  -  -| -  -| v| % C ma-vipulā
% v  -||-  v  v  -| v  -  % D correct


bhavatā cādya dṛṣṭāhaṃ śreyo 'rthaṃ te kṛtārcanā /
upahārāya puruṣaṃ mantreṇākraṣṭum udyatā // SoKss_3,6.189 //
% v  v  -| -  v| -  -  -| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% -  -  -  -  v| -  v  -  % D correct


tad asmadīye 'tra naye tvam api praviśādhunā /
siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru // SoKss_3,6.190 //
% v| -  v  -  -| v| v  -| % A bha-vipulā
% v| v  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


tac chrutvā kva mahāmāṃsabhojanaṃ ḍākinīnaye /
kva ca rājatvam ity uktvā sa rājā niṣiṣedha tat // SoKss_3,6.191 //
% -| -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v| v| -  -  v| -| -  -| % C pathyā
% v| -  -| v  v  -  v| -  % D correct


prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata /
viṣayākṛṣyamāṇā hi tiṣṭhanti supathe katham // SoKss_3,6.192 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


tataḥ sā taṃ praveśyaiva maṇḍale pūrvapūjite /
gṛhītasamayaṃ santaṃ rājānam idam abravīt // SoKss_3,6.193 //
% v  -| -| -| v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike /
sa mayātropahārārtham ākraṣṭum upakalpitaḥ // SoKss_3,6.194 //
% v| -  v| v  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v| v  -  -  v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


ākarṣaṇaṃ ca sāyāsaṃ tat kaścit sūpakṛd varam /
naye 'tra sthāpyatāṃ yas taṃ svayaṃ hanti pacaty api // SoKss_3,6.195 //
% -  -  v  -| v| -  -  -| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% v  -| -| -  v  -| -| -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


na kāryā ca ghṛṇā yasmāt tanmāsabalibhakṣaṇāt /
samāpite 'rcane pūrṇā siddhiḥ syād uttamo hi saḥ // SoKss_3,6.196 //
% v| -  -| v| v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -  -| -| -  v  -| v| -  % D correct


ity uktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ /
aṅgīcakāra dhig aho kaṣṭāṃ strīṣv anurodhitām // SoKss_3,6.197 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  -  v  -  v| v| v  -| % C na-vipulā
% -  -| -| v  v  -  v  -  % D correct


ānāyya sūpakāraṃ ca tataḥ sāhasikābhidham /
viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ // SoKss_3,6.198 //
% -  -  v| -  v  -  -| v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ // SoKss_3,6.199 //
% -  -| -  -  v  -  -| v| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% -  -  -  -  v| -| -  -| % C pathyā
% -| -  -| -| v  -  v  -  % D correct


tanmāṃsaiś ca rahaḥ kuryāḥ prātar nau svādu bhojanam /
iti sūpakṛd ādiṣṭas tathety uktvā gṛhaṃ yayau // SoKss_3,6.200 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  v| -  v  v| -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


prātaś ca phalabhūtiṃ taṃ prāptaṃ rājā jagāda saḥ /
gaccha sāhasikaṃ brūhi sūpakāraṃ mahānase // SoKss_3,6.201 //
% -  -| v| v  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam /
atas tvaritam āhāram uttamaṃ sādhayer iti // SoKss_3,6.202 //
% -  -| -  -  v  -  -| v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -| v  v  v| -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tatheti nirgataṃ taṃ ca phalabhūtiṃ bahis tadā /
etya candraprabho nāma rājñaḥ putro 'bravīd idam // SoKss_3,6.203 //
% v  -  v| -  v  -| -| v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


anena śīghraṃ hemnā me kārayādyaiva kuṇḍale /
yādṛśe bhavatā pūrvam āryatātasya kārite // SoKss_3,6.204 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ity ukto rājaputreṇa phalabhūtis tadaiva saḥ /
kṛtānurodhaḥ prahito yayau kuṇḍalayoḥ kṛte // SoKss_3,6.205 //
% -| -  -| -  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -  v  v  -| v  -  % D correct


rājaputro 'py agāt svairaṃ kathitaṃ phalabhūtinā /
rājādeśaṃ gṛhītvā tam ekāky eva mahānasam // SoKss_3,6.206 //
% -  v  -  -||v  -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tatroktarājādeśaṃ taṃ sthitasaṃvit sa sūpakṛt /
rājaputraṃ churikayā sadyaḥ sāhasiko 'vadhīt // SoKss_3,6.207 //
% -  -  v  -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  -| v| -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


tanmāṃsaiḥ sādhitaṃ tena bhojanaṃ ca kṛtārcanau /
abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā // SoKss_3,6.208 //
% -  -  -| -  v  -| -  v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ /
prātaḥ kuṇḍalahastaṃ taṃ phalabhūtim upāgatam // SoKss_3,6.209 //
% -  -| v| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


bibhrāntaḥ kuṇḍaloddeśāt taṃ ca papraccha tatkṣaṇam /
tenākhyātasvavṛttāntaḥ papāta ca bhuvas tale // SoKss_3,6.210 //
% -  -  -| -  v  -  -  -| % A pathyā
% -| v| -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  v| v| v  -| v  -  % D correct


hā putreti ca cakranda nindan bhāryāṃ sahātmanā /
pṛṣṭaś ca sacivaiḥ sarvaṃ yathātattvam avarṇayat // SoKss_3,6.211 //
% -| -  -  v| v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


uvāca caitad uktaṃ tat pratyahaṃ phalabhūtinā /
bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt // SoKss_3,6.212 //
% v  -  v| -  v| -  -| -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ /
āpataty ātmani prāyo doṣo 'nyasya cikīrṣitaḥ // SoKss_3,6.213 //
% -  v  -| -  v  -  -  v| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


pāpācārair yad asmābhir brahmahatyāṃ cikīrṣubhiḥ /
svaputraghātanaṃ kṛtvā prāptaṃ tanmāṃsabhakṣaṇam // SoKss_3,6.214 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ity uktvā bodhayitvā ca mantriṇaḥ svān adhomukhān /
tam eva phalabhūtiṃ ca nije rājye 'bhiṣicya saḥ // SoKss_3,6.215 //
% -| -  -| -  v  -  -| v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v| -  v| v  v  -  -| v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye /
sabhāryaḥ praviveśāgniṃ dagdho 'py anuśayāgninā // SoKss_3,6.216 //
% -  -| v  -  v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -||v  v  v  -  v  -  % D correct


phalabhūtiś ca tad rājyaṃ prāpya pṛthvīṃ śaśāsa saḥ /
evaṃ bhadram abhadraṃ vā kṛtam ātmani kalpyate // SoKss_3,6.217 //
% v  v  -  -| v| -| -  -| % A pathyā
% -  v| -  -| v  -  v| -  % B correct
% -  -| -  v| v  -  -| -| % C pathyā
% v  v| -  v  v| -  v  -  % D correct


iti vatseśvarasyāgre kathayitvā kathām imām /
yaugandharāyaṇo bhūyo bhūpatiṃ tam abhāṣata // SoKss_3,6.218 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tasmāt tava sa rājendra jitvāpy ācarataḥ śubham /
brahmadatto vikurvīta yadi hanyās tvam eva tam // SoKss_3,6.219 //
% -  -| v  v| v| -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  v| -  -| v| -  v| -  % D correct


ity ukto mantrimukhyena tadvākyam abhinandya saḥ /
utthāya dinakartavyaṃ vatseśo niravartayat // SoKss_3,6.220 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


anyedyuś ca sa saṃpannasarvadigvijayaḥ kṛtī /
lāvāṇakād udacalat kauśāmbīṃ svapurīṃ prati // SoKss_3,6.221 //
% -  -  -| v| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -| v  v  -| v  -  % D correct


krameṇa nagarīṃ prāpa kṣitīśaḥ saparicchadaḥ /
utpatākābhujalatāṃ nṛtyantīm utsavād iva // SoKss_3,6.222 //
% v  -  v| v  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  -| -  v  -| v  -  % D correct


viveśa caināṃ paurastrīnayanotpalakānane /
vitanvānaḥ pratipadaṃ pravātārambhavibhramam // SoKss_3,6.223 //
% v  -  v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  -| v  v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ /
nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau // SoKss_3,6.224 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -| v  -  v  -  -| v| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


tato vinamreṣv adhiropya śāsanaṃ
sa vatsarājo 'khiladeśarājasu /
pūrvaṃ nidhānādhigataṃ kulocitaṃ
prasahya siṃhāsanam āruroha tat // SoKss_3,6.225 //
% v  -| v  -  -| v  v  -  v| -  v  -  % Vaṃśastha (12)
% v| -  v  -  -| v  v  -  v  -  v  -  % Vaṃśastha (12)
% -  -| v  -  -  v  v  -| v  -  v  -  % Indravaṃśā (12)
% v  -  v| -  -  v  v| -  v  -  v| -  % Vaṃśastha (12)


tatkālamaṅgalasamāhatatāradhīra tūryāravapratiravaiś ca nabhaḥ pupūre /
tanmantrimukhyaparitoṣitalokapāla dattair iva pratidiśaṃ samasādhuvādaiḥ // SoKss_3,6.226 //
% -  -  v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


vividham atha vitīrya vītalobho
vasu vasudhāvijayārjitaṃ dvijebhyaḥ /
akṛta kṛtamahotsavaḥ kṛtārthaṃ
kṣitipatimaṇḍalam ātmamantriṇaś ca // SoKss_3,6.227 //
% v  v  v| v  v| v  -  v| -  v  -  -  %
% v  v| v  v  -  v  v  -  v  -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v| v  v  v  -  v  -| v  -  -  %
% v  v  v  v  -  v  v| -  v  -  v  -| -  % ardhasama: Puṣpitāgrā (12, 13)


kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām /
saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt // SoKss_3,6.228 //
% -  -  v| -  v  v| v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v| v  v  -  v  v  -| v  -| v  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -| v  v  -  v  -| -  % Vasantatilaka (14)


evaṃ vijitya jagatīṃ sa kṛtī rumaṇvady augandharāyaṇaniveśitarājyabhāraḥ /
tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ // SoKss_3,6.229 //
% -  -| v  -  v| v  v  -| v| v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v  v| -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)


kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat // SoKss_3,6.230 //
% -  -  v  -| v  v| v  -| v  v  -| v| -  -  % Vasantatilaka (14)
% -  -  v  -| v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v| -  v| v  -| v| -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare lāvāṇakalambake ṣaṣṭhas taraṅgaḥ /

samāptaś cāyaṃ lāvāṇakalambakas tṛtīyaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


naravāhanadattajananaṃ nāma caturtho lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_4,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

karṇatālabalāghātasīmantitakulācalaḥ /
panthānam iva siddhīnāṃ diśañ jayati vighnajit // SoKss_4,1.1 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ /
ekātapatrāṃ bubhuje jitām udayano mahīm // SoKss_4,1.2 //
% v  -| -  -  v  -| -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| v  v  v  -| v  -  % D correct


vidhāya sarumaṇvatke bhāraṃ yaugandharāyaṇe /
vihāraikarasaś cābhūd vasantakasakhaḥ sukhī // SoKss_4,1.3 //
% v  -  v| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


svayaṃ sa vādayan vīṇāṃ devyā vāsavadattayā /
padmāvatyā ca sahitaḥ saṃgītakam asevata // SoKss_4,1.4 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  -| v| v  v  -| % C na-vipulā
% -  -  v  v| v  -  v  -  % D correct


devīkākaligītasya tadvīṇāninadasya ca /
abhede vādanāṅguṣṭhakampo 'bhūd bhedasūcakaḥ // SoKss_4,1.5 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ /
dhārāvigalitaṃ sīdhu papau madam iva dviṣām // SoKss_4,1.6 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  v  -| v  v  -| v| -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% v  -| v  v| v  -| v  -  % D correct


ājahruḥ svarṇakalaśais tasya vārāṅganā rahaḥ /
smararājyābhiṣekāmbha iva rāgojjvalaṃ madhu // SoKss_4,1.7 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% -  v| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


āraktasurasasvaccham antaḥsphuritatanmukham /
upaninye dvayor madhye sa svacittam ivāsavam // SoKss_4,1.8 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


īrṣyāruṣām abhāve 'pi bhaṅgurabhruṇi rāgiṇi /
na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau // SoKss_4,1.9 //
% -  -  v  -| v  -  -| v| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% v| v  -| -| v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


samadhusphaṭikānekacaṣakā tasya pānabhūḥ /
babhau bālātapāraktasitapadmeva padminī // SoKss_4,1.10 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -  v| -  v  -  % B correct
% v  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


antarā ca miladvyādhaḥ palāśaśyāmakañcukaḥ /
sa sabāṇāsano bheje svopamaṃ mṛgakānanam // SoKss_4,1.11 //
% -  v  -| v| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v| v  -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


jaghāna paṅkakaluṣān varāhanivahāñ śaraiḥ /
timiraughān aviralaiḥ karair iva marīcimān // SoKss_4,1.12 //
% v  -  v| -  v  v  v  -| % A na-vipulā
% v  -  v  v  v  -| v  -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% v  -| v  v| v  -  v  -  % D correct


vitrastaprasṛtās tasmin kṛṣṇasārāḥ pradhāvite /
babhuḥ pūrvābhibhūtānāṃ kaṭākṣāḥ kakubhām iva // SoKss_4,1.13 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


reje raktāruṇā cāsya mahī mahiṣaghātinaḥ /
sevāgateva tacchṛṅgapātamuktā vanābjinī // SoKss_4,1.14 //
% -  -| -  -  v  -| -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


vyāttavaktrapatatprāsaproteṣv api mṛgāriṣu /
sāntargarjitaniṣkrāntajīviteṣu tutoṣa saḥ // SoKss_4,1.15 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v| -  % D correct


śvānaḥ śvabhre vane tasmiṃs tasya vartmasu vāgurāḥ /
sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase // SoKss_4,1.16 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v| -  v  v| -  v  -  % B correct
% -| -  v  -  v  -  -| -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


evaṃ sukhopabhogeṣu vartamānaṃ tam ekadā /
rājānam āsthānagataṃ nārado munir abhyagāt // SoKss_4,1.17 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  v  -| v  v| -  v  -  % D correct


nijadehaprabhābaddhamaṇḍalo maṇḍanaṃ divaḥ /
kṛtāvatāras tejasvijātiprītyāṃśumān iva // SoKss_4,1.18 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


sa tena racitātithyo muhuḥ prahveṇa bhūbhṛtā /
prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata // SoKss_4,1.19 //
% v| -  v| v  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  v| v  -| -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham /
babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ // SoKss_4,1.20 //
% v  v| -  -  v| -  -| -| % A pathyā
% -  -  v  v| v  -| v  -  % B correct
% v  -  v| -  v| v  v| -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


taveva tasya dve eva bhavye bhārye babhūvatuḥ /
ekā kuntī dvitīyā ca mādrī nāma mahaujasaḥ // SoKss_4,1.21 //
% v  -  v| -  -| -| -  v| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


sa pāṇḍuḥ pṛthivīm etāṃ jitvā jaladhimekhalām /
sukhī kadācit prayayau mṛgayāvyasanī vanam // SoKss_4,1.22 //
% v| -  -| v  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% v  v  -  v  v  -| v  -  % D correct


tatra kindamanāmānaṃ sa muniṃ muktasāyakaḥ /
jaghāna mṛgarūpeṇa sabhāryaṃ suratasthitam // SoKss_4,1.23 //
% -  v| -  v  v  -  -  -| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


sa munir mṛgarūpaṃ tat tyaktvā kaṇṭhavivartibhiḥ /
prāṇaiḥ śaśāpa taṃ pāṇḍuṃ viṣaṇṇaṃ muktakārmukam // SoKss_4,1.24 //
% v| v  -| v  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


svairastho nirvimarśena hato 'haṃ yat tvayā tataḥ /
bhāryāsaṃbhogakāle te madvan mṛtyur bhaviṣyati // SoKss_4,1.25 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -| -| -| v  -| v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ /
patnībhyām anvitaḥ pāṇḍus tasthau śānte tapovane // SoKss_4,1.26 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v  -| v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tatrastho 'pi sa śāpena preritas tena caikadā /
akasmāc cakame mādrīṃ priyāṃ prāpa ca pañcatām // SoKss_4,1.27 //
% -  -  -| v| v| -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -| -  v| v| -  v  -  % D correct


tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām /
kṣapitā hy anayānye 'pi nṛpās te te mṛgā iva // SoKss_4,1.28 //
% v| -  -| v  v  -| -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% v  v  -||v  v  -  -| v| % C pathyā
% v  -| -| -| v  -| v  -  % D correct


ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā /
kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam // SoKss_4,1.29 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  v| v| -| v  -  % D correct


tasmād viphalam āyāsaṃ jahīhi mṛgayārasam /
vanyavāhanahantṝṇāṃ samānaḥ prāṇasaṃśayaḥ // SoKss_4,1.30 //
% -  -| v  v  v| -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me /
putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu // SoKss_4,1.31 //
% -| -| -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  -| v| v  v| -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


purānaṅgāṅgasaṃbhūtyai ratyā stutibhir arcitaḥ /
tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt // SoKss_4,1.32 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  -| v  v  v| -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


avatīrya nijāṃśena bhūmāv ārādhya māṃ svayam /
gaurī putrārthinī kāmaṃ janayiṣyaty asāv iti // SoKss_4,1.33 //
% v  v  -  v| v  -  -  v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


ataś caṇḍamahāsenasutā devī narendra sā /
jātā vāsavadatteyaṃ saṃpannā mahiṣī ca te // SoKss_4,1.34 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v| -  % D correct


tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam /
sarvavidyādharāṇāṃ yaś cakravartī bhaviṣyati // SoKss_4,1.35 //
% v| -  -| -  v| -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ity uktenādṛtavacā rājñā pṛthvīṃ tadarpitām /
pratyarpya tasmai sa yayau nāradarṣir adarśanam // SoKss_4,1.36 //
% -| -  -  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  -| v| v  -| % C bha-vipulā
% -  v  -  v| v  -  v  -  % D correct


tasmin gate vatsarājaḥ sa tad vāsavadattayā /
jātaputrecchayā sākaṃ ninye taccintayā dinam // SoKss_4,1.37 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% v| -| -  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


anyedyus taṃ sa vatseśam upetyāsthānavartinam /
nityoditākhyaḥ pravaraḥ pratīhāro vyajijñapat // SoKss_4,1.38 //
% -  -  -| -| v| -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v  -  % D correct


śiśukadvayasaṃyuktā brāhmaṇī kāpi durgatā /
dvāri sthitā mahārāja devadarśanakāṅkṣiṇī // SoKss_4,1.39 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tac chrutvaivābhyanujñāte tatpraveśe mahībhṛtā /
brāhmaṇī sā viveśātra kṛśapāṇḍuradhūsarā // SoKss_4,1.40 //
% -| -  -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


māneneva viśīrṇena vāsasā vidhurīkṛtā /
duḥkhadainyanibhāv aṅke vibhratī bālakāv ubhau // SoKss_4,1.41 //
% -  -  -  v| v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat /
brāhmaṇī kulajā cāham īdṛśīṃ durgatiṃ gatā // SoKss_4,1.42 //
% v  -  v  -  v  -  -| v| % A pathyā
% -| -  -  -| v  -  v  -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


daivād yugapad etau ca jātau dvau tanayau mama /
tad deva nāsti me stanyam etayor bhojanaṃ vinā // SoKss_4,1.43 //
% -  -| v  v  v| -  -| v| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -| -  v| -  v| -| -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


teneha kṛpaṇā nātha śaraṇāgatavatsalam /
prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ // SoKss_4,1.44 //
% -  -  v| v  v  -| -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% v  -  v| v  v  -| v  -  % D correct


tac chrutvā sadayo rājā sa pratīhāram ādiśat /
iyaṃ vāsavadattāyai devyai nītvārpyatām iti // SoKss_4,1.45 //
% -| -  -| v  v  -| -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tataś ca karmaṇā svena śubhenevāgrayāyinā /
nītābhūn nikaṭaṃ devyāḥ pratīhāreṇa tena sā // SoKss_4,1.46 //
% v  -| v| -  v  -| -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -  -  -  v| -  v| -  % D correct


rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām /
devī vāsavadattā sā brāhmaṇīṃ śraddadhetarām // SoKss_4,1.47 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


yugmāpatyāṃ ca paśyantī dīnām etāṃ vyacintayat /
aho vāmaikavṛttitvaṃ kimapy etat prajāpateḥ // SoKss_4,1.48 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


aho vastuni mātsaryam aho bhaktir avastuni /
nādyāpy eko 'pi me jāto jātau tv asyāṃ yamāv imau // SoKss_4,1.49 //
% v  -| -  v  v| -  -  v| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  -| -  -| v| -| -  -| % C pathyā
% -  -||-  -| v  -| v  -  % D correct


evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī /
brāhmaṇyāś ceṭikās tasyāḥ snapanādau samādiśat // SoKss_4,1.50 //
% -  -| -  -  v  -  -| v| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


snapitā dattavastrā ca tābhiḥ svādu ca bhojitā /
brāhmaṇī sāmbusikteva taptā bhūḥ samudaśvasat // SoKss_4,1.51 //
% v  v  -| -  v  -  -| v| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum /
kṣaṇāntare nijagade devyā vāsavadattayā // SoKss_4,1.52 //
% v  -  -  -| v| -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti /
tac chrutvā sā tathety uktvā kathāṃ vaktuṃ pracakrame // SoKss_4,1.53 //
% -| -  v  v| v  -| -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% -| -  -| -| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


purābhūj jayadattākhyaḥ sāmānyaḥ ko'pi bhūpatiḥ /
devadattābhidhānaś ca putras tasyodapadyata // SoKss_4,1.54 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


yauvanasthasya tasyātha vivāhaṃ tanayasya saḥ /
vidhātum icchan nṛpatir matimān ity acintayat // SoKss_4,1.55 //
% -  v  -  -  v| -  -  v| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% v  v  -| -| v  -  v  -  % D correct


veśyeva balavadbhogyā rājaśrīr aticañcalā /
vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā // SoKss_4,1.56 //
% -  -  v| v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  v  -| v| v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tasmād vivāhaṃ putrasya karomi vaṇijāṃ gṛhāt /
rājye 'sya bahudāyāde yena nāpad bhaviṣyati // SoKss_4,1.57 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  -  v| v  v  -| v  -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


iti niścitya putrasya kṛte vavre sa bhūpatiḥ /
vaṇijo vasudattasya kanyāṃ pāṭaliputrakāt // SoKss_4,1.58 //
% v  v| -  -  v| -  -  v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


vasudatto 'pi sa dadau ślāghyasaṃbandhavāñchayā /
dūradeśāntare 'py asmai rājaputrāya tāṃ sutām // SoKss_4,1.59 //
% v  v  -  -| v| v| v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -||-  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


pūrayām āsa ca tathā ratnair jāmātaraṃ sa tam /
agalad bahumāno 'sya yathā svapitṛvaibhave // SoKss_4,1.60 //
% -  v  -| -  v| v| v  -| % A na-vipulā
% -  -| -  -  v  -| v| -  % B correct
% v  v  -| v  v  -  -| v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


avāptāḍhyavaṇikputrīsahitenātha tena saḥ /
tanayena samaṃ tasthau jayadattanṛpaḥ sukham // SoKss_4,1.61 //
% v  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v| -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


ekadā tatra cāgatya sotkaḥ saṃbandhisadmani /
sa vaṇig vasudattas tāṃ nināya svagṛhaṃ sutām // SoKss_4,1.62 //
% -  v  -| -  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| v  -| v  v  -  -| -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tato 'kasmāt sa nṛpatir jayadatto divaṃ yayau /
udbhūya gotrajais tasya tac ca rājyam adhiṣṭhitam // SoKss_4,1.63 //
% v  -| -  -| v| v  v  -| % A na-vipulā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% -| v| -  v| v  -  v  -  % D correct


tadbhītyā tasya tanayo jananyā nijayā niśi /
devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ // SoKss_4,1.64 //
% -  -  -| -  v| v  v  -| % A na-vipulā
% v  -  -| v  v  -| v  -  % B correct
% -  v  -  -| v| -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tatrāha rājaputraṃ taṃ māta duḥkhitamānasā /
devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ // SoKss_4,1.65 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -| v| -  v  -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ /
ity uktaḥ sa tadā mātrā rājaputro jagāda tām // SoKss_4,1.66 //
% -  -  -| v  v| -  -| -| % A pathyā
% -  v  -  v  v| -  v| -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tatra māṃ niṣparikaraṃ gataṃ ko bahu maṃsyate /
tac chrutvā punar apy evaṃ sā mātā tam abhāṣata // SoKss_4,1.67 //
% -  v| -| -  v  v  v  -| % A na-vipulā
% v  -| -| v  v| -  v  -  % B correct
% -| -  -| v  v| -| -  -| % C pathyā
% -| -  -| v| v  -  v  -  % D correct


śvaśurasya gṛhaṃ gatvā tvaṃ hi prāpya tato dhanam /
kṛtvā parikaraṃ gaccha nikaṭaṃ cakravartinaḥ // SoKss_4,1.68 //
% v  v  -  v| v  -| -  -| % A pathyā
% -| -| -  v| v  -| v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ /
kramāt pratasthe sāyaṃ ca prāpa tacchvāśuraṃ gṛham // SoKss_4,1.69 //
% v  v| -| -  v  -| -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% v  -| v  -  -| -  -| -| % C ma-vipulā
% -  v| -  -  v  -| v  -  % D correct


pitṛhīno vinaṣṭaśrīr bāṣpapātābhiśaṅkayā /
akāle nāśakac cātra praveṣṭuṃ lajjayā niśi // SoKss_4,1.70 //
% v  v  -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


nikaṭe sattrabāhye 'tha sthitaḥ śvaśuramandirāt /
naktaṃ rajjvāvarohantīm akasmāt striyam aikṣata // SoKss_4,1.71 //
% v  v  -| -  v  -  -| -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


kṣaṇāc ca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām /
ulkām ivābhrapatitāṃ parijñāyābhyatapyata // SoKss_4,1.72 //
% v  -| v| -  -| -| -  v| % A ma-vipulā
% -| -  -  v  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


sā tu taṃ dhūsarakṣāmaṃ dṛṣṭvāpy aparijānatī /
ko 'sīty apṛcchat tac chrutvā pāntho 'ham iti so 'bravīt // SoKss_4,1.73 //
% -| v| -| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -| -| v  -  -| -| -  -| % C ma-vipulā
% -  -| v| v  v| -| v  -  % D correct


tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
anvagād rājaputro 'pi sa tāṃ guptam avekṣitum // SoKss_4,1.74 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  v  -| -  v  -  -| v| % C pathyā
% v| -| -  v| v  -  v  -  % D correct


sā cātra puruṣaṃ kaṃcid upāgāt puruṣo 'pi tām /
tvaṃ cireṇāgatāsīti pādaghātair atāḍayat // SoKss_4,1.75 //
% -| -  v| v  v  -| -  v| % A pathyā
% v  -  -| v  v  -| v| -  % B correct
% -| v  -  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ sā dviguṇībhūtarāgā pāpā prasādya tam /
puruṣaṃ tena sahitā tatra tasthau yadṛcchayā // SoKss_4,1.76 //
% v  -| -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% v  v  -| -  v| v  v  -| % C na-vipulā
% -  v| -  -| v  -  v  -  % D correct


tad dṛṣṭvā tu sa suprajño rājaputro vyacintayat /
kopasyāyaṃ na kālo me sādhyam anyad dhi vartate // SoKss_4,1.77 //
% -| -  -| v| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -| v| -  -| -| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


kathaṃ ca prasaratv etac chastraṃ kṛpaṇayor dvayoḥ /
śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama // SoKss_4,1.78 //
% v  -| -| v  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


kim etayā kuvadhvā vā kṛtyam etad dhi durvidheḥ /
maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ // SoKss_4,1.79 //
% v| -  v  -| v  -  -| -| % A pathyā
% -  v| -  -| v| -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati /
muktvā balibhujaṃ kākī kokile ramate katham // SoKss_4,1.80 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


ity ālocya sa tāṃ bhāryām upaikṣata sakāmukām /
satāṃ gurujigīṣe hi cetasi strītṛṇaṃ kiyat // SoKss_4,1.81 //
% -| -  -  v| v| -| -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% v  -| v  v  v  -  -| v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat /
vaṇiksutāyāḥ śravaṇāt san muktāḍhyaṃ vibhūṣaṇam // SoKss_4,1.82 //
% -  -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -| -  -  -| v  -  v  -  % D correct


tac ca sā na dadarśaiva suratānte ca satvarā /
yayau yathāgataṃ geham āpṛcchyopapatiṃ tataḥ // SoKss_4,1.83 //
% -| v| -| v| v  -  -  v| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tasminn api gate kvāpi drutaṃ pracchannakāmuke /
sa rājaputro dṛṣṭvā tadratnābharaṇam agrahīt // SoKss_4,1.84 //
% -  -| v  v| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v| -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  -  v  v  v| -  v  -  % D correct


sphuradratnaśikhājālaṃ dhātrā mohatamo 'paham /
hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe // SoKss_4,1.85 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


mahārghaṃ ca tad ālokya rājaputraḥ sa tatkṣaṇam /
nirgatya siddhakāryaḥ san kānyakubjaṃ tato yayau // SoKss_4,1.86 //
% v  -  -| v| v| -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tatra bandhāya dattvā tat svarṇalakṣeṇa bhūṣaṇam /
krītvā hastyaśvam agamat sa pārśvaṃ cakravartinaḥ // SoKss_4,1.87 //
% -  v| -  -  v| -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% v| -  -| -  v  -  v  -  % D correct


taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe /
prāpa tat paitṛkaṃ rājyaṃ kṛtī mātrābhinanditaḥ // SoKss_4,1.88 //
% -  -  -| v| v  -| -  v| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -  v| -| -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tac ca bandhād vinirmocya bhūṣaṇaṃ śvaśurāntikam /
prāhiṇot prakaṭīkartuṃ rahasyaṃ tad aśaṅkitam // SoKss_4,1.89 //
% -| v| -  -| v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


so 'pi tacchvaśuro dṛṣṭvā svasutākarṇabhūṣaṇam /
tat tathopāgataṃ tasyai saṃbhrāntaḥ samadarśayat // SoKss_4,1.90 //
% -| v| -  v  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


sāpi pūrvaparibhraṣṭaṃ cāritram iva vīkṣya tat /
buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat // SoKss_4,1.91 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -  v| v  v| -  v| -  % B correct
% -  -| v| -  -| v  v  -| % C bha-vipulā
% -  v  -  v| v  -  v  -  % D correct


idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare /
yasyāṃ tatra sthito dṛṣṭaḥ sa ko'pi pathiko mayā // SoKss_4,1.92 //
% v  -| -| v  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v| -  v| v  v  -| v  -  % D correct


tan nūnaṃ so 'tra bhartā me śīlajijñāsayāyayau /
mayā tu sa na vijñātas tenedaṃ prāpi bhūṣaṇam // SoKss_4,1.93 //
% -| -  -| -| v| -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v| v| v| -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


ity evaṃ cintayantyāś ca durnayavyaktiviklavam /
vaṇiksutāyā hṛdayaṃ tasyāḥ kātaram asphuṭat // SoKss_4,1.94 //
% -| -  -| -  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  v  v| -  v  -  % D correct


tatas tasyā rahasyajñāṃ pṛṣṭvā ceṭīṃ svayuktitaḥ /
tatpitā sa vaṇig buddhvā tattvaṃ tatyāja tacchucam // SoKss_4,1.95 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -| v| v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


rājaputro 'tha saṃprāptarājyo labdhvā guṇārjitām /
sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam // SoKss_4,1.96 //
% -  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v| -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -| v  -  % D correct


tad itthaṃ sāhase strīṇāṃ hṛdayaṃ vajrakarkaśam /
tad eva sādhvasāvegasaṃpāte puṣpapelavam // SoKss_4,1.97 //
% v| -  -| -  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v| -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tās tu kāścana sadvaṃśajātā muktā ivāṅganāḥ /
yāḥ suvṛttācchahṛdayā yānti bhūṣaṇatāṃ bhuvi // SoKss_4,1.98 //
% -| v| -  v  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -| v  -  -  v  v  v  -| % C na-vipulā
% -  v| -  v  v  -| v  -  % D correct


hariṇīva ca rājaśrīr evaṃ viplavinī sadā /
dhairyapāśena banddhuṃ ca tām eke jānate budhāḥ // SoKss_4,1.99 //
% v  v  -  v| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v| -  -| v| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


tasmād āpady api tyājyaṃ na sattvaṃ saṃpadeṣibhiḥ /
ayam evātra vṛttānto mamātra ca nidarśanam // SoKss_4,1.100 //
% -  -| -  -| v  -| -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


yan mayā vidhure 'py asmiṃś cāritraṃ devi rakṣitam /
yuṣmaddarśanakalyāṇaprāptyā tat phalitaṃ hi me // SoKss_4,1.101 //
% -| v  -| v  v  -||-  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -| v  v  -| v| -  % D correct


iti tasyā mukhāc chrutvā brāhmaṇyās tatkṣaṇaṃ kathām /
devī vāsavadattā sā sādarā samacintayat // SoKss_4,1.102 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


brāhmaṇī kulavaty eṣā dhruvam asyā hy udāratām /
bhaṅgiḥ svaśīlopakṣepe vacaḥprauḍhiś ca śaṃsati // SoKss_4,1.103 //
% -  v  -| v  v  -| -  -| % A pathyā
% v  v| -  -||v  -  v  -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -| v| -  v  -  % D correct


rājasaṃsatpraveśe 'syāḥ prāvīṇyam ata eva ca /
iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt: // SoKss_4,1.104 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  -  v| v  v| -  v| -  % B correct
% v  v| -  -  v| -  -| -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā /
tac chrutvā brāhmaṇī bhūyaḥ sātha vaktuṃ pracakrame // SoKss_4,1.105 //
% -  -| -| -  v| -| -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


mālave devi ko 'py āsīd agnidatta iti dvijaḥ /
nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ // SoKss_4,1.106 //
% -  v  -| -  v| -||-  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v  v| -  v  v  -| v  -  % D correct


tasya ca svānurūpau dvāv utpannau tanayau kramāt /
jyeṣṭhaḥ śaṃkaradattākhyo nāmnā śāntikaro 'paraḥ // SoKss_4,1.107 //
% -  v| -| -  v  -  -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tayoḥ śāntikaro 'kasmād vidyārthī svapitur gṛhāt /
sa bāla eva nirgatya gataḥ kvāpi yaśasvini // SoKss_4,1.108 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v| -  v| -  v| -  -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


dvitīyaś ca sa tadbhrātā jyeṣṭho māṃ pariṇītavān /
tanayāṃ yajñadattasya yajñārthabhṛtasaṃpadaḥ // SoKss_4,1.109 //
% v  -  -| v| v| -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā /
vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā // SoKss_4,1.110 //
% -  -  v| -  v| -  -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tīrthoddeśāc ca madbhartā dhṛtagarbhāṃ vimucya mām /
gatvā sarasvatīpūre śokenāndho jahau tanum // SoKss_4,1.111 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


vṛttānte kathite cāsminn etya tatsahayāyibhiḥ /
svajanebhyo mayā labdhaṃ nānugantuṃ sagarbhayā // SoKss_4,1.112 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tato mayy ārdraśokāyām akasmād etya dasyubhiḥ /
asmannivāsaḥ sakalo 'py agrahāro viluṇṭhitaḥ // SoKss_4,1.113 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v  -  -| v  v  -||% C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


tatkṣaṇaṃ tisṛbhiḥ sārdhaṃ brāhmaṇībhir ahaṃ tataḥ /
śīlabhraṃśabhayād āttasvalpavastrā palāyitā // SoKss_4,1.114 //
% -  v  -| v  v  -| -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


deśabhaṅgād vidūraṃ ca gatvā deśaṃ tadanvitā /
māsamātraṃ sthitābhūvaṃ kṛcchrakarmopajīvinī // SoKss_4,1.115 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śrutvā cānāthaśaraṇaṃ lokād vatseśvaraṃ tataḥ /
sabrāhmaṇīkā śīlaikapātheyāham ihāgatā // SoKss_4,1.116 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


āgatyaiva prasūtāsmi yugapat tanayāv ubhau /
sthitāsu cāsu tisṛṣu brāhmaṇīṣu sakhīṣv api // SoKss_4,1.117 //
% -  -  -  -| v  -  -  v| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% v  -  v| -  v| v  v  -| % C na-vipulā
% -  v  -  v| v  -| v  -  % D correct


śoko videśo dāridryaṃ dviguṇaḥ prasavo 'py ayam /
aho apāvṛtaṃ dvāram āpadāṃ mama vedhasā // SoKss_4,1.118 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  v  -| v  v  -||v  -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tad etayor gatir nāsti bālayor vardhanāya me /
ity ālocya parityajya lajjāṃ yoṣidvibhūṣaṇam // SoKss_4,1.119 //
% v| -  v  -| v  -| -  v| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -| -  -  v| v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


mayā praviśya vatseśo rājā sadasi yācitaḥ /
kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam // SoKss_4,1.120 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -| -  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tadādeśena ca prāptaṃ mayā tvaccaraṇāntikam /
vipadaś ca nivṛttā me dvārāt pratihatā iva // SoKss_4,1.121 //
% v  -  -  -  v| -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  v  -| v| v  -  -| -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ity eṣa mama vṛttānto nāmnā piṅgalikāpy aham /
ābālyāgnikriyādhūmair yan me piṅgalite dṛśau // SoKss_4,1.122 //
% -| -  v| v  v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -| -| -  v  v  -| v  -  % D correct


sa tu śāntikaro devi devaro me videśagaḥ /
kutra tiṣṭhati deśe 'sāv iti nādyāpi budhyate // SoKss_4,1.123 //
% v| v| -  v  v  -| -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  v| -  v  v| -  -| -| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


evam uktasvavṛttāntāṃ kulīnety avadhārya tām /
prītyenāṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt // SoKss_4,1.124 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


iha śāntikaro nāma sthito 'smākaṃ purohitaḥ /
vaideśikaḥ sa jāne 'haṃ devaras te bhaviṣyati // SoKss_4,1.125 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v| -  -| -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


ity uktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām /
devī śāntikaraṃ prātar ānāyyāpṛcchad anvayam // SoKss_4,1.126 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


uktānvayāya tasmai ca sā saṃjātasuniścayā /
iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat // SoKss_4,1.127 //
% -  -  v  -  v| -  -| v| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% v  -| -| -  v  -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


jātāyāṃ ca parijñaptau jñātabandhukṣayo 'tha saḥ /
brāhmaṇīṃ bhrātṛjāyāṃ tāṃ ninye śāntikaro gṛham // SoKss_4,1.128 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tatrānuśocya pitarau bhrātaraṃ ca yathocitam /
āśvāsayām āsa sa tāṃ bālakadvitayānvitām // SoKss_4,1.129 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% -  v  -| v| v  -  v  -  % B correct
% -  -  v  -| -  v| v| -| % C bha-vipulā
% -  v  -  v  v  -  v  -  % D correct


devī vāsavadattāpi tasyās tau bālakau sutau /
purohitau svaputrasya bhāvinaḥ paryakalpayat // SoKss_4,1.130 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


jyeṣṭhas tayoḥ śāntisomo nāmnā vaiśvāgaro 'paraḥ /
kṛtas tayaiva devyā ca vitīrṇabahusaṃpadā // SoKss_4,1.131 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -| v  -  v| -  -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ /
purogair nīyamānasya hetumātraṃ svapauruṣam // SoKss_4,1.132 //
% -  -  -  -  v| -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ /
bālakau tau tayoḥ sā ca mātā śāntikaraś ca saḥ // SoKss_4,1.133 //
% v| -  v| -  v  v  v  -| % A na-vipulā
% -  v| -  -| v| -  v  -  % B correct
% -  v  -| -| v  -| -| v| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


tato gacchatsu divaseṣv ekadā pañcabhiḥ sutaiḥ /
sahāgatām upādāya śarāvān kumbhakārikām // SoKss_4,1.134 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% -  v  -| -  v  -| v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


dṛṣṭvā svamandire kāṃcid devyā vāsavadattayā /
sā brāhmaṇī piṅgalikā jagade pārśvavartinī // SoKss_4,1.135 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -| -  v  -| -  v  v  -| % C bha-vipulā
% v  v  -| -  v  -  v  -  % D correct


pañcaitasyāḥ suto 'dyāpi naiko me sakhi dṛśyatām /
puṇyānām īdṛśaṃ pātram īdṛśy api na mādṛśī // SoKss_4,1.136 //
% -  -  -  -| v  -| -  v| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  -| v  v| v| -  v  -  % D correct


tataḥ piṅgalikāvādīd devi duḥkhāya jāyate /
prajeyaṃ pāpabhūyiṣṭhā daridreṣv eva bhūyasī // SoKss_4,1.137 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


yuṣmādṛśeṣu jāyeta yaḥ sa ko 'py uttamo bhavet /
tad alaṃ tvarayā prāpsyasy acirāt svocitaṃ sutam // SoKss_4,1.138 //
% -  -  v  -  v| -  -  v| % A pathyā
% -| v| -||-  v  -| v  -  % B correct
% v| v  -| v  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


iti piṅgalikoktāpi sotsukā sutajanmani /
abhūd vāsavadattā sā taccintākrāntamānasā // SoKss_4,1.139 //
% v  v| -  v  v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt /
tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ // SoKss_4,1.140 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -| -  v| v  v  -| -  v| % C pathyā
% -  -  -| v| v  -| v| -  % D correct


ity uktā vatsarājena tatkālaṃ cāgatena sā /
devī labdhāśayenāśu cakāra vrataniścayam // SoKss_4,1.141 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ /
sarāṣṭraś cāpi vidadhe śaṃkarārādhanavratam // SoKss_4,1.142 //
% -  -| -  -  v  -  -| v| % A pathyā
% v| -  -  v| v  -  v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ /
prasādaprakaṭībhūtaḥ svayaṃ svapne samādiśat // SoKss_4,1.143 //
% v  -  -  -  v  -| -| v| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ /
nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ // SoKss_4,1.144 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


iti vacanam udīrya candramaulau
sapadi tirohitatāṃ gate prabudhya /
adhigatavaram āśu daṃpatī tau
pramadam akṛtrimam āpatuḥ kṛtārthau // SoKss_4,1.145 //
% v  v| v  v  v| v  -  v| -  v  -  -  %
% v  v  v| v  -  v  v  -| v  -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v  v  v  v| -  v| -  v  -| -  %
% v  v  v| v  -  v  v| -  v  -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ /
devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni // SoKss_4,1.146 //
% -  -  v| -  v  v| v  -| v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -| v| -| v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


katipayadivasāpagame tasyāḥ svapne jaṭādharaḥ puruṣaḥ /
ko 'py atha devyā vāsavadattāyāḥ phalam upetya dadau // SoKss_4,1.147 //
% v  v  v  v  v  v  -  v  v  -| -  -| -  -| v  -  v  -| v  v  -  %
% -||v  v| -  -| -  v  v  -  -  -| v  v| v  -  v| v  -  % Āryā (30+27 morae): vipulā


tataḥ sa viniveditasphuṭatathāvidhasvapnayā
saha pramuditas tayā samabhinandito mantribhiḥ /
vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ
manoratham adūragaṃ gaṇayati sma vatseśvaraḥ // SoKss_4,1.148 //
% v  -| v| v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v  v  -| v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v  -| v  v  v  -  v| -  -| v  -  % Pṛthvī (8+9)
% v  -  v  v| v  -  v  -| v  v  v  -| v| -  -  v  -  % Pṛthvī (8+9)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare naravāhanadattajananalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

atha vāsavadattāyā vatseśahṛdayotsavaḥ /
saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ // SoKss_4,2.1 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sā babhau lolanetreṇa mukhenāpāṇḍukāntinā /
śaśāṅkeneva garbhasthakāmapremopagāminā // SoKss_4,2.2 //
% -| v  -| -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


āsīnāyāḥ patisnehād ratiprītī ivāgate /
rejatuḥ pratime tasyā maṇiparyaṅkapārśvayoḥ // SoKss_4,2.3 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ /
mūrtā vidyā ivāyātāḥ sakhyas tāṃ paryupāsata // SoKss_4,2.4 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


vinīlapallavaśyāmamukhau sātha payodharau /
sūnor garbhābhiṣekāya babhāra kalaśāv iva // SoKss_4,2.5 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


svacchasphuritasacchāyamaṇikuṭṭimaśobhinaḥ /
sukhaśayyāgatā madhye mandirasya rarāja sā // SoKss_4,2.6 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


bhāvitattanayākrāntiśaṅkākampitavāribhiḥ /
upetya sevyamāneva samantād ratnarāśibhiḥ // SoKss_4,2.7 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tasyā vimānamadhyastharatnotthā pratimā babhau /
vidyādharaśrīr nabhasā praṇāmārtham ivāgatā // SoKss_4,2.8 //
% -  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  v| v  -  v  -  % D correct


mantrasādhanasaṃnaddhasādhakendrakathāsu ca /
babhūva sā dohadinī prasaṅgopanatāsu ca // SoKss_4,2.9 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v| -  % B correct
% v  -  v| -| -  v  v  -| % C bha-vipulā
% v  -  -  v  v  -  v| -  % D correct


sarasārabdhasaṃgītā vidyādharavarāṅganāḥ /
svapne tām ambarotsaṅgam ārūḍhām upatasthire // SoKss_4,2.10 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -| -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


prabuddhā sevituṃ sākṣāt tad evābhilalāṣa sā /
nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam // SoKss_4,2.11 //
% v  -  -| -  v  -| -  -| % A pathyā
% v| -  -  v  v  -  v| -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


taṃ ca dohadam etasyā devyā yaugandharāyaṇaḥ /
yantramantrendrajālādiprayogaiḥ samapūrayat // SoKss_4,2.12 //
% -| v| -  v  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


vijahāra ca sā tais taiḥ prayogair gaganasthitā /
pauranārījanotpakṣmalocanāścaryadāyibhiḥ // SoKss_4,2.13 //
% v  v  -  v| v| -| -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


ekadā vāsakasthāyās tasyāś ca samajāyata /
hṛdi vidyādharodārakathāśravaṇakautukam // SoKss_4,2.14 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tatas tayārthito devyā tatra yaugandharāyaṇaḥ /
tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām // SoKss_4,2.15 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


asty ambikājanayitā nagendro himavān iti /
na kevalaṃ girīṇāṃ yo gurur gaurīpater api // SoKss_4,2.16 //
% -| -  v  -  v  v  v  -| % A na-vipulā
% v  -  -| v  v  -| v  -  % B correct
% v| -  v  -| v  -  -| -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


vidyādharanivāse ca tasmin vidyādharādhipaḥ /
uvāsa rājā jīmūtaketur nāma mahācale // SoKss_4,2.17 //
% -  -  v  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ /
nāmnānvarthena vikhyāto yo manorathadāyakaḥ // SoKss_4,2.18 //
% -  -  -| -  v  -  -| v| % A pathyā
% v  -| v  -  v  -  v  -  % B incorrect: syllables 2-4 are ra (-  v  -), correct by poetical licence: "ṛkr" laghu
% -  -  -  -  v| -  -  -| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


kadācic ca sa jīmūtaketū rājābhyupetya tam /
udyāne devatātmānaṃ kalpadrumam ayācata // SoKss_4,2.19 //
% v  -  -| v| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


sarvadā prāpyate 'smābhis tvattaḥ sarvam abhīpsitam /
tad aputrāya me dehi deva putraṃ guṇānvitam // SoKss_4,2.20 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v| v  -  -  v| -| -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tataḥ kalpadrumo 'vādīd rājann utpatsyate tava /
jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ // SoKss_4,2.21 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  v  v  -| v  -  % D correct


tac chrutvā sa prahṛṣṭaḥ san kalpavṛkṣaṃ praṇamya tam /
gatvā nivedya tad rājā nijāṃ devīm anandayat // SoKss_4,2.22 //
% -| -  -| -| v  -  -| -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


atha tasyācirād eva rājñaḥ sūnur ajāyata /
jīmūtavāhanaṃ taṃ ca nāmnā sa vidadhe pitā // SoKss_4,2.23 //
% v  v| -  -  v  -| -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  v  -  v  -| -| v| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


tataḥ sahajayā sākaṃ sarvabhūtānukampayā /
jagāma sa mahāsattvo vṛddhiṃ jīmūtavāhanaḥ // SoKss_4,2.24 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v| v| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


kramāc ca yauvarājyasthaḥ paricaryāprasāditam /
lokānukampī pitaraṃ vijane sa vyajijñapat // SoKss_4,2.25 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -| -| v  -  v  -  % D correct


jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ /
sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ // SoKss_4,2.26 //
% -  -  v| -  v| -| -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v  -| v| v  v  -| -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


paropakṛtisaṃbhūtaṃ tad eva yadi hanta tat /
kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam // SoKss_4,2.27 //
% v  -  v  v  v  -  -  -| % A pathyā
% v| -  v| v  v| -  v| -  % B correct
% v| -  -| -| v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


saṃpac ca vidyud iva sā lokalocanakhedakṛt /
lolā kvāpi layaṃ yāti yā parānupakāriṇī // SoKss_4,2.28 //
% -  -| v| -  v| v  v| -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  v| v  -| -  v| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet /
parārthaṃ viniyujyeta tadāptaṃ tat phalaṃ bhavet // SoKss_4,2.29 //
% v| -  v| -  v  v  v  -| % A na-vipulā
% -  v  -| -| v| -| v| -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


tat tathāhaṃ karomīha yathaitasya samṛddhibhiḥ /
adaridrā bhavaty eṣa sarvārthijanasaṃhatiḥ // SoKss_4,2.30 //
% -| v  -  -| v  -  -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


iti vijñāpya pitaraṃ tadanujñām avāpya saḥ /
jīmūtavāhano gatvā taṃ kalpadrumam abravīt // SoKss_4,2.31 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% v  v  -  -| v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -| -  -  v  v| -  v  -  % D correct


deva tvaṃ śaśvad asmākam abhīṣṭaṃ phaladāyakaḥ /
tad ekam idam adya tvaṃ mama pūraya vāñchitam // SoKss_4,2.32 //
% -  -| -| -  v| -  -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v| -  v| v  v| -  -| -| % C pathyā
% v  v| -  v  v| -  v  -  % D correct


adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe /
svasty astu te pradatto 'si lokāya draviṇārthine // SoKss_4,2.33 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -| -  v| -| v  -  -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ity uktas tena dhīreṇa kalpavṛkṣo vavarṣa saḥ /
kanakaṃ bhūtale bhūri nananduś cākhilāḥ prajāḥ // SoKss_4,2.34 //
% -| -  -| -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


dayālur bodhisattvāṃśaḥ ko 'nyo jīmūtavāhanāt /
śaknuyād arthisāt kartum api kalpadrumaṃ kṛtī // SoKss_4,2.35 //
% v  -  -| -  v  -  -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


iti jātānurāgāsu tato dikṣu vidikṣv api /
jīmūtavāhanasyoccaiḥ paprathe viśadaṃ yaśaḥ // SoKss_4,2.36 //
% v  v| -  -  v  -  -  v| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tataḥ putraprathābaddhamūlaṃ rājyaṃ samatsarāḥ /
dṛṣṭvā jīmūtaketos tadgotrajā vikṛtiṃ yayuḥ // SoKss_4,2.37 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


dānopayuktasatkalpavṛkṣayuktāspadaṃ ca tat /
menire niṣprabhāvatvāj jetuṃ sukaram eva te // SoKss_4,2.38 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v| -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| v  v  v| -  v| -  % D correct

[-yuktāspadaṃ em. for -muktāspadaṃ]

tataḥ saṃbhūya yuddhāya kṛtabuddhiṣu teṣu ca /
pitaraṃ tam uvācaivaṃ dhīro jīmūtavāhanaḥ // SoKss_4,2.39 //
% v  -| -  -  v| -  -  v| % A pathyā
% v  v  -  v  v| -  v| -  % B correct
% v  v  -| v| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


yathā śarīram evedaṃ jalabudbudasaṃnibham /
pravātadīpacapalās tathā kasya kṛte śriyaḥ // SoKss_4,2.40 //
% v  -| v  -  v| -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -| -  v| v  -| v  -  % D correct


tā apy anyopamardena manasvī ko 'bhivāñchati /
tasmāt tata mayā naiva yoddhavyaṃ gotrajaiḥ saha // SoKss_4,2.41 //
% -| -| -  -  v  -  -  v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| v  v| v  -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


rājyaṃ tyaktvā tu gantavyam itaḥ kvāpi vanaṃ mayā /
āsatāṃ kṛpaṇā ete mā bhūt svakulasaṃkṣayaḥ // SoKss_4,2.42 //
% -  -| -  -| v| -  -  v| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -| -| v  v  v  -  v  -  % D correct


ity uktavantaṃ jīmūtavāhanaṃ sa pitā tataḥ /
jīmūtaketur apy evaṃ jagāda kṛtaniścayaḥ // SoKss_4,2.43 //
% -| -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -| v| v  -| v  -  % B correct
% -  -  v  -  v| -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


mayāpi putra gantavyaṃ kā hi vṛddhasya me spṛhā /
rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā // SoKss_4,2.44 //
% v  -  v| -  v| -  -  -| % A pathyā
% -| v| -  -  v| -| v  -  % B correct
% -  -| v  v| v  -| -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ /
pitrā jagāma jīmūtavāhano malayācalam // SoKss_4,2.45 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  -| v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


tatrādhivāse siddhānāṃ candanacchannanirjhare /
sa tasthāv āśramapade paricaryāparaḥ pituḥ // SoKss_4,2.46 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v| -  -| -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -| v  -  % D correct


atha siddhādhirājasya vaśī viśvāvasoḥ sutaḥ /
mittraṃ mittrāvasur nāma tasyātra samapadyata // SoKss_4,2.47 //
% v  v| -  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām /
janmāntarapriyatamāṃ jñānī jīmūtavāhanaḥ // SoKss_4,2.48 //
% -  v  -  -| v| -| -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


tatkālaṃ ca tayos tulyaṃ yūnor anyonyadarśanam /
abhūn manomṛgāmandavāgurābandhasaṃnibham // SoKss_4,2.49 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tato 'kasmāt samabhetya trijagatpūjyam ekadā /
jīmūtavāhanaṃ prītaḥ sa mittrāvasur abhyadhāt // SoKss_4,2.50 //
% v  -| -  -| v  v  -  -| % A sa-vipulā, incorrect?
% v  v  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v| -  -  v  v| -  v  -  % D correct


kanyā malayavatyākhyā svasā me 'sti kanīyasī /
tām ahaṃ te prayacchāmi mamecchāṃ mānyathā kṛthāḥ // SoKss_4,2.51 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -| -| v| v  -  v  -  % B correct
% -| v  -| -| v  -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tac chrutvaiva sa jīmūtavāhano 'pi jagāda tam /
yuvarāja mamābhūt sā bhāryā pūrve 'pi janmani // SoKss_4,2.52 //
% -| -  -  v| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| v| v  -  v| -  % B correct
% v  v  -  v| v  -  -| -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt /
jātismaro 'smy ahaṃ sarvaṃ pūrvajanma smarāmi tat // SoKss_4,2.53 //
% -| v| -  -  v| -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -  v  -||v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


ity uktavantaṃ tatkālaṃ mittrāvasur uvāca tam /
janmāntarakathāṃ tāvac chaṃsaitāṃ kautukaṃ hi me // SoKss_4,2.54 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -  v  v| v  -  v| -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v| -  % D correct


etan mittrāvasoḥ śrutvā tasmai jīmūtavāhanaḥ /
sukṛtī kathayām āsa pūrvajanmakathām imām // SoKss_4,2.55 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -| v  v  -| -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam /
himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana // SoKss_4,2.56 //
% -  v| -  v| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tataś cādhaḥ sthitas tatra krīḍan gauryā samaṃ haraḥ /
śaśāpollaṅghanakruddho martyayonau pateti mām // SoKss_4,2.57 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


prāpya vidyādharīṃ bhāryāṃ niyojya svapade sutam /
punar vaidyādharīṃ yoniṃ smṛtajātiḥ prapatsyase // SoKss_4,2.58 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


evaṃ niśamya śāpāntam uktvā śarve tirohite /
acireṇaiva jāto 'haṃ bhūtale vaṇijāṃ kule // SoKss_4,2.59 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  -  v| -  -| -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


nagaryāṃ valabhīnāmnyāṃ mahādhanavaṇiksutaḥ /
vasudattābhidhānaḥ san vṛddhiṃ ca gatavān aham // SoKss_4,2.60 //
% v  -  -| v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


kālena yauvanasthaś ca pitrā kṛtaparicchadaḥ /
dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā // SoKss_4,2.61 //
% -  -  v| -  v  -  -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


āgacchantaṃ tato 'ṭavyāṃ taskarā vinipatya mām /
hṛtasvam anayan baddhvā svapallīṃ caṇḍikāgṛham // SoKss_4,2.62 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


viloladīrghayā ghoraṃ raktāṃśukapatākayā /
jighatsataḥ paśuprāṇān kṛtāntasyeva jihvayā // SoKss_4,2.63 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tatrāham upahārārtham upanīto nijasya taiḥ /
prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam // SoKss_4,2.64 //
% -  -  v| v  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'py abhavan mayi /
vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam // SoKss_4,2.65 //
% v| -  -  -  v  v  v  -| % A na-vipulā
% v  v  -||v  v  -| v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ /
aicchad ātmopahāreṇa kartuṃ pūjāsamāpanam // SoKss_4,2.66 //
% v  -| -| -  v  -  -  v| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam /
ity ukto divyayā vācā prahṛṣṭaś ca jagāda saḥ // SoKss_4,2.67 //
% -  -| v  -| v  -  -  v| % A pathyā
% v  v| -  -  v| -| v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v| -  % D correct


tvaṃ prasannā varaḥ ko 'nyas tathāpy etāvad arthaye /
janmāntare 'pi me sakhyam anena vaṇijāstv iti // SoKss_4,2.68 //
% -| v  -  -| v  -| -| -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  v  -| v| -| -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


evam astv iti śāntāyāṃ vāci māṃ śabaro 'tha saḥ /
pradattasaviśeṣārthaṃ prajighāya nijaṃ gṛham // SoKss_4,2.69 //
% -  v| -| v  v| -  -  -| % A pathyā
% -  v| -| v  v  -| v| -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


mṛtyor mukhāt pravāsāc ca tataḥ pratyāgate mayi /
akaroj jñātavṛttāntaḥ pitā mama mahotsavam // SoKss_4,2.70 //
% -  -| v  -| v  -  -| v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


kālena tatra cāpaśyam ahaṃ sārthāvaluṇṭhanāt /
vaṣṭabhyānāyitaṃ rājñā tam eva śabarādhipam // SoKss_4,2.71 //
% -  -  v| -  v| -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v| -  v| v  v  -  v  -  % D correct


tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim /
mocitaḥ svarṇalakṣeṇa sa mayā vadhanigrahāt // SoKss_4,2.72 //
% -  v  -| v  v| -  -  v| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v| v  -| v  v  -  v  -  % D correct


prāṇadānopakārasya kṛtvaivaṃ pratyupakriyām /
ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram // SoKss_4,2.73 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v| v| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam /
nidhāya mayi pallīṃ svāṃ prāyāt sa śabarādhipaḥ // SoKss_4,2.74 //
% -  -  -| -  v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v| v  v| -  -| -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


tatra pratyupakārārthaṃ cintayan prābhṛtaṃ mama /
svalpaṃ sa mene svādhīnaṃ muktākastūrikādy api // SoKss_4,2.75 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -| v  -  % D correct


tataḥ sātiśayaṃ prāptuṃ muktāsāraṃ sa matkṛte /
dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam // SoKss_4,2.76 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -  -| v  -  v  -  % D correct


bhramaṃś ca tatra tīrasthadevāgāraṃ mahat saraḥ /
prāpa tulyaiḥ kṛtaprītis tadabjair mittrarāgibhiḥ // SoKss_4,2.77 //
% v  -| v| -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tatrāśaṅkyāmbupānārtham āgamaṃ vanyahastinām /
channaḥ sa tasthāv ekānte sacāpas tajjighāṃsayā // SoKss_4,2.78 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


tāvat tatra sarastīragataṃ pūjayituṃ haram /
āgatām adbhutākārāṃ kumārīṃ siṃhavāhanām // SoKss_4,2.79 //
% -  -| -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


sa dadarśa tuṣārādrirājaputrīm ivāparām /
paricaryāparāṃ śaṃbhoḥ kanyakābhāvavartinīm // SoKss_4,2.80 //
% v| v  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


dṛṣṭvā ca vismayākrāntaḥ śabaraḥ sa vyacintayat /
keyaṃ syād yadi martyastrī tat kathaṃ siṃhavāhanā // SoKss_4,2.81 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -| -| v  v| -  -  -| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


atha divyā kathaṃ dṛśyā mādṛśais tad iyaṃ dhruvam /
cakṣuṣoḥ pūrvapuṇyānāṃ mūrtā pariṇatir mama // SoKss_4,2.82 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


anayā yadi mittraṃ taṃ yojayeyam ahaṃ tataḥ /
kāpy anyaiva mayā tasya kṛtā syāt pratyupakriyā // SoKss_4,2.83 //
% v  v  -| v  v| -  -| -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -| -  -  v| v  -| -  v| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


tad etām upasarpāmi tāvaj jijñāsituṃ varam /
ity ālocya sa mittraṃ me śabaras tām upāyayau // SoKss_4,2.84 //
% v| -  -| v  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| -  -  v| v| -  -| -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tāvac ca sāvatīryaiva siṃhāc chāyāniṣādinaḥ /
kanyāgatya saraḥ padmāny avacetuṃ pracakrame // SoKss_4,2.85 //
% -  -| v| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


taṃ ca dṛṣṭvāntikaprāptaṃ śabaraṃ sā kṛtānatim /
apūrvam atithiprītyā svāgatenānvarañjayat // SoKss_4,2.86 //
% -| v| -  -  v  -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


kas tvaṃ kiṃ cāgato 'sy etāṃ bhūmim atyantadurgamām /
iti pṛṣṭavatīṃ tāṃ ca śabaraḥ pratyuvāca saḥ // SoKss_4,2.87 //
% -| -| -| -  v  -||-  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  v| -  v  v  -| -| v| % C pathyā
% v  v  -| -  v  -  v| -  % D correct


ahaṃ bhavānīpādaikaśaraṇaḥ śabarādhipaḥ /
āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam // SoKss_4,2.88 //
% v  -| v  -  -  -  -  v  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -  v  -| v| v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt /
sārthavāhasutaḥ śrīmān vasudatto mayā smṛtaḥ // SoKss_4,2.89 //
% -| v| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


sa hi tvam iva rūpeṇa yauvanena ca sundari /
advitīyo 'sya viśvasya nayanāmṛtanirjharaḥ // SoKss_4,2.90 //
% v| -| v| v  v| -  -  v| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


sā dhanyā kanyakā loke yasyās teneha gṛhyate /
maittrīdānadayādhairyanidhinā kaṅkaṇī karaḥ // SoKss_4,2.91 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


tat tvadākṛtir eṣā cet tādṛśena na yujyate /
vyarthaṃ vahati tat kāmaḥ kodaṇḍam iti me vyathā // SoKss_4,2.92 //
% -| v  -  v  v| -  -| -| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% -  -| v  v  v| -| -  -| % C pathyā
% -  -  v| v  v| -| v  -  % D correct


iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā /
sābhūt kumārī kaṃdarpamohamantrākṣarair iva // SoKss_4,2.93 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


uvāca taṃ ca śabaraṃ preryamāṇā manobhuvā /
kva sa te suhṛd ānīya tāvan me darśyatām iti // SoKss_4,2.94 //
% v  -  v| -| v| v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v| v| -| v  v| -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tac chrutvā ca tathety uktā tām āmantrya tadaiva saḥ /
kṛtārthamānī muditaḥ pratasthe śabaras tataḥ // SoKss_4,2.95 //
% -| -  -| v| v  -| -  -| % A pathyā
% -| -  -  v| v  -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| v  v  -| v  -  % D correct


prāpya svapallīm ādāya muktāmṛgamadādikam /
bhūri bhāraśatair hāryam asmadgṛham athāyayau // SoKss_4,2.96 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


sarvaiḥ puraskṛtas tatra praviśya prābhṛtaṃ ca tat /
matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat // SoKss_4,2.97 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v| -  % B correct
% -  -  -| v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


utsavena ca yāte 'smin dine rātrau sa me rahaḥ /
kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat // SoKss_4,2.98 //
% -  v  -  v| v| -  -| -| % A pathyā
% v  -| -  -| v| -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


ehi tatraiva gacchāva ity uktvā ca samutsukam /
mām ādāya niśi svairaṃ sa prāyāc chabarādhipaḥ // SoKss_4,2.99 //
% -  v| -  -  v| -  -  v| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -| -  -| v  v  -  v  -  % D correct


prātaś ca māṃ gataṃ kvāpi buddhvā saśabarādhipam /
tatprītipratyayāt tasthau dhṛtim ālambya matpitā // SoKss_4,2.100 //
% -  -| v| -| v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


ahaṃ ca prāpito 'bhūvaṃ kramāt tena tarasvinā /
śabareṇa tuṣārādriṃ kṛtādhvaparikarmaṇā // SoKss_4,2.101 //
% v  -| -| -  v  -| -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tac ca prāpya saraḥ sāyaṃ snātvā svāduphalāśanau /
ahaṃ ca sa ca tām ekāṃ vane tatroṣitau niśām // SoKss_4,2.102 //
% -| -| -  v| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v| v| v| -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


latābhiḥ kīrṇakusumaṃ bhṛṅgīsaṃgītasundaram /
śubhagandhavahaṃ hāri jvalitauṣadhidīpikam // SoKss_4,2.103 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


rates tad vāsaveśmeva viśrāntyai girikānanam /
āvayor abhavan naktaṃ pibatos tatsarojalam // SoKss_4,2.104 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tato 'nyedyuḥ pratipadaṃ tattadutkalikābhṛtā /
pratyudgateva manasā mama tanmārgadhāvinā // SoKss_4,2.105 //
% v  -| -  -| v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% v  v| -  -  v  -  v  -  % D correct


cakṣuṣā dakṣiṇenāpi sūcitāgamanāmunā /
didṛkṣayeva sphuratā sā kanyātrāgatābhavat // SoKss_4,2.106 //
% -  v  -| -  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -| -  -  -  v  -  v  -  % D correct


saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā /
śaradambhodharotsaṅgasaṅginīvendavī kalā // SoKss_4,2.107 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


vilasadvismayautsukyasādhvasaṃ paśyataś ca tām /
mamāvartata tatkālaṃ na jāne hṛdayaṃ katham // SoKss_4,2.108 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v| -  % B correct
% v  -  -  v  v| -  -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


athāvatīrya siṃhāt sā puṣpāṇy uccitya kanyakā /
snātvā sarasi tattīragataṃ haram apūjayat // SoKss_4,2.109 //
% v  -  v  -  v| -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v  v  v| -  -  v  % C pathyā, pādas compounded?
% v  -| v  v| v  -  v  -  % D correct


pūjāvasāne copetya sa sakhā śabaro mama /
praṇamyātmānam āvedya tām avocat kṛtādarām // SoKss_4,2.110 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v| v  -| v  v  -| v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


ānītaḥ sa mayā devi suhṛd yogyo varas tava /
manyase yadi tat tubhyaṃ darśayāmy adhunaiva tam // SoKss_4,2.111 //
% -  -  -| v| v  -| -  v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  v  -| v  v| -| -  -| % C pathyā
% -  v  -| v  v  -  v| -  % D correct


tac chrutvā darśayety ukte tayā sa śabaras tataḥ /
āgatya nikaṭaṃ nītvā māṃ tasyāḥ samadarśayat // SoKss_4,2.112 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -| -  -| v  v  -  v  -  % D correct


sāpi māṃ tiryag ālokya cakṣuṣā praṇayasrutā /
madanāveśavaśagā śabareśaṃ tam abhyadhāt // SoKss_4,2.113 //
% -  v| -| -  v| -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% v  v  -  -| v| -  v  -  % D correct


sakhā te mānuṣo nāyaṃ kāmaṃ ko 'py ayam āgataḥ /
madvañcanāya devo 'dya martyasyaiṣākṛtiḥ kutaḥ // SoKss_4,2.114 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  -| -||v  v| -  v  -  % B correct
% -  -  v  -  v| -  -| v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tad ākarṇyoktavān asmi tāṃ pratyāyayituṃ svayam /
satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane // SoKss_4,2.115 //
% v| -  -  -  v  -| -  v| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% -  -| -  v  v| -  -| -| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


ahaṃ hi sārthavāhasya valabhīvāsinaḥ sutaḥ /
mahādhanābhidhānasya maheśvaravarārjitaḥ // SoKss_4,2.116 //
% v  -| v| -  v  -  -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tapasyan sa hi putrārtham uddiśya śaśiśekharam /
samādiśyata tenaivaṃ svapne devena tuṣyatā // SoKss_4,2.117 //
% v  -  -| v| v| -  -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  -  v  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


uttiṣṭhotpatsyate ko'pi mahātmā tanayas tava /
rahasyaṃ paramaṃ caitad alam uktvātra vistaram // SoKss_4,2.118 //
% -  -  -  -  v  -| -  v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


etac chrutvā prabuddhasya tasya kālena cātmajaḥ /
aham eṣa samutpanno vasudatta iti śrutaḥ // SoKss_4,2.119 //
% -  -| -  -| v  -  -  v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  v| -  v| v  -  -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛn mayā /
deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ // SoKss_4,2.120 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -  v  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


eṣa me tattvasaṃkṣepa ity uktvā virate mayi /
ābhāṣatātha kanyā sa lajjayāvanatānanā // SoKss_4,2.121 //
% -  v| -| -  v  -  -  v| % A pathyā
% -| -  -| v  v  -| v  -  % B correct
% -  -  v  -  v| -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


asty etan māṃ ca jāne 'dya svapne 'rcitavatīṃ haraḥ /
prātaḥ prāpsyasi bhartāram iti tuṣṭaḥ kilādiśat // SoKss_4,2.122 //
% -| -  -| -| v| -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  v  v| -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt /
iti vāksudhayā sā mām ānandya viratābhavat // SoKss_4,2.123 //
% -  -| v| -  v| -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  v| -  v  v  -| -| -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


saṃmantryātha tayā sākaṃ vivāhāya yathāvidhi /
akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham // SoKss_4,2.124 //
% -  -  -  v| v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


tataḥ sā siṃham āhūya vāhanaṃ taṃ svasaṃjñayā /
atrārohāryaputreti mām abhāṣata sundarī // SoKss_4,2.125 //
% v  -| -| -  v| -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -| v  -  v  v| -  v  -  % D correct


athāhaṃ tena suhṛdānuyātaḥ śabareṇa tam /
siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān // SoKss_4,2.126 //
% v  -  -| -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -| v  v  -  v| -  % B correct
% -  v| -  -  v| v  v  -| % C na-vipulā
% -  -  -| -| v  -  v  -  % D correct


tataḥ prasthitavān asmi kṛtakṛtyo nijaṃ gṛham /
kāntayā saha siṃhastho mitre tasmin puraḥsare // SoKss_4,2.127 //
% v  -| -  v  v  -| -  v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  v  -| v  v| -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tadīyaśaranirbhinnahariṇāmiṣavṛttayaḥ /
krameṇa te vayaṃ sarve saṃprāptā valabhīṃ purīm // SoKss_4,2.128 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  v| -| v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham /
sāścaryas tad drutaṃ gatvā mama pitre 'bravīj janaḥ // SoKss_4,2.129 //
% -  v| -| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


so 'pi pratyudgato harṣād avatīrṇaṃ mṛgendrataḥ /
pādāvanamraṃ dṛṣṭvā mām abhyanandat savismayaḥ // SoKss_4,2.130 //
% -| -| -  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


ananyasadṛśīṃ tāṃ ca kṛtapādābhivandanām /
paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit // SoKss_4,2.131 //
% v  -  v  v  v  -| -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v| -  -| v| v  -| v  -  % D correct


praveśya mandiraṃ cāsmān vṛttāntaṃ paripṛcchya ca /
praśaṃsañ śabarādhīśasauhārdaṃ cotsavaṃ vyadhāt // SoKss_4,2.132 //
% v  -  v| -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% v  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tato mauhūrtikādeśād anyedyur varakanyakā /
sā mayā pariṇītābhūn militākhilabandhunā // SoKss_4,2.133 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -| v  -| v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tad ālokya ca so 'kasmān madvadhūvāhanas tadā /
siṃhaḥ sarveṣu paśyatsu saṃpannaḥ puruṣākṛtiḥ // SoKss_4,2.134 //
% v| -  -  v| v| -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


kim etad iti vibhrānte jane tatra sthite 'khile /
sa divyavastrābharaṇo naman mām evam abravīt // SoKss_4,2.135 //
% v| -  v| v  v| -  -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v| -  v  -  -  v  v  -| % C bha-vipulā
% v  -| -| -  v| -  v  -  % D correct


ahaṃ citrāṅgado nāma vidyādhara iyaṃ ca me /
sutā manovatī nāma kanyā prāṇādhikapriyā // SoKss_4,2.136 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -  v  v| v  -| v| -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


etām aṅke sadā kṛtvā vipinena bhramann aham /
prāptavān ekadā gaṅgāṃ bhūritīratapovanām // SoKss_4,2.137 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tapasvilaṅghanatrāsāt tasyā madhyena gacchataḥ /
apatan mama daivāc ca puṣpamālā tadambhasi // SoKss_4,2.138 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  v  -| v  v| -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tato 'kasmāt samutthāya nārado 'ntarjalasthitaḥ /
pṛṣṭhe tayā patitayā kruddho mām aśapan muniḥ // SoKss_4,2.139 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  -| v  v  v  -| % C na-vipulā
% -  -| -| v  v  -| v  -  % D correct


auddhatyenāmunā pāpa gaccha siṃho bhaviṣyasi /
himācale gataś caitāṃ sutāṃ pṛṣṭhena vakṣyasi // SoKss_4,2.140 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate /
tadā taddarśanād eva śāpād asmād vimokṣase // SoKss_4,2.141 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ity ahaṃ muninā śaptaḥ siṃhībhūya himācale /
atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan // SoKss_4,2.142 //
% -| v  -| v  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


anantaraṃ yathā yatnāc chabarādhipater idam /
saṃpannaṃ sarvakalyāṇaṃ tathā viditam eva te // SoKss_4,2.143 //
% v  -  v  -| v  -| -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -| v  v  v| -  v| -  % D correct


tat sādhayāmi bhadraṃ vas tīrṇaḥ śāpo mayaiṣa saḥ /
ity uktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ // SoKss_4,2.144 //
% -| -  v  -  v| -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -| -  -| -| v  v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


tatas tadvismayākrānto nandatsvajanabāndhavaḥ /
ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam // SoKss_4,2.145 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati /
suhṛtsu naiva tṛpyanti prāṇair apy upakṛtya ye // SoKss_4,2.146 //
% -| v| -  -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% -  -| -| v  v  -  v| -  % D correct


iti cātra na ko nāma sacamatkāram abhyadhāt /
dhyāyan dhyāyann udāraṃ tac chabarādhipaceṣṭitam // SoKss_4,2.147 //
% v  v| -  v| v| -| -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


rājāpi tat tathā buddhvā tatratyas tasya sanmateḥ /
atuṣyad asmatsnehena śabarādhipateḥ param // SoKss_4,2.148 //
% -  -  v| -| v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  v  v  -| v  -  % D correct


tuṣṭaś ca tasmai matpitrā dāpitaḥ sahasaiva ca /
aśeṣam aṭavīrājyaṃ ratnopāyanadāyinā // SoKss_4,2.149 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -| v  v  -  v| -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tatas tayā manovatyā patnyā mittreṇa tena ca /
kṛtārthaḥ śabarendreṇa tatrātiṣṭham ahaṃ sukhī // SoKss_4,2.150 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


sa ca ślathīkṛtātmīyadeśavāsarasas tataḥ /
bhūyasāsmadgṛheṣv eva nyavasac chabarādhipaḥ // SoKss_4,2.151 //
% v| -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


parasparopakāreṣu sarvakālam atṛptayoḥ /
sa dvayor agamat kālo mama tasya ca mittrayoḥ // SoKss_4,2.152 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -| v  -| v  v  -| -  -| % C pathyā
% v  v| -  v| v| -  v  -  % D correct


acirāc ca manovatyāṃ tasyām ajani me sutaḥ /
bahiṣkṛtaḥ kulasyeva kṛtsnasya hṛdayotsavaḥ // SoKss_4,2.153 //
% v  v  -| v| v  -  -  -| % A pathyā
% -  -| v  v  v| -| v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


hiraṇyadattanāmā ca sa śanair vṛddhim āyayau /
kṛtavidyo yathāvac ca pariṇīto 'bhavat tataḥ // SoKss_4,2.154 //
% v  -  v  -  v  -  -| v| % A pathyā
% v| v  -| -  v| -  v  -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tad dṛṣṭvā jīvitaphalaṃ pūrṇaṃ matvā ca matpitā /
vṛddho bhāgīrathīṃ prāyāt sadāro deham ujjhitum // SoKss_4,2.155 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  -| -  -| v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tato 'haṃ pitṛśokārtaḥ kathaṃcid bāndhavair dhṛtim /
grāhito gṛhabhāraṃ svam udvoḍhuṃ pratipannavān // SoKss_4,2.156 //
% v  -| -| v  v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  v  -| v  v  -  -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tadā manovatīmugdhamukhadarśanam ekataḥ /
anyataḥ śabarendreṇa saṃgamo māṃ vyanodayat // SoKss_4,2.157 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v| -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tataḥ satputrasānandāḥ sukalatramanoramāḥ /
suhṛtsamāgamasukhā gatās te divasā mama // SoKss_4,2.158 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -| -| v  v  -| v  -  % D correct


kālenātha pravṛddhaṃ mām agrahīc cibuke jarā /
kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam // SoKss_4,2.159 //
% -  -  -  -| v  -  -| -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -| v  -| -  v| -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tenāhaṃ sahasotpannavairāgyas tanayaṃ nijam /
kuṭumbabhārodvahane vanaṃ vāñchann ayojayam // SoKss_4,2.160 //
% -  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -| -  -| v  -  v  -  % D correct


sadāraś ca gato 'bhūvaṃ giriṃ kālañjaraṃ tataḥ /
matsnehatyaktarājyena samaṃ śabarabhūbhṛtā // SoKss_4,2.161 //
% v  -  -| v| v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tatra prāptena cātmīyā jātir vaidyādharī mayā /
śāpaś ca prāptaparyantaḥ sa śārvaḥ sahasā smṛtaḥ // SoKss_4,2.162 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


tac ca patnyai manovatyai tadaivākhyātavān aham /
sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum // SoKss_4,2.163 //
% -| v| -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -| v| v  v  -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


bhāryāmittre ime eva bhūyāstāṃ smarato mama /
anyajanmany apīty uktvā hṛdi kṛtvā ca śaṃkaram // SoKss_4,2.164 //
% -  -  -  -| v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v| -  -| v| -  v  -  % D correct


mayā giritaṭāt tasmān nipatya prasabhaṃ tataḥ /
tābhyāṃ svapatnīmittrābhyāṃ saha muktaṃ śarīrakam // SoKss_4,2.165 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v| -  -| v  -  v  -  % D correct


so 'haṃ tataḥ samutpanno nāmnā jīmūtavāhanaḥ /
vidyādharakule 'muṣminn eṣa jātismaro 'dhunā // SoKss_4,2.166 //
% -| -| v  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


sa cāpi śabarendras tvaṃ jāto mittrāvasuḥ punaḥ /
tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ // SoKss_4,2.167 //
% v| -  v| v  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


sāpi vidyādharī mittra mama bhāryā manovatī /
tava svasā samutpannā nāmnā valayavaty asau // SoKss_4,2.168 //
% -  v| -  -  v  -| -  v| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


evaṃ me pūrvapatny eṣā bhaginī te bhavān api /
pūrvamittram ato yuktā pariṇetum asau mama // SoKss_4,2.169 //
% -  -| -| -  v  -| -  -| % A pathyā
% v  v  -| -| v  -| v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


kiṃ tu pūrvam ito gatvā mama pitror nivedaya /
tayoḥ pramāṇīkṛtayoḥ śiddhyaty etat tavepsitam // SoKss_4,2.170 //
% -| v| -  v| v  -| -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -| v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


itthaṃ niśamya jīmūtavāhanāt prītamānasaḥ /
gatvā mittrāvasuḥ sarvaṃ tatpitṛbhyāṃ śaśaṃsa tat // SoKss_4,2.171 //
% -  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


abhinanditavākyaś ca tābhyāṃ hṛṣṭas tadaiva saḥ /
upagamya tam evārthaṃ svapitṛbhyāṃ nyavedayat // SoKss_4,2.172 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -  v| v| -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tayor īpsitasaṃpattituṣṭayoḥ satvaraṃ ca saḥ /
yuvarājo vivāhāya saṃbhāram akarot svasuḥ // SoKss_4,2.173 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v| -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


tato jagrāha vidhivat tasyā jīmūtavāhanaḥ /
pāṇiṃ malayavatyāḥ sa siddharājapuraskṛtaḥ // SoKss_4,2.174 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


babhūva cotsavas tatra cañcaddyucaracāraṇaḥ /
saṃmilatsiddhasaṃghāto valgadvidyādharoddhuraḥ // SoKss_4,2.175 //
% v  -  v| -  v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kṛtodvāhas tatas tasthau tasmiñ jīmūtavāhanaḥ /
malayādrau mahārheṇa vibhavena vadhūsakhaḥ // SoKss_4,2.176 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


ekadā ca śvaśuryeṇa sa mittrāvasunā saha /
velāvanāni jaladher avalokayituṃ yayau // SoKss_4,2.177 //
% -  v  -| -| v  -  -  v| % A pathyā
% v| -  -  v  v  -| v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% v  v  -  v  v  -| v  -  % D correct


tatrāpaśyac ca puruṣaṃ yuvānaṃ vignam āgatam /
nivartayantaṃ jananīṃ hā putreti virāviṇīm // SoKss_4,2.178 //
% -  -  -  -| v| v  v  -| % A na-vipulā
% v  -  -| -  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -| -  -  v| v  -  v  -  % D correct


apareṇa parityaktaṃ bhaṭenevānuyāyinā /
puruṣeṇa pṛthūttuṅgaṃ prāpayyaikaṃ śilātalam // SoKss_4,2.179 //
% v  v  -  v| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


kas tvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
sa papraccha tataḥ so 'pi tasmai vṛttāntam abravīt // SoKss_4,2.180 //
% -| -| v| -  v  -| -| v| % A pathyā
% -  -| -| -  v  -  v| -  % B correct
% v| -  -  v| v  -| -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


purā kaśyapabhārye dve kadrūś ca vinatā tathā /
mithaḥ kathāprasaṅgena vivādaṃ kila cakratuḥ // SoKss_4,2.181 //
% v  -| -  v  v  -  -| -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


ādyā śyāmān raver aśvān avādīd aparā sitān /
anyonyadāsabhāvaṃ ca paṇam atra babandhatuḥ // SoKss_4,2.182 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


tato jayārthinī kadrūḥ svairaṃ nāgair nijātmajaiḥ /
viṣaphūtkāramalinān arkasyāśvān akārayat // SoKss_4,2.183 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


tādṛśāṃś copadarśyaitān vinatāṃ chadmanā jitām /
dāsīcakāra kaṣṭā hi strīṇām anyāsahiṣṇutā // SoKss_4,2.184 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  -  v  -  v| -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tad buddhvāgatya vinatātanayo garuḍas tadā /
sāntvena mātur dāsatvamuktiṃ kadrūm ayācata // SoKss_4,2.185 //
% -| -  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  v  -| v  v  -| v  -  % B correct
% -  -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvat /
bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ // SoKss_4,2.186 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -| v  v  -| v  -  % D correct


tataḥ sudhāṃ samāhṛtya prativastu prayaccha naḥ /
mātaraṃ svīkuruṣvātha bhavān hi balināṃ varaḥ // SoKss_4,2.187 //
% v  -| v  -| v  -  -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  -| v| v  v  -| v  -  % D correct


etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim /
sudhārthaṃ darśayām āsa garuḍo guru pauruṣam // SoKss_4,2.188 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


tataḥ parākramaprīto devas tatra svayaṃ hariḥ /
tuṣṭo 'smi te varaṃ kaṃcid vṛṇīṣvety ādideśa tam // SoKss_4,2.189 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v| -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


nāgā bhavantu me bhakṣyā iti so 'pi hares tataḥ /
vainateyo varaṃ vavre mātur dāsyena kopitaḥ // SoKss_4,2.190 //
% -  -| v  -  v| -| -  -| % A pathyā
% v  v| -| v| v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tatheti hariṇādiṣṭo nijavīryārjitāmṛtaḥ /
sa caivam atha śakreṇa gadito jñātavastunā // SoKss_4,2.191 //
% v  -  v| v  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v| -  v| v  v| -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate /
nāgaiḥ sudhā yathā caināṃ tebhyaḥ pratyāharāmy aham // SoKss_4,2.192 //
% v  -| -  -  v| -  -| -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


etac chrutvā tathety uktvā sa vaiṣṇavavaroddhuraḥ /
sudhākalaśam ādāya tārkṣyo nāgān upāyayau // SoKss_4,2.193 //
% -  -| -  -| v  -| -  -| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% v  -  v  v  v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


varaprabhāvabhītāṃś ca mugdhān ārāj jagāda tān /
idam ānītam amṛtaṃ muktvāmbāṃ mama gṛhyatām // SoKss_4,2.194 //
% v  -  v  -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v| -  -  v| v  v  -| % C na-vipulā
% -  -  -| v  v| -  v  -  % D correct


bhayaṃ cet sthāpayāmy etad ahaṃ vo darbhasaṃstare /
unmocyāmbāṃ ca gacchāmi svīkurudhvam itaḥ sudhām // SoKss_4,2.195 //
% v  -| -| -  v  -| -  v| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tathety ukte ca tair nāgaiḥ sa pavitre kuśāstare /
sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ // SoKss_4,2.196 //
% v  -| -  -| v| -| -  -| % A pathyā
% v| v  -  -| v  -  v  -  % B correct
% v  -  v  v  v| -  -  v| % C pathyā
% -| -  v| v  v  -| v  -  % D correct


dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate /
yāvad ādadate nāgā niḥśaṅkās tat kilāmṛtam // SoKss_4,2.197 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tāvan nipatya sahasā tān vimohya svaśaktitaḥ /
taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt // SoKss_4,2.198 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% -| v  -  -| v  -  v  -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


viṣaṇṇās te 'tha nāgās taṃ lilihur darbhasaṃstaram /
kadācid amṛtaścyotalepo 'py asmin bhaved iti // SoKss_4,2.199 //
% v  -  -| -| v| -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -||-  -| v  -| v  -  % D correct


tena pāṭitajihvās te vṛthā prāpur dvijihvatām /
hāsyād ṛte kim anyat syād atilaulyavatāṃ phalam // SoKss_4,2.200 //
% -  v| -  v  v  -  -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| v  -| v| -  -| -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


athālabdhāmṛtarasān nāgān vairī harer varāt /
tārkṣyaḥ pravavṛte bhoktuṃ tān nipatya punaḥ punaḥ // SoKss_4,2.201 //
% v  -  -  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -| v  -  v| v  -| v  -  % D correct


tadāpāte ca pātālaṃ trāsanirjīvarājilam /
prabhṛṣṭagarbhiṇīgarbham abhūt kṣapitapannagam // SoKss_4,2.202 //
% v  -  -  -| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


taṃ dṛṣṭvā cānvahaṃ tatra vāsukir bhujageśvaraḥ /
kṛtsnam ekapade naṣṭaṃ nāgalokam amanyata // SoKss_4,2.203 //
% -| -  -| -  v  -| -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tato durvāravīryasya sadyas tasya vicintya saḥ /
samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ // SoKss_4,2.204 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ekam ekaṃ pratidinaṃ nāgaṃ te preṣayāmy aham /
āhārahetoḥ pakṣīndra payodhipulinācale // SoKss_4,2.205 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -  -| -| -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  v  v  v  -  v  -  % D correct


ātāle tu praveṣṭavyaṃ na tvayā mardakāriṇā /
nāgalokakṣayāt svārthas tavaiva hi vinaśyati // SoKss_4,2.206 //
% -  -  -| -| v  -  -  -| % A pathyā
% -| v  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


iti vāsukinā proktas tatheti garuḍo 'nvaham /
tatpreṣitam ihaikaikaṃ nāgaṃ bhoktuṃ pracakrame // SoKss_4,2.207 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  v  v| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tena krameṇa cāsaṃkhyāḥ phaṇino 'tra kṣayaṃ gatāḥ /
ahaṃ ca śaṅkhacūḍākhyo nāgo vāro mamādya ca // SoKss_4,2.208 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  v  -| -| v  -| v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


ato 'haṃ garuḍāhārahetor vadhyaśilām imām /
mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ // SoKss_4,2.209 //
% v  -| -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


iti tasya vacaḥ śrutvā śaṅkhacūḍasya duḥkhitaḥ /
sāntaḥkhedaḥ sa jīmūtavāhanas tam abhāṣata // SoKss_4,2.210 //
% v  v| -  v| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % D correct


aho kim api niḥsattvaṃ rājatvaṃ bata vāsukeḥ /
yat svahastena nīyante ripor āmiṣatāṃ prajāḥ // SoKss_4,2.211 //
% v  -| v| v  v| -  -  -| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -| v  -  -  v| -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


kiṃ na prathamam ātmaiva tena datto garutmate /
klībenābhyarthitā keyaṃ svakulakṣayasākṣitā // SoKss_4,2.212 //
% -| -| v  v  v| -  -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


utpadya kaśyapāt pāpaṃ tārkṣyo 'pi kurute kiyat /
dehamātrakṛte mohaḥ kīdṛśo mahatām api // SoKss_4,2.213 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tad ahaṃ tāvad adyaikaṃ rakṣāmi tvāṃ garutmataḥ /
svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe // SoKss_4,2.214 //
% v| v  -| -  v| -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


tac chrutvā śaṅkhacūḍo 'pi dhairyād etad uvāca tam /
śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ // SoKss_4,2.215 //
% -| -  -| -  v  -  -| v| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


na kācasya kṛte jātu yuktā muktāmaṇeḥ kṣatiḥ /
na cāpy ahaṃ gamiṣyāmi kathāṃ kulakalaṅkitām // SoKss_4,2.216 //
% v| -  -  v| v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v| -| v  -| v  -  -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


ity uktvā taṃ niṣidhy aiva sādhur jīmūtavāhanam /
matvā garuḍavelāṃ ca sa kṣaṇāntaragāminīm // SoKss_4,2.217 //
% -| -  -| -| v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


śaṅkhacūḍo yayau tatra vāridhes tīravartinam /
antakāle namaskartuṃ gokarṇākhyam umāpatim // SoKss_4,2.218 //
% -  v  -  -| v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


gate tasmin sa kāruṇyanidhir jīmūtavāhanaḥ /
tattrāṇāyātmadānena bubudhe labdham antaram // SoKss_4,2.219 //
% v  -| -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tatas tadvismṛtam iva kṣipraṃ kṛtvā svayuktitaḥ /
kāryāpadeśād vyasṛjan nijaṃ mittrāvasuṃ gṛham // SoKss_4,2.220 //
% v  -| -  -  v  v| v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -  -  v  -| v  -  % D correct


tatkṣaṇaṃ ca samāsannatārkṣyapakṣānilāhatā /
tatsattvadarśanāścaryād iva sā bhūr aghūrṇata // SoKss_4,2.221 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v| -| -| v  -  v  -  % D correct


tenāhiripum āyāntaṃ matvā jīmūtavāhanaḥ /
parānukampī tāṃ vadhyaśilām adhyāruroha saḥ // SoKss_4,2.222 //
% -  -  v  v  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| -| -  v  % C ma-vipulā, pādas compounded?
% v  -| -  -  v  -  v| -  % D correct


kṣaṇāc cātra nipatyaiva mahāsattvaṃ jahāra tam /
āhatya cañcvā garuḍaḥ svacchāyāc chāditāmbaraḥ // SoKss_4,2.223 //
% v  -| -  v| v  -  -  v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -  -| -  v  -  v  -  % D correct


parisravadasṛgdhāraṃ cyutotkhātaśikhāmaṇim /
nītvā bhakṣayituṃ cainam ārebhe śikhare gireḥ // SoKss_4,2.224 //
% v  -  v  v  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tatkālaṃ puṣpavṛṣṭiś ca nipapāta nabhastalāt /
taddarśanāc ca kiṃ nv etad iti tārkṣyo visismiye // SoKss_4,2.225 //
% -  -  -| -  v  -  -| v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  v  -| v| -||-  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
dadarśa rudhirāsārasiktaṃ vadhyaśilātalam // SoKss_4,2.226 //
% -  -| v| -  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


hā dhiṅ madarthaṃ tenātmā datto nūnaṃ mahātmanā /
tat kutra nītas tārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati // SoKss_4,2.227 //
% -| -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -| -  v| -  -| -  -  -| % C ma-vipulā
% v  -| -| v| v  -  v  -  % D correct


anviṣyāmi drutaṃ tāvat kadācit tam avāpnuyām /
iti sādhuḥ sa tadraktadhārām anusaran yayau // SoKss_4,2.228 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% v  v| -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


atrāntare ca hṛṣṭaṃ taṃ dṛṣṭvā jīmūtavāhanam /
garuḍo bhakṣaṇaṃ muktvā savismayam acintayat // SoKss_4,2.229 //
% -  -  v  -| v| -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā /
vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati // SoKss_4,2.230 //
% -  -| v| -  v| -  -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% v  -  v  -| v| v| v  -| % C na-vipulā
% -  -| -  v  v| -  v  -  % D correct


ity antar vimṛśantaṃ ca tārkṣyaṃ tādṛgvidho 'pi saḥ /
nijagāda nijābhīṣṭasiddhyai jīmūtavāhanaḥ // SoKss_4,2.231 //
% -| -  -| v  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


pakṣirāja mamāsty eva śarīre māṃsaśoṇitam /
tad akasmād atṛpto 'pi kiṃ nivṛtto 'si bhakṣaṇāt // SoKss_4,2.232 //
% -  v  -  v| v  -| -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v| v  -  -| v  -  -| v| % C pathyā
% -| v  -  -| v| -  v  -  % D correct


tac chrutvāścaryavaśagas taṃ sa papraccha pakṣirāṭ /
nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti // SoKss_4,2.233 //
% -| -  -  -  v  v  v  -| % A na-vipulā
% -| v| -  -  v| -  v  -  % B correct
% -  -| -  -| v| -  -| -| % C pathyā
% -  v| -| -| v  -| v  -  % D correct


nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya /
ārabdhā hy asamāptaiva kiṃ dhīrais tyajyate kriyā // SoKss_4,2.234 //
% -  v| -  -  v| -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -||v  v  -  -  v| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


iti yāvac ca jīmūtavāhanaḥ prativakti tam /
tāvat sa śaṅkhacūḍo 'tra prāpto dūrād abhāṣata // SoKss_4,2.235 //
% v  v| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v| -  % B correct
% -  -| v| -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


mā mā garutman naivaiṣa nāgo nāgo hy ahaṃ tava /
tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ // SoKss_4,2.236 //
% -| -| v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -||v  -| v  -  % B correct
% v| -  -| -  v| -| -| -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tac chrutvātīva vibhrānto babhūva sa khageśvaraḥ /
vāñchitāsiddhikhedaṃ ca bheje jīmūtavāhanaḥ // SoKss_4,2.237 //
% -| -  -  -  v| -  -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tato 'nyonyasamālāpakrandadvidyādharādhipam /
buddhvā taṃ bhakṣitaṃ mohād garutmān abhyatapyata // SoKss_4,2.238 //
% v  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


aho bata nṛśaṃsasya pāpam āpatitaṃ mama /
kiṃ vā sulabhapāpā hi bhavanty unmārgavṛttayaḥ // SoKss_4,2.239 //
% v  -| v  v| v  -  -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -| -| v  v  v  -  -| v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


ślāghyas tv eṣa mahātmaikaḥ parārthaprāṇadāyinā /
mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam // SoKss_4,2.240 //
% -  -||-  v| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% -  v| -  v| v  -  v  -  % D correct


iti taṃ cintayantaṃ ca garuḍaṃ pāpaśuddhaye /
vahniṃ vivikṣuṃ jīmūtavāhano 'tha jagāda saḥ // SoKss_4,2.241 //
% v  v| -| -  v  -  -| v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -| v| v  -  v| -  % D correct


pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet /
tad idānīṃ na bhūyas te bhakṣyā hīme bhujaṃgamāḥ // SoKss_4,2.242 //
% -  -  v| -| v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v| v  -  -| v| -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kāryaś cānuśayas teṣu pūrvabhukteṣu bhogiṣu /
eṣo 'tra hi pratīkāro vṛthānyac cintitaṃ tava // SoKss_4,2.243 //
% -  -| -  v  v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| v| -| v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ity uktas tena sa prītas tārkṣyo bhūtānukampinā /
tatheti pratipede tadvākyaṃ tasya guror iva // SoKss_4,2.244 //
% -| -  -| -  v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % D correct


yayau cāmṛtam ānetuṃ nākāj jīvayituṃ javāt /
kṣatāṅgaṃ tatra taṃ cānyān asthiśeṣān ahīn api // SoKss_4,2.245 //
% v  -| -  v  v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -| -  v| -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tataś ca sākṣād āgatya devyā sikto 'mṛtena saḥ /
jīmūtavāhano gauryā tadbhāryābhaktituṣṭayā // SoKss_4,2.246 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -  -| -  -| v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tenādhikatarodbhūtakāntīny aṅgāni jajñire /
tasya sānandagīrvāṇadundubhidhvanibhiḥ saha // SoKss_4,2.247 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% -  v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


svasthotthite tatas tasminn ānīya garuḍo 'pi tat /
kṛtsne velātaṭe 'py atra vavarṣāmṛtam ambarāt // SoKss_4,2.248 //
% -  -  v  -| v  -| -  -| % A pathyā
% -  -  v| v  v  -| v| -  % B correct
% -  -| -  -  v  -||-  v| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


tena sarve samuttasthur jīvantas tatra pannagāḥ /
babhau tac ca tadā bhūribhujaṃgakulasaṃkulam // SoKss_4,2.249 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -| -| v| v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


velāvanaṃ vinirmuktavainateyabhayaṃ tataḥ /
pātālam iva jīmūtavāhanālokanāgatam // SoKss_4,2.250 //
% -  -  v  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tato kṣayeṇa dehena yaśasā ca virājitam /
buddhvābhyanandat taṃ bandhujano jīmūtavāhanam // SoKss_4,2.251 //
% v  -| v  -  v| -  -  v| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% -  -  v  -  -| -| -  v  % C ma-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


nananda tasya bhāryā ca sajñātiḥ pitarau tathā /
ko na prahṛṣyed dūḥkhena sukhatvaparivartinā // SoKss_4,2.252 //
% v  -  v| -  v| -  -| v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -| -| v  -  -| -  -  v| % C ma-vipulā
% v  -  v  v  v  -  v  -  % D correct


visṛṣṭas tena ca yayau śaṅkhacūḍo rasātalam /
svacchandam avisṛṣṭaṃ ca lokāṃs trīn api tadyaśaḥ // SoKss_4,2.253 //
% v  -  -| -  v| v| v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| v  v  -  -| v| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ
praṇemus taṃ vidyādharatilakam abhyetya sabhayāḥ /
svadāyādāḥ sarve himagirisutānugrahavaśān
mataṅgākhyādyā ye suciram abhajann asya vikṛtim // SoKss_4,2.254 //
% v  -| -  -  -  -  v  v  v  v  v| -  -  v| v  v  -  % Śikhariṇī (6+11): caesura in compound or incorrect?
% v  -  -| -| -  -  v  v  v  v  v| -  -  v| v  v  -  % Śikhariṇī (6+11): caesura in compound or incorrect?
% v  -  -  -| -  -| v  v  v  v  v  -  -  v  v  v  -  % Śikhariṇī (6+11)
% v  -  -  -  -| -| v  v  v| v  v  -| -  v| v  v  -  % Śikhariṇī (6+11)


tair eva cārthyamānaḥ sukṛtī jīmūtavāhanaḥ sa tataḥ /
malayācalād agacchan nijanilayaṃ tuhinaśailataṭam // SoKss_4,2.255 //
% -| -  v| -  v  -  -| v  v  -| -  -  v  -  v  -| v| v  -  %
% v  v  -  v  -| v  -  -| v  v  v  v  -| v  v  v  -  v  v  -  % Āryā (30+27 morae): pathyā


tatra pitṛbhyāṃ sahito mittrāvasunā ca malayavatyā ca /
dhīraś cirāya bubhuje vidyādharacakravartipadam // SoKss_4,2.256 //
% -  v| v  -  -| v  v  -| -  -  v  v  -| v| v  v  v  -  -| -  %
% -  -| v  -  v| v  v  -| -  -  v  v  -  v  -  v  v  -  % Āryā (30+27 morae): pathyā


evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām /
svayam anudhāvanti sadā kalyāṇaparamparāḥ padavīm // SoKss_4,2.257 //
% -  -| v  v  v  v  -  v  v  v  v  v  v  -  -  v  -  v  v  v  -  -  %
% v  v| v  v  -  -  v| v  -| -  -  v  v  -  v  -| v  v  -  % Āryā (30+27 morae): vipulā


ity ākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt /
mumude vāsavadattā garbhabharodāradohadinī // SoKss_4,2.258 //
% -| -  -  v| v  -| v  v| -  -| -  -  v  -  v  -  v| v  -  %
% v  v  -| -  v  v  -  -| -  v  v  -  -  v  -  v  v  -  % Āryā (30+27 morae): pathyā


tadanu tadanuṣaṅgaprāptayā prītibhājām anavaratanideśapratyayād devatānām /
nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya // SoKss_4,2.259 //
% v  v  v| v  v  v  -  -  -  v  -| -  v  -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v  v  -  -  -  v  -| -  v  -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v  v  -  -| -  v  -  -  v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -| -| -  v  -| -| v  -  -  % Mālinī (8+7)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare naravāhanadattajananalambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tato vāsavadattā sā vatsarājaṃ samīpagam /
vijane sacivair yuktam anyedyur idam abravīt // SoKss_4,3.1 //
% v  -| -  v  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -| v  v  -| -  v| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


yataḥ prabhṛti garbho 'yam āryaputra dhṛto mayā /
tataḥ prabhṛti tadrakṣā tīvrā māṃ hṛdi bādhate // SoKss_4,3.2 //
% v  -| v  v  v| -  -| v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  -| v  v  v| -  -  -| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


adya taccintayā cāhaṃ suptā niśi kathaṃcana /
jāne dṛṣṭavatī kaṃcit svapne puruṣam āgatam // SoKss_4,3.3 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


bhasmāṅgarāgasitayā śekharīkṛtacandrayā /
piśaṅgajaṭayā mūrtyā śobhitaṃ śūlahastayā // SoKss_4,3.4 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


sa ca mām abhyupetyaiva sānukampa ivāvadat /
putri garbhakṛte cintā na kāryā kācana tvayā // SoKss_4,3.5 //
% v| v| -| -  v  -  -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


ahaṃ tavainaṃ rakṣāmi datto hy eṣa mayaiva te /
kiṃcānyac chṛṇu vacmy eva tava pratyayakāraṇam // SoKss_4,3.6 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  -||-  v| v  -  v| -  % B correct
% -  -  -| v  v| -| -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati /
avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim /
pañcabhis tanayair yuktā bahubandhujanāvṛtā // SoKss_4,3.7 //
% -| -  v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct
% -  v  -| v  v  -| -  -| % E pathyā
% v  v  -  v  v  -  v  -  % F correct


sā ca duścāriṇī yoṣit svabāndhavabalāt patim /
taṃ ghātayitum icchantī sarvaṃ mithyā bravīti tat // SoKss_4,3.8 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -| -  v  v  v| -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tvaṃ cātra putri vatseśaṃ pūrvaṃ vijñāpayes tathā /
tasyāḥ sakāśāt sa yathā sādhur mucyeta kustriyaḥ // SoKss_4,3.9 //
% -| -  v| -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -  -| v| v  -| % C bha-vipulā
% -  -| -  -  v| -  v  -  % D correct


ity ādiśya gate tasminn antardhānaṃ mahātmani /
prabuddhā sahasaivāhaṃ bibhātā ca vibhāvarī // SoKss_4,3.10 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


evam ukte tayā devyā śarvānugrahavādinaḥ /
tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ // SoKss_4,3.11 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tasminn eva kṣaṇe cātra praviśyārtānukampinam /
vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat // SoKss_4,3.12 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā /
pañcaputrān gṛhītvā svam ākṣipya vivaśaṃ patim // SoKss_4,3.13 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


tac chrutvā nṛpatir devīsvapnasaṃvādavismitaḥ /
praveśyatām ihaiveti pratīhāraṃ tam ādiśat // SoKss_4,3.14 //
% -| -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


svapnasatyatvasaṃjātasatputraprāptiniścayaḥ /
devī vāsavadattāpi sā saṃprāpa parāṃ mudam // SoKss_4,3.15 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -| -  -  v| v  -| v  -  % D correct


atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam /
pratīhārājñayā yoṣid bhartṛyuktā viveśa sā // SoKss_4,3.16 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


praviśyāśritadainyā ca yathākramakṛtānatiḥ /
atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat // SoKss_4,3.17 //
% v  -  -  v  v  -  -| v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v| -  v  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ayaṃ niraparādhāyā mama bhartā bhavann api /
na prayacchaty anāthāyā bhojanācchādanādikam // SoKss_4,3.18 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  v| -  -| v  -| v  -  % B correct
% -| v  -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ity uktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat /
deva mithyā vadaty eṣā sabandhur madvadhaiṣiṇī // SoKss_4,3.19 //
% -| -  v  -  -| -  -| v| % A ma-vipulā
% v| -  -  -| v  -  v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ /
etadbandhava evānye taṭasthā me 'tra sākṣiṇaḥ // SoKss_4,3.20 //
% -| -  v  -  -| -  -| v| % A ma-vipulā
% -  v| -  -| v  -  v  -  % B correct
% -  -  -  v  v| -  -  -| % C pathyā
% v  -  -| -| v| -  v  -  % D correct


evaṃ vijñāpitas tena rājā svayam abhāṣata /
devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā // SoKss_4,3.21 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabandhavā /
iti rājñodite 'vādīd dhīmān yaugandharāyaṇaḥ // SoKss_4,3.22 //
% -| -| -  v  v| -  -  v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tathāpi sākṣivacanāt kāryaṃ deva yathocitam /
loko hy etad ajānāno na pratīyāt kathaṃcana // SoKss_4,3.23 //
% v  -  v| -  v  v  v  -| % A na-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  -||-  v| v  -  -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


tac chrutvā sākṣiṇo rājñā tathety ānāyya tatkṣaṇam /
pṛṣṭāḥ śaśaṃsus te cātra tāṃ mithyāvādinīṃ striyam // SoKss_4,3.24 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  -  -| -| -  v| % C ma-vipulā
% -| -  -  -  v  -| v  -  % D correct


tataḥ prakhyātasadbhartṛdrohām etāṃ sabāndhavām /
saputrāṃ ca sa vatseśaḥ svadeśān niravāsayat // SoKss_4,3.25 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| v| v| -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ /
vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu // SoKss_4,3.26 //
% v  v  -  v| v| -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


pumāṃsam ākulaṃ krūrā patitaṃ durdaśāvaṭe /
jīvantam eva kuṣṇāti kākīva kukuṭumbinī // SoKss_4,3.27 //
% v  -  v| -  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v| -  v| -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


snigdhā kulīnā mahatī gṛhiṇī tāpahāriṇī /
tarucchāyeva margasthā puṇyaiḥ kasyāpi jāyate // SoKss_4,3.28 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% v  v  -| -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


iti caitatprasaṅgena vadantaṃ taṃ mahīpatim /
vasantakaḥ sthitaḥ pārśve kathāpaṭur avocata // SoKss_4,3.29 //
% v  v| -  -  v  -  -  v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


kiṃ ca deva virodho vā sneho vāpīha dehinām /
prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate // SoKss_4,3.30 //
% -| v| -  v| v  -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


tathā ca śrūyatām atra katheyaṃ varṇyate mayā /
āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ // SoKss_4,3.31 //
% v  -| -| -  v  -| -  v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tasyābhūd vallabho bhṛtyo nāmnā siṃhaparākramaḥ /
yo raṇeṣv iva sarveṣu dyūteṣv apy asamo jayī // SoKss_4,3.32 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -| v  -| v  v| -  -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tasyābhavac ca vikṛtā vapuṣīvāśaye 'py alam /
khyātā kalahakārīti nāmnānvarthena gehinī // SoKss_4,3.33 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% v  v  -  -  v  -||v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


sa tasyāḥ satataṃ bhūri rājato dyūtatas tathā /
prāpya prāpya dhanaṃ dhīraḥ sarvam eva samarpayat // SoKss_4,3.34 //
% v| -  -| v  v  -| -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


sā tu tasya samutpannaputratrayayutā śaṭhā /
tathāpi kṣaṇam apy ekaṃ na tasthau kalahaṃ vinā // SoKss_4,3.35 //
% -| v| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% v  -  -| v  v| -| -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /
ity āraṭantī sasutā sā taṃ nityam atāpayat // SoKss_4,3.36 //
% v  -| v  v  v| -  -| v| % A pathyā
% -  v| -  -| v  -  v| -  % B correct
% -| -  v  -  -| v  v  -| % C bha-vipulā
% -| -| -  v| v  -  v  -  % D correct


prasādyamānāpy āhārapānavastrair aharniśam /
durantā bhogatṛṣṇeva bhṛśaṃ jajvāla tasya sā // SoKss_4,3.37 //
% v  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -| -  -  v| -  v| -  % D correct


tataḥ krameṇa tanmanyukhinnas tyaktvaiva tadgṛham /
sa vindhyavāsinīṃ draṣṭum agāt siṃhaparākramaḥ // SoKss_4,3.38 //
% v  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% v| -  v  -  v  -| -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


sā taṃ svapne nirāhārasthitaṃ devī samādiśat /
uttiṣṭha putra tām eva gaccha vārāṇasīṃ purīm // SoKss_4,3.39 //
% -| -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -  v| -  v| -| -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ /
tanmūlāt khanyamānāt tvaṃ svairaṃ nidhim avāpsyasi // SoKss_4,3.40 //
% -  v| -  v  v  -| -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


tanmadhyāl lapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam /
pātraṃ garuḍamāṇikyamayaṃ nistriṃśanirmalam // SoKss_4,3.41 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tatrārpitekṣaṇo drakṣyasy antaḥ pratimitām iva /
sarvasya jantoḥ prāgjātiṃ yā syāj jijñāsitā tava // SoKss_4,3.42 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -| -| -  -  v  -| v  -  % D correct


tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ /
avāptārthaḥ sukhī tatra gatakhedo nivatsyasi // SoKss_4,3.43 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


evam uktaś ca devyā sa prabuddhaḥ kṛtapāraṇaḥ /
vārāṇasīṃ prati prāyāt prātaḥ siṃhaparākramaḥ // SoKss_4,3.44 //
% -  v| -  -| v| -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct

[devyā em. for devyāḥ]

gatvā ca tāṃ purīṃ prāpya tasmān nyagrodhamūlataḥ /
lebhe nidhānaṃ tanmadhyāt pātraṃ maṇimayaṃ mahat // SoKss_4,3.45 //
% -  -| v| -| v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| v  v  v  -| v  -  % D correct


apaśyac cātra jijñāsuḥ pātre pūrvatra janmani /
ghorām ṛkṣīṃ svabhāryāṃ tām ātmānaṃ ca mṛgādhipam // SoKss_4,3.46 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct

[ṛkṣīṃ em. for ukṣīṃ]

pūrvajātimahāvairavāsanāniścalaṃ tataḥ /
buddhvā bhāryātmanor dveṣaṃ śokamohau mumoca saḥ // SoKss_4,3.47 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


atha bahvīḥ parijñātās tatra pātraprabhāvataḥ /
prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ // SoKss_4,3.48 //
% v  v| -  -| v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tulyāṃ janmāntare siṃhīṃ pariṇinye vicintya saḥ /
bhāryāṃ dvitīyāṃ siṃhaśrīnāmnīṃ siṃhaparākramaḥ // SoKss_4,3.49 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -| v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


kṛtvā kalahakārīṃ ca tāṃ sa grāmaikabhāginīm /
nidhānaprāptisukhitas tasthau navavadhūsakhaḥ // SoKss_4,3.50 //
% -  -| v  v  v  -  -| v| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  -| v  v  v  -  v  -  % D correct

[grām- em. for grās-]

itthaṃ dārādayo 'pīha bhavanti bhuvane nṛṇām /
prāksaṃskāravaśāyātavairasnehā mahīpate // SoKss_4,3.51 //
% -  -| -  -  v  -| -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


ity ākarṇya kathāṃ citrāṃ vatsarājo vasantakāt /
bhṛśaṃ tutoṣa sahito devyā vāsavadattayā // SoKss_4,3.52 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  -  v| v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


evaṃ dineṣu gacchatsu rājñas tasya divāniśam /
atṛptasya lasadgarbhadevīvaktrendudarśane // SoKss_4,3.53 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


mantriṇām udapadyanta sarveṣāṃ śubhalakṣaṇāḥ /
krameṇa tanayās tatra bhāvikalyāṇasūcakāḥ // SoKss_4,3.54 //
% -  v  -| v  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v| v  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


prathamaṃ mantrimukhyasya jāyate sma kilātmajaḥ /
yaugandharāyaṇasyaiva marubhūtir iti śrutaḥ // SoKss_4,3.55 //
% v  v  -| -  v  -  -  v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


tato rumaṇvato jajñe suto hariśikhābhidhaḥ /
vasantakasyāpy utpede tanayo 'tha tapantakaḥ // SoKss_4,3.56 //
% v  -| v  -  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -| v| v  -  v  -  % D correct


tato nityoditākhyasya pratīhārādhikāriṇaḥ /
ityakāparasaṃjñasya putro 'jāyata gomukhaḥ // SoKss_4,3.57 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


vatsarājasutasyeha bhāvinaś cakravartinaḥ /
mantriṇo 'mī bhaviṣyanti vairivaṃśāvamardinaḥ // SoKss_4,3.58 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


iti teṣu ca jāteṣu vartamāne mahotsave /
tatrāśarīrā nabhaso niḥsasāra sarasvatī // SoKss_4,3.59 //
% v  v| -  v| v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  v| v  -  v  -  % D correct


divaseṣv atha yāteṣu vatsarājasya tasya sā /
devī vāsavadattābhūd āsannaprasavodayā // SoKss_4,3.60 //
% v  v  -| v  v| -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


adhyāsta sā ca tac citraṃ putriṇībhiḥ pariṣkṛtam /
jātavāsagṛhaṃ sārkaśamīguptagavākṣakam // SoKss_4,3.61 //
% -  -  v| -| v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


ratnadīpaprabhāsaṅgamaṅgalair vividhāyudhaiḥ /
garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam // SoKss_4,3.62 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


mantribhis tantritānekamantratantrādirakṣitam /
jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam // SoKss_4,3.63 //
% -  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tatrāsūta ca sā kāle kumāraṃ kāntadarśanam /
dyaur indum iva nirgacchadacchāmṛtamayadyutim // SoKss_4,3.64 //
% -  -  -  v| v| -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -| -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


yena jātena na paraṃ mandiraṃ tatprakāśitam /
yāvad dhṛdayam apy asyā mātur niḥśokatāmasam // SoKss_4,3.65 //
% -  v| -  -  v| v| v  -| % A na-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  v  v| -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tataḥ pramode prasaraty atrāntaḥpuravāsinām /
vatseśaḥ sutajanmaitac chuśrāvābhyāntarāj janāt // SoKss_4,3.66 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tasmai sa rājyam api yatprītaḥ priyanivedine /
na dadau tadanaucityabhayena na tu tṛṣṇayā // SoKss_4,3.67 //
% -  -| v| -  v| v  v| -  % A na-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% v| v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v| v| v| -  v  -  % D correct


etya cāntaḥpuraṃ sadyo baddhautsukyena cetasā /
cirāt phalitasaṃkalpaḥ sa dadarśa sutaṃ nṛpaḥ // SoKss_4,3.68 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v| v  -  v| v  -| v  -  % D correct


raktāyatādharadalaṃ calorṇācārukesaram /
mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam // SoKss_4,3.69 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% v  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


prāg evānyanṛpaśrībhir bhityeva nijalāñchanaiḥ /
ujjhitair aṅkitaṃ mṛdvoḥ padayoś chattracāmaraiḥ // SoKss_4,3.70 //
% -| -  -  v  v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tato harṣabharāpūrapīḍanotphullayā dṛśā /
sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau // SoKss_4,3.71 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


nandatsv api ca yaugandharāyaṇādiṣu mantriṣu /
gaganād uccacāraivaṃ kāle tasmin sarasvatī // SoKss_4,3.72 //
% -  -| v  v| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v| -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kāmadevāvatāro 'yaṃ rājañ jātas tavātmajaḥ /
naravāhanadattaṃ ca jānīhy enam ihākhyayā // SoKss_4,3.73 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


anena bhavitavyaṃ ca divyaṃ kalpam atandriṇā /
sarvavidyādharendrāṇām acirāc cakravartinā // SoKss_4,3.74 //
% v  -  v| v  v  -  -| v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


ity uktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt /
puṣpavarṣair nipatitaṃ prasṛtaṃ dundubhisvanaiḥ // SoKss_4,3.75 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  v  -| -  v  -  v  -  % D correct


tataḥ surakṛtārambhajanitābhyadhikādaram /
sa rājā sutarāṃ hṛṣṭaś cakāra param utsavam // SoKss_4,3.76 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v| -  -| v  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


babhramus tūryaninadā nabhasto mandirodgatāḥ /
vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum // SoKss_4,3.77 //
% -  v  -| -  v  v  v  -| % A na-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v| -  v  -  % D correct


saudhāgreṣv aniloddhūtāḥ śoṇarāgāḥ svakāntibhiḥ /
patākā api sindūram anyonyam akirann iva // SoKss_4,3.78 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| v  v| -  -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ /
samāgatāḥ pratipadaṃ nanṛtur vārayoṣitaḥ // SoKss_4,3.79 //
% v  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % B correct
% v  -  v  -| v  v  v  -| % C na-vipulā
% v  v  -| -  v  -  v  -  % D correct


adṛśyata ca sarvā sā samānavibhavā purī /
rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ // SoKss_4,3.80 //
% v  -  v  v| v| -  -| -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tadā hy arthān nṛpe tasmin varṣaty arthyanujīviṣu /
koṣād ṛte na tatratyo dadhau kaścana riktatām // SoKss_4,3.81 //
% v  -||-  -| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -| v| -  -  -| % C pathyā
% v  -| -  v  v| -  v  -  % D correct


maṅgalyapūrvāḥ svācāradakṣiṇā nartitāparāḥ /
satprābhṛtottarās tais taiḥ surakṣibhir adhiṣṭhitāḥ // SoKss_4,3.82 //
% -  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -| -| -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


prasṛtātodyanirhrādāḥ sākṣād diśa ivākhilāḥ /
samantād āyayuś cātra sāmantāntaḥpurāṅganāḥ // SoKss_4,3.83 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ceṣṭā nṛttamayī tatra pūrṇapātramayaṃ vacaḥ /
vyavahāro mahātyāgamayas tūryamayo dhvaniḥ // SoKss_4,3.84 //
% -  -| -  v  v  -| -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


cīnapiṣṭamayo lokaś cāraṇaikamayī ca bhūḥ /
ānandamayyāṃ sarvasyām api tasyām abhūt puri // SoKss_4,3.85 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  v| -  -| v  -| v  -  % D correct


evaṃ mahotsavas tatra bhūrivāsaravardhitaḥ /
nivartate sma sa samaṃ pūrṇaiḥ pauramanorathaiḥ // SoKss_4,3.86 //
% -  -| v  -  v  -| -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -| v| v| v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


so 'pi vrajatsu divaseṣv atha rājaputro vṛddhiṃ śiśuḥ pratipad indur ivājagāma /
pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā // SoKss_4,3.87 //
% -| -| v  -  v| v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v| -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi /
tāni skhalanti dadato vadataś ca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa // SoKss_4,3.88 //
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v| v| v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v  v  -| v  v  -| v| -  v  % Vasantatilaka (14)
% -  -| v  -  v| v| v  -  v| v  -| v  -  -  % Vasantatilaka (14)


atha tasmai mantrivarāḥ svasutān ānīya rājaputrāya /
śiśave śiśūn mahīpatihṛdayānandān samarpayām āsuḥ // SoKss_4,3.89 //
% v  v| -  -| -  v  v  -| v  v  -| -  -  v| -  v  -  -  -  %
% v  v  -| v  -| v  -  v  v  v  v  -  -  -| v  -  v  -| -  -  % Gīti (30+30 morae)


yaugandharāyaṇaḥ prāṅ marubhūtiṃ hariśikhaṃ rumaṇvāṃś ca /
gomukham ityakanāmā tapantakākhyaṃ vasantakaś ca sutam // SoKss_4,3.90 //
% -  -  v  -  v  -| -| v  v  -  -| v  v  v  -| v  -  -| -  %
% -  v  v| -  v  v  -  -| v  -  v  -  -| v  -  v  -| v| v  -  % Gīti (30+30 morae)


śāntikaro 'pi purodhā bhrātṛsutaṃ śāntisomam aparaṃ ca /
vaiśvānaram arpitavān piṅgalikāputrakau yamajau // SoKss_4,3.91 //
% -  v  v  -| v| v  -  -| -  v  v  -| -  v  -  v| v  v  -| -  %
% -  -  v  v| -  v  v  -| -  v  v  -  -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat // SoKss_4,3.92 //
% -  -| v  -| v| v  v  -| v  v  -  v| -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v| v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v| v  v  -  v  v  -  v  -| -  % Vasantatilaka (14)


bālye 'pi tair abhimatair atha mantriputraiḥ ṣaḍbhis tadekanirataiś ca sa rājaputraḥ /
yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ // SoKss_4,3.93 //
% -  -| v| -| v  v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -| v| v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v  v  -  v  v  -  v| -  -  % Vasantatilaka (14)
% -  -| v  -| v  v| v  -  v  v  -  v  -  -  % Vasantatilaka (14)


taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ
yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
putraṃ smerānanasarasijaṃ sādaraṃ paśyatas te
baddhvānandāḥ kim api divasā vatsarājasya jagmuḥ // SoKss_4,3.94 //
% -| -| -  -  v  v  v  v  v  -  -  v  -  -  v  -  -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -| -  -  v  v  v  v  v  -| -  v  -| -| v  -  -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -| -  -  v  v  v  v  v  -| -  v  -| -  v  -| -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -  -  -| v| v  v| v  v  -| -  v  -  -  v| -  -  % Mandākrāntā (4+6+7)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare naravāhanadattajananalambake tṛtīyas taraṅgaḥ /

samāptaś cāyaṃ naravāhanadattajananalambakaś caturthaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


caturdārikā nāma pañcamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_5,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

madaghūrṇitavakrotthaiḥ sindūraiś churayan mahīm /
herambaḥ pātu vo vighnān svatejobhir dahann iva // SoKss_5,1.1 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -| -  v| -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


evaṃ sa devīsahitas tasthau vatseśvaras tadā /
naravāhanadattaṃ tam ekaputraṃ vivardhayan // SoKss_5,1.2 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tadrakṣākātaraṃ taṃ ca dṛṣṭvā rājānam ekadā /
yaugandharāyaṇo mantrī vijanasthitam abravīt // SoKss_5,1.3 //
% -  -  -  -  v  -| -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v  -  v  v| -  v  -  % D correct


rājan na rājaputrasya kṛte cintādhunā tvayā /
naravāhanadattasya vidhātavyā kadācana // SoKss_5,1.4 //
% -  -| v| -  v  -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


asau bhagavatā bhāvī bhargeṇa hi bhavadgṛhe /
sarvavidyādharādhīśacakravartī vinirmitaḥ // SoKss_5,1.5 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


vidyāprabhāvād etac ca buddhvā vidyādharādhipāḥ /
gatāḥ pāpecchavaḥ kṣobhaṃ hṛdayair asahiṣṇavaḥ // SoKss_5,1.6 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tad viditvā ca devena rakṣārthaṃ śaśimaulinā /
etasya stambhako nāma gaṇeśaḥ sthāpito nijaḥ // SoKss_5,1.7 //
% -| v  -  -| v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


sa ca tiṣṭhaty alakṣyaḥ san rakṣann etaṃ sutaṃ tava /
etac ca kṣipram abhyetya nārado me nyavedayat // SoKss_5,1.8 //
% v| v| -  -| v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| -| -  v| -  -  v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


iti tasmin vadaty eva mantriṇi vyomamadhyataḥ /
kirīṭī kuṇḍalī divyaḥ khaḍgī cāvātarat pumān // SoKss_5,1.9 //
% v  v| -  -| v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam /
kas tvaṃ kim iha te kāryam ity apṛcchat sakautukam // SoKss_5,1.10 //
% v  v  -| -  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v| -  % B correct
% -| -| v| v  v| -| -  v| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


so 'py avādīd ahaṃ martyo bhūtvā vidyādharādhipaḥ /
saṃpannaḥ śaktivegākhyaḥ prabhūtāś ca mamārayaḥ // SoKss_5,1.11 //
% -||v  -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


so 'haṃ prabhāvād vijñāya bhāvy asmaccakravartinam /
bhavatas tanayaṃ draṣṭum āgato 'smy avanīpate // SoKss_5,1.12 //
% -| -| v  -  -| -  -  v| % A ma-vipulā
% -| -  -  -  v  -  v  -  % B correct
% v  v  -| v  v  -| -  v| % C pathyā
% -  v  -||v  v  -  v  -  % D correct


ity uktavantaṃ taṃ dṛṣṭabhaviṣyaccakravartinam /
prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt // SoKss_5,1.13 //
% -| -  v  -  -| -| -  v  % A ma-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


vidyādharatvaṃ prāpyeta kathaṃ kīdṛgvidhaṃ ca tat /
tvayā ca tat kathaṃ prāptam etat kathaya naḥ sakhe // SoKss_5,1.14 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v  -| -  -  v  -| v| -  % B correct
% v  -| v| -| v  -| -  v| % C pathyā
% -  -| v  v  v| -| v  -  % D correct


tac chrutvā vacanaṃ rājñaḥ sa tadā vinayānataḥ /
vidyādharaḥ śaktivegas tam evaṃ pratyavocata // SoKss_5,1.15 //
% -| -  -| v  v  -| -  -| % A pathyā
% v| v  -| v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v| -  -| -  v  -  v  -  % D correct


rājann ihaiva pūrve vā janmany ārādhya śaṃkaram /
vidyādharapadaṃ dhīrā labhante tadanugrahāt // SoKss_5,1.16 //
% -  -| v  -  v| -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tac cānekavidhaṃ vidyākhaḍgamālādisādhanam /
mayā ca tad yathā prāptaṃ kathayāmi tathā śṛṇu // SoKss_5,1.17 //
% -| -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -| v| -| v  -| -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


evam uktvā svasaṃbaddhāṃ śaktivegaḥ sa saṃnidhau /
devyā vāsavadattāyāḥ kathām ākhyātavān imām // SoKss_5,1.18 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


abhavad vardhamānākhye pure bhūtalabhūṣaṇe /
nāmnā paropakārīti purā rājā paraṃtapaḥ // SoKss_5,1.19 //
% v  v  -| -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tasyonnatimataś cābhūn mahiṣī kanakaprabhā /
vidyuddhārādharasyeva sā tu nirmuktacāpalā // SoKss_5,1.20 //
% -  -  v  v  v  -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -| v| -  -  v  -  v  -  % D correct


tasyāṃ tasya ca kālena devyām ajani kanyakā /
rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā // SoKss_5,1.21 //
% -  -| -  v| v| -  -  v| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


avardhata śanaiḥ sā ca lokalocanacandrikā /
pitrā kanakarekheti mātṛnāmnā kṛtātmajā // SoKss_5,1.22 //
% v  -  v  v| v  -| -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ekadā yauvanasthāyāṃ tasyāṃ rājā sa tatpitā /
vijanopasthitāṃ devīṃ jagāda kanakaprabhām // SoKss_5,1.23 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


vardhamānā sahaivaitatsamānodvāhacintayā /
eṣā kanakarekhā me hṛdayaṃ devi bādhate // SoKss_5,1.24 //
% -  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


sthānaprāptivihīnā hi gītivat kulakanyakā /
udvejinī parasyāpi śrūyamāṇaiva karṇayoḥ // SoKss_5,1.25 //
% -  -  -  v  v  -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


vidyeva kanyakā mohād apātre pratipāditā /
yaśase na na dharmāya jāyetānuśayāya tu // SoKss_5,1.26 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v  -| v| v| -  -  v| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


tat kasmai dīyate hy eṣā mayā nṛpataye sutā /
ko 'syāḥ samaḥ syād iti me devi cintā garīyasī // SoKss_5,1.27 //
% -| -  -| -  v  -||-  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -| -| v  -| -| v  v| -| % C bha-vipulā
% -  v| -  -| v  -  v  -  % D correct


tac chrutvā sā vihasyaivaṃ babhāṣe kanakaprabhā /
tvam evam āttha kanyā tu necchaty udvāham eva sā // SoKss_5,1.28 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v| -  v| -  v| -  -| v| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā /
vatse kadā vivāhaṃ te drakṣyāmīty uditā mayā // SoKss_5,1.29 //
% -  -  v| -  v  -| -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -| v  -  -| -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


sā tac chrutvaiva sākṣepam evaṃ māṃ pratyavocata /
mā maivam amba dātavyā naiva kasmaicid apy aham // SoKss_5,1.30 //
% -| -| -  -  v| -  -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -| -  v| -  v| -  -  -| % C pathyā
% -  v| -  -  v| -| v  -  % D correct


madviyogo na cādiṣṭaḥ kanyaivāsmi suśobhanā /
anyathā māṃ mṛtāṃ viddhi kiṃcid asty atra kāraṇam // SoKss_5,1.31 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  v  -| -| v  -| -  v| % C pathyā
% -  v| -| -  v| -  v  -  % D correct


evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā /
tanniṣiddhavivāhāyāḥ kā varasya vicāraṇā // SoKss_5,1.32 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


iti rājñīmukhāc chrutvā samudbhrāntaḥ sa bhūpatiḥ /
kanyakāntaḥpuraṃ gatvā tām avādīt tadā sutām // SoKss_5,1.33 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ /
bhartṛlābhaḥ kathaṃ vatse sa niṣiddhaḥ kila tvayā // SoKss_5,1.34 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% -| v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v| v  -  -| v  -| v  -  % D correct


etat pitur vacaḥ śrutvā bhūtalanyastalocanā /
tadā kanakarekhā sā nijagāda nṛpātmajā // SoKss_5,1.35 //
% -  -| v  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  v  v  -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tāta naivepsitas tāvad vivāho mama sāṃpratam /
tat tātasyāpi kiṃ tena kāryaṃ kaś cātra vo grahaḥ // SoKss_5,1.36 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -| -  -  -  v| -| -  v| % C pathyā
% -  -| -| -  v| -| v  -  % D correct


ity uktaḥ sa tayā rājā duhitrā dhīmatāṃ varaḥ /
paropakārī sa punar evam etām abhāṣata // SoKss_5,1.37 //
% -| -  -| v| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  v  -  -| v| v  v| % C bha-vipulā
% -  v| -  -| v  -  v  -  % D correct


kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye /
na ca bandhuparādhīnā kanyā svātantryam arhati // SoKss_5,1.38 //
% -  -  -  -| v  -| -  v| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% v| v| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


jātaiva hi parasyārthe kanyakā nāma rakṣyate /
bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham // SoKss_5,1.39 //
% -  -  v| v| v  -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ṛtumatyāṃ hi kanyāyāṃ bāndhavā yānty adhogatim /
vṛṣalī sā varaś cāsyā vṛṣalīpatir ucyate // SoKss_5,1.40 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  v  -| -| v  -| -  -| % C pathyā
% v  v  -  v  v| -  v  -  % D correct


iti tenoditā pitrā rājaputrī manogatām /
vācaṃ kanakarekhā sā tatkṣaṇaṃ samudairayat // SoKss_5,1.41 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


yady evaṃ tāta tad yena vipreṇa kṣatriyeṇa vā /
dṛṣṭā kanakapuryākhyā nagarī kṛtinā kila // SoKss_5,1.42 //
% -| -  -| -  v| -| -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tasmai tvayāhaṃ dātavyā sa me bhartā bhaviṣyati /
nānyathā tāta mithyaiva kartavyā me kadarthanā // SoKss_5,1.43 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v| -| -  -| v  -  v  -  % B correct
% -  v  -| -  v| -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


evaṃ tayokte sutayā sa rājā samacintayat /
diṣṭyodvāhasya tat tāvat prasaṅgo 'ṅgīkṛto 'nayā // SoKss_5,1.44 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% v| -  -| v  v  -  v  -  % B correct
% -  -  -  -  v| -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe /
iyat kathaṃ vijānāti bālā bhūtvānyathā hy asau // SoKss_5,1.45 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -| v  -| v  -  -  v| % C pathyā
% -  -| -  -  v  -||v  -  % D correct


iti saṃcintya tatkālaṃ tathety uktvā ca tāṃ sutām /
utthāya dinakartavyaṃ sa cakāra mahīpatiḥ // SoKss_5,1.46 //
% v  v| -  -  v| -  -  -| % A pathyā
% v  -| -  -| v| -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


anyedyur āsthānagato jagāda sa ca pārśvagān /
dṛṣṭā kanakapuryākhyā purī yuṣmāsu kenacit // SoKss_5,1.47 //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% v  -  v| v| v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


yena dṛṣṭā ca sā tasmai viprāya kṣatriyāya vā /
mayā kanakarekhā ca yauvarājyaṃ ca dīyate // SoKss_5,1.48 //
% -  v| -  -| v| -| -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% v  -| v  v  v  -  -| v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


śrutāpi naiva sāsmābhir darśane deva kā kathā /
iti te cāvadan sarve anyonyānanadarśinaḥ // SoKss_5,1.49 //
% v  -  v| -  v| -  -  -| % A pathyā
% -  v  -| -  v| -| v  -  % B correct
% v  v| -| -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tato rājā pratīhāram ānīyādiśati sma saḥ /
gaccha bhramaya kṛtsne 'tra pure paṭahaghoṣaṇām // SoKss_5,1.50 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% -  -| v  v  v| -  -| v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


jānīhi yadi kenāpi dṛṣṭā sā nagarī na vā /
ity ādiṣṭaḥ pratīhāraḥ sa tatheti viniryayau // SoKss_5,1.51 //
% -  -  v| v  v| -  -  v| % A pathyā
% -  -| -| v  v  -| v| -  % B correct
% -| -  -  -| v  -  -  -| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


nirgatya ca samādiśya tatkṣaṇaṃ rājapūruṣān /
bhrāmayām āsa paṭahaṃ kṛtaśravaṇakautukam // SoKss_5,1.52 //
% -  -  v| v| v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| -  v| v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm /
vadatu sa tasmai rājā dadāti tanayāṃ ca yauvarajyaṃ ca // SoKss_5,1.53 //
% -  -| -  v  v  -| -| v  v  v  v  -| -| v| -  v  -| v  v  -  %
% v  v  v| v| -  -| -  -| v  -  v| v  v  -| v| -  v  -  -| -  % Gīti (30+30 morae)


iti cetas tatas tatra nagare dattavismayam /
tad aghoṣyata sarvatra paṭahānantaraṃ vacaḥ // SoKss_5,1.54 //
% v  v| -  -| v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v| v  -  v  v| -  -  v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate /
yā vṛddhair api nāsmābhir dṛṣṭā jātu na ca śrutā // SoKss_5,1.55 //
% -  -| v  -| -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -| -  -| v  v| -  -  -| % C pathyā
% -  -| -  v| v| -| v  -  % D correct


ity evaṃ cāvadan paurāḥ śrutvā tāṃ tatra ghoṣaṇām /
na punaḥ kaścid eko 'pi mayā dṛṣṭety abhāṣata // SoKss_5,1.56 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v| v  -| -  v| -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tāvac ca tannivāsy ekaḥ śaktideva iti dvijaḥ /
baladevatanūjas tām aśṛṇot tatra ghoṣaṇām // SoKss_5,1.57 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


sa yuvā vyasanī sadyo dyūtena vidhanīkṛtaḥ /
acintayad rājasutāpradānākarṇanonmanāḥ // SoKss_5,1.58 //
% v| v  -| v  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  v  -| -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


dyūtahāritaniḥśeṣavittasya mama nādhunā /
praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe // SoKss_5,1.59 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tasmād agatikas tāvad varaṃ mithyā bravīmy aham /
mayā sā nagarī dṛṣṭety evaṃ paṭahaghoṣakān // SoKss_5,1.60 //
% -  -| v  v  v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ko māṃ pratyety avijñānaṃ kena dṛṣṭā kadā hi sā /
syād evaṃ ca kadācin me rājaputryā samāgamaḥ // SoKss_5,1.61 //
% -| -| -  -| v  -  -  -| % A pathyā
% -  v| -  -| v  -| v| -  % B correct
% -| -  -| v| v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


iti saṃcintya gatvā tān sa rājapuruṣāṃs tadā /
śaktidevo mayā dṛṣṭā sā purīty avadan mṛṣā // SoKss_5,1.62 //
% v  v| -  -  v| -  -| -| % A pathyā
% v| -  v  v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -| v  -| v  v  -| v  -  % D correct


diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam /
uktavadbhiś ca taiḥ sākaṃ sa pratīhāram abhyagāt // SoKss_5,1.63 //
% -  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v| -  -  v| -  v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -| v  -  -  v| -  v  -  % D correct

[īti em. for īhi]

tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā /
tenāpi satkṛtya tato rājāntikam anīyata // SoKss_5,1.64 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v| -  -  v| v  -| % C bha-vipulā
% -  -  v  v| v  -  v  -  % D correct


rājāgre 'py avikalpaḥ saṃs tathaiva ca tad abravīt /
dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram // SoKss_5,1.65 //
% -  -  -||v  v  -  -| -| % A pathyā
% v  -  v| v| v| -  v  -  % B correct
% -  v  -  -  v| -| -  v| % C pathyā
% v  v  -  v| v| -  v  -  % D correct


rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān /
tasyāḥ kanakarekhāyā duhitur nikaṭaṃ tadā // SoKss_5,1.66 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tayā ca sa pratīhāramukhāj jñātvāntikāgataḥ /
kaccit tvayā sā kanakapurī dṛṣṭety apṛcchyata // SoKss_5,1.67 //
% v  -| v| -| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  -| -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


bāḍhaṃ mayā sā nagarī dṛṣṭā vidyārthinā satā /
bhramatā bhuvam ity evaṃ so 'pi tāṃ pratyabhāṣata // SoKss_5,1.68 //
% -  -| v  -| -| v  v  -| % A bha-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -| v  v| -| -  -| % C pathyā
% -| v| -| -  v  -  v  -  % D correct


kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā /
iti bhūyas tayā pṛṣṭaḥ sa vipro 'py evam abravīt // SoKss_5,1.69 //
% -  v| -  -  v| -  -| -| % A pathyā
% v  v  -| -  v  -| v| -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% v| -  -||-  v| -  v  -  % D correct


ito harapuraṃ nāma nagaraṃ gatavān aham /
tato 'pi prāptavān asmi purīṃ vārāṇasīṃ kramāt // SoKss_5,1.70 //
% v  -| v  v  v  -| -  v| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% v  -| -| -  v  -| -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


vārāṇasyāś ca divasair nagaraṃ pauṇḍravardhanam /
tasmāt kanakapuryākhyāṃ nagarīṃ tāṃ gato 'bhavam // SoKss_5,1.71 //
% -  -  -  -| v| v  v  -| % A na-vipulā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


dṛṣṭā mayā ca sā bhogabhūmiḥ sukṛtakarmaṇām /
animeṣekṣaṇāsvādyaśobhā śakrapurī yathā // SoKss_5,1.72 //
% -  -| v  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tatrādhigatavidyaś ca kālenāham ihāgamam /
iti tenāsmi gatavān pathā sāpi purīdṛśī // SoKss_5,1.73 //
% -  -  v  v  v  -  -| v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  v| -  -  v| v  v  -| % C na-vipulā
% v  -| -  v| v  -  v  -  % D correct


evaṃ viracitoktau ca dhūrte tasmin dvijanmani /
śaktideve sahāsaṃ sā vyājahāra nṛpātmajā // SoKss_5,1.74 //
% -  -| v  v  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


aho satyaṃ mahābrahman dṛṣṭā sā nagarī tvayā /
brūhi brūhi punas tāvat kenāsi gatavān pathā // SoKss_5,1.75 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


tac chrutvā sa yadā dhārṣṭyaṃ śaktidevo 'karot punaḥ /
tadā taṃ rājaputrī sā ceṭībhir niravāsayat // SoKss_5,1.76 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -| -| -  v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā /
kiṃ satyam āha vipro 'sāv iti pitrāpy apṛcchyata // SoKss_5,1.77 //
% -  -  v  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -| -  v| -  v| -  -| -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tataś ca sā rājasutā janakaṃ nijagāda tam /
tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase // SoKss_5,1.78 //
% v  -| v| -| -  v  v  -| % A bha-vipulā
% v  v  -| v  v  -  v| -  % B correct
% -  v| -  -  v| -  -| v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn /
sa hi mithyaiva vipro māṃ pratārayitum īhate // SoKss_5,1.79 //
% -| v| -  -  v| -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v| v| -  -  v| -  -| -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


na punar nagarī tena dṛṣṭā sālīkavādinā /
dhūrtair anekākārāś ca kriyante bhuvi vañcanāḥ // SoKss_5,1.80 //
% v| v  -| v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| v  v| -  v  -  % D correct


śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
ity uktvā rājakanyā sā vyājahāra kathām imām // SoKss_5,1.81 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  -| v| v  v| -  v| -  % B correct
% -| -  -| -  v  -  -| -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


asti ratnapuraṃ nāma yathārthaṃ nagarottamam /
śivamādhavasaṃjñau ca dhūrtau tatra babhūvatuḥ // SoKss_5,1.82 //
% -  v| -  v  v  -| -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


parivārīkṛtānekadhūrtau tau cakratuś ciram /
māyāprayoganiḥśeṣamuṣitāḍhyajanaṃ puram // SoKss_5,1.83 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


ekadā dvau ca tāv evaṃ mantraṃ vidadhatur mithaḥ /
idaṃ nagaram āvābhyāṃ kṛtsnaṃ tāvad viluṇṭhitam // SoKss_5,1.84 //
% -  v  -| -| v| -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -| v  v  v| -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm /
tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ // SoKss_5,1.85 //
% v  -| -  v  v| -  -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  v| -| -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


śaṃkarasvāmināmā ca tasmād yuktyā hṛtair dhanaiḥ /
mālavastrīvilāsānāṃ yāsyāmo 'tra rasajñatām // SoKss_5,1.86 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


āskandī dakṣinārdhasya sa tatra bhrukuṭīmukhaḥ /
saptakumbhīnidhāno hi kīnāśo gīyate dvijaiḥ // SoKss_5,1.87 //
% -  -  -| -  v  -  -  v| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


kanyāratnaṃ ca tasyāsti viprasyaikam iti śrutam /
tad apy etatprasaṅgena dhruvaṃ tasmād avāpsyate // SoKss_5,1.88 //
% -  -  -  -| v| -  -  v| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v| -| -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam /
śivamādhavadhūrtau tu purāt prayayatus tataḥ // SoKss_5,1.89 //
% v  v| -  -  v| -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


śanaiś cojjayinīṃ prāpya mādhavaḥ saparicchadaḥ /
rājaputrasya veṣeṇa tasthau grāme kvacid bahiḥ // SoKss_5,1.90 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


śivas tv avikalaṃ kṛtvā varṇiveṣaṃ viveśa tām /
nagarīm eka evāgre bahumāyāvicakṣaṇaḥ // SoKss_5,1.91 //
% v  -||v  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -| -  v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tatrādhyuvāsa siprāyā maṭhikāṃ tīrasīmani /
dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām // SoKss_5,1.92 //
% -  -  v  -  v| -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


sa ca prabhātakāleṣu ghanayāṅgaṃ mṛdālipat /
avīcikardamālepasūtrapātam ivācaran // SoKss_5,1.93 //
% v| -| v  -  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


sarittoye ca sa ciraṃ nimajjyāsīd avāṅmukhaḥ /
kukarmajām ivābhyasyan bhaviṣyantīm adhogatim // SoKss_5,1.94 //
% v  -  -  -| v| v| v  -| % A na-vipulā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


snānotthito 'rkābhimukhas tasthāv ūrdhvaṃ ciraṃ ca saḥ /
śūlādhiropaṇaucityam ātmano darśayann iva // SoKss_5,1.95 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -  -| -  -| v  -| v| -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tato devāgrato gatvā kuśakūrcakaro japan /
āsta padmāsanāsīnaḥ sadambhacaturānanaḥ // SoKss_5,1.96 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


antarā hṛdayānīva sādhūnāṃ kaitavena saḥ /
svacchāny āhṛtya puṣpāṇi purāriṃ paryapūjayat // SoKss_5,1.97 //
% -  v  -| v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


kṛtapūjaś ca bhūyo 'pi mithyā japaparo 'bhavat /
dattāvadhānaḥ kusṛtiṣv iva dhyānaṃ tatāna saḥ // SoKss_5,1.98 //
% v  v  -  -| v| -  -| v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -  -| v  -  v| -  % D correct


aparāhṇe ca bhikṣārthī kṛṣṇasārājināmbaraḥ /
puri tadvañcanāmāyākaṭākṣa iva so 'bhramat // SoKss_5,1.99 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v| v  v| -| v  -  % D correct


ādāya dvijagehebhyo maunī bhikṣātrayaṃ tataḥ /
sadaṇḍājinakaś cakre triḥ satyam iva khaṇḍaśaḥ // SoKss_5,1.100 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -| -  v| v  v| -  v  -  % D correct


bhāgaṃ dadau ca kākebhyo bhāgam abhyāgatāya ca /
bhāgena dambhabījena kukṣibhastrām apūrayat // SoKss_5,1.101 //
% -  -| v  -| v| -  -  -| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


punaḥ sa sarvapāpāni nijāni gaṇayann iva /
japann āvartayām āsa ciraṃ mithyākṣamālikām // SoKss_5,1.102 //
% v  -| v| -  v  -  -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


rajanyām advitīyaś ca sa tasthau maṭhikāntare /
api sūkṣmāṇi lokasya marmasthānāni cintayan // SoKss_5,1.103 //
% v  -  -| -  v  -  -| v| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% v  v| -  -  v| -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct

[marma- em. for tarka-]

evaṃ pratidinaṃ kurvan kaṣṭaṃ vyājamayaṃ tapaḥ /
sa tatrāvarjayām āsa nagarīvāsināṃ manaḥ // SoKss_5,1.104 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v| -  -  -  v  -| -  v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


aho tapasvī śānto 'yam iti khyātiś ca sarvataḥ /
udapadyata tatrāsya bhaktinamre 'khile jane // SoKss_5,1.105 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% v  -| -  -| v| -  v  -  % B correct
% v  v  -  v  v| -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tāvac ca sa dvitīyo 'sya sakhā cāramukhena tam /
vijñāya mādhavo 'py etannagarīṃ praviveśa tām // SoKss_5,1.106 //
% -  -| v| -| v  -  -| v| % A pathyā
% v  -| -  v  v  -  v| -  % B correct
% -  -  v| -  v  -||-  -  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v| -  % D correct


gṛhītvā vasatiṃ cātra dūre devakulāntare /
sa rājaputracchadmā san snātuṃ siprātaṭaṃ yayau // SoKss_5,1.107 //
% v  -  -| v  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v| -  v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -| v  -  % D correct


snātvā sānucaro dṛṣṭvā devāgre japatatparam /
taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ // SoKss_5,1.108 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -| v  -| v  v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ /
asakṛd dhi mayā dṛṣṭas tīrthāny eṣa bhramann iti // SoKss_5,1.109 //
% v  -  v| v| v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v  -| v| v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


śivas tu taṃ vilokyāpi dambhastambhitakaṃdharaḥ /
tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau // SoKss_5,1.110 //
% v  -| v| -| v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -| v  -| -| v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


rātrau militvā caikatra bhuktvā pītvā ca tāv ubhau /
mantrayām āsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param // SoKss_5,1.111 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -| v| -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


yāme ca paścime svairam āgāt svamaṭhikāṃ śivaḥ /
mādhavo 'pi prabhāte svaṃ dhūrtam ekaṃ samādiśat // SoKss_5,1.112 //
% -  -| v| -  v  -| -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -| -| v  -  -| -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam /
śaṃkarasvāminaḥ pārśvam iha rājapurodhasaḥ // SoKss_5,1.113 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% -  v  -  v| v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


rājaputraḥ parābhūto mādhavo nāma gotrajaiḥ /
pitryaṃ bahu gṛhītvārtham āgato dakṣiṇāpathāt // SoKss_5,1.114 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -| v  v| v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


samaiḥ katipayair anyai rājaputrair anudrutaḥ /
sa ceha yuṣmadīyasya rājñaḥ sevāṃ kariṣyati // SoKss_5,1.115 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v| -  v| -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tena tvaddarśanāyāhaṃ preṣito yaśasāṃ nidhe /
iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ // SoKss_5,1.116 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% v  -| v  -| v  v  v  -| % C na-vipulā
% v| v| -  -| v  -  v  -  % D correct


evaṃ sa mādhavenoktvā dhūrtaḥ saṃpreṣitas tadā /
jagāmopāyanakaro gṛhaṃ tasya purodhasaḥ // SoKss_5,1.117 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% v  -| -  v| v  -  v  -  % D correct


upetyāvasare dattvā prābhūtaṃ vijane ca tat /
tasmai mādhavasaṃdeśaṃ śaṃsati sma yathocitam // SoKss_5,1.118 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


so 'py upāyanalobhāt tac chraddadhe kalpitāyatiḥ /
upapradānaṃ lipsūnām ekaṃ hy ākarṣaṇauṣadham // SoKss_5,1.119 //
% -||v  -  v  v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -||-  -  v  -  v  -  % D correct


tataḥ pratyāgate tasmin dhūrte 'nyedyuḥ sa mādhavaḥ /
labdhāvakāśas tam agāt svayaṃ draṣṭuṃ purohitam // SoKss_5,1.120 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  -  -| v| v  -| % C bha-vipulā
% v  -| -  -| v  -  v  -  % D correct


dhṛtakārpaṭikākārai rājaputrāpadeśibhiḥ /
vṛtaḥ pārśvacarair āttakāṣṭhakhaṇḍakalāñchanaiḥ // SoKss_5,1.121 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


purogāveditaś cainam abhyagāt sa purohitam /
tenāpy abhyudgamānandasvāgatair abhyanandyata // SoKss_5,1.122 //
% v  -  -  -  v  -| -  v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tatas tena saha sthitvā kathālāpaiḥ kṣaṇaṃ ca saḥ /
āyayau tadanujñāto mādhavo vasatiṃ nijām // SoKss_5,1.123 //
% v  -| -  v| v  -| -  -| % A pathyā
% v  -  -  -| v  -| v| -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam /
bhūyo 'pi tam upāgacchat purohitam uvāca ca // SoKss_5,1.124 //
% v  -  -| v| v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -| v| v| v  -  -  -| % C pathyā
% v  -  v  v| v  -  v| -  % D correct


parivārānurodhena kila sevārthino vayam /
tena tvam āśrito 'smābhir arthamātrāsti naḥ punaḥ // SoKss_5,1.125 //
% v  v  -  -  v  -  -  v| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


tac chrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ /
pratiśuśrāva tat tasmai mādhavāya samīhitam // SoKss_5,1.126 //
% -| -  -| -  v| -  -  v| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% v  v  -  -  v| -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


kṣaṇāc ca gatvā rājānam etadarthaṃ vyajijñapat /
tadgauraveṇa rājāpi tat tathā pratyapadyata // SoKss_5,1.127 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


apare 'hni ca nītvā taṃ mādhavaṃ saparicchadam /
nṛpāyādarśayat tasmai sa purodhāḥ sagauravam // SoKss_5,1.128 //
% v  v  -| v| v| -  -| -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


nṛpo 'pi mādhavaṃ dṛṣṭvā rājaputropamākṛtim /
ādareṇānujagrāha vṛttiṃ cāsya pradiṣṭavān // SoKss_5,1.129 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tato 'tra sevamānas taṃ nṛpaṃ tasthau sa mādhavaḥ /
rātrau rātrau ca mantrāya śivena samagacchata // SoKss_5,1.130 //
% v  -| v| -  v  -  -| -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


ihaiva vasa madgehe iti tena purodhasā /
so 'rthitaś cābhaval lobhād upacāropajīvinā // SoKss_5,1.131 //
% v  -  v| v  v| -  -  -| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% -| v  -| -  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tataḥ sahacaraiḥ sākaṃ tasyaivāśiśriyad gṛham /
vināśahetur vāsāya madguḥ skandhaṃ taror iva // SoKss_5,1.132 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v  -| v  -  % D correct

[alternative reading for cd: vināśaheturvāṃso 'yam ākhoḥ skandhe taror iva]

kṛtvā kṛtrimamāṇikyamayair ābharaṇair bhṛtam /
bhāṇḍaṃ ca sthāpayām āsa tadīye koṣaveśmani // SoKss_5,1.133 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


antarā ca tad udghāṭya tais tair vyājārdhadarśitaiḥ /
jahārābharaṇais tasya śaṣpair iva paśor manaḥ // SoKss_5,1.134 //
% -  v  -| v| v| -  -  v| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% -  -| v  v| v  -| v  -  % D correct


viśvaste ca tatas tasmin purodhasi cakāra saḥ /
māndyam alpatarāhārakṛśīkṛtatanur mṛṣā // SoKss_5,1.135 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  -  v  v| v  -  v| -  % B correct
% -  v| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


yāte katipayāhne ca taṃ śayyopāntavartinam /
purohitaṃ sa vakti sma dhūrtarājo 'lpayā girā // SoKss_5,1.136 //
% -  -| v  v  v  -  -| v| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% v  -  v  -| v| -  -| v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct

[-āhne em. for -āhe]

mama tāvac charīre 'smin vartate viṣamā daśā /
tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya // SoKss_5,1.137 //
% v  v| -  -| v  -  -| -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -| -  v  v  v| -  -| -| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe /
asthire jīvite hy āsthā kā dhaneṣu manasvinaḥ // SoKss_5,1.138 //
% -  -| -  -  v| -  -  v| % A pathyā
% v  -  -  v| v| -  v  -  % B correct
% -  v  -| -  v  -||-  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


ity uktaḥ sa purodhāś ca tena dānopajīvakaḥ /
evaṃ karomīty āha sma so 'patac cāsya pādayoḥ // SoKss_5,1.139 //
% -| -  -| v| v  -  -| v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -| v| % C ma-vipulā
% -| v  -| -  v| -  v  -  % D correct


tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ /
viśeṣecchānibhāt taṃ taṃ śraddadhe na sa mādhavaḥ // SoKss_5,1.140 //
% v  -| -| -  v  -| -| v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -  -  -  v  -| -| -| % C pathyā
% -  v  -| v| v| -  v  -  % D correct


tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam /
na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate // SoKss_5,1.141 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% v| -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
sthitaḥ saṃprati bhāty asya na vety etan nirūpyatām // SoKss_5,1.142 //
% -| v| -  v| v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v| -| -  v| % C pathyā
% v| -| -  -| v  -  v  -  % D correct

[śiprā em. for siprā]

tac chrutvā mādhavo 'vādīt kṛtārtis taṃ purohitam /
hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ // SoKss_5,1.143 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| v  -  -  v  v| -| % C bha-vipulā
% -  -| -  -| v| -  v  -  % D correct


ity uktas tena ca yayau sa śivasyāntikaṃ tataḥ /
purodhās tam apaśyac ca racitadhyānaniścalam // SoKss_5,1.144 //
% -| -  -| -  v| v| v  -| % A na-vipulā
% v| v  -  -  v  -| v  -  % B correct
% v  -  -| v| v  -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


upāviśac ca tasyāgre tataḥ kṛtvā pradakṣiṇam /
tatkṣaṇaṃ so 'pi dhūrto 'bhūc chanair utmīlitekṣaṇaḥ // SoKss_5,1.145 //
% v  -  v  -| v| -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -| -| v| -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tataḥ praṇamya taṃ prahvaḥ sa uvāca purohitaḥ /
na cet kupyasi tat kiṃcit prabho vijñāpayāmy aham // SoKss_5,1.146 //
% v  -| v  -  v| -| -  -| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% v| -| -  v  v| -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tan niśamya ca tenoṣṭhapuṭonnamanasaṃjñayā /
anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ // SoKss_5,1.147 //
% -| v  -  v| v| -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


iha sthito dākṣiṇātyo rājaputro mahādhanaḥ /
mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ // SoKss_5,1.148 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


manyase yadi tat tubhyaṃ sa sarvaṃ tat prayacchati /
nānānarghamahāratnamayālaṃkaraṇojjvalam // SoKss_5,1.149 //
% -  v  -| v  v| -| -  -| % A pathyā
% v| -  -| -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tac chrutvā sa śanair muktamaunaḥ kila śivo 'bravīt /
brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ // SoKss_5,1.150 //
% -| -  -| v| v  -| -  v  % A pathyā, pādas compounded?
% -  -| v  v| v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -| -| -| -  v  -  v  -  % D correct


tataḥ purohito 'py evaṃ sa taṃ punar abhāṣata /
maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam // SoKss_5,1.151 //
% v  -| v  -  v  -||-  -| % A pathyā
% v| -| v  v| v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -| v| -| -  v  -  v  -  % D correct


kṛtadāro gṛhe kurvan devapitratithikriyāḥ /
dhanais trivargaṃ prāpnoti gṛhī hy āśramiṇāṃ varaḥ // SoKss_5,1.152 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% v  -||-  v  v  -| v  -  % D correct


tataḥ so 'pi śivo 'vādīt kuto me dārasaṃgrahaḥ /
na hy ahaṃ pariṇeṣyāmi kulād yādṛśatādṛśāt // SoKss_5,1.153 //
% v  -| -| v| v  -| -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -||v  -| v  v  -  -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tac chrutvā sukhabhogyaṃ ca matvā tasya tathā dhanam /
sa prāptāvasaro lubdhaḥ purodhās tam abhāṣata // SoKss_5,1.154 //
% -| -  -| v  v  -  -| v| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -| -  -  v  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


asti tarhi sutā kanyā vinayasvāminīti me /
atirūpavatī sā ca tāṃ ca tubhyaṃ dadāmy aham // SoKss_5,1.155 //
% -  v| -  v| v  -| -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% v  v  -  v  v  -| -| v| % C pathyā
% -| v| -  -| v  -| v  -  % D correct


yac ca pratigrahadhanaṃ tasmāt prāpnoṣi mādhavāt /
tad ahaṃ tava rakṣāmi tad bhajasva gṛhāśramam // SoKss_5,1.156 //
% -| -| v  -  v  v  v  -| % A na-vipulā
% -  -| -  -  v| -  v  -  % B correct
% v| v  -| v  v| -  -  v| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


ity ākarṇya sa saṃpannayatheṣṭārthaḥ śivo 'bravīt /
brahman grahas tavāyaṃ cet tat karomi vacas tava // SoKss_5,1.157 //
% -| -  -  v| v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % B correct
% -  -| v  -| v  -  -| -| % C pathyā
% -| v  -  v| v  -| v  -  % D correct


hemaratnasvarūpe tu mugdha evāsmi tāpasaḥ /
tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru // SoKss_5,1.158 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -  -  -| v  -  -| -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


etac chivavacaḥ śrutvā parituṣṭas tatheti tam /
mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ // SoKss_5,1.159 //
% -  -| v  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -| v  -  v| -  -| -| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ /
yathākṛtaṃ śaśaṃsaitan mādhavāyābhinandate // SoKss_5,1.160 //
% -  v  -  v| v| -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tadaiva ca dadau tasmai sutāṃ kleśavivardhitām /
nijāṃ śivāya saṃpattim iva mūḍhatvahāritām // SoKss_5,1.161 //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -| v  -  v| -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


kṛtodvāhaṃ tṛtīye 'hni pratigrahakṛte ca tam /
nināya vyājamandasya mādhavasya tato 'ntikam // SoKss_5,1.162 //
% v  -  -  -| v  -  -| -| % A pathyā
% v  -  v  v  v  -| v| -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


atarkyatapasaṃ vande tvām ity avitathaṃ vadan /
mādhavo 'py apatat tasya śivasyotthāya pādayoḥ // SoKss_5,1.163 //
% v  -  v  v  v  -| -  -| % A pathyā
% -| -| v  v  v  -| v  -  % B correct
% -  v  -||v  v  -| -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


dadau ca tasmai vidhivat koṣāgārāt tadāhṛtam /
bhūrikṛtrimamāṇikyamayābharaṇabhāṇḍakam // SoKss_5,1.164 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


śivo 'pi pratigṛhyaitat tasya haste purodhasaḥ /
nāhaṃ vedmi tvam evaitad vetsīty uktvā samarpayat // SoKss_5,1.165 //
% v  -| -| v  v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā /
ity uktvā tac ca jagrāha tatkṣaṇaṃ sa purohitaḥ // SoKss_5,1.166 //
% -  -  v  v| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -| -  -| -| v| -  -  v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


kṛtāśiṣi tato yāte svavadhūvāsakaṃ śive /
nītvā sa sthāpayām āsa tan nije koṣaveśmani // SoKss_5,1.167 //
% v  -  v  v| v  -| -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


mādhavo 'pi tad anyedyur māndyavyājaṃ śanais tyajan /
rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ // SoKss_5,1.168 //
% -  v  -| v| v| -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% v  -  -  -  v  -  v  -  % D correct


tvayā dharmasahāyena samuttirṇo 'ham āpadaḥ /
iti cāntikam āyāntaṃ praśaśaṃsa purohitam // SoKss_5,1.169 //
% v  -| -  v  v  -  -  v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  v| -  v  v| -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


etatprabhāvād etan me śarīram iti kīrtayan /
prakāśam eva cakre ca śivena saha mitratām // SoKss_5,1.170 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v  -  v| v  v| -  v  -  % B correct
% v  -  v| -  v| -  -| v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


śivo 'pi yāteṣu dineṣv avādīt taṃ purohitam /
evam eva bhavadgehe bhokṣyate ca kiyan mayā // SoKss_5,1.171 //
% v  -| v| -  -  v| v  -| % A bha-vipulā
% v  -  -| -| v  -  v  -  % B correct
% -  v| -  v| v  -  -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


tat kiṃ tvam eva mūlyena gṛhṇāsy ābharaṇaṃ na tat /
mahārgham iti cen mūlyaṃ yathāsaṃbhavi dehi me // SoKss_5,1.172 //
% -| -| v| -  v| -  -  v| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% v  -  v| v  v| -| -  -| % C pathyā
% v  -  -  v  v| -  v| -  % D correct


tac chrutvā tad anarghaṃ ca matvā tanniṣkrayaṃ dadau /
tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ // SoKss_5,1.173 //
% -| -  -| v| v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  v| v| v  -  v  -  % D correct


tadarthaṃ ca svahastena jīvaṃ lekhyam akārayat /
svayaṃ cāpy akarod buddhvā tad dhanaṃ svadhanādhikam // SoKss_5,1.174 //
% v  -  -| -| v  -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% -| v  -| v  v  -  v  -  % D correct


anyonyalikhitaṃ haste gṛhītvā sa purohitaḥ /
pṛthag āsīt pṛthak so 'pi śivo bheje gṛhasthitim // SoKss_5,1.175 //
% -  -  v  v  v  -| -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% v  v| -  -| v  -| -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tataś ca sa śivaḥ so 'pi mādhavaḥ saṃgatāv ubhau /
purohitārthān bhuñjānau yathecchaṃ tatra tasthatuḥ // SoKss_5,1.176 //
% v  -| v| v| v  -| -| v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v| -  v  -  % D correct


gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe /
tato 'laṃkāraṇād ekaṃ vikretuṃ kaṭakaṃ yayau // SoKss_5,1.177 //
% v  -| -  -| v| -  -  -| % A pathyā
% v| v  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tatraitad ratnatattvajñāḥ parīkṣya vaṇijo 'bruvan /
aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam // SoKss_5,1.178 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


kācasphaṭikakhaṇḍā hi nānārāgoparañjitāḥ /
rītibaddhā ime naite maṇayo na ca kāñcanam // SoKss_5,1.179 //
% -  -  v  v  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v  -| v| v| -  v  -  % D correct


tac chrutvā vihvalo gatvā sa purodhās tadaiva tat /
ānīyābharaṇaṃ gehāt kṛtsnaṃ teṣām adarśayat // SoKss_5,1.180 //
% -| -  -| -  v  -| -  -| % A pathyā
% v| v  -  -| v  -  v| -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat /
ūcire ca sa tac chrutvā vajrāhata ivābhavat // SoKss_5,1.181 //
% -| -  -| -  v| -  -  v| % A pathyā
% -  -| -  v  v| -  v| -  % B correct
% -  v  -| v| v| -| -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


tataś ca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt /
gṛhṇīṣva svān alaṃkārāṃs tan me dehi nijaṃ dhanam // SoKss_5,1.182 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v| -  -| v  v| -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -| -| -  v| v  -| v  -  % D correct


kuto mamādyāpi dhanaṃ tad dhy aśeṣaṃ gṛhe mayā /
kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata // SoKss_5,1.183 //
% v  -| v  -  -  v| v  -| % A bha-vipulā
% -||v  -  -| v  -| v  -  % B correct
% -  -  v| -  v| v  v| -| % C na-vipulā
% v  -| -| -  v  -  v  -  % D correct


tato vivadamānau tau pārśvāvasthitamādhavam /
purodhaś ca śivaś cobhau rājānam upajagmatuḥ // SoKss_5,1.184 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


kācasphaṭikayoḥ khaṇḍai rītibaddhaiḥ surañjitaiḥ /
racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat // SoKss_5,1.185 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -| -  v| -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct

[dattvā em. Tawney for tatrā]

śivena mama sarvasvam ajānānasya bhakṣitam /
iti vijñāpayām āsa nṛpatiṃ sa purohitaḥ // SoKss_5,1.186 //
% v  -  v| v  v| -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam /
anenaiva tad abhyarthya grāhito 'haṃ pratigraham // SoKss_5,1.187 //
% v  -| v  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  -  v| v| -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā /
ratnādiṣv anabhijñasya pramāṇaṃ me bhavān iti // SoKss_5,1.188 //
% v  -  v| -  v  -| -  v| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


ahaṃ sthitas tavātreti pratyapadyata caiṣa tat /
pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam // SoKss_5,1.189 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  v  -  v  v| -  v| -  % B correct
% v  v  -  v| v| -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct

[tat em. for sat]

tato 'nena gṛhītaṃ tat svecchaṃ mūlyena me prabho /
vidyate cāvayor atra svahastalikhitaṃ mithaḥ // SoKss_5,1.190 //
% v  -| -  v| v  -  -| -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


idānīṃ caiva sāhāyyaṃ paraṃ jānāty ataḥ prabhuḥ /
evaṃ śive samāptoktāv uvāca sa ca mādhavaḥ // SoKss_5,1.191 //
% v  -  -| -  v| -  -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% v  -  v| v| v| -  v  -  % D correct


maivam ādiśa mānyas tvam aparādho mamātra kaḥ /
na gṛhītaṃ mayā kiṃcid bhavato vā śivasya vā // SoKss_5,1.192 //
% -  v| -  v  v| -  -| v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v| v  -  -| v  -| -  -| % C pathyā
% v  v  -| -| v  -  v| -  % D correct


paitṛkaṃ dhanam anyatra ciraṃ nyāsīkṛtaṃ sthitam /
tadā tad eva cānītaṃ mayā dattaṃ dvijanmane // SoKss_5,1.193 //
% -  v  -| v  v| -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -| v| -  v| -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


satyaṃ yadi na tat svarṇaṃ na ca ratnāni tāni tat /
rītisphaṭikakācānāṃ pradānād astu me phalam // SoKss_5,1.194 //
% -  -| v  v| v| -| -  -| % A pathyā
% v| v| -  -  v| -  v| -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  -  -| -  v| -| v  -  % D correct


nirvyājahṛdayatvena dāne ca pratyayo mama /
dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram // SoKss_5,1.195 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  v| -  -  v  -  -| v| % C pathyā
% -| -  v| v  v  -  v  -  % D correct


ity abhinnamukhacchāyam uktavaty atra mādhave /
jahāsa mantrisahito rājā tasmai tutoṣa ca // SoKss_5,1.196 //
% -| v  -  v  v  -  -  v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v| -  % D correct


naivam anyāyataḥ kiṃcin mādhavasya śivasya vā /
iti tatra sabhāsadbhiḥ sāntarhāsam udīrite // SoKss_5,1.197 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  v| -  v| v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


purohitaḥ so 'tha yayau hāritārtho vilajjitaḥ /
kāsāṃ hi nāpadāṃ hetur atilobhāndhabuddhitā // SoKss_5,1.198 //
% v  -  v  -| -| v| v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tau ca dhūrtau tatas tatra tasthatuḥ śivamādhavau /
parituṣṭanṛpāvāptaprasādasukhitau ciram // SoKss_5,1.199 //
% -| v| -  -| v  -| -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


evaṃ sūtraśatais tais tair jihvājālāni tanvate /
jālopajīvino dhūrtā dhārāyāṃ dhīvarā iva // SoKss_5,1.200 //
% -  -| -  v  v  -| -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tat tāta mithyā kanakapurīṃ dṛṣṭām iva bruvan /
eṣo 'pi vañcayitvā tvāṃ vipro matprāptim icchati // SoKss_5,1.201 //
% -| -  v| -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -  -| v  -| v  -  % B correct
% -  -| v| -  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā /
sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim // SoKss_5,1.202 //
% v  -| -  v  v| -| -| -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  v| -  -| -  -  v| % C ma-vipulā
% -  -  -| v  v  -  v| -  % D correct


ity uktaḥ sutayā rājā tayā kanakarekhayā /
paropakārī sa tadā tām evaṃ pratyabhāṣata // SoKss_5,1.203 //
% -| -  -| v  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% -| -  -| -  v  -  v  -  % D correct


yauvane kanyakābhāvaś ciraṃ putri na yujyate /
mithyā vadanti doṣaṃ hi durjanā guṇamatsarāḥ // SoKss_5,1.204 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  -| -  v| v| -  v  -  % B correct
% -  -| v  -  v| -  -| v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


uttamasya viśeṣeṇa kalaṅkotpādako janaḥ /
harasvāmikathām atra śṛṇv etāṃ kathayāmi te // SoKss_5,1.205 //
% -  v  -  v| v  -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% -| -  -| v  v  -  v| -  % D correct


gaṅgopakaṇṭhe kusumapuraṃ nāmāsti yat puram /
harasvāmīti ko 'py āsīt tīrthārthī tatra tāpasaḥ // SoKss_5,1.206 //
% -  -  v  -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -  -  v| -| v  -  % B correct
% v  -  -  -  v| -||-  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


sa bhaikṣavṛttir vipro 'tra gaṅgātīrakṛtoṭajaḥ /
tapaḥprakarṣāl lokasya gauravāspadatāṃ yayau // SoKss_5,1.207 //
% v| -  v  -  -| -  -| v| % A ma-vipulā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -  v  v  -| v  -  % D correct


kadācic cātra taṃ dṛṣṭvā dūrād bhikṣāvinirgatam /
janamadhye jagādaikas tadguṇāsahanaḥ khalaḥ // SoKss_5,1.208 //
% v  -  -| -  v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


api jānītha jāto 'yaṃ kīdṛk kapaṭatāpasaḥ /
anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ // SoKss_5,1.209 //
% v  v| -  -  v| -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tac chrutvā ca dvitīyo 'tra tatrāvocata tādṛśaḥ /
satyaṃ śrutaṃ mayāpy etad ucyamānaṃ janair iti // SoKss_5,1.210 //
% -| -  -| -| v  -  -| v| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -  -| v  -| v  -| -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


evam etad iti smāha tṛtīyo 'pi samarthayan /
badhnāty āryaparīvādaṃ khalasaṃvādaśṛṅkhalā // SoKss_5,1.211 //
% -  v| -  v| v  -| -  v| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tenaiva ca krameṇaiva gataḥ karṇaparaṃparām /
pravādo bahulībhāvaṃ sarvatrātra pure yayau // SoKss_5,1.212 //
% -  -  v| -| v  -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


paurāś ca sarve gehebhyo balād bālān na tatyajuḥ /
harasvāmī śiśūn nītvā bhakṣayaty akhilān iti // SoKss_5,1.213 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% v  -| -  -| v| -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tataś ca brāhmaṇās tatra saṃtatikṣayabhīravaḥ /
saṃbhūya mantrayām āsuḥ purāt tasya pravāsanam // SoKss_5,1.214 //
% v  -| -| -  v  -| -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


graseta kupitaḥ so 'smān iti sākṣād bhayān na te /
yadā tasyāśakan vaktuṃ dūtān visasṛjus tadā // SoKss_5,1.215 //
% v  -  v| v  v  -| -| -| % A pathyā
% v  v| -  -| v  -| v| -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


te ca gatvā tadā dūtā dūrād eva tam abruvan /
nagarād gamyatām asmād ity āhus tvāṃ dvijātayaḥ // SoKss_5,1.216 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -| -  -| -| v  -  v  -  % D correct


kiṃ nimittam iti proktā vismitenātha tena te /
punar ūcus tvam aśnāsi bāladarśam iheti tam // SoKss_5,1.217 //
% -| v  -  v| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% v  v| -  -| v| -  -  v| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


tac chrutvā sa harasvāmī svayaṃ pratyāyanecchayā /
viprāṇāṃ nikaṭaṃ teṣāṃ bhītinaśyajjano yayau // SoKss_5,1.218 //
% -| -  -| v| v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


viprāś cāruruhus trāsāt taṃ dṛṣṭvaiva maṭhopari /
pravādamohitaḥ prāyo na vicārakṣamo janaḥ // SoKss_5,1.219 //
% -  -| -  v  v  -| -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v| v  -  -  v  -| v  -  % D correct


atha dvijān harasvāmī tān ekaikam adhaḥ sthitaḥ /
nāmagrāhaṃ samāhūya sa jagādopari sthitān // SoKss_5,1.220 //
% v  -| v  -| v  -  -  -| % A pathyā
% -| -  -  v| v  -| v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v| v  -  -  v  -| v  -  % D correct


ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam /
kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ // SoKss_5,1.221 //
% -| -| -  -| v| -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% v  -| -  v| v| -  v  -  % D correct


tac chrutvā yāvad anyonyaṃ viprāḥ parimṛśanti te /
tāvat sarve 'pi sarveṣāṃ jīvanto bālakāḥ sthitāḥ // SoKss_5,1.222 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


kramān niyuktāś cānye 'pi paurās tatra tathaiva tat /
pratyapadyanta sarve 'pi savipravaṇijo 'bruvan // SoKss_5,1.223 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% -  -| -  v| v  -  v| -  % B correct
% -  v  -  -  v| -  -| v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


aho vimūḍhair asmābhiḥ sādhur mithyaiva dūṣitaḥ /
jīvanti bālāḥ sarveṣāṃ tat kasyānena bhakṣitāḥ // SoKss_5,1.224 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -| -  -  -  v| -  v  -  % D correct


ity uktavatsu sarveṣu harasvāmī tadaiva saḥ /
saṃpannaśuddhir nagarād gantuṃ pravavṛte tataḥ // SoKss_5,1.225 //
% -| -  v  -  v| -  -  v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| v  v  v  -| v  -  % D correct


durjanotpāditāvadyaviraktīkṛtacetasi /
avivekini durdeśe ratiḥ kā hi manasvinaḥ // SoKss_5,1.226 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  v  v| -  -  -| % C pathyā
% v  -| -| v| v  -  v  -  % D correct


tato vaṇigbhir vipraiś ca prārthitaś caraṇānataiḥ /
kathaṃcit sa harasvāmī tatra vastum amanyata // SoKss_5,1.227 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -  v  -| v  v  -  v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


itthaṃ saccaritāvalokanalasadvidveṣavācālitā
mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
kiṃcit kiṃ punar āpnuvanti yadi te tatrāvakāśaṃ manāg
draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ // SoKss_5,1.228 //
% -  -| -  v  v  -  v  -  v  v  v  -  -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v| -  v| -  v| v  v  -| -  -| v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -| v  v| -  v  -  v| v  v| -| -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v  v  -| v  -| v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)


tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin /
na sveccham arhasi ciraṃ khalu kanyakātvam āsevituṃ sulabhadurjanaduṣpravādam // SoKss_5,1.229 //
% -  -| v  -  v  v  v| -  v  v| -| v  -| -  % Vasantatilaka (14)
% -  -| v| -  v  v  v| -  v  v  -  v  -| -  % Vasantatilaka (14)
% -| -  v| -  v  v| v  -| v  v| -  v  -  v  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


ity uktā narapatinā pitrā prāyeṇa kanakarekhā sā /
nijagāda rājatanayā tam avasthitaniścayā bhūyaḥ // SoKss_5,1.230 //
% -| -  -| v  v  v  v  -| -  -| -  -  v| v  v  v  -  -| -  %
% v  v  -  v| -  v  v  v  -| v| v  -  v  v  -  v  -| -  -  % Āryā (30+27 morae): pathyā


dṛṣṭā kanakapurī sā vipreṇa kṣatriyeṇa vā yena /
tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā // SoKss_5,1.231 //
% -  -| v  v  v  v  -| -| -  -  -| -  v  -  v| -| -  -  %
% -  v| v| -  v| v  -  v  v| -  -| -| -  v| -  v  -| v| v  -  % Gīti (30+30 morae)


tac chrutvā dṛḍhaniścayāṃ vigaṇayañ jātismarāṃ tāṃ sutāṃ
nāsyāś cānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
deśe tatra tataḥ prabhṛty anudinaṃ praṣṭuṃ navāgantukān
bhūyo bhūmipatiḥ sa nityapaṭahaprodghoṣaṇām ādiśat // SoKss_5,1.232 //
% -| -  -| v  v  -  v  -| v  v  v  -| -  -  v  -| -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v| v  -  v  -  v  v  v  -| -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v| v  -| v  -| v  v  v  -| -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v  v  -| v| -  v  v  v  -  -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?


yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām
tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
sarvatrāghoṣyataivaṃ punar api paṭahānantaraṃ cātra śaśvan
na tv ekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma // SoKss_5,1.233 //
% -| -  -| -  v  -| -| v  v| v  v  v  v  -| -  v  -| -| v  -  -  % Sragdharā (7+7+7)
% -  -| -  -| v  -| -| v  v  v  v| v  v  -| -  v  -  -  v| -  -  % Sragdharā (7+7+7)
% -  -  -  -  v  -  -| v  v| v  v| v  v  -  -  v  -| -  v| -  -  % Sragdharā (7+7+7): caesura in compound or incorrect?
% -||-  -| -  v| -  -| v  v  v  v  v  v  -  -  v  -| -  v  -| -  % Sragdharā (7+7+7): caesura in compound or incorrect?


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare caturdārikālambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

atrāntare dvijayuvā śaktidevaḥ sa durmanāḥ /
acintayad abhipretarājakanyāvamānitaḥ // SoKss_5,2.1 //
% -  -  v  -| v  v  v  -| % A na-vipulā
% -  v  -  -| v| -  v  -  % B correct
% v  -  v  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


mayeha mithyākanakapurīdarśanavādinā /
vimānanā paraṃ prāptā na tv asau rājakanyakā // SoKss_5,2.2 //
% v  -  v| -  -  v  v  v  % A bha-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -||v  -| -  v  -  v  -  % D correct


tad etatprāptaye tāvad bhramaṇīyā mahī mayā /
yāvat sā nagarī dṛṣṭā prāṇair vāpi gataṃ mama // SoKss_5,2.3 //
% v| -  -  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -| -| v  v  -| -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


tāṃ hi dṛṣṭvā purīm etya tatpaṇopārjitaṃ na cet /
labheya rājatanayām enāṃ kiṃ jīvitena tat // SoKss_5,2.4 //
% -| v| -  -| v  -| -  v| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -  -| -| -  v  -  v| -  % D correct


evaṃ kṛtapratijñaḥ san vardhamānapurāt tataḥ /
dakṣiṇāṃ diśam ālambya sa pratasthe tadā dvijaḥ // SoKss_5,2.5 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


krameṇa gacchaṃś ca prāpa so 'tha vindhyamahāṭavīm /
viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām // SoKss_5,2.6 //
% v  -  v| -  -| -| -  v| % A ma-vipulā
% -| v| -  v  v  -  v  -  % B correct
% v  -  v| v| v  -| -  -| % C pathyā
% v  v| -| v  v  -  v  -  % D correct


tasyāṃ ca mārutādhūtamṛdupādapapallavaiḥ /
vījayantyām ivātmānaṃ taptam arkakarotkaraiḥ // SoKss_5,2.7 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


bhūricauraparābhūtiduḥkhād iva divāniśam /
krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ // SoKss_5,2.8 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


svacchandīcchaladuddāmamahāmarumarīcibhiḥ /
jigīṣantyām ivātyugrāṇy api tejāṃsi bhāsvataḥ // SoKss_5,2.9 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


jalasaṃhatihīnāyām apy aho sulabhāpadi /
satatollaṅghyamānāyām api dūrībhavadbhuvi // SoKss_5,2.10 //
% v  v  -  v  v  -  -  -| % A pathyā
% -| v  -| v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct

[saṃhati em. for saṃgati]

divasair dūram adhvānam atikramya dadarśa saḥ /
ekānte śītalasvacchasalilaṃ sumahat saraḥ // SoKss_5,2.11 //
% v  v  -| -  v| -  -  v| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -| v  -  % D correct


puṇḍarīkocchritacchattraṃ prollasaddhaṃsacāmaram /
kurvāṇam iva sarveṣāṃ sarasām adhirājatām // SoKss_5,2.12 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tasmin snānādi kṛtvā ca tatpārśve punar uttare /
apaśyad āśramapadaṃ saphalasnigdhapādapam // SoKss_5,2.13 //
% -  -| -  -  v| -  -| v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


tatrāśvatthataror mūle niṣaṇṇaṃ tāpasair vṛtam /
sa sūryatapasaṃ nāma sthaviraṃ munim aikṣata // SoKss_5,2.14 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v| -  v  v  v  -| -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


svavayobdaśatagranthisaṃkhyayevākṣamālayā /
jarādhavalakarṇāgrasaṃśrayiṇyā virājitam // SoKss_5,2.15 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


praṇāmapūrvakaṃ taṃ ca munim abhyājagāma saḥ /
tenāpy atithisatkārair muninā so 'bhyanandyata // SoKss_5,2.16 //
% v  -  v  -  v  -| -| v| % A pathyā
% v  v| -  -  v  -  v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


apṛcchyata ca tenaiva saṃvibhajya phalādibhiḥ /
kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti // SoKss_5,2.17 //
% v  -  v  v| v| -  -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% v| v| -  -  v  -| v  -  % D correct


vardhamānapurāt tāvad bhagavann aham āgataḥ /
gantuṃ pravṛttaḥ kanakapurīm asmi pratijñayā // SoKss_5,2.18 //
% -  v  -  v  v  -| -  -| % A pathyā
% v  v  -| v  v| -  v  -  % B correct
% -  -| v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


na jāne kva bhavet sā tu bhagavān vaktu vetti cet /
iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt // SoKss_5,2.19 //
% v| -  -| v| v  -| -| v| % A pathyā
% v  v  -| -  v| -  v| -  % B correct
% v  v| -| -  v  -  -| v| % C pathyā
% -| -  -| v  v| -  v  -  % D correct


vatsa varṣaśatāny aṣṭau mamāśramapade tv iha /
atikrāntāni na ca sā śrutāpi nagarī mayā // SoKss_5,2.20 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  -  v  v  v  -||v  -  % B correct
% v  -  -  -  v| v| v| -| % C na-vipulā
% v  -  v| v  v  -| v  -  % D correct


iti tenāpi muninā gaditaḥ sa viṣādavān /
punar evābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha // SoKss_5,2.21 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% v  v  -| v| v  -  v  -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% v  -| -| -| v  -| v  -  % D correct


tataḥ krameṇa jñātārthaḥ sa munis tam abhāṣata /
yadi te niścayas tarhi yad ahaṃ vacmi tat kuru // SoKss_5,2.22 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v| v  -| v| v  -  v  -  % B correct
% v  v| -| -  v  -| -  v| % C pathyā
% v| v  -| -  v| -| v  -  % D correct


asti kāmpilyaviṣayo yojanānāṃ śateṣv itaḥ /
triṣu tatrottarākhyaś ca giris tatrāpi cāśramaḥ // SoKss_5,2.23 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -| v  -  % B correct
% v  v| -  -  v  -  -| v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tatrāryo 'sti mama bhrātā jyeṣṭho dīrghatapā iti /
tatpārśvaṃ vraja jānīyāt sa vṛddho jātu tāṃ purīm // SoKss_5,2.24 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% v| -  -| -  v| -| v  -  % D correct


etac chrutvā tathety uktvā jātāsthas tatra tāṃ niśām /
nītvā pratasthe sa prātaḥ śaktidevo drutaṃ tataḥ // SoKss_5,2.25 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v| -| v  -  % B correct
% -  -| v  -  -| -| -  -| % C ma-vipulā
% -  v  -  -| v  -| v  -  % D correct


kleśātikrāntakāntāraśataś cāsādya taṃ cirāt /
kāmpilyaviṣayaṃ tasminn ārurohottare girau // SoKss_5,2.26 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tatra taṃ dīrghatapasaṃ munim āśramavartinam /
dṛṣṭvā praṇamya ca prītaḥ kṛtātithyam upāyayau // SoKss_5,2.27 //
% -  v| -| -  v  v  v  -| % A na-vipulā
% v  v| -  v  v  -  v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


vyajijñapac ca kanakapurīṃ rājasutoditām /
prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī // SoKss_5,2.28 //
% v  -  v  -| v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  v  -| -| v| -  -  v| % C pathyā
% v  v  -| -  v| -| v  -  % D correct


sā ca me 'vaśyagantavyā tatas tadupalabdhaye /
ṛṣiṇā sūryatapasā preṣito 'smi tavāntikam // SoKss_5,2.29 //
% -| v| -| -  v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% -  v  -| v| v  -  v  -  % D correct


ity uktavantaṃ taṃ śaktidevaṃ so 'py abravīn muniḥ /
iyatā vayasā putra purī sādya śrutā mayā // SoKss_5,2.30 //
% -| -  v  -  -| -| -  v  % A ma-vipulā, pādas compounded?
% -  -| -||-  v  -| v  -  % B correct
% v  v  -| v  v  -| -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo ca me /
na ca tāṃ śrutavān asmi dūre taddarśanaṃ punaḥ // SoKss_5,2.31 //
% -  -  v  -  v  -| -| -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% v| v| -| v  v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct

[ca me em. for na me]

jānāmy ahaṃ ca niyataṃ davīyasi tayā kvacit /
bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te // SoKss_5,2.32 //
% -  -| v  -| v| v  v  -| % A na-vipulā
% v  -  v  v| v  -| v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -  -  -| v| -  v| -  % D correct


asti vārinidher madhye dvīpam utsthalasaṃjñakam /
tatra satyavratākhyo 'sti niṣādādhipatir dhanī // SoKss_5,2.33 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  v| -  -  v  -  -| v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tasya dvīpāntareṣv asti sarveṣv api gatāgatam /
tena sā nagarī jātu bhaved dṛṣṭā śrutāpi vā // SoKss_5,2.34 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  v| -| v  v  -| -  v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


tasmāt prayāhi jaladher upakaṇṭhapratiṣṭhitam /
nagaraṃ prathamaṃ tāvad viṭaṅkapurasaṃjñakam // SoKss_5,2.35 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tataḥ kenāpi vaṇijā samaṃ pravahaṇena tat /
niṣādasyāspadaṃ gaccha dvīpaṃ tasyeṣṭasiddhaye // SoKss_5,2.36 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% v  -| v  v  v  -  v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ity uktas tena muninā śaktidevaḥ sa tatkṣaṇam /
tathety uktvā tam āmantrya prayāti sma tadāśramāt // SoKss_5,2.37 //
% -| -  -| -  v| v  v  -| % A na-vipulā
% -  v  -  -| v| -  v  -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


kālena prāpya collaṅghya deśān krośān vahaṃś ca saḥ /
vāridhes tīratilakaṃ tad viṭaṅkapuraṃ param // SoKss_5,2.38 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -| v  -  v  v  -| v  -  % D correct


tasmin samudradattākhyam utsthaladvīpayāyinam /
anviṣya vaṇijaṃ tena saha sakhyaṃ cakāra saḥ // SoKss_5,2.39 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| v  v  -| -  v| % C pathyā
% v  v| -  -| v  -  v| -  % D correct


tadīyaṃ yānapātraṃ ca samaṃ tenādhiruhya saḥ /
tatprītipūrṇapātheyaḥ pratasthe 'mbudhivartmanā // SoKss_5,2.40 //
% v  -  -| -  v  -  -| v| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tato 'lpadeśe gantavye samuttasthāv aśaṅkitam /
kālo vidyullatājihvo garjan parjanyarākṣasaḥ // SoKss_5,2.41 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


laghūn unnamayan bhāvān gurūn apy avapātayan /
vavau vidher ivārambhaḥ pracaṇḍaś ca prabhañjanaḥ // SoKss_5,2.42 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


vātāhatāś ca jaladher udatiṣṭhan mahormayaḥ /
āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ // SoKss_5,2.43 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


yayau ca tat pravahaṇaṃ kṣaṇam ūrdhvam adhaḥ kṣaṇam /
ucchrāyapātaparyāyaṃ darśayad dhaninām iva // SoKss_5,2.44 //
% v  -| v| -| v  v  v  -| % A na-vipulā
% v  v| -  v| v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


kṣaṇāntare ca vaṇijām ākrandais tīvrapūritam /
bharād iva tad utpatya vahanaṃ samabhajyata // SoKss_5,2.45 //
% v  -  v  -| v| v  v  -| % A na-vipulā
% -  -  -| -  v  -  v  -  % B correct
% v  -| v  v| v| -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


bhagne ca tasmiṃs tatsvāmī sa vaṇik patito 'mbudhau /
tīrṇaś ca phalakārūḍhaḥ prāpyānyad vahanaṃ cirāt // SoKss_5,2.46 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% v| v  -| v  v  -| v  -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ /
aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān // SoKss_5,2.47 //
% -  v  -  -| v  -  -| v| % A pathyā
% -| -  v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran /
utsthaladvīpanikaṭaṃ jagāma vidhiyogataḥ // SoKss_5,2.48 //
% v| v| -  -| v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  v| v  v  -  v  -  % D correct


tatra tasyaiva kaivartapateḥ satyavratasya saḥ /
śapharagrāhibhir bhṛtyaiḥ prāpya daivād agṛhyata // SoKss_5,2.49 //
% -  v| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v| -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


te ca taṃ sumahākāyaṃ ninyur ākṛṣya kautukāt /
tadaiva dhīvarās tasya nijasya svāmino 'ntikam // SoKss_5,2.50 //
% -| v| -| v  v  -  -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


so 'pi taṃ tādṛśaṃ dṛṣṭvā tair eva sakutūhalaḥ /
pāṭhīnaṃ pāṭayām āsa bhṛtyaiḥ satyavrato nijaiḥ // SoKss_5,2.51 //
% -| v| -| -  v  -| -  -| % A pathyā
% -| -  v| v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


pāṭitasyodarāj jīvañ śaktidevo 'tha tasya saḥ /
anubhūtāparāścaryagarbhavāso viniryayau // SoKss_5,2.52 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v| -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


niryātaṃ ca kṛtasvastikāraṃ taṃ ca savismayaḥ /
yuvānaṃ vīkṣya papraccha dāśaḥ satyavratas tataḥ // SoKss_5,2.53 //
% -  -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| v| v  -  v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


kas tvaṃ kathaṃ kutaś caiṣā śapharodaraśāyitā /
brahmaṃs tvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ // SoKss_5,2.54 //
% -| -| v  -| v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  -| -| -| -| % C ma-vipulā
% -  -  -| -  v| -  v  -  % D correct


tac chrutvā śaktidevas taṃ dāśendraṃ pratyabhāṣata /
brāhmaṇaḥ śaktidevākhyo vardhamānapurād aham // SoKss_5,2.55 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


avaśyagamyā kanakapurī ca nagarī mayā /
ajānānaś ca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam // SoKss_5,2.56 //
% v  -  v  -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| v| v  v  -| v  -  % B correct
% v  -  -  -| v| -| -  -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


tato dīrghatapovākyāt saṃbhāvya dvīpagāṃ ca tām /
tajjñaptaye dāśapater utsthaladvīpavāsinaḥ // SoKss_5,2.57 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v| -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  v  -  -  v  -  v  -  % D correct


pārśvaṃ satyavratasyāhaṃ gacchan vahanabhaṅgataḥ /
magno 'mbudhau nigīrṇo 'haṃ matsyena prāpito 'dhunā // SoKss_5,2.58 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  -| v  -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


ity uktavantaṃ taṃ śaktidevaṃ satyavrato 'bravīt /
satyavrato 'ham evaitad dvīpaṃ tac cedam eva te // SoKss_5,2.59 //
% -| -  v  -  -| -| -  v  % A ma-vipulā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  -| -| -  v| -  v| -  % D correct


kiṃ tu dṛṣṭā bahudvīpadṛśvanāpi na sā mayā /
nagarī tvadabhipretā dvīpānteṣu śrutā punaḥ // SoKss_5,2.60 //
% -| v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v| v| -| v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


ity uktvā śaktidevaṃ ca viṣaṇṇaṃ vīkṣya tatkṣaṇam /
punar abhyāgataprītyā taṃ sa satyavrato 'bhyadhāt // SoKss_5,2.61 //
% -| -  -| -  v  -  -| v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -| v| -  -  v  -| v  -  % D correct


brahman mā gā viṣādaṃ tvam ihaivādya niśāṃ vasa /
prātaḥ kaṃcid upāyaṃ te vidhāsyāmīṣṭasiddhaye // SoKss_5,2.62 //
% -  -| -| -| v  -  -| v| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -| -  v| v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ity āśvāsya sa tenaiva dāśena prahitas tataḥ /
sulabhātithisatkāraṃ dvijo vipramaṭhaṃ yayau // SoKss_5,2.63 //
% -| -  -  v| v| -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


tatra tadvāsinaikena kṛtāhāro dvijanmanā /
viṣṇudattābhidhānena saha cakre kathākramam // SoKss_5,2.64 //
% -  v| -  -  v  -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tatprasaṅgāc ca tenaiva pṛṣṭas tasmai samāsataḥ /
nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ // SoKss_5,2.65 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% -  -  -| v| v  -  v| -  % D correct


tad buddhvā parirabhyainaṃ viṣṇudattaḥ sa tatkṣaṇam /
babhāṣe harṣabāṣpāmbughargharākṣarajarjaram // SoKss_5,2.66 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


diṣṭyā mātulaputras tvam ekadeśabhavaś ca me /
ahaṃ ca bālya eva prāk tasmād deśād ihāgataḥ // SoKss_5,2.67 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% v  -| v| -  v| -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tad ihaivāsva nacirāt sādhayiṣyati cātra te /
iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā // SoKss_5,2.68 //
% v| v  -  -  v| v  v  -| % A na-vipulā
% -  v  -  v  v| -  v| -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


ity uktvānvayam āvedya viṣṇudatto yathocitaiḥ /
taṃ śaktidevaṃ tatkālam upacārair upācarat // SoKss_5,2.69 //
% -| -  -  v  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -  -| v  -  v  -  % D correct


śaktidevo 'pi saṃprāpa vismṛtādhvaklamo mudam /
videśe bandhulābho hi marāv amṛtanirjharaḥ // SoKss_5,2.70 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


amaṃsta ca nijābhīṣṭasiddhim abhyarṇavartinīm /
antarāpāti hi śreyaḥ kāryasaṃpattisūcakam // SoKss_5,2.71 //
% v  -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% -  v  -  -  v| -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tato rātrāv anidrasya śayanīye niṣeduṣaḥ /
abhivāñchitasaṃprāptigatacittasya tasya saḥ // SoKss_5,2.72 //
% v  -| -  -| v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v| -  % D correct


śaktidevasya pārśvastho viṣṇudattaḥ samarthanam /
vinodapūrvakaṃ kurvan kathāṃ kathitavān imām // SoKss_5,2.73 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


purābhūt sumahāvipro govindasvāmisaṃjñakaḥ /
mahāgrahāre kālindyā upakaṇṭhaniveśini // SoKss_5,2.74 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -  v  v  -  v  -  % D correct


jāyete sma ca tasya dvau sadṛśau guṇaśālinaḥ /
aśokadatto vijayadattaś ceti sutau kramāt // SoKss_5,2.75 //
% -  -  -| v| v| -  -| -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% -  -| -  v| v  -| v  -  % D correct


kālena tatra vasatāṃ teṣām ajani dāruṇam /
durbhikṣaṃ tena govindasvāmī bhāryām uvāca saḥ // SoKss_5,2.76 //
% -  -  v| -  v| v  v  -| % A na-vipulā
% -  -| v  v  v| -  v  -  % B correct
% -  -  -| -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


ayaṃ durbhikṣadoṣeṇa deśas tāvad vināśitaḥ /
tan na śaknomy ahaṃ draṣṭuṃ suhṛdbāndhavadurgatim // SoKss_5,2.77 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| v| -  -| v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ /
tad dattvā mittrabandhubhyo vrajāmo viṣayād itaḥ // SoKss_5,2.78 //
% -  v  -| v| v  -| -  v| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


vārāṇasīṃ ca vāsāya sakuṭumbāḥ śrayāmahe /
ity uktayā so 'numato bhāryayānnam adān nijam // SoKss_5,2.79 //
% -  -  v  -| v| -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -| -  v  -| -| v  v  -| % C bha-vipulā
% -  v  -  v| v  -| v  -  % D correct


sadārasutabhṛtyaś ca sa deśāt prayayau tataḥ /
utsahante na hi draṣṭum uttamāḥ svajanāpadam // SoKss_5,2.80 //
% v  -  v  v  v  -  -| v| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  v  -  -| v| -| -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


gacchaṃś ca mārge jaṭilaṃ bhasmapāṇḍuṃ kapālinam /
sārdhacandram ivīśānaṃ mahāvratinam aikṣata // SoKss_5,2.81 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


upetya jñāninaṃ taṃ ca natvā snehena putrayoḥ /
śubhāśubhaṃ sa papraccha so 'tha yogī jagāda tam // SoKss_5,2.82 //
% v  -  -| -  v  -| -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -| v| -  -  v| % C pathyā
% -| v| -  -| v  -  v| -  % D correct


putrau te bhāvikalyāṇau kiṃ tv etena kanīyasā /
brahman vijayadattena viyogas te bhaviṣyati // SoKss_5,2.83 //
% -  -| -| -  v  -  -  -| % A pathyā
% -||-  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tato 'syāśokadattasya dvitīyasya prabhāvataḥ /
etena saha yuṣmākaṃ bhūyo bhāvī samāgamaḥ // SoKss_5,2.84 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ity uktas tena govindasvāmī sa jñāninā tadā /
sukhaduḥkhādbhutākrāntas tam āmantrya tato yayau // SoKss_5,2.85 //
% -| -  -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v| -  -  v| v  -| v  -  % D correct


prāpya vārāṇasīṃ tāṃ ca tadbāhye caṇḍikāgṛhe /
dinaṃ tatrāticakrāma devīpūjādikarmaṇā // SoKss_5,2.86 //
% -  v| -  -  v  -| -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sāyaṃ ca tatraiva bahiḥ sakuṭumbas taros tale /
samāvasat kārpaṭikaiḥ so 'nyadeśāgataiḥ saha // SoKss_5,2.87 //
% -  -| v| -  -  v| v  -| % A bha-vipulā
% v  v  -  -| v  -| v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% -| v  -  -  v  -| v  -  % D correct


rātrau ca tatra supteṣu sarveṣv adhigatādhvasu /
śrānteṣv āstīrṇaparṇādipānthaśayyāniṣādiṣu // SoKss_5,2.88 //
% -  -| v| -  v| -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tadīyasya vibuddhasya tasyākasmāt kanīyasaḥ /
sūnor vijayadattasya mahāñ śītajvaro 'jani // SoKss_5,2.89 //
% v  -  -  v| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


sa tena sahasā bhāvibandhuviśleṣahetunā /
bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ // SoKss_5,2.90 //
% v| -  v| v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


śītārtaś ca prabodhyaiva pitaraṃ svam uvāca tam /
bādhate tāta tīvro mām iha śītajvaro 'dhunā // SoKss_5,2.91 //
% -  -  -| -| v  -  -  v| % A pathyā
% v  v  -| v| v  -  v| -  % B correct
% -  v  -| -  v| -  -| -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


tan me samidham ānīya śītaghnaṃ jvalayānalam /
nānyathā mama śāntiḥ syān nayeyaṃ na ca yāminīm // SoKss_5,2.92 //
% -| -| v  v  v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -| v  v| -  -| -| % C pathyā
% v  -  -| v| v| -  v  -  % D correct


tac chrutvā taṃ sa govindasvāmī tadvedanākulaḥ /
tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt // SoKss_5,2.93 //
% -| -  -| -| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  -  v| v| v  -  v  -  % D correct


nanv ayaṃ nikaṭe tāta dṛśyate 'gnir jvalann itaḥ /
bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmy aham // SoKss_5,2.94 //
% -| v  -| v  v  -| -  v| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% -  -  -| -  v| -| -  -| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


tasmāt sakampaṃ haste māṃ gṛhītvā prāpaya drutam /
ity uktas tena putreṇa punar vipro 'pi so 'bravīt // SoKss_5,2.95 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% v  -  -| -  v  -| v  -  % B correct
% -| -  -| -  v| -  -  v| % C pathyā
% v  -| -  -| v| -| v  -  % D correct


śmaśānam etad eṣā ca citā jvalati tat katham /
gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ // SoKss_5,2.96 //
% v  -  v| -  v| -  -| v| % A pathyā
% v  -| v  v  v| -| v  -  % B correct
% -  v  -| v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -| v| -  v  -  % D correct


etac chrutvā pitur vākyaṃ vatsalasya vihasya saḥ /
vīro vijayadattas taṃ sāvaṣṭambham abhāṣata // SoKss_5,2.97 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


kiṃ piśācādibhis tāta varākaiḥ kriyate mama /
kim alpasattvaḥ ko 'py asmi tad aśaṅkaṃ nayātra mām // SoKss_5,2.98 //
% -| v  -  -  v  -| -  v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v| -  v  -  -| -||-  v| % C ma-vipulā
% v| v  -  -| v  -  v| -  % D correct


ity āgrahād vadantaṃ taṃ sa pitā tatra nītavān /
so 'py aṅgaṃ tāpayan bālaś citām upasasarpa tām // SoKss_5,2.99 //
% -| -  v  -| v  -  -| -| % A pathyā
% v| v  -| -  v| -  v  -  % B correct
% -||-  -| -  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


jvalantīm analajvālādhūmavyākulamūrdhajām /
nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo 'dhidevatām // SoKss_5,2.100 //
% v  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


kṣaṇāt tatra samāśvasya so 'rbhakaḥ pitaraṃ ca tam /
citāntar dṛśyate vṛttaṃ kim etad iti pṛṣṭavān // SoKss_5,2.101 //
% v  -| -  v| v  -  -  v| % A pathyā
% -| v  -| v  v  -| v| -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v| -  v| v  v| -  v  -  % D correct


kapālaṃ mānuṣasyaitac citāyāṃ putra dahyate /
iti taṃ pratyavādīc ca so 'pi pārśvasthitaḥ pitā // SoKss_5,2.102 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  v| -| -  v  -  -| v| % C pathyā
% -| v| -  -  v  -| v  -  % D correct


tataḥ svasāhaseneva dīptāgreṇa nihatya tam /
kapālaṃ sphoṭayām āsa kāṣṭhenaikena so 'rbhakaḥ // SoKss_5,2.103 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  -  -  -  v| -| v  -  % D correct


tenoccaiḥ prasṛtā tasmān mukhe tasyāpatad vasā /
śmaśānavahninā naktaṃcarīsiddhir ivārpitā // SoKss_5,2.104 //
% -  -  -| v  v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


tadāsvādena bālaś ca saṃpanno 'bhūt sa rākṣasaḥ /
ūrdhvakeśaḥ śikhotkhātakhaḍgo daṃṣṭrāviśaṅkaṭaḥ // SoKss_5,2.105 //
% v  -  -  -  v| -  -| v| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


ākṛṣya ca kapālaṃ tad vasāṃ pītvā lileha saḥ /
asthilagnānalajvālālolayā nijajihvayā // SoKss_5,2.106 //
% -  -  v| v| v  -  -| -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


tatas tyaktakapālaḥ san pitaraṃ nijam eva tam /
govindasvāminaṃ hantum udyatāsir iyeṣa saḥ // SoKss_5,2.107 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  v  -| v  v| -  v| -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


kapālasphoṭa bho deva na hantavyaḥ pitā tava /
iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ // SoKss_5,2.108 //
% v  -  -  -  v| -| -  v| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tac chrutvā nāma labdhvā ca kapālasphoṭa ity adaḥ /
sa baṭuḥ pitaraṃ muktvā rakṣobhūtas tirodadhe // SoKss_5,2.109 //
% -| -  -| -  v| -  -| v| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v| v  -| v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatpitā so 'pi govindasvāmī hā putra hā guṇin /
hā hā vijayadatteti muktākrandas tato yayau // SoKss_5,2.110 //
% -  v  -| -| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -| -  v| -| v  -  % B correct
% -| -| v  v  v  -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


etya caṇḍīgṛhaṃ tac ca prātaḥ patnyai sutāya ca /
jyāyase 'sokadattāya yathāvṛttaṃ śaśaṃsa saḥ // SoKss_5,2.111 //
% -  v| -  -  v  -| -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tatas tābhyāṃ sahānabhravidyudāpātadāruṇam /
yathā śokānalāveśam ājagāma sa tāpasaḥ // SoKss_5,2.112 //
% v  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


tathā vārāṇasīsaṃstho devīsaṃdarśanāgataḥ /
tatropetya jano 'py anyo yayau tatsamaduḥkhatām // SoKss_5,2.113 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v| v  -||-  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct

[tathā em. for yathā]

tāvac ca devīpūjārtham āgatyaiko mahāvaṇik /
apaśyad atra govindasvāminaṃ taṃ tathāvidham // SoKss_5,2.114 //
% -  -| v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  -| v  -  v  -  % B correct
% v  -  v| -  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


samudradattanāmāsāv upetyāśvāsya taṃ dvijam /
tadaiva svagṛhaṃ sādhur nināya saparicchadam // SoKss_5,2.115 //
% v  -  v  -  v  -  -  -| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


snānādinopacāreṇa tatra cainam upācarat /
nisargo hy eṣa mahatāṃ yadāpannānukampanam // SoKss_5,2.116 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% v  -  -||-  v| v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


so 'pi jagrāha govindasvāmī patnyā samaṃ dhṛtim /
mahāvrativacaḥ śrutvā jātāsthaḥ sutasaṃgame // SoKss_5,2.117 //
% -| v| -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tataḥ prabhṛti caitasyāṃ vārāṇasyām uvāsa saḥ /
abhyarthito mahāḍhyasya tasy aiva vaṇijo gṛhe // SoKss_5,2.118 //
% v  -| v  v  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -| -  v| v  v  -| v  -  % D correct


tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ /
dvitīyo 'śokadattākhyo bāhuyuddham aśikṣata // SoKss_5,2.119 //
% -  -  -  -  v  -  -| v| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


krameṇa ca yayau tatra prakarṣaṃ sa tathā yathā /
ajīyata na kenāpi pratimallena bhūtale // SoKss_5,2.120 //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% v  -  v  v| v| -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


ekadā devayātrāyāṃ tatra mallasamāgame /
āgād eko mahāmallaḥ khyātimān dakṣiṇāpathāt // SoKss_5,2.121 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tenātra nikhilā mallā rājño vārāṇasīpateḥ /
pratāpamukuṭākhyasya purato 'nye parājitāḥ // SoKss_5,2.122 //
% -  -  v| v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tataḥ sa rājā mallasya yuddhe tasya samādiśat /
ānāyyāśokadattaṃ taṃ śrutaṃ tasmād vaṇigvarāt // SoKss_5,2.123 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


so 'pi mallo bhujaṃ hatvā hastenārabhatāhavam /
mallaṃ cāśokadattas tu bhujaṃ hatvā nyapātayat // SoKss_5,2.124 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tatas tatra mahāmallanipātotthitaśabdayā /
yuddhabhūmyāpi saṃtuṣya sādhuvāda ivodite // SoKss_5,2.125 //
% v  -| -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


sa rājāśokadattaṃ taṃ tuṣṭo ratnair apūrayat /
cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam // SoKss_5,2.126 //
% v| -  -  -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v| -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam /
śevadhiḥ śūravidyasya viśeṣajño viśāṃpatiḥ // SoKss_5,2.127 //
% -| v| -  -| v  -| -  -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure /
supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam // SoKss_5,2.128 //
% -| v| -  v| v  -| -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


kṛtārcanas tato naktaṃ śmaśānasyāntikena saḥ /
āgacchann aśṛṇod etāṃ tanmadhyād udgatāṃ giram // SoKss_5,2.129 //
% v  -  v  -| v  -| -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


ahaṃ daṇḍādhipeneha mithyā badhyānukīrtanāt /
dveṣeṇa viddhaḥ śūlāyāṃ tṛtīyaṃ divasaṃ prabho // SoKss_5,2.130 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -| v  v  -| v  -  % D correct


adyāpi na ca niryānti prāṇā me 'pāpakarmaṇaḥ /
tad deva tṛṣito 'tyartham ahaṃ dāpaya me jalam // SoKss_5,2.131 //
% -  -  v| v| v| -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -| -  v| v  v  -| -  v| % C pathyā
% v  -| -  v  v| -| v  -  % D correct

[em. - not in ed]

tac chrutvā kṛpayā rājā sa pārśvastham uvāca tam /
aśokadattam asyāmbhaḥ prahiṇotu bhavān iti // SoKss_5,2.132 //
% -| -  -| v  v  -| -  -| % A pathyā
% v| -  -  v| v  -  v| -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


ko 'tra rātrau vrajed deva tad gacchāmy aham ātmanā /
ity uktvāśokadattaḥ sa gṛhītvāmbhas tato yayau // SoKss_5,2.133 //
% -| v| -  -| v  -| -  v| % A pathyā
% -| -  -| v  v| -  v  -  % B correct
% -| -  -  -  v  -  -| v| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


yāte ca svapurīṃ rājñi sa vīro gahanāntaram /
mahattareṇa tamasā sarvato 'ntaradhiṣṭhitam // SoKss_5,2.134 //
% -  -| -| v  v  -| -  v| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% -  v  -| v  v  -  v  -  % D correct


śivāvakīrṇapiśitaprattasaṃdhyāmahābali /
kvacitkvaciccitājyotirdīpradīpaprakāśitam // SoKss_5,2.135 //
% v  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


lasaduttālavetālatālavādyaṃ viveśa tat /
śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam // SoKss_5,2.136 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


kenāmbho yācitaṃ bhūpād ity uccais tatra sa bruvan /
mayā yācitam ity evam aśṛṇod vācam ekataḥ // SoKss_5,2.137 //
% -  -  -| -  v  -| -  -| % A pathyā
% -| -  -| -  v| -| v  -  % B correct
% v  -| -  v  v| -| -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


gatvā tadanusāreṇa nikaṭasthaṃ citānalam /
dadarśa tatra śūlāgre viddhaṃ kaṃcit sa pūruṣam // SoKss_5,2.138 //
% -  -| v  v  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


adhaś ca tasya rudatīṃ sadalaṃkārabhūṣitām /
adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata // SoKss_5,2.139 //
% v  -| v| -  v| v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


kṛṣṇapakṣaparikṣīṇe gate 'staṃ rajanīpatau /
citārohāya tadraśmiramyāṃ rātrim ivāgatām // SoKss_5,2.140 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


kā tvam amba kathaṃ ceha rudaty evam avasthitā /
iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt // SoKss_5,2.141 //
% -| v| -  v| v  -| -  v| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% v  v| -  -| v| -| -  v| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


asyāhaṃ śūlaviddhasya bhāryā vigatalakṣaṇā /
niścitāśā sthitāsmīha citārohe sahāmunā // SoKss_5,2.142 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


kaṃcit kālaṃ pratīkṣe ca prāṇānām asya niṣkramam /
tṛtīye 'hni gate 'py adya yānty etasya hi nāsavaḥ // SoKss_5,2.143 //
% -  -| -  -| v  -  -| -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  -| v| v  -||-  v| % C pathyā
% -| -  -  v| v| -  v  -  % D correct


yācate ca muhus toyam ānītaṃ ca mayeha tat /
kiṃ tv ahaṃ nonnate śūle prāpnomy asya mukhaṃ sakhe // SoKss_5,2.144 //
% -  v  -| v| v  -| -  v| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% -||v  -| -  v  -| -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


iti tasyā vacaḥ śrutvā sa pravīro 'py uvāca tām /
idaṃ tv asya nṛpeṇāpi haste me preṣitaṃ jalam // SoKss_5,2.145 //
% v  v| -  -| v  -| -  -| % A pathyā
% -| v  -  -||v  -  v| -  % B correct
% v  -||-  v| v  -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tan me pṛṣṭhe padaṃ dattvā dehy etasyaitadānane /
na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam // SoKss_5,2.146 //
% -| -| -  -| v  -| -  -| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% v| v  -  -  v  -  -| -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


etac chrutvā tathety āttajalā dattvā padadvayam /
śūlamūlāvanamrasya pṛṣṭhaṃ tasyāruroha sā // SoKss_5,2.147 //
% -  -| -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


kṣaṇād bhuvi svapṛṣṭhe ca raktabinduṣv aśaṅkitam /
patatsu mukham unnamya sa vīro yāvad īkṣate // SoKss_5,2.148 //
% v  -| v  -| v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| v  v| -  -  v| % C pathyā
% v| -  -| -  v| -  v  -  % D correct


tāvat striyam apaśyat tāṃ chittvā churikayā muhuḥ /
khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ // SoKss_5,2.149 //
% -  -| v  v| v  -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatas tāṃ vikṛtiṃ matvā krodhād ākṛṣya sa kṣitau /
āsphoṭayiṣyañ jagrāha pāde raṇitanūpure // SoKss_5,2.150 //
% v  -| -| v  v  -| -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| v  v  v  -  v  -  % D correct


sāpi taṃ tarasā pādam ākṣipyaiva svamāyayā /
kṣipraṃ gaganam utpatya jagāma kvāpy adarśanam // SoKss_5,2.151 //
% -  v| -| v  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  v  v| -  -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tasya cāśokadattasya tatpādān maṇinūpuram /
tasmād ākarṣaṇasrastam avatasthe karāntare // SoKss_5,2.152 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatas tāṃ peśalām ādāv adhaḥkartrīṃ ca madhyataḥ /
ante vikāraghorāṃ ca durjanair iva saṃgatim // SoKss_5,2.153 //
% v  -| -| -  v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram /
savismayaḥ sābhitāpaḥ saharṣaś ca babhūva saḥ // SoKss_5,2.154 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% v  -  -| v| v  -  v| -  % D correct


tataḥ śmaśānatas tasmāt sa jagāmāttanūpuraḥ /
nijagehaṃ prabhāte ca snāto rājakulaṃ yayau // SoKss_5,2.155 //
% v  -| v  -  v  -| -  -| % A pathyā
% v| v  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


kiṃ tasya śūlaviddhasya dattaṃ vārīti pṛcchate /
rājñe sa ca tathety uktvā taṃ nūpuram upānayat // SoKss_5,2.156 //
% -| -  v| -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v| v| v  -| -  -| % C pathyā
% -| -  v  v| v  -  v  -  % D correct


etat kuta iti svairaṃ pṛṣṭas tena sa bhūbhṛtā /
tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam // SoKss_5,2.157 //
% -  -| v  v| v  -| -  -| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tataś cānanyasāmānyaṃ sattvaṃ tasyāvadhārya saḥ /
tuṣṭo 'py anyaguṇotkarṣāt tutoṣa sutarāṃ nṛpaḥ // SoKss_5,2.158 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -||-  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


gṛhītvā nūpuraṃ taṃ ca gatvā devyai dadau svayam /
hṛṣṭas tatprāptivṛttāntaṃ tasyai ca samavarṇayat // SoKss_5,2.159 //
% v  -  -| -  v  -| -| v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


sā tad buddhvā ca dṛṣṭvā ca taṃ divyaṃ maṇinūpuram /
aśokadattaślāghaikatatparā mumude rahaḥ // SoKss_5,2.160 //
% -| -| -  -| v| -  -| v| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% v  -  v  -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


tato jagāda tāṃ rājā devi jātyeva vidyayā /
satyeneva ca rūpeṇa mahatām apy ayaṃ mahān // SoKss_5,2.161 //
% v  -| v  -  v| -| -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -  -  v| v| -  -  v| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


aśokadatto bhavyāyā bhartā ca duhitur yadi /
bhaven madanalekhāyās tad bhadram iti me matiḥ // SoKss_5,2.162 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| v| v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -| -  v| v  v| -| v  -  % D correct


varasyāmī guṇāḥ prekṣyā na lakṣmīḥ kṣaṇabhaṅginī /
tad etasmai pravīrāya dadāmy etāṃ sutām aham // SoKss_5,2.163 //
% v  -  -  -| v  -| -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% v| -  -  -| v  -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


iti bhartur vacaḥ śrutvā devī sā sādarāvadat /
yuktam etad asau hy asyā yuvā bhartānurūpakaḥ // SoKss_5,2.164 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v| -  v| v  -||-  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


sā ca tena madhūdyānadṛṣṭena hṛtamānasā /
śūnyāśayā dineṣv eṣu na śṛṇoti na paśyati // SoKss_5,2.165 //
% -| v| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  v| % C pathyā
% v| v  -  v| v| -  v  -  % D correct


tatsakhītaś ca tad buddhvā sacintāhaṃ niśākṣaye /
suptā jāne striyā svapne kayāpy uktāsmi divyayā // SoKss_5,2.166 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


vatse madanalekheyaṃ deyānyasmai na kanyakā /
eṣa hy aśokadattasya bhāryā janmāntarārjitā // SoKss_5,2.167 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -||v  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tac ca śrutvā prabuddhyaiva gatvā pratyūṣa eva ca /
svayaṃ tatpratyayād vatsāṃ samāśvāsitavaty aham // SoKss_5,2.168 //
% -| -| -  -| v  -  -  v| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


idānīṃ cāryaputreṇa svayam eva mamoditam /
tasmāt sametu tenāsau vṛkṣeṇevārtavī latā // SoKss_5,2.169 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


ity uktaḥ priyayā prītaḥ sa rājā racitotsavaḥ /
āhūyāśokadattāya tasmai tāṃ tanayāṃ dadau // SoKss_5,2.170 //
% -| -  -| v  v  -| -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tayoś ca so 'bhūd rājendraputrīviprendraputrayoḥ /
saṃgamo 'nyonyaśobhāyai lakṣmīvinayayor iva // SoKss_5,2.171 //
% v  -| v| -| -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tataḥ kadācid rājānaṃ taṃ devī vadati sma sā /
aśokadattānītaṃ tad uddiśya maṇinūpuram // SoKss_5,2.172 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -| -  -| v  v  -| v| -  % B correct
% v  -  v  -  -  -  -| v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v| v  v  -  v  -  % D correct


āryaputrāyam ekākī nūpuro na virājate /
anurūpas tad etasya dvitīyaḥ parikalpyatām // SoKss_5,2.173 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tac chrutvā hemakārādīn ādideśa sa bhūpatiḥ /
nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti // SoKss_5,2.174 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% v  -  -| v  v  -| v  -  % D correct


te tan nirūpya jagadur nedṛśo deva śakyate /
aparaḥ kartum etad dhi divyaṃ śilpaṃ na mānuṣam // SoKss_5,2.175 //
% -| -| v  -  v| v  v  -| % A na-vipulā
% -  v  -| -  v| -  v  -  % B correct
% v  v  -| -  v| -  -| v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


ratnānīdṛṃśi bhūyāṃsi na bhavanty eva bhūtale /
tasmād eṣa yataḥ prāptas tatraivānyo gaveṣyatām // SoKss_5,2.176 //
% -  -  -  -  v| -  -  v| % A pathyā
% v| v  -| -  v| -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


etac chrutvā sadevīke viṣaṇṇe rājñi tatkṣaṇam /
aśokadattas tatrasthas tad dṛṣṭvā sahasābravīt // SoKss_5,2.177 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -| -  -| v  v  -  v  -  % D correct


aham evānayāmy asya dvitīyaṃ nūpurasya te /
evaṃ kṛtapratijñaś ca rājñā sāhasaśaṅkinā // SoKss_5,2.178 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


snehān nivāryamāṇo 'pi niścayān na cacāla saḥ /
gṛhītvā nūpuraṃ tac ca śmaśānaṃ sa punar yayau // SoKss_5,2.179 //
% -  -| v  -  v  -  -| v| % A pathyā
% -  v  -| v| v  -  v| -  % B correct
% v  -  -| -  v  -| -| -| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


niśi kṛṣṇacaturdaśyāṃ yatraiva tam avāptavān /
praviśya tatra ca prājyacitādhūmamalīmasaiḥ // SoKss_5,2.180 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% v  -  v| -  v| -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


pāśopaveṣṭitagalaskandhollambitamānuṣaiḥ /
pādapair iva rakṣobhir ākīrṇe pitṛkānane // SoKss_5,2.181 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct

["pādapairiva-" ity asmātpūrvam, "antargatūlkāhutabhukprajvalat koṭarānanaiḥ" ity ardhaślokaḥ pustakāntare 'dhikaḥ]

apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye /
upāyam ekaṃ bubudhe sa mahāmāṃsavikrayam // SoKss_5,2.182 //
% v  -  -| -  v  -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% v| v  -  -  v  -  v  -  % D correct


tarupāśād gṛhītvātha śavaṃ babhrāma tatra saḥ /
vikrīṇāno mahāmāṃsaṃ gṛhyatām iti ghoṣayan // SoKss_5,2.183 //
% v  v  -  -| v  -  -  v| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


mahāsattva gṛhītvaitad ehi tāvan mayā saha /
iti kṣaṇāc ca jagade sa dūrād ekayā striyā // SoKss_5,2.184 //
% v  -  -  v| v  -  -  v| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% v  -| v  -| v| v  v  -| % C na-vipulā
% v| -  -| -  v  -| v  -  % D correct


tac chrutvā sa tathaivaitām upetyānusaran striyam /
ārāt tarutale divyarūpāṃ yoṣitam aikṣata // SoKss_5,2.185 //
% -| -  -| v| v  -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -| v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % D correct


strībhir vṛtām āsanasthāṃ ratnābharaṇabhāsurām /
asaṃbhāvyasthitiṃ tatra marāv ambhojinīm iva // SoKss_5,2.186 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


striyā tayopanītaś ca tām upetya tathāsthitām /
nṛmāṃsam asmi vikrīṇe gṛhyatām ity uvāca saḥ // SoKss_5,2.187 //
% v  -| v  -  v  -  -| v| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% -  v  -| -| v  -  v| -  % D correct


bho mahāsattva mūlyena kenaitad dīyate tvayā /
iti sāpi tadāha sma divyarūpā kilāṅganā // SoKss_5,2.188 //
% -| v  -  -  v| -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v| -  v| v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ sa vīro hastasthaṃ tam ekaṃ maṇinūpuram /
saṃdarśya skandhapṛṣṭhasthapretakāyo jagāda tām // SoKss_5,2.189 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v| -  -| v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % D correct


yo dadāty asya sadṛśaṃ dvitīyaṃ nūpurasya me /
māṃsaṃ tasya dadāmy etad asty asau yadi gṛhyatām // SoKss_5,2.190 //
% -| v  -| -  v| v  v  -| % A na-vipulā
% v  -  -| -  v  -  v| -  % B correct
% -  -| -  v| v  -| -  v| % C pathyā
% -| v  -| v  v| -  v  -  % D correct


tac chrutvā sāpy avādīt tam asty anyo nūpuro mama /
asau madīya evaiko nūpuro hi hṛtas tvayā // SoKss_5,2.191 //
% -| -  -| -| v  -  -| v| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


saivāhaṃ yā tvayā dṛṣṭā śūlaviddhasya pārśvataḥ /
kṛtānyarūpā bhavatā parijñātāsmi nādhunā // SoKss_5,2.192 //
% -  -  -| -| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -  v| -  v  -  % D correct


tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
tad dvitīyaṃ dadāmy asya tulyaṃ tubhyaṃ svanūpuram // SoKss_5,2.193 //
% -| -| -  -  v| v| v  -| % A na-vipulā
% -  v| -| -| v  -  v| -  % B correct
% -| v  -  -| v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ity uktaḥ sa tadā vīraḥ pratipadya tad abravīt /
yat tvaṃ vadasi tat sarvaṃ karomy eva kṣaṇād iti // SoKss_5,2.194 //
% -| -  -| v| v  -| -  -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% -| -| v  v  v| -| -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tatas tasmai jagādaivam ā mūlāt sā manīṣitam /
asti bhadra trighaṇṭākhyaṃ himavacchikhare puram // SoKss_5,2.195 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


tatrāsīl lambajihvākhyaḥ pravīro rākṣasādhipaḥ /
tasya vidyucchikhā nāma bhāryāhaṃ kāmarūpiṇī // SoKss_5,2.196 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


sa caikasyāṃ sutāyāṃ me jātāyāṃ daivataḥ patiḥ /
prabhoḥ kapālasphoṭasya purato nihato raṇe // SoKss_5,2.197 //
% v| -  -  -| v  -  -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -| v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -| v  v  -| v  -  % D correct


tato nijapuraṃ tan me prabhuṇā tena tuṣyatā /
pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā // SoKss_5,2.198 //
% v  -| v  v  v  -| -| -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  -| -  v| v| v  -| % C na-vipulā
% v  -  v| v  v  -  v  -  % D correct


sā ca madduhitedānīm ārūḍhā navayauvanam /
tatpravīravaraprāpticintā ca mama mānasam // SoKss_5,2.199 //
% -| v| -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v| v  v| -  v  -  % D correct


atas tadā samaṃ rājñā yāntaṃ tvām amunā pathā /
dṛṣṭvā naktaṃ caturdaśyām ihasthāham acintayam // SoKss_5,2.200 //
% v  -| v  -| v  -| -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ /
tad etatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye // SoKss_5,2.201 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v| -  -  -  v  -| -  v| % C pathyā
% v  -  -| -| v| -  v  -  % D correct


iti saṃkalpya yācitvā śūlaviddhavacomiṣāt /
jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā // SoKss_5,2.202 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| -  -| v  -  -| v| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


māyādarśitarūpādiprapañcālīkavādinī /
vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam // SoKss_5,2.203 //
% -  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


ākarṣaṇāya bhūyas te yuktyā caikaṃ svanūpuram /
saṃtyajya śṛṅkhalāpāśam iva yātā tato 'py aham // SoKss_5,2.204 //
% -  -  v  -  v| -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  v| -  -| v  -||v  -  % D correct


adya cetthaṃ mayā prāpto bhavāṃs tad gṛham etya naḥ /
bhajasva me sutāṃ kiṃ ca gṛhāṇāparanūpuram // SoKss_5,2.205 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -| -| v  v| -  v| -  % B correct
% v  -  v| -| v  -| -| v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


ity uktaḥ sa niśācaryā tathety uktvā tayā saha /
vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau // SoKss_5,2.206 //
% -| -  -| v| v  -  -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


sauvarṇaṃ tad apaśyac ca śṛṅge himavataḥ puram /
nabho 'dhvakhedaviśrāntam arkabimbam ivācalam // SoKss_5,2.207 //
% -  -  -| v| v  -  -| v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


rakṣo 'dhipasutāṃ tatra nāmnā vidyutprabhāṃ sa tām /
svasāhasamahāsiddhim iva mūrtām avāptavān // SoKss_5,2.208 //
% -  -| v  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tayā ca saha tatraiva kaṃcit kālam uvāsa saḥ /
aśokadattaḥ priyayā śvaśrūvibhavanirvṛtaḥ // SoKss_5,2.209 //
% v  -| v| v  v| -  -  v| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  v  v  v  -  v  -  % D correct


tato jagāda tāṃ śvaśrūṃ mahyaṃ tad dehi nūpuram /
yataḥ saṃprati gantavyā purī vārāṇasī mayā // SoKss_5,2.210 //
% v  -| v  -  v| -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  -| -  v  v| -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tatra hy etat pratijñātaṃ svayaṃ narapateḥ puraḥ /
ekatvannūpuraspardhidvitīyānayanaṃ mayā // SoKss_5,2.211 //
% -  -||-  -| v  -  -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


ity uktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram /
tasmai dattvā punaś caikaṃ suvarṇakamalaṃ dadau // SoKss_5,2.212 //
% -| -  -| -  v| -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


prāptābjanūpuras tasmāt sa purān niryayau tataḥ /
aśokadatto vacasā niyamyāgamanaṃ punaḥ // SoKss_5,2.213 //
% -  -  v  -  v  -| -  -| % A pathyā
% v| v  -| -  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  v  v  -| v  -  % D correct


tayā śvaśrvaiva cākāśapathena punar eva tam /
śmaśānaṃ prāpitaḥ so 'bhūn nijasiddhiprabhāvataḥ // SoKss_5,2.214 //
% v  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -  v| v  v| -  v| -  % B correct
% v  -  -| -  v  -| -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tarumūle ca tatraiva sthitvā sā taṃ tato 'bravīt /
sadā kṛṣṇacaturdaśyām iha rātrāv upaimy aham // SoKss_5,2.215 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  -| -| -| v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


tasyāṃ niśi ca bhūyo 'pi tvam eṣyasi yadā yadā /
tadā tadā vaṭataror mūlāt prāpsyasi mām itaḥ // SoKss_5,2.216 //
% -  -| v  v| v| -  -| -| % A pathyā
% v| -  v  v| v  -| v  -  % B correct
% v  -| v  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v| -| v  -  % D correct

[tasyāṃ em. Tawney for tasmāt]

etac chrutvā tathety uktvā tām āmantrya niśācarīm /
aśokadattaḥ sa tato yayau tāvat pitur gṛham // SoKss_5,2.217 //
% -  -| -  -| v  -| -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% v  -| -  -| v  -| v  -  % D correct


kanīyaḥsutaviśleṣaduḥkhadvaiguṇyadāyinā /
tādṛśā tatpravāsena pitarau tatra duḥkhitau // SoKss_5,2.218 //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


atarkitāgato yāvad ānandayati tatkṣaṇāt /
tāvat sa buddhvā śvaśuras tatraivāsyāyayau nṛpaḥ // SoKss_5,2.219 //
% v  -  v  -  v  -| -  v| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% -  -| v| -  -| v  v  -| % C bha-vipulā
% -  -  -  -  v  -| v  -  % D correct


sa taṃ sāhasikasparśabhītair iva sakaṇṭakaiḥ /
aṅgaiḥ praṇatam āliṅgya mumude bhūpatiś ciram // SoKss_5,2.220 //
% v| -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % B correct
% -  -| v  v  v| -  -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tatas tena samaṃ rājñā viveśa nṛpamandiram /
aśokadattaḥ sa tadā pramodo mūrtimān iva // SoKss_5,2.221 //
% v  -| -  v| v  -| -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% v  -  -| -  v  -| v  -  % D correct


dadau rājñe sa saṃyuktaṃ tad divyaṃ nūpuradvayam /
kurvāṇam iva tadvīryastutiṃ jhaṇajhaṇāravaiḥ // SoKss_5,2.222 //
% v  -| -  -| v| -  -  -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  -  v| v  v| -  -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


arpayām āsa tac cāsmai kāntaṃ kanakapaṅkajam /
rakṣaḥkoṣaśriyo hastāl līlāmbujam ivāhṛtam // SoKss_5,2.223 //
% -  v  -| -  v| -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


pṛṣṭo 'tha kautukāt tena rājñā devīyutena saḥ /
avarṇayad yathāvṛttaṃ svaṃ karṇānandadāyi tat // SoKss_5,2.224 //
% -  -| v| -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -| -  -  -  v  -  v| -  % D correct


vicitracaritollekhacamatkāritacetanam /
prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam // SoKss_5,2.225 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  v  -| -| v  -| -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


evaṃ vadaṃs tatas tena jāmātrā kṛtakṛtyatām /
mene sa rājā devī ca prāptanūpurayugmakā // SoKss_5,2.226 //
% -  -| v  -| v  -| -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| v| -  -| -  -| -| % C ma-vipulā
% -  v  -  v  v  -  v  -  % D correct


utsavātodyanirhrādi tadā rājagṛhaṃ ca tat /
aśokadattasya guṇānudgāyad iva nirbabhau // SoKss_5,2.227 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  -| -  v  v  -| v| -  % B correct
% v  -  v  -  -  v| v  -  % C bha-vipulā, pādas compounded?
% -  -  v| v  v| -  v  -  % D correct


anyedyuś ca sa rājā tat svakṛte surasadmani /
hemābjaṃ sthāpayām āsa sadraupyakalaśopari // SoKss_5,2.228 //
% -  -  -| v| v| -  -| -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ubhau kalaśapadmau ca śuśubhāte sitāruṇau /
yaśaḥpratāpāv iva tau bhūpālāśokadattayoḥ // SoKss_5,2.229 //
% v  -| v  v  v  -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v| -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


tādṛśau ca vilokyaitau sa harṣotphullalocanaḥ /
rājā māheśvaro bhaktirasāveśād abhāṣata // SoKss_5,2.230 //
% -  v  -| v| v  -  -  -| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


aho vibhāti padmena tuṅgo 'yaṃ kalaśo 'munā /
bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā // SoKss_5,2.231 //
% v  -| v  -  v| -  -  v| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam /
asthāpayiṣyatāmuṣmin dvitīye kalaśe 'pi tat // SoKss_5,2.232 //
% v  v  -  -| v  -  -| -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v| -  % D correct


iti rājavacaḥ śrutvāśokadattas tato 'bravīt /
āneṣyāmy aham ambhojaṃ dvitīyam api deva te // SoKss_5,2.233 //
% v  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% v  -  v| v  v| -  v| -  % D correct


tac chrutvā na mamānyena paṅkajena prayojanam /
alaṃ te sāhaseneti rājāpi pratyuvāca tam // SoKss_5,2.234 //
% -| -  -| v| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -| -  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


divaseṣv atha yāteṣu hemābjaharaṇaiṣiṇi /
aśokadatte sā bhūyo 'py agāt kṛṣṇacaturdaśī // SoKss_5,2.235 //
% v  v  -| v  v| -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  -| -| -  -||% C ma-vipulā
% v  -| -  v  v  -  v  -  % D correct


tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva /
dyusaraḥsvarṇakamale yāte 'staśikharaṃ ravau // SoKss_5,2.236 //
% -  -| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  -| v  v  v  -| v  -  % D correct


saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt /
tamorakṣaḥsu dhāvatsu dhūmadhūmreṣu sarvataḥ // SoKss_5,2.237 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


sphuraddīpāvalīdantamālābhāsvarabhīṣaṇe /
jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe // SoKss_5,2.238 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


prasuptarājaputrīkāt svairaṃ nirgatya mandirāt /
aśokadattaḥ sa yayau śmaśānaṃ punar eva tat // SoKss_5,2.239 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% v  -  -| v  v| -  v| -  % D correct


tatra tasmin vaṭataror mūle tāṃ punar āgatām /
dadarśa rākṣasīṃ śvaśrūṃ vihitasvāgatādarām // SoKss_5,2.240 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -  -| -| v  v| -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tayā ca saha bhūyas tad agamat tanniketanam /
sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam // SoKss_5,2.241 //
% v  -| v| v  v| -  -| v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v| v  -| v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


kaṃcit kālaṃ samaṃ vadhvā tatra sthitvābravīc ca tām /
śvaśrūṃ dehi dvitīyaṃ me kutaścit kanakāmbujam // SoKss_5,2.242 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tac chrutvā sāpy avādīt taṃ kuto 'nyat paṅkajaṃ mama /
etat kapālasphoṭasya vidyate 'smatprabhoḥ saraḥ // SoKss_5,2.243 //
% -| -  -| -| v  -  -| -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% -  -| v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -| -  v  -| v  -  % D correct


atredṛśāni jāyante hemābjāni samantataḥ /
tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān // SoKss_5,2.244 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v| -  v  -  % D correct


evaṃ tayokte so 'vādīt tarhi tan māṃ sarovaram /
naya yāvat svayaṃ tasmād ādāsye kanakāmbujam // SoKss_5,2.245 //
% -  -| v  -  -| -| -  -| % A ma-vipulā
% -  v| -| -| v  -  v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


na śakyam etad rakṣobhir dāruṇais tad dhi rakṣyate /
evaṃ niṣiddho 'pi tayā nirbandhaṃ na sa taṃ jahau // SoKss_5,2.246 //
% v| -  v| -  -| -  -  -| % A ma-vipulā
% -  v  -| -| v| -  v  -  % B correct
% -  -| v  -  -| v| v  -| % C bha-vipulā
% -  -  -| v| v| -| v  -  % D correct


tataḥ kathaṃcin nītaś ca tayā śvaśrvā dadarśa tat /
dūrāt sarovaraṃ divyaṃ tuṅgādrikaṭakāśritam // SoKss_5,2.247 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% v  -| -  -| v  -  v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


channaṃ nirantaroddaṇḍadīptahemasaroruhaiḥ /
satatonmukhatāpītasaṃkrāntārkaprabhair iva // SoKss_5,2.248 //
% -  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


gatvaiva tatra yāvac ca padmāny avacinoti saḥ /
tāvat tadrakṣiṇo ghorā rurudhus taṃ niśācarāḥ // SoKss_5,2.249 //
% -  -  v| -  v| -  -| v| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


saśastraḥ so 'vadhīc cainān anyān anye palāyya ca /
gatvā kapālasphoṭāya svāmine tan nyavedayan // SoKss_5,2.250 //
% v  -  -| -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -| -| v  -  v  -  % D correct


sa tad buddhvaiva kupitas tatra rakṣaḥpatiḥ svayam /
āgatyāśokadattaṃ tam apaśyal luṇṭhitāmbujam // SoKss_5,2.251 //
% v| -| -  -  v| v  v  -| % A na-vipulā
% -  v| -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


kathaṃ bhrātā mamāśokadattaḥ so 'yam ihāgataḥ /
iti pratyabhyajānāc ca tatkṣaṇaṃ taṃ savismayaḥ // SoKss_5,2.252 //
% v  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| v| v  -  v  -  % B correct
% v  -| -  -  v  -  -| v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tataḥ śastraṃ samutsṛjya harṣabāṣpāplutekṣaṇaḥ /
dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam // SoKss_5,2.253 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v| -  % D correct


ahaṃ vijayadattākhyaḥ sodaryaḥ sa tavānujaḥ /
āvāṃ dvijavarasyobhau govindasvāminaḥ sutau // SoKss_5,2.254 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


iyac ciraṃ ca jāto 'haṃ daivād īdṛṅ niśācaraḥ /
citākapāladalanāt kapālasphoṭanāmakaḥ // SoKss_5,2.255 //
% v  -| v  -| v| -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


tvaddarśanād idānīṃ ca brāhmaṇyaṃ tat smṛtaṃ mayā /
gataṃ ca rākṣasatvaṃ me mohācchāditacetanam // SoKss_5,2.256 //
% -  -  v  -| v  -  -| -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% v  -| v| -  v  -  -| -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


evaṃ vijayadattasya vadataḥ parirabhya saḥ /
yāvat kṣālayatīvāṅgaṃ rākṣasībhāvadūṣitam // SoKss_5,2.257 //
% -  -| v  v  v  -  -  v| % A pathyā
% v  v  -| v  v  -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


aśokadatto bāṣpāmbupūrais tāvad avātarat /
prajñaptikauśiko nāma vidyādharagurur divaḥ // SoKss_5,2.258 //
% v  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


sa tau dvāv apy upetyaiva bhrātarau gurur abravīt /
yūyaṃ vidyādharāḥ sarve śāpād etāṃ daśāṃ gatāḥ // SoKss_5,2.259 //
% v| -| -| -| v  -  -  -| % A pathyā
% -  v  -| v  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ /
tad gṛhṇīta nijā vidyā bandhusādhāraṇīr imāḥ // SoKss_5,2.260 //
% v  v  -| v| v| -  -| -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


vrajataṃ ca nijaṃ dhāma svīkṛtasvajanau yuvām /
ity uktvā dattavidyo 'sau tayor dyām udyayau guruḥ // SoKss_5,2.261 //
% v  v  -| v| v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -| -  -| -  v  -  -| -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


tau ca vidyādharībhūtau prabuddhau jagmatus tataḥ /
vyomnā tad dhimavacchṛṅgaṃ gṛhītakanakāmbujau // SoKss_5,2.262 //
% -| v| -  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -| v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tatra cāśokadattas tāṃ rakṣaḥpatisutāṃ priyām /
upāgāt sāpy abhūt kṣīṇaśāpā vidyādharī tadā // SoKss_5,2.263 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  -| -| v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


tayā ca sākaṃ sudṛśā bhrātarau tāv ubhāv api /
vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau // SoKss_5,2.264 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  v  -| -| v  -| v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% v  -| v  v  v  -  v  -  % D correct


tatra copetya pitarau viprayogāgnitāpitau /
niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau // SoKss_5,2.265 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


adehabhede 'py ākrāntacitrajanmāntarau ca tau /
na pitror eva lokasyāpy utsavāya babhūvatuḥ // SoKss_5,2.266 //
% v  -  v  -  -||-  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -  v  -| v| -  % B correct
% v| -  -| -  v| -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


cirād vijayadattaś ca gāḍham āśliṣyataḥ pituḥ /
bhujamadhyam ivātyarthaṃ manoratham apūrayat // SoKss_5,2.267 //
% v  -| v  v  v  -  -| v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


tatas tatraiva tad buddhvā pratāpamukuṭo 'pi saḥ /
aśokadattaśvaśuro rājā harṣād upāyayau // SoKss_5,2.268 //
% v  -| -  -  v| -| -  -| % A pathyā
% v  -  v  v  v  -| v| -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


tatsatkṛtaś ca tadrājadhānīṃ sotkasthitapriyām /
aśokadattaḥ svajanaiḥ sārdhaṃ baddhotsavām agāt // SoKss_5,2.269 //
% -  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -| v  -  % D correct


dadau ca kanakābjāni rājñe tasmai bahūni saḥ /
abhyarthitādhikaprāptihṛṣṭaḥ so 'py abhavan nṛpaḥ // SoKss_5,2.270 //
% v  -| v| v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -||v  v  -| v  -  % D correct


tato vijayadattaṃ taṃ sarveṣv atra sthiteṣu saḥ /
pitā papraccha govindasvāmī sāścaryakautukaḥ // SoKss_5,2.271 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te /
abhavat kīdṛśo vatsa vṛttānto varṇyatām iti // SoKss_5,2.272 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tato vijayadattas taṃ babhāṣe tāta cāpalāt /
prasphoṭitacitādīptakapālo 'haṃ vidher vaśāt // SoKss_5,2.273 //
% v  -| v  v  v  -  -| -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -| v  -| v  -  % D correct


mukhapraviṣṭayā sadyas tadvasāchaṭayā tadā /
rakṣobhūtas tvayā tāvad dṛṣṭo māyāvimohitaḥ // SoKss_5,2.274 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


kapālasphoṭa ity evaṃ nāma kṛtvā hi rākṣasaiḥ /
tato 'nyair aham āhūtas tanmadhye milito 'bhavam // SoKss_5,2.275 //
% v  -  -  -  v| -| -  -| % A pathyā
% -  v| -  -| v| -  v  -  % B correct
% v  -| -| v  v| -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


taiś ca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt /
so 'pi dṛṣṭvaiva māṃ prītaḥ senāpatye nyayojayat // SoKss_5,2.276 //
% -| v| -  -| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| v| -  -  v| -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tataḥ kadācid gandharvān abhiyoktuṃ madena saḥ /
gato rakṣaḥpatis tatra saṅgrāme nihato 'ribhiḥ // SoKss_5,2.277 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -  v| -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tadaiva pratipannaṃ ca tadbhṛtyair mama śāsanam /
tato 'haṃ rakṣasāṃ rājyam akārṣaṃ tatpure sthitaḥ // SoKss_5,2.278 //
% v  -  -| v  v  -  -| v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  -| -| -  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct

[tad em. for mad, following Tawney's translation]

tatrākasmāc ca hemābjahetoḥ prāptasya darśanāt /
āryasyāśokadattasya praśāntā sā daśā mama // SoKss_5,2.279 //
% -  -  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


anantaraṃ yathāsmābhiḥ śāpamokṣavaśān nijāḥ /
vidyāḥ prāptās tathāryo vaḥ kṛtsnam āvedayiṣyati // SoKss_5,2.280 //
% v  -  v  -| v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


evaṃ vijayadattena tena tatra nivedite /
aśokadattaḥ sa tadā tad ā mūlād avarṇayat // SoKss_5,2.281 //
% -  -| v  v  v  -  -  v| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% v| -  -  -| v  -  v  -  % D correct


purā vidyādharau santau gaganād gālavāśrame /
āvāṃ snāntīr apaśyāva gaṅgāyāṃ munikanyakāḥ // SoKss_5,2.282 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tulyābhilāṣās tāś cātra vāñchantau sahasā rahaḥ /
buddhvā tadbandhubhiḥ krodhāc chaptau svo divyadṛṣṭibhiḥ // SoKss_5,2.283 //
% -  -  v  -  -| -| -  v| % A ma-vipulā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


pāpācārau prajāyethāṃ martyayonau yuvām ubhau /
tatrāpi viprayogaś ca vicitro vāṃ bhaviṣyati // SoKss_5,2.284 //
% -  -  -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


mānuṣāgocare deśe viprakṛṣṭe 'py upāgatam /
ekaṃ dṛṣṭvā dvitīyo vāṃ yadā prajñānam āpsyati // SoKss_5,2.285 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  v  -  -||v  -  v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tadā vidyādharaguror vidyāṃ prāpya bhaviṣyathaḥ /
punar vidyādharau yuktau śāpamuktau svabandhubhiḥ // SoKss_5,2.286 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -| -  v| v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


evaṃ tair munibhiḥ śaptau jātāv āvām ubhāv iha /
viyogo 'tra yathā bhūtas tat sarvaṃ viditaṃ ca vaḥ // SoKss_5,2.287 //
% -  -| -| v  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% -| -  -| v  v  -| v| -  % D correct


idānīṃ padmahetoś ca śvaśrūsiddhiprabhāvataḥ /
rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā // SoKss_5,2.288 //
% v  -  -| -  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tatraiva ca guroḥ prāpya vidyāḥ prajñaptikauśikāt /
sadyo vidyādharībhūya vayaṃ kṣipram ihāgatāḥ // SoKss_5,2.289 //
% -  -  v| v| v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


ity uktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ
sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
tais taiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattas tadā
yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ // SoKss_5,2.290 //
% -| -  -| v  v  -| v| -| v  v  v  -| -| -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v  v  -  v  -  v  v  v  -| -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -| -| -  v  v  -| v  -  v  v  v  -| -| -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -| v  -  v  v  v  -| -  -  v| -  -  v  -  % Śārdūlavikrīḍita (12+7)


tatas tam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena /
utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma // SoKss_5,2.291 //
% v  -| v| -  -  v| v  -| v| -  -  % Upendravajrā (11)
% -  -  v  -  -| v  v  -  v  -  -  % Indravajrā (11)
% -  -  v| -  -| v  v  -  v  -  v  % Indravajrā (11)
% -  -| v  -  -  v| v  -| v  -  -  % Indravajrā (11)


tatrālokya tam ājñāṃ prāpya ca tasmād aśokavega iti /
nāma sa bibhrat so 'pi ca tadbhrātā vijayavega iti // SoKss_5,2.292 //
% -  -  -  v| v| -  -| -  v| v| -  -| v  -  v  -  v| v  -  %
% -  v| v| -  -| -| v| v| -  -  -| v  v  v  -  v| v  -  % Āryā (30+27 morae): pathyā


vidyādharavarataruṇau svajanānugatāv ubhau nijanivāsam /
govindakūṭasaṃjñakam acalavaraṃ bhrātarau yayatuḥ // SoKss_5,2.293 //
% -  -  v  v  v  v  v  v  -| v  v  -  v  v  -| v  -| v  v  v  -  -  %
% -  -  v  -  v  -  v  v| v  v  v  v  -| -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


so 'py āścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ
svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ /
taddattair aparaiḥ suvarṇakamalair abhyarcitatryambakas
tatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam // SoKss_5,2.294 //
% -||-  -  v  v  -| v  -  v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v  v  -| v  -  v  v  v  -  -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -| v  v  -| v  -  v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -  v  -| v  v  v  -| -  -| v  -  -| v  -  % Śārdūlavikrīḍita (12+7)


evaṃ divyāḥ kāraṇenāvatīrṇā
jāyante 'smiñ jantavo jīvaloke /
sattvotsāhau svocitau te dadhānā
duṣprāpām apy arthasiddhiṃ labhante // SoKss_5,2.295 //
% -  -| -  -| -  v  -  -  v  -  -  % Śālinī (4+7)
% -  -  -| -| -  v  -| -  v  -  -  % Śālinī (4+7)
% -  -  -  -| -  v  -| -| v  -  -  % Śālinī (4+7)
% -  -  -| -| -  v  -  -| v  -  -  % Śālinī (4+7)


tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ /
prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam // SoKss_5,2.296 //
% -| -  v  -  v  v| v  -| v  v| -  v| -  -  % Vasantatilaka (14)
% -  -  v| -  v| v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v  v  -| v  v| -  v  -  v  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)


sāpi tvadīpsitā nanu divyā rājātmajā kanakarekhā /
bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim // SoKss_5,2.297 //
% -  -| v  -  v  -| v  v| -  -| -  -  v  -| v  v  v  -  -  %
% -  -  v  -| v| -  v  v| v  v  v  v  -  -  v  -| v  -| v| v  -  % Gīti (30+30 morae)


iti rahasi niśamya viṣṇudattāt
sarasakathāprakaraṃ sa śaktidevaḥ /
hṛdi kanakapurīvilokanaiṣī
dhṛtim avalambya nināya ca triyāmām // SoKss_5,2.298 //
% v  v| v  v  v| v  -  v| -  v  -  -  %
% v  v  v  v  -  v  v  -| v| -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v| v  v  v  v  -  v  -  v  -  -  %
% v  v| v  v  -  v| v  -  v| -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare caturdārikālambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tatas tatrotsthaladvīpe prabhāte taṃ maṭhasthitam /
śaktidevaṃ sa dāśendraḥ satyavrata upāyayau // SoKss_5,3.1 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


sa ca prākpratipannaḥ sann upetyainam abhāṣata /
brahmaṃs tvadiṣṭasiddhyartham upāyaś cintito mayā // SoKss_5,3.2 //
% v| -| -  v  v  -  -| -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


asti dvīpavaraṃ madhye ratnakūṭākhyam ambudheḥ /
kṛtapratiṣṭhas tatrāste bhagavān harir abdhinā // SoKss_5,3.3 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -| v  v| -  v  -  % D correct


āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā /
āyānti sarvadvīpebhyaḥ pūjāyai yatnato janāḥ // SoKss_5,3.4 //
% -  -  v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v| -  -  v  -| v  -  % B correct
% -  -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v  -| v  -  % D correct


tatra jñāyeta kanakapurī sā jātucit purī /
tad ehi tatra gacchāvaḥ pratyāsannā hi sā tithiḥ // SoKss_5,3.5 //
% -  -| -  -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -| -  v  -| v  -  % B correct
% v| -  v| -  v| -  -  -| % C pathyā
% -  -  -  -| v| -| v  -  % D correct


iti satyavratenoktaḥ śaktidevas tatheti saḥ /
jagrāha hṛṣṭaḥ pātheyaṃ viṣṇudattopakalpitam // SoKss_5,3.6 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


tato vahanam āruhya sa satyavrataḍhaukitam /
tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā // SoKss_5,3.7 //
% v  -| v  v  v| -  -  v| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -| -  v  v  -  v  -  % D correct


gacchaṃś ca tatra sa dvīpanibhanakre 'dbhutālaye /
satyavrataṃ taṃ papraccha karṇadhāratayā sthitam // SoKss_5,3.8 //
% -  -| v| -  v| -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -| -| -  -  v| % C ma-vipulā
% -  v  -  v  v  -| v  -  % D correct


ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau /
yadṛcchāprodgatodagrasapakṣagirivibhramam // SoKss_5,3.9 //
% v  -| -  -| v  -  -  -| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tataḥ satyavrato 'vādīd asau devo vaṭadrumaḥ /
asyāhuḥ sumahāvartam adhastād vaḍavāmukham // SoKss_5,3.10 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


etaṃ ca parihṛtyaiva pradeśam iha gamyate /
atrāvarte gatānāṃ hi na bhavaty āgamaḥ punaḥ // SoKss_5,3.11 //
% -  -| v| v  v  -  -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% v| v  -| -  v  -| v  -  % D correct


iti satyavrate tasmin vadaty evāmbuvegataḥ /
tasyām eva pravavṛte gantuṃ tadvahanaṃ diśi // SoKss_5,3.12 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


tad dṛṣṭvā śaktidevaṃ sa punaḥ satyavrato 'bravīt /
brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ // SoKss_5,3.13 //
% -| -  -| -  v  -  -| v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


yad akasmāt pravahaṇaṃ paśyātraiva prayāty adaḥ /
śakyate naiva roddhuṃ ca katham apy adhunā mayā // SoKss_5,3.14 //
% v| v  -  -| v  v  v  -| % A na-vipulā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -| -  v| -  -| v| % C pathyā
% v  v| -| v  v  -| v  -  % D correct


tad āvarte gabhīre 'tra vayaṃ mṛtyor ivānane /
kṣiptā evāmbunākṛṣya karmaṇeva balīyasā // SoKss_5,3.15 //
% v| -  -  -| v  -  -| v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


etac ca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram /
duḥkhaṃ tu yan na siddhas te kṛcchreṇāpi manorathaḥ // SoKss_5,3.16 //
% -  -| v| -  v| -| -  -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% -  -| v| -| v| -  -| -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tad yāvad vārayāmy etad ahaṃ pravahaṇaṃ manāk /
tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam // SoKss_5,3.17 //
% -| -  -| -  v  -| -  v| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


kadācij jīvitopāyo bhaved bhavyākṛtes tava /
vidher vilāsān abdheś ca taraṅgān ko hi tarkayet // SoKss_5,3.18 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -| v  -  -| -  -| v| % C ma-vipulā
% v  -  -| -| v| -  v  -  % D correct


iti satyavratasyāsya dhīrasattvasya jalpataḥ /
babhūva nikaṭe tasya taroḥ pravahaṇaṃ tataḥ // SoKss_5,3.19 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v| v  v  -| -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


tatkṣaṇaṃ sa kṛtotphālaḥ śaktidevo visādhvasaḥ /
pṛthulām agrahīc chākhāṃ tasyābdhivaṭaśākhinaḥ // SoKss_5,3.20 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


satyavratas tu vahatā dehena vahanena ca /
parārthakalpitenātra viveśa vaḍavāmukham // SoKss_5,3.21 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% -  -  v| v  v  -  v| -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


śaktidevaś ca śākhābhiḥ pūritāśasya tasya saḥ /
āśrityāpi taroḥ śākhāṃ nirāśaḥ samacintayat // SoKss_5,3.22 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


na tāvat sā ca kanakapurī dṛṣṭā mayā purī /
apade naśyatā tāvad dāśendro 'py eṣa nāśitaḥ // SoKss_5,3.23 //
% v| -  -| -| v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -  -| v  -| v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -  -||-  v| -  v  -  % D correct


yadi vā satatanyastapadā sarvasya mūrdhani /
kāmaṃ bhagavatī kena bhajyate bhavitavyatā // SoKss_5,3.24 //
% v  v| -| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


ity avasthocitaṃ tasya tataś cintayatas tadā /
viprayūnas taruskandhe dinaṃ tat paryahīyata // SoKss_5,3.25 //
% -| v  -  -  v  -| -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


sāyaṃ ca sarvatas tasmin sa mahāvihagān bahūn /
vaṭavṛkṣe praviśataḥ śabdāpūritadiktaṭān // SoKss_5,3.26 //
% -  -| v| -  v  -| -  -| % A pathyā
% v| v  -  v  v  -| v  -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


apaśyat pṛthutatpakṣavātadhūtārṇavūrmibhiḥ /
gṛdhrān paricayaprītyā kṛtapratyudgamān iva // SoKss_5,3.27 //
% v  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tataḥ śākhāvilīnānāṃ sa teṣāṃ pakṣiṇāṃ mithaḥ /
manuṣyavācā saṃlāpaṃ pattraughaiś chādito 'śṛṇot // SoKss_5,3.28 //
% v  -| -  -  v  -  -  -| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v  -| v  -  % D correct


kaścid dvīpāntaraṃ kaścid giriṃ kaścid digantaram /
tad ahaścaraṇasthānam ekaikaḥ samavarṇayat // SoKss_5,3.29 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v| v  -  v  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ekaś ca vṛddhavihagas teṣāṃ madhyād abhāṣata /
ahaṃ vihartuṃ kanakapurīm adya gato 'bhavam // SoKss_5,3.30 //
% -  -| v| -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  v| v  -| v  -  % D correct


prātaḥ punaś ca tatraiva gantāsmi carituṃ sukham /
śramāvahena ko 'rtho me vidūragamanena hi // SoKss_5,3.31 //
% -  -| v  -| v| -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -  v  -  v| -| -| -| % C pathyā
% v  -  v  v  v  -  v| -  % D correct


ity akāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ /
vacasā śāntatāpaḥ sañ śaktidevo vyacintayat // SoKss_5,3.32 //
% -| v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% v  v  -| -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


diṣṭyā sāsty eva nagarī tatprāptyai cāyam eva me /
upāyaḥ sumahākāyo vihago vāhanīkṛtaḥ // SoKss_5,3.33 //
% -  -| -| -  v| v  v  -| % A na-vipulā
% -  -  -| -  v| -  v| -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


ity ālocya śanair etya tasya suptasya pakṣiṇaḥ /
pṛṣṭhapakṣāntare so 'tha śaktidevo vyalīyata // SoKss_5,3.34 //
% -| -  -  v| v  -| -  v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


prātaś cetas tatas teṣu gateṣv anyeṣu pakṣiṣu /
sa pakṣī darśitāścarya pakṣapāto vidhir yathā // SoKss_5,3.35 //
% -  -| -  -| v  -| -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v| -  -| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


dattāskando vahan pṛṣṭhe śaktidevam alakṣitam /
kṣaṇād agacchat kanakapurīṃ tāṃ carituṃ punaḥ // SoKss_5,3.36 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -| v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -| v  v  -| v  -  % D correct


tatrodyānāntare tasminn ūpaviṣṭe vihaṃgame /
sa śaktidevo nibhṛtaṃ tasya pṛṣṭhād avātarat // SoKss_5,3.37 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v| -  v  -  -| v  v  -| % C bha-vipulā
% -  v| -  -| v  -  v  -  % D correct


apasṛtya sa tatpārśvād yāvad bhrāmyati tatra saḥ /
dve puṣpāvacayavyagre tāvad aikṣata yoṣitau // SoKss_5,3.38 //
% v  v  -  v| v| -  -  -| % A pathyā
% -  -| -  v  v| -  v| -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% -  v| -  v  v| -  v  -  % D correct


upagamya śanais te ca tadvilokanavismite /
so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti // SoKss_5,3.39 //
% v  v  -  v| v  -| -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| -  -| -| v  -  -| -| % C pathyā
% -| v| -  -| v  -| v  -  % D correct


iyaṃ kanakapuryākhyā purī vidyādharāspadam /
candraprabheti caitasyām āste vidyādharī sakhe // SoKss_5,3.40 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tasyāś cāvām ihodyāne jānīhy udyānapālike /
puṣpoccayas tadartho 'yam iti te ca tam ūcatuḥ // SoKss_5,3.41 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% v  v| -| v| v| -  v  -  % D correct


tataḥ so 'py avadad vipro yuvāṃ me kurutaṃ tathā /
yathāham api paśyāmi tāṃ yuṣmatsvāminīm iha // SoKss_5,3.42 //
% v  -| -||v  v  -| -  -| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% v  -  v| v  v| -  -  v| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


etac chrutvā tathety uktvā nītavatyāv ubhe ca te /
striyāv antar nagaryās taṃ yuvānaṃ rājamandiram // SoKss_5,3.43 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% v  -| -  -| v  -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


so 'pi prāptas tad adrākṣīn maṇikyastambhabhāsvaram /
sauvarṇabhitti saṃketaketanaṃ saṃpadām iva // SoKss_5,3.44 //
% -| -| -  -| v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


tatrāgataṃ ca dṛṣṭvā taṃ sarvaḥ parijano 'bravīt /
gatvā candraprabhāyās tan mānuṣāgamanādbhutam // SoKss_5,3.45 //
% -  -  v  -| v| -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


sāpy ādiśya pratīhāram avilambitam eva tam /
abhyantaraṃ svanikaṭaṃ vipraṃ prāveśayat tataḥ // SoKss_5,3.46 //
% -| -  -  -| v  -  -  v| % A pathyā
% v  v  -  v  v| -  v| -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


praviṣṭaḥ so 'py apaśyat tāṃ tatra netrotsavapradām /
dhātur adbhutanirmāṇaparyāptim iva rūpiṇīm // SoKss_5,3.47 //
% v  -  -| -||v  -  -| -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % D correct


sā ca sadratnaparyaṅkād dūrād utthāya taṃ svayam /
svāgatenādṛtavatī taddarśanavaśīkṛtā // SoKss_5,3.48 //
% -| v| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  v  v  v  -  v  -  % D correct


upaviṣṭam apṛcchac ca kalyāṇin kas tvam īdṛśaḥ /
kathaṃ ca mānuṣāgamyām imāṃ prāpto bhavān bhuvam // SoKss_5,3.49 //
% v  v  -  v| v  -  -| v| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


ity uktaḥ sa tayā candraprabhayā sakutūhalam /
śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca // SoKss_5,3.50 //
% -| -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


tatpurīdarśanapaṇāt prāptuṃ taṃ rājakanyakām /
yathā kanakarekhākhyām āgatas tad avarṇayat // SoKss_5,3.51 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% -  -| -| -  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ /
candraprabhā taṃ vijane śaktidevam abhāṣata // SoKss_5,3.52 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -  v  -| -| v  v  -| % C bha-vipulā
% -  v  -  v| v  -  v  -  % D correct


śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati /
asty asyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi // SoKss_5,3.53 //
% -  v  -| -  v| -| -  v| % A pathyā
% v  -| v  v  v| -  v  -  % B correct
% -| -  -| v  v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


vayaṃ tasya catāsraś ca jātā duhitaraḥ kramāt /
jyeṣṭhā candraprabhety asmi candrarekheti cāparā // SoKss_5,3.54 //
% v  -| -  v| v  -  -| v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


śaśirekhā tṛtīyā ca caturthī ca śaśiprabhā /
tā vayaṃ kramaśaḥ prāptā vṛddhim atra pitur gṛhe // SoKss_5,3.55 //
% v  v  -  -| v  -  -| v| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -| v  -| v  v  -| -  -| % C pathyā
% -  v| -  v| v  -| v  -  % D correct


ekadā ca bhaginyo me snātuṃ tisro 'pi tāḥ samam /
mayi kanyāvratasthāyāṃ jagmur mandākinītaṭam // SoKss_5,3.56 //
% -  v  -| v| v  -  -| -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatrāgryatapasaṃ nāma muniṃ yauvanadarpataḥ /
toyair jalastham asicann ārabdhajalakelayaḥ // SoKss_5,3.57 //
% -  -  v  v  v  -| -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% -  -  v  v  v  -  v  -  % D correct


atinirbandhinīs tāś ca muniḥ kruddhaḥ śaśāpa saḥ /
kukanyakāḥ prajāyadhvaṃ martyaloke 'khilā iti // SoKss_5,3.58 //
% v  v  -  -  v  -| -| v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tad buddhvā so 'smadīyena pitrā gatvā prasāditaḥ /
pṛthak pṛthak sa śāpāntam uktvā tāsāṃ yathāyatham // SoKss_5,3.59 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -| v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


jātismaratvaṃ divyena vijñānenopabṛṃhitam /
martyabhāvena sarvāsām ādideśa mahāmuniḥ // SoKss_5,3.60 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tatas tāsu tanūs tyaktvā martyalokaṃ gatāsu saḥ /
dattvā me nagarīm etāṃ pitā khedād gato vanam // SoKss_5,3.61 //
% v  -| -  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| -| v  v  -| -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


atheha nivasantīṃ māṃ devī svapne kilāmbikā /
mānuṣaḥ putri bhartā te bhaviteti samādiśat // SoKss_5,3.62 //
% v  -  v| v  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -| -  v| -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tena vidyādharāṃs tāṃs tān varān uddiśato bahūn /
pitur vidhāraṇaṃ kṛtvā kanyaivādyāpy ahaṃ sthitā // SoKss_5,3.63 //
% -  v| -  -  v  -| -| -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


idānīṃ cāmunāścaryamayenāgamanena te /
vapuṣā ca vaśīkṛtya tubhyam evāham arpitā // SoKss_5,3.64 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v| -  % B correct
% v  v  -| v| v  -  -  v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


tad vrajāmi caturdaśyām āgāminyāṃ bhavatkṛte /
kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim // SoKss_5,3.65 //
% -| v  -  v| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatra tasyāṃ tithau sarve milanti prativatsaram /
devaṃ haraṃ pūjayituṃ digbhyo vidyādharottamāḥ // SoKss_5,3.66 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  -| -  v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


tātas tatraiva cāyāti tadanujñām avāpya ca /
ihāgacchāmy ahaṃ tūrṇaṃ tataḥ pariṇayasva mām // SoKss_5,3.67 //
% -  -| -  -  v| -  -  v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


tat tiṣṭha tāvad ity uktvā sā taṃ vidyādharocitaiḥ /
candraprabhā śaktidevaṃ tais tair bhogair upācarat // SoKss_5,3.68 //
% -| -  v| -  v| -| -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -| -| -  -| v  -  v  -  % D correct


tasya cābhūt tathety atra tiṣṭhatas tat tadā sukham /
yaddāvānalataptasya sudhāhradanimajjane // SoKss_5,3.69 //
% -  v| -  -| v  -| -  v| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


prāptāyāṃ ca caturdaśyāṃ sā taṃ candraprabhābravīt /
adya gacchāmi vijñaptyai tātasyāhaṃ bhavatkṛte // SoKss_5,3.70 //
% -  -  -| v| v  -  -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  v| -  -  v| -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sarvaḥ parijanaś cāyaṃ mayaiva saha yāsyati /
tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam // SoKss_5,3.71 //
% -  -| v  v  v  -| -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


ekena punar etasmin mandire 'py avatiṣṭhatā /
madhyamā bhavatā bhūmir nāroḍhavyā kathaṃcana // SoKss_5,3.72 //
% -  -  v| v  v| -  -  -| % A pathyā
% -  v  -||v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ity uktvā sā yuvānaṃ taṃ nyastacittā tadantike /
tadīyacittānugatā yayau candraprabhā tataḥ // SoKss_5,3.73 //
% -| -  -| -| v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -| -  -  v  -| v  -  % D correct


so 'py ekākī tatas tatra sthitaś ceto vinodayan /
sthānasthāneṣu babhrāma śaktidevo maharddhiṣu // SoKss_5,3.74 //
% -||-  -  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kiṃsvid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam /
vidyādharaduhitreti jātakautūhalo 'tha saḥ // SoKss_5,3.75 //
% -  v| -  v| v  -  -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v| -  % D correct


tasyaiva madhyamāṃ bhūmiṃ mandirasyāruroha tām /
prāyo vāritavāmā hi pravṛttir manaso nṛṇām // SoKss_5,3.76 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


ārūḍhas tatra cāpaśyad guptāṃs trīn ratnamaṇḍapān /
ekaṃ codghāṭitadvāraṃ tanmadhyāt praviveśa saḥ // SoKss_5,3.77 //
% -  -  -| -  v| -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


praviśya cāntaḥ sadratnaparyaṅke nyastatūlike /
paṭāvaguṇṭhitatanuṃ śayānaṃ kaṃcid aikṣata // SoKss_5,3.78 //
% v  -  v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -| -  v| -  v  -  % D correct


vīkṣate yāvad utkṣipya paṭaṃ tāvan mṛtāṃ tathā /
paropakārinṛpates tanayāṃ varakanyakām // SoKss_5,3.79 //
% -  v  -| -  v| -  -  v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -| v  v  -  v  -  % D correct


dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam /
kim aprabodhasupteyaṃ kiṃ vā bhrāntir abādhakā // SoKss_5,3.80 //
% -  -| -  -  v  -| -| v| % A pathyā
% v| v  -| v  v| -  v  -  % B correct
% v| -  v  -  v  -  -  -| % C pathyā
% -| -| -  v| v  -  v  -  % D correct


yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati /
asāv apagataprāṇā tatra deśe ca jīvati // SoKss_5,3.81 //
% -  -| v  -| v  -  -| -| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


amlānakāntir asyāś ca tad vidhātrā mama dhruvam /
kenāpi kāraṇenedam indrajālaṃ vitanyate // SoKss_5,3.82 //
% -  -  v  -  v| -  -| v| % A pathyā
% -| v  -  -| v  -| v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


iti saṃcintya nirgatya tāv anyau maṇḍapau kramāt /
praviśyāntaḥ sa dadṛśe tadvad anye ca kanyake // SoKss_5,3.83 //
% v  v| -  -  v| -  -  v| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% -  v| -  -| v| -  v  -  % D correct


tato 'pi nirgatas tasya sāścaryo mandirasya saḥ /
upaviṣṭaḥ sthito 'paśyad vāpīm atyuttamām adhaḥ // SoKss_5,3.84 //
% v  -| v| -  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tattīre ratnaparyāṇaṃ dadarśaikaṃ ca vājinam /
tenāvatīryaiva tatas tatpārśvaṃ kautukād yayau // SoKss_5,3.85 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  v  -  -  v| v  -| % C bha-vipulā
% -  -  -| -  v  -| v  -  % D correct


iyeṣa ca tam āroḍhuṃ śūnyaṃ dṛṣṭvā sa tena ca /
aśvenāhatya pādena tasyāṃ vāpyāṃ nicikṣape // SoKss_5,3.86 //
% v  -  v| v| v| -  -  -| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tannimagnaḥ sa ca kṣipraṃ vardhamānapurān nijāt /
udyānadīrghikāmadhyād unmamajja sasaṃbhramaḥ // SoKss_5,3.87 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


dadarśa janmabhūmau ca sadyo vāpījale sthitam /
ātmānaṃ kumudais tulyaṃ dīnaṃ candraprabhāṃ vinā // SoKss_5,3.88 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī /
aho kim etad āścaryamāyāḍambarajṛmbhitam // SoKss_5,3.89 //
% -  v  -  v  v  -| -  -| % A pathyā
% v| -| -  -  v  -| v  -  % B correct
% v  -| v| -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ /
yadi vā ko 'tra jānāti kīdṛśī bhavitavyatā // SoKss_5,3.90 //
% -  -| v| v  v| -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  v| -| -| v| -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


ity ādi cintayan so 'tha vāpīmadhyāt samutthitaḥ /
savismayaḥ śaktidevo yayau pitṛgṛhaṃ nijam // SoKss_5,3.91 //
% -| -  v| -  v  -| -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% v  -| v  v  v  -| v  -  % D correct


tatrāpadiṣṭapaṭahabhramaṇaḥ kṛtakaitavaḥ /
pitrābhinanditas tasthau sotsavaiḥ svajanaiḥ saha // SoKss_5,3.92 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


dvitīye 'hni bahir gehān nirgataś cāśṛṇot punaḥ /
ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ // SoKss_5,3.93 //
% v  -  -| v| v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  -| -  -| v  -| v  -  % D correct


viprakṣatriyamadhyāt kanakapurī yena tattvato dṛṣṭā /
vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ // SoKss_5,3.94 //
% -  -  -  v  v  -  -| v  v  v  v  -| -  v| -  v  -| -  -  %
% -  v| v| -  -| v  v  -| v  -  v  -  -| v  -  v| v  -  % Āryā (30+27 morae): pathyā


tac chrutvaiva sa gatvā tān paṭahodghoṣakān kṛtī /
mayā dṛṣṭā purī seti śaktidevo 'bravīt punaḥ // SoKss_5,3.95 //
% -| -  -  v| v| -  -| -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  -| -  -| v  -| -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tais tūrṇaṃ nṛpater agraṃ sa nīto 'bhūn nṛpo 'pi tam /
prāgvan mene parijñāya punar vitathavādinam // SoKss_5,3.96 //
% -| -  -| v  v  -| -  -| % A pathyā
% v| -  -| -| v  -| v| -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


mithyā ced vacmi na mayā dṛṣṭa sā nagarī yadi /
tad idānīṃ śarīrasya nigraheṇa paṇo mama // SoKss_5,3.97 //
% -  -| -| -  v| v| v  -| % A na-vipulā
% -  v| -| v  v  -| v  -  % B correct
% v| v  -  -| v  -  -  v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


adya sā rājaputrī māṃ pṛcchatv ity udite tataḥ /
gatvā cānucarai rājā tatraivānāyayat sutām // SoKss_5,3.98 //
% -  v| -| -  v  -  -| -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


sā dṛṣṭā dṛṣṭapūrvaṃ taṃ vipraṃ rājānam abhyadhāt /
tāta mithyaiva bhūyo 'pi kiṃcid vakṣyaty asāv iti // SoKss_5,3.99 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v| -  -  v| -  -| v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


śaktidevas tato 'vādīd ahaṃ satyaṃ mṛṣaiva vā /
vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam // SoKss_5,3.100 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  v| -  v  v  -| -| v| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


mayā kanakapuryāṃ tvaṃ paryaṅke gatajīvitā /
dṛṣṭā ceha ca paśyāmi jīvantīṃ bhavatīṃ katham // SoKss_5,3.101 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  v| v| -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


ity uktā śaktidevena sābhijñānaṃ nṛpātmajā /
sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ // SoKss_5,3.102 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tāta dṛṣṭāmunā satyaṃ nagarī sā mahātmanā /
acirāc caiṣa bhartā me tatrasthāyā bhaviṣyati // SoKss_5,3.103 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  v  -| -  v| -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatra madbhaginīś cānyās tisro 'yaṃ pariṇeṣyati /
vidyādharādhirājyaṃ ca tasyāṃ puri kariṣyati // SoKss_5,3.104 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


mayā tv adya praveṣṭavyā svā tanuś ca purī ca sā /
muneḥ śāpād ahaṃ hy atra jātābhūvaṃ bhavadgṛhe // SoKss_5,3.105 //
% v  -||-  -| v  -  -  -| % A pathyā
% -| v  -| v| v  -| v| -  % B correct
% v  -| -  -| v  -||-  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


yadā kanakapuryāṃ te deham ālokya mānuṣaḥ /
martyabhāvabhṛtas tattvapratibhedaṃ kariṣyati // SoKss_5,3.106 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tadā te śāpamuktiś ca sa ca syān mānuṣaḥ patiḥ /
iti me ca sa śāpāntaṃ punar evādiśan muniḥ // SoKss_5,3.107 //
% v  -| -| -  v  -  -| v| % A pathyā
% v| -| -| -  v  -| v  -  % B correct
% v  v| -| v| v| -  -  -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


jātismarā ca mānuṣye 'py ahaṃ jñānavatī tathā /
tad vrajāmy adhunā siddhyai nijaṃ vaidyādharaṃ padam // SoKss_5,3.108 //
% -  -  v  -| v| -  -  -||% A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -| v  -| v  v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


ity uktvā rājaputrī sā tanuṃ tyaktvā tirodadhe /
tumulaś codabhūt tasminn ākrando rājamandire // SoKss_5,3.109 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


śaktidevo 'py ubhayato bhraṣṭas tais tair duruttaraiḥ /
kleśaiḥ prāpyāpi na prāpte dhyāyaṃs te dve api priye // SoKss_5,3.110 //
% -  v  -  -||v  v  v  -| % A na-vipulā
% -  -| -| -| v  -  v  -  % B correct
% -  -| -  -  v| -| -  -| % C pathyā
% -  -| -| -| v  -| v  -  % D correct


nindan khinno 'pi cātmānam asaṃpūrṇamanorathaḥ /
nirgatya rājabhavanāt kṣaṇād evam acintayat // SoKss_5,3.111 //
% -  -| -  -| v| -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v| -  v  v  v  -| % C na-vipulā
% v  -| -  v| v  -  v  -  % D correct


abhīṣṭaṃ bhāvi me tāvad uktaṃ kanakarekhayā /
tat kimarthaṃ viṣīdāmi sattvādhīnā hi siddhayaḥ // SoKss_5,3.112 //
% v  -  -| -  v| -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -| v  -  -| v  -  -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


pathā tenaiva kanakapurīṃ gacchāmi tāṃ punaḥ /
bhūyo 'py avaśyaṃ daivaṃ me tatropāyaṃ kariṣyati // SoKss_5,3.113 //
% v  -| -  -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -  -  v| -| v  -  % B correct
% -  -||v  -  -| -  -| -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


ity ālocyaiva sa prāyāc chaktidevaḥ purāt tataḥ /
asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ // SoKss_5,3.114 //
% -| -  -  -  v| -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v| v| -  -| v  -  v  -  % D correct


gacchaṃś cirāc ca saṃprāpa jaladheḥ pulinasthitam /
tad viṭaṅkapuraṃ nāma nagaraṃ punar eva saḥ // SoKss_5,3.115 //
% -  -| v  -| v| -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -| v  -  v  v  -| -  v| % C pathyā
% v  v  -| v  v| -  v| -  % D correct


tatrāpaśyac ca vaṇijaṃ taṃ saṃmukham upāgatam /
yena sākaṃ gatasyābdhiṃ potam ādāv abhajyata // SoKss_5,3.116 //
% -  -  -  -| v| v  v  -| % A na-vipulā
% -| -  v  v| v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


so 'yaṃ samudradattaḥ syāt kathaṃ ca patito 'mbudhau /
uttīrṇo 'yaṃ na vā citram aham eva nidarśanam // SoKss_5,3.117 //
% -| -| v  -  v  -  -| -| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% -  -  -| -| v| -| -  v| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


ity ālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ /
tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik // SoKss_5,3.118 //
% -| -  -  v| v| -  -| v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| v| -| v  -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


anaiṣīc ca nijaṃ gehaṃ kṛtātithyaś ca pṛṣṭavān /
potabhaṅge tvam ambhodheḥ katham uttirṇavān iti // SoKss_5,3.119 //
% v  -  -| v| v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


śaktidevo 'pi vṛttāntaṃ tathā taṃ kṛtsnam abravīt /
yathā matsyanigīrṇaḥ prāg utsthaladvīpam āpa saḥ // SoKss_5,3.120 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% -  v  -  -  v| -  v| -  % D correct


anantaraṃ ca tam api pratyapṛcchad vaṇigvaram /
kathaṃ tadā tvam apy abdhim uttirṇo varṇyatām iti // SoKss_5,3.121 //
% v  -  v  -| v| v| v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  -| v| -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau /
dinatrayaṃ bhramann āsam ekaṃ phalahakaṃ śritaḥ // SoKss_5,3.122 //
% v  -  v  -| -| v| v  -| % A bha-vipulā
% v  -  -| v  v  -| v  -  % B correct
% v  -  v  -| v  -| -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tatas tena pathākasmād ekaṃ vahanam āgatam /
tatrasthaiś cāham ākrandan dṛṣṭvā cātrādhiropitaḥ // SoKss_5,3.123 //
% v  -| -  v| v  -  -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ārūḍhaś cātra pitaraṃ svam apaśyam ahaṃ tadā /
gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam // SoKss_5,3.124 //
% -  -  -| -  v| v  v  -| % A na-vipulā
% v| v  -  v| v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


sa māṃ dṛṣṭvā parijñāya kṛtakaṇṭhagrahaḥ pitā /
rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam // SoKss_5,3.125 //
% v| -| -  -| v  -  -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% v  -| -  -| v| -  v  -  % D correct


cirakālaprayāte 'pi tāta tvayy anupāgate /
svadharma iti vāṇijye svayam asmi pravṛttavān // SoKss_5,3.126 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ /
adyāmbudhau nimagnaḥ san prāpya yuṣmābhir uddhṛtaḥ // SoKss_5,3.127 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


evaṃ mayoktas tāto māṃ sopālambham abhāṣata /
ārohasi kim arthaṃ tvam īdṛśān prāṇasaṃśayān // SoKss_5,3.128 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% -  -  -  v| v  -  v  -  % B correct
% -  -  v  v| v| -  -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


dhanam asti hi me putra sthitaś cāhaṃ tadarjane /
paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam // SoKss_5,3.129 //
% v  v| -  v| v| -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


ity uktvāśvāsya tenaiva vahanena nijaṃ gṛham /
viṭaṅkapuram ānītas tenaivedam ahaṃ tataḥ // SoKss_5,3.130 //
% -| -  -  -  v| -  -  v| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% v  -  v  v  v| -  -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


ity etad vaṇijas tasmāc chaktidevo niśamya saḥ /
viśramya sa triyāmāṃ tām anyedyus tam abhāṣata // SoKss_5,3.131 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v| -| v  -  -| -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


gantavyam utsthaladvīpaṃ sārthavāha punar mayā /
tat kathaṃ tatra gacchāmi sāṃprataṃ kathyatām iti // SoKss_5,3.132 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -| v  -| -  v| -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


gantuṃ pravṛttās tatrādya madīyā vyavahāriṇaḥ /
tadyānapātram āruhya prayātu saha tair bhavān // SoKss_5,3.133 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v  -  v| v  v| -| v  -  % D correct


ity uktas tena vaṇijā sa tais tadvyavahāribhiḥ /
sākaṃ tad utsthaladvīpaṃ śaktidevo yayau tataḥ // SoKss_5,3.134 //
% -| -  -| -  v| v  v  -| % A na-vipulā
% v| -| -  v  v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


yaḥ sa bandhur mahātmā me viṣṇudatto 'tra tiṣṭhati /
prāgvat tasyaiva nikaṭaṃ vastum icchāmi tan maṭham // SoKss_5,3.135 //
% -| v| -  -| v  -  -| -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% -  v| -  -  v| -| v  -  % D correct


iti saṃprāpya ca dvīpaṃ tatkālaṃ ca vicintya saḥ /
vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ // SoKss_5,3.136 //
% v  v| -  -  v| -| -  -| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tāvac ca tatra daivāt taṃ dṛṣṭvā dāśapateḥ sutāḥ /
satyavratasya tasyārāt parijñāyaivam abruvan // SoKss_5,3.137 //
% -  -| v| -  v| -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tātena sākaṃ kanakapurīṃ cinvann itas tadā /
brahmann agās tvam ekaś ca katham adyāgato bhavān // SoKss_5,3.138 //
% -  -  v| -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -  -| v  -| v  -  % B correct
% -  -| v  -| v| -  -| v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct

[tātena em. for pātena]

śaktidevas tato 'vādīd amburāśau sa vaḥ pitā /
patito 'mbubhir ākṛṣṭavahano vaḍavāmukhe // SoKss_5,3.139 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% v  v  -| v  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


tac chrutvā dāśaputrās te kruddhā bhṛtyān babhāṣire /
badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā // SoKss_5,3.140 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -| -  v| v| -| v  -  % D correct


anyathā katham ekasmin sati pravahaṇe dvayoḥ /
vaḍavāgnau pated eko dvitīyaś cottaret tataḥ // SoKss_5,3.141 //
% -  v  -| v  v| -  -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tad eṣa caṇḍikādevyāḥ purastāt pitṛghātakaḥ /
asmābhir upahantavyaḥ śvaḥ prabhāte paśūkṛtaḥ // SoKss_5,3.142 //
% v| -  v| -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


ity uktvā dāśaputrās te bhṛtyān baddhvaiva taṃ tadā /
śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham // SoKss_5,3.143 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


śaśvatkavalitānekajīvaṃ pravitatodaram /
khacadghaṇṭāvalīdantamālaṃ mṛtyor ivānanam // SoKss_5,3.144 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tatra baddhaḥ sthito rātrau saṃśayānaḥ svajīvite /
sa śaktidevo devīṃ tāṃ caṇḍīm evaṃ vyajijñapat // SoKss_5,3.145 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v| -  v  -  -| -  -| -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


bālārkabimbanibhyā bhagavati mūrtyā tvayā paritrātam /
nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat // SoKss_5,3.146 //
% -  -  v  -  v  -  -| v  v  v  v| -  -| v  -| v  -  -  -  %
% -  v  v  -  -  v  v  v  v  v  v  -  v  v  -  v  v  v  v  -  v| v  -  % Gīti (30+30 morae)


tan māṃ satatapraṇataṃ niṣkāraṇavidhuravargahastagatam /
rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade // SoKss_5,3.147 //
% -| -| v  v  -  v  v  -| -  -  v  v  v  v  v  -  v  -  v  v  -  %
% -  -  v| v  -  -  v  v| -  v  v  -  -  v  -  v  -| v  v  -  % Gīti (30+30 morae)


iti devīṃ sa vijñapya prāpya nidrāṃ kathaṃcana /
apaśyad yoṣitaṃ svapne tadgarbhagṛhanirgatām // SoKss_5,3.148 //
% v  v| -  -| v| -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sā divyākṛtir abhyetya sadayeva jagāda tam /
bhoḥ śaktideva mā bhaiṣīr na te 'niṣṭaṃ bhaviṣyati // SoKss_5,3.149 //
% -| -  -  v  v| -  -  v| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% -| -  v  -  v| -| -  -| % C pathyā
% v| -| -  -| v  -  v  -  % D correct


asty eṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā /
sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati // SoKss_5,3.150 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tac ca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati /
na ca sā dhīvarī sā hi divyā strī śāpataś cyutā // SoKss_5,3.151 //
% -| -| -| v  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v| v| -| -  v  -| -| v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


etac chrutvā prabuddhasya tasya netrāmṛtacchaṭā /
prabhāte dāśakanyā sā taddevīgṛham āyayau // SoKss_5,3.152 //
% -  -| -  -| v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


babhāṣe cainam abhyetya nivedyātmānam utsukā /
ito 'haṃ mocayāmi tvāṃ tat kuruṣvepsitaṃ mama // SoKss_5,3.153 //
% v  -  -| -  v| -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -| -| -  v  -  -| -| % C pathyā
% -| v  -  -  v  -| v  -  % D correct


bhrātṝṇāṃ saṃmatā hy ete pratyākhyātā varā mayā /
tvayi dṛṣṭe tu me prītiḥ saṃjātā tad bhajasva mām // SoKss_5,3.154 //
% -  -  -| -  v  -||-  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  v| -  -| v| -| -  -| % C pathyā
% -  -  -| -| v  -  v| -  % D correct


ity uktaḥ sa tayā bindumatyā dāśendrakanyayā /
śaktidevaḥ smarasvapnaṃ hṛṣṭas tat pratyapadyata // SoKss_5,3.155 //
% -| -  -| v| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


tayaiva mocitas tāṃ ca sumukhīṃ pariṇītavān /
svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām // SoKss_5,3.156 //
% v  -  v| -  v  -| -| v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā /
rūpāntaropāgatayā sa tayā saha divyayā // SoKss_5,3.157 //
% -  -| v| v  v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% v| v  -| v  v| -  v  -  % D correct


ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam /
mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām // SoKss_5,3.158 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


vandyās trijagato 'py etā yāḥ kṛśodari dhenavaḥ /
tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham // SoKss_5,3.159 //
% -  -| v  v  v  -||-  -| % A pathyā
% -| v  -  v  v| -  v  -  % B correct
% -  -| v  v  v| -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tac chrutvā sāpy avādīt taṃ patiṃ bindumatī tadā /
acintyam āryaputraitat pāpam atra kim ucyate // SoKss_5,3.160 //
% -| -  -| -| v  -  -| -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v| -  v| v| -  v  -  % D correct


ahaṃ gavāṃ prabhāveṇa svalpād apy aparādhataḥ /
jātā dāśakule 'muṣmin kā tv etasyātra niṣkṛtiḥ // SoKss_5,3.161 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -||-  -  -  v| -  v  -  % D correct


evam uktavatīm eva śaktidevo jagāda tām /
citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te // SoKss_5,3.162 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| -  -| v  -| -| -| % C pathyā
% -  v  -  v| v  -| v| -  % D correct


atinirbandhataś caivaṃ pṛcchantaṃ tam uvāca sā /
vadāmi gopyam apy etadvacanaṃ me karoṣi cet // SoKss_5,3.163 //
% v  v  -  -  v  -| -  -| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% v  -  v| -  v| -| -  -  % C pathyā, pādas compounded?
% v  v  -| -| v  -  v| -  % D correct


bāḍhaṃ priye karomīti tenokte śapathottaram /
sā tadainaṃ jagādaivam ādau tāvat samīhitam // SoKss_5,3.164 //
% -  -| v  -| v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -| v  -  -| v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
sā cāryaputra nacirād dhṛtagarbhā bhaviṣyati // SoKss_5,3.165 //
% -  -| -  -| v  -  -  v| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -| -  v  -  v| v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


aṣṭame garbhamāse ca pāṭayitvodaraṃ tvayā /
tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca // SoKss_5,3.166 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  v| -  -| v  -  v| -  % D correct


evam uktavatī tasmin kim etad iti vismite /
lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt // SoKss_5,3.167 //
% -  v| -  v  v  -| -  -| % A pathyā
% v| -  v| v  v| -  v  -  % B correct
% v  -  v  -| v| -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct

[ghṛṇe em. for dhṛṇe]

ity etat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ /
athedaṃ śṛṇu yā cāhaṃ dāśajanma yathā ca me // SoKss_5,3.168 //
% -| -  -| v  v| -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -| v  v| -| -  -| % C pathyā
% -  v  -  v| v  -| v| -  % D correct


ahaṃ janmāntare 'bhūvaṃ kāpi vidyādharī purā /
martyaloke ca śāpena paribhraṣṭāsmi sāṃpratam // SoKss_5,3.169 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


vidyādharatve ca yadā chittvā dantair ayojayam /
vīṇāsu tantrīs teneha jātāhaṃ dāśaveśmani // SoKss_5,3.170 //
% -  -  v  -  -| v| v  -| % A bha-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% -  -  -| -  v  -  v  -  % D correct


tad evaṃ vadane spṛṣṭe śuṣkeṇa snāyunā gavām /
īdṛśy adhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe // SoKss_5,3.171 //
% v| -  -| v  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  -  v  -| -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ity evaṃ kathayantyāṃ ca tatra tasyāṃ sasaṃbhramam /
eko 'bhyupetya tadbhrātā śaktidevam abhāṣata // SoKss_5,3.172 //
% -| -  -| v  v  -  -| v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


uttiṣṭha sumahān eṣa kuto 'py utthāya sūkaraḥ /
hatānekajano darpād ito 'bhimukham āgataḥ // SoKss_5,3.173 //
% -  -  v| v  v  -| -  v| % A pathyā
% v  -||-  -  v| -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


tac chrutvā so 'vatīryaiva śaktidevaḥ svaharmyataḥ /
āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati // SoKss_5,3.174 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


prajahāra ca dṛṣṭvaiva tasmin vīre 'bhidhāvati /
palāyya vraṇitaḥ so 'pi varāhaḥ prāviśad bilam // SoKss_5,3.175 //
% v  v  -  v| v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| v  v  -| -| v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


śaktidevo 'pi tatraiva tadanveṣī praviśya ca /
kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat // SoKss_5,3.176 //
% -  v  -  -| v| -  -  v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% -  -  v  v  v  -| v  -  % D correct


tatrasthaś ca dadarśaikāṃ kanyām atyadbhutākṛtim /
sasaṃbhramam upāyātāṃ prītyeva vanadevatām // SoKss_5,3.177 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  v| v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tām apṛcchac ca kalyāṇi kā tvaṃ kiṃ saṃbhramaś ca te /
tac chrutvā sāpi sumukhī tam evaṃ pratyabhāṣata // SoKss_5,3.178 //
% -| v  -  -| v| -  -  v| % A pathyā
% -| -| -| -  v  -| v| -  % B correct
% -| -  -| -  v| v  v  -| % C na-vipulā
% v| -  -| -  v  -  v  -  % D correct


asti dakṣiṇadiṅnātho nṛpatiś caṇḍavikramaḥ /
tasyāhaṃ bindurekhākhyā sutā subhaga kanyakā // SoKss_5,3.179 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


ihākasmāc ca pāpo māṃ daityo jvalitalocanaḥ /
apahṛtya cchalenādya pitur ānītavān gṛhāt // SoKss_5,3.180 //
% v  -  -  -| v| -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


sa cāmiṣārthī vārāhaṃ rūpaṃ kṛtvā bahir gataḥ /
viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit // SoKss_5,3.181 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -| v  -| v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


viddhamātraḥ praviśyeha pañcatām āgataś ca saḥ /
tadadūṣitakaumārā palāyyāhaṃ ca nirgatā // SoKss_5,3.182 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  v  -| -  v  -| v| -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


tac chrutvā śaktidevas tām ūce kas tarhi saṃbhramaḥ /
mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje // SoKss_5,3.183 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  -  v| v| v  -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tataḥ sāpy avadat tarhi brūhi me ko bhavān iti /
vipro 'haṃ śaktidevākhya iti pratyabravīc ca saḥ // SoKss_5,3.184 //
% v  -| -| v  v  -| -  -| % A pathyā
% -  v| -| -| v  -| v  -  % B correct
% -  -| -| -  v  -  -  v| % C pathyā
% v  -| -  -  v  -| v| -  % D correct


tarhi tvam eva me bhartety uditaḥ sa tayā tataḥ /
tathety ādāya tāṃ vīro biladvāreṇa niryayau // SoKss_5,3.185 //
% -  -| v| -  v| -| -  -| % A pathyā
% v  v  -| v| v  -| v  -  % B correct
% v  -| -  -  v| -| -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


gṛhaṃ gatvā ca bhāryāyai bindumatyai nivedya tat /
tacchraddhitaḥ kumārīṃ tāṃ bindurekhām udūḍhavān // SoKss_5,3.186 //
% v  -| -  -| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatas tasya dvibhāryasya śaktidevasya tiṣṭhataḥ /
tatraikā bindurekhā sā bhāryā garbham adhārayat // SoKss_5,3.187 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


aṣṭame garbhamāse ca tasyāḥ svairam upetya tam /
ādyā bindumatī bhāryā śaktidevam uvāca sā // SoKss_5,3.188 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


vīra tat smara yan mahyaṃ pratiśrutam abhūt tvayā /
so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamas tava // SoKss_5,3.189 //
% -  v| -| v  v| -| -  -| % A pathyā
% v  -  v  v| v  -| v  -  % B correct
% -| -| v  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tad gatvā garbham etasyā vipāṭyodaram āhara /
anatikramaṇīyaṃ hi nijaṃ satyavacas tava // SoKss_5,3.190 //
% -| -  -| -  v| -  -  -| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


evam uktas tayā śaktidevaḥ snehakṛpākulaḥ /
pratijñāparatantraś ca kṣaṇam āsīd anuttaraḥ // SoKss_5,3.191 //
% -  v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


jātodvegaś ca nirgatya bindurekhāntikaṃ yayau /
sāpi khinnam upāyāntaṃ taṃ vilokyaivam abravīt // SoKss_5,3.192 //
% -  -  -  -| v| -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v| -  v| v  -  -  -| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


āryaputra viṣaṇṇo 'si kim adya nanu vedmy aham /
bindumatyā niyuktas tvaṃ garbhasyotpāṭane mama // SoKss_5,3.193 //
% -  v  -  v| v  -  -| v| % A pathyā
% v| -  v| v  v| -| v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tac ca te 'vaśyakartavyaṃ kāryaṃ kiṃcid dhi vidyate /
nṛśaṃsatā ca nāsty atra kācit tan mā ghṛṇāṃ kṛthāḥ // SoKss_5,3.194 //
% -| v| -| -  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v  -| v| -| -  v| % C pathyā
% -  -| -| -| v  -| v  -  % D correct


tathā hi śṛṇu nāthātra devadattakathām imām /
purābhūd dharidattākhyaḥ kambukākhye pure dvijaḥ // SoKss_5,3.195 //
% v  -| v| v  v| -  -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tasya ca śrīmataḥ putraḥ kṛtavidyo 'pi śaiśave /
devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā // SoKss_5,3.196 //
% -  v| -| -  v  -| -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham /
ekadā ca viveśaikaṃ sa śūnyaṃ devatāgṛham // SoKss_5,3.197 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


tatra cāpaśyad ekākī sādhitānekakārmaṇam /
japantaṃ jālapādākhyaṃ mahāvratinam ekakam // SoKss_5,3.198 //
% -  v| -  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


cakāra ca śanais tasya praṇāmam upagamya saḥ /
tenāpy apāstamaunena svāgatenābhyanandyata // SoKss_5,3.199 //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -  v| v  v  -  v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sthitaḥ kṣaṇāc ca tenaiva pṛṣṭo vaidhuryakāraṇam /
śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām // SoKss_5,3.200 //
% v  -| v  -| v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -| v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


tatas taṃ sa jagādaivaṃ devadattaṃ mahāvratī /
nāsti vyasanināṃ vatsa bhuvi paryāptaye dhanam // SoKss_5,3.201 //
% v  -| -| v| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


icchā ca vipadaṃ hātuṃ yadi te kuru madvacaḥ /
vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā // SoKss_5,3.202 //
% -  -| v| v  v  -| -  -| % A pathyā
% v  v| -| v  v| -  v  -  % B correct
% -  -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% v  -| v  v  v  -| v  -  % D correct

[prāptuṃ em. for prāptaṃ]

tat sādhaya tvam apy etan mayā saha sulakṣaṇa /
macchāsanaṃ tu pālyaṃ te naśyantu vipadas tava // SoKss_5,3.203 //
% -| -  v  -| v| -| -  -| % A pathyā
% v  -| v  v| v  -  v  -  % B correct
% -  -  v  -| v| -  -| -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


ity ukto vratinā tena pratiśrutya tatheti tat /
sa devadattas tatpārśve tadaiva sthitim agrahīt // SoKss_5,3.204 //
% -| -  -| v  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% v| -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| v  v| -  v  -  % D correct


anyedyuś ca śmaśānānte gatvā vaṭataror adhaḥ /
vidhāya rajanau pūjāṃ paramānnaṃ nivedya ca // SoKss_5,3.205 //
% -  -  -| -| v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


balīn dikṣu ca vikṣipya saṃpāditatadarcanaḥ /
taṃ pārśvavartinaṃ vipram uvāca sa mahāvratī // SoKss_5,3.206 //
% v  -| -  v| v| -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -| -  v  -  v  -| -  v| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


evam eva tvayā kāryam iha pratyaham arcanam /
vidyutprabhe gṛhāṇemāṃ pūjām ity abhidhāyinā // SoKss_5,3.207 //
% -  v| -  -| v  -| -  v| % A pathyā
% v  -| -  v  v| -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


ataḥ paraṃ ca jāne 'haṃ siddhiś caivaṃ dhruvāvayoḥ /
ity uktvā sa yayau tena samaṃ svanilayaṃ vratī // SoKss_5,3.208 //
% v  -| v  -| v| -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| -  -| v| v  -| -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


so 'pi nityaṃ taros tasya mūle gatvā tathaiva tat /
devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ // SoKss_5,3.209 //
% -| v| -  -| v  -| -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


ekadā ca saparyānte dvidhābhūtāt taros tataḥ /
akasmāt paśyatas tasya divyā nārī viniryayau // SoKss_5,3.210 //
% -  v  -| v| v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ehy asmatsvāminī bhadra vakti tvām iti vādinī /
sā taṃ praveśayām āsa tasyaivābhyantaraṃ taroḥ // SoKss_5,3.211 //
% -| -  -  -  v  -| -  v| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% -| -| v  -  v  -| -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


sa praviśya dadarśātra divyaṃ maṇimayaṃ gṛham /
paryaṅkavartinīm ekāṃ tatra cāntar varastriyam // SoKss_5,3.212 //
% -| v  -  v| v  -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


rūpiṇī siddhir asmākam iyaṃ syād iti sa kṣaṇāt /
yāvad dhyāyati tāvat sā kṛtātithyā varāṅganā // SoKss_5,3.213 //
% -  v  -| -  v| -  -  v| % A pathyā
% v  -| -| v  v| -| v  -  % B correct
% -  -| -  v  v| -  -| -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


raṇitābharaṇair aṅgair vihitasvāgatair iva /
utthāya nijaparyaṅke tam upāveśayat svayam // SoKss_5,3.214 //
% v  v  -  v  v  -| -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v| v  -  -  v  -| v  -  % D correct


jagāda ca mahābhāga sutā yakṣapater aham /
kanyā hi ratnavarṣasya khyātā vidyutprabhākhyayā // SoKss_5,3.215 //
% v  -  v| v| v  -  -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ārādhayac ca mām eṣa jālapādo mahāvratī /
tasyārthasiddhidaivāsmi tvaṃ prāṇeṣv api me prabhuḥ // SoKss_5,3.216 //
% -  -  v  -| v| -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -| -  -| v  v| -| v  -  % D correct


tasmād dṛṣṭānurāgiṇyāḥ kuru pāṇigrahaṃ mama /
ity uktaḥ sa tayā cakre devadattas tatheti tat // SoKss_5,3.217 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


sthitvā ca kaṃcit kālaṃ sa garbhabhāre tayā dhṛte /
jagāma punar āgantuṃ taṃ mahāvratinaṃ prati // SoKss_5,3.218 //
% -  -| v| -  -| -  -| v| % A ma-vipulā
% -  v  -  -| v  -| v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


śaśaṃsa ca yathāvṛttaṃ taṃ tasmai sabhayaṃ tataḥ /
so 'py evam ātmasiddhyarthī jagādainaṃ mahāvratī // SoKss_5,3.219 //
% v  -  v| v| v  -  -  -| % A pathyā
% -| -  -| v  v  -| v  -  % B correct
% -||-  v| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


bhadra sādhu kṛtaṃ kiṃ tu gatvāsyā yakṣayoṣitaḥ /
vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya // SoKss_5,3.220 //
% -  v| -  v| v  -| -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  v  v| -  -  v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


ity uktvā smārayitvā ca vratinā pūrvasaṃgaram /
preṣitas tena bhūyas tāṃ devadatto 'py agāt priyām // SoKss_5,3.221 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -| -  v| -  -| -| % C pathyā
% -  v  -  -||v  -| v  -  % D correct


tatra tiṣṭhati yāvac ca tadvibhāvanadurmanāḥ /
tāvad vidyutprabhā sā taṃ yakṣī svayam abhāṣata // SoKss_5,3.222 //
% -  v| -  v  v| -  -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -| -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


āryaputra viṣaṇṇo 'si kimarthaṃ viditaṃ mayā /
ādiṣṭaṃ jālapādena tava madgarbhapāṭanam // SoKss_5,3.223 //
% -  v  -  v| v  -  -| v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tad garbham etam ākarṣa pāṭayitvā mamodaram /
na cet svayaṃ karomy etat kāryaṃ hy asty atra kiṃcana // SoKss_5,3.224 //
% -| -  v| -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v| -| v  -| v  -| -  -| % C pathyā
% -  -||-| -  v| -  v  -  % D correct


evaṃ tayoktaḥ sa yadā kartuṃ tan nāśakad dvijaḥ /
tad ākṛṣṭavatī garbhaṃ sā svayaṃ pāṭitodarā // SoKss_5,3.225 //
% -  -| v  -  -| v| v  -| % A bha-vipulā
% -  -| -| -  v  -| v  -  % B correct
% v| -  -  v  v  -| -  -| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


taṃ ca kṛṣṭaṃ puras tyaktvā devadattaṃ tam abhyadhāt /
bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam // SoKss_5,3.226 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


ahaṃ ca śāpād yakṣītve jātā vidyādharī satī /
ayam īdṛk ca śāpānto mama jātismarā hy aham // SoKss_5,3.227 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  v| -  -| v| -  -  -| % C pathyā
% v  v| -  -  v  -||v  -  % D correct


idānīṃ yāmi dhāma svaṃ saṃgamaś cāvayoḥ punaḥ /
tatraivety abhidhāyaiṣā kvāpi vidyutprabhā yayau // SoKss_5,3.228 //
% v  -  -| -  v| -  -| -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


devadatto 'pi taṃ garbhaṃ gṛhītvā khinnamānasaḥ /
jagāma jālapādasya tasya sa vratino 'ntikam // SoKss_5,3.229 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  v| -| v  v  -| v  -  % D correct


upānayac ca taṃ garbhaṃ tasmai siddhipradāyinam /
bhajanty ātmaṃbharitvaṃ hi durlabhe 'pi na sādhavaḥ // SoKss_5,3.230 //
% v  -  v  -| v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -  -| v| % C pathyā
% -  v  -| v| v| -  v  -  % D correct


so 'pi tat pācayitvaiva garbhamāṃsaṃ mahāvratī /
vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm // SoKss_5,3.231 //
% -| v| -| -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -| -  v  -  -| -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tato dattabalir yāvad etya paśyati sa dvijaḥ /
tāvan māṃsam aśeṣaṃ tad vratinā tena bhakṣitam // SoKss_5,3.232 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  v| -  v  v| -| v  -  % B correct
% -  -| -  v| v  -  -| -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
jihmo vidyādharo bhūtvā jālapādaḥ kham udyayau // SoKss_5,3.233 //
% v  -| -  -| v  -| -  v| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


vyomaśyāmalanistriṃśe hārakeyūrarājite /
tasminn utpatite so 'tha devadatto vyacintayat // SoKss_5,3.234 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā /
yadi vātyantam ṛjutā na kasya paribhūtaye // SoKss_5,3.235 //
% -  -| -  v| v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v| -  -  v| v  v  -| % C na-vipulā
% v| -  v| v  v  -  v  -  % D correct


tad etasyāpakārasya katham adya pratikriyām /
kuryāṃ vidyādharībhūtam apy enaṃ prāpnuyāṃ katham // SoKss_5,3.236 //
% v| -  -  -  v  -  -  v| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


tan nāsty upāyo vetālasādhanād aparo 'tra me /
iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ // SoKss_5,3.237 //
% -| -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -| v  v  -| v| -  % B correct
% v  v| -  -  v| v| v  -| % C na-vipulā
% -  -| v  v  v  -| v  -  % D correct


tatrāhūya taror mūle vetālaṃ nṛkalevare /
pūjayitvākarot tasya nṛmāṃsabalitarpaṇam // SoKss_5,3.238 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


atṛpyantaṃ ca vetālaṃ tam anyānayanāsaham /
tarpayiṣyan svamāṃsāni cchettum ārabhate sma saḥ // SoKss_5,3.239 //
% v  -  -  -| v| -  -  -| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v| -  v  v  -| v| -  % D correct


tatkṣaṇaṃ taṃ sa vetālo mahāsattvam abhāṣata /
sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ // SoKss_5,3.240 //
% -  v  -| -| v| -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  -  -  v| -  -| v| % C pathyā
% v  v| -| -  v  -| v  -  % D correct


tad bhadra kim abhipretaṃ tava yat sādhayāmi te /
ity uktavantaṃ vetālaṃ sa vīraḥ pratyuvāca tam // SoKss_5,3.241 //
% -| -  v| v| v  -  -  -| % A pathyā
% v  v| -| -  v  -  v| -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% v| -  -| -  v  -  v| -  % D correct


viśvastavañcako yatra jālapādo vratī sthitaḥ /
vidyādharanivāsaṃ taṃ naya tannigrahāya mām // SoKss_5,3.242 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% v  v| -  -  v  -  v| -  % D correct


tathety uktavatā tena vetālena sa tatkṣaṇāt /
skandhe 'dhiropya nabhasā ninye vaidyādharaṃ padam // SoKss_5,3.243 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


tatrāpaśyac ca taṃ jālapādaṃ prāsādavartinam /
sa vidyādhararājatvadṛptaṃ ratnāsanasthitam // SoKss_5,3.244 //
% -  -  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v| -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


pratārayantaṃ tām eva labdhavidyādharīpadām /
vidyutprabhām anicchantīṃ bhāryātve tattaduktibhiḥ // SoKss_5,3.245 //
% v  -  v  -  -| -| -  v| % A ma-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


dṛṣṭvaiva ca savetālo 'py abhyadhāvat sa taṃ yuvā /
hṛṣyadvidyutprabhānetracakorāmṛtacandramāḥ // SoKss_5,3.246 //
% -  -  v| v| v  -  -  -||% A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


jālapādo 'pi so 'kasmāt taṃ dṛṣṭvaivāgataṃ tathā /
vitrāsād bhraṣṭanistriṃśo nipapātāsanād bhuvi // SoKss_5,3.247 //
% -  v  -  -| v| -| -  -| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


devadatto 'pi tat khaḍgaṃ sa labdhvāpy avadhīn na tam /
ripuṣv api hi bhīteṣu sānukampā mahāśayāḥ // SoKss_5,3.248 //
% -  v  -  -| v| -| -  -| % A pathyā
% v| -  -| v  v  -| v| -  % B correct
% v  -| v  v| v| -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


jighāṃsantaṃ ca vetālaṃ taṃ jagāda sa vārayan /
pākhaṇḍinā kim etena kṛpaṇena hatena naḥ // SoKss_5,3.249 //
% v  -  -  -| v| -  -  -| % A pathyā
% -| v  -  v| v| -  v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā /
āstāṃ tatraiva bhūyo 'pi pāpaḥ kāpālikā varam // SoKss_5,3.250 //
% -  v  -| v  v| -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  -  v| -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ity evaṃ vadatas tasya devadattasya tatkṣaṇam /
divo 'vatīrya śarvāṇī devī pratyakṣatāṃ yayau // SoKss_5,3.251 //
% -| -  -| v  v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā /
ananyasadṛśeneha sattvotkarṣeṇa saṃprati // SoKss_5,3.252 //
% -| v  -  v| v| -| -  -| % A pathyā
% -  v| -  -  v| -| v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tad vidyādhararājatvaṃ mayā dattam ihaiva te /
ity uktvārpitavidyā sā devī sadyas tiro 'bhavat // SoKss_5,3.253 //
% -| -  -  v  v  -  -  -| % A pathyā
% v  -| -  v| v  -  v| -  % B correct
% -| -  -  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


jālapādaś ca nītvaiva vetālena sa bhūtale /
vibhraṣṭasiddhir nidadhe nādharmaś ciram ṛddhaye // SoKss_5,3.254 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -| v  v| -  v  -  % D correct


devadatto 'pi sahitaḥ sa vidyutprabhayā tayā /
vidyādharādhirājyaṃ tat prāpya tatra vyajṛmbhata // SoKss_5,3.255 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% v| -  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


ity ākhyāya kathāṃ patye śaktidevāya satvarā /
sā bindurekhā bhūyas taṃ babhāṣe mṛdubhāṣiṇī // SoKss_5,3.256 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -| -  v  -  -| -  -| -| % C ma-vipulā
% v  -  -| v  v  -  v  -  % D correct


itīdṛṃśi bhavanty eva kāryāṇi tad idaṃ mama /
bindumatyuditaṃ garbhaṃ muktaśokaṃ vipāṭaya // SoKss_5,3.257 //
% v  -  -  v| v  -| -  v| % A pathyā
% -  -  v| v| v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ity evaṃ bindurekhāyāṃ vadantyāṃ pāpaśaṅkite /
śaktideve ca gaganād udabhūt tatra bhāratī // SoKss_5,3.258 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -| v| v  v  -| % C na-vipulā
% v  v  -| -  v| -  v  -  % D correct


bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā /
kaṇṭhe muṣṭyā gṛhīto hi khaḍgo 'sau te bhaviṣyati // SoKss_5,3.259 //
% -| -  v  -  v| -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


iti divyāṃ giraṃ śrutva pāṭitodaram āśu saḥ /
garbhaṃ tasyāḥ samākṛṣya pāṇinā kaṇṭhato 'grahīt // SoKss_5,3.260 //
% v  v| -  -| v  -| -  v| % A pathyā
% -  v  -  v  v| -  v| -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


gṛhītamātro jajñe ca sa khaḍgas tasya hastagaḥ /
ākṛṣṭaḥ sattvataḥ siddheḥ keśapāśa ivāyataḥ // SoKss_5,3.261 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% v| -  -| -  v| -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tato vidyādharaḥ kṣiprāt sa vipraḥ samajāyata /
bindurekhā ca tatkālam adarśanam iyāya sā // SoKss_5,3.262 //
% v  -| -  -  v  -| -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  -  v  v| v  -  v| -  % D correct


tad dṛṣṭvā ca sa gatvaiva dāśaputryai nyavedayat /
bindumatyai dvitiyasyai patnyai sarvaṃ tathāvidhaḥ // SoKss_5,3.263 //
% -| -  -| v| v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  v  -  -| % C sa-vipulā, incorrect?
% -  -| -  -| v  -  v  -  % D correct


sā tam āha vayaṃ nātha vidyādharapateḥ sutāḥ /
tisro bhaginyaḥ kanakapurītaḥ śāpataś cyutāḥ // SoKss_5,3.264 //
% -| v| -  v| v  -| -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -| v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


ekā kanakarekhā sā vardhamānapure tvayā /
yasyā dṛṣṭaḥ sa śāpāntaḥ sā ca tāṃ svāṃ purīṃ gatā // SoKss_5,3.265 //
% -  -| v  v  v  -  -| -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -| v| -| -| v  -| v  -  % D correct


śāpānto hīdṛśas tasyā vicitro vidhiyogataḥ /
aham eva tṛtīyā ca śāpāntaś cādhunaiva me // SoKss_5,3.266 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v| -  v| v  -  -| v| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


mayā cādyaiva gantavyā nagarī sā nijā priya /
vidyādharaśarīrāṇi tatraivāsmākam āsate // SoKss_5,3.267 //
% v  -| -  -  v| -  -  -| % A pathyā
% v  v  -| -| v  -| v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct

["mayā cādy aiva-" ity asmātpūrvaṃ pustakāntare,  "vidyāvijñānavatyaś ca mānuṣye 'py akhilā vayam" iti ślokārthamadhikam]

candraprabhā ca bhaginī jyāyasī hi sthitātra naḥ /
tad āyāhi tvam apy āśu khaḍgasiddhiprabhāvataḥ // SoKss_5,3.268 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% -  v  -| -| v  -  v| -  % B correct
% v| -  -  -| v| -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatra hy asmāṃś catasro 'pi bhāryāḥ saṃprāpya cādhikāḥ /
vanasthenārpitāḥ pitrā puri rājyaṃ kariṣyasi // SoKss_5,3.269 //
% -  -||-  -| v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


iti nijaparamārtham uktavatyā
samam anayā punar eva bindumatyā /
atha kanakapurīṃ sa śaktidevo
gaganapathena tatheti tāṃ jagāma // SoKss_5,3.270 //
% v  v| v  v  v  v  -  v| -  v  -  -  %
% v  v| v  v  -| v  v| -  v| -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v| v  v  v  v  -| v| -  v  -  -  %
% v  v  v  v  -  v| v  -  v| -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni /
nirjīvitāny apaśyat pūrvaṃ triṣu maṇḍapeṣu divyāni // SoKss_5,3.271 //
% -  -| v| -  v| -  -  v  -  v| -  -  v  -  v  -  -  -  %
% -  -  v  -| v  -  -| -  -| v  v| -  v  -  v| -  -  -  % Gīti (30+30 morae)


tāni yathāvat svātmabhir anupraviṣṭāḥ sa kanakarekhādyāḥ /
prāpto bhūyaḥ praṇatā adrākṣīt tā nijapriyās tisraḥ // SoKss_5,3.272 //
% -  v| v  -  -| -  v  v| v  -  v  -  -| v| v  v  v  -  -  -  %
% -  -| -  -| v  v  -| -  -  -| -| v  -  v  -| -  -  % Gīti (30+30 morae)


tāṃ ca caturthīm aikṣata tajjyeṣṭhāṃ racitamaṅgalāṃ tatra /
candraprabhāṃ pibantīṃ ciradarśanasotkayā dṛṣṭyā // SoKss_5,3.273 //
% -| v| v  -  -| -  v  v| -  -  -| v  v  v  -  v  -| -  -  %
% -  -  v  -| v  -  -| v  v  -  v  v  -  v  -| -  -  % Āryā (30+27 morae): pathyā


svasvaniyogavyāpṛtaparijanavanitābhinanditāgamanaḥ /
vāsagṛhāntaḥ prāptaś candraprabhayā tayā jagade // SoKss_5,3.274 //
% -  v  v  -  -  -  v  v  v  v  v  v  v  v  -  v  -  v  -  v  v  -  %
% -  v  v  -  -| -  -| -  -  v  v  -| v  -| v  v  -  % Āryā (30+27 morae): vipulā


yā tatra kanakarekhā rājasutā subhaga vardhamānapure /
dṛṣṭā bhavatā seyaṃ bhaginī me candrarekhākhyā // SoKss_5,3.275 //
% -| -  v| v  v  v  -  -| -  v  v  -| v  v  v| -  v  -  v  v  -  %
% -  -| v  v  -| -  -| v  v  -| -| -  v  -  -  -  % Āryā (30+27 morae): pathyā


yā dāśādhipaputrī bindumatī prathamam utsthaladvīpe /
pariṇītābhūd bhavatā śaśirekhā matsvasā seyam // SoKss_5,3.276 //
% -| -  -  v  v  -  -| -  v  v  -| v  v  v| -  v  -  -  -  %
% v  v  -  -  -| v  v  -| v  v  -  -| -  v  -| -  -  % Āryā (30+27 morae): pathyā


yā tadanu bindurekhā rājasutā tatra dānavānītā /
bhāryā ca te tad ābhūc chaśiprabhā seyam anujā me // SoKss_5,3.277 //
% -| v  v  v| -  v  -  -| -  v  v  -| -  v| -  v  -  -  -  %
% -  -| v| -| v| -  -| v  -  v  -| -  v| v  v  -| -  % Jaghanacapalā (30+27 morae)


tad idānīm ehi kṛtinn asmatpitur antikaṃ sahāsmābhiḥ /
tena prattāś caitā drutam akhilāḥ pariṇayasvāsmān // SoKss_5,3.278 //
% v| v  -  -| -  v| v  -| -  -  v  v| -  v  -| v  -  -  -  %
% -  -| -  -| -  -| v  v| v  v  -| v  v  v  -  -  -  % Āryā (30+27 morae): pathyā


iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ
tvaritam uditavatyām atra candraprabhāyām /
api catasṛbhir ābhiḥ sākam etatpitus tan
nikaṭam anuvanāntaṃ śaktidevo jagāma // SoKss_5,3.279 //
% v  v| v  v  v  v  -  -  -  v  -  -| v| -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v| v  v  v  -  -| -  v| -  -  v  -  -  % Mālinī (8+7)
% v  v| v  v  v  v| -  -| -  v| -  -  v  -| -  % Mālinī (8+7)
% v  v  v| v  v  v  -  -| -  v  -  -| v  -  -  % Mālinī (8+7)


sa ca caraṇanatābhis tābhir āveditārtho
duhitṛbhir akhilābhir divyavākpreritaś ca /
yugapad atha dadau tāḥ śaktidevāya tasmai
muditamatir aśeṣās tatra vidyādharendraḥ // SoKss_5,3.280 //
% v| v| v  v  v  v  -  -| -  v| -  -  v  -  -  % Mālinī (8+7)
% v  v  v  v| v  v  -  -| -  v  -  -  v  -| -  % Mālinī (8+7)
% v  v  v| v  v| v  -| -| -  v  -  -  v| -  -  % Mālinī (8+7)
% v  v  v  v  v| v  -  -| -  v| -  -  v  -  -  % Mālinī (8+7)


tadanu kanakapuryām ṛddham asyāṃ svarājyaṃ
sapadi sa vitatāra svāś ca vidyāḥ samastāḥ /
api ca kṛtinam enaṃ śaktivegaṃ svanāmnā
vyadhita samucitena sveṣu vidyādhareṣu // SoKss_5,3.281 //
% v  v  v| v  v  v  -  -| -  v| -  -| v  -  -  % Mālinī (8+7)
% v  v  v| v| v  v  -  -| -| v| -  -| v  -  -  % Mālinī (8+7)
% v  v| v| v  v  v| -  -| -  v  -  -| v  -  -  % Mālinī (8+7)
% v  v  v| v  v  v  -  -| -  v| -  -  v  -  -  % Mālinī (8+7)


anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punar udeṣyati cakravartī /
yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ // SoKss_5,3.282 //
% -  -| v| -  v  v| v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v| v  -  v  v| -  v  -  -  % Vasantatilaka (14)
% -  -  v| -| v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v| v  v| -  v| v  -| v  -  -  % Vasantatilaka (14)


ity ūcivāṃś ca visasarja mahāprabhāvo vidyādharādhipatir ātmatapovanāt tam /
satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ // SoKss_5,3.283 //
% -| -  v  -| v| v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v| -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


atha so 'pi śaktivego rājā bhūtvā viveśa kanakapurīm /
svavadhūbhiḥ saha gatvā vidyādharalokavaijayantīṃ tām // SoKss_5,3.284 //
% v  v| -| v| -  v  -  -| -  -| -  -| v  -  v| v  v  v  v  -  %
% v  v  -  -| v  v| -  -| -  -  v  v  -  v  -  v  -  -| -  % Gīti (30+30 morae)


tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām /
vāmākṣībhiś catasṛbhir asau ratnasopānavāpīhṛdyodyāneṣv alabhata tarāṃ nirvṛtiṃ preyasībhiḥ // SoKss_5,3.285 //
% -  -| -  -| v  v  v  v  v  -  -  v  -  -  v  -  -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -  -  -| v  v| v  v  v  -  -  v  -  -  v  -  -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -  -  -| v  v  v  v| v  -| -  v  -  -  v  -  -  % Mandākrāntā (4+6+7)
% -  -  -  -| v  v  v  v| v  -| -  v  -| -  v  -  -  % Mandākrāntā (4+6+7)


iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam /
nijagāda śaktivego vāgmī vatseśvaraṃ bhūyaḥ // SoKss_5,3.286 //
% v  v| v  v  -  -| v  v  -| v  v| -  v| v  -  v| -  v| -  -  -  %
% v  v  -  v| -  v  -  -| -  -| -  -  v  -| -  -  % Āryā (30+27 morae): pathyā


taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhy upāgatam imaṃ khalu vatsarāja /
utpannabhāvinijanūtanacakravarti yuṣmatsutāṅghriyugadarśanasābhilāṣam // SoKss_5,3.287 //
% -| -| v  -  v  v  v  -  v  v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v| v  -| v  v| -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt /
gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ // SoKss_5,3.288 //
% -  -| v  -  v| v  v  -  v| v  -  v| -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v| v  v  -| v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -| v  v  v| -  v| v  -  v  -| -  % Vasantatilaka (14)

[dṛṣṭa em. for dṛṣṭaḥ]

ity uktvā racitāñjalau ca vadati prāptābhyanujñe tatas
tasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt /
devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ
sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām // SoKss_5,3.289 //
% -| -  -| v  v  -  v  -| v| v  v  -| -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v  v  -| v  -  v  v  v  -| -| -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -| v  -  v  v  v  -| -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -| v  v| -  v| -  v  v  v  -| -  -| v  -  -| v  -  % Śārdūlavikrīḍita (12+7)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare caturdārikālambake tṛtīyas taraṅgaḥ /

samāpto 'yaṃ caturdārikālambakaḥ pañcamaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


madanamañcukā nāma ṣaṣṭho lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_6,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

tarjayann iva vighnaughān namitonnamitena yaḥ /
muhur vibhāti śirasā sa pāyād vo gajānanaḥ // SoKss_6,1.1 //
% -  v  -| v  v| -  -  -| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% v  -| v  -  v| v  v  -| % C na-vipulā
% v| -  -| -| v  -  v  -  % D correct


namaḥ kāmāya yadbāṇapātair iva nirantaram /
bhāti kaṇṭakitaṃ śaṃbhor apy umāliṅgitaṃ vapuḥ // SoKss_6,1.2 //
% v  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -| v  -  -  v  -| v  -  % D correct


ityādidivyacaritaṃ kṛtvātmānaṃ kilānyavat /
prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau // SoKss_6,1.3 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v| -  -  -| v  -| v  -  % D correct


naravāhanadatto 'tra sapatnīkair maharṣibhiḥ /
pṛṣṭaḥ prasaṅge kutrāpi tad idaṃ śṛṇutādhunā // SoKss_6,1.4 //
% v  v  -  v  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v| v  -| v  v  -  v  -  % D correct


atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ /
naravāhanadatto 'bhūd vyutkrāntāṣṭamavatsaraḥ // SoKss_6,1.5 //
% v  v| -  -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


vinīyamāno vidyāsu krīḍann upavaneṣu ca /
saha mantrisutair āsīd rājaputras tadā ca saḥ // SoKss_6,1.6 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| v  v  v  -  v| -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v| -  % D correct


devī vāsavadattā ca rājñī padmāvatī tathā /
āstām ekatamasnehāt tadekāgre divāniśam // SoKss_6,1.7 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ārohadguṇanamreṇa reje sadvaṃśajanmanā /
śanair āpūryamāṇena vapuṣā dhanuṣā ca saḥ // SoKss_6,1.8 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v  v  -| v  v  -| v| -  % D correct


pitā vatseśvaraś cāśya vivāhādimanorathaiḥ /
āsannaphalasaṃpattikāntaiḥ kālaṃ nināya tam // SoKss_6,1.9 //
% v  -| -  -  v  -| -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


atrāntare kathāsaṃdhau yad abhūt tan niśamyatām /
āsīt takṣaśilā nāma vitastāpuline purī // SoKss_6,1.10 //
% -  -  v  -| v  -  -  -| % A pathyā
% v| v  -| -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ /
pātālanagarīvādhastacchobhālokanāgatā // SoKss_6,1.11 //
% v  -  v  v| v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tasyāṃ kaliṅgadattākhyo rājā paramasaugataḥ /
abhūt tārāvarasphītajinabhaktākhilaprajaḥ // SoKss_6,1.12 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


rarāja sā purī yasya caityaratnair nirantaraiḥ /
mattulyā nāma nāstīti madaśṛṅgair ivoditaḥ // SoKss_6,1.13 //
% v  -  v| -| v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
yāvad gurur iva jñānam api svayam upādiśat // SoKss_6,1.14 //
% v  -  -| v| v  -| -  -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  -| v  v| v  -| -  v| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


tathā ca tasyāṃ ko 'py āsin nagaryāṃ saugato vaṇik /
dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ // SoKss_6,1.15 //
% v  -| v| -  -| -||-  -| % A ma-vipulā
% v  -  -| -  v  -| v  -  % B correct
% v  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -  v  -  v  -  % D correct


ratnadattābhidhānaś ca tasyābhūt tanayo yuvā /
sa ca taṃ pitaraṃ śaśvat pāpa ity ājugupsata // SoKss_6,1.16 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v| v| -| v  v  -| -  -| % C pathyā
% -  v| -| -  v  -  v  -  % D correct


putra nindasi kasmān mām iti pitrā ca tena saḥ /
pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata // SoKss_6,1.17 //
% -  v| -  v  v| -  -| -| % A pathyā
% v  v| -  -| v| -  v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tāta tyaktatrayīdharmas tvam adharmaṃ niṣevase /
yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi // SoKss_6,1.18 //
% -  -| -  -  v  -  -  -| % A pathyā
% v| v  -  -| v  -  v  -  % B correct
% -| -  v  -| v  -  -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ /
apāstasaśikhāśeṣakeśakaupīnasusthitāḥ // SoKss_6,1.19 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


vihārāspadalābhāya sarve 'py adhamajātayaḥ /
yam āśrayanti kiṃ tena saugatena nayena te // SoKss_6,1.20 //
% v  -  -  v  v  -  -  v| % A pathyā
% -  -||v  v  v  -  v  -  % B correct
% v| -  v  -  v| -| -  v| % C pathyā
% -  v  -  v| v  -  v| -  % D correct

[lābhāya em. for lobhāya]

tac chrutvā sa vaṇik prāha na dharmasyaikarūpatā /
anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ // SoKss_6,1.21 //
% -| -  -| v| v  -| -  v| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


brāhmaṇyam api tat prāhur yad rāgādivivarjanam /
satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ // SoKss_6,1.22 //
% -  -  v| v  v| -| -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  -| v  -| v| -  -  v| % C pathyā
% v| v  -| -  v  -  v  -  % D correct


kiṃ ca darśanam etat tvaṃ sarvasattvābhayapradam /
prāyaḥ puruṣadoṣeṇa na dūṣayitum arhasi // SoKss_6,1.23 //
% -| v| -  v  v| -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v| -  v  v  v| -  v  -  % D correct


upakārasya dharmatve vivādo nāsti kasyacit /
bhūteṣv abhayadānena nānyā copakṛtir mama // SoKss_6,1.24 //
% v  v  -  -  v| -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini /
darśane 'tiratiś cen me tad adharmo mamātra kaḥ // SoKss_6,1.25 //
% v| v  -  -  v  -  -| -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -| v  v  -| -| -| % C pathyā
% v| v  -  -| v  -  v| -  % D correct


iti tenoditaḥ pitrā vaṇikputraḥ prasahya saḥ /
na tathā pratipede tanninindābhyadhikaṃ punaḥ // SoKss_6,1.26 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v| v  -| v  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ /
rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt // SoKss_6,1.27 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam /
mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat // SoKss_6,1.28 //
% -| v| -  -| v| -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -  v  v  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī /
nirvicāraṃ tad eṣo 'dya hanyatāṃ deśadūṣakaḥ // SoKss_6,1.29 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  v  -  -| v| -  -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ity ūcivāṃs tataḥ pitrā kṛtavijñāpanaḥ kila /
nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham // SoKss_6,1.30 //
% -| -  v  -| v  -| -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -| -  -| v  v  -  v  -  % D correct


saṃvidhārya tadante ca punar ānayanāya saḥ /
tasyaiva tatpitur haste nyastavāṃs taṃ vaṇiksutam // SoKss_6,1.31 //
% -  v  -  v| v  -  -| v| % A pathyā
% v  v| -  v  v  -  v| -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ /
kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan // SoKss_6,1.32 //
% -| v| -  -| v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


akāraṇaṃ dvimāsānte maraṇaṃ bhāvi bhāvayan /
anidro 'pacitāhāraklāntas tasthau divāniśam // SoKss_6,1.33 //
% v  -  v  -| v  -  -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tato māsadvaye yāte rājāgre kṛśapāṇḍuraḥ /
punaḥ svapitrā tenāsau vaṇiksūnur anīyata // SoKss_6,1.34 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -  v| v  -  v  -  % D correct


rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata /
kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam // SoKss_6,1.35 //
% -  -| -| v| v  -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v| -  -| -| v  -  -  -| % C pathyā
% -| -  -| -| v  -  v  -  % D correct


tac chrutvā sa vaṇikputro rājānaṃ tam abhāṣata /
ātmāpi vismṛto bhītyā mama kā tv aśane kathā // SoKss_6,1.36 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  v| -||v  v  -| v  -  % D correct


yuṣmadādiṣṭanidhanaśravaṇāt prabhṛti prabho /
mṛtyum āyāntam āyāntam anvahaṃ cintayāmy aham // SoKss_6,1.37 //
% -  v  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  v  -| v  v  -| v  -  % B correct
% -  v| -  -  v| -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


ity uktavantaṃ taṃ rājā sa vaṇikputram abravīt /
bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ // SoKss_6,1.38 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% v| v  -  -  v| -  v  -  % B correct
% -  v  -| v| v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet /
tadrakṣaṇopakārāc ca dharmaḥ ko 'bhyadhiko vada // SoKss_6,1.39 //
% -  v| -  v| v| -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tad etat tava dharmāya mumukṣāyai ca darśitam /
mṛtyubhīto hi yatate naro mokṣāya buddhimān // SoKss_6,1.40 //
% v| -  -| v  v| -  -  v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  v  -  -| v| v  v  -| % C na-vipulā
% v  -| -  -  v| -  v  -  % D correct


ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ // SoKss_6,1.41 //
% v  -| v| -  v  -  -| v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ /
mokṣāyecchā prajātā me tam apy upadiśa prabho // SoKss_6,1.42 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v  -| -  v| v  -| v  -  % B correct
% -  -  -  -| v  -  -| -| % C pathyā
% v| -| v  v  v  -| v  -  % D correct


tac chrutvā taṃ vaṇikputraṃ prāpte tatra purotsave /
tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ // SoKss_6,1.43 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām /
tailabindunipātaś ca rakṣaṇīyas tvayā suta // SoKss_6,1.44 //
% v  -| -  -| v  -  -| v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


nipatiṣyati yady ekas tailabindur itas tava /
sadyo nipātayiṣyanti tvām ete puruṣās tataḥ // SoKss_6,1.45 //
% v  v  -  v  v| -| -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam /
utkhātakhaḍgān puruṣān dattvā paścāt sa bhūpatiḥ // SoKss_6,1.46 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -| -  -  v| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v| -  v  -  % D correct


vaṇikputro 'pi sa bhayād rakṣaṃs tailalavacyutim /
purīṃ tām abhito bhrāntvā kṛcchrād āgān nṛpāntikam // SoKss_6,1.47 //
% v  -  -  -| v| v| v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


nṛpo 'py agalitānītatailaṃ dṛṣṭvā tam abhyadhāt /
kaścit purabhrame 'py adya dṛṣṭo 'tra bhramatā tvayā // SoKss_6,1.48 //
% v  -||v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  -| v  -  v  -||-  v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct

['tra em. for 'tre]

tac chrutvā sa vaṇikputraḥ provāca racitāñjaliḥ /
yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcin na ca śrutam // SoKss_6,1.49 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -| -  -| v| v  -| -  v| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


ahaṃ hy ekāvadhānena tailaleśaparicyutam /
khaḍgapātabhayād rakṣaṃs tadānīm abhramaṃ purīm // SoKss_6,1.50 //
% v  -||-  -  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


evaṃ vaṇiksutenokte sa rājā nijagāda tam /
dṛśyatailaikacittena na tvayā kiṃcid īkṣitam // SoKss_6,1.51 //
% -  -| v  -  v  -  -  -| % A pathyā
% v| -  -| v  v  -  v| -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -| v  -| -  v| -  v  -  % D correct


tat tenaivāvadhānena parānudhyānam ācara /
ekāgro hi bahirvṛttinivṛttas tattvam īkṣate // SoKss_6,1.52 //
% -| -  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -| v| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


dṛṣṭatattvaś ca na punaḥ karmajālena badhyate /
eṣa mokṣopadeśas te saṃkṣepāt kathito mayā // SoKss_6,1.53 //
% -  v  -  -| v| v| v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  v| -  -  v  -  -| -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


ity uktvā prahito rājñā patitvā tasya pādayoḥ /
kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau // SoKss_6,1.54 //
% -| -  -| v  v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


evaṃ kaliṅgadattasya prajās tasyānuśāsataḥ /
tārādattābhidhānābhūd rājñī rājñaḥ kulocitā // SoKss_6,1.55 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


yayā sa rājā śuśubhe rītimatyā suvṛttayā /
nānādṛṣṭāntarasiko bhāratyā sukavir yathā // SoKss_6,1.56 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  -  -| v  v  -| v  -  % D correct


yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ /
tasyāmṛtamayasyābhūd avibhinnaiva bhūpateḥ // SoKss_6,1.57 //
% -| v  -  v  v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tayā devyā samaṃ tatra sukhinas tasya tiṣṭhataḥ /
nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ // SoKss_6,1.58 //
% v  -| -  -| v  -| -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% -  -  v| v  v| -  v  -  % D correct


atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ /
kuto 'pi hetos tridive vartate sma mahotsavaḥ // SoKss_6,1.59 //
% -  -  v  -| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -| v| -  -| v  v  -| % C bha-vipulā
% -  v  -| v| v  -  v  -  % D correct


tatrāpsaraḥsu sarvāsu nartituṃ militāsv api /
ekā surabhidattākhyā nādṛśyata varāpsarāḥ // SoKss_6,1.60 //
% -  -  v  -  v| -  -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


praṇidhānāt tataḥ śakras tāṃ dadarśa rahaḥsthitām /
vidyādhareṇa kenāpi sahitāṃ nandanāntare // SoKss_6,1.61 //
% v  v  -  -| v  -| -  -| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tad dṛṣṭvā jātakopo 'ntaḥ sa vṛtrārir acintayat /
aho etau durācārau madanāndhāv ubhāv api // SoKss_6,1.62 //
% -| -  -| -  v  -  -| -| % A pathyā
% v| -  -  v| v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


ekā yad ācaraty eva vismṛtyāsmān svatantravat /
karoty avinayaṃ cānyo devabhūmau praviśya yat // SoKss_6,1.63 //
% -  -| v| -  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| v  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


athavāsya varākasya doṣo vidyādharasya kaḥ /
ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā // SoKss_6,1.64 //
% v  v  -  v| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  -| v| v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā /
lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ // SoKss_6,1.65 //
% -  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


cakṣubhe kiṃ na śarvo 'pi purā dṛṣṭvā tilottamām /
dhātrā gṛhītvā racitām uttamebhyas tilaṃ tilam // SoKss_6,1.66 //
% -  v  -| -| v| -  -| v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -| v  -  % D correct


tapaś ca menakāṃ dṛṣṭvā viśvāmitro na kiṃ jahau /
śarmiṣṭhārūpalobhāc ca yayātir nāptavāñ jarām // SoKss_6,1.67 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -  -  -| v| -| v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ato vidyādharayuvā naivāyam aparādhyati /
trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ // SoKss_6,1.68 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -  v| v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī /
praveśitaḥ surān hitvā yayāyam iha nandane // SoKss_6,1.69 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


ity ālocya vimucyainaṃ vidyādharakumārakam /
ahalyākāmukaḥ so 'syai śāpam apsarase dadau // SoKss_6,1.70 //
% -| -  -  v| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v  -| -| -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām /
divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti // SoKss_6,1.71 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


atrāntare ca sā tasya rājñas takṣaśilāpuri /
rājñī kaliṅgadattasya tārādattā yayāv ṛtum // SoKss_6,1.72 //
% -  -  v  -| v| -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tasyāḥ surabhidattā sā śakraśāpacyutāpsarāḥ /
saṃbabhūvodare devyā dehasaundaryadāyinī // SoKss_6,1.73 //
% -  -| v  v  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā /
tārādattā kila svapne praviśantīṃ nijodare // SoKss_6,1.74 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


prātaś cāvarṇayat svapnaṃ bhartre taṃ sā savismayā /
rājñe kaliṅgadattāya so 'pi prīto jagāda tām // SoKss_6,1.75 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -| -| -  -| v  -  v| -  % D correct


devi divyāḥ patanty eva śāpān mānuṣyayoniṣu /
taj jāne devajātīyaḥ ko'pi garbhe tavārpitaḥ // SoKss_6,1.76 //
% -  v| -  -| v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


vicitrasadasatkarmanibaddhāḥ saṃcaranti hi /
jantavas trijagaty asmiñ śubhāśubhaphalāptaye // SoKss_6,1.77 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


ity uktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam /
satyaṃ karmaiva balavad bhogadāyi śubhāśubham // SoKss_6,1.78 //
% -| -  -| -  v  -| -  -| % A pathyā
% -| v  -  -| v  -  v| -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% -  v  -  v| v  -  v  -  % D correct


tathā cedam upodghātaṃ śrutaṃ vacmy atra te śṛṇu /
abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ // SoKss_6,1.79 //
% v  -| -  v| v  -  -  -| % A pathyā
% v  -| -| -  v| -| v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


nāgaśrīr iti tasyāsīd rājñī yā patidevatā /
bhūmāv arundhatī khyātā rundhanty api satīdhuram // SoKss_6,1.80 //
% -  -  -| v  v| -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


kāle gacchati tasyāṃ ca devyāṃ tasya ca bhūpateḥ /
aham eṣā samutpannā duhitāhitasūdana // SoKss_6,1.81 //
% -  -| -  v  v| -  -| v| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tato mayy atibālāyāṃ deva sā jananī mama /
akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt // SoKss_6,1.82 //
% v  -| -| v  v  -  -  -| % A pathyā
% -  v| -| v  v  -| v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


rājann akāṇḍa evādya pūrvajanma smṛtaṃ mayā /
aprītyai tad anākhyātam ākhyātaṃ mṛtaye ca me // SoKss_6,1.83 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -| v| v  -  -  v| % C pathyā
% -  -  -| v  v  -| v| -  % D correct


aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave /
iti hy āhur ato deva mayy atīva viṣāditā // SoKss_6,1.84 //
% v  -  v  -| v  -| -  -| % A pathyā
% -| -  -  -  v| -  v  -  % B correct
% v  -||-  v| v  -| -  v| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


ity uktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata /
priye mayāpi prāg janma tvayeva sahasā smṛtam // SoKss_6,1.85 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -| v  -  -| -| -  -| % C ma-vipulā
% v  -  v| v  v  -| v  -  % D correct


tan mamācakṣva tāvat tvaṃ kathayiṣyāmy ahaṃ ca te /
yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām // SoKss_6,1.86 //
% -| v  -  -  v| -  -| -| % A pathyā
% v  v  -  -| v  -| v| -  % B correct
% v| -  v| -| v  -| -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


iti sā preritā tena bhartrā rājñī jagāda tam /
nirbandho yadi te rājañ śṛṇu tarhi vadāmy aham // SoKss_6,1.87 //
% v  v| -| -  v  -| -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -| v  v| -| -  -| % C pathyā
% v  v| -  v| v  -| v  -  % D correct


ihaiva deśe viprasya mādhavākhyasya kasyacit /
gṛhe 'ham abhavaṃ dāsī suvṛttā pūrvajanmani // SoKss_6,1.88 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  v  -  -  v| -  v  -  % B correct
% v  -| v| v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


devadāsābhidhānaś ca patir atra mamābhavat /
kasyāpy ekasya vaṇijaḥ sādhuḥ karmakaro gṛhe // SoKss_6,1.89 //
% -  v  -  -  v  -  -| v| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


tāv āvām avasāvātra kṛtvā gehaṃ nijocitam /
svasvasvāmigṛhānītapakvānnakṛtavartanau // SoKss_6,1.90 //
% -| -  -| v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


vāridhānī ca kumbhaś ca mārjanī mañcakas tathā /
ahaṃ ca matpatiś ceti yugmatritayam eva nau // SoKss_6,1.91 //
% -  v  -  -| v| -  -| v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -| v| -  v  -| -  v| % C pathyā
% -  -  v  v  v| -  v| -  % D correct


akaliprasare gehe saṃtoṣaḥ sukhinor abhūt /
devapitratithiprattaśeṣaṃ pramitam aśnatoḥ // SoKss_6,1.92 //
% v  v  -  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % D correct


ekaikato 'dhikaṃ kiṃcid yad ācchādanam apy abhūt /
sudurgatāya kasmaicit tad āvābhyām adīyata // SoKss_6,1.93 //
% -  -  v  -| v  -| -  -| % A pathyā
% v| -  -  v  v| -| v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


athātrodabhavat tīvro durbhikṣas tena cāvayoḥ /
bhṛtyannam anvahaṃ prāpyam alpam alpam upānamat // SoKss_6,1.94 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


tataḥ kṣutkṣāmavapuṣoḥ śanair nāv avasīdatoḥ /
kadācid āgād āhārakāle klānto 'tithir dvijaḥ // SoKss_6,1.95 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% v  -| -| v  v  -  v  -  % B correct
% v  -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


tasmai niḥśeṣam āvābhyāṃ dvābhyām api nijāśanam /
prāṇasaṃśayakāle 'pi dattaṃ yāvac ca yac ca tat // SoKss_6,1.96 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% -  -| -  -| v| -| v| -  % D correct


bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan /
arthiny asyādaro nāsmāsv iti manyuvaśād iva // SoKss_6,1.97 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v| -  v  v  -| v  -  % D correct


tataś cāhaṃ samādhāya patye samucitāṃ citām /
ārūḍhā cāvarūḍhaś ca vipadbhāro mamātmanaḥ // SoKss_6,1.98 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


atha rājagṛhe jātā jātāhaṃ mahiṣī tava /
acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ // SoKss_6,1.99 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ity uktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt /
ehi priye sa evāhaṃ pūrvajanmapatis tava // SoKss_6,1.100 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -| v  -| v| -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ /
etad eva mayāpy adya prāktanaṃ janma hi smṛtam // SoKss_6,1.101 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v| -  % B correct
% -  v| -  v| v  -| -  -| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


ity uktvā svāny abhijñānāny udīrya sa tayā saha /
devyā viṣaṇṇo hṛṣṭaś ca rājā sadyo divaṃ gataḥ // SoKss_6,1.102 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -  v| v| v  -| v  -  % B correct
% -  -| v  -  -| -  -| v| % C ma-vipulā
% -  -| -  -| v  -| v  -  % D correct


evaṃ tayoś ca matpitror lokāntaram upeyuṣoḥ /
mātuḥ svasā vardhayituṃ mām anaiṣīn nijaṃ gṛham // SoKss_6,1.103 //
% -  -| v  -| v| -  -  -| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% -  -| v  -| -  v  v  -| % C bha-vipulā
% -| v  -  -| v  -| v  -  % D correct


kanyāyāṃ mayi cābhyāgād ekas tatrātithir muniḥ /
mātṛsvasā ca māṃ tasya śuśrūṣāyai samādiśat // SoKss_6,1.104 //
% -  -  -| v  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| v| -| -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sa ca kunty eva durvāsā yatnenārādhito mayā /
tadvarāc ca mayā prāpto dhārmikas tvaṃ patiḥ prabho // SoKss_6,1.105 //
% v| v| -| -  v| -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -| v| v  -| -  -| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


evaṃ bhavanti bhadrāṇi dharmād eva yad ādarāt /
pitṛbhyāṃ saha saṃprāpya rājyaṃ jātir api smṛtā // SoKss_6,1.106 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% v  -  -| v  v| -  -  v| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ /
kaliṅgadatto dharmaikasādaro nijagāda tām // SoKss_6,1.107 //
% -  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -| v  v  -  v| -  % D correct


satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet /
tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu // SoKss_6,1.108 //
% -  -| -  -  v  -| -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| -| -  v  -| -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit /
brāhmaṇasyābhavañ śiṣyāḥ sapta brāhmaṇaputrakāḥ // SoKss_6,1.109 //
% -  v  -  -| v  -| -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sa tāñ śiṣyān upādhyāyo dhenuṃ durbhikṣadoṣataḥ /
gomataḥ śvaśurād ekāṃ yācituṃ prāhiṇot tataḥ // SoKss_6,1.110 //
% v| -| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


te ca gatvānyadeśasthaṃ durbhikṣakṣāmakukṣayaḥ /
taṃ tadgirā tacchvaśuraṃ tacchiṣyā gāṃ yayācire // SoKss_6,1.111 //
% -| v| -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -| -  v  -| -  v  v  -| % C bha-vipulā
% -  -  -| -| v  -  v  -  % D correct


so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat /
kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau // SoKss_6,1.112 //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -| v  v  -  -| v| % C pathyā
% v| v| -  -| v  -| v  -  % D correct


tatas te tāṃ gṛhītvā gām āyānto 'rdhapathe kṣudhā /
udgāḍhapīḍitāḥ klāntā nipetur dharaṇītale // SoKss_6,1.113 //
% v  -| -| -| v  -  -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam /
durlabhaṃ sarvataś cānnaṃ tat prāṇair gatam eva naḥ // SoKss_6,1.114 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -| -  -| v  v| -  v| -  % D correct


evaṃ ca dhenur apy eṣā nistoyavanamānuṣe /
araṇye 'smin vipannaiva gurvartho 'lpo 'pi kas tataḥ // SoKss_6,1.115 //
% -  -| v| -  v| -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| -| v  -  -  v| % C pathyā
% -  -  -| -| v| -| v  -  % D correct


tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api /
saṃbhāvayām astaccheṣair āpatkālo hi vartate // SoKss_6,1.116 //
% v| -  -| v  v  -| -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -  v  -| -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  -| v| -  v  -  % D correct


iti saṃmantrya saptāpi jaghnuḥ sabrahmacāriṇaḥ /
śāstroktavidhinā dhenuṃ tāṃ paśūkṛtya tatra te // SoKss_6,1.117 //
% v  v| -  -  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -| v  -  -  v| -  v| -  % D correct


iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivac ca tat /
jagmur ādāya taccheṣam upādhyāyasya cāntikam // SoKss_6,1.118 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v| -  % B correct
% -  v| -  -  v| -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tasmai praṇamya sarvaṃ te śasaṃsus tad yathā kṛtam /
sa tebhyaḥ sāparādhebhyo 'py atuṣyat satyabhāṣaṇāt // SoKss_6,1.119 //
% -  -| v  -  v| -  -| -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% v| -  -| -  v  -  -  -||% C pathyā
% v  -  -| -  v  -  v  -  % D correct


dinaiḥ saptāpi durbhikṣadoṣāt te ca vipedire /
jātismarāś ca bhūyo 'pi tena satyena jajñire // SoKss_6,1.120 //
% v  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -| v| v  -  v  -  % B correct
% -  -  v  -| v| -  -| v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā /
puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva // SoKss_6,1.121 //
% -  -| v  v  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tad eva dūṣitaṃ devi duṣṭasaṃkalpapāthasā /
phalaty aniṣṭam atredaṃ vacmy anyad api tac chṛṇu // SoKss_6,1.122 //
% v| -  v| -  v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -| -  v| v  v| -| v  -  % D correct


gaṅgāyāṃ tulyakālau dvau tapasy anaśane janau /
eko vipro dvitīyaś ca caṇḍālas tasthatuḥ purā // SoKss_6,1.123 //
% -  -  -| -  v  -  -| -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tayor vipraḥ kṣudhākrānto niṣādān vīkṣya tatragān /
matsyān ādāya bhuñjānān evaṃ mūḍho vyacintayat // SoKss_6,1.124 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ /
ye yathākāmam aśnanti pratyahaṃ śapharāmiṣam // SoKss_6,1.125 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -| v  -  -  v| -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


dvitīyas tu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān /
acintayad dhigas tv etān kravyādān prāṇighātinaḥ // SoKss_6,1.126 //
% v  -  -| v| v| -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  -  v  -| v  -||-  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tat kim evaṃ sthitasyeha dṛṣṭair eṣāṃ mukhair mama /
iti saṃmīlya netre sa tatrāsīt svātmani sthitaḥ // SoKss_6,1.127 //
% -| v| -  -| v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  v| -  -  v| -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


kramāc cānaśanenobhau vipannau tau dvijāntyajau /
dvijas tatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ // SoKss_6,1.128 //
% v  -| -  v  v  -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tato 'kṛtātmā kaivartakula evātra sa dvijaḥ /
abhyajāyata tīrthasya guṇāj jātismaras tv abhūt // SoKss_6,1.129 //
% v  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  v| -  -  v| -| v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% v  -| -  -  v  -||v  -  % D correct


caṇḍālo 'pi sa tatraiva gaṅgātīre mahībhujaḥ /
gṛhe jātismaro jajñe dhīro 'nupahatātmakaḥ // SoKss_6,1.130 //
% -  -  -| v| v| -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


jātayoś ca tayor evaṃ prāgjanmasmarator dvayoḥ /
eko 'nutepe dāsaḥ san rājā san mumude 'paraḥ // SoKss_6,1.131 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -  -| -| v  v  -| v  -  % D correct


iti dharmataror mūlam aśuddhaṃ yasya mānasam /
śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ // SoKss_6,1.132 //
% v  v| -  v  v  -| -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| -  v| v| -  -  -| % C pathyā
% v  -| -  v| v| -  v  -  % D correct


ity etad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ /
kaliṅgadattaḥ punar apy uvācaināṃ prasaṅgataḥ // SoKss_6,1.133 //
% -| -  v| -  -| -  -| -| % A ma-vipulā
% -  -  -  -| v| -  v  -  % B correct
% v  -  v  -  -| v  v| -| % C bha-vipulā
% v  -  -  -| v  -  v  -  % D correct


kiṃ ca sattvādhikaṃ karma devī yan nāma yādṛśam /
phalāya tad yataḥ sattvam anudhāvanti saṃpadaḥ // SoKss_6,1.134 //
% -| v| -  -  v  -| -  v| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  -  v| -| v  -| -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tathā ca kathayāmy atra śṛṇu citrām imāṃ kathām /
astīha bhuvanakhyātāvantīṣūjjayinī purī // SoKss_6,1.135 //
% v  -| v| v  v  -| -  v| % A pathyā
% v  v| -  -| v  -| v  -  % B correct
% -  -  v| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


rājate sitaharmyair yā mahākālanivāsabhūḥ /
tatsevārasasaṃprāptakailāsaśikharair iva // SoKss_6,1.136 //
% -  v  -| v  v  -  -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


saccakravartipānīyaḥ praviśad vāhinīśataḥ /
yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ // SoKss_6,1.137 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā /
rājā vairimṛgā yasya naiva san saṃmukhāḥ kvacit // SoKss_6,1.138 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


sa ca niṣpratipakṣatvād alabdhasamarotsavaḥ /
astreṣu bāhuvīrye ca sāvajño 'ntar atapyata // SoKss_6,1.139 //
% v| v| -  v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


atha so 'maraguptena tadabhirpāyavedinā /
kathāntare prasaṅgena mantriṇā jagade nṛpaḥ // SoKss_6,1.140 //
% v  v| -| v  v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


deva dordaṇḍadarpeṇa śastravidyāmadena ca /
āśaṃsatām api ripūn rājñāṃ doṣo na durlabhaḥ // SoKss_6,1.141 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -  v  -| v  v| v  -| % C na-vipulā
% -  -| -  -| v| -  v  -  % D correct


tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ /
darpād bhujasahasrasya tāvad ārādhya yācitaḥ // SoKss_6,1.142 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -  v  -  v| v  -| v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


yāvat prāpta tathābhūtatadvaraḥ sa murāriṇā /
devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ // SoKss_6,1.143 //
% -  -| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā /
kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana // SoKss_6,1.144 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


śastraśikṣā svavīryaṃ ca darśanīyaṃ taveha cet /
yogyabhūmāv aṭavyāṃ tanmṛgayāyāṃ ca darśaya // SoKss_6,1.145 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  v  -  -| v  -  -| -  % C pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % D correct


rājñāṃ cākheṭakam api vyāyāmādikṛte matam /
yuddhādhvani na śasyante rājāno hy akṛtaśramāḥ // SoKss_6,1.146 //
% -  -| -  -  v  v| v  -| % A na-vipulā
% -  -  -  v  v  -| v  -  % B correct
% -  -  v  v| v| -  -  -| % C pathyā
% -  -  -||v  v  -  v  -  % D correct


āraṇyāś ca mṛgā duṣṭāḥ śūnyām icchanti medinīm /
tena te nṛpater vadhyā ity apy ākheṭam iṣyate // SoKss_6,1.147 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v| -| v  v  -| -  -| % C pathyā
% -| -| -  -  v| -  v  -  % D correct


na cāti te niṣevyante tatsevāvyasanena hi /
gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam // SoKss_6,1.148 //
% v| -  v| -| v  -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v  -| v  v  v  -| -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


ity ukto 'maraguptena mantriṇā sa sumedhasā /
rājā vikramasiṃho 'tra tatheti tad amanyata // SoKss_6,1.149 //
% -| -  -| v  v  -  -  v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


anyedyuś cāśvapādātasārameyamayīṃ bhuvam /
vicitravāgurocchrāyamayīś ca sakalā diśaḥ // SoKss_6,1.150 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| v| v  v  -| v  -  % D correct


saharṣamṛgayugrāmaninādamayam ambaram /
kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ // SoKss_6,1.151 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v| -  v  -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


nirgacchan gajapṛṣṭhastho bāhye śūnye surālaye /
puruṣau dvāv apaśyac ca vijane sahitasthitau // SoKss_6,1.152 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -| -| v  -  -| v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


svairaṃ mantrayamāṇau ca mithaḥ kim api tāv ubhau /
dūrāt sa tarkayan rājā jagāma mṛgayāvanam // SoKss_6,1.153 //
% -  -| -  v  v  -  -| v| % A pathyā
% v  -| v| v  v| -| v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tatra protkhātakhaḍgeṣu vṛddhavyāghreṣu ca vyadhāt /
toṣaṃ sa siṃhanādeṣu bhūbhāgeṣu nageṣu ca // SoKss_6,1.154 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  -| v| -  v  -  -  v| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


tāṃ sa vikramabījābhair mahīṃ tastāra mauktikaiḥ /
siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ // SoKss_6,1.155 //
% -| v| -  v  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tiryañcas tiryag evāsya petur vakraplutā mṛgaḥ /
laghu nirbhidya tān pūrvaṃ harṣaṃ prāpad avakragaḥ // SoKss_6,1.156 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v| -  -  v| -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


kṛtākheṭaś ca suciraṃ rājāsau śrāntasevakaḥ /
āgāc chithilitajyena cāpenojjayinīṃ punaḥ // SoKss_6,1.157 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tasyāṃ devakule tasmiṃs tāvat kālaṃ tathaiva tau /
sthitau dadarśa puruṣau nirgacchanyau sa dṛṣṭavān // SoKss_6,1.158 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -| v  -  v| v  v  -| % C na-vipulā
% -  -  -  -| v| -  v  -  % D correct


kāv etau mantrayete ca kiṃ svid evam iyac ciram /
nūnaṃ cārāv imau dīrgharahasyālāpasevinau // SoKss_6,1.159 //
% -| -  -| -  v  -  -| v| % A pathyā
% -| v| -  v| v  -| v  -  % B correct
% -  -| -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


ity ālocya pratīhāraṃ visṛjyānāyayat sa tau /
puruṣau dvāv avaṣṭabhya rājā baddhau cakāra ca // SoKss_6,1.160 //
% -| -  -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -| v| -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


dvitīye 'hani cāsthānaṃ tāv ānāyya sa pṛṣṭavān /
kau yuvāṃ suciraṃ kaś ca mantrastāvān sa vāmiti // SoKss_6,1.161 //
% v  -  -| v  v| -  -  -| % A pathyā
% -| -  -  v| v| -  v  -  % B correct
% -| v  -| v  v  -| -| v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tatas tayoḥ svayaṃ rājñā tatra paryanuyuktayoḥ /
yācitābhayayor eko yuvā vaktuṃ pracakrame // SoKss_6,1.162 //
% v  -| v  -| v  -| -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


śrūyatāṃ varṇayāmy etad yathāvad adhunā prabho /
abhūt karabhako nāma vipro 'syām eva vaḥ puri // SoKss_6,1.163 //
% -  v  -| -  v  -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -| v  v  v  -| -  v| % C pathyā
% -  -| -| -  v| -| v  -  % D correct


tasya pravīraputrecchakṛtāgnyārādhanodbhavaḥ /
aham eṣa mahārāja vedavidyāvidaḥ sutaḥ // SoKss_6,1.164 //
% -  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  v| -  v| v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tasmiṃś ca bhāryānugate pitari svargate śiśuḥ /
adhītavidyo 'py ānāthyāt svamārgaṃ tyaktavān aham // SoKss_6,1.165 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% v  v  -| -  v  -| v  -  % B correct
% v  -  v  -  -||-  -  -| % C ma-vipulā
% v  -  -| -  v  -| v  -  % D correct


pravṛttaś cābhavaṃ dyūtaṃ śastravidyāś ca sevitum /
kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam // SoKss_6,1.166 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tena krameṇa cottīrṇe śaiśave jātadormadaḥ /
aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam // SoKss_6,1.167 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tāvat tena pathā caikā nagaryā nirgatā vadhūḥ /
āgāt karṇīrathārūḍhā janyair bahubhir anvitā // SoKss_6,1.168 //
% -  -| -  v| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


akasmāc ca tadaivātra karī troṭitaśṛṅkhalaḥ /
kuto 'py āgatya tām eva vadhūm abhyāpatan madāt // SoKss_6,1.169 //
% v  -  -| v| v  -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -||-  -  v| -| -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tadbhayena ca sarve 'pi tyaktvā tām anuyāyinaḥ /
tadbhartrāpi saha klībāḥ palāyyetas tato gatāḥ // SoKss_6,1.170 //
% -  v  -  v| v| -  -| -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam /
hā kathaṃ kātarair ebhis tyaktaikeyaṃ tapasvinī // SoKss_6,1.171 //
% -| -  -| v  v  -  -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% -| v  -| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tad ahaṃ vāraṇād asmād rakṣyāmy aśaraṇām imām /
āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā // SoKss_6,1.172 //
% v| v  -| -  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -| -  -| -  v  -  v| -  % D correct


ity ahaṃ muktanādas taṃ gajendraṃ prati dhāvitaḥ /
gajo 'pi tāṃ striyaṃ hitvā sa mām evābhyadudruvat // SoKss_6,1.173 //
% -| v  -| -  v  -  -| -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% v  -| v| -| v  -| -  -| % C pathyā
% v| -| -  -  v  -  v  -  % D correct


tato 'haṃ bhītayā nāryā vīkṣyamāṇas tayā nadan /
palāyamānaś ca gajaṃ taṃ dūram apakṛṣṭavān // SoKss_6,1.174 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% -| -  v| v  v  -  v  -  % D correct


kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ /
ātmānaṃ ca tayācchādya tarumadhyamagām aham // SoKss_6,1.175 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -  -| v| v  -  -  v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt /
palāyito 'haṃ hastī ca sa tāṃ śākhām acūrṇayat // SoKss_6,1.176 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -| -| -  -| v| % C ma-vipulā
% v| -| -  -| v  -  v  -  % D correct


tato 'haṃ yoṣitas tasyāḥ samīpam agamaṃ drutam /
śarīrakuśalaṃ caitām apṛccham iha bhīṣitām // SoKss_6,1.177 //
% v  -| -| -  v  -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā /
kiṃ me kuśalametasmai dattā kāpuruṣāya yā // SoKss_6,1.178 //
% -  v| -| -  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -| -| v  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho /
etat tu kuśalaṃ yat tvam akṣataḥ punar īkṣitaḥ // SoKss_6,1.179 //
% -  v  -| -  v  -| -| -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| v| v  v  -| -| v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tan me sa katamo bhartā tvam idānīṃ patir mama /
yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham // SoKss_6,1.180 //
% -| -| v| v  v  -| -  -| % A pathyā
% v| v  -  -| v  -| v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


sa caiṣa dṛśyate bhṛtyaiḥ sahāgacchan patir mama /
ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam // SoKss_6,1.181 //
% v| -  v| -  v  -| -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


labdhe 'ntare hi milita yāsyāmo yatrakutracit /
evaṃ tayoktas tad ahaṃ tatheti pratipannavān // SoKss_6,1.182 //
% -  -| v  -| v| v  v  v| % A na-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  -| v| v  -| % C bha-vipulā
% v  -  -| v  v  -  v  -  % D correct


surūpāpy arpitātmāpi parastrīyaṃ kim etayā /
iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ // SoKss_6,1.183 //
% v  -  -| -  v  -  -  v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  v| -  -  v| -  -| -| % C pathyā
% v| -  -  -  v| -  v  -  % D correct


kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī /
tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt // SoKss_6,1.184 //
% v  -| -  v| v| -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ahaṃ ca gupta taddattapātheyaḥ paravartmanā /
paścād alakṣitas tasya dūram adhvānam abhyagām // SoKss_6,1.185 //
% v  -| v| -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


sā ca hastibhayabhraṣṭabhaṅgāṅgajanitāṃ rujam /
pathi mithyā vadantī taṃ patiṃ sparśe 'py avarjayat // SoKss_6,1.186 //
% -| v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% v  v| -  -| v  -  -| -| % C pathyā
% v  -| -  -||v  -  v  -  % D correct


kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā /
tiṣṭhed anapakṛtya strī bhujagīva vikāritā // SoKss_6,1.187 //
% -  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


kramāc ca lohanagaraṃ prāptāḥ smas te puraṃ vayam /
vaṇijyājīvino yatra bhartus tasya gṛhaṃ striyāḥ // SoKss_6,1.188 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  -| -| -| v  -| v  -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


sthitāḥ smas tad ahaś cātra sarve bāhye surālaye /
tatra saṃmilitaś caiṣa dvitīyo brāhmaṇaḥ sakhā // SoKss_6,1.189 //
% v  -| -| v| v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


nave 'pi darśane 'nyonyam āśvāsaḥ samabhūc ca nau /
cittaṃ jānāti jantūnāṃ prema janmāntarārjitam // SoKss_6,1.190 //
% v  -| v| -  v  -| -  v| % A pathyā
% -  -  -| v  v  -| v| -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tato rahasyam ātmīyaṃ sarvam asmai mayoditam /
tad buddhvaiva tadā svairaṃ mām evam ayam abravīt // SoKss_6,1.191 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -| -  v| v  v| -  v  -  % D correct


tuṣṇīṃ bhavāsty upāyo 'tra yatkṛte tvam ihāgataḥ /
etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ // SoKss_6,1.192 //
% -  -| v  -| v  -  -| v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  v  -| v| v  -  v  -  % D correct


gṛhītārthā mayā sākam itaḥ sā gantum udyatā /
tat kariṣye tadīyena sāhāyyena tavepsitam // SoKss_6,1.193 //
% v  -  -  -| v  -| -  v| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% -| v  -  -| v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


ity uktvā mām ayaṃ vipro gatvā tasyās tadā rahaḥ /
vaṇigvadhū nanāndus tad yathāvastu nyavedayat // SoKss_6,1.194 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  -| v  -  -| -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


anyedyuḥ kṛtasaṃvic ca sā nanāndā sametya tām /
prāveśayad bhrātṛjāyāṃ tatra devagṛhāntare // SoKss_6,1.195 //
% -  -  -| v  v  -  -| v| % A pathyā
% -| v  -  -| v  -  v| -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  v| -  v  v  -  v  -  % D correct


tatrāntaḥ sthitayor nau ca madhyād etaṃ tadaiva sā /
mittraṃ me bhrātṛjāyāyās tasyā veṣam akārayat // SoKss_6,1.196 //
% -  -  -| v  v  -| -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram /
bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam // SoKss_6,1.197 //
% v  v  -  -  v| -  -| v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


ahaṃ ca nirgatya tatas tayā puruṣaveṣayā /
vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām // SoKss_6,1.198 //
% v  -| v| -  -  v| v  -| % A bha-vipulā
% v  -| v  v  v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tan nanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ /
mattasuptajanād gehād anena saha nirgatā // SoKss_6,1.199 //
% -| v  -  -| v| -| -  -| % A pathyā
% v| v  -| -  v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tataś cāyaṃ gṛhītvā tāṃ vipracchannaiḥ prayāṇakaiḥ /
āgato nagarīm etām athāvāṃ militāv iha // SoKss_6,1.200 //
% v  -| -  -| v  -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


ity āvābhyām ubhe bhārye prāpte pratyagrayauvane /
nanāndṛbhrātṛjāye te svānurāgasamarpite // SoKss_6,1.201 //
% -| -  -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ato nivāse sarvatra deva śaṅkāmahe vayam /
kasyāśvasiti ceto hi vihitasvairasāhasam // SoKss_6,1.202 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  v| -  -  v  -| v  -  % B correct
% -  -  v  v  v| -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tadavasthānahetoś ca vittārthaṃ ca rahaś ciram /
āvāṃ mantrayamāṇau hy o dṛṣṭau devena dūrataḥ // SoKss_6,1.203 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -  -| -  v  v  -  -||-  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


dṛṣṭvānāyya ca saṃyamya sthāpitau cāraśaṅkayā /
adya pṛṣṭau ca vṛttāntaṃ sa caiṣa kathito mayā // SoKss_6,1.204 //
% -  -  -  v| v| -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v| -  -| v| -  -  -| % C pathyā
% v| -  v| v  v  -| v  -  % D correct


devaḥ prabhavatīdānīm ity anenodite tadā /
rājā vikramasiṃhas tau viprau dvāv apy abhāṣata // SoKss_6,1.205 //
% -  -| v  v  v  -  -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam /
aham eva ca dāsyāmi paryāptaṃ yuvayor dhanam // SoKss_6,1.206 //
% -  -| v| -| v  -| -| -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% v  v| -  v| v| -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


ity uktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ /
tau ca bhāryānvitau tasya nikaṭe tasthatuḥ sukham // SoKss_6,1.207 //
% -| -  -| v| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -| v| -  -  v  -| -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


itthaṃ kriyāsu nivasanty api yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
evaṃ ca sāhasadhaneṣv atha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti // SoKss_6,1.208 //
% -  -| v  -  v| v  v  -| v  v| -  v| -  v  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v| -  v  v  v  -| v  v| -  v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)


ity aihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena /
śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ // SoKss_6,1.209 //
% -| -  v  -  v| v| v  -  v  v  -  v| -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v| -  v| v  v  -  v  v| -  v| -  -  % Vasantatilaka (14)


tat svapnavṛttanibhato nabhasaś cyutā yā jvālā tvayāntar udaraṃ viśatīha dṛṣṭā /
sā kāpi devi surajātir asaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā // SoKss_6,1.210 //
% -| -  v  -  v  v  v  -| v  v  -| v  -| -  % Vasantatilaka (14)
% -  -| v  -  v| v  v  -| v  v  -  v| -  -  % Vasantatilaka (14)
% -| -  v| -  v| v  v  -  v| v  -  v  -| -  % Vasantatilaka (14)
% -  -| v  -| v| v  v| -  v  v  -| v  -  -  % Vasantatilaka (14)


iti nijabhartur vadanāc chrutvā nṛpateḥ kaliṅgadattasya /
devī tārādattā prāpa sagarbhā paraṃ pramadam // SoKss_6,1.211 //
% v  v| v  v  -  -| v  v  -| -  -| v  v  -| v  -  v  -  -  -  %
% -  -| -  -  -  -| -  v| v  -  -| v  -| v  v  -  % Āryā (30+27 morae): pathyā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tataḥ kaliṅgadattasya rājño garbhabharālasā /
rājñī takṣaśilāyāṃ sā tārādattā śanair abhūt // SoKss_6,2.1 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


udeṣyac candralekhāṃ ca prācīm anucakāra sā /
āsannaprasavā pāṇḍumukhī taralatārakā // SoKss_6,2.2 //
% v  -  -| -  v  -  -| -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


jajñe ca tasyā nacirād ananyasadṛśī sutā /
vedhasaḥ sarvasaundaryasargavarṇakasaṃnibhā // SoKss_6,2.3 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% v  -  v  v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


īdṛk putro na kiṃ jāta itīva snehaśālinaḥ /
rakṣāpradīpās tatkrāntijitā vicchāyatāṃ yayuḥ // SoKss_6,2.4 //
% -  -| -  -| v| -| -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


pitā kaliṅgadattaś ca jātāṃ tāṃ tādṛśīm api /
dṛṣṭvā tadrūpaputrāśāvaiphalyavimanā abhūt // SoKss_6,2.5 //
% v  -| v  -  v  -  -| v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


divyāṃ tām api saṃbhāvya sa putrecchur adūyata /
śokakandaḥ ka kanyā hi kānandaḥ kāyavān sutaḥ // SoKss_6,2.6 //
% -  -| -| v  v| -  -  v| % A pathyā
% v| -  -  v| v  -  v  -  % B correct
% -  v  -  -| v| -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tataś cetovinodāya khinno nirgatya mandirāt /
yayau nānājinākāraṃ vihāraṃ sa mahīpatiḥ // SoKss_6,2.7 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tatraikadeśe śuśrāva dharmapāṭhakabhikṣuṇā /
janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ // SoKss_6,2.8 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


arthapradānam evāhuḥ saṃsāre sumahattapaḥ /
arthadaḥ prāṇadaḥ proktaḥ prāṇā hy artheṣu kīlitāḥ // SoKss_6,2.9 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -||-  -  v| -  v  -  % D correct


buddhena ca parasyārthe karuṇākulacetasā /
ātmāpi tṛṇavaddattaḥ kā varāke dhane kathā // SoKss_6,2.10 //
% -  -  v| v| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


tādṛśena ca dhīreṇa tapasā sa gataspṛhaḥ /
saṃprāptadivyavijñāno buddho buddhatvam āgataḥ // SoKss_6,2.11 //
% -  v  -  v| v| -  -  v| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ā śarīram ataḥ sarveṣv iṣṭeṣv āśānivartanāt /
prājñaḥ sattvahitaṃ kuryāt samyaksaṃbodhalabdhaye // SoKss_6,2.12 //
% -| v  -  v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ /
ajāyantātisubhagaḥ kramāt sapta kumārikāḥ // SoKss_6,2.13 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% v  -| -  v| v  -  v  -  % D correct


bālā eva ca tās tyaktvā vairāgyeṇa pitur gṛham /
śmaśānaṃ śiśriyuḥ pṛṣṭā jagaduś ca paricchadam // SoKss_6,2.14 //
% -  -| -  v| v| -| -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


asāraṃ viśvam evaitat tatrāpīdaṃ śarīrakam /
tatrāpy abhīṣṭasaṃyogasukhādi svapnavibhramaḥ // SoKss_6,2.15 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


ekaṃ parihitaṃ tv atra saṃsāre sāram ucyate /
tadenenāpi dehena kurmaḥ sattvahitaṃ vayam // SoKss_6,2.16 //
% -  -| v  v  v  -||-  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


kṣipāmo jīvadevaitaccharīraṃ pitṛkānane /
kravyād gaṇopayogāya kāntenāpi hy anena kim // SoKss_6,2.17 //
% v  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -  -  -||v  -  v| -  % D correct


tathā ca rājaputro 'tra viraktaḥ ko 'py abhūt purā /
sa yuvāpi sukānto 'pi parivrajyām aśiśriyat // SoKss_6,2.18 //
% v  -| v| -  v  -  -| v| % A pathyā
% v  -  -| -||v  -| v  -  % B correct
% v| v  -  v| v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


sa jātu bhikṣuḥ kasyāpi praviṣṭo vaṇijo gṛham /
dṛṣṭas taruṇyā tatpatnyā padmapatrāyatekṣaṇaḥ // SoKss_6,2.19 //
% v| -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| v  v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


sā tallocanalāvaṇyahṛtacittā tam abravīt /
katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam // SoKss_6,2.20 //
% -| -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % B correct
% v  v| -  v| v  -| -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate /
pratyuktaḥ sa tayā bhikṣuś cakṣur ekam apāṭayat // SoKss_6,2.21 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


ūce ca haste kṛtvā tanmātaḥ paśyed amīdṛśam /
jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate // SoKss_6,2.22 //
% -  -| v| -  -| -  -| -  % A ma-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  v| v  -  -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ /
ity uktā tena tad dṛṣṭvā vyaṣīdat sā vaṇigvadhūḥ // SoKss_6,2.23 //
% -  v| -  -| v  -  -| v| % A pathyā
% v  v| -  -| v| -  v  -  % B correct
% -| -  -| -  v| -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


uvāca ca hahā pāpaṃ mayā kṛtam abhavyayā /
yad ahaṃ hetutāṃ prāptā locanotpāṭane tava // SoKss_6,2.24 //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -| v  v| v  -  v  -  % B correct
% v| v  -| -  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tac chrutvā bhikṣur avadan mā bhūd amba tava vyathā /
mama tvayā hy upakṛtaṃ yataḥ śṛṇu nidarśanam // SoKss_6,2.25 //
% -| -  -| -  v| v  v  -| % A na-vipulā
% -| -| -  v| v  -| v  -  % B correct
% v  -| v  -||v  v  v  -| % C na-vipulā
% v  -| v  v| v  -  v  -  % D correct


āsīt ko'pi purā kānte kutrāpy upavane yatiḥ /
anujāhnavi vairāgyaniḥśeṣanikaṣecchayā // SoKss_6,2.26 //
% -  -| -  v| v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  v  -  v  v| -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tapasyataś ca ko 'py asya rājā tatraiva daivataḥ /
vihartum āgataḥ sākam avarodhavadhūjanaiḥ // SoKss_6,2.27 //
% v  -  v  -| v| -||-  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


vihṛtya pānasuptasya pārśvād utthāya tasya ca /
nṛpasya cāpalād rājñyas tadudyāne kilābhraman // SoKss_6,2.28 //
% v  -  v| -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


dṛṣṭvā tatraikadeśe ca taṃ samādhisthitaṃ munim /
atiṣṭhan parivāryainaṃ kim etad iti kautukāt // SoKss_6,2.29 //
% -  -| -  -  v  -  -| v| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v| -  v| v  v| -  v  -  % D correct


cirasthitāsu tāsv atra prabuddhaḥ so 'tha bhūpatiḥ /
apaśyan dayitāḥ pārśve tata babhrāma sarvataḥ // SoKss_6,2.30 //
% v  -  v  -  v| -| -  -| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


dadarśa cātra rājñīs tāḥ parivārya muniṃ sthitāḥ /
kupitaś cerṣyayā tasmin khaḍgena prāharan munau // SoKss_6,2.31 //
% v  -  v| -  v| -  -| -| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


aiśvaryam īrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekitā /
ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā // SoKss_6,2.32 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -| -| v| -| -  -| % C pathyā
% -  -  -  -| v| -| v  -  % D correct


tato gate nṛpe tasmin kṛttāṅgam api taṃ munim /
akruddhaṃ prakaṭībhūya kāpy uvācātra devatā // SoKss_6,2.33 //
% v  -| v  -| v  -| -  -| % A pathyā
% -  -  v| v  v| -| v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
svaśaktyā tam ahaṃ hanmi manyate yadi tad bhavān // SoKss_6,2.34 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  -  -| v| v  -| -  v| % C pathyā
% -  v  -| v  v| -| v  -  % D correct


tac chrutvā sa jagādarṣidevi mā smaivam ādiśaḥ /
sa hi dharmasahāyo me na viprīyakaraḥ punaḥ // SoKss_6,2.35 //
% -| -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v| -| -  v| -  v  -  % B correct
% v| v| -  v  v  -  -| -| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam /
kasya kṣameya kiṃ devi naivaṃ cet sa samācaret // SoKss_6,2.36 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  -  v| -| -  v| % C pathyā
% -  -| -| v| v  -  v  -  % D correct


kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ /
priyāpriyeṣu sāmyena kṣamā hi brahmaṇaḥ padam // SoKss_6,2.37 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


ity uktā muninā sātha tapasā tasya toṣitā /
aṅgāni devatā kṛtvā nirvraṇāni tirodadhe // SoKss_6,2.38 //
% -| -  -| v  v  -| -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tad yathā so 'pi tasyarṣer upakārī mato nṛpaḥ /
netrotkhananahetos tvaṃ tapovṛddhyā tathāmba me // SoKss_6,2.39 //
% -| v  -| -| v| -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


ity uktvā sa vaśī bhikṣur vinamrāṃ tāṃ vaṇigvadhūm /
kānte 'pi vapuṣi svasminn anāsthaḥ siddhaye yayau // SoKss_6,2.40 //
% -| -  -| v| v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tasmād bāle 'pi ramye 'pi kaḥ kāye gatvare grahaḥ /
sattvopakāras tv etasmād ekaḥ prājñasya śasyate // SoKss_6,2.41 //
% -  -| -  -| v| -  -| v| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% -  -  v  -  -||-  -  -| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


tad imā vayam etasmin nisargasukhasadmani /
śmaśāne prāṇinām arthe vinyasyama śarīrakam // SoKss_6,2.42 //
% v| v  -| v  v| -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


ity uktvā parivāraṃ vāḥ sapta rājakumārikāḥ /
tathaiva cakruḥ prāpuś ca saṃsiddhiṃ paramāṃ tataḥ // SoKss_6,2.43 //
% -| -  -| v  v  -  -| -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% v  -  v| -  -| -  -| v| % C ma-vipulā
% -  -  -| v  v  -| v  -  % D correct


evaṃ nije śarīre 'pi mamatvaṃ nāsti dhīmatām /
kiṃ punaḥ sutadārādiparigrahatṛṇotkare // SoKss_6,2.44 //
% -  -| v  -| v  -  -| v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -| v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


ity ādi sa nṛpaḥ śrutvā vihāre dharmapāṭhakāt /
kaliṅgadatto nītvā ca dinaṃ prāyāt svamandiram // SoKss_6,2.45 //
% -| -  v| v| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  -| -  -| v| % C ma-vipulā
% v  -| -  -| v  -  v  -  % D correct


tatrānubādhyamānaś ca kanyājanmaśucā punaḥ /
sa rājā gṛhavṛddhena kenāpy ūce dvijanmanā // SoKss_6,2.46 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v| -  -| v  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


rājan kiṃ kanyakāratnajanmanā paritapyase /
putre 'bhyo 'py uttamāḥ kanyāḥ śivāś ceha paratra ca // SoKss_6,2.47 //
% -  -| -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -| -||-  v  -| -  -| % C pathyā
% v  -| -  v| v  -  v| -  % D correct


rājyalubdheṣu kā teṣu putreṣv āsthā mahībhujām /
ye bhakṣayanti janakaṃ bata markaṭakā iva // SoKss_6,2.48 //
% -  v  -  -  v| -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| -  v  -  v| v  v  -| % C na-vipulā
% v  v| -  v  v  -| v  -  % D correct


nṛpās tu kuntibhojād yaḥ kuntyāditanayāguṇaiḥ /
tīrṇā duḥsahadurvāsaḥprabhṛtibhyaḥ parābhavam // SoKss_6,2.49 //
% v  -| v| -  v  -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


phalaṃ yac ca sutādānāt kutaḥ putrāt paratra tat /
sulocanākathām atra kiṃ ca vacmi niśamyatām // SoKss_6,2.50 //
% v  -| -| v| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% -| v| -  v| v  -  v  -  % D correct


āsīd rājā suṣeṇākhyaś citrakūṭācale yuvā /
kāmo 'nya iva yo dhātrā nirmitas tryambakerṣyayā // SoKss_6,2.51 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -| v| v  v| -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


sa cakre divyam ārāmaṃ mūle tasya mahāgireḥ /
suraṇāṃ nandanodyānavāsavairasyadāyinam // SoKss_6,2.52 //
% v| -  -| -  v| -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tanmadhye ca cakāraikāṃ vāpīm utphallapaṅkajām /
lakṣmīlīlāravindānāṃ navākaramahīm iva // SoKss_6,2.53 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


tasyās tasthau ca sadratnasopānāyās taṭe sadā /
patnīnaṃ svānurūpāṇām abhāvād avadhūsakhaḥ // SoKss_6,2.54 //
% -  -| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


ekadā tena mārgeṇa nabhasā surasundarī /
rambhā jambhāribhavanād ājagāma yadṛcchayā // SoKss_6,2.55 //
% -  v  -| -  v| -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% -  v  -  v| v  -  v  -  % D correct


sā taṃ dadarśa rājānaṃ tatrodyāne vihāriṇam /
sākṣān madhum ivotphullapuṣpakānanamadhyagam // SoKss_6,2.56 //
% -| -| v  -  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


vāpikāpadmapatitāṃ divo 'nu patitaḥ śriyam /
candraḥ kim eṣa naitad vā śrīr asya hy anapāyinī // SoKss_6,2.57 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% v  -| v| v  v  -| v  -  % B correct
% -  -| v| -  v| -  -| -| % C pathyā
% -| -  -||v  v  -  v  -  % D correct


nūnaṃ puṣpeṣur udyānaṃ puṣpecchuḥ so 'yam āgataḥ /
kiṃ tu sā ratir etasya kva gatā sahacāriṇī // SoKss_6,2.58 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -| v| -| v  v| -  -  -| % C pathyā
% v| v  -| v  v  -  v  -  % D correct


ity autsukyakṛtollekhā sāvatīrya nabhontarāt /
rambhā mānuṣarūpeṇa rājānaṃ tam upāgamat // SoKss_6,2.59 //
% -| -  -  v  v  -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


upetāṃ tāṃ ca sahasa dṛṣṭvā rājā savismayaḥ /
acintayad aho keyam asaṃbhavyavapur bhavet // SoKss_6,2.60 //
% v  -  -| -| v| v  v  v| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  v| v  -| -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


na tāvan mānuṣī yena pādau nāsya rajaḥspṛśau /
na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpy asau // SoKss_6,2.61 //
% v| -  -| -  v  -| -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v| -  -| v  v  -  -| -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit /
ratibhedāsahāḥ prāyo divyāḥ kāraṇasaṃgatāḥ // SoKss_6,2.62 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  -  -  v| v| -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


iti dhyāyan sa nṛpatiḥ kṛtasaṃbhāṣaṇas tayā /
tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān // SoKss_6,2.63 //
% v  -| -  -| v| v  v  -| % A na-vipulā
% v  v  -  -  v  -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


cikrīḍa ca ciraṃ so 'tra sākam apsarasā tayā /
divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ // SoKss_6,2.64 //
% -  -  v| v| v  -| -| v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% v  -| -  v| v| -  -  v| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


tatsakhīyakṣiṇīvṛṣṭair apūri svarṇarāśibhiḥ /
sāsya bhūmir narendrasya dyaur meruśikharair iva // SoKss_6,2.65 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -| -  v  v  v  -| v  -  % D correct


kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ /
asūtānanyasadṛśīṃ dhṛtagarbhā satī sutām // SoKss_6,2.66 //
% -  -  v| -  v| -  -| -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% v  v  -  -| v  -| v  -  % D correct


prasūtamātraiva ca sā jagādainaṃ mahīpatim /
rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā // SoKss_6,2.67 //
% v  -  v  -  -  v| v| -| % A bha-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  -| v| -  -| -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


ahaṃ hi rambhā nākastrī tvayi dṛṣṭe 'nurāgiṇī /
jāte ca garbhe muktvā taṃ gacchāmas tatkṣaṇaṃ vayam // SoKss_6,2.68 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  v| -  -| v  -  v  -  % B correct
% -  -| v| -  -| -  -| -| % C ma-vipulā
% -  -  -| -  v  -| v  -  % D correct


samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām /
etadvivāhān nāke nau bhūyo bhāvī samāgamaḥ // SoKss_6,2.69 //
% v  v  -| -  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


evam uktvāpsarā rambhā vivaśā sā tirodadhe /
tadduḥkhāc ca sa rājābhūt tadā prāṇavyayodyataḥ // SoKss_6,2.70 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -  -| v| v| -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


nirāsthenāpi kiṃ tyaktaṃ viśvāmitreṇa jīvitam /
menakāyāṃ prayātāyāṃ prasūyaiva śakuntalām // SoKss_6,2.71 //
% v  -  -  -  v| -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


ity ādi sacivair ukto jñātārthaḥ sa nṛpo dhṛtim /
śanair ādatta kanyāṃ ca punaḥ saṃgamakāraṇam // SoKss_6,2.72 //
% -| -  v| v  v  -| -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% v  -| -  -  v| -  -| v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tāṃ ca bālāṃ tadekāgraḥ pitā sarvāṅgasundarīm /
so 'tilocanasaundaryān nāmnā cakre sulocanām // SoKss_6,2.73 //
% -| v| -  -| v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kālena yauvanaprāptām udyānasthaṃ dadarśa tām /
yuvā yadṛcchayā bhrāmyan vatsākhyaḥ kāśyapo muniḥ // SoKss_6,2.74 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


sa taporāśirūpo 'pi dṛṣṭvaivaitāṃ nṛpātmajām /
anurāgarasajño 'bhūd iti cātra vyacintayat // SoKss_6,2.75 //
% v| v  -  -  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


aho rūpaṃ kim apy asyāḥ kanyāyāḥ paramādbhutam /
nemāṃ prāpnoti ced bhāryāṃ kim anyat tapasaḥ phalam // SoKss_6,2.76 //
% v  -| -  -| v| -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  -  v| -| -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


iti dhyāyan muniyuvā sa sulocanayā tayā /
adarśi prajvalattejā vidhūma iva pāvakaḥ // SoKss_6,2.77 //
% v  -| -  -| v  v  v  -| % A na-vipulā
% v| v  -  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


taṃ vīkṣya sāpi sapremā sākṣasūtrakamaṇḍalum /
śāntaś ca kamanīyaś ca ko 'yaṃ syād ity acintayat // SoKss_6,2.78 //
% -| -  v| -  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v| v  v  -  -| v| % C pathyā
% -| -| -| -| v  -  v  -  % D correct


varaṇāyeva copetya nayanotpalamālikām /
kṣipantī tasya vapuṣi praṇāmam akaron muneḥ // SoKss_6,2.79 //
% v  v  -  -  v| -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% v  -  v| v  v  -| v  -  % D correct


patiṃ samāpnuhīty āśīs tasyās tenābhyadhīyata /
surāsuradurullaṅghyamanmathājñāvaśātmanā // SoKss_6,2.80 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tato 'sāmānyatadrūpalobhaluṇṭhitalajjayā /
tayāpy ūce sa vinamadvaktrayā munipuṃgavaḥ // SoKss_6,2.81 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -| -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


eṣā yadīcchā bhavato nirmālāpo na ced ayam /
tad deva dātā nṛpatiḥ pitā me yacyatām iti // SoKss_6,2.82 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  -  -  -| v| -| v  -  % B correct
% -| -  v| -  -| v  v  -| % C bha-vipulā
% v  -| -| -  v  -| v  -  % D correct


athānvayaṃ parijanān munis tasyā niśamya saḥ /
gatvā nṛpaṃ tatpitaraṃ suṣeṇaṃ tām ayācata // SoKss_6,2.83 //
% v  -  v  -| v  v  v  -| % A na-vipulā
% v  -| -  -| v  -  v| -  % B correct
% -  -| v  -| -  v  v  -| % C bha-vipulā
% v  -  -| -| v  -  v  -  % D correct


so 'pi taṃ vīkṣya tapasā vapuṣā cātibhūmigam /
uvāca racitātithyo rājā munikumārakam // SoKss_6,2.84 //
% -| v| -| -  v| v  v  -| % A na-vipulā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


jātāpsarasi rambhāyāṃ kanyaiṣā bhagavan mama /
asyā vivāhān nāke me tayā bhāvī samāgamaḥ // SoKss_6,2.85 //
% -  -  v  v  v| -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% v  -| -  -| v  -  v  -  % D correct


evaṃ tayā vrajantyā dyāṃ rambhayaiva mamoditam /
etat kathaṃ mahābhāga bhaved iti nirūpyatām // SoKss_6,2.86 //
% -  -| v  -| v  -  -| -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


tac chrutvā muniputro 'sau kṣaṇam evam acintayat /
kiṃ purā menakodbhūtā sarpadaṣṭā pramadvarā // SoKss_6,2.87 //
% -| -  -| v  v  -  -| -| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% -| v  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


dattvāyuṣo 'rdhaṃ muninā na bhāryā ruruṇā kṛtā /
triśaṅkuḥ kiṃ na nīto dyāṃ viśvāmitreṇa lubdhakaḥ // SoKss_6,2.88 //
% -  -  v  -| -| v  v  -| % A bha-vipulā
% v| -  -| v  v  -| v  -  % B correct
% v  -  -| -| v| -  -| -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tad idaṃ svatapobhāgavyayāt kiṃ na karomy aham /
ity alocya na bhāro 'yam ity uktvā so 'bravīn muniḥ // SoKss_6,2.89 //
% v| v  -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -| v| v  -| v  -  % B correct
% -| v  -  v| v| -  -| v| % C pathyā
% -| -  -| -| v  -| v  -  % D correct


he devatās tapoṃśena madīyenaiṣa bhūpatiḥ /
saśarīro divaṃ yātu rambhāsaṃbhogasiddhaye // SoKss_6,2.90 //
% -| -  v  -| v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ity ukte tena muninā śṛṇvantyāṃ rājasaṃsadi /
evam astv iti suvyaktā divyā vāg udabhūt tataḥ // SoKss_6,2.91 //
% -| -  -| -  v| v  v  -| % A na-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  v| -| v  v| -  -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tataḥ sulocanāṃ tasmai munaye kāśyapāya tām /
vatsāya dattvā tanayāṃ sa rājā divam udyayau // SoKss_6,2.92 //
% v  -| v  -  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% v| -  -| v  v| -  v  -  % D correct


tatra divyatvam āsādya tayā śakraniyuktayā /
sa reme rambhayā sākaṃ bhūyo divyānubhāvayā // SoKss_6,2.93 //
% -  v| -  -  v| -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v| -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


itthaṃ kṛtārthatāṃ deva suṣeṇaḥ prāpa kanyayā /
kanyā yuṣmādṛśāṃ geheṣv īdṛśyo 'vataranti hi // SoKss_6,2.94 //
% -  -| v  -  v  -| -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


tad eṣā kāpi divyā te jāta śāpacyutā gṛhe /
kanyā nūnam ato mā gāḥ śucaṃ taj janmanā vibho // SoKss_6,2.95 //
% v| -  -| -  v| -  -| -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -| -  v| v  -| -| -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


iti śrutvā kathāṃ rājā gṛhavṛddhād dvijanmanaḥ /
kaliṅgadatto nṛpatir jahau cintāṃ tutoṣa ca // SoKss_6,2.96 //
% v  -| -  -| v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -  -| v  -  v| -  % D correct


tāṃ ca cakre nijasutāṃ nayanānandadāyinīm /
nāmnā kaliṅgaseneti bālām indukalopamām // SoKss_6,2.97 //
% -| v| -  -| v  v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sāpi tasya pitur gehe rājaputrī tataḥ kramāt /
kaliṅgasenā vavṛdhe vayasyāmadhyavartinī // SoKss_6,2.98 //
% -  v| -  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -  v  -  v  -  % D correct


vijahāra ca harmyeṣu sā gṛheṣu vaneṣu ca /
krīḍārasamayasyeva laharī śaiśavāmbudheḥ // SoKss_6,2.99 //
% v  v  -  v| v| -  -  v| % A pathyā
% -| v  -  v| v  -  v| -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


kadācid atha harmyasthāṃ kelisaktāṃ dadarśa tām /
māyāsurasutā yāntī vyomnā somaprabhābhidhā // SoKss_6,2.100 //
% v  -  v| v  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sā tām ālokya rūpeṇa munimānasamohinīm /
somaprabhā nabhaḥsthaiva jātaprītir acintayat // SoKss_6,2.101 //
% -| -| -  -  v| -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


keyaṃ kim aindavī mūrtiḥ kāntis tasyā divā kutaḥ /
ratir vā yadi kāmaḥ kva kanyakā tad avaimy aham // SoKss_6,2.102 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -| -| v  v| -  -| v| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


atra rājagṛhe kāpi divyā śāpacyutā bhavet /
jāne janmāntare cābhūn nūnaṃ sakhyaṃ mamaitayā // SoKss_6,2.103 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


etad dhi me vadaty asyām atisnehākulaṃ manaḥ /
tadyuktaṃ kartum etāṃ me svayaṃ varasakhīṃ punaḥ // SoKss_6,2.104 //
% -  -| v| -| v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -| -  v| -  -| -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


iti saṃcintya bālāyās tasyāḥ saṃtrāsaśaṅkayā /
somaprabhā sā aganādalakṣitam avātarat // SoKss_6,2.105 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  v  v| v  -  v  -  % D correct


manuṣyakanyakābhāvam āśrityāśvāsakāraṇam /
sāsyāḥ kaliṅgasenāyāḥ śanair upasasarpa ca // SoKss_6,2.106 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


diṣṭyā rājasutā kāpi svayam atyadbhutākṛtiḥ /
asau samāgatā pārśvam uciteyaṃ sakhī mama // SoKss_6,2.107 //
% -  -| -  v  v  -| -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


iti taddarśanād eva vicintyotthāya cādarāt /
kaliṅgasenāpy āliṅgat sā tāṃ somaprabhāṃ tadā // SoKss_6,2.108 //
% v  v| -  -  v  -| -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -| -| -  -  v  -| v  -  % D correct


upaveśya ca papraccha kṣaṇād anvayanāmanī /
vakṣyāmi sarvaṃ tiṣṭheti tāṃ ca somaprabhābravīt // SoKss_6,2.109 //
% v  v  -  v| v| -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% -| v| -  -  v  -  v  -  % D correct


tataḥ kathākrameṇaiva vācā sakhyam abadhyata /
tābhyām ubhābhyam anyonyahastagrahapuraḥsaram // SoKss_6,2.110 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -| v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


atha somaprabhāvādīt sakhi tvaṃ rājakanyakā /
rājaputraiḥ samaṃ sakhyaṃ kṛcchrād apy ativāhyate // SoKss_6,2.111 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


alpenāpy aparādhena te hi kupyanty amātrayā /
rājaputravaṇikputrakathāṃ śṛṇv atra vacmi te // SoKss_6,2.112 //
% -  -  -| v  v  -  -  v| % A pathyā
% -| v| -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -| -  v| -  v| -  % D correct


nagaryāṃ puṣkarāvatyāṃ gūḍhasenābhidho nṛpaḥ /
āsīt tasya ca jāto 'bhūd eka eva kilātmajaḥ // SoKss_6,2.113 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -| -  v| v| -  -| -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


sa rājaputro dṛptaḥ sann ekaputratayā śubham /
aśubhaṃ vāpi yac cakre pitā tasyāsahiṣṭa tat // SoKss_6,2.114 //
% v| -  v  -  -| -  -| -| % A ma-vipulā
% -  v  -  v  v  -| v  -  % B correct
% v  v  -| -  v| -| -  -| % C pathyā
% v  -| -  -  v  -  v| -  % D correct


bhrāmyatopavane jātu dṛṣṭas tenaikaputrakaḥ /
vaṇijo brahmadattasya svatulyavibhavākṛtiḥ // SoKss_6,2.115 //
% -  v  -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


dṛṣṭvā ca sadyaḥ so 'nena svayaṃvarasuhṛtkṛtaḥ /
tadaiva caikarūpau tau jātau rājavaṇiksutau // SoKss_6,2.116 //
% -  -| v| -  -| -| -  -| % A ma-vipulā
% v  -  v  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sthātuṃ na śekatuḥ kṣipraṃ tāv anyonyam adarśanam /
āśu badhnāti hi prema prāgjanmāntarasaṃstavaḥ // SoKss_6,2.117 //
% -  -| v| -  v  -| -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -  v| -  -  v| -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


nopabhuṅkte sma taṃ bhogaṃ rājaputraḥ kadācana /
vaṇikputrasya yas tasya nādāv evopakalpitaḥ // SoKss_6,2.118 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v| -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ekadā suhṛdas tasya niścityodvāham āditaḥ /
ahicchatraṃ vivāhāya sa pratasthe nṛpātmajaḥ // SoKss_6,2.119 //
% -  v  -| v  v  -| -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


mittreṇa tena sākaṃ ca gajārūḍhaḥ sasainikaḥ /
gacchann ikṣumatītīraṃ prāpya sāyaṃ samāvasat // SoKss_6,2.120 //
% -  -  v| -  v| -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tatra candrodaye pānam āsevya śayanaṃ śritaḥ /
arthito nijayā dhātryā kathāṃ vaktuṃ pracakrame // SoKss_6,2.121 //
% -  v| -  -  v  -| -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


upakrāntakatho jahre śrānto mattaś ca nidrayā /
dhātrī ca tadvat so 'py āsīt snehāj jāgradvaṇiksutaḥ // SoKss_6,2.122 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -| v| -  -| -||-  -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


tataḥ supteṣu cānyeṣu strīṇām iva mithaḥ kathā /
gagane śuśruve tena vaṇikputreṇa jāgratā // SoKss_6,2.123 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -| v  v| v  -| v  -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


anākhyāya kathāṃ suptaḥ pāpo 'yaṃ tac chapāmy aham /
paridrakṣyaty asau hāraṃ prātastaṃ ced grahīṣyati // SoKss_6,2.124 //
% v  -  -  v| v  -| -  -| % A pathyā
% -  -| -| -| v  -| v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


kaṇṭhalagnena tenaiṣa tatkṣaṇaṃ mṛtyum āpsyati /
ity uktvā virarāmaikā dvitīyā ca tato 'bravīt // SoKss_6,2.125 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -| -  -| v  v  -  -  -| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


ato yady ayam uttīrṇas tad drakṣyaty āmrapādapam /
viyokṣyate phalāny asya tataḥ prāṇair vimokṣyate // SoKss_6,2.126 //
% v  -| -| v  v| -  -  -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% v  -  v  -| v  -| -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


ity uktvā vyaramat sāpi tṛtīyābhidhadhe tataḥ /
yady etad api tīrṇo 'yaṃ tadvivāhakṛte gṛham // SoKss_6,2.127 //
% -| -  -| v  v  -| -  v| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -| -  v| v  v| -  -| -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


praviṣṭaś cet tad evāsya hantuṃ pṛṣṭhe patiṣyati /
uktveti nyavṛtat sāpi caturthī vyāharat tataḥ // SoKss_6,2.128 //
% v  -  -| -| v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -| v  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ato 'pi yadi nistīrṇas tan naktaṃ vāsaveśmani /
praviṣṭaḥ śatakṛtvo 'yaṃ kṣutaṃ sadyaḥ kariṣyati // SoKss_6,2.129 //
% v  -| v| v  v| -  -  -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% v  -  -| v  v  -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


śatakṛtvo 'pi yady asya jīveti na vadiṣyati /
kaścid atra tataś caiṣa mṛtyor vaśam upaiṣyati // SoKss_6,2.130 //
% v  v  -  -| v| -| -  v| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% -  v| -  v| v  -| -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


yena cedaṃ śrutaṃ so 'sya rakṣārthaṃ yadi vakṣyati /
tasyāpi bhavitā mṛtyur ity uktvā sā nyavartata // SoKss_6,2.131 //
% -  v| -  -| v  -| -| v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -  -  v| v  v  -| -  v| % C pathyā
% -| -  -| -| v  -  v  -  % D correct


vaṇiksutaś ca tat sarvaṃ śrutvā nirghātadāruṇam /
sa tasya rājaputrasya snehodvigno vyacintayat // SoKss_6,2.132 //
% v  -  v  -| v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| -  v| -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


upakrantām anākhyātāṃ dhik kathāṃ yady alakṣitāḥ /
devataḥ śrotum āyātāḥ śapantyas tu kutūhalāt // SoKss_6,2.133 //
% v  -  -  -| v  -  -  -| % A pathyā
% -| v  -| -| v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tad etasmin mṛte rājasute ko 'rtho mamāsubhiḥ /
ato 'yaṃ rakṣaṇīyo mety uktyā prāṇasamaḥ suhṛt // SoKss_6,2.134 //
% v| -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -| -| v  -  v  -  % B correct
% v  -| -| -  v  -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


vṛttānto 'pi na vācyo 'sya mā bhūd doṣo mamāpy ataḥ /
ity ālocya niśāṃ ninye sa kṛcchreṇa vaṇiksutaḥ // SoKss_6,2.135 //
% -  -  -| v| v| -  -| v| % A pathyā
% -| -| -  -| v  -| v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% v| -  -  v| v  -  v  -  % D correct


rājaputro 'pi sa prātaḥ prasthitas tatsakhaḥ pathi /
dadarśa purato hāraṃ tam ādātum iyeṣa ca // SoKss_6,2.136 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% v| -  -  v| v  -  v| -  % D correct


tato 'bravīd vaṇikputro hāraṃ mā sma grahīḥ sakhe /
māyeyam anyathā naite paśyeyuḥ sainikāḥ katham // SoKss_6,2.137 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  -| -| -| v  -| v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tac chrutvā taṃ parityajya gacchann agre dadarśa saḥ /
āmravṛkṣaṃ phalāny asya bhoktuṃ caicchan nṛpātmajaḥ // SoKss_6,2.138 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


vaṇikputreṇa ca prāgvat tato 'pi sa nivāritaḥ /
sāntaḥkhedaḥ śanair gacchan prāpa śvaśuraveśma tat // SoKss_6,2.139 //
% v  -  -  -  v| -| -  -| % A pathyā
% v  -| v| v| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


tatrodvāhakṛte veśma viśan dvārān nivartitaḥ /
tenaiva sakhyā yāvac ca tāvat tatpatitaṃ gṛham // SoKss_6,2.140 //
% -  -  -  v  v  -| -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v| -  -| -  -| v| % C ma-vipulā
% -  -| -  v  v  -| v  -  % D correct


tataḥ kathaṃcid uttīrṇaḥ kiṃcit sapratyayo niśi /
nivāsakaṃ viveśānyaṃ rājaputro vadhūsakhaḥ // SoKss_6,2.141 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatra tasmin vaṇikputre praviśyālakṣitasthite /
śatakṛtvaḥ kṣutaṃ cakre śayanīyāśrito 'tha saḥ // SoKss_6,2.142 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  v  -  -  v  -| v| -  % D correct


śatakṛtvo 'pi tasyātra nīcair jīvety udīrya saḥ /
kṛtakāryo vaṇikputro hṛṣṭaḥ svairaṃ bahir yayau // SoKss_6,2.143 //
% v  v  -  -| v| -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


niryāntaṃ tam apaśyac ca rājaputro vadhūsakhaḥ /
īrṣyāvismṛtatatsnehaḥ kruddho dvāḥsthān uvāca ca // SoKss_6,2.144 //
% -  -  -| v| v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


pāpātmāyaṃ rahaḥsthasya praviṣṭo 'ntaḥpuraṃ mama /
tad baddhvā sthāpyatāṃ yāvat prabhāte 'sau nigṛhyate // SoKss_6,2.145 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tad buddhvā rakṣibhir baddho niśāṃ ninye vaṇiksutaḥ /
prātar vadhyabhuvaṃ taiś ca nīyamāno 'bravītsa tān // SoKss_6,2.146 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -| v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


ādau nayata māṃ tāvad rājaputrāntikaṃ yataḥ /
vakṣyāmi kāraṇaṃ kiṃcit tataḥ kuruta me vadham // SoKss_6,2.147 //
% -  -| v  v  v| -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -| v  v  v| -| v  -  % D correct


ity uktais tena tair gatvā vijñaptaḥ sa nṛpātmajaḥ /
sacivair bodhitaś cānyais tasyānayanam ādiśat // SoKss_6,2.148 //
% -| -  -| -  v| -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


ānītaḥ so 'bravīt tasmai vṛttāntaṃ rājasūnave /
pratyayād gṛhapātotthān mene satyaṃ ca so 'pi tat // SoKss_6,2.149 //
% -  -  -| -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -| -  -| v| -| v| -  % D correct


tatas tuṣṭaḥ samaṃ sakhya vadhamuktena tena saḥ /
āyayau rājatanayaḥ kṛtadāro nijāṃ purīm // SoKss_6,2.150 //
% v  -| -  -| v  -| -  v| % A pathyā
% v  v  -  -  v| -  v| -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% v  v  -  -| v  -| v  -  % D correct


tatra so 'pi suhṛt tasya kṛtadāro vaṇiksutaḥ /
stūyamānaguṇaḥ sarvair janair āsīd yathāsukham // SoKss_6,2.151 //
% -  v| -| v| v  -| -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


evam ucchṛṅkhalā bhūtvā svaniyantṛpramāthinaḥ /
rājaputrā na manyante hitaṃ mattā gajā iva // SoKss_6,2.152 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


vetālais taiś ca kā maittrī ye vihasya haranty asūn /
tad rājaputri sakhyaṃ me ma sma vyabhicaraḥ sadā // SoKss_6,2.153 //
% -  -  -| -| v| -| -  -| % A pathyā
% -| v  -  v| v  -| v  -  % B correct
% -| -  v  -  v| -  -| -| % C pathyā
% -| -| v  v  v  -| v  -  % D correct


iti śrutvā kathām etāṃ harmye somaprabhāmukhāt /
kaliṅgasenā sasnehaṃ tāṃ sakhīṃ pratyabhāṣata // SoKss_6,2.154 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -| v  -| -  v  -  v  -  % D correct


ete piśācā na tv ete rājaputrā matāḥ sakhi /
piśācadurgrahakathām aham ākhyāmi te śṛṇu // SoKss_6,2.155 //
% -  -| v  -  -| -||-  -| % A ma-vipulā
% -  v  -  -| v  -| v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  v| -  -  v| -| v  -  % D correct


yajñasthalākhye ko 'py āsīd agrahāre purā dvijaḥ /
sa jātu durgataḥ kāṣṭhāny āhartum aṭavīṃ yayau // SoKss_6,2.156 //
% -  -  v  -  -| -||-  -| % A ma-vipulā
% -  v  -  -| v  -| v  -  % B correct
% v| -  v| -  v  -| -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


tatra kāṣṭhaṃ kuṭhāreṇa pāṭyamānaṃ vidher vaśāt /
āpatya tasya jaṅghāyāṃ bhittvāntaḥ praviveśa tat // SoKss_6,2.157 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


tataḥ sa prasravadrakto dṛṣṭvā kenāpi mūrcchitaḥ /
utkṣipyānīyata gṛhaṃ puṃsāṃ pratyabhijānatā // SoKss_6,2.158 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  -  v  v| v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


tatra vihvalayā patnyā tasya prakṣālya śoṇitam /
āśvāsya tasya jaṅghāyāṃ nibaddho vraṇapaṭṭakaḥ // SoKss_6,2.159 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tataś cikitsyamānaḥ san vraṇas tasya dine dine /
na paraṃ na rurohaiva yāvan nāḍītvam āyayau // SoKss_6,2.160 //
% v  -| v  -  v  -  -| -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% v| v  -| v| v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tato nāḍīvraṇāt khinno daridro maraṇodyataḥ /
abhyetya sakhyā vipreṇa kenāpi jagade rahaḥ // SoKss_6,2.161 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% -  -  v| v  v  -| v  -  % D correct


sakhā me yajñadattākhyaś ciraṃ bhūtvātidurgataḥ /
piśācasādhanaṃ kṛtvā dhanaṃ prāpya sukhī sthitaḥ // SoKss_6,2.162 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


tac ca tatsādhanaṃ tena mamāpy uktaṃ tvam apy ataḥ /
piśācaṃ sādhaya sakhe sa te ropayitā vraṇam // SoKss_6,2.163 //
% -| v| -  -  v  -| -  v| % A pathyā
% v  -| -  -| v| -| v  -  % B correct
% v  -  -| -  v  v| v  -| % C na-vipulā
% v| -| -  v  v  -| v  -  % D correct


ity uktvākhyātamantro 'sāv uvācāsya kriyām imām /
utthāya paścime yāme muktakeśo digambaraḥ // SoKss_6,2.164 //
% -| -  -  -  v  -  -| -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


anācāntaś ca muṣṭī dvau taṇḍulānāṃ yathākṣamam /
dvābhyām ādāya hastābhyāṃ japan gaccheś catuṣpatham // SoKss_6,2.165 //
% v  -  -  -| v| -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tatra taṇḍulamuṣṭī dvau sthāpayitvā tataḥ sakhe /
maunenaiva tvam āgaccher mā vīkṣiṣṭhāś ca pṛṣṭhataḥ // SoKss_6,2.166 //
% -  v| -  v  v  -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% -| -  -  -| v| -  v  -  % D correct


evaṃ kuru sadā yāvat piśāco vyaktatāṃ gataḥ /
ahaṃ hi hanmi te vyādhim iti tvāṃ vakṣyati svayam // SoKss_6,2.167 //
% -  -| v  v| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -| v| -  v| -| -  v| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


tato 'bhinandes taṃ so 'tha tava rogaṃ hariṣyati /
ity uktas tena mittreṇa sa dvijas tat tathākarot // SoKss_6,2.168 //
% v  -| v  -  -| -| -| v| % A ma-vipulā
% v  v| -  -| v  -  v  -  % B correct
% -| -  -| -  v| -  -  v| % C pathyā
% -| v  -| -| v  -  v  -  % D correct


tataḥ siddhaḥ piśācaḥ sa tasyārtasya mahauṣadhīḥ /
himācalendrād ānīya ropayām āsa taṃ vraṇam // SoKss_6,2.169 //
% v  -| -  -| v  -  -| v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -| -  v| -| v  -  % D correct


jagāda ca prahṛṣṭaṃ taṃ so 'tha lagnagraho dvijam /
dehi vraṇaṃ dvitīyaṃ me yāvat taṃ ropayāmy aham // SoKss_6,2.170 //
% v  -  v| -| v  -  -| -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% -  -| v  -| v  -  -| -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


na cet sṛjāmy anarthaṃ te śarīraṃ saṃharāmi vā /
tac chrutvā sa dvijo bhītaḥ sadyo muktyai tam abhyadhāt // SoKss_6,2.171 //
% v| -| v  -| v  -  -| -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -| -  -| -| v  -| -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


vraṇaṃ dvitīyaṃ dāsyāmi saptabhis te dinair iti /
tatas tenojjhitaḥ so 'bhūn nirāśo jīvite dvijaḥ // SoKss_6,2.172 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  v  -| -| v  -| v  -  % B correct
% v  -| -  -  v  -| -| -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ity uktvā viratā madhyād aślīlākhyānalajjayā /
kaliṅgasenā bhūyaḥ sāvādīt somaprabhām idam // SoKss_6,2.173 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


tato vraṇāntarālābhād ārtaṃ vipram uvāca tam /
dṛṣṭvā pṛṣṭvā ca duhitā vidagdhā mṛtabhartṛkā // SoKss_6,2.174 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% -  -| -  -| v| v  v  -| % C na-vipulā
% v  -  -| v  v  -  v  -  % D correct


vañcaye 'haṃ piśācaṃ taṃ gaccha tvaṃ brūhi taṃ punaḥ /
nāḍīvraṇo madduhitur bhavatā ropyatām iti // SoKss_6,2.175 //
% -  v  -| -| v  -  -| -| % A pathyā
% -  -| -| -  v| -| v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% v  v  -| -  v  -| v  -  % D correct


tac chrutvā mudito gatvā tathaivoktvā ca sa dvijaḥ /
anaiṣīd duhitus tasyāḥ piśācaṃ taṃ tato 'ntikam // SoKss_6,2.176 //
% -| -  -| v  v  -| -  -| % A pathyā
% v  -  -  -| v| -| v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


sā ca tasya piśācasya varāṅgaṃ svam adarśayat /
ropayemaṃ vraṇaṃ bhadra mameti bruvatī rahaḥ // SoKss_6,2.177 //
% -| v| -  v| v  -  -  v| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


sa ca mūḍhaḥ piśāco 'syā varāṅge satataṃ dadau /
piṇḍīlepādi na tv āsīt sa taṃ ropayituṃ kṣamaḥ // SoKss_6,2.178 //
% v| v| -  -| v  -  -| -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -  -  -  v| -||-  -| % C pathyā
% v| -| -  v  v  -| v  -  % D correct


dinaiś ca khinnas tasyāḥ sa kṛtvā jaṅghe nijāṃsayoḥ /
kiṃsvin na rohatīty evaṃ tadvarāṅgaṃ vyalokayat // SoKss_6,2.179 //
% v  -| v| -  -| -  -| v| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


yāvad dvitīyaṃ tasyādhaḥ sa payuvraṇam aikṣata /
taṃ dṛṣṭvaiva ca saṃbhrāntaḥ sa piśāco vyacintayat // SoKss_6,2.180 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v| v  -  v  v| -  v  -  % B correct
% -| -  -  v| v| -  -  -| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


eko na ropito yāvad utpanno 'yaṃ vraṇo 'paraḥ /
satyaḥ pravādo yacchidreṣv anarthā yānti bhūritām // SoKss_6,2.181 //
% -  -| v| -  v  -| -  v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v| -  v  -  % D correct


prabhavanti yato lokāḥ pralayaṃ yānti yena ca /
saṃsāravartma vivṛtaṃ kaḥ pidhātuṃ tad īśvaraḥ // SoKss_6,2.182 //
% v  v  -  v| v  -| -  -| % A pathyā
% v  v  -| -  v| -  v| -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -| v  -  -| v| -  v  -  % D correct


ity ālocya viruddhārthasiddhyā bandhanaśaṅkayā /
sa piśācas tato mūrkhaḥ palāyyādarśanaṃ yayau // SoKss_6,2.183 //
% -| -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v| v  -  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


evaṃ ca vañcayitvā taṃ piśācaṃ mocitas tayā /
duhitrā sa dvijas tasthau rogottīrṇo yathāsukham // SoKss_6,2.184 //
% -  -| v| -  v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  -| -| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


itthaṃ piśācās tat tulyā bālā rājasutāś ca ye /
te siddhā apy anarthāya sakhi rakṣyās tu buddhibhiḥ // SoKss_6,2.185 //
% -  -| v  -  -| -| -  -| % A ma-vipulā
% -  -| -  v  v  -| v| -  % B correct
% -| -  -| -| v  -  -  v| % C pathyā
% v  v| -  -| v| -  v  -  % D correct


rājaputryaḥ kulīnās tu naitādṛśyaḥ śrutāḥ kvacit /
ato 'nyathā na bhāvyaṃ te sakhi matsaṃgataṃ prati // SoKss_6,2.186 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  -| v  -| v| -  -| -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


evaṃ kaliṅgasenāyā mukhāc chrutvā yathākramam /
sahāsacitramadhuraṃ toṣaṃ somaprabhā yayau // SoKss_6,2.187 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


ito me ṣaṣṭiyojanyāṃ gṛhaṃ yāti ca vāsaraḥ /
ciraṃ sthitāsmi tat tanvi yāmīty etām uvāca ca // SoKss_6,2.188 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  -| -  v| v| -  v  -  % B correct
% v  -| v  -  v| -| -  v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tato 'stagiriśekharaṃ vrajati vāsareśe śanaiḥ
sakhīṃ punar upāgamat praṇayinīṃ samāpṛcchya tām /
kṣaṇaṃ janitavismayā gaganamārgam utpatya sā
jagāma vasatiṃ nijāṃ prasabham eva somaprabhā // SoKss_6,2.189 //
% v  -| v  v  v  -  v  -| v  v  v| -  v  -  -| v  -  % Pṛthvī (8+9)
% v  -| v  v| v  -  v  -| v  v  v  -| v  -  -  v| -  % Pṛthvī (8+9)
% v  -| v  v  v  -  v  -| v  v  v  -  v| -  -  v| -  % Pṛthvī (8+9)
% v  -  v| v  v  -| v  -| v  v  v| -  v| -  -  v  -  % Pṛthvī (8+9)


vilokya ca tad adbhutaṃ bahuvitarkam atyadbhutaṃ
praviśya samacintayat kila kaliṅgasenā ca sā /
na vedmi kim asāv aho mama sakhī hi siddhāṅganā
bhavet kim athavāpsarāḥ kim athavāpi vidyādharī // SoKss_6,2.190 //
% v  -  v| v| v| -  v  -| v  v  v  -  v| -  -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v  -| v  v| v  -  v  -  -| v| -  % Pṛthvī (8+9)
% v| -  v| v| v  -| v  -| v  v| v  -| v| -  -  v  -  % Pṛthvī (8+9)
% v  -| v| v  v  -  v  -| v| v  v  -  v| -  -  v  -  % Pṛthvī (8+9)


divyā tāvad iyaṃ bhavaty avitathaṃ vyomāgrasaṃcāriṇī
divyā yānti ca mānuṣībhir asamasnehāhṛtāḥ saṃgatim /
bheje kiṃ nṛpateḥ pṛthos tanayayā sakhyaṃ na sārundhatī
tatprītyā pṛthur ānināya surabhiṃ svargān na kiṃ bhūtale // SoKss_6,2.191 //
% -  -| -  v| v  -| v  -| v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v| v| -  v  -  v| v  v  -  -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -| v  v  -| v  -| v  v  v  -| -  -| v| -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v| -  v  -  v| v  v  -| -  -| v| -| -  v  -  % Śārdūlavikrīḍita (12+7)


tatkṣīrāśanato na kiṃ punar asau bhraṣṭo 'pi yāto divaṃ
saṃbhūtāś ca tataḥ prabhṛty avikalā gāvo na kiṃ bhūtale /
tad dhanyāsmi śubhodayād upanatā divyā sakhīyaṃ mama
prātaś cānvayanāmanī sunipuṇaṃ prakṣyāmi tām āgatām // SoKss_6,2.192 //
% -  -  -  v  v  -| v| -| v  v| v  -| -  -| v| -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v| v  -| v  -| v  v  v  -| -  -| v| -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -| -  -  v| v  -  v  -| v  v  v  -| -  -| v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v  v  -  v  -| v  v  v  -| -  -  v| -| -  v  -  % Śārdūlavikrīḍita (12+7)


ity ādi rājatanayā hṛdi cintayantī tāṃ yāminīm anayad atra kaliṅgasenā /
somaprabhā ca nijaveśmani bhūya eva taddarśanotsukamanā rajanīṃ nināya // SoKss_6,2.193 //
% -| -  v| -  v  v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)
% -| -  v  -| v  v  v| -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v| v  v  -  v  v| -  v| -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tataḥ somaprabhā prātas tadvinodopapādinīm /
nyastadārumayānekam āyasadyantraputrikām // SoKss_6,3.1 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


karaṇḍināṃ samādāya sā nabhastalacāriṇī /
tasyāḥ kaliṅgasenāyā nikaṭaṃ punar āyayau // SoKss_6,3.2 //
% v  -  v  -| v  -  -  v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


kaliṅgasenāpy ālokya tām ānandāśrunirbharā /
utthāya kaṇṭhe jagrāha pārśvāsīnām uvāca ca // SoKss_6,3.3 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -| -  -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% -  -  -  -| v  -  v| -  % D correct


tvadīyamukhapūrṇendudarśanena vinā sakhi /
tamomayī triyāmādya śatayām eva me gatā // SoKss_6,3.4 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% v  v  -| -  v| -| v  -  % D correct


tajjanmāntarasaṃbandhaḥ kīdṛśaḥ syāt tvayā mama /
yasyāyaṃ pariṇāmo 'dya tvaṃ devī vetsi ced vada // SoKss_6,3.5 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% -  -  -| v  v  -  -| -| % C pathyā
% -| -  -| -  v| -| v  -  % D correct


tac chrutvā rājaputrīṃ tām evaṃ somaprabhābravīt /
īdṛṅ me nāsti vijñānaṃ na hi jātiṃ smarāmy aham // SoKss_6,3.6 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -| -  v| -  -  -| % C pathyā
% v| v| -  -| v  -| v  -  % D correct


na cātra munayo 'bhijñāḥ ke cit tu yadi jānate /
taiḥ kṛtaṃ tādṛśaṃ pūrvaṃ paratattvavidaś ca te // SoKss_6,3.7 //
% v| -  v| v  v  -| -  -| % A pathyā
% -| -| v| v  v| -  v  -  % B correct
% -| v  -| -  v  -| -  -| % C pathyā
% v  v  -  v  v  -| v| -  % D correct


evam uktavatīṃ bhūyaḥ premaviśrambhapeśalam /
kaliṅgasenā papraccha vijane tāṃ sakautukā // SoKss_6,3.8 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -| -| v  -  v  -  % D correct


brūhi me sakhi kasyeha devajāteḥ pitus tvayā /
janmanālaṃkṛto vaṃśo muktayeva suvṛttayā // SoKss_6,3.9 //
% -  v| -| v  v| -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


jagatkarṇāmṛtaṃ kiṃ ca tava nāma sulakṣaṇe /
karaṇḍikā kimartheyam asyām asti ca vastu kim // SoKss_6,3.10 //
% v  -  -  -  v  -| -| v| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% -  -| -  v| v| -  v| -  % D correct


evaṃ kaliṅgasenāyāḥ śrutvā sapraṇayaṃ vacaḥ /
somaprabhā sā sarvaṃ tat kramād vaktuṃ pracakrame // SoKss_6,3.11 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -| -| -  -| -| % C ma-vipulā
% v  -| -  -| v  -  v  -  % D correct


asti trijagati khyāto mayo nāma mahāsuraḥ /
āsuraṃ bhāvam utsṛjya śauriṃ sa śaraṇaṃ śritaḥ // SoKss_6,3.12 //
% -  -| v  v  v  -| -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  v  -| -  v| -  -  v| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


tena dattābhayaś cakre sa ca vajrabhṛtaḥ sabhām /
daityāś ca devapakṣo 'yam iti taṃ prati cukrudhuḥ // SoKss_6,3.13 //
% -  v| -  -  v  -| -  -| % A pathyā
% v| v| -  v  v  -| v  -  % B correct
% -  -| v| -  v  -  -| v| % C pathyā
% v  v| -| v  v| -  v  -  % D correct


tadbhayāt tena vindhyādrau māyāvivaramandiram /
agamyam asurendrāṇāṃ bahvāścaryamayaṃ kṛtam // SoKss_6,3.14 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tasyāvāṃ dve duhitarau mayasya brahmacāriṇī /
jyeṣṭhā svayaṃprabhā nāma kumārī tadgṛhasthitā // SoKss_6,3.15 //
% -  -  -| -| v  v  v  -| % A na-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


ahaṃ somaprabhā nāma kaniṣṭhā sā tv ahaṃ sakhi /
nalakūbarasaṃjñāya dattā dhanadasūnave // SoKss_6,3.16 //
% v  -| -  -  v  -| -  v| % A pathyā
% v  -  -| -||v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


pitrā ca śikṣitāsmīha māyāyantrāṇy anekadhā /
tvatprītyā ceyam ānītā pūrṇā tava karaṇḍikā // SoKss_6,3.17 //
% -  -| v| -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


ity uktvādarśayat tasyāḥ prodghāṭya bahukautukāḥ /
somaprabhā kāṣṭhamayīḥ svamāyāyantraputrikāḥ // SoKss_6,3.18 //
% -| -  -  -  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% v  -  -  -  v  -  v  -  % D correct


kīlikāhatimātreṇa kācid gatvā vihāyasā /
tadājñayā puṣpamālām ādāya drutam āyayau // SoKss_6,3.19 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  -| v  v| -  v  -  % D correct


kācit tathaiva pānīyam ānināya yadṛcchayā /
kācinn anarta kācic ca kathālāpam athākarot // SoKss_6,3.20 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -| v  -  v| -  -| v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


ity ādibhir mahāścaryaiḥ kaṃcit kālaṃ vinodya tām /
surakṣitāṃ sthāpayitvā tāṃ ca yantrakaraṇḍikām // SoKss_6,3.21 //
% -| -  v  -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -| v| -  v  v  -  v  -  % D correct


kaliṅgasenām āmantrya sotkāṃ somaprabhā tataḥ /
yayau bhartṛparāyattā nabhasā nijamandiram // SoKss_6,3.22 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


kaliṅgasenāpy āścaryadarśanadhvastayā kṣudhā /
prahṛṣṭā tad ahas tasthau sarvāhāraparāṅmukhī // SoKss_6,3.23 //
% v  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tad dṛṣṭvā ca tatas tasyā jananī rogaśaṅkinī /
ānandākhyena bhiṣajā nirūpyāvikaloditā // SoKss_6,3.24 //
% -| -  -| v| v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% v  -  -  v  v  -  v  -  % D correct


kuto 'pi hetor harṣeṇa naṣṭāsyāḥ kṣun na rogataḥ /
utphullanetraṃ vakty etad asyā hasad ivānanam // SoKss_6,3.25 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -  -  -| -| v| -  v  -  % B correct
% -  -  v  -  -| -| -  v| % C ma-vipulā
% -  -| v  v| v  -  v  -  % D correct


ity uktā bhiṣajā harṣahetuṃ tajjananī ca sā /
papraccha tāṃ yathāvṛttaṃ sāpi tasyai tad abravīt // SoKss_6,3.26 //
% -| -  -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % B correct
% -  -  v| -| v  -  -  -| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


tataḥ ślāghyasakhī saṅgahṛṣṭāṃ matvābhinandya ca /
āhāraṃ kārayām āsa jananī tāṃ yathocitam // SoKss_6,3.27 //
% v  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


athānyedyur upāgatya viditārthā krameṇa sā /
kaliṅgasenāṃ tām eva rahaḥ somaprabhābhyadhāt // SoKss_6,3.28 //
% v  -  -  v| v  -  -  v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -  v  -  -| -| -  v| % C ma-vipulā
% v  -| -  -  v  -  v  -  % D correct


mayā tvatsakhyam āvedya tvatpārśvāgamane 'nvaham /
anujñā jñānino bhartur gṛhītā viditārthataḥ // SoKss_6,3.29 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tasmāt tvam apy anujñātā pitṛbhyāṃ bhava sāṃpratam /
yena svairaṃ mayā sākaṃ niḥśaṅkā vihariṣyasi // SoKss_6,3.30 //
% -  -| v| -| v  -  -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


evam uktavatīṃ haste tāṃ gṛhītvaiva tatkṣaṇam /
kaliṅgasenā svapitur mātuś ca nikaṭaṃ yayau // SoKss_6,3.31 //
% -  v| -  v  v  -| -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| v| v  v  -| v  -  % D correct


tatra nāmānvayākhyānapūrvaṃ caitām adarśayat /
pitre kaliṅgadattāya rājñe somaprabhāṃ sakhīm // SoKss_6,3.32 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


mātre ca tārādattāyai tathaivaitām adarśayat /
tau ca dṛṣṭvā yathākhyānam enām abhinanandatuḥ // SoKss_6,3.33 //
% -  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -| v  -  v  -  % B correct
% -| v| -  -| v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ūcatuś cākṛtiprītau daṃpatī tāv ubhau tataḥ /
satkṛtya duhitṛsnehāt tāṃ mahāsurasundarīm // SoKss_6,3.34 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


vatse kaliṅgaseneyaṃ haste tava samarpitā /
tad idānīṃ yathakāmam ubhe viharatāṃ yuvām // SoKss_6,3.35 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% v| v  -  -| v  v  -  v| % C sa-vipulā, incorrect?
% v  -| v  v  v  -| v  -  % D correct


etat tayor vaco dve cāpy abhinandya nirīyatuḥ /
samaṃ kaliṅgasenā ca sā ca somaprabhā tataḥ // SoKss_6,3.36 //
% -  -| v  -| v  -| -| -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% v  -| v  -  v  -  -| v| % C pathyā
% -| v| -  -  v  -| v  -  % D correct


jagmatuś ca vihārāya vihāraṃ rājanirmitam /
āninyatuś ca tāṃ tatra māyāyantrakaraṇḍikām // SoKss_6,3.37 //
% -  v  -| v| v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v| -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tato yantramayaṃ yakṣaṃ gṛhītvā prāhiṇot tadā /
somaprabhā svaprayogād buddhārcānayanāya sā // SoKss_6,3.38 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  -  v  v  -  v| -  % D correct


sa yakṣo nabhasā gatvā dūram adhvānam āyayau /
ādāya muktāsadratnahemāmburuhasaṃcayam // SoKss_6,3.39 //
% v| -  -| v  v  -| -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -  v| -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tenābhipūjya sugatān bhasayām āsa tatra sā /
somaprabhā sanilayān sarvāścaryapradāyinā // SoKss_6,3.40 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% v  v  -| -  v| -  v| -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


tad buddhvāgatya dṛṣṭvā ca vismito mahiṣīsakhaḥ /
rājā kaliṅgadattas tām apṛcchad yantraceṣṭitam // SoKss_6,3.41 //
% -| -  -  -  v| -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tataḥ somaprabhāvādīd rājann etāny anekadhā /
māyāyantrādiśilpāni pitrā sṛṣṭāni me purā // SoKss_6,3.42 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


yathā cedaṃ jagadyantraṃ pañcabhūtātmakaṃ tathā /
yantrāṇy etāni sarvāṇi śṛṇu tāni pṛthak pṛthak // SoKss_6,3.43 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  v| -  v| v  -| v  -  % D correct


pṛthvīpradhānaṃ yantraṃ yad dvārādi pidadhāti tat /
pihitaṃ tena śaknoti na codghāṭayituṃ paraḥ // SoKss_6,3.44 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% -  -  v| v  v  -  v| -  % B correct
% v  v  -| -  v| -  -  v| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


ākāras toyayantrotthaḥ sajīva iva dṛśyate /
tejomayaṃ tu yad yantraṃ taj jvalāḥ parimuñcati // SoKss_6,3.45 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -  v  -| v| -| -  -| % C pathyā
% -| v  -| v  v  -  v  -  % D correct


vātayantraṃ ca kurute ceṣṭā gatyāgamādikāḥ /
vyaktīkaroti cālāpaṃ yantram ākāśasaṃbhavam // SoKss_6,3.46 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


mayā caitāny avāptāni tātāt kiṃ tvam ṛtasya yat /
rakṣakaṃ cakrayantraṃ tat tāto jānāti nāparaḥ // SoKss_6,3.47 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -| -| v| v  -  v| -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


iti tasyā vadantyās tadvacaḥ śraddadhatām iva /
madhyāhne pūryamāṇānāṃ śaṅkhānām udabhūd dhvaniḥ // SoKss_6,3.48 //
% v  v| -  -| v  -  -| -  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tataḥ svocitam āhāraṃ dātuṃ vijñāpya taṃ nṛpam /
prāpy anujñāṃ vimāne tāṃ sānugāṃ yantranirmite // SoKss_6,3.49 //
% v  -| -  v  v| -  -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -| v  -  -| v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


kaliṅgasenām ādāya pratasthe gaganena sā /
somaprabhā pitṛgṛhaṃ jyeṣṭhāyāḥ svasur antikam // SoKss_6,3.50 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -| v  v  -  v| -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -| v  v| -  v  -  % D correct


kṣaṇāc ca prāpya vindhyādrivarti tatpitṛmandiram /
tasyāḥ svayaṃprabhāyāś ca pārśvaṃ tām anayat svasuḥ // SoKss_6,3.51 //
% v  -| -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tatrāpaśyaj jaṭājūṭamālinīṃ tāṃ svayaṃprabhām /
kaliṅgasenā lambākṣamālāṃ sā brahmacāriṇīm // SoKss_6,3.52 //
% -  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


susitāmbarasaṃvītāṃ hasantīm iva pārvatīm /
kāmabhogamahābhogagṛhītogratapaḥkriyām // SoKss_6,3.53 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


sāpi somaprabhākhyātāṃ praṇatāṃ tāṃ nṛpātmajām /
svayaṃprabhā kṛtātithyā saṃvibheje phalāśanaiḥ // SoKss_6,3.54 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sakhi bhuktaiḥ phalair etair jarā te na bhaviṣyati /
vināśinyasya rūpasya padmasyeva himāhatiḥ // SoKss_6,3.55 //
% v  v| -  -| v  -| -  -| % A pathyā
% v  -| -| v| v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


etadartham iha snehād ānītā bhavatī mayā /
iti somaprabhā caitāṃ rājaputrīm abhāṣata // SoKss_6,3.56 //
% -  v  -  v| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ kaliṅgasenātra tāny abhuṅkta phalāni sā /
sadyo 'mṛtarasāsārasiktāṅgīva babhūva ca // SoKss_6,3.57 //
% v  -| v  -  v  -  -  v| % A pathyā
% -| v  -  v| v  -  v| -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v| -  % D correct


dadarśa ca purodyānaṃ bhramantī tatra kautukāt /
sasuvarṇābjavāpīkaṃ sudhāsvāduphaladrumam // SoKss_6,3.58 //
% v  -  v| v| v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


haimacitrakhagākīrṇaṃ san maṇistambhavibhramam /
bhittibuddhikaraṃ śūnye bhittau śūnyapratītidam // SoKss_6,3.59 //
% -  v  -  v  v  -  -  -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


jale sthaladhiyaṃ kurvat sthale ca jalabuddhikṛt /
lokāntaram ivāpūrvaṃ mayamāyāvinirmitam // SoKss_6,3.60 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% -  -  v  v| v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


praviṣṭapūrvaṃ plavagaiḥ purā sītāgaveṣibhiḥ /
svayaṃprabhāprasādena cirāt saṃprāptanirgamaiḥ // SoKss_6,3.61 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tatas tadadbhutapuraprakāmālokavismitām /
ajarābhājanībhūtāṃ tām āpṛcchya svayaṃprabhām // SoKss_6,3.62 //
% v  -| v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -| -  -  -| v  -  v  -  % D correct


kaliṅgasenām āropya yantre bhūyo vihāyasā /
somaprabhā takṣaśilām ānināya svamandiram // SoKss_6,3.63 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


tatra sā tad yathāvastu pitroḥ sarvam avarṇayat /
kaliṅgasenā tau cāpi paraṃ saṃtoṣam īyatuḥ // SoKss_6,3.64 //
% -  v| -| -| v  -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  v  -  -| -| -  v| % C ma-vipulā
% v  -| -  -  v| -  v  -  % D correct


itthaṃ tayor dvayoḥ sakhyor gacchatsu divaseṣv atha /
ūce kaliṅgasenāṃ tām evaṃ somaprabhaikadā // SoKss_6,3.65 //
% -  -| v  -| v  -| -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


yāvan na pariṇīta tvaṃ tāvat sakhyaṃ mama tvayā /
tvadbhartṛbhavane paścān mama syād āgamaḥ kutaḥ // SoKss_6,3.66 //
% -  -| v| v  v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


na dṛśyo hi sakhībhartā nāṅgīkāryaḥ kathaṃcana /
avervṛkīva snuṣāyāḥ śvaśrūr māṃsāni khādati // SoKss_6,3.67 //
% v| -  -| v| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  -  -| % C ra-vipulā, caesura after 4th syllable in compound or incorrect?
% -  -| -  -  v| -  v  -  % D correct


tathā ca śṛṇu vacmy etāṃ kīrtisenākathāṃ tava /
// SoKss_6,3.68 //
% v  -| v| v  v| -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct


pure pāṭaliputrākhye dhuryo dhanavatāṃ vaṇik /
nāmnā yathārthena purā dhanapālita ity abhūt // SoKss_6,3.69 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| v  -  -  v| v  -| % C bha-vipulā
% v  v  -  v  v| -| v  -  % D correct


kīrtisenābhidhānā ca tasyājāyata kanyakā /
rūpeṇānanyasadṛśī prāṇebhyo 'py adhikapriyā // SoKss_6,3.70 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  -  -||v  v  -  v  -  % D correct


sā ca tena samānāya magadheṣu maharddhaye /
devasenābhidhānāya dattābhūd vaṇije sutā // SoKss_6,3.71 //
% -| v| -  v| v  -  -  v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tasya cātisuvṛttasya devasenasya durjanī /
vipannajanakasyāsīj jananī svāminī gṛhe // SoKss_6,3.72 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


sā snuṣāṃ kīrtisenāṃ tāṃ paśyantī patisaṃmatām /
krudhā jvalantī putrasya parokṣam akadarthayat // SoKss_6,3.73 //
% -| v  -| -  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% v  -  v| v  v  -  v  -  % D correct


kīrtisenā ca sā patyur vaktuṃ naiva śaśāka tat /
kaṣṭā hi kuṭilaśvaśrūparatantravadhūsthitiḥ // SoKss_6,3.74 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% -  -| v| v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


ekadā sa patis tasyā devaseno vaṇijyayā /
gantuṃ pravavṛte bandhuprerito valabhīṃ purīm // SoKss_6,3.75 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


tataḥ sā kīrtisenā taṃ patim evam abhāṣata /
iyac ciraṃ mayā naitad āryaputra tavoditam // SoKss_6,3.76 //
% v  -| -| -  v  -  -| -| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% v  -| v  -| v  -| -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


kadarthayati mām eṣā tavāmbā tvayy api sthite /
tvayi tu proṣite kiṃ me kuryād iti na vedmy aham // SoKss_6,3.77 //
% v  -  v  v  v| -| -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% v  v| -| -  v  -| -| -| % C pathyā
% -  -| v  v| v| -| v  -  % D correct


tac chrutvā sa samudbhrāntas tatsnehāt sabhayaḥ śanaiḥ /
devasenas tadā gatvā mātaraṃ praṇato 'bravīt // SoKss_6,3.78 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


kīrtisenādhunā haste tavāmba prasthitasya me /
nāsyā niḥsnehatā kāryā kulīnatanayā hy asau // SoKss_6,3.79 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  v  v  v  -||v  -  % D correct


tac chrutvā kīrtisenāṃ tām āhūyodvartitekṣaṇā /
taṃ devasenaṃ mātā sā tatkālaṃ samabhāṣata // SoKss_6,3.80 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -| -  v  -  -| -  -| -| % C ma-vipulā
% -  -  -| v  v  -  v  -  % D correct


kṛtaṃ mayā kiṃ pṛcchaitām evaṃ tvāṃ prerayatyasu /
gṛhabhedakarī putra mama tu dvau yuvāṃ samau // SoKss_6,3.81 //
% v  -| v  -| -| -  -  -| % A ma-vipulā
% -  -| -| -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  v| % C pathyā
% v  v| -| -| v  -| v  -  % D correct


śrutvaitac chāntacitto 'bhūt tatkṛte sa vaṇigvaraḥ /
vyājasapraṇayair vākyair jananyā yo na vañcyate // SoKss_6,3.82 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  -| -| v| -  v  -  % D correct


kīrtisenā tu sā tūṣṇīm āsīd udvegasasmitā /
devasenas tu so 'nyedyuḥ pratasthe valabhīṃ vaṇik // SoKss_6,3.83 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tatas tadvirahakleśajuṣas tasyāḥ krameṇa sā /
tanmātā kīrtisenāyā dāsīḥ pārśvān nyavārayat // SoKss_6,3.84 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kṛtvā ca gṛhacāriṇyā svaceṭyā saha saṃvidam /
ānāyyābhyantaraṃ guptaṃ tāṃ vivastraṃ cakāra sā // SoKss_6,3.85 //
% -  -| v| v  v  -  -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -| v  -  -| v  -  v| -  % D correct


pāpe harasi me putram ity uktvā sakacagraham /
pādair dantair nakhaiś caitāṃ ceṭyā samam apāṭayat // SoKss_6,3.86 //
% -  -| v  v  v| -| -  v| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


cikṣepa caināṃ bhūgehe sapidhāne dṛḍhārgale /
tatratye 'bhyuddhṛtāśeṣapūrvajātārthasaṃcaye // SoKss_6,3.87 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


nyadhāc ca tasyās tatrāntaḥ pratyahaṃ sā dinātyaye /
pāpā tādṛgavasthāyā bhaktasyārdhaśarāvakam // SoKss_6,3.88 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -| -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


acintayac ca dūrasthe patyāv evaṃ mṛtā svayam /
imāṃ vyutthāpya yāteti vakṣyāmi divasair iti // SoKss_6,3.89 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -| -  -  v| -  -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


itthaṃ bhūmigṛhe kṣiptā śvaśrvā pāpakṛtā tayā /
sukhārhā rudatī tatra kīrtisenā vyacintayat // SoKss_6,3.90 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


āḍhyaḥ patiḥ kule janma saubhāgyaṃ sādhuvṛttatā /
tad apy aho mama śvaśrūprasādād īdṛśī vipat // SoKss_6,3.91 //
% -  -| v  -| v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v| -| v  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


etadarthaṃ ca nindanti kanyānāṃ janma bāndhavāḥ /
śvaśrūn anandṛsaṃtrāsam asaubhāgyādidūṣitam // SoKss_6,3.92 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


iti śocanty akasmāt sā kīrtisenā khanitrakam /
lebhe 'smād bhūgṛhād dhātrā manaḥ śalyam ivoddhṛtam // SoKss_6,3.93 //
% v  v| -  -| v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


ayomayena tenātra suruṅgāṃ nicakhāna sā /
tāvad yāvat tayottasthe daivāt svād vāsaveśmanaḥ // SoKss_6,3.94 //
% v  -  v  -  v| -  -  v| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


dadarśa ca pradīpena prāktanenātha tadgṛham /
akṣīṇena kṛtālokā dharmeṇaiva nijena sā // SoKss_6,3.95 //
% v  -  v| -| v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


ādāyātaś ca vastrāṇi svaṃ varṇaṃ ca niśākṣaye /
nirgatyaiva tato guptaṃ jagāma nagarād bahiḥ // SoKss_6,3.96 //
% -  -  -  -| v| -  -  -| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


evaṃvidhāyā gantuṃ me na yuktaṃ pitṛveśmani /
kiṃ vakṣye tatra lokaś ca pratyeṣyati kathaṃ mama // SoKss_6,3.97 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v| -  -| v  v  -  v  -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


ataḥ svayuktyā gantavyaṃ patyur evāntikaṃ mayā /
ihāmutra ca sādhvīnāṃ patir ekā gatir yataḥ // SoKss_6,3.98 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v| -  -  v  -| v  -  % B correct
% v  -  -  v| v| -  -  -| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


ity ālocya cakārātra taḍāgāmbukṛtāplavā /
rājaputrasya veṣaṃ sā kīrtisenā subṛṃhitam // SoKss_6,3.99 //
% -| -  -  v| v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tato gatvāpaṇe dattvā kiṃcin mūlyena kāñcanam /
kasyāpi vaṇijo gehe dine tasminn uvāsa sā // SoKss_6,3.100 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


anyedyus tatra cakre ca valabhīṃ gantum icchatā /
samudrasenanāmnā sā vaṇijā saha saṃstavam // SoKss_6,3.101 //
% -  -  -| -  v| -  -| v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  v  -  v  -  -| -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


tena sākaṃ sabhṛtyena prāptuṃ prākprasthitaṃ patim /
sadrājaputraveṣā sā pratasthe valabhīṃ prati // SoKss_6,3.102 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


jagāda taṃ ca vaṇijaṃ gotrajair asmi bādhitaḥ /
tat tvayā saha gacchāmi valabhīṃ svajanāntikam // SoKss_6,3.103 //
% v  -  v| -| v| v  v  -| % A na-vipulā
% -  v  -| -  v| -  v  -  % B correct
% -| v  -| v  v| -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tac chrutvā sa vaṇikputro mārge paryacarac ca tām /
rājaputro dhruvaṃ bhavyaḥ ko 'py asāv iti gauravāt // SoKss_6,3.104 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -||v  -| v  v| -  v  -  % D correct


yayau ca sa vaṇiksārthaḥ puraskṛtyāṭavīpatham /
bahuśulkabhayatyaktamārgāntarajanāśritam // SoKss_6,3.105 //
% v  -| v| v| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


dinaiḥ prāpyāṭavīdvāraṃ sāyaṃ sārthe kṛtasthitau /
cakre kṛtāntadūtīva śabdaṃ bhayakaraṃ śivā // SoKss_6,3.106 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tadabhijñe vaṇigloke cauradyāpātaśaṅkini /
haste gṛhītaśastreṣu sarvato ripur akṣiṣu // SoKss_6,3.107 //
% v  v  -  -| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


dhvānte dhāvati dasyūnām agrayāyibalopame /
kīrtisenā tad ālokya puṃveṣā sā vyacintayat // SoKss_6,3.108 //
% -  -| -  v  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


aho duṣkṛtināṃ karma saṃtānenaiva vardhate /
paśya śvaśrūkṛtā vyāpad ihāpi phalitā mama // SoKss_6,3.109 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


prathamaṃ mṛtyunevāhaṃ śvaśrūkopena bhakṣitā /
praviṣṭā bhūgṛhaṃ paścād garbhavāsam ivāparam // SoKss_6,3.110 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


daivāt tato 'pi niṣkrāntā jāteva punar apy aham /
ihādyāgatya saṃprāptā bhūyo jīvitasaṃśayam // SoKss_6,3.111 //
% -  -| v  -| v| -  -  -| % A pathyā
% -  -  v| v  v| -| v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


caurair yadi hatāsmīha tacchvaśrūr mama vairiṇī /
anyāsaktā gatā kvāpīty abhidhāsyati te patim // SoKss_6,3.112 //
% -  -| v  v| v  -  -  v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  v  -  v  v| -| v  -  % D correct


strīti jñātāsmi kenāpi hṛtavastrāntarā yadi /
tato mṛtyur mama śreyān na punaḥ śīlaviplavaḥ // SoKss_6,3.113 //
% -  -| -  -  v| -  -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v| v  -| -  v  -  v  -  % D correct


tena cātmaiva me rakṣyo nāpekṣyo 'yaṃ suhṛdvaṇik /
satīdharmo hi sustrīṇāṃ cintyo na suhṛdādayaḥ // SoKss_6,3.114 //
% -  v| -  -  v| -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


iti niścitya sā prāpa cinvatī tarumadhyagam /
gartaṃ gṛhākṛtiṃ dattaṃ kṛpayevāntaraṃ bhuvā // SoKss_6,3.115 //
% v  v| -  -  v| -| -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tatra praviśya cācchādya tṛṇaparṇādibhis tanum /
tasthau saṃdhāryamāṇā sā patisaṃgamavāñchayā // SoKss_6,3.116 //
% -  -| v  -  v| -  -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tato niśīthe sahasā nipatyaivodyatāyudhā /
caurasenā sumahatī sārthaṃ vaiṣṭayati sma tam // SoKss_6,3.117 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -| v| -  % D correct


ninadad dasyukālābhraṃ śastrajvālāciraprabham /
tataḥ sarudhirāsāraṃ tatrābhūd yuddhadurdinam // SoKss_6,3.118 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


hatvā samudrasenaṃ ca sānugaṃ taṃ vaṇikpatim /
balino 'tha yayuś caurā gṛhītadhanasaṃcayāḥ // SoKss_6,3.119 //
% -  -| v  -  v  -  -| v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  v  -| v| v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tadā ca kīrtisenā sā śrutakolāhalā balāt /
yan na muktāsubhis tatra kāraṇaṃ kevalo vidhiḥ // SoKss_6,3.120 //
% v  -| v| -  v  -  -| -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -| v| -  -  v  -| -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tato niśāyāṃ yātāyām udite tigmatejasi /
nirjagāma ca sā tasmād gartād viṭapamadhyataḥ // SoKss_6,3.121 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  v| v| -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


kāmaṃ bhartrekabhaktānām aviskhalitatejasām /
devatā eva sādhvīnāṃ trāṇam āpadi kurvate // SoKss_6,3.122 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% -  v| -  v  v| -  v  -  % D correct


yat tatra nirjane 'raṇye siṃho dṛṣṭvāpi tāṃ jahau /
na paraṃ yāvad abhyetya kutaścit ko'pi tāpasaḥ // SoKss_6,3.123 //
% -| -  v| -  v  -| -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v| v  -| -  v| -  -  v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


pṛṣṭodantāṃ samāśvāsya jalapānaṃ kamaṇḍaloḥ /
dattvopadiśya panthānaṃ tasyāḥ kvāpi tirodhadhe // SoKss_6,3.124 //
% -  -  -  -| v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tatas tṛptāmṛteneva kṣutpipāsāvinākṛtā /
tāpasoktena mārgeṇa pratasthe sā pativrata // SoKss_6,3.125 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


athāstaśikharārūḍhaṃ prasāritakaraṃ ravim /
rātrim ekāṃ kṣamasveti vadantam iva vīkṣya sā // SoKss_6,3.126 //
% v  -  v  v  v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% v  -  v| v  v| -  v| -  % D correct


mahato 'raṇyavṛkṣasya gṛhābhaṃ mūlakoṭaram /
viveśa pidadhe cāsya dvāram anyena dāruṇā // SoKss_6,3.127 //
% v  v  -| -  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


pradoṣe ca dadarśātra dvāracchindrāntareṇa sā /
rākṣasīm āgatāṃ ghorāṃ bālakair anvitāṃ sutaiḥ // SoKss_6,3.128 //
% v  -  -| v| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tīrṇāny avipad adyāham anayā bhakṣiteti sā /
trastā yāvat tarau tāvad ārūḍhā tatra rākṣasī // SoKss_6,3.129 //
% -  -| v  v  v| -  -  v| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


anvārūḍhāś ca tatputrās tatra tāṃ kila rākṣasīm /
abruvann amba naḥ kiṃcid bhakṣyaṃ dehīti tatkṣaṇam // SoKss_6,3.130 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  v| -| v  v| -  v  -  % B correct
% -  v  -| -  v| -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tataḥ sā rākṣasī bālāṃs tān uvācādya putrakāḥ /
mahāśmaśānaṃ gatvāpi bhakṣyaṃ nāsāditaṃ mayā // SoKss_6,3.131 //
% v  -| -| -  v  -| -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


yācito ḍākinīsaṃgho 'py atra bhāgam adān na me /
tatkhedād atha vijñapya yācito bhairavo mayā // SoKss_6,3.132 //
% -  v  -| -  v  -  -  -||% A pathyā
% -  v| -  v| v  -| v| -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


sa ca nāmānvayau pṛṣṭvā devo mām evam ādiśat /
bhayaṃkari kulīnāsi kharadūṣaṇavaṃśajā // SoKss_6,3.133 //
% v| v| -  -  v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  -  v  v| v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tad ito nātidūrasthaṃ masudattapuraṃ vraja /
tatrāste vasudattākhyo rājā dharmaparo mahān // SoKss_6,3.134 //
% v| v  -| -  v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


yaḥ kṛtsnām aṭavīm etāṃ paryantastho 'bhirakṣati /
svayaṃ gṛhṇāti śulkaṃ ca nigṛhṇāti ca taskarān // SoKss_6,3.135 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  -  v| -  -| v| % C pathyā
% v  -  -  v| v| -  v  -  % D correct


tasyāṭavyāṃ ca mṛgayāśramasuptasya bhūpateḥ /
ajñātaiva praviṣṭāntaḥ karṇe śatapadī laghu // SoKss_6,3.136 //
% -  -  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


sā ca kālena bahuśaḥ prasutāsya śirontare /
tena rogeṇa rājāsau snāyuśeṣo 'dya vartate // SoKss_6,3.137 //
% -| v| -  -  v| v  v  -| % A na-vipulā
% v  v  -  v| v  -  v  -  % B correct
% -  v| -  -  v| -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


vaidyāś cāsya na taṃ vyādhiṃ vidanty anyo 'pi ko'pi cet /
na jñāsyati tataś caiṣa dinair alpair vipatsyate // SoKss_6,3.138 //
% -  -| -  v| v| -| -  -| % A pathyā
% v  -| -  -| v| -  v| -  % B correct
% -| -  v  v| v  -| -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tasya māṃsāni bhuñjīthā vipannasya svamāyayā /
bhakṣitais tarhi ṣaṇmāsān paritṛptā bhaviṣyasi // SoKss_6,3.139 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


itthaṃ me bhairaveṇāpi saṃvibhāgaḥ sasaṃśayaḥ /
kālavāṃś cādya vihitas tatputrāḥ kiṃ karomy aham // SoKss_6,3.140 //
% -  -| -| -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| -  v| v  v  -| % C na-vipulā
% -  -  -| -| v  -| v  -  % D correct


evaṃ tayoktā rākṣasyā putrās te tām athābruvan /
jñātāpanīte roge 'smin kiṃ sa rājāmba jīvati // SoKss_6,3.141 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -| -| v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -| v| -  -  v| -  v  -  % D correct


kathaṃ ca tādṛśo rogo vada tasyāpanīyate /
evam uktavatas tān sā tanayān rākṣasī jagau // SoKss_6,3.142 //
% v  -| v| -  v  -| -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -  v| -  v  v  -| -| -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


jñātāpanīte roge 'smiñ jīvaty eva sa bhūpatiḥ /
śrūyatāṃ ca yathā so 'sya mahārogo 'panīyate // SoKss_6,3.143 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% -  -| -  v| v| -  v  -  % B correct
% -  v  -| v| v  -| -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


śiraḥ pūrvaṃ ghṛtābhyaktaṃ tasya nyastoṣṇasarpiṣā /
kṛtvā madhyāhnakaṭhine sthāpitasyātape ciram // SoKss_6,3.144 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


niveśya karṇakuhare suṣirāṃ vaṃśanāḍikām /
śītāmbughaṭapṛṣṭhasthaśarāvacchidrasaṅginīm // SoKss_6,3.145 //
% v  -  v| -  v  v  v  -| % A na-vipulā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tena svedātapaklāntā nirgatyāsya śirontarāt /
karṇarandhreṇa tenaiva vaṃśanāḍīṃ praviśya tām // SoKss_6,3.146 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


ghaṭe śītābhilāṣiṇyaḥ śatapadyaḥ patanti tāḥ /
evaṃ sa nṛpatis tasmān mahārogād vimucyate // SoKss_6,3.147 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ity uktvā rākṣasīṃ putrān vṛkṣasthān virarāma sā /
kīrtisenā ca tat sarvam aśṛṇot koṭarasthitā // SoKss_6,3.148 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  v  -  -| v| -| -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


śrutvā ca cintayām āsa nistariṣyāmi ced itaḥ /
tad gatvaivaitayā yuktyā jīvayiṣyāmi taṃ nṛpam // SoKss_6,3.149 //
% -  -| v| -  v  -| -  v| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


etām aivāṭavīṃ so 'lpaśulkaḥ prāntasthito 'vati /
tatsaukaryāc ca vaṇijaḥ sarve yānty amunā pathā // SoKss_6,3.150 //
% -  -| -  -  v  -| -| v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  -| v| v  v  -| % C na-vipulā
% -  -| -| v  v  -| v  -  % D correct


etat samudraseno 'pi svargāmī so 'bravīd vaṇik /
tad etenaiva mārgeṇa sa me bhartāgamiṣyati // SoKss_6,3.151 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% v| -  -  -  v| -  -  v| % C pathyā
% v| -| -  -  v  -  v  -  % D correct


ato gatvāṭavīprānte vasudattapure nṛpam /
rogād uttārya tatrasthā pratīkṣe bhartur āgamam // SoKss_6,3.152 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


eyaṃ vicintayantī sā kṛcchrāt tām anayan niśām /
prātar naṣṭeṣu rakṣaḥsu niragāt koṭarāt tataḥ // SoKss_6,3.153 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


kramāt tato 'ṭavīmadhye yāntī puruṣaveṣabhṛt /
prāpte 'parāhṇe gopālam ekaṃ sādhuṃ dadarśa sā // SoKss_6,3.154 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v  -  v| -  % D correct


tatsaukumāryadūrādhvadarśanārdrīkṛtaṃ ca tam /
papracchopetya sā ko 'yaṃ pradeśaḥ kathyatām iti // SoKss_6,3.155 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v| -  % B correct
% -  -  -  -  v| -| -| -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


so 'pi gopālako 'vādīd vasudattasya bhūpateḥ /
vasudattapuraṃ nāma puram etatpuraḥ sthitam // SoKss_6,3.156 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -| -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


rājāpi sa mahātmātra mumūrṣur vyādhitaḥ sthitaḥ /
tac chrutvā kīrtisenā taṃ gopālakam abhāṣata // SoKss_6,3.157 //
% -  -  v| v| v  -  -  v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -| -  -| -  v  -  -| -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


yadi māṃ nayate kaścid rājñas tasyāntikaṃ tataḥ /
ahaṃ taṃ tasya jānāmi nivārayitum āmayam // SoKss_6,3.158 //
% v  v| -| v  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| -| -  v| -  -  v| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


tac chrutvaivāvadad gopaḥ pure 'traiva vrajāmy aham /
tad āyāhi mayā sākaṃ yāvad yatnaṃ karomi te // SoKss_6,3.159 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v| -  -  v| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tathety uktavatīṃ tāṃ ca kīrtisenāṃ tadaiva saḥ /
vasudattapuraṃ gopaḥ puṃveṣāṃ nayati sma tām // SoKss_6,3.160 //
% v  -| -  v  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v| -  % D correct


tac ca tatra tathā vastu nivedyātārya tatkṣaṇāt /
pratīhārāya kalyāṇalakṣaṇāṃ tāṃ samarpayat // SoKss_6,3.161 //
% -| v| -  v| v  -| -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


pratīhāro 'pi rājānaṃ vijñapyaiva tadājñayā /
praveśayām āsa sa tāṃ tasyāntikam aninditām // SoKss_6,3.162 //
% v  -  -  -| v| -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -  v  -| -  v| v| -| % C bha-vipulā
% -  -  v  v| v  -  v  -  % D correct


rājā ca so 'tra rogārtas tāṃ dṛṣṭvaivādbhutākṛtim /
āśvasto vasudatto 'bhūd vetty ātmaiva hitāhitam // SoKss_6,3.163 //
% -  -| v| -| v| -  -  -| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -| -| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


uvāca caitāṃ puṃveṣāṃ yadīmām apaneṣyasi /
rujam etat pradāsyāmi rājyārdhaṃ te sulakṣaṇa // SoKss_6,3.164 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| v  v  -  v  -  % B correct
% v  v| -  -| v  -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


jāne jahāra pṛṣṭhān me svapne strī kṛṣṇakambalam /
tan niścitam imaṃ rogaṃ hariṣyati bhavān mama // SoKss_6,3.165 //
% -  -| v  -  v| -  -| -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -| -  v  v| v  -| -  -| % C pathyā
% v  -  v  v| v  -| v  -  % D correct


tac chrutvā kīrtisenā taṃ jagādādya dinaṃ gatam /
deva śvaste 'paneṣyāmi rogaṃ mā smādhṛtiṃ kathāḥ // SoKss_6,3.166 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


ity uktvā mūrdhni rājño 'sya gavyaṃ ghṛtam adāpayat /
tena tasyāyayau nidrā yayau sā cātivedanā // SoKss_6,3.167 //
% -| -  -| -  v| -  -| v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


bhiṣagrūpeṇa devo 'yaṃ puṇyair naḥ ko 'py upāgataḥ /
iti tatra ca tāṃ sarve kīrtisenāṃ tato 'stuvan // SoKss_6,3.168 //
% v  -  -  -  v| -  -| -| % A pathyā
% -  -| -| -||v  -  v  -  % B correct
% v  v| -  v| v| -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


mahādevī ca tais tais tām upacārair upācarat /
naktaṃ veśma pṛthak cāsyāḥ sadāsīkam akalpayat // SoKss_6,3.169 //
% v  -  -  -| v| -| -| -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


athāparedyur madhyāhne mantriṣv antaḥpureṣu ca /
paśyatsu tasya bhūpasya kīrtisenā cakarṣa sā // SoKss_6,3.170 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v| -  v| -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


śirasaḥ karṇamārgeṇa sārdhaṃ śatapadīśatam /
rākṣasyuditayā pūrvaṃ yuktyātyadbhutayā tayā // SoKss_6,3.171 //
% v  v  -| -  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


sthāpayitvā ca ghaṭake sā tāḥ śatapadīs tataḥ /
ghṛtakṣīrādisekena taṃ nṛpaṃ samatarpayat // SoKss_6,3.172 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% -| -| v  v  v  -| v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -| v  -| v  v  -  v  -  % D correct


kramāt tasmin samāśvaste rogamukte mahīpatau /
ghaṭe tān prāṇino dṛṣṭvā ko na tatra visismiye // SoKss_6,3.173 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% -| v| -  v| v  -  v  -  % D correct


rājā ca sa vilokyaitān kukīṭān mūrdhanirgatān /
tatrāsa dadhyau mumude mene janma nijaṃ punaḥ // SoKss_6,3.174 //
% -  -| v| v| v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -| -  v| v  -| v  -  % D correct


kṛtotsavaś ca sa snātaḥ kīrtisenām apūjayat /
tām anādṛtarājyārdhāṃ grāmahastyaśvakāñcanaiḥ // SoKss_6,3.175 //
% v  -  v  -| v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


devī ca mantriṇaś caitāṃ hemnā vastrair apūrayan /
prabhuprāṇaprado 'smākaṃ pūjyo bhiṣag asāv iti // SoKss_6,3.176 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -| v  v| v  -| v  -  % D correct


sā ca tasyaiva rājñas tān haste 'rthān saṃprati nyadhāt /
kaṃcit kālaṃ vratastho 'ham ity uktvā bhartrapekṣiṇī // SoKss_6,3.177 //
% -| v| -  -  v| -  -| -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


tataḥ saṃmānyamānātra sarvaiḥ kāny apy ahāni sā /
yāvat puruṣaveṣeṇa kīrtisenāvatiṣṭhate // SoKss_6,3.178 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -| -| v  -  v| -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tavāc chuśrāva lokāt taṃ valabhītaḥ samāgatam /
sārthavāhaṃ pathā tena devasenaṃ nijaṃ patim // SoKss_6,3.179 //
% v  -| -  -  v| -  -| -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


puri tatrātha taṃ sārthaṃ prāptaṃ buddhvaiva sābhyagāt /
bhartāraṃ tam apaśyac ca mayūrīva navāmbudam // SoKss_6,3.180 //
% v  v| -  -  v| -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -| v| v  -  -| v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


citteneva cirautsukyasaṃtāpapravilāyinā /
dattārghānandabāṣpeṇa pādayos tasya cāpatat // SoKss_6,3.181 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


so 'pi pratyabhyajānāc ca veṣacchannāṃ nirūpya tām /
bhartā bhāsvatkarālakṣmyāṃ divā mūrtim ivaindavīm // SoKss_6,3.182 //
% -| -| -  -  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tasya tadvadanenduṃ ca candrakāntasya paśyataḥ /
devasenasya hṛdayaṃ citraṃ na galati sma yat // SoKss_6,3.183 //
% -  v| -  v  v  -  -| v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% -  -| v| v  v  -| v| -  % D correct


athāsyāṃ kīrtisenāyām evaṃ prakaṭitātmani /
kim etad iti sāścaryaṃ sthite tasmiṃś ca tatpatau // SoKss_6,3.184 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v| -  v| v  v| -  -  -| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


vismite ca vaṇiggrāme tad buddhvaiva savismayaḥ /
sa rājā vasudatto 'tra svayam eva kilāyayau // SoKss_6,3.185 //
% -  v  -| v| v  -  -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% v| -  -| v  v  -  -| -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


tena pṛṣṭā ca sā kīrtisenā patyuḥ puro 'khilam /
śvaśrūduścaritotpannaṃ svavṛttāntam avarṇayat // SoKss_6,3.186 //
% -  v| -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


devasenaś ca tac chrutvā tadbhartā sa svamātari /
parāṅmukho 'bhavat kopakṣamāvismayaharṣavān // SoKss_6,3.187 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


bhartṛbhaktir athārūḍhāḥ śīlasaṃnāharakṣitāḥ /
dharmasārathayaḥ sādhvyo jayanti matihetayaḥ // SoKss_6,3.188 //
% -  v  -  v| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


iti tatra sthito 'vādīd ākarṇyaiva tad adbhutam /
caritaṃ kīrtisenāyāḥ sānandaḥ sakalo janaḥ // SoKss_6,3.189 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


rājāpy uvāca patyartham āśritakleśayānayā /
sītādevy api rāmasya parikleśavahā jitā // SoKss_6,3.190 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tad eṣā dharmabhaginī mama prāṇapradāyinī /
ity uktavantaṃ taṃ bhūpaṃ kīrtisenātha sābravīt // SoKss_6,3.191 //
% v| -  -| -  v  v  v  -| % A na-vipulā
% v  -| -  -  v  -  v  -  % B correct
% -| -  v  -  -| -| -  -| % C ma-vipulā
% -  v  -  -  v| -  v  -  % D correct


deva tvatprītidāyo yas tava haste mama sthitaḥ /
grāmahastyaśvaratnādiḥ sa me bhartre samarpyatām // SoKss_6,3.192 //
% -  -| -  -  v  -  -| -| % A pathyā
% v  v| -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v| -| -  -| v  -  v  -  % D correct


evam uktas tayā rājā dattvā grāmādi tasya tat /
tadbhartur devasenasya prītaḥ paṭṭaṃ babandha saḥ // SoKss_6,3.193 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


atha narapatidattais tair vaṇijyārjitaiś ca
prasabhabharitakoṣo devaseno dhanoghaiḥ /
parihṛtajananīkaḥ saṃstuvan kīrtisenāṃ
kṛtavasatir amuṣminn eva tasthau pure saḥ // SoKss_6,3.194 //
% v  v| v  v  v  v  -  -| -| v  -  -  v  -| -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -| -  v  -  -| v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -| -  v  -| -  v  -  -  % Mālinī (8+7)
% v  v  v  v  v| v  -  -| -  v| -  -| v  -| -  % Mālinī (8+7)


sukham apagatapāpaśvaśrukaṃ kīrtisenāpy
asamacaritalabdhakhyātir āsādya tatra /
nyavasad akhilabhogaiśvaryabhāgāntikasthā
sukṛtaphalasamṛddhir dehabaddhveva bhartuḥ // SoKss_6,3.195 //
% v  v| v  v  v  v  -  -  -  v  -| -  v  -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v  v  -  -  -  v| -  -  v| -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v| v  v  v  -  -  -  v  -  -  v  -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v  v  -  -| -  v  -  -  v| -  -  % Mālinī (8+7)


evaṃ viṣahya vidhurasya vidher niyogam āpatsu rakṣitacaritradhanā hi sādhvyaḥ /
guptāḥ svasattvavibhavena mahattamena kalyāṇam ādadhati patyur athātmanaś ca // SoKss_6,3.196 //
% -  -| v  -  v| v  v  -  v| v  -| v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -| v| -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v| v  -  v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v| -  v| v  -  v  -| -  % Vasantatilaka (14)


itthaṃ ca pārthivakumāri bhavanti doṣāḥ śvaśrūn anāndṛvihitā bahavo vadhūnām /
tadbhartṛveśma tava tādṛśam arthaye 'haṃ śvaśrūr na yatra na ca yatra śaṭhā nanāndā // SoKss_6,3.197 //
% -  -| v| -  v  v  v  -  v| v  -  v| -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v| -  v  v| -  v  -| -  % Vasantatilaka (14)
% -  -| v| -  v| v| v| -  v| v  -| v  -  -  % Vasantatilaka (14)


itīdam ānandikathādbhutaṃ sā
mukhān niśamyāsurarājaputryāḥ /
somaprabhāyā manujendraputrī
kaliṅgasenā parituṣyati sma // SoKss_6,3.198 //
% v  -  v| -  -  v  v  -  v  -| -  % Upendravajrā (11)
% v  -| v  -  -  v  v  -  v  -  -  % Upendravajrā (11)
% -  -  v  -  -| v  v  -  v  -  -  % Indravajrā (11)
% v  -  v  -  -| v  v  -  v  -| -  % Upendravajrā (11)


tato vicitrārthakathāvasānaṃ
dṛṣṭveva gantuṃ m ihire pravṛtte /
sotkāṃ samāliṅgya kaliṅgasenāṃ
somaprabhā svaṃ bhavanaṃ jagāma // SoKss_6,3.199 //
% v  -| v  -  -  v  v  -  v  -  -  % Upendravajrā (11)
% -  -  v| -  -| v  v  -| v  -  -  % Indravajrā (11)
% -  -| v  -  -  v| v  -  v  -  -  % Indravajrā (11)
% -  -  v  -| -| v  v  -| v  -  v  % Indravajrā (11)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tataḥ svasadma yātāyāḥ paścān mārgam avekṣitum /
somaprabhāyāḥ snehena mārgaharmyāgram āsthitām // SoKss_6,4.1 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -  -  v| -  v  -  % D correct


kaliṅgasenām ārāt tāṃ dadarśa gaganāgataḥ /
daivān madanavegākhyo yuvā vidyādharādhipaḥ // SoKss_6,4.2 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


sa tāṃ dṛṣṭvaiva rūpeṇa jagattritayamohinīm /
kṣobhaṃ jagāma kāmaindrajālikasyeva picchikām // SoKss_6,4.3 //
% v| -| -  -  v| -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


alaṃ vidyādharastrībhiḥ kā kathāpsarasām api /
yatredṛg etad etasyā mānuṣyā rūpam adbhutam // SoKss_6,4.4 //
% v  -| -  -  v  -  -  -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tad eṣā yadi me na syād bhāryā kiṃ jīvitena tat /
kathaṃ ca mānuṣīsaṅgaṃ kuryāṃ vidyādharo 'pi san // SoKss_6,4.5 //
% v| -  -| v  v| -| -| -| % A pathyā
% -  -| -| -  v  -  v| -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


ity ālocya sa dadhyau ca vidyāṃ prajñaptisaṃjñikām /
sā cāvirbhūya sākārā tam evam avadattadā // SoKss_6,4.6 //
% -| -  -  v| v| -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  -  -  v| -  -  -| % C pathyā
% v| -  v| v  v  -  v  -  % D correct


tattvato mānuṣī neyam eṣā śāpacyutāpsarāḥ /
jātā kaliṅgadattasya gṛhe subhaga bhūpateḥ // SoKss_6,4.7 //
% -  v  -| -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


ity ukte vidyayā so 'tha hṛṣṭo gatvā svadhāmani /
vidyādharo 'nyavimukhaḥ kāmārtaḥ samacintayat // SoKss_6,4.8 //
% -| -  -| -  v  -| -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -| v  v  -  v  -  % D correct


haṭhād yadi harāmy etāṃ tad etan me na yujyate /
strīṇāṃ haṭhopabhoge hi mama śāpo 'sti mṛtyudaḥ // SoKss_6,4.9 //
% v  -| v  v| v  -| -  -| % A pathyā
% v| -  -| -| v| -  v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% v  v| -  -| v| -  v  -  % D correct


tad etatprāptaye śaṃbhur ārādhyas tapasā mayā /
tapo 'dhīnāni hi śreyāṃsy upāyo 'nyo na vidyate // SoKss_6,4.10 //
% v| -  -  -  v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -| -  -  v| -| -  -| % C pathyā
% v  -  -| -| v| -  v  -  % D correct


iti niścitya cānyedyur gatvā ṛṣabhaparvatam /
ekapādasthitas tepe nirāhāras tapāṃsi saḥ // SoKss_6,4.11 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


atha tuṣṭo 'cirāt tīvrais tapobhir dattadarśanaḥ /
evaṃ madanavegaṃ tam ādideśāmbikāpatiḥ // SoKss_6,4.12 //
% v  v| -  -| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


eṣā kaliṅgasenākhyā khyātā rūpeṇa bhūtale /
kanyā nāsyāś ca bhartāpi sadṛśo rūpasaṃpadā // SoKss_6,4.13 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


ekas tu vatsarājo 'sti sa caitām abhivāñchati /
kiṃ tu vāsavadattāyā bhītyā nārthayate sphuṭam // SoKss_6,4.14 //
% -  -| v| -  v  -  -| v| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -| v| -  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


eṣāpi rūpalubdhā taṃ śrutvā somaprabhāmukhāt /
svayaṃvarāya vatseśaṃ rājaputry abhivāñchati // SoKss_6,4.15 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tatra yāvad vivāho 'syā na bhavet tāvad antarā /
kṛtvā kālāsahasyeva rūpaṃ vatseśvarasya tat // SoKss_6,4.16 //
% -  v| -  -| v  -  -| -| % A pathyā
% v| v  -| -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


gatvā gāndharvavidhinā bhāryāṃ kuryād bhavān imām /
evaṃ kaliṅgasenāsau tava setsyati sundarī // SoKss_6,4.17 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v| -  v  v| -  v  -  % D correct


ity ādiṣṭaḥ sa śarveṇa praṇipatyātha taṃ yayau /
gṛhaṃ madanavegaḥ svaṃ kālakūṭagires taṭam // SoKss_6,4.18 //
% -| -  -  -| v| -  -  -| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% v  -| v  v  v  -  -| -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


atrāntare pratiniśaṃ gacchantyā nijamandiram /
pratiprabhātam āyāntyā yantreṇa vyomagāminā // SoKss_6,4.19 //
% -  -  v  -| v  v  v  -| % A na-vipulā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tayā takṣaśilāpuryāṃ sā somaprabhayā saha /
kaliṅgasenā krīḍantī tāṃ jagādaikadā rahaḥ // SoKss_6,4.20 //
% v  -| -  v  v  -  -  -| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -| v  -  -  v  -| v  -  % D correct


sakhi vācyaṃ na kasyāpi tvayā yat te bravīmy aham /
vivāho mama saṃprāpta iti jāne yataḥ śṛṇu // SoKss_6,4.21 //
% v  v| -  -| v| -  -  -| % A pathyā
% v  -| -| -| v  -| v  -  % B correct
% v  -  -| v  v| -  -  v| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


iha māṃ yācituṃ dūtāḥ preṣitā bahubhir nṛpaiḥ /
te ca tātena saṃvṛtya tathaiva preṣitā itaḥ // SoKss_6,4.22 //
% v  v| -| -  v  -| -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -| v| -  -  v| -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


yas tu prasenajinnāma śrāvastyām asti bhūpatiḥ /
tadīyaḥ kevalaṃ dūtaḥ sādaraṃ tena satkṛtaḥ // SoKss_6,4.23 //
% -| -| v  -  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


mantritaṃ cāmbayāpy etat tan manye madvaro nṛpaḥ /
sa tātasya tathāmbāyāḥ kulīna iti saṃmataḥ // SoKss_6,4.24 //
% -  v  -| -  v  -| -  -| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% v| -  -  v| v  -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


sa hi tatra kule jāto yatrāmbāmbālikādikāḥ /
pitāmahyaḥ kurūṇāṃ ca pāṇḍavānāṃ ca jajñire // SoKss_6,4.25 //
% v| v| -  v| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -| v  -  -| v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tat prasenajite tasmai sakhi dattāsmi sāṃpratam /
tātena rājñe śrāvastyāṃ nagaryām iti niścayaḥ // SoKss_6,4.26 //
% -| v  -  v  v  -| -  -| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -| v  v| -  v  -  % D correct


etat kaliṅgasenātaḥ śrutvā somaprabhā śucā /
sṛjantīvāparaṃ hāraṃ sadyo dhārāśruṇārudat // SoKss_6,4.27 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


jagāda caitāṃ pṛcchantīṃ vayasyām aśrukāraṇam /
dṛṣṭaniḥśeṣabhūloka sā mayāsuraputrikā // SoKss_6,4.28 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


vayo rūpaṃ kulaṃ śīlaṃ vittaṃ ceti varasya yat /
mṛgyate sakhi tatrādyaṃ vayo vaṃśādikaṃ tataḥ // SoKss_6,4.29 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% -  v  -| v  v| -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


prasenajic ca pravayāḥ sa dṛṣṭo nṛpatir mayā /
jātīpuṣpasya jātyeva jīrṇasyāsya kulena kim // SoKss_6,4.30 //
% v  -  v  -| -| v  v  -| % A bha-vipulā
% v| -  -| v  v  -| v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


himaśubhreṇa tena tvaṃ heman teneva padminī /
parimlānāmbujamukhī yuktā śocyā bhaviṣyasi // SoKss_6,4.31 //
% v  v  -  -  v| -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


ato jāto viṣādo me praharṣas tu bhaven mama /
yadi syād vatsarājas te kalyāṇy udayanaḥ patiḥ // SoKss_6,4.32 //
% v  -| -  -| v  -  -| -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% v  -| -| -  v  -  -| -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tasya nāsti hi rūpeṇa lāvaṇyena kulena ca /
śauryeṇa ca vibhūtyā ca tulyo 'nyo nṛpatir bhuvi // SoKss_6,4.33 //
% -  v| -  v| v| -  -  v| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  -  v| v| v  -  -| v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tena ced yujyase bhartrā sadṛśena kṛśodari /
dhātuḥ phalati lāvaṇyanirmāṇaṃ tad idaṃ tvayi // SoKss_6,4.34 //
% -  v| -| -  v  -| -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -| v  v  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -| v| v  -| v  -  % D correct


iti somaprabhākḷptair vakyair yantrair iveritam /
yayau kaliṅgasenāyā mano vatseśvaraṃ prati // SoKss_6,4.35 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tataś ca sā tāṃ papraccha rājakanyā mayātmajām /
kathaṃ sa vatsarājākhyaḥ sakhi kiṃvaṃśasaṃbhavaḥ // SoKss_6,4.36 //
% v  -| v| -| -| -  -  v| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


kathaṃ codayano nāmnā tvayā me kathyatām iti /
sātha somaprabhāvādīc chṛṇu tat sakhi vacmi te // SoKss_6,4.37 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  v| -| v  v| -  v| -  % D correct


vatsa ity asti vikhyāto deśo bhūmer vibhūṣaṇam /
purī tatrāsti kauśāmbī dvitīyevāmarāvatī // SoKss_6,4.38 //
% -  v| -| -  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tasyāṃ sa kurute rājyaṃ yato vatseśvaras tataḥ /
vaṃśaṃ ca tasya kalyāṇi kīrtyamānaṃ mayā śṛṇu // SoKss_6,4.39 //
% -  -| v| v  v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| v| -  v| -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


pāṇḍavasyārjunasyābhūd abhimanyuḥ kilātmajaḥ /
cakravyūhabhidā yena nītā kurucamūḥ kṣayam // SoKss_6,4.40 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tasmāt parīkṣid abhavad rājā bharatavaṃśabhṛt /
sarpasattrapraṇetābhūt tato 'pi janamejayaḥ // SoKss_6,4.41 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| v| v  v  -  v  -  % D correct


tato 'bhavac chatānīkaḥ kauśāmbīm adhyuvāsa yaḥ /
yaś ca devāsuragaṇe daityān hatvā vyapadyata // SoKss_6,4.42 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -| v| -  -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


tasmād rājā jagacchlāghyaḥ sahasrānīka ity abhūt /
yaḥ śakrapreṣitaratho divi cakre gatāgatam // SoKss_6,4.43 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% -| -  -  -  v  v  v  -| % C na-vipulā
% v  v| -  -| v  -  v  -  % D correct


tasya devyāṃ mṛgāvatyām asāv udayano 'jani /
bhūṣaṇaṃ śaśino vaṃśe jagannetrotsavo nṛpaḥ // SoKss_6,4.44 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


nāmno nimittam apy asya śṛṇu sā hi mṛgāvatī /
antarvatnī sati rājño janany asya sujanmanaḥ // SoKss_6,4.45 //
% -  -| v  -  v| -| -  v| % A pathyā
% v  v| -| v| v  -  v  -  % B correct
% -  -  -  -| v  v| -  -| % C sa-vipulā, incorrect?
% v  -| -  v| v  -  v  -  % D correct


utpannarudhirasnānadohadā pāpabhīruṇā /
bhartrā racitalākṣādirasavāpīkṛtāplavā // SoKss_6,4.46 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


pakṣiṇā tārkṣyavaṃśyena nipatyāmiṣaśaṅkayā /
nītvā vidhivaśāt tyaktā jīvantyevodayācale // SoKss_6,4.47 //
% -  v  -| -  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tatra cāśvāsitā bhūyo bhartṛsaṃgamavādinā /
jamadagnyarṣiṇā dṛṣṭā sthitāsau tatra cāśrame // SoKss_6,4.48 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


avajñājaniterṣyāyāḥ kaṃcit kālaṃ hi tādṛśaḥ /
śāpas tilottamāto 'bhūt tadbhartus tadviyogadaḥ // SoKss_6,4.49 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


divasaiḥ sā ca tatraiva jamadagnyāśrame sutam /
udayādrau prasūte sma dyaur indum iva nūtanam // SoKss_6,4.50 //
% v  v  -| -| v| -  -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  v  -  -| v  -  -| -| % C pathyā
% -| -  v| v  v| -  v  -  % D correct


asāv udayano jātaḥ sārvabhaumo mahīpatiḥ /
janiṣyate ca putro 'sya sarvavidyādharādhipaḥ // SoKss_6,4.51 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -| v| -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ity uccāryāmbarād vāṇīm aśarīrāṃ tadā kṛtam /
nāgodayana ity asya devair udayajanmataḥ // SoKss_6,4.52 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  v  v| -| -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


so 'pi śāpāntabaddhāśaḥ kālaṃ mātalibodhitaḥ /
kṛcchrāt sahasrānīkas tāṃ vinānaiṣīn mṛgāvatīm // SoKss_6,4.53 //
% -| v| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -| v  -  v  -  % D correct


prāpte śāpāvasāne tu śabarād vidhiyogataḥ /
udayādrer upāyātāt prāpyābhijñānam ātmanaḥ // SoKss_6,4.54 //
% -  -| -  -  v  -  -| v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


āveditārthas tatkālaṃ gaganodgatayā girā /
śabaraṃ taṃ puraskṛtya jagāmaivodayācalam // SoKss_6,4.55 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  v  -  v  v  -| v  -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatra vāñchitasaṃsiddhim iva prāpya mṛgāvatīm /
bhāryām udayanaṃ taṃ ca manorājyam ivātmajam // SoKss_6,4.56 //
% -  v| -  v  v  -  -  v| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  -| v  v  v  -| -| v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tau gṛhītvātha kauśāmbīm āgatyaivābhiṣiktavān /
yauvarājye tanūjaṃ taṃ tadguṇotkarṣatoṣitaḥ // SoKss_6,4.57 //
% -| v  -  -  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


yaugandharāyaṇādīṃś ca tasmai mantrisutān dadau /
tenāttabhāro bubhuje bhogān bhāryāsakhaś ciram // SoKss_6,4.58 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -| v  -  % D correct


kālenāropya rājye ca tam evodayanaṃ sutam /
vṛddhaḥ sabhāryāsacivo yayau rājā mahāpatham // SoKss_6,4.59 //
% -  -  -  -  v| -  -| v| % A pathyā
% v| -  -  v  v  -| v  -  % B correct
% -  -| v  -  -  v  v  -| % C bha-vipulā
% v  -| -  -| v  -  v  -  % D correct


evaṃ sa pitryaṃ rājyaṃ tat prāpya jitvā tato 'khilām /
yaugandharāyaṇasakhaḥ praśāsty udayano mahīm // SoKss_6,4.60 //
% -  -| v| -  -| -  -| -| % A ma-vipulā
% -  v| -  -| v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -| v  v  v  -| v  -  % D correct


ity āśu kathayitvā sā kathāṃ somaprabhā rahaḥ /
sakhīṃ kaliṅgasenāṃ tāṃ punar evam abhāṣata // SoKss_6,4.61 //
% -| -  v| v  v  -  -| -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -| v  -  v  -  -| -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


evaṃ vatseṣu rājatvād vatsarājaḥ sugātri saḥ /
pāṇḍavān vayasaṃ bhūtyā somavaṃśodbhavas tathā // SoKss_6,4.62 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


nāmnāpy udayanaḥ prokto devair udayajanmanā /
rūpeṇa cātra saṃsāre kaṃdarpo 'pi na tādṛśaḥ // SoKss_6,4.63 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% -  -  -| v| v| -  v  -  % D correct


sa ekas tava tulyo 'sti patis trailokyasundari /
sa ca vāñchati lāvaṇyalubdhas tvāṃ prārthitāṃ dhruvam // SoKss_6,4.64 //
% v| -  -| v  v| -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v| v| -  v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % D correct


kiṃ tu caṇḍamahāsenamahīpatitanūdbhavā /
asti vāsavadattākhyā tasyāgryamahiṣī sakhi // SoKss_6,4.65 //
% -| v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tathā sa ca vṛtas tyaktvā bāndhavān atiraktayā /
uṣāśakuntalādīnāṃ kanyānāṃ hṛtalajjayā // SoKss_6,4.66 //
% v  -| v| v| v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


naravāhanadattākhyas tasyāṃ jāto 'sya cātmajaḥ /
ādiṣṭaḥ kila devair yo bhāvī vidyādharādhipaḥ // SoKss_6,4.67 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  -| v  v| -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


atas tasyāḥ sa vatseśo bibhyat tvāṃ neha yācate /
sā ca dṛṣṭā mayā na tvāṃ spardhate rūpasaṃpadā // SoKss_6,4.68 //
% v  -| -  -| v| -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -| v| -  -| v  -| -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


evam uktavatīṃ tāṃ ca sakhīṃ somaprabhāṃ tadā /
kaliṅgasenā vatseśa sotsukā nijagāda sā // SoKss_6,4.69 //
% -  v| -  v  v  -| -| v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -| v  v  -  v| -  % D correct


jāne 'ham etadvaśyāyāḥ pitroḥ śakyaṃ tu kiṃ mama /
sarvajñā saprabhāvāc ca tattvam evātra me gatiḥ // SoKss_6,4.70 //
% -  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -| v| -| v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  v| -  -  v| -| v  -  % D correct


daivāyattam idaṃ kāryaṃ tathā cātra kathāṃ śṛṇu /
somaprabhā tām ity uktvā śaśaṃsyāsyai kathām imām // SoKss_6,4.71 //
% -  -  -  v| v  -| -  -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% -  -  v  -| -| -| -  -| % C ma-vipulā
% v  -  -  -| v  -| v  -  % D correct


rājā vikramasenākhya ujjayinyām abhūt purā /
tasya tejasvatīty āsīd rūpeṇāpratimā sutā // SoKss_6,4.72 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tasyāś cābhimataḥ kaścit prāyo nābhūd varo nṛpaḥ /
ekadā ca dadarśaikaṃ puruṣaṃ sā svaharmyagā // SoKss_6,4.73 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tena svākṛtinā daivāt saṃgatiṃ vāñchati sma sā /
svābhiprāyaṃ ca saṃdiśya tasmai svāṃ vyasṛjat sakhīm // SoKss_6,4.74 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  v  -| -  v  -| v| -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


sā gatvā tatsakhī tasya puṃsaḥ sāhasaśaṅkinaḥ /
anicchato 'pi prārthyaivaṃ yatnāt saṃketakaṃ vyadhāt // SoKss_6,4.75 //
% -| -  -| -  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -| -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


etad devakulaṃ bhadra viviktaṃ paśyasīha yam /
atra rātrau pratīkṣethā rājaputryās tvam āgamam // SoKss_6,4.76 //
% -  -| -  v  v  -| -  v| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


ity uktvā sā tam āmantrya gatvā tasyai tad abhyadhāt /
tejasvatyai tataḥ sāpi tasthau sūryāvalokinī // SoKss_6,4.77 //
% -| -  -| -| v| -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


pumāṃś ca so 'numānyāpi bhayāt kvāpy anyato yayau /
na bhekaḥ kokanadinīkiṃjalkāsvādakovidaḥ // SoKss_6,4.78 //
% v  -| v| -| v  -  -  v| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% v| -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


atrāntare ca ko 'py atra rājaputraḥ kulodgataḥ /
mṛte pitari tanmittraṃ rājānaṃ draṣṭum āyayau // SoKss_6,4.79 //
% -  -  v  -| v| -||-  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  v  v| -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


sa cātra sāyaṃ saṃprāptaḥ somadattābhidho yuvā /
dāyādahṛtarājyādir ekākī kāntadarśanaḥ // SoKss_6,4.80 //
% v| -  v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


viveśa daivāt tatraiva netuṃ devakule niśām /
rājaputryāḥ sakhī yatra puṃsaḥ saṃketam ādiśat // SoKss_6,4.81 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


taṃ tatra sthitam abhyetya rājaputry avibhāvya sā /
niśāyām anurāgāndhā svayaṃvarapatiṃ vyadhāt // SoKss_6,4.82 //
% -| -  -| v  v| -  -  v| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


so 'py abhyananda tūṣṇīṃ tāṃ prajño vidhisamarpitām /
saṃsūcayantīṃ bhāvinyā rājalakṣmyā samāgamam // SoKss_6,4.83 //
% -||-  v  -  v| -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


tataḥ kṣaṇād rājasutā sā vilokyaivam eva tam /
kamanīyatamaṃ mene dhātrātmānam avañcitam // SoKss_6,4.84 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% -| v  -  -  v| -  v| -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


anantaraṃ kathāṃ kṛtvā yathāsvaṃ saṃvidā tayoḥ /
ekā svamandiram agād anyas tatrānayan niśām // SoKss_6,4.85 //
% v  -  v  -| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  -  v  v| v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


prātar gatvā pratīhāramukhenāvedya nāma saḥ /
rājaputraḥ parijñāto rājñaḥ prāviśad antikam // SoKss_6,4.86 //
% -  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


tatroktarājyahārādiduḥkhasya sa kṛtādaraḥ /
aṅgīcakre sahāyatvaṃ rājā tasyārimardane // SoKss_6,4.87 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


matiṃ cakre ca tāṃ tasmai dātuṃ prāgditsitāṃ sutām /
mantribhyaś ca tadaivaitam abhiprāyaṃ śaśaṃsa saḥ // SoKss_6,4.88 //
% v  -| -  -| v| -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| v| v  -  -  v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


ahai tasmai ca rājñe taṃ sutāvṛttāntam abhyadhāt /
devī svābodhitā pūrvaṃ tayaivāptasakhīmukhaiḥ // SoKss_6,4.89 //
% v  -| -  -| v| -  -| -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


asiddhān iṣṭasiddheṣṭakākatālīyavismitam /
tatas taṃ tatra rājānam eko mantrī tadābravīt // SoKss_6,4.90 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -| -| -  v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


vidhir eva hi jāgarti bhavyānām arthasiddhiṣu /
asaṃcetayamānānāṃ sadbhṛtyaḥ svāminām iva // SoKss_6,4.91 //
% v  v| -  v| v| -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tathā ca kathayāmy etāṃ rājann atra kathāṃ śṛṇu /
babhūva hariśarmākhyaḥ ko'pi grāme kvacid dvijaḥ // SoKss_6,4.92 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


sa daridraś ca mūrkhaś ca vṛttyabhāvena duḥsthitaḥ /
pūrvaduṣkṛtabhogāya jāto 'tibahubālakaḥ // SoKss_6,4.93 //
% v| v  -  -| v| -  -| v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


sakuṭumbo bhraman bhikṣāṃ prāpyaikaṃ nagaraṃ kramāt /
śiśriye sthūladattākhyaṃ gṛhasthaṃ sa mahādhanam // SoKss_6,4.94 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


gavādirakṣakān putrān bhāryāṃ karmakarīṃ nijām /
tasya kṛtvā gṛhābhyarṇe praiṣyaṃ kurvann uvāsa saḥ // SoKss_6,4.95 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


ekadā sthūladattasya sutāpariṇayotsavaḥ /
tasyābhūd āgatān ekajanyayātrājanākulaḥ // SoKss_6,4.96 //
% -  v  -| -  v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tadā ca hariśarmātra tadgṛhe sakuṭumbakaḥ /
ākaṇṭhaghṛtamāṃsādibhojanāsthāṃ babandha saḥ // SoKss_6,4.97 //
% v  -| v| v  v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % D correct


tadvelāṃ vīkṣamāṇo 'tha smṛtaḥ kenāpi nātra saḥ /
tato 'nāhāranirviṇṇo bhāryām ity abravīn niśi // SoKss_6,4.98 //
% -  -  -| -  v  -  -| -| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


dāridryād iha maurkhyāc ca mamedṛśam agauravam /
tad atra kṛtrimaṃ yuktyā vijñānaṃ prayunajmy aham // SoKss_6,4.99 //
% -  -  -| v  v| -  -| v| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% v| -  v| -  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


yenāsya sthūladattasya bhaveyaṃ gauravāspadam /
tvaṃ prāpte 'vasare cāsmai jñāninaṃ māṃ nivedaya // SoKss_6,4.100 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


ity uktvā tāṃ vicintyātra dhiyā supte jane hayaḥ /
sthūladattagṛhāt tena jahre jāmātṛvāhanaḥ // SoKss_6,4.101 //
% -| -  -| -| v  -  -  v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


dūre pracchannam etena sthāpitaṃ prātar atra tam /
itas tato vicinvanto 'py aśvaṃ janyā na lebhire // SoKss_6,4.102 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  v  -| -  v| -  v| -  % B correct
% v  -| v  -| v  -  -  -||% C pathyā
% -  -| -  -| v| -  v  -  % D correct


athāmaṅgalavitrastaṃ hayacauragaveṣiṇam /
hariśarmavadhūr etya sthūladattam uvāca sā // SoKss_6,4.103 //
% v  -  -  v  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


bhartā madīyo vijñānī jyotirvidyādikovidaḥ /
aśvaṃ vo lambhayaty enaṃ kimarthaṃ sa na pṛcchyate // SoKss_6,4.104 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -  -| v| v| -  v  -  % D correct


tac chrutvā sthūladattas taṃ hariśarmāṇam āhvayat /
hyo vismṛto hṛteśve tu smṛto 'smy adyeti vādinam // SoKss_6,4.105 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -| -  v  -| v  -  -| -| % C pathyā
% v  -||-  -  v| -  v  -  % D correct


vismṛtaṃ naḥ kṣamasveti prārthitaṃ brāhmaṇaṃ ca saḥ /
papraccha kenāpahṛto hayo naḥ kathyatām iti // SoKss_6,4.106 //
% -  v  -| -| v  -  -  -| % A pathyā
% -  v  -| -  v  -| v| -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% v  -| -| -  v  -| v  -  % D correct


hariśarmā tato mithyā rekhāḥ kurvann uvāca saḥ /
ito dakṣiṇasīmānte cauraiḥ saṃsthāpito hayaḥ // SoKss_6,4.107 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


pracchannastho dinānte ca dūraṃ yāvan na nīyate /
tāvad ānīyatāṃ gatvā tvaritaṃ sa turaṃgamaḥ // SoKss_6,4.108 //
% -  -  -  -| v  -  -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


tac chrutvā dhāvitaiḥ prāpya kṣaṇāt sa bahubhir naraiḥ /
āninye 'śvaḥ praśaṃsadbhir vijñānaṃ hariśarmaṇaḥ // SoKss_6,4.109 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tato jñānīti sarveṇa pūjyamāno janena saḥ /
uvāsa hariśarmātra sthūladattārcitaḥ sukham // SoKss_6,4.110 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


atha gacchatsu divaseṣv atra rājagṛhāntarāt /
hemaratnādi caureṇa bhūri kenāpy anīyata // SoKss_6,4.111 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% -  v| -  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


nājñāyata yadā cauras tadā jñāniprasiddhitaḥ /
ānāyayām āsa nṛpo hariśarmāṇam āśu tam // SoKss_6,4.112 //
% -  -  v  v| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -| -  v| v  -| % C bha-vipulā
% v  v  -  -  v| -  v| -  % D correct


sa cānītaḥ kṣipan kālaṃ vakṣye prātar iti bruvan /
vāsake sthāpito jñānavigno rājñāsurakṣitaḥ // SoKss_6,4.113 //
% v| -  -  -| v  -| -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  v  -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tatra rājakule cāsīn nāmnā jihveti ceṭikā /
yayā bhrātrā samaṃ tac ca nītam abhyantarād dhanam // SoKss_6,4.114 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| -  -| v  -| -| v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


sā gatvā niśi tatrāsya vāsake hariśarmaṇaḥ /
jijñāsayā dadau dvāri karṇaṃ tajjñānaśaṅkitā // SoKss_6,4.115 //
% -| -  -| v  v| -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


hariśarmā ca tatkālam ekako 'bhyantare sthitaḥ /
nijāṃ jihvāṃ ninindaivaṃ mṛṣāvijñānavādinīm // SoKss_6,4.116 //
% v  v  -  -| v| -  -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


bhogalampaṭayā jihve kim idaṃ vihitaṃ tvayā /
durācāre sahasva tvam idānīm iha nigraham // SoKss_6,4.117 //
% -  v  -  v  v  -| -  -| % A pathyā
% v| v  -| v  v  -| v  -  % B correct
% v  -  -  -| v  -  -| v| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


tac chrutvā jñāninānena jñātāsmīti bhayena sā /
jihvākhyā ceṭikā yuktyā praviveśa tadantikam // SoKss_6,4.118 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


patitvā pādayos tasya jñānivyañjanam abravīt /
brahmann iyaṃ sā jihvāhaṃ tvayā jñātārthahāriṇī // SoKss_6,4.119 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -  -| v  -| -| -  -  -| % C ma-vipulā
% v  -| -  -  v  -  v  -  % D correct


nītvā tac ca mayāsyaiva mandirasyeha pṛṣṭhataḥ /
udyāne dāḍimasyādho nikhātaṃ bhūtale dhanam // SoKss_6,4.120 //
% -  -| -| v| v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tad rakṣa māṃ gṛhāṇemaṃ kiṃcin me hema hastagam /
etac chrutvā sagarvaṃ sa hariśarmā jagāda tām // SoKss_6,4.121 //
% -| -  v| -| v  -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


gaccha jānāmy ahaṃ sarvaṃ bhūtaṃ bhavyaṃ bhavat tathā /
tvāṃ tu nodghāṭayiṣyāmi kṛpaṇāṃ śaraṇāgatām // SoKss_6,4.122 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -| v| -  -  v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


yac ca hastagataṃ te 'sti tad dāsyasi punar mama /
ity uktā tena sā ceṭī tathety āśu tato yayau // SoKss_6,4.123 //
% -| v| -  v  v  -| -| v| % A pathyā
% -| -  v  v| v  -| v  -  % B correct
% -| -  -| -  v| -| -  -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


hariśarmā ca sa tato vismayād ity acintayat /
asādhyaṃ sādhayaty arthaṃ helayābhimukho vidhiḥ // SoKss_6,4.124 //
% v  v  -  -| v| v| v  -| % A na-vipulā
% -  v  -| -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


yad ihopasthite 'narthe siddho 'rtho 'śaṅkitaṃ mama /
svajihvāṃ nindato jihvā caurī me patitā puraḥ // SoKss_6,4.125 //
% v| v  -  -  v  -| -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


śaṅkayaiva prakāśan te bata pracchannapātakāḥ /
ity ādy ākalayan so 'tra hṛṣṭo rātriṃ nināya tām // SoKss_6,4.126 //
% -  v  -  -| v  -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -| -| -  v  v  -| -| v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


prāyaś cālīkavijñānayuktyā nītvā sa taṃ nṛpam /
tatrodyāne nikhātasthaṃ prāpayām āsa tad dhanam // SoKss_6,4.127 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


cauraṃ cāpy apanītāṃśaṃ śaśaṃsa prapalāyitam /
tatas tuṣṭo nṛpas tasmai grāmān dātuṃ pracakrame // SoKss_6,4.128 //
% -  -| -| v  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kahaṃ syān mānuṣāgamyaṃ jñānaṃ śāstraṃ vinedṛśam /
tan nūnaṃ caurasaṃketakṛteyaṃ dhūrtajīvikā // SoKss_6,4.129 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


tasmād eṣo 'nyayā yuktyā vāram ekaṃ parīkṣyatām /
deva jñānīti karṇe taṃ mantrī rājānam abhyadhāt // SoKss_6,4.130 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -| -  -  v| -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tato 'ntaḥ kṣiptamaṇḍūkaṃ sapidhānaṃ navaṃ ghaṭam /
svairam ānāyya rājā taṃ hariśarmāṇam abravīt // SoKss_6,4.131 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  v| -  -  v| -  -| -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


brahman yad asmin ghaṭake sthitaṃ jānāsi tad yadi /
tad adya te kariṣyāmi pūjāṃ sumahatīm aham // SoKss_6,4.132 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% v  -| -  -  v| -| v  -  % B correct
% v| -  v| -| v  -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tac chrutvā nāśakālaṃ taṃ matvā smṛtvā tato nijam /
pitrā krīḍākṛtaṃ bālye maṇḍūka iti nāma saḥ // SoKss_6,4.133 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  v| v  v| -  v| -  % D correct


vidhātṛpreritaḥ kurvaṃs tenātra paridevanam /
brāhmaṇo hariśarmātra sahasaivaivam abravīt // SoKss_6,4.134 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


sādhor eva tu maṇḍūka tavākāṇḍe ghaṭo 'dhunā /
avaśasya vināśāya saṃjāto 'yaṃ haṭhād iha // SoKss_6,4.135 //
% -  -| -  v| v| -  -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  v  -  v| v  -  -  v| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


tac chrutvāho mahājñānī bheko 'pi vidito 'munā /
iti jalpan nanāndātra prastutārthānvayāj janaḥ // SoKss_6,4.136 //
% -| -  -  -| v  -  -  -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tatas tatprātibhajñānaṃ manvāno hariśarmaṇe /
tuṣṭo rājā dadau grāmān sahemacchatravāhanān // SoKss_6,4.137 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


kṣaṇāc ca hariśarmā sa jajñe sāmantasaṃnibhaḥ /
itthaṃ daivena sādhyante sadarthāḥ śubhakarmaṇām // SoKss_6,4.138 //
% v  -| v| v  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tat somadattaṃ sadṛśaṃ daivenaivābhisāritā /
nivāryāsadṛśaṃ rājaṃs tava tejasvatī sutā // SoKss_6,4.139 //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


iti mantrimukhāc chrutvā tasmai rājasutāya tām /
rājā vikramaseno 'tha dadau lakṣmīm ivātmajām // SoKss_6,4.140 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tataḥ śvaśurasainyena gatvā jitvā ripūṃś ca saḥ /
somadattaḥ svarājyasthas tasthau bhāryāsakhaḥ sukham // SoKss_6,4.141 //
% v  -| v  v  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


evaṃ vidher bhavati sarvam idaṃ viśeṣāt tvām īdṛśīṃ ghaṭayituṃ ka iha kṣameta /
vatseśvareṇa sadṛśena vinaiva daivaṃ kuryām ahaṃ sakhi kim atra kaliṅgasene // SoKss_6,4.142 //
% -  -| v  -| v  v  v| -  v| v  -| v  -  -  % Vasantatilaka (14)
% -| -  v  -| v  v  v  -| v| v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v| v  -  v| -  -  % Vasantatilaka (14)
% -  -| v  -| v  v| v| -  v| v  -  v  -  -  % Vasantatilaka (14)


itthaṃ kathāṃ rahasi rājasutā niśamya somaprabhāvadanato 'tra kaliṅgasenā /
tatprārthinī śithilabandhubhayatrapā sā vatseśasaṃgamasamutkamanā babhūva // SoKss_6,4.143 //
% -  -| v  -| v  v  v| -  v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)


athāstam upayāsyati tribhuvanaikadīpe ravau
prabhātasamayāgamāvadhi kathaṃcid āmantrya tām /
sakhīm abimatodyamasthitamatiṃ khamārgeṇa sā
mayāsurasutā yayau nijagṛhāya somaprabhā // SoKss_6,4.144 //
% v  -  v| v  v  -  v  -| v  v  v  -  v  -  -| v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -  v  -  v  v| v  -  v| -  -  v| -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v  v  -  v  -  v  v  v  -| v  -  -  v| -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -  v  v  v  -| v  -| v  v  v  -  v| -  -  v  -  % Pṛthvī (8+9)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

tato 'nyedyurupetāṃ tāṃ prātaḥ somaprabhāṃ sakhīm /
kaliṅgasenā viśrambhātkatāṃ kurvatyuvāca sā // SoKss_6,5.1 //
% v  -| -  v  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -| -  -  v  -  v| -  % D correct


māṃ prasenajite rājñe tāto dāsyati niścitam /
etac chrutaṃ mayāmbāto dṛṣṭo vṛddhaḥ sa ca tvayā // SoKss_6,5.2 //
% -| v  -  v  v  -| -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


vatseśastu yathā rūpe tvay aiva kathitastathā /
śrutimārgapraviṣṭena hṛtaṃ tena yathā manaḥ // SoKss_6,5.3 //
% -  -  -  v| v  -| -  -| % A pathyā
% v| -  v| v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


tatprasenajitaṃ pūrvaṃ pradarśya naya tatra mām /
āste vatseśvaro yatra kiṃ tātena kimambayā // SoKss_6,5.4 //
% -  v  -  v  v  -| -  -| % A pathyā
% v  -  v| v  v| -  v| -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


evam uktavatīṃ tāṃ ca sotkāṃ somaprabhābravīt /
gantavyaṃ yadi tadyāmo yantreṇa vyomagāminā // SoKss_6,5.5 //
% -  v| -  v  v  -| -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


kiṃ tu sarvaṃ gṛhāṇa tvaṃ nijaṃ parikaraṃ yataḥ /
dṛṣṭvā vatseśvaraṃ bhūyo nāgantum iha śakṣyasi // SoKss_6,5.6 //
% -| v| -  -| v  -  -| -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


na ca tvaṃ drakṣyasi punaḥ pitarau na smariṣyasi /
dūrasthāṃ prāptadayitā vismariṣyasi mām api // SoKss_6,5.7 //
% v| -| -| -  v  v| v  -| % A na-vipulā
% v  v  -| -| v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  v  -  v  v| -| v  -  % D correct


nahyevam ahameṣyāmi bhartṛveśmani te sakhi /
tac chrutvā rājakanyā sā rudatī tām abhāṣata // SoKss_6,5.8 //
% -  -  v| v  v  -  -  v| % A pathyā
% -  v  -  v  v| -| v  -  % B correct
% -| -  -| -  v  -  -| -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tarhi vatseśvaraṃ taṃ tvam ihaivānaya me sakhi /
notsahe tatra hi sthātuṃ kṣaṇam ekaṃ tvayā vinā // SoKss_6,5.9 //
% -  v| -  -  v  -| -| v| % A pathyā
% v  -  -  v  v| -| v  -  % B correct
% -  v  -| -  v| -| -  -| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


nāninye cāniruddhaḥ kimupāyāccitralekhayā /
jānatyapi tathā caitāṃ mattastvaṃ tatkathāṃ śṛṇu // SoKss_6,5.10 //
% -  -  -| -  v  -  -| v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  v| v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


bāṇāsurasya tanayā babhūvoṣeti viśrutā /
tasyāścārādhitā gaurī patiprāptyai varaṃ dadau // SoKss_6,5.11 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


svapne prāpsyasi yatsaṅgaṃ sa te bhartā bhaved iti /
tato devakumārābhaṃ kaṃcitsvapne dadarśa sā // SoKss_6,5.12 //
% -  -| -  v  v| -  -  -| % A pathyā
% v| -| -  -| v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


gāndharvavidhinā tena pariṇītā tathaiva ca /
prāptatatsatyasaṃbhogā prābudhyata niśākṣaye // SoKss_6,5.13 //
% -  -  v  v  v  -| -  v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


adṛṣṭvā taṃ patiṃ dṛṣṭaṃ dṛṣṭvā saṃbhogalakṣaṇam /
smṛtvā gaurīvaraṃ sābhūtsātaṅkabhayavismayā // SoKss_6,5.14 //
% v  -  -| -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tāmyantī ca tataḥ sā taṃ svapne dṛṣṭaṃ priyaṃ vinā /
pṛcchantyai citralekhāyai sakhyai sarvaṃ śaśaṃsa tat // SoKss_6,5.15 //
% -  -  -| v| v  -| -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


sāpi nāmādyabhijñānaṃ na kiṃcittasya jānatī /
yogeśvarī citralekhā tāmuṣām evam abravīt // SoKss_6,5.16 //
% -  v| -  -  v  -  -  -| % A pathyā
% v| -  -  -  v| -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -| -  v| -  v  -  % D correct


sakhi devīvarasyāyaṃ prabhāvo 'tra kimucyate /
kiṃ tv abhijñānaśūnyas te so 'nveṣṭavyaḥ priyaḥ katham // SoKss_6,5.17 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -||v  -  -  v  -  -| -| % C pathyā
% -| -  -  -| v  -| v  -  % D correct


parijānāsi cettaṃ te sasurāsuramānuṣam /
jagallikhāmi tanmadhye taṃ me darśaya yena saḥ // SoKss_6,5.18 //
% v  v  -  -  v| -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -| -| -  v  v| -  v| -  % D correct


ānīyate mayety uktā sā tathety udite tayā /
citralekhā kramādviśvamalikhadvarnavartibhiḥ // SoKss_6,5.19 //
% -  -  v  -| v  -| -  -| % A pathyā
% -| v  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tatroṣā so 'yamityasyā hṛṣṭāṅgulyā sakampayā /
dvārāvatyāṃ yadukulādaniruddhamadarśayat // SoKss_6,5.20 //
% -  -  -| -| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


citralekhā tato 'vādītsakhi dhanyāsi yattvayā /
bhartāniruddhaḥ prāpto 'yaṃ pautro bhagavato hareḥ // SoKss_6,5.21 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  v| -  -  v| -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  -| v  v  v  -| v  -  % D correct


yojanānāṃ sahasreṣu ṣaṣṭau vasati sa tvitaḥ /
acchrutvā sādhikautsukyavaśāttām abravīduṣā // SoKss_6,5.22 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  -| v  v  v| -| v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


nādya cetsakhi tasyāṅkaṃ śraye śrīkhaṇḍaśītalam /
tadatyuddāmakāmāgninirdagdhāṃ viddhi māṃ mṛtām // SoKss_6,5.23 //
% -  v| -  v  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v| -| v  -  % D correct


śrutvaitaccitralekhā sā tāmāśvāsya priyāṃ sakhīm /
tadaivotpatya nabhasā yayau dvāravatīṃ purīm // SoKss_6,5.24 //
% -  -  -  -  v  -  -| -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% v  -| -  v  v  -| v  -  % D correct


dadarśa ca pṛthūttuṃgairmandirairabdhimadhyagām /
kurvatī taṃ punaḥ kṣiptamanthādriśikharabhramam // SoKss_6,5.25 //
% v  -  v| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tasyāṃ suptaṃ niśi prāpya sāniruddhaṃ vibodhya ca /
uṣānurāgaṃ taṃ tasmai śaśaṃsa svapnadarśanāt // SoKss_6,5.26 //
% -  -| -  -| v  -| -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


ādāya cāttatadrūpasvapnavṛttāntam eva tam /
sotkaṃ siddhiprabhāveṇa kṣaṇenaivāyayau tataḥ // SoKss_6,5.27 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


etya cāvekṣamāṇāyās tasyāḥ sakhyāḥ svavartmanā /
prāveśayaduṣāyāstaṃ guptamantaḥpuraṃ priyam // SoKss_6,5.28 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


sā dṛṣṭvaivāniruddhaṃ tamuṣā sākṣādupāgatam /
amṛtāṃśumivāmbhodhivelā nāṅgeṣv avartata // SoKss_6,5.29 //
% -| -  -  -  v  -  -| v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tatas tena samaṃ tasthau sakhīdattena tatra sā /
jīviteneva mūrtena vallabhena yathāsukham // SoKss_6,5.30 //
% v  -| -  v| v  -| -  -| % A pathyā
% v  -  -  -  v| -  v| -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tajjñānātpitaraṃ cāsyāḥ kruddhaṃ bāṇaṃ jigāya saḥ /
aniruddhaḥ svavīryeṇa pitāmahabalena ca // SoKss_6,5.31 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  -  v  v  v  -  v| -  % D correct


tato dvāravatīṃ gatvā tāvabhinnatanū ubhau /
uṣāniruddhau jajñāte girijāśaṃkarāviva // SoKss_6,5.32 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -  -  v  -  v  -  % D correct


ity uṣāyāḥ priyo 'hnaiva melitaścitralekhayā /
tvaṃ saprabhāvāpyadhikā tato 'pi sakhi me matā // SoKss_6,5.33 //
% -| v  -  -| v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -| -  v  -  -  v  v  -| % C bha-vipulā
% v  -| v| v  v| -| v  -  % D correct


tanmamānaya vatseśam iha mā sma ciraṃ kṛthāḥ /
evaṃ kaliṅgasenātaḥ śrutvā somaprabhābravīt // SoKss_6,5.34 //
% -  v  -  v  v| -  -  v| % A pathyā
% v  v| -| v| v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


citralekhā surastrī sā samutkṣipyānayatparam /
mādṛśī kiṃ vidadhyāttu parasparśādyakurvatī // SoKss_6,5.35 //
% -  v  -  -| v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tattvāṃ nayāmi tatraiva yatra vatseśvaraḥ sakhi /
prākprasenajitaṃ taṃ te darśayitvā tvadarthinam // SoKss_6,5.36 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  v  -  v  v  -| -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


iti somaprabhoktā sā tathety uktvā tayā saha /
kaliṅgasenā tatkḷptaṃ māyāyantravimānakam // SoKss_6,5.37 //
% v  v| -  -  v  -  -| -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


tadaivaruhya nabhasā sakoṣā saparicchadā /
kṛtaprāsthānikā prāyātpitroraviditā tataḥ // SoKss_6,5.38 //
% v  -  v  -  v| v  v  -| % A na-vipulā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


na hi paśyati tuṅgaṃ vā śvabhraṃ vā strījano 'grataḥ /
smareṇa nītaḥ paramāṃ dhārāṃ vājīva sādinā // SoKss_6,5.39 //
% v| v| -  v  v| -  -| -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v| -  v  -  % D correct


śrāvastīṃ prāpya pūrvaṃ ca taṃ prasenajitaṃ nṛpam /
mṛgayānirgataṃ dūrājjarāpāṇḍuṃ dadarśa sā // SoKss_6,5.40 //
% -  -  -| -  v| -  -| v| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % D correct


vṛddhādvrajāsmād iti tāṃ dūrādiva niṣedhatā /
uddhūyamānena muhuścāmareṇopalakṣitam // SoKss_6,5.41 //
% -  -  v  -  -| v  v| -| % A bha-vipulā
% -  -  v  v| v  -  v  -  % B correct
% -  -  v  -  -  v| v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


so 'yaṃ prasenajidrājā pitrāsmai tvaṃ praditsitā /
paśyeti somaprabhayā darśitaṃ sopahāsayā // SoKss_6,5.42 //
% -| -| v  -  v  -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  v  -| -  v  -  v  -  % D correct


jarayāyaṃ vṛto rājā kā vṛṇīte 'parā tvamum /
taditaḥ sakhi śīghraṃ māṃ naya vatseśvaraṃ prati // SoKss_6,5.43 //
% v  v  -  -| v  -| -  -| % A pathyā
% -| v  -  -| v  -| v  -  % B correct
% v  v  -| v  v| -  -| -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


iti somaprabhāṃ coktvā tatkṣaṇaṃ sā tayā saha /
kaliṅgasenā vyomnaiva kauśāmbīṃ nagarīṃ yayau // SoKss_6,5.44 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -| v  v  -| v  -  % D correct


tatrodyānagataṃ sā taṃ vatseśaṃ sakhyudīritam /
dadarśa dūrāt sotkaṇṭhā cakorīvāmṛtatviṣam // SoKss_6,5.45 //
% -  -  -  v  v  -| -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -  -  v  -  v  -  % D correct


sā tadutphullayā dṛṣṭyā hṛnnyastena ca pāṇinā /
praviṣṭo 'yaṃ pathānena māmatretyabravīd iva // SoKss_6,5.46 //
% -| v  -  -  v  -| -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v  -  -| -| v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


sakhi saṃgamayādy aiva vatsarājena mām iha /
enaṃ vilokya hi sthātuṃ na śaktā kṣaṇam apy aham // SoKss_6,5.47 //
% v  v| -  v  v  -| -  v| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% v| -  -| v  v| -| v  -  % D correct


iti coktavatīṃ tāṃ sā sakhī somaprabhābravīt /
adyāśubhaṃ mayā kiṃcinnimittamupalakṣitam // SoKss_6,5.48 //
% v  v| -  v  v  -| -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tadidaṃ divasaṃ tūṣṇīmudyāne 'sminnalakṣitā /
adhitiṣṭhasva mā kārṣīḥ sakhi dūraṃ gatāgatam // SoKss_6,5.49 //
% v  v  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v| -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


prātarāgatya yuktiṃ vā ghaṭayiṣyāmi saṃgame /
adhunā gantumicchāmi bhartuścittagṛhe gṛham // SoKss_6,5.50 //
% -  v  -  -  v| -  -| -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


ity uktvā tām avasthāpya yayau somaprabhā tataḥ /
vatsarājo 'pi codyānātsvamandiramathāviśat // SoKss_6,5.51 //
% -| -  -| -| v  -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  v  -  -| v| -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tataḥ kaliṅgasenā sā tatrasthā svamahattaram /
yathātattvaṃ svasaṃdeśaṃ dattvā vatseśvaraṃ prati // SoKss_6,5.52 //
% v  -| v  -  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


prāhiṇotprāṅniṣiddhāpi svasakhyā śakunajñayā /
svatantro 'bhinavārūḍho yuvatīnāṃ manobhavaḥ // SoKss_6,5.53 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


sa ca gatvā pratīhāramukhenāvedya tatkṣaṇam /
mahattaraḥ praviśy aivaṃ vatsarājaṃ vyajijñapat // SoKss_6,5.54 //
% v| v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


rājan kaliṅgadattasya rājñas takṣaśilāpateḥ /
sutā kaliṅgasenākhyā śrutvā tvāṃ rūpavattaram // SoKss_6,5.55 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


svayaṃvarārtham iha te saṃprāptā tyaktabāndhavā /
māyāyantravimānena sānugā vyomagāminā // SoKss_6,5.56 //
% v  -  v  -  v| v  v| -| % A na-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ānītā guhyacāriṇyā sakhyā somaprabhākhyayā /
mayāsurasyātmajayā nalakūbarabhāryayā // SoKss_6,5.57 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  v  -  v  v  -  v  -  % D correct


tayā vijñāpanāyāhaṃ preṣitaḥ svīkuruṣva tām /
yuvayorastu yogo 'yaṃ kaumudīcandrayor iva // SoKss_6,5.58 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% v  v  -  -  v| -  -| -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


evaṃ mahattarāc chrutvā taṃ tathety abhinandya ca /
prahṛṣṭo hemavastrādyair vatsarājo 'bhyapūjayat // SoKss_6,5.59 //
% -  -| v  -  v  -| -  -| % A pathyā
% -| v  -| v  v  -  v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


āhūya cābravīnmantrimukhyaṃ yaugandharāyaṇam /
rājñaḥ kaliṅgadattasya khyātarūpā kṣitau sutā // SoKss_6,5.60 //
% -  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


svayaṃ kaliṅgasenākhyā varaṇāya mam āgatā /
tadbrūhi śīghramatyājyāṃ kadā pariṇayāmi tām // SoKss_6,5.61 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


ity ukto vatsarājena mantrī yaugandharāyaṇaḥ /
asyāyatihitāpekṣī kṣaṇam evam acintayat // SoKss_6,5.62 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


kaliṅgasenā sā tāvatkhyātarūpā jagattraye /
nāstyanyā tādṛśī tasyai spṛhayanti surā api // SoKss_6,5.63 //
% v  -  v  -  -| -| -  -  % A ma-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


tāṃ labdhvā vatsarājo 'yaṃ sarvamanyatparityajet /
devī vāsavadattā ca tataḥ prāṇair viyujyate // SoKss_6,5.64 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


naravāhanadatto 'pi naśyedrājasutas tataḥ /
padmāvatyapi tatsnehāddevī jīvati duṣkaram // SoKss_6,5.65 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  -  v  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % D correct


tataś caṇḍamahāsenapradyotau pitarau dvayoḥ /
devyorvimuñcataḥ prāṇān vikṛtiṃ vāpi gacchataḥ // SoKss_6,5.66 //
% v  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


evaṃ ca sarvanāśaḥ syānna ca yuktaṃ niṣedhanam /
rājño 'sya vyasanaṃ yasmādvāritasyādhikībhavet // SoKss_6,5.67 //
% -  -| v| -  v  -  -| -  % A pathyā, pādas compounded?
% v| v| -  -| v  -  v  -  % B correct
% -  -| -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tasmādanupraveśasya siddhyai kālaṃ harāmy aham /
ity ālocya sa vatseśaṃ prāha yaugandharāyaṇaḥ // SoKss_6,5.68 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -| -  -  v| v| -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


deva dhanyo 'si yaṣyaiṣā svayaṃ te gṛham āgatā /
kaliṅgasenā bhṛtyatvaṃ prāptaścaitatpitā nṛpaḥ // SoKss_6,5.69 //
% -  v| -  -| v| -  -  -| % A pathyā
% v  -| -| v  v| -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -| v  -  % D correct


tat tvayā gaṇakān pṛṣṭvā sulagne 'syā yathāvidhi /
kāryaḥ pāṇigraho rājño bṛhato duhitā hy asau // SoKss_6,5.70 //
% -| v  -| v  v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -| v  v  -||v  -  % D correct


adyāsyā dīyatāṃ tāvadyogyaṃ vāsagṛhaṃ pṛthak /
dāsīdāsā visṛjyantāṃ vastrāṇyābharaṇāni ca // SoKss_6,5.71 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


ity ukto mantrimukhyena vatsarājastatheti tat /
prahṛṣṭahṛdayaḥ sarvaṃ saviśeṣaṃ cakāra saḥ // SoKss_6,5.72 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


kaliṅgasenā ca tataḥ praviṣṭā vāsaveśma tat /
svamanorathamāsannaṃ matvā prāpa parāṃ mudam // SoKss_6,5.73 //
% v  -  v  -  -| v| v  -| % A bha-vipulā
% v  -  -| -  v  -  v| -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


yaugandharāyaṇaḥ so 'pi kṣaṇādrājakulātataḥ /
nirgatya svagṛhaṃ gatvā dhīmānevam acintayat // SoKss_6,5.74 //
% -  -  v  -  v  -| -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


prāyo 'śubhasya kāryasya kālahāraḥ pratikriyā /
tathā ca vṛtraśatrau prāgbrahmahatyāpalāyite // SoKss_6,5.75 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v| -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


devarājyamavāptena nahuṣeṇabhivāñchitā /
rakṣitā devaguruṇā śacī śaraṇamāśritā // SoKss_6,5.76 //
% -  v  -  v  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% v  -| v  v  v  -  v  -  % D correct


adya prātar upaiti tvāmity uktvā kālahārataḥ /
yāvatsa naṣṭo nahuṣo huṃkārādbrahmaśāpataḥ // SoKss_6,5.77 //
% -  -| -  v| v  -  -| -  % A pathyā, pādas compounded?
% -| -  -| -  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


prāptaś ca pūrvavacchakraḥ sa punardevarājatām /
evaṃ kaliṅgasenārte kālaḥ kṣepyo mayā prabhoḥ // SoKss_6,5.78 //
% -  -| v| -  v  -  -  -| % A pathyā
% v| v  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


iti saṃcintya sarveṣāṃ gaṇakānāṃ sa saṃvidam /
dūralagnapradānāya mantrī guptaṃ vyadhāttadā // SoKss_6,5.79 //
% v  v| -  -  v| -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


atha vijñāya vṛttāntaṃ devyā vāsavadattayā /
āhūya sa mahāmantrī svamandiramanīyata // SoKss_6,5.80 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v| v| v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tatra praviṣṭaṃ praṇataṃ rudatī sā jagāda tam /
ārya pūrvaṃ tvayoktaṃ me yathā devi mayi sthite // SoKss_6,5.81 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% v  v  -| -| v  -  v| -  % B correct
% -  v| -  -| v  -  -| -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


padmāvatyā ṛte nānyā sapatnī te bhaviṣyati /
kaliṅgasenāpy adyaiṣā paśyeha pariṇeṣyate // SoKss_6,5.82 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  v| v  v  -  v  -  % D correct


sā ca rūpavatī tasyāmāryaputraś ca rajyati /
ato vitathavādī tvaṃ jāto 'haṃ ca mṛtādhunā // SoKss_6,5.83 //
% -| v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% v  -| v  v  v  -  -| -| % C pathyā
% -  -| -| v| v  -  v  -  % D correct


tac chrutvā tām avocatsa mantrī yaugandharāyaṇaḥ /
dhīrā bhava kathaṃ hy etaddevi syānmama jīvataḥ // SoKss_6,5.84 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v| v  -||-  -  % C pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % D correct


tvayā tu nātra kartavyā rājño 'sya pratikūlatā /
pratyutālambya dhīratvaṃ darśanīyānukūlatā // SoKss_6,5.85 //
% v  -| v| -  v| -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


nāturaḥ pratikūloktair vaśe vaidyasya vartate /
vartate tvanukūloktaiḥ sāmnaivācarataḥ kriyām // SoKss_6,5.86 //
% -  v  -| v  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


pratīpaṃ kṛṣyamāṇo hi nottareduttarennaraḥ /
vāhyamāno 'nukūlaṃ tu nodyogādvyasanāttathā // SoKss_6,5.87 //
% v  -  -| -  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


ataḥ samīpamāyāntaṃ rājānaṃ tvamavikriyā /
upacārairupacareḥ saṃvṛtyākāramātmanaḥ // SoKss_6,5.88 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


kaliṅgasenāsvīkāraṃ śraddadhyās tasya sāṃpratam /
vṛddhiṃ bruvāṇā rājyasya sahāye tatpitaryapi // SoKss_6,5.89 //
% v  -  v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v| -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


evaṃ kṛte ca mahātmyaguṇaṃ dṛṣṭvā paraṃ tava /
pravṛddhasnehadākṣiṇyo rājāsau bhavati tvayi // SoKss_6,5.90 //
% -  -| v  -| v| v  -  v  % A sa-vipulā, incorrect? pādas compounded?
% v  -| -  -| v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


matvā kaliṅgasenāṃ ca svādhīnāṃ notsuko bhavet /
vāryamāṇasya vāñchā hi viṣayeṣv abhivardhate // SoKss_6,5.91 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v| -  -| v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


devī padmāvatī caitacchikṣaṇīyā tvayānaghe /
evaṃ sa rājā kārye 'smin kālakṣepaṃ saheta naḥ // SoKss_6,5.92 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -| v| -  -| -  -| -| % C ma-vipulā
% -  -  -  -| v  -  v| -  % D correct


ataḥ paraṃ ca jāne 'haṃ paśyeryuktibalaṃ mama /
saṃkaṭe hi parīkṣyante prājñāḥ śūrāś ca saṃgare // SoKss_6,5.93 //
% v  -| v  -| v| -  -| -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


taddevi mā viṣaṇṇā bhūriti devīṃ prabodhya tām /
tayādṛtoktiḥ sa yayau tato yaugandharāyaṇaḥ // SoKss_6,5.94 //
% -  -  v| -| v  -  -| -  % A pathyā, pādas compounded?
% v  v| -  -| v  -  v| -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% v  -| -  -  v  -  v  -  % D correct


vatseśvaraś ca tadahar na divā na rātrau devyordvayor api sa vāsagṛhaṃ jagāma /
tādṛk svayaṃvararasopanamatkaliṅgasenāsamānanavasaṃgamasotkacetāḥ // SoKss_6,5.95 //
% -  -  v  -| v| v  v  -| v| v  -| v| -  -  % Vasantatilaka (14)
% -  -  v  -| v  v| v| -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


rātriṃ ca durlabharasotsukatātigāḍha cintāmahotsavamayīm iva tāṃ tatas te /
ninyuḥ svasadmasu pṛthakpṛthageva devī vatseśatatsacivamukhyakaliṅgasenā // SoKss_6,5.96 //
% -  -| v| -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v| -| v  -| -  % Vasantatilaka (14)
% -  -| v  -  v  v| v  -  v  v  -  v| -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ pratīkṣamāṇaṃ taṃ vatsarājamupetya saḥ /
yaugandharāyaṇo dhūrtaḥ prātarmantrī vyajijñapat // SoKss_6,6.1 //
% v  -| v  -  v  -  -| -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


lagnaḥ kaliṅgasenāyā devasya ca śubhāvahaḥ /
vivāhamaṅgalāyeha kiṃ nādy aiva vilokyate // SoKss_6,6.2 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -| -| -  v| v  -  v  -  % D correct

[pustakāntare 'smāc chlokātpūrvaṃ "rājankaliṅgadattasya rājñastakṣaśilāpateḥ /  ... //" ayaṃ truṭitottarārdhaḥ śloko vartate]

tac chrutvā so 'bravīdrājā mamāpyevaṃ hṛdi sthitam /
tāṃ vinā hi muhūrtaṃ me sthātuṃ na sahate manaḥ // SoKss_6,6.3 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -| v  -| v| v  -  -| -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


ity uktvaiva sa tatkālaṃ pratīhāraṃ puraḥsthitam /
ādiśyānāyayām āsa gaṇakānsaralāśayaḥ // SoKss_6,6.4 //
% -| -  -  v| v| -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tena pṛṣṭā mahāmantripūrvasthāpitasaṃvidaḥ /
ūcurlagno 'nukūlo sti rājño māseṣu ṣaṭsvitaḥ // SoKss_6,6.5 //
% -  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tac chrutvaiva mṛṣā kopaṃ kṛtvā yaugandharāyaṇaḥ /
ajñā ime dhig ity uktvā rājānaṃ nipuṇo 'bravīt // SoKss_6,6.6 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -| v| -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


yo 'sau jñānīti devena pūjito gaṇakaḥ purā /
sa nāgato 'dya taṃ pṛṣṭvā yathāyuktaṃ vidhīyatām // SoKss_6,6.7 //
% -| -| -  -  v| -  -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% v| -  v  -| v| -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


etanmantrivacaḥ śrutvā vatseśo gaṇakaṃ tadā /
tam apy ānāyayām āsa dolārūḍhena cetasā // SoKss_6,6.8 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v| -| -  -  v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


so 'py asya kālahārāya sthitasaṃvit tathaiva tam /
lagnaṃ pṛṣṭo 'bravīddhyātvā ṣaṇmāsānte vyavasthitam // SoKss_6,6.9 //
% -||-  v| -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tato rājānamudvigna iva yaugandharāyaṇaḥ /
jagāda deva kartavyaṃ kimatrādiśyatāmiti // SoKss_6,6.10 //
% v  -| -  -  v  -  -  v| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


rājāpyutkaḥ sulagnaiṣī sa vimṛśya tato 'bhyadhāt /
kaliṅgasenā praṣṭavyā sā kimāhetavekṣyatām // SoKss_6,6.11 //
% -  -  -  -| v  -  -  -| % A pathyā
% v| v  -  v| v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -| v  -  -  v  -  v  -  % D correct


tac chrutvā sā tathety uktvā gṛhītvā gaṇakadvayam /
pārśvaṃ kaliṅgasenāyā yayau yaugandharāyaṇaḥ // SoKss_6,6.12 //
% -| -  -| -| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tayā kṛtādaro dṛṣṭvā tadrūpaṃ sa vyacintayat /
prāpyemāṃ vyasanādrājā sarvaṃ rājyaṃ tyajed iti // SoKss_6,6.13 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


uvāca cainām udvāhalagnaṃ te gaṇakaiḥ saha /
niścetum āgato 'smy etair janmarkṣaṃ tan nivedyatām // SoKss_6,6.14 //
% v  -  v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -| -| v  v  -| v  -  % B correct
% -  -  v| -  v  -||-  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tac chrutvā janmanakṣatraṃ tasyāḥ parijanoditam /
gaṇakāste mṛṣā kṛtvā vicāraṃ mantrisaṃvidā // SoKss_6,6.15 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


lagnaṃ tam eva tatrāpi māsaṣaṭkāntavartinam /
nārvāgataḥ puro 'stīti vadantaḥ punarabhyadhuḥ // SoKss_6,6.16 //
% -  -| v| -  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


śrutvā dūrataraṃ taṃ ca lagnamāvignacetasi /
tataḥ kaliṅgasenāyāṃ tanmahattarako 'bhyadhāt // SoKss_6,6.17 //
% -  -| -  v  v  -| -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


prekṣyo lagno 'nukūlaḥ prāgyena syādetayoḥ śubham /
yāvatkālaṃ hi daṃpatyoḥ kiṃ cireṇācireṇa vā // SoKss_6,6.18 //
% -  -| -  -| v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% -| v  -  -  v  -  v| -  % D correct


etanmahattaravacaḥ śrutvā sarve 'pi tatkṣaṇam /
saduktam evam evaitad iti tatra babhāṣire // SoKss_6,6.19 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v| -  v| -  -  v| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


yaugandharāyaṇo 'py āha hā kulagne kṛte ca naḥ /
kaliṅgadattaḥ saṃbandhī rājā khedaṃ vrajed iti // SoKss_6,6.20 //
% -  -  v  -  v  -||-  v| % A pathyā
% -| v  -  -| v  -| v| -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -| v  -  % D correct


tataḥ kaliṅgasenāpi sarvāṃstānavaśā satī /
yathā bhavanto jānantīty uktvā tūṣṇīṃ babhūva sā // SoKss_6,6.21 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v| -  % D correct


tadeva ca vacas tasyā gṛhītvāmantrya tāṃ tataḥ /
yaugandharāyaṇo rājñaḥ pārśvaṃ sagaṇako yayau // SoKss_6,6.22 //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tatra tasmai tadāvedya vatseśāya tathaiva saḥ /
yuktyā ca tamavasthāpya sa jagāma nijaṃ gṛham // SoKss_6,6.23 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  -| v| v  v  -  -  v| % C pathyā
% v| v  -  v| v  -| v  -  % D correct


siddhakālātipātaś ca kāryaśeṣāya tatra saḥ /
yogeśvarākhyaṃ suhṛdaṃ sasmāra brahmarākṣasam // SoKss_6,6.24 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -| -  v  -  v  -  % D correct


sa pūrvapratipannastaṃ svairaṃ dhyānādupasthitaḥ /
rākṣaso mantriṇaṃ natvā kiṃ smṛto 'smīty avocata // SoKss_6,6.25 //
% v| -  -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -| v  -| -| v  -  v  -  % D correct


tataḥ sa mantrī tasmai taṃ kṛtsnaṃ vyasanadaṃ prabhoḥ /
kaliṅgasenāvṛttāntam uktvā bhūyo jagāda tam // SoKss_6,6.26 //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -| v  -  v| -  % D correct


kālo mayā hṛto mittra tanmadhye tvaṃ svayuktitaḥ /
vṛttaṃ kaliṅgasenāyāḥ pracchanno 'syā nirūpayeḥ // SoKss_6,6.27 //
% -  -| v  -| v  -| -  v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


vidyādharādayastāṃ hi channaṃ vāñchanti niścitam /
yato 'nyā tādṛśī nāsti rūpeṇāsmiñjagattraye // SoKss_6,6.28 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| -| -  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ataḥ kenāpi siddhena saṅgaṃ vidyādhareṇa vā /
gacchetsā yadi tac ca tvaṃ paśyestadbhadrakaṃ bhavet // SoKss_6,6.29 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  -| v  v| -| -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


anyarūpāgataś cātra lakṣyaste divyakāmukaḥ /
svāpakāle yato divyāḥ suptāḥ sve rūpa āsate // SoKss_6,6.30 //
% -  v  -  -  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


evaṃ tvaddṛṣṭitas tasyā doṣo 'smābhir vilokyate /
tasyāṃ rājā virajyec ca tatkāryaṃ nirvahec ca naḥ // SoKss_6,6.31 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -  -  -| -  v  -| v| -  % D correct


ity ukto mantriṇā tena so 'bravīdbrahmarākṣasaḥ /
yuktyāham eva kiṃ naitāṃ dhvaṃsayāmi nihanmi vā // SoKss_6,6.32 //
% -| -  -| -  v  -| -  v| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  -  v| -  v| -| -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


tac chrutvaiva mahāmantrī taṃ sa yaugandharāyaṇaḥ /
uvāca naitatkartavyam adharmo hi mahān bhavet // SoKss_6,6.33 //
% -| -  -  v| v  -  -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% v  -  v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| v| v  -| v  -  % D correct


yaś ca dharmamabādhitvā svena saṃsarate pathā /
tasyopayāti sāhāyyaṃ sa evābhīṣṭasiddhiṣu // SoKss_6,6.34 //
% -| v| -  v  v  -  -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


tattasyāḥ svotthito doṣaḥ prekṣaṇīyastvayā sakhe /
yenāsmābhirbhavanmaitryā rājakāryaṃ kṛtaṃ bhavet // SoKss_6,6.35 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


iti mantrivarādiṣṭaḥ sa gatvā brahmarākṣasaḥ /
gṛhaṃ kaliṅgasenāyā yogacchannaḥ praviṣṭavān // SoKss_6,6.36 //
% v  v| -  v  v  -  -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


atrāntare sakhī tasyāḥ sā mayāsuraputrikā /
āgāt kaliṅgasenāyāḥ pārśvaṃ somaprabhā punaḥ // SoKss_6,6.37 //
% -  -  v  -| v  -| -  -| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sā pṛṣṭvā rātrivārtāṃ tāṃ yuktabandhuṃ mayātmajā /
rājaputrīm uvācaivaṃ tasmiñ śṛṇvati rākṣase // SoKss_6,6.38 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


adya pūrvāhṇa evāhaṃ vicitya tvām ihāgatā /
channā tvatiṣṭhaṃ tvatpārśve dṛṣṭvā yaugandharāyaṇam // SoKss_6,6.39 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


śrutaś ca yuṣmadālāpaḥ sarvaṃ cāvagataṃ mayā /
tatkiṃ tvayā hy a evaitadārabdhaṃ manniṣiddhayā // SoKss_6,6.40 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  -||v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


avyapohyānimittaṃ hi kāryaṃ cāvagataṃ mayā /
tadaniṣṭāya kalpteta tathā cemāṃ kathāṃ śṛṇu // SoKss_6,6.41 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  -  v| -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


antarvedyām abhūt pūrvaṃ vasudatta iti dvijaḥ /
visṇudattābhidhānaś ca putras tasyodapadyata // SoKss_6,6.42 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sa viṣṇudatto vayasā pūrṇaṣoḍaśavatsaraḥ /
gantuṃ pravavṛte vidyāprāptaye valabhīṃ purīm // SoKss_6,6.43 //
% v| -  v  -  -| v  v  -| % A bha-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


milanti sma ca tasyānye sapta viprasutāḥ samāḥ /
saptāpi te punarmūkhāḥ sa vidvānsatkulodgataḥ // SoKss_6,6.44 //
% v  -  -| v| v| -  -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -  v| -| v  -  -  -| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


kṛtvānyonyaparityāgaśapathaṃ taiḥ samaṃ tataḥ /
viṣṇudattaḥ pratasthe sa pitroravidito niśi // SoKss_6,6.45 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -| v  -| v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


prasthitaś cāgrato 'kasmād animittam upasthitam /
dṛṣṭvā so 'tra vayasyāṃstānsahaprasthāyino 'bhyadhāt // SoKss_6,6.46 //
% -  v  -| -  v  -| -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -| -| v| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


animittamidaṃ hanta yuktamadya nivartitum /
punar eva prayasyāmaḥ siddhaye śakunānvitāḥ // SoKss_6,6.47 //
% v  v  -  v  v  -| -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tac chrutvaiva sakhāyastaṃ mūrkhāḥ saptāpi te 'bruvan /
mṛṣā mājīgaṇaḥ śaṅkāṃ nahyato bibhimo vayam // SoKss_6,6.48 //
% -| -  -  v| v  -  -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tvaṃ cedbibheṣi tanmā gā vayaṃ yāmo 'dhunaiva tu /
prātarviditaghṛttāntā nāsmāṃstyakṣyanti bāndhavāḥ // SoKss_6,6.49 //
% -| -  v  -  v| -  -| -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


ity uktavadbhirajñaistaiḥ sākaṃ śapathayantritaḥ /
viṣṇudatto yayāveva sa smṛtvāghaharaṃ harim // SoKss_6,6.50 //
% -| -  v  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -| -  -  v  v  -| v  -  % D correct


rātryante ca vilokyānyadanimittaṃ punarvadan /
mūrkhaistaiḥ sakhibhiḥ sarvaiḥ sa evaṃ nirabhartsyata // SoKss_6,6.51 //
% -  -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


etadevānimittaṃ naḥ kimanyenādhvamīluka /
yattvamasmābhirānītaḥ kākaśaṅkī pade pade // SoKss_6,6.52 //
% -  v  -  -  v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


ityādi bhartsanāṃ kṛtvā gacchadbhis taiḥ samaṃ ca saḥ /
vivaśaḥ prayayau viṣṇudattas tūṣṇīṃ babhūva ca // SoKss_6,6.53 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  -  -| -| v  -| v| -  % B correct
% v  v  -| v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


nopadeśo vidhātavyo mūrkhasya svābhicāriṇaḥ /
saṃskāro 'vaskarasyeva tiraskarakaro hi saḥ // SoKss_6,6.54 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  -  v  v  v  -| v| -  % D correct


eko bahūnāṃ mūrkhāṇāṃ madhye nipatato budhaḥ /
padmaḥ pāthastaraṅgāṇām iva viplavate dhruvam // SoKss_6,6.55 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  v| -  v  v  -| v  -  % D correct


tasmādeṣāṃ na vaktavyaṃ mayā bhūyo hitāhitam /
tūṣṇīm eva prayātavyaṃ vidhiḥ śreyo vidhāsyati // SoKss_6,6.56 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


ity ādyākalayanmūrkhaiḥ prakramaṃstaiḥ samaṃ pathi /
viṣṇudatto dinasyānte śabaragrāmamāpa saḥ // SoKss_6,6.57 //
% -| -  -  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  v  -  -  v  -  v| -  % D correct


tatra bhrāntvā niśi prāpa taruṇyādhiṣṭhitaṃ striyā /
gṛham ekaṃ yayāce ca nivāsaṃ so 'tha tāṃ striyam // SoKss_6,6.58 //
% -  -| -  -| v  -| -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  v| -  -| v  -  -| v| % C pathyā
% v  -  -| -| v| -| v  -  % D correct


tayā datte 'pavarake sahānyaistair viveśa saḥ /
sakhibhiste ca saptāpi tatra nidrāṃ kṣaṇaṃ yayuḥ // SoKss_6,6.59 //
% v  -| -  -| v  v  v  -| % A na-vipulā
% v  -  -  -| v  -  v| -  % B correct
% v  v  -  -| v| -  -  v| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


sa eko jāgradevāsīdamanuṣyagṛhāśrayāt /
svapantyajñā hi niśceṣṭāḥ kuto nidrā vivekinām // SoKss_6,6.60 //
% v| -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tāvac ca tatra puruṣaḥ ko 'py eko nibhṛtaṃ yuvā /
abhyantaragṛhaṃ tasyāḥ praviveśāntikaṃ striyāḥ // SoKss_6,6.61 //
% -  -| v| -  v| v  v  -| % A na-vipulā
% -||-  -| v  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tena sākaṃ ca sā reme ciraṃ guptābhibhāṣiṇī /
ratiśrāntau ca tau devānnidrāṃ dvāvapi jagmatuḥ // SoKss_6,6.62 //
% -  v| -  -| v| -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  -| v| -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % D correct


tac ca dīpaprakāśena sarvaṃ dvārāntareṇa saḥ /
viṣṇudatto viloky aivaṃ sanirvedamacintayat // SoKss_6,6.63 //
% -| v| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


kaṣṭaṃ kathaṃ praviṣṭāḥ smo duścāriṇyāḥ striyā gṛham /
dhruvaṃ jñāto 'yam etasyā na kaumāraḥ patiḥ punaḥ // SoKss_6,6.64 //
% -  -| v  -| v  -  -| -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% v| -  -  -| v  -| v  -  % D correct


nānyathā hi bhavatyeṣā saśaṅkanibhṛtā gatiḥ /
mayā capalacitteyamādāveva ca lakṣitā // SoKss_6,6.65 //
% -  v  -| v| v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % D correct


anyālābhāt praviṣṭāḥ smaḥ kiṃ tv atrānyonyasākṣiṇaḥ /
ity evaṃ cintayañ śabdaṃ janānāṃ so 'śṛṇod bahiḥ // SoKss_6,6.66 //
% -  -  -  -| v  -  -| -| % A pathyā
% -||-  -  -  v  -  v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


dadarśa praviśantaṃ ca svasvasthānasthitānugam /
yuvānamabhipaśyantaṃ sakhaḍgaṃ śabarādhipam // SoKss_6,6.67 //
% v  -  -| v  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


ke yūyamiti pṛcchantaṃ matvā gṛhapatiṃ sa tam /
bhītaḥ pānthāḥ sma ityāha viṣṇudattaḥ pulindapam // SoKss_6,6.68 //
% -| -  v  v  v| -  -  -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sa cāntaḥ śabaro gatvā dṛṣṭvā bhāryāṃ tathāsthitām /
ciccheda tasya suptasya tajjārasyāsinā śiraḥ // SoKss_6,6.69 //
% v| -  -| v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  v| -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


bhāryā tu nigṛhītā na tena sā nāpi bodhitā /
bhuvi nyastāsinānyatra paryaṅke suptam eva tu // SoKss_6,6.70 //
% -  -| v| v  v  -  -| v| % A pathyā
% -  v| -| -  v| -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% -  -  -| -  v| -  v| -  % D correct


tad dṛṣṭvā sapradīpe 'tra viṣṇudatto vyacintayat /
yuktaṃ strīti na yadbhāryā hatā dāraharo hataḥ // SoKss_6,6.71 //
% -| -  -| -  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  v| v| -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


kiṃ tu kṛtvedṛśaṃ karma yadanenātra supyate /
visrabdhaṃ tadaho citraṃ vīryamudriktacetasām // SoKss_6,6.72 //
% -| v| -  -  v  -| -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ity atra cintayatyeva viṣṇudatte prabudhya sā /
kustrī dadarśa jāraṃ svaṃ hataṃ suptaṃ ca taṃ patim // SoKss_6,6.73 //
% -| -  v| -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| v  -  v| -  -| -| % C pathyā
% v  -| -  -| v| -| v  -  % D correct


utthāya ca gṛhītvā tatskandhe jārakabandhakam /
hastenaikena cādāya tacchiraḥ sā viniryayau // SoKss_6,6.74 //
% -  -  v| v| v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


gatvā bahiś ca nikṣipya bhasmakūṭāntare drutam /
kabandhaṃ saśiraskaṃ tamāyayau nibhṛtaṃ tataḥ // SoKss_6,6.75 //
% -  -| v  -| v| -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -| v  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


viṣṇudattaś ca nirgatya sarvaṃ dūrādvilokya tat /
madhye sakhīnāṃ suptānāṃ praviśyāsīttathaiva saḥ // SoKss_6,6.76 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -  v  -  v| -  % D correct


sā cāgatya praviśyāntaḥ patyuḥ suptasya durjanī /
tenaiva tatkṛpāṇena tasya mūrdhānamacchinat // SoKss_6,6.77 //
% -| -  -  -| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


nirgatya śrāvayantī ca bhṛtyāñ śabdaṃ cakāra sā /
hā hatāsmi hato bhartā mamaibhiḥ pathikair iti // SoKss_6,6.78 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -| v  -  v| v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tataḥ parijanāḥ śrutvā pradhāvyālokya taṃ prabhum /
hataṃ tānviṣṇudattādīnabhyadhāvannudāyudhāḥ // SoKss_6,6.79 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


etaiścāhanyamāneṣu teṣu trastotthiteṣv atha /
anyeṣu tatsahāyeṣu viṣṇudatto 'bravīddrutam // SoKss_6,6.80 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


alaṃ vo brahmahatyābhirnaivāsmābhiridaṃ kṛtam /
etay aiva kṛtaṃ hy etatkustriyānyaprasaktayā // SoKss_6,6.81 //
% v  -| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  v| -  v| v  -||-  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


mayā cāpāvṛtadvāramārgeṇā mūlamīkṣitam /
nirgatya ca bahirdṛṣṭaṃ kṣamadhvaṃ yadi vacmi tat // SoKss_6,6.82 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  v| v| v  -  -  -| % C pathyā
% v  -  -| v  v| -  v| -  % D correct


ity uktvā tānsa śabarānviṣṇudatto nivārya ca /
tebhyo niḥśeṣamā mūlādvṛttāntaṃ tamavarṇayat // SoKss_6,6.83 //
% -| -  -| -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


nītvā cādarśayatteṣāṃ kabandhaṃ taṃ śironvitam /
sadyo hataṃ tayā kṣiptaṃ striyā tasminn avaskare // SoKss_6,6.84 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tataḥ svena vivarṇena mukhenāṅgīkṛte tayā /
kulaṭāṃ tāṃ tiraskṛtya sarve tatraivamabruvan // SoKss_6,6.85 //
% v  -| -  v| v  -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


smarākṛṣṭā tanotyeva yā sāhasamaśaṅkitā /
sā parasvīkṛtā kustrī kṛpāṇīva na hanti kam // SoKss_6,6.86 //
% v  -  -  -| v  -  -  v| % A pathyā
% -| -  v  v  v  -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% v  -  -  v| v| -  v| -  % D correct


ity uktvā viṣṇudattādīnsarvāṃste mumucustata /
viṣṇudattaṃ ca saptānye sahāyāste 'tha tuṣṭuvuḥ // SoKss_6,6.87 //
% -| -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


rakṣāratnapradīpastvaṃ jāto naḥ svapatāṃ niśi /
tvatprasādena tīrṇāḥ smo mṛtyumadyānimittajam // SoKss_6,6.88 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


stutvaivaṃ viṣṇudattaṃ taṃ śamayitvā ca durvacaḥ /
praṇatāste yayuḥ prātaḥ svakāryāy aiva tadyutāḥ // SoKss_6,6.89 //
% -  -  -| -  v  -  -| -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


itthaṃ kaliṅgasenāyāḥ kathayitvā kathāṃ mithaḥ /
somaprabhā sā kauśāmbyāṃ sakhīṃ punaruvāca tām // SoKss_6,6.90 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v  -| v  v  v  -  v| -  % D correct


evaṃ kāryapravṛttānāmanimittamupasthitam /
vilambadyapratihataṃ sakhyaniṣṭaṃ prayacchati // SoKss_6,6.91 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


tataś cātrānutapyante prājñavākyāvamāninaḥ /
pravartamānā rabhasātparyante mandabuddhayaḥ // SoKss_6,6.92 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


ato 'śubhe nimitte hy o vatseśaṃ prati yattvayā /
ātmagrahāya prahito dūto yuktaṃ na tatkṛtam // SoKss_6,6.93 //
% v  -| v  -| v  -  -||-  % A pathyā, pādas compounded?
% -  -  -| v  v| -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v| -  v  -  % D correct


tadavighnaṃ vivāhaṃ ca vidadhātu vidhis tava /
kulagnenāgatā gehādvivāhastena dūrataḥ // SoKss_6,6.94 //
% v  v  -  -| v  -  -| v| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


devā api ca lubhyanti tvayi rakṣyamidaṃ tataḥ /
cintyaś ca nītinipuṇo mantrī yaugandharāyaṇaḥ // SoKss_6,6.95 //
% -  -| v  v| v| -  -  -| % A pathyā
% v  v| -  v  v  -| v  -  % B correct
% -  -| v| -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


rājavyasanaśaṅkī sanso 'tra vighnaṃ samācaret /
vihite 'pi vivāhe vā doṣamutpādayettava // SoKss_6,6.96 //
% -  -  v  v  v  -  -| -  % A pathyā, pādas compounded?
% -| v| -  -| v  -  v  -  % B correct
% v  v  -| v| v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


dhārmikaḥ sanna kuryādvā doṣaṃ tad api te sakhi /
sapatnī sarvathā cintyā kathāṃ vacmyatra te śṛṇu // SoKss_6,6.97 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -| v| v  v| -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -| -  -  v| -| v  -  % D correct


astīhekṣumatī nāma purī tasyāś ca pārśvataḥ /
nadī tadabhidhānaiva viśvāmitrakṛte ubhe // SoKss_6,6.98 //
% -  -  -  v  v  -| -  v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tatsamīpe mahaccāsti vanaṃ tatra kṛtāśramaḥ /
ūrdhvapādastapaścakre munirmaṅkaṇakābhidhaḥ // SoKss_6,6.99 //
% -  v  -  -| v  -  -  v| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tapasyatā ca tenātra gaganenāgatāpsaraḥ /
adarśi menakā nāma vātena calitāmbarā // SoKss_6,6.100 //
% v  -  v  -| v| -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tato labdhāvakāśena kāmena kṣobhitātmanaḥ /
nūtane kadalīgarbhe vīryaṃ tasyāpatanmuneḥ // SoKss_6,6.101 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


jajñe tataś ca kanyā sā sadyaḥ sarvāṅgasundarī /
amoghaṃ hi maharṣīnāṃ vīryaṃ phalati tatkṣaṇam // SoKss_6,6.102 //
% -  -| v  -| v| -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


saṃbhūtā kadalīgarbhe yasmāttasmāccakāra tām /
nāmnā sa kadalīgarbhāṃ pitā maṅkaṇako muniḥ // SoKss_6,6.103 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


tasyāśrame sā vavṛdhe gautamasya kṛpī yathā /
droṇabhāryā purā rambhādarśanacyutavīryajā // SoKss_6,6.104 //
% -  -  v  -| -| v  v  -| % A bha-vipulā
% -  v  -  v| v  -| v  -  % B correct
% -  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


ekadā ca viveśaitamāśramaṃ mṛgayārasāt /
dṛḍhavarmā hṛto 'svena madhyadeśabhavo nṛpaḥ // SoKss_6,6.105 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


sa tāṃ dadarśa kadalīgarbhāṃ prāvṛtavalkalām /
munikanyocitenātra veṣeṇātyantaśobhitām // SoKss_6,6.106 //
% v| -| v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sā ca dṛṣṭvāsya nṛpateḥ svīcakre hṛdayaṃ tathā /
yathāvakāśo 'pi hṛtas tatrāntaḥpurayoṣitām // SoKss_6,6.107 //
% -| v| -  -  v| v  v  -| % A na-vipulā
% -  -  -| v  v  -| v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% -  -  -  v  v  -  v  -  % D correct


apīmāṃ prāpnuyāṃ bhāryāṃ kasyāpīha sutāmṛṣeḥ /
duṣyanta iva kaṇvasya muneḥ kanyāṃ śakuntalām // SoKss_6,6.108 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  v| v  v| -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


iti saṃcintayanneva saṃgṛhītasamitkuśam /
so 'trāpaśyattamāyāntaṃ muniṃ maṅkaṇakaṃ nṛpaḥ // SoKss_6,6.109 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| -  -  -  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


vavande cainamabhyetya pādayorbhuktavāhanaḥ /
pṛṣṭaścātmānametasmai munaye sa nyavedayat // SoKss_6,6.110 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tataḥ sa kadalīgarbhāṃ munir ādiśati sma tām /
vatse rājño 'titherasya tvayārghyaṃ kalpyatāmiti // SoKss_6,6.111 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  v| -  v  v  -| v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tatheti kalpitātithyastayā rājā sa namrayā /
īdṛkkutaste kanyeyamiti papraccha taṃ munim // SoKss_6,6.112 //
% v  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v| -  -  v| -| v  -  % D correct


muniś ca sa tatas tasyāstāmutpattiṃ ca nāma ca /
anvarthaṃ kadalīgarbhetyasmai rājñe nyavedayat // SoKss_6,6.113 //
% v  -| v| v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v| -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tatas tāṃ sa muneḥ kanyāṃ menakābhāvanodbhavām /
matvāpsarasamatyutko rājā tasmādayācata // SoKss_6,6.114 //
% v  -| -| v| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


so 'py etāṃ kadalīgarbhāṃ dadau tasmai sutāmṛṣiḥ /
divyānubhāvaṃ pūrveṣāmavicāryaṃ hi ceṣṭitam // SoKss_6,6.115 //
% -||-  -| v  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  v  -  -| v| -  v  -  % D correct


tac ca buddhvā prabhāveṇa tatrābhyetya surāṅganāḥ /
menakāprītitas tasyāś cakrur udvāhamaṇḍanam // SoKss_6,6.116 //
% -| v| -  -| v  -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


dattvā ca sarṣapān haste jagadus tāṃ tadaiva tāḥ /
yāntī mārge vapasvaitāṃs tvam abhijñānasiddhaye // SoKss_6,6.117 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  v  -| -| v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


yadi bhartra kṛtāvajñā kadācittvam ihaiṣyasi /
tajjātairebhirāyāntī panthānaṃ putri vetsyati // SoKss_6,6.118 //
% v  v| -  v| v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


ity uktāṃ tābhirāropya kṛtodvāhāṃ svavājini /
sa rājā kadalīgarbhāṃ dṛḍhavarmā yayau tataḥ // SoKss_6,6.119 //
% -| -  -| -  v  -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v| -  -| v  v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


prāptānvāgatasainyo 'tha vapantyā sarṣapān pathi /
vadhvā tayā saha prāpa rājadhānīṃ nijāṃ ca saḥ // SoKss_6,6.120 //
% -  -  -  v  v  -  -| v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  -| v  -| -  v| % C pathyā
% -  v  -  -| v  -| v| -  % D correct


tatrānyapatnīvimukhaḥ kadalīgarbhayā tayā /
samaṃ sa tasthāvākhyātatadvṛttāntaḥ svamantriṣu // SoKss_6,6.121 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% v  v  -  -  v  -| v  -  % B correct
% v  -| v| -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tatas tasya mahādevī tadīyaṃ mantriṇaṃ rahaḥ /
smārayitvopakārānsvāñjagādātyantaduḥkhitā // SoKss_6,6.122 //
% v  -| -  v| v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


rājñā nūtanabhāryaikasaktenādāhamujjhitā /
tattathā kuru yenaiṣā sapatnī me nivartate // SoKss_6,6.123 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| v  v| -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tac chrutvā so 'bravīnmantrī devi kartuṃ na yujyate /
mādṛśānāṃ praboḥ patnyā vināśo 'tha viyojanam // SoKss_6,6.124 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  v| -  -| v| -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


eṣa pravrājakastrīṇāṃ viṣayaḥ kuhakādiṣu /
prayogeṣv abhiyuktānāṃ saṃgatānāṃ tathāvidhaiḥ // SoKss_6,6.125 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tā hi kaitavatāpasyaḥ praviśyaivānivāritāḥ /
gṛheṣu māyākuśalāḥ karma kiṃ kiṃ na kurvate // SoKss_6,6.126 //
% -| v| -  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% -  v| -| -| v| -  v  -  % D correct


ity uktā tena sā devī vinatevāha taṃ hriyā /
alaṃ tarhi mamānena garhitena satāmiti // SoKss_6,6.127 //
% -| -  -| -  v| -| -  -| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% v  -| -  v| v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tadvaco hṛdi kṛtvā tu taṃ visṛjya ca mantriṇam /
kāṃcitpravrājikāṃ ceṭīmukhenānayati sma sā // SoKss_6,6.128 //
% -  v  -| v  v| -  -| v| % A pathyā
% -| v  -  v| v| -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v| -  % D correct


tasyāḥ śaśaṃsa cāmūlāttatsarvaṃ svamanīṣitam /
aṅgīcakāra dātuṃ ca siddhe kārye dhanaṃ mahat // SoKss_6,6.129 //
% -  -| v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v| -  -| v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


sāpyarthalobhād ārtāṃ tām ity uvāca kutāpasī /
devī kiṃ nāma vastv etad ahaṃ te 'sadhayāmy adaḥ // SoKss_6,6.130 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% -| v  -  v| v  -  v  -  % B correct
% -  -| -| -  v| -| -  v| % C pathyā
% v  -| -| v  v  -| v  -  % D correct


nānāvidhān hi jānāmi prayogān subahūn aham /
evam āśvāsya tāṃ devīṃ sātha pravrājikā yayau // SoKss_6,6.131 //
% -  -  v  -| v| -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  v| -  -  v| -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


maṭhikāṃ prāpya ca nijāṃ bhītevetthamacintayat /
aho atīva bhogāśā kaṃ nāma na viḍambayet // SoKss_6,6.132 //
% v  v  -| -  v| v| v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -| -  v| v| v  -  v  -  % D correct


yan mayā sahasā devyāḥ pratijñā purataḥ kṛtā /
vijñānaṃ cātra tādṛṅ me samyak kiṃcin na vidyate // SoKss_6,6.133 //
% -| v  -| v  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -  -| -  v| -  -| -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


anyatr eva ca na vyājaṃ kartuṃ rājagṛhe kṣamam /
jñātvā jātu hi kurvīrannigrahaṃ prabhaviṣṇavaḥ // SoKss_6,6.134 //
% -  -| -  v| v| -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  v| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


ekas tatrābhyupāyaḥ syād yat suhṛn me 'sti nāpitaḥ /
idṛgvijñānakuśalaḥ sa cetkuryādihodyamam // SoKss_6,6.135 //
% -  -| -  -  v  -  -| -| % A pathyā
% -| v  -| -| v| -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% v| -  -  -  v  -  v  -  % D correct


ity ālocy aiva sā tasya nāpitasyāntikaṃ yayau /
tasmai manīṣitaṃ sarvaṃ tacchaśaṃsārthasiddhidam // SoKss_6,6.136 //
% -| -  -| -  v| -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tataḥ sa nāpito vṛddho dhūrtaścaivamacintayat /
upasthitamidaṃ diṣṭyā lābhasthānaṃ mamādhunā // SoKss_6,6.137 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tanna bādhyā navā rājavadhū rakṣyā tu sā yataḥ /
divyadṛṣṭiḥ pitā tasya sarvaṃ prakhyāpayedidam // SoKss_6,6.138 //
% -  v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -| v| -| v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


viśliṣyaitāṃ tu nṛpaterdevīṃ saṃprati bhuñjmahe /
kurahasyasahāye hi bhṛte bhṛtyāyate prabhuḥ // SoKss_6,6.139 //
% -  -  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  v  v| -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


saṃśleṣya kāle rājñe ca vācyametattathā mayā /
yathā syādupajīvyo me rājā sā cārṣikanyakā // SoKss_6,6.140 //
% -  -  v| -  -| -  -| v| % A ma-vipulā
% -  v  -  -  v  -| v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


evaṃ ca nātipāpaṃ syādbhaveddirghā ca jīvikā /
ity ālocya sa tāṃ prāha nāpitaḥ kūṭatāpasīm // SoKss_6,6.141 //
% -  -| v| -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -| -  -  v| v| -| -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


amba sarvaṃ karomyetatkiṃ tu yogabalena cet /
eṣā rājño navā bhāryā hanyate tanna yujyate // SoKss_6,6.142 //
% -  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -| v| -  v  v  -  v| -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


buddhvā kadācid rājā hi sarvān asmān vināśayet /
strīhatyāpātakaṃ ca syāttatpitā ca muniḥ śapet // SoKss_6,6.143 //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -| -  % C pathyā, pādas compounded?
% -  v  -| v| v  -| v  -  % D correct


tasmādbuddhibalenaiṣā rājño viśleṣyate param /
yena devī sukhaṃ tiṣṭhed arthaprāptir bhavec ca naḥ // SoKss_6,6.144 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% -  -  -  -| v  -| v| -  % D correct


etac ca me kiyat kiṃ hi na buddhyā sādhayāmy aham /
prajñānaṃ māmakīnaṃ ca śrūyatāṃ varṇayāmi te // SoKss_6,6.145 //
% -  -| v| -| v  -| -| v| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


abhūd asya pitā rājño duḥśīlo dṛḍhavarmaṇaḥ /
ahaṃ ca dāsas tasyeha rājñaḥ svocitakarmakṛt // SoKss_6,6.146 //
% v  -| -  v| v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -| v| -  -| -  -  v| % C ma-vipulā
% -  -| -  v  v  -  v  -  % D correct


sa kadācid iha bhrāmyan bhāryām aikṣata māmakīm /
tasyāṃ tasya surūpāyāṃ taruṇyāṃ ca mano yayau // SoKss_6,6.147 //
% v| v  -  v| v  -| -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


nāpitastrīti cābodhi pṛṣṭvā parijanaṃ sa tām /
kiṃ nāpitaḥ karotīti praviśy aiva sa me gṛham // SoKss_6,6.148 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -| -  v  -| v  -  -  -| % C pathyā
% v  -| -  v| v| -| v  -  % D correct


upabhujy aiva tāṃ svecchaṃ madbhāryāṃ kunṛpo yayau /
ahaṃ ca tadahardaivādgṛhādāsaṃ bahiḥ kvacit // SoKss_6,6.149 //
% v  v  -| -  v| -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -| v| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


anyedyuś ca praviṣṭena dṛṣṭā sānyādṛśī mayā /
pṛṣṭā bhāryā yathāvṛttaṃ sābhimāneva me 'bhyadhāt // SoKss_6,6.150 //
% -  -  -| -| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


tatkrameṇaiva tāṃ bhāryām aśaktasya niṣedhane /
nityam evopabhuñjānaḥ sa mamottabdhavān nṛpaḥ // SoKss_6,6.151 //
% -  v  -  -  v| -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v| v  -  -  v  -| v  -  % D correct


kuto gamyamagamyaṃ vā kuśīlonmādinaḥ prabhoḥ /
vātodbhūtasya dāvāgneḥ kiṃ tṛṇaṃ kiṃ ca kānanam // SoKss_6,6.152 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -| v  -| -| v| -  v  -  % D correct


tato yāvad gatir me 'sti na kācit tannivāraṇe /
tāvatsvalpāśanakṣāmo māndyavyājamaśiśriyam // SoKss_6,6.153 //
% v  -| -  -| v  -| -| v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tādṛśaś ca gato 'bhūvaṃ rājñas tasyāham antikam /
svavyāpāropasevārthaṃ niḥśvasankṛśapāṇḍuraḥ // SoKss_6,6.154 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatra mandamivālokya sābhiprāyaḥ sa māṃ nṛpaḥ /
papraccha re kimīdṛktvaṃ saṃjātaḥ kathyatāmiti // SoKss_6,6.155 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -  -  -| v| -| v  -  % B correct
% -  -  v| -| v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


nirbandhapṛṣṭas taṃ cāhaṃ vijane yācitābhayaḥ /
pratyavocaṃ nṛpaṃ deva bhāryāsti mama ḍākinī // SoKss_6,6.156 //
% -  -  v  -  -| -| -  -| % A ma-vipulā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


sā ca suptasya me 'ntrāṇi gudenākṛṣya cūṣati /
tathaiva cāntaḥ kṣipati tenāhaṃ kṣāmatāṃ gataḥ // SoKss_6,6.157 //
% -| v| -  -  v| -| -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  v| -  -| v  v  v| % C bha-vipulā
% -  -  -| -  v  -| v  -  % D correct


poṣaṇāya ca me nityaṃ bṛṃhaṇaṃ bhojanaṃ kutaḥ /
ity uktaḥ sa mayā rājā jātāśaṅko vyacintayat // SoKss_6,6.158 //
% -  v  -  v| v| -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


kiṃ satyaṃ ḍākinī sā syāttenāhaṃ kiṃ hṛtastathā /
kiṃsvidāharapuṣṭasya cūṣedantraṃ mamāpi sā // SoKss_6,6.159 //
% -| -  -| -  v  -| -| -  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tadadya tām ahaṃ yuktyā jijñāsiṣye svayaṃ niśi /
iti saṃcintya rājā me so 'trāhāramadāpayat // SoKss_6,6.160 //
% v  -  v| -| v  -| -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  v| -  -  v| -  -| -| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


tato gatvā gṛhaṃ tasyā bhāryāyāḥ saṃnidhāvaham /
aśrūṇyamuñca pṛṣṭaś ca tayā tām evam abravam // SoKss_6,6.161 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v| -  -| v| % C pathyā
% v  -| -| -  v| -  v  -  % D correct


priye na vācyaṃ kasyāpi tvayā śṛṇu vadāmi te /
asya rājño gude jātā dantā vajrāśrisaṃnibhāḥ // SoKss_6,6.162 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  -| v  v| v  -  v| -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tac ca bhagno 'dya jātyo 'pi kṣuro me karma kurvataḥ /
evaṃ cātra mamedānīṃ kṣurastruṭyetpade pade // SoKss_6,6.163 //
% -| v| -  -| v| -  -| -| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tannavaṃ navamāneṣye kuto nityam ahaṃ kṣuram /
ato rodimi naṣṭā hi jīvikeyaṃ gṛhe mama // SoKss_6,6.164 //
% -  v  -| v  v  -  -  -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% v  -| -  v  v| -  -| v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


ity uktā sā mayā bhāryā matimādhādupaiṣyataḥ /
rātrau rājño 'sya suptasya gudadantādbhutekṣaṇe // SoKss_6,6.165 //
% -| -  -| -| v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


ā saṃsārādadṛṣṭaṃ tadasatyaṃ na tvabodhi sā /
vidadhā api vañcyante viṭavarṇanayā striyaḥ // SoKss_6,6.166 //
% -| -  -  -  v  -  -| v  % A pathyā, pādas compounded?
% v  -  -| -| v  -  v| -  % B correct
% v  v  -| v  v| -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


athaitya tāṃ ni śi svairaṃ madbhāryāmupabhujya saḥ /
rājā śramādivālīkaṃ suptavānmadvacaḥ smaran // SoKss_6,6.167 //
% v  -  v| -| v| -| -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


madbhāryāpyatha taṃ suptaṃ matvā tasya śanaiḥ śanaiḥ /
hastaṃ prasārayām āsa gude dantopalabdhaye // SoKss_6,6.168 //
% -  -  -  v  v| -| -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


gudaprāpte ca tatpāṇāvutthāya sahasaiva saḥ /
ḍākinī ḍākinīty uktvā trasto rājā tato yayau // SoKss_6,6.169 //
% v  -  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v| -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tataḥ prabhṛti sā tena bhītyā tyaktā nṛpeṇa me /
bhāryā gṛhītasaṃtoṣā madekāyattatāṃ gatā // SoKss_6,6.170 //
% v  -| v  v  v| -| -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


ekaṃ pūrvaṃ nṛpādbuddhyā gṛhiṇī mocitā mayā /
iti tāṃ tāpasīmuktvā nāpitaḥ so 'bravītpunaḥ // SoKss_6,6.171 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v  v| -| -  v  -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tadetatprajñayā kāramārye yuṣmanmanīṣitam /
yathā ca kriyate mātastadidaṃ vacmi te śṛṇu // SoKss_6,6.172 //
% v  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -| -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| -  v| -| v  -  % D correct


ko 'py antaḥpuravṛddho 'tra svīkāryo yo bravītyamum /
jāyā te kadalīgarbhā ḍākinīti nṛpaṃ rahaḥ // SoKss_6,6.173 //
% -||-  -  v  v  -  -| -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -| -| v  v  -  -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


āraṇyakāyā nahyasyāḥ kaścitparijanaḥ svakaḥ /
sarvaḥ paro bhedasaho lobhātkurvīta kiṃ na yat // SoKss_6,6.174 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  v  v  v  -| v  -  % B correct
% -  -| v  -| -  v  v  -| % C bha-vipulā
% -  -  -  -  v| -| v| -  % D correct


tato 'smin rājñi sāśaṅke śravaṇān niśi yatnataḥ /
hastapādādi kadalīgarbhādhāmni nidhīyate // SoKss_6,6.175 //
% v  -| -| -  v| -  -  -| % A pathyā
% v  v  -| v  v| -  v  -  % B correct
% -  v  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


tatprabhāte viloky aiva rājā satyamavetya tat /
vṛddhoktaṃ kadalīgarbhāṃ bhītastāṃ tyakṣyati svayam // SoKss_6,6.176 //
% -  v  -  -| v  -| -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


evaṃ sapatnīvirahāddevī sukhamavāpnuyāt /
tvāṃ ca sā bahu manyeta lābhaḥ kaścidbhavec ca naḥ // SoKss_6,6.177 //
% -  -| v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -| v| -| v  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


ity uktā tāpasī tena nāpitena tatheti sā /
gatvā rājño mahādevyai yathāvastu nyavedayat // SoKss_6,6.178 //
% -| -  -| -  v  -| -  v| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


devī ca tattathā cakre sā tadyuktyā nṛpo 'pi tām /
pratyakṣaṃ vīkṣya kadalīgarbhāṃ duṣṭeti tāṃ jahau // SoKss_6,6.179 //
% -  -| v| -  v  -| -  -| % A pathyā
% -| -  -  -| v  -| v| -  % B correct
% -  -  -| -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -  v| -| v  -  % D correct


tuṣṭayā ca tato devyā tayā guptamadāyi yat /
pravrājikā tadbubhuje sā yatheṣṭaṃ sanāpita // SoKss_6,6.180 //
% -  v  -| v| v  -| -  -| % A pathyā
% v  -| -  v  v  -  v| -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -| v  -  -| v  -  v  -  % D correct


tyaktā ca kadalīgarbhā sā tena dṛḍhavarmaṇā /
rājñābhiśāpasaṃtaptā niryayau rājamandirāt // SoKss_6,6.181 //
% -  -| v| v  v  -  -  -| % A pathyā
% -| -  v| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


yenājagāma tenaiva prayayau piturāśramam /
pūrvoptajātasiddhārthasābhijñānena sā pathā // SoKss_6,6.182 //
% -  -  v  -  v| -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v| -| v  -  % D correct


tatra tām āgatāṃ dṛṣṭvā so 'kasmāttatpitā muniḥ /
tasyā duścaritāśaṅkī tasthau maṅkaṇakaḥ kṣaṇam // SoKss_6,6.183 //
% -  v| -| -  v  -| -  -| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


praṇidānāc ca taṃ kṛtsnaṃ tadvṛttāntamavetya saḥ /
āśvāsya ca svayaṃ snehāttāmādāya yayau tataḥ // SoKss_6,6.184 //
% v  v  -  -| v| -| -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  -  v| -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -| v  -  % D correct


etya tasmai yadācakyau svayaṃ prahvāya bhūbhṛte /
devyā sapatnīdoṣeṇa kṛtaṃ kapaṭanāṭakam // SoKss_6,6.185 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| v  v  v  -  v  -  % D correct


tatkālaṃ svayamabhyetya rājñe tasmai sa nāpitaḥ /
yathāvṛttaṃ tadācaṣṭa punar evamuvāca ca // SoKss_6,6.186 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% v  v| -  v  v  -  v| -  % D correct


itthaṃ viśleṣya kadalīgarbhā rājñī mayā prabho /
abhicāravaśādyuktyā devīṃ saṃtoṣya rakṣitā // SoKss_6,6.187 //
% -  -| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tac chrutvā niścayaṃ dṛṣṭvā munīndravacanasya saḥ /
jagrāha kadalīgarbhāṃ saṃjātapratyayo nṛpaḥ // SoKss_6,6.188 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -  v  v  v  -  v| -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


anuvrajya muniṃ taṃ ca saṃvibheje sa nāpitam /
bhakto mamāyamityarthairdhūrtairbhojyā bateśvarāḥ // SoKss_6,6.189 //
% v  -  -  v| v  -| -| v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tatas tayā samaṃ tasthau kadalīgarbhay aiva saḥ /
rājā svadevīvimukho dṛḍhavarma sunirvṛtaḥ // SoKss_6,6.190 //
% v  -| v  -| v  -| -  -| % A pathyā
% v  v  -  -  v| -  v| -  % B correct
% -  -| v  -  -  v  v  -| % C bha-vipulā
% v  v  -  v| v  -  v  -  % D correct


evaṃvidhānvidadhate subahūnsapatnyo doṣānmṛṣāpyanavamāṅgi kaliṅgasene /
tvaṃ kanyakā ca cirabhāvivivāhalagnā vāñchantyacintyagatayaś ca surā api tvām // SoKss_6,6.191 //
% -  -  v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -| -  v  -| v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v  -| v  -| -  % Vasantatilaka (14)


tatsarvataḥ sāṃpratam ātmanā tvam
ātmānam ekaṃ jagadekaratnam /
vatseśvaraikārpitam atra rakṣer
vairaṃ tavāyaṃ hi nijaḥ prakarṣaḥ // SoKss_6,6.192 //
% -  -  v  -| -  v  v| -  v  -| v  % Indravajrā (11)
% -  -  v| -  -| v  v  -  v  -  -  % Indravajrā (11)
% -  -  v  -  -  v  v| -  v| -  -  % Indravajrā (11)
% -  -| v  -  -| v| v  -| v  -  -  % Indravajrā (11)


ahaṃ hi neṣyāmi sakhi tvadantikaṃ
sthitādhunā tvaṃ patimandire yataḥ /
sakhīpateḥ sadma na yānti satstriyaḥ
sugātri bhartādya nivāritāsmi ca // SoKss_6,6.193 //
% v  -| v| -  -  v| v  -| v  -  v  -  % Vaṃśastha (12)
% v  -  v  -| -| v  v  -  v  -| v  -  % Vaṃśastha (12)
% v  -  v  -| -  v| v| -  v| -  v  -  % Vaṃśastha (12)
% v  -  v| -  -  v| v  -  v  -  v| -  % Vaṃśastha (12)


na ca guptam ihāgamaḥ kṣamo me
tvadatisnehavaśāt sa divyadṛṣṭiḥ /
tadavaiti hi matpatiḥ kathaṃcit
tamanujñāpya kilāgatāhamadya // SoKss_6,6.194 //
% v| v| -  v| v  -  v  -| v  -| -  %
% v  v  -  -  v  v  -| v| -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v| v| -  v  -| v  -  -  %
% v  v  -  -  v| v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


iha nāstyadhunā hi māmakīnaṃ
sakhi kāryaṃ tava yāmi tadgṛhāya /
yadi māmanumaṃsyate ca bhartā
tadihaiṣyāmi punarvilaṅghya lajjām // SoKss_6,6.195 //
% v  v| -  v  v  -| v| -  v  -  -  %
% v  v| -  -| v  v| -  v| -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v| -  v  v  -  v  -| v| -  -  %
% v  v  -  -  v| v  -  v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)


itthaṃ sabāṣpamabhidhāya kaliṅgasenāṃ tām aśrudhautavadanāṃ manujendraputrīm /
āśvāsya cāhni vigalatyasurendraputrī somaprabhā svabhavanaṃ nabhasā jagāma // SoKss_6,6.196 //
% -  -| v  -  v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -| -  v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tataḥ somaprabhāṃ yātāṃ smarantī tāṃ priyāṃ sakhīm /
kaliṅgasenā saṃtyaktanijadeśasvabāndhavā // SoKss_6,7.1 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


sā vilambita vatseśapāṇigrahamahotsavā /
naredrakanyā kauśāmbyāṃ mṛgīvāsīdvanacyutā // SoKss_6,7.2 //
% -| v  -  v  v| -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -  v  -  v  -  % D correct


kaliṅgasenāvivāhavilambanavicakṣaṇān /
gaṇakān prati sāsūya iva vatseśvaro 'pi ca // SoKss_6,7.3 //
% v  -  v  -  -  v  -  v  % A ra-vipulā, caesura after 4th syllable in compound or incorrect?
% v  -  v  v  v  -  v  -  % B correct
% v  v  -| v  v| -  -  v| % C pathyā
% v  v| -  -  v  -| v| -  % D correct


autsukyavimanāstasmin dine ceto vinodayan /
devyā vāsavadattāyā nivāsabavanaṃ yayau // SoKss_6,7.4 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


tatra sā taṃ patiṃ devī nirvikārā viśeṣataḥ /
upācarat svopacāraiḥ prāṅmantrivaraśikṣitā // SoKss_6,7.5 //
% -  v| -| -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  v  v  v  -  v  -  % D correct


kaliṅgasenāvṛttānte khyāte 'py avikṛtā katham /
devīyamiti sa dhyātvā rājā jijñāsurāha tām // SoKss_6,7.6 //
% v  -  v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -||v  v  v  -| v  -  % B correct
% -  -  v  v  v| -| -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


kaccidevi tvayā jñātaṃ svayaṃvarakṛte mama /
kaliṅgasenā nāmaiṣā rājaputrī yad āgatā // SoKss_6,7.7 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v| -  v  -  % D correct


tac chrutvaivāvibhinnena mukharāgeṇa sābravīt /
jñātaṃ mayātiharṣo me lakṣmīḥ sā hy āgateha naḥ // SoKss_6,7.8 //
% -| -  -  -  v  -  -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -| -||-  v  -  v| -  % D correct


vaśage hi mahārāje tatprāptyā tatpitary api /
kaliṅgadatte pṛthvī te sutarāṃ vartate vaśe // SoKss_6,7.9 //
% v  v  -| v| v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% v  v  -| -  v  -| v  -  % D correct


ahaṃ ca tvadvibhūtyaiva sukhitā tvatsukhena ca /
āryaputra tavaitac ca viditaṃ prāgapi sthitam // SoKss_6,7.10 //
% v  -| -| -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  v  -  v| v  -  -| v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tanna dhanyāsmi kiṃ yasyā mama bhartā tvamīdṛśaḥ /
yaṃ rājakanyā vāñchanti vāñchyamānā nṛpāntaraiḥ // SoKss_6,7.11 //
% -  v| -  -  v| -| -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -| -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


evaṃ vatseśvaraḥ prokto devyā vāsavadattayā /
yaugandharāyaṇaprattaśikṣayāntastutoṣa saḥ // SoKss_6,7.12 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % D correct


tay aiva ca sahāsevya pānaṃ tadvāsake niśi /
tasyāṃ suṣvāpa madhye ca prabuddhaḥ samacintayat // SoKss_6,7.13 //
% v| -  v| v| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -  v| -  -| -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


kiṃsvinmahānubhāvetthaṃ devī māmanuvartate /
kaliṅgasenām api yatsapatnīmanumanyate // SoKss_6,7.14 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v| -  % C bha-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


kathaṃ vā śaknuyādetāṃ soḍhuṃ saiṣā tapasvinī /
padmāvatīvivāhe 'pi yā daivānna jahāvasṛn // SoKss_6,7.15 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


tadasyāścedaniṣṭaṃ syātsarvanāśastato bhavet /
etadālambanāḥ putraśvaśuryaśvaśurāś ca me // SoKss_6,7.16 //
% v  -  -  -  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v| -  % D correct


padmāvatī ca rājyaṃ ca kimabhyadhikamucyate /
ataḥ kaliṅgasenaiṣā pariṇeyā kathaṃ mayā // SoKss_6,7.17 //
% -  -  v  -| v| -  -| v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


evamālocya vatseśo niśānte nirgatas tataḥ /
aparāhṇe yayau devyāḥ padmāvatyāḥ sa mandiram // SoKss_6,7.18 //
% -  v  -  -  v| -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


sāpyenam āgataṃ dattaśikṣā vāsavadattayā /
tathaivopācarattadvatpṛṣṭāvocattathaiva ca // SoKss_6,7.19 //
% -  -  v| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v| -  % D correct


tato 'nyedyustayordevyorekaṃ cittaṃ vacaś ca tat /
yaugandharāyaṇāyāsau śaśaṃsa vimṛśannṛpaḥ // SoKss_6,7.20 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v| -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


so 'pi taṃ vīkṣya rājānaṃ vicārapatitaṃ śanaiḥ /
kālavedī jagādaivaṃ mantrī yaugandharāyaṇaḥ // SoKss_6,7.21 //
% -| v| -| -  v| -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


jāne 'haṃ naitadetāvadabhiprāyo 'tra dāruṇaḥ /
devībhyāṃ jīvitatyāgadārḍhyāduktaṃ hi tattathā // SoKss_6,7.22 //
% -  -| -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % D correct


anyāsakte gate ca dyāṃ striyo maraṇaniścitāḥ /
bhavantyadainyagambhīrāḥ sādhvyaḥ sarvatra niḥspṛhāḥ // SoKss_6,7.23 //
% -  -  -  -| v  -| -| -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


asahyaṃ hi puraṃdhrīṇāṃ premṇo gāḍhasya khaṇḍanam /
tathā ca rājaṃs tatraitāṃ śrutasainakathāṃ śṛṇu // SoKss_6,7.24 //
% v  -  -| v| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| v| -  -| -  -  -| % C ma-vipulā
% v  v  -  v  v  -| v  -  % D correct


abhūd dakṣiṇabhūmau prāggokarṇākhye pure nṛpaḥ /
śrutasena iti khyātaḥ kulabhūṣāśrutānvitaḥ // SoKss_6,7.25 //
% v  -| -  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tasya caikābhavac cintā rājñaḥ saṃpūrṇasaṃpadaḥ /
ātmānurūpāṃ bhāryāṃ yat sa na tāvad avāptavān // SoKss_6,7.26 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% v| v| -  v| v  -  v  -  % D correct


ekadā ca nṛpaḥ kurvaścintāṃ tāṃ tatkathāntare /
agniśarmābhidhānena jagade so 'grajanmanā // SoKss_6,7.27 //
% -  v  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


āścarye dve mayā dṛṣṭe te rājanvarṇaye śṛṇu /
tīrthayātrāgataḥ pañcatīrthīṃ tām ahamāptavān // SoKss_6,7.28 //
% -  -  -| -| v  -| -  -| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % D correct


yasyāmapsarasaḥ pañca grāhatvamṛṣiśāpataḥ /
prāptāḥ satīrudaharattirthayātrāgato 'rjunaḥ // SoKss_6,7.29 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tatra tīrthavare snātvā pañcarātropavāsinām /
nārāyaṇānucaratādāyini snāyināṃ nṛṇām // SoKss_6,7.30 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


yāvadvrajāmi tāvac ca lāṅgalollikhitāvanim /
gāyantaṃ kaṃcidadrākṣaṃ kārṣikaṃ kṣetramadhyagam // SoKss_6,7.31 //
% -  -  v  -  v| -  -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


sa pṛṣṭaḥ kārṣiko mārgaṃ mārgāyātena kenacit /
pravrājakena sadvākyaṃ nāśṛṇodgītatatparaḥ // SoKss_6,7.32 //
% v| -  -| -  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tataḥ sa tasmai cukrodha parivrāḍ vidhuraṃ bruvan /
so 'pi gītaṃ vimucyātha kārṣikas tam abhāṣata // SoKss_6,7.33 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% v  -  -| v  v  -| v  -  % B correct
% -| v| -  -| v  -  -  v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


aho pravrājako 'si tvaṃ dharmasyāśaṃ na vetsyasi /
mūrkheṇāpi mayā jñātaṃ sāraṃ dharmasya yatpunaḥ // SoKss_6,7.34 //
% v  -| -  -  v  -| -| -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tac chrutvā kiṃ tvayā jñātam iti tena ca kautukāt /
pravrājakena pṛṣṭaḥ san kārṣikaḥ sa jagāda tam // SoKss_6,7.35 //
% -| -  -| -| v  -| -  v| % A pathyā
% v  v| -  v| v| -  v  -  % B correct
% -  -  v  -  v| -  -| -| % C pathyā
% -  v  -| v| v  -  v| -  % D correct


ihopaviśa pracchāye śṛṇu yāvad vadāmi te /
asmin pradeśe vidyante brāhmaṇā bhrātaras trayaḥ // SoKss_6,7.36 //
% v  -  v  v  -| -  -  -| % A incorrect: neither pathyā nor vipulā, correct by poetical licence: "a pr" laghu
% v  v| -  -| v  -  v| -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -| -  v  -| v  -  % D correct


brahmadattaḥ somadatto viśvadattaś ca puṇyakṛt /
teṣāṃ jyeṣṭhau dāravantau kaniṣṭhastvaparigrahaḥ // SoKss_6,7.37 //
% -  v  -  -| -  v  -  -| % A ra-vipulā
% -  v  -  -| v| -  v  -  % B correct
% -  -| -  -| -  v  -  -| % C ra-vipulā
% v  -  -  v  v  -  v  -  % D correct


sa tayor jyeṣṭhayor ājñāṃ kurvan karmakaro yathā /
mayā sahāsīd akrudhyann ahaṃ teṣāṃ hi kārṣikaḥ // SoKss_6,7.38 //
% v| v  -| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v  -| -  -| v| -  v  -  % D correct


tau ca jyeṣṭhāvabudhyetāṃ mṛduṃ taṃ buddhivarjitam /
sādhumatyaktasanmārgamṛjumāyāsavarjitam // SoKss_6,7.39 //
% -| -| -  -  v  -  -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


ekadā bhrātṛjāyābhyāṃ sakāmābhyāṃ raho 'rthitaḥ /
kaniṣṭho viśvadatto 'tha mātṛvatte nirākarot // SoKss_6,7.40 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatas te nijayorbhartrorubhe gatvā mṛṣocatuḥ /
vāñchatyāvāṃ rahasyeṣa kanīyānyuvayoriti // SoKss_6,7.41 //
% v  -| -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tena taṃ prati tau jyeṣṭhau sāntaḥkopau babhūvatuḥ /
sadasadvā na vidatuḥ kustrīvacanamohitau // SoKss_6,7.42 //
% -  v| -| v  v| -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -| v| v  v  -| % C na-vipulā
% -  -  v  v  v  -  v  -  % D correct


athaitau bhrātarau jātu viśvadattaṃ tamūcatuḥ /
gaccha tvaṃ kṣetramadhyasthaṃ valmīkaṃ taṃ samīkuru // SoKss_6,7.43 //
% v  -  -| -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tathety āgatya valmīkaṃ kuddālenākhanatsa tam /
mā m aivaṃ kṛṣṇasarpo 'tra vasatītyudito mayā // SoKss_6,7.44 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -| -  -| -  v  -  -| v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


tac chrutvāpi sa valmīkam akhanad yad bhavatv iti /
pāpaiṣiṇor apy ādeśaṃ jyeṣṭhabhrātror alaṅghayan // SoKss_6,7.45 //
% -| -  -  v| v| -  -  v| % A pathyā
% v  v  -| -| v  -| v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


khanyamānāt tataḥ prāpa kalaśaṃ hemapūritam /
na kṛṣṇasarpaṃ dharmo hi sāṃnidhyaṃ kurute satām // SoKss_6,7.46 //
% -  v  -  -| v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v| -  v  -  -| -  -| v| % C ma-vipulā
% -  -  -| v  v  -| v  -  % D correct


taṃ ca nītvā sa kalaśaṃ bhrātṛbhyāṃ sarvamarpayat /
nivāryamāṇo 'pi mayā jyeṣṭhābhyāṃ dṛḍhabhaktitaḥ // SoKss_6,7.47 //
% -| v| -  -| v| v  v  -| % A na-vipulā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% -  -  -| v  v  -  v  -  % D correct


tau punastata evāṃśaṃ dattvā prerya ca ghātakān /
tasyācchedayatāṃ pāṇipādaṃ dhanajihīrṣayā // SoKss_6,7.48 //
% -| v  -  v  v| -  -  -| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% -  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tathāpi na sa cukrodha nirmanyurbhrātarau prati /
tena satyena tasyātra hastapādamajāyata // SoKss_6,7.49 //
% v  -  v| v| v| -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v| -  -  v| -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tadāprabhṛti tad dṛṣṭvā tyaktaḥ krodho 'khilo mayā /
tvayā tu tāpasenāpi krodho 'dyāpi na mucyate // SoKss_6,7.50 //
% v  -  v  v  v| -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


akrodhena jitaḥ svargaḥ paśyaitadadhunaiva bhoḥ /
ity uktvaiva tanuṃ tyaktvā kārṣikaḥ sa divaṃ gataḥ // SoKss_6,7.51 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


ity āścaryaṃ mayā dṛṣṭaṃ dvitīyaṃ śṛṇu bhūpate /
ity uktvā śrutasenaṃ sa nṛpaṃ vipro 'bravītpunaḥ // SoKss_6,7.52 //
% -| -  -  -| v  -| -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -| -  -| v  v  -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tato 'pi tīrthayātrārthaṃ paryaṭannambudhestaṭe /
ahaṃ vasantasenasya rājño rāṣṭramavāptavān // SoKss_6,7.53 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tatra bhoktuṃ praviṣṭaṃ māṃ rājasattre 'bruvan dvijāḥ /
brahman pathāmunā mā gāḥ sthitā hy atra nṛpātmajā // SoKss_6,7.54 //
% -  v| -  -| v  -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -| v  -  v  -| -| -| % C pathyā
% v  -||-  v| v  -  v  -  % D correct


vidyuddyotābhidhānā tāṃ paśyedapi muniryadi /
sa kāmaśaranirbhinnaḥ prāpyonmādaṃ na jīvati // SoKss_6,7.55 //
% -  -  -  -  v  -  -| -| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% v| -  v  v  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tato 'haṃ pratyavocaṃ tānnaitaccitraṃ sadā hy aham /
paśyāmyaparakandarpaṃ śrutasenamahīpatim // SoKss_6,7.56 //
% v  -| -| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  -| v  -||v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


yātrādau nirgate yasmin rakṣibhir dṛṣṭigocarāt /
utsāryante satīvṛttabhaṅgabhītyā kulāṅganāḥ // SoKss_6,7.57 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


ity uktavantaṃ vijñāya bhāvatkaṃ bhojanāya mām /
nṛpāntikaṃ nītavantau sattrādhipapurohitau // SoKss_6,7.58 //
% -| -  v  -  -| -  -  v| % A ma-vipulā
% -  -  -| -  v  -  v| -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  v  v  v  -  v  -  % D correct


tatra sā rājatanayā vidyudyotā mayekṣitā /
kāmasyeva jaganmohamantravidyā śarīriṇī // SoKss_6,7.59 //
% -  v| -| -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


cirāttaddarśanakṣobhaṃ niyamyāhamacintayam /
asmatprabhoś ced bhāryeyaṃ bhaved rājyaṃ sa vismaret // SoKss_6,7.60 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v  -| -  -| v| -  v  -  % D correct


tathāpi kathanīyo 'yamudantaḥ svāmine mayā /
unmādinīdevasenavṛttānto hy anyathā bhavet // SoKss_6,7.61 //
% v  -  v| v  v  -  -| v  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  -  -  v  -  v  % C ra-vipulā, caesura after 4th syllable in compound or incorrect?
% -  -  -||-  v  -| v  -  % D correct


devasenasya nṛpateḥ purā rāṣṭre vaṇiksutā /
unmādinītyabhūtkanyā jagadunmādakāriṇī // SoKss_6,7.62 //
% -  v  -  -  v| v  v  -| % A na-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


āveditāpi sā pitrā na tenāttā mahībhṛtā /
vipraiḥ kulakṣaṇety uktā tasya vyasanarakṣibhiḥ // SoKss_6,7.63 //
% -  -  v  -  v| -| -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


pariṇītā tadīyena mantrimukhyena sā tataḥ /
vātāyanāgrād ātmānaṃ rājñe 'smai jātv adarśayat // SoKss_6,7.64 //
% v  v  -  -| v  -  -  v| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -| -| v  -  v  -  % D correct


tayā bhujaṃgyā rājendro durāddṛṣṭiviṣāhataḥ /
muhurmumūrccha na ratiṃ lebhe nāhāramāharat // SoKss_6,7.65 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v| v| v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


prārthito 'pi a tadbhartṛpramukhaiḥ so 'tha mantribhiḥ /
dhārmikastāṃ na jagrāha tatsaktaś ca jahāvasūn // SoKss_6,7.66 //
% -  v  -| v| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| -| v| -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


tadīdṛśe pramāde 'tra vṛtte drohaḥ kṛto bhavet /
ity ālocya mayoktaṃ te citrametya tato 'dya tat // SoKss_6,7.67 //
% v  -  v  -| v  -  -| v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -| -  -  v| v  -  -| -| % C pathyā
% -  v  -  v| v  -| v| -  % D correct


śrutvaitatsa dvijāttasmānmadanājñānibhaṃ vacaḥ /
vidyuddyotāhṛtamanāḥ śrutasenanṛpo 'bhavat // SoKss_6,7.68 //
% -  -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v  v  -  v  v  -| v  -  % D correct


tatkṣaṇaṃ ca visṛjy aiva tatra vipraṃ tam eva saḥ /
tathākarodyathānīya śīghraṃ tāṃ pariṇītavān // SoKss_6,7.69 //
% -  v  -| v| v  -| -  v| % A pathyā
% -  v| -  -| v| -  v| -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tataḥ sā nṛpates tasya vidyuddyotā nṛpātmajā /
śarīrāvyatiriktāsīdbhāskarasya prabhā yathā // SoKss_6,7.70 //
% v  -| -| v  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


atha svayaṃvarāyāgāt taṃ nṛpaṃ rūpagarvitā /
kanyakā mātṛdattākhyā mahādhanavaṇiksutā // SoKss_6,7.71 //
% v  -| v  -  v  -  -  -| % A pathyā
% -| v  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


adharmabhītyā jagrāha sa rājā tāṃ vaṇiksutām /
vidyuddyotātha tad buddhvā hṛtsphoṭena vyapadyata // SoKss_6,7.72 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% v| -  -| -| v  -  v  -  % B correct
% -  -  -  -  v| -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


rājāpy āgata tāṃ kāntāṃ paśyann eva tathā gatām /
aṅke kṛtvā sa vilapan sadyaḥ prāṇair vyayujyata // SoKss_6,7.73 //
% -  -| -  v  v| -| -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| -  -| v| v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


tato vaṇiksutā vahniṃ mātṛdattā viveśa sā /
itthaṃ praṇaṣṭaṃ sarvaṃ tad api rāṣṭraṃ sarājakam // SoKss_6,7.74 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| v  -  -| -  -| v| % C ma-vipulā
% v  v| -  -| v  -  v  -  % D correct


ato rājan prakṛṣṭasya bhaṅgaḥ premṇaḥ suduḥsahaḥ /
viśeṣeṇa manasvinyā devyā vāsavadattayā // SoKss_6,7.75 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tasmātkaliṅgaseṇaiṣā pariṇītā yadi tvayā /
devī vāsavadattā tatprāṇāñjahyānna saṃśayaḥ // SoKss_6,7.76 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -| -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


devī padmāvatī tadvattayorekaṃ hi jīvitam /
naravāhanadattaś ca putraste syātkathaṃ tataḥ // SoKss_6,7.77 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tañca devasya hṛdayaṃ soḍhuṃ jāne na śaknuyāt /
evam ekapade sarvamidaṃ naśyenmahīpate // SoKss_6,7.78 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -  -| -  -| v| -  v  -  % B correct
% -  v| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


devyoryaccoktigāmbhīryaṃ tadeva kathayatyalam /
hṛdayaṃ jīvitatyāgagāḍhaniścitaniḥspṛham // SoKss_6,7.79 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tatsvārtho rakṣaṇīyaste tiryañco 'pi hi jānate /
svarakṣāṃ kiṃ punardeva buddhimanto bhavādṛśāḥ // SoKss_6,7.80 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -| v| v| -  v  -  % B correct
% v  -  -| -| v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


iti mantrivarāc chrutvā svairaṃ yaugandharāyaṇāt /
samyagvivekapadavīṃ prāpya vatseśvaro 'bravīt // SoKss_6,7.81 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v| -  -  v  -| v  -  % D correct


evametanna saṃdeho naśyetsarvamidaṃ mama /
tasmātkaliṅgasenāyāḥ ko 'rthaḥ pariṇayena me // SoKss_6,7.82 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -| -| v  v  v  -  v| -  % D correct


ukto lagnaś ca dūre yat tad yuktaṃ gaṇakaiḥ kṛtam /
svayaṃvarāgatātyāgād adharmo vā kiyān bhavet // SoKss_6,7.83 //
% -  -| -  -| v| -  -| -| % A pathyā
% -| -  -| v  v  -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


ity ukto vatsarājena hṛṣṭo yaugandharāyaṇaḥ /
cintayām āsa kāryaṃ naḥ siddhaprāyaṃ yathepsitam // SoKss_6,7.84 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v| -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


upāyarasasaṃsiktā deśakālopabṛṃhitā /
seyaṃ nītimahāvallīṃ kiṃ nāma na phaletphalam // SoKss_6,7.85 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -| -  v| v| v  -  v  -  % D correct


iti saṃcintya sa dhyāyandeśakālau praṇamya tam /
rājānaṃ prayayau mantrī gṛhaṃ yaugandharāyaṇaḥ // SoKss_6,7.86 //
% v  v| -  -  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


rājāpi racitātithyagūḍhakārāmupetya saḥ /
devīṃ vāsavadattāṃ tāṃ sāntvayannevam abravīt // SoKss_6,7.87 //
% -  -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


kimarthaṃ vacmi jānāsi tvam eva hariṇākṣi yat /
vāri vāriruhasyeva tvatprema mama jīvitam // SoKss_6,7.88 //
% v  -  -| -  v| -  -  -| % A pathyā
% v| -  v| v  v  -  v| -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


nāmāpi hi kimanyasyā grahītumahamutsahe /
kaliṅgasenā tu haṭhādupāyātā gṛhaṃ mama // SoKss_6,7.89 //
% -  -  v| v| v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  v  -  -| v| v  -  % C bha-vipulā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


prasiddhaṃ cātra yadrambhā tapaḥsthena nirākṛtā /
pārthena ṣaṇḍhatāśāpaṃ dadau tasyai haṭhāgatā // SoKss_6,7.90 //
% v  -  -| -  v| -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


sa śāpastiṣṭhatā tena varṣaṃ vairāṭaveśmani /
strīveṣeṇa mahāścaryarūpeṇāpyativāhitaḥ // SoKss_6,7.91 //
% v| -  -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


ataḥ kaliṅgasenaiṣā niṣiddhā na tadā mayā /
vinā tvadicchayāhaṃ tu na kiṃcidvaktumutsahe // SoKss_6,7.92 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% v  -| v  -  v  -  -| v| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


ity āśvāsyopalabhyātha hṛdayeneva rāgiṇā /
mukhārpitena madyena satyaṃ krūraṃ tadāśayam // SoKss_6,7.93 //
% -| -  -  -  v  -  -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tay aiva saha rātriṃ tāṃ rājñā vāsavadattayā /
mantrimukhyamatiprauḍhituṣṭo vatseśvaro 'vasat // SoKss_6,7.94 //
% v| -  v| v  v| -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


atrāntare ca yaṃ pūrvaṃ divārātrau prayuktavān /
kaliṅgasenāvṛttāntajñaptyai yaugandharāyaṇaḥ // SoKss_6,7.95 //
% -  -  v  -| v| -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -  -  -  -  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


sa brahmarākṣaso 'bhyetya suhṛdyogeśvarābhidhaḥ /
tasyām eva niśi svairaṃ taṃ mantrivaramabhyadhāt // SoKss_6,7.96 //
% -| -  v  -  v  -| -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


kaliṅgasenāsadane sthito 'smy antarbahiḥ sadā /
divyānāṃ mānuṣāṇāṃ vā paśyāmi na tathāgamam // SoKss_6,7.97 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% v  -||-  -  v  -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -  v| v| v  -  v  -  % D correct


adyāvyakto mayā śabdaḥ śruto 'kasmānnabhastale /
pracchannenātra harmyāgrasaṃnikarṣe niśāmukhe // SoKss_6,7.98 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


prabhāvaṃ tasya vijñātuṃ prayuktāpi tato mama /
vidyā na prābhavattena vimṛśyāhamacintayam // SoKss_6,7.99 //
% v  -  -| -  v| -  -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -| -| -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


ayaṃ divyaprabhāvasya śabdaḥ kasyāpi niścitam /
kaliṅgasenālāvaṇyalubdhasya bhramato 'mbare // SoKss_6,7.100 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


yena na kramate vidyā tadvīkṣe kiṃcidantaram /
na duṣprāpaṃ paracchidraṃ jāgradbhirnipuṇairyataḥ // SoKss_6,7.101 //
% -  v| -| v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v| -  -  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


divyānāṃ vāñchitaiṣeti proktaṃ mantrivareṇa ca /
somaprabhā sakhī cāsyā vadantyetan mayā śrutā // SoKss_6,7.102 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


iti niścitya tat tubhyam ihāhaṃ vaktum āgataḥ /
idaṃ prasaṅgāt pṛcchāmi tan me tāvat tvayocyatām // SoKss_6,7.103 //
% v  v| -  -  v| -| -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% -| -| -  -| v  -  v  -  % D correct


tiryañco 'pi hi rakṣanti svātmānam iti yat tvayā /
ukto rajā tad aśrauṣaṃ yogād aham alakṣitaḥ // SoKss_6,7.104 //
% -  -  -| v| v| -  -  -| % A pathyā
% -  -  v| v  v| -| v  -  % B correct
% -  -| v  -| v| -  -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


nidarśanaṃ ced atrāsti tan me kathaya sanmate /
iti yogeśvareṇoktaḥ smāha yaugandharāyaṇaḥ // SoKss_6,7.105 //
% v  -  v  -| -| -  -  v| % A ma-vipulā
% -| -| v  v  v| -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


asti mittraṃ tathā cātra kathāmākhyāmi te śṛṇu /
vidiśānagarībāhye nyagrodho 'bhūtpurā mahān // SoKss_6,7.106 //
% -  v| -  -| v  -| -  v| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


catvāraḥ prāṇinas tatra vasanti sma mahātarau /
nakulolūkamārjāramūṣakāḥ pṛthagālayāḥ // SoKss_6,7.107 //
% -  -  -| -  v  -| -  v| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


bhinne bhinne bile mūla āstāṃ nakulamūṣakau /
mārjāro madhyabhāgasthe tarormahati koṭare // SoKss_6,7.108 //
% -  -| -  -| v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


ulūkastu śirobhāge 'nanyalabhye latālaye /
mūṣako 'tra tribhirvadhyo mārjāreṇa trayo 'pare // SoKss_6,7.109 //
% v  -  -  v| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


annāya mārjārabhayānmūṣako nakulastathā /
svabhāvenāpyulūkaś ca paribhremurniśi trayaḥ // SoKss_6,7.110 //
% -  -  v| -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


mārjāraś ca divārātrau nirbhayaḥ prabhramaty asau /
tatrāsanne yavakṣetre sadā muṣakalipsayā // SoKss_6,7.111 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


ye 'nye 'pi yuktyā jagmustatsvakāle 'nnābhivāñchayā /
ekadā lubdhakas tatra caṇḍālaḥ kaścidāyayau // SoKss_6,7.112 //
% -| -| v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


sa mārjārapadaśreṇiṃ dṛṣṭvā tatkṣetragāminīm /
tadvadhāyābhitaḥ kṣetraṃ pāśāndattvā tato yayau // SoKss_6,7.113 //
% v| -  -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tatra rātrau ca mārjāraḥ sa mūṣakajighāṃsayā /
etya praviṣṭas tatpāśaiḥ kṣetre tasminn abadhyata // SoKss_6,7.114 //
% -  v| -  -| v| -  -  -| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


mūṣako 'pi tato 'nnārthī sa tatra nibhṛtāgataḥ /
baddhaṃ taṃ vīkṣya mārjāraṃ jaharṣa ca nanarta ca // SoKss_6,7.115 //
% -  v  -| v| v  -| -  -| % A pathyā
% v| -  v| v  v  -  v  -  % B correct
% -  -| -| -  v| -  -  -| % C pathyā
% v  -  v| v| v  -  v| -  % D correct


yāvadviśati tatkṣetraṃ dūrādekena vartmanā /
tatra tau tāvadāyātābulūkanakulāvapi // SoKss_6,7.116 //
% -  -  v  v  v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v| -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


dṛṣṭamārjārabandhau ca mūṣakaṃ labdhumaicchatām /
mūṣako 'pi ca tad dṛṣṭvā dūrādvigno vyacintayat // SoKss_6,7.117 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| v| v| -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


nakulolūkabhayadaṃ mārjāraṃ saṃśraye yadi /
baddho 'py ekaprahāreṇa śatru rmām eṣa mārayet // SoKss_6,7.118 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -||-  -  v  -  -  v| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


mārjārāddūragaṃ hanyādulūko nakulaś ca mām /
tacchatrusaṃkaṭagataḥ kva gacchāmi karomi kim // SoKss_6,7.119 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v| -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v| -  -  v| v  -  v| -  % D correct


hanta mārjāram eveha śrayāmy āpadgato hy ayam /
ātmatrāṇāya māṃ rakṣetpāśacchedopayoginam // SoKss_6,7.120 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  -| -  -  v  -||v  -  % B correct
% -  -  -  -  v| -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


ity ālocya śanairgatvā mārjāraṃ mūṣako 'bravīt /
baddhe tvayyatiduḥkhaṃ me tatte pāśaṃ chinadbhyaham // SoKss_6,7.121 //
% -| -  -  v| v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ṛjūnāṃ jāyate snehaḥ sahavāsādripuṣvapi /
kiṃ tu me nāsti viśvāsastava cittamajānataḥ // SoKss_6,7.122 //
% v  -  -| -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -| v| -| -  v| -  -  -  % C pathyā, pādas compounded?
% v  v| -  v  v  -  v  -  % D correct


tac chrutvovāca mārjāro bhadra viśvasyatāṃ tvayā /
adya prabhṛti me mittraṃ bhavān prāṇapradāyakaḥ // SoKss_6,7.123 //
% -| -  -  -  v| -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -| v  v  v| -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


iti śrutvaiva mārjārāttasyotsaṅgaṃ sa śiśriye /
tad dṛṣṭvā nakulolūkau nirāśau yayatus tataḥ // SoKss_6,7.124 //
% v  -| -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -| -  -| v  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tato jagāda mārjāro mūṣakaṃ pāśapīḍitaḥ /
gataprāyā niśā mittra tatpāśāṃśchindhi me drutam // SoKss_6,7.125 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% -  -  -  -  v| -| v  -  % D correct


mūṣako 'pi śanaiśchindallubdhakāgamanonmukhaḥ /
mṛṣā kaṭakaṭāyadbhir daśanair akaroc ciram // SoKss_6,7.126 //
% -  v  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


kṣaṇādrātrau prabhātāyāṃ lubdhake nikaṭāgate /
mārjāre 'rthayamāne drākpāśāṃściccheda mūṣakaḥ // SoKss_6,7.127 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  -| v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


chinnapāśe 'tha mārjāre lubdhakatrāsavidrute /
mūṣako mṛtyumuktaḥ san palāyya prāviśad bilam // SoKss_6,7.128 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


nāśvasatpunarāhūto mārjāreṇa jagāda ca /
kālayuktyā hy arirmittraṃ jāyate na ca sarvadā // SoKss_6,7.129 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  v  -  -||v  -  -  -| % C pathyā
% -  v  -| v| v| -  v  -  % D correct


evaṃ bahubhyaḥ śatrubhyaḥ prajñayātmābhirakṣitaḥ /
mūṣakena tiraścāpi kiṃ punarmānuṣeṣu yat // SoKss_6,7.130 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% -| v  -  -  v  -  v| -  % D correct


etaduktastadā rājā mayā yattattvayā śrutam /
buddhyā kāryaṃ nijaṃ rakṣeddevi saṃrakṣaṇād iti // SoKss_6,7.131 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % D correct


buddhirnāma ca sarvatra mukhyaṃ mittraṃ na pauruṣam /
yogeśvara tathā caitām atrāpi tvaṃ kathāṃ śṛṇu // SoKss_6,7.132 //
% -  -  -  v| v| -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  v| v  -| -  -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


śrāvastītyasti nagarī tasyāṃ pūrvaṃ prasenajit /
rājābhūttatra cābhyāgāt ko 'py apūrvo dvijaḥ puri // SoKss_6,7.133 //
% -  -  -  -  v| v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -||v  -  -| v  -| v  -  % D correct


so śūdrānnabhugekena vaṇijā guṇavāniti /
brāhmaṇasya gṛhe tatra kasyacitsthāpito dvijaḥ // SoKss_6,7.134 //
% -| -  -  v  v  -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  v| v  -| -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tatraiva tena śuṣkānnadakṣiṇādibhiranvaham /
āpūryata tato 'nyaiśca śanairbuddhvā vaṇigvaraiḥ // SoKss_6,7.135 //
% -  -  v| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  v| v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tenāsau hemadīnārasahasraṃ kṛpaṇaḥ kramāt /
saṃcitya gatvāraṇye tan nihatya kṣiptavān bhuvi // SoKss_6,7.136 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -  v| -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| -  v  -| v  -  % D correct


ekākī pratyahaṃ gatvā tac ca sthānamavaikṣata /
ekadā hemaśūnyaṃ tatkhātaṃ vyāttaṃ ca dṛṣṭavān // SoKss_6,7.137 //
% -  -  -| -  v  -| -  -| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


śūnyaṃ tatkhātakaṃ tasya paśyato hatacetasaḥ /
na paraṃ hṛdi saṃkrāntā citraṃ dikṣv api śūnyatā // SoKss_6,7.138 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v| v  -| v  v| -  -  -| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


athopāgāc ca vilapaṃstaṃ vipraṃ yadgṛhe sthitaḥ /
pṛṣṭastaṃ ca svavṛttāntaṃ tasmai sarvaṃ nyavedayat // SoKss_6,7.139 //
% v  -  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -| -  -| -  v  -| v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


gatvā tīrthamabhuñjānaḥ prāṇāṃstyaktumiyeṣa ca /
buddhvā ca so 'nnadātāsya vaṇiganyaiḥ sahāyayau // SoKss_6,7.140 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  -| v| -| v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


sa taṃ jagāda kiṃ brahmanvittahetormumūrṣasi /
akālameghavadvittamakasmād eti yāti ca // SoKss_6,7.141 //
% v| -| v  -  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v| -  % D correct


ity ādyukto 'pi tenāsau na jahau maraṇagraham /
prāṇebhyo 'py arthamātrā hi kṛpaṇasya garīyasī // SoKss_6,7.142 //
% -| -  -  -| v| -  -  -| % A pathyā
% v| v  -| v  v  -  v  -  % B correct
% -  -  -||-  v  -  -| v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tataś ca mṛtaye tīrthaṃ gacchato 'sya dvijanmanaḥ /
svayaṃ prasenajidrājā tad buddhvāntikamāyayau // SoKss_6,7.143 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


papraccha cainaṃ kiṃ kiṃcid asti tatropalakṣaṇam /
yatra bhūmau nikhātāste dīnārā brāhmaṇa tvayā // SoKss_6,7.144 //
% -  -  v| -  -| -| -  v| % A ma-vipulā
% -  v| -  -  v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tac chrutva sa dvijo 'vādīdasti kṣudro 'tra pādapaḥ /
aṭavyāṃ deva tanmūle nikhātaṃ tanmayā dhanam // SoKss_6,7.145 //
% -| -  v| -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ity ākarṇyābravīdrājā dāsyāmyanviṣya tattava /
dhanaṃ svakoṣādathavā mā tyākṣīrjīvitaṃ dvija // SoKss_6,7.146 //
% -| -  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| v  -  -  v  v  -| % C bha-vipulā
% -| -  -  -  v  -| v  -  % D correct


ity uktvā maraṇodyogānnivārya vinidhāya ca /
dvijaṃ taṃ vaṇijo haste sa rājābhyantaraṃ gataḥ // SoKss_6,7.147 //
% -| -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v| -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% v| -  -  -  v  -| v  -  % D correct


tatrādiśya pratīhāraṃ śirortivyapadeśataḥ /
vaidyānānāyayatsarvāndattvā paṭahaghoṣaṇām // SoKss_6,7.148 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


āturāste kiyanto 'tra kasyādāḥ kiṃ tvamauṣadham /
ity upānīya papraccha tānekaikaṃ viviktagaḥ // SoKss_6,7.149 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -| v  -  -  v| -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


te 'pi tasmai tadaikaikaḥ sarvamūcurmahīpateḥ /
eko 'tha vaidyas tanmadhyāt kramapṛṣṭo 'bravīd idam // SoKss_6,7.150 //
% -| v| -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% v  v  -  -| v  -| v  -  % D correct


vaṇijo mātṛdattasya deva nāgabalā mayā /
asvasthasyopadiṣṭādya dvitīyaṃ dinamoṣadhiḥ // SoKss_6,7.151 //
% v  v  -| -  v  -  -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tac chrutvā sa tamāhūya rājā vaṇijamabhyadhāt /
nanu nāgabalā kena tavānītocyatāmiti // SoKss_6,7.152 //
% -| -  -| v| v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v| -  v  v  -| -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


deva karmakareṇeti tenokte vaṇijā tadā /
kṣipramānāyya taṃ rājā sa karmakaram abravīt // SoKss_6,7.153 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -  -  v| -| -  -| % C pathyā
% v| -  v  v  v| -  v  -  % D correct


tvayā nāgabalāhetoḥ khanatā śākhinastalam /
dīnārajātaṃ yallabdhaṃ brahmasvaṃ tatsamarpaya // SoKss_6,7.154 //
% v  -| -  v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v  -  v  -  % D correct


ity ukto bhūbhṛtā bhītaḥ pratipady aiva tatkṣaṇam /
sa tānānīya dīnārāṃs tatra karmakaro jahau // SoKss_6,7.155 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v| -  -  -  v| -  -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


rājāpy upoṣitāyāsmai dvijāyāhūya tān dadau /
dīnārān hāritaprāptān prāṇān iva bahiś carān // SoKss_6,7.156 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| v  v| v  -| v  -  % D correct


evaṃ sa labdhavān buddhyā nītaṃ mūlatalāttaroḥ /
dvijārthaṃ bhūpatir jānann oṣadhiṃ tāṃ tadudbhavām // SoKss_6,7.157 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tadevaṃ sarvadā buddheḥ prādhānyaṃ jitapauruṣam /
īdṛśeṣu ca kāryeṣu kiṃ vidadhyātparākramaḥ // SoKss_6,7.158 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  v| v| -  -  v| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


tadyogeśvara kurvīthāstvam api prajñayā tathā /
yathā kaliṅgasenāyā doṣo jñāyata kaścana // SoKss_6,7.159 //
% -  -  -  v  v| -  -  -  % A pathyā, pādas compounded?
% v| v  -| -  v  -| v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


asti caitadyathā tasyāṃ lubhyantīha surāsurāḥ /
tathā ca divi kasyāpi niśi śabdaḥ śrutastvayā // SoKss_6,7.160 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -| v| v  v| -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


labdhe 'tha doṣe tasyāś ca bhavedakuśalaṃ na naḥ /
nopayaccheta tāṃ rājā na cādharmaḥ kṛto bhavet // SoKss_6,7.161 //
% -  -| v| -  -| -  -| v| % A ma-vipulā
% v  -  v  v  v  -| v| -  % B correct
% -  v  -  -  v| -| -  -| % C pathyā
% v| -  -  -| v  -| v  -  % D correct


ity udāradhiyaḥ śrutvā sarvaṃ yaugandharāyaṇāt /
yogeśvarastaṃ saṃtuṣya jagāda brahmarākṣasaḥ // SoKss_6,7.162 //
% -| v  -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


kastvayā sadṛśo nītāvanyo devādbṛhaspateḥ /
ayaṃ tvamṛtaseko 'sya tvanmantro rājyaśākhinaḥ // SoKss_6,7.163 //
% -  v  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -| v  v  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


so 'haṃ kaliṅgasenāyā jijñāsiṣye gatiṃ sadā /
buddhyā śaktyāpi cety uktvā tato yogeśvaro yayau // SoKss_6,7.164 //
% -| -| v  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -| -  -  v| -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tatkālaṃ sā ca harmyādau paryaṭantaṃ svaharmyagā /
kaliṅgasenā vatseśaṃ dṛṣṭvā dṛṣṭvā sma tāmyati // SoKss_6,7.165 //
% -  -  -| -| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v| -  v  -  % D correct


tanmanāḥ smarasaṃtaptā mṛṇālāṅgadahāriṇī /
sā śrīkhaṇḍāṅgarāgā ca na lebhe nirvṛtiṃ kvacit // SoKss_6,7.166 //
% -  v  -| v  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -| -  -  -  v  -  -| v| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


atrāntare sa tāṃ pūrvaṃ dṛṣṭvā vidyādharādhipaḥ /
tasthau madanavegākhyo gāḍhānaṅgaśarārditaḥ // SoKss_6,7.167 //
% -  -  v  -| v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tatprāptaye tapaḥ kṛtvā vare labdhe 'pi śaṃkarāt /
sānyāsaktānyadeśasthā sukhaprāpyāsya nābhavat // SoKss_6,7.168 //
% -  -  v  -| v  -| -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


yatastenāntaraṃ labdhumasau vidyādhareśvaraḥ /
rajanīṣu divi bhrāmyannāsīttanmandiropari // SoKss_6,7.169 //
% v  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


saṃsmṛtya tu tamādeśaṃ tapastuṣṭasya dhūrjaṭeḥ /
ekasyāṃ niśi vatseśarūpaṃ cakre svavidyayā // SoKss_6,7.170 //
% -  -  v| v| v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tadrūpaś ca viveśāsya mandiraṃ dvāḥsthavanditaḥ /
kālakṣepākṣamo guptaṃ mantriṇāṃ sa ivāgataḥ // SoKss_6,7.171 //
% -  -  -| v| v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


kaliṅgasenāpy uttasthau taṃ dṛṣṭvotkampaviklavā /
na so 'yamiti sā rāvair vāryamāṇeva bhūṣaṇaiḥ // SoKss_6,7.172 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -| -  -  -  v  -  v  -  % B correct
% v| -| v  v  v| -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tato vatseśarūpeṇa kramādviśvāsya tena sā /
bhāryā madanavegena gāndharvavidhinā kṛtā // SoKss_6,7.173 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v| -  v| -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tatkālaṃ ca praviṣṭastad dṛṣṭvā yogādalakṣitaḥ /
yogeśvaro viṣaṇṇo 'bhūd vatseśālokanabhramāt // SoKss_6,7.174 //
% -  -  -| -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


yaugandharāyaṇāyaitadgatvoktvā tannideśataḥ /
yuktyā vāsavadattāyā vatseśaṃ vīkṣya pārśvagam // SoKss_6,7.175 //
% -  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


hṛṣṭo mantrivaroktyaiva rūpaṃ suptasya veditum /
kaliṅgasenāpracchannakāminaḥ so 'gamatpunaḥ // SoKss_6,7.176 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


gatvā kaliṅgasenāyāḥ suptāyāḥ śayanīyake /
suptaṃ madanavegaṃ taṃ svarūpe sthitamaikṣata // SoKss_6,7.177 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


chatradhvajāṅkanirdhūlipādābjaṃ divyamānuṣam /
svāpāntarhitatadvidyāvītarūpavivartanam // SoKss_6,7.178 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tatra gatvā yathādṛṣṭaṃ niveśa paritoṣavān /
yogeśvaro jagādāsau hṛṣṭo yaugandharāyaṇam // SoKss_6,7.179 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


na vetti mādṛśaḥ kiṃcidvetsi tvaṃ nīticakṣuṣā /
tava mantreṇa duḥsādhyaṃ siddhaṃ kāryamidaṃ prabhoḥ // SoKss_6,7.180 //
% v| -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


kiṃ vā vyoma vinārkeṇa kiṃ toyena vinā saraḥ /
kiṃ mantreṇa vinā rājyaṃ kiṃ satyena vinā vacaḥ // SoKss_6,7.181 //
% -| -| -  v| v  -  -  v| % A pathyā
% -| -  -  v| v  -| v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -| -  -  v| v  -| v  -  % D correct


ity uktavantam āmantrya prīto yogeśvaraṃ tataḥ /
prātar vatseśvaraṃ draṣṭumāgādyaugandharāyaṇaḥ // SoKss_6,7.182 //
% -| -  v  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tamupetya yathāvac ca kathāprastāvato 'bravīt /
nṛpaṃ kaliṅgasenārthe pṛṣṭakāryaviniścayam // SoKss_6,7.183 //
% v  v  -  v| v  -  -| v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


svacchandāsau na te rājan pāṇisparśam ihārhati /
eṣā hi svecchayā draṣṭuṃ prasenajitam āgatā // SoKss_6,7.184 //
% -  -  -  -| v| -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


viraktā vīkṣya taṃ vṛddhaṃ tvāṃ prāptā rūpalobhataḥ /
tadanyapuruṣāsaṅgam api svecchaṃ karoty asau // SoKss_6,7.185 //
% v  -  -| -  v| -| -  -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tac chrutvā kulakanyeyaṃ katham evaṃ samācaret /
śaktiḥ kasya praveṣṭuṃ vā madīyāntaḥpurāntare // SoKss_6,7.186 //
% -| -  -| v  v  -  -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


iti rājñodite 'vādīddhīmānyaugandharāyaṇaḥ /
ady aiva darśayāmyetatpratyakṣaṃ niśi deva te // SoKss_6,7.187 //
% v  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -| -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v| -  v| -  % D correct


divyās tām abhivāñchanti siddhādyā mānuṣo 'tra kaḥ /
divyānāṃ ca gatī roddhuṃ rājan keneha śakyate // SoKss_6,7.188 //
% -  -| -| v  v  -  -  v| % A pathyā
% -  -  -| -  v  -| v| -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tadehi sākṣāt paśyeti vādinā tena mantriṇā /
saha gantuṃ matiṃ cakre tatra rātrau sa bhūpatiḥ // SoKss_6,7.189 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  v  -| -  v| -  v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


padmāvatyā ṛte rājñyā na vivāhyapareti yat /
proktaṃ devi pratijñātaṃ mayā nirvyūḍham adya tat // SoKss_6,7.190 //
% -  -  -  -| v  -| -  -| % A pathyā
% v| v  -  v  v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -| -  -  v| -  v| -  % D correct


ity athābhyetya tāṃ devīm uktvā yaugandharāyaṇaḥ /
kaliṅgasenāvṛttāntaṃ taṃ tasyai sarvam uktavān // SoKss_6,7.191 //
% -| v  -  -  v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -| -  -| -  v| -  v  -  % D correct


tvadīyaśikṣānuṣṭhānaphalam etan mameti sā /
devī vāsavadattāpi praṇatābhinananda tam // SoKss_6,7.192 //
% v  -  v  -  -  -  -  v  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% v  v| -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v| -  % D correct


tato niśīthe saṃsupte jane vatseśvaro yayau /
gṛhaṃ kaliṅgasenāyāḥ sa ca yaugandharāyaṇaḥ // SoKss_6,7.193 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -  v  -| v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% v| v| -  -  v  -  v  -  % D correct


adṛṣṭaś ca praviṣṭo 'tra tasyā nidrājuṣo 'ntike /
suptaṃ madanavegaṃ taṃ svarūpasthaṃ dadarśa saḥ // SoKss_6,7.194 //
% v  -  -| -| v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


hantumicchati yāvac ca sa taṃ sāhasikaṃ nṛpaḥ /
tāvatsa vidyayā vidyādharo 'bhūtpratibodhitaḥ // SoKss_6,7.195 //
% -  v  -  v  v| -  -| v| % A pathyā
% v| -| -  v  v  -| v  -  % B correct
% -  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


prabuddhaś ca sa nirgatya jhagityudapatannabhaḥ /
kṣaṇātkaliṅgasenāpi sā prabuddhābhavat tataḥ // SoKss_6,7.196 //
% v  -  -| v| v| -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -| v  -  -  v  -| v  -  % D correct


śūnyaṃ śayanamālokya jagāda ca kathaṃ hi mām /
pūrvaṃ prabudhya vatseśaḥ suptāṃ muktvaiva gacchati // SoKss_6,7.197 //
% -  -| v  v  v  -  -  v| % A pathyā
% v  -  v| v| v  -| v| -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tadākarṇya sa vatseśamāha yaugandharāyaṇaḥ /
eṣā vidhvaṃsitānena śṛṇu tvadrūpadhāriṇā // SoKss_6,7.198 //
% v  -  -  v| v| -  -  v  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


saiṣa yogabalājjñātvā sākṣātte darśito mayā /
kiṃ tu divyaprabhāvatvādasau hantuṃ na śakyate // SoKss_6,7.199 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % D correct


ity uktvā sa ca rājā ca saha tāmupajagmatuḥ /
kaliṅgasenā sāpyetau dṛṣṭvā tasthau kṛtādarā // SoKss_6,7.200 //
% -| -  -| v| v| -  -| v| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


adhunaiva kva gatvā tvaṃ rājan prāptaḥ samantrikaḥ /
iti bruvāṇām avadattāṃ sa yaugandharāyaṇaḥ // SoKss_6,7.201 //
% v  v  -  -| v| -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -| v| -  -  v  -  v  -  % D correct


kaliṅgasene kenāpi māyā vatseśarūpiṇā /
saṃmohya pariṇītāsi na tvaṃ matsvamināmunā // SoKss_6,7.202 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| v  v  -  -  v| % C pathyā
% -| -| -  v  v  -  v  -  % D correct


tac chrutvā sātisaṃbhrāntā viddheva hṛdi pattriṇā /
kaliṅgasenā vatseśaṃ jagādodaśrulocanā // SoKss_6,7.203 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -  v  -  v  -  % D correct


gāndharvavidhināhaṃ te pariṇītāpi vismṛtā /
kiṃsvidrājanyathā pūrvaṃ duṣyantasya śakuntalā // SoKss_6,7.204 //
% -  -  v  v  v  -  -| -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


ity uktaḥ sa tayā rājā tāmuvācānatānanaḥ /
satyaṃ na pariṇītāsi mayādyaivāgato hy aham // SoKss_6,7.205 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v| v  v  -  -  v| % C pathyā
% v  -  -  -  v  -||v  -  % D correct


ity uktavantaṃ vatseśaṃ mantrī yaugandharāyaṇaḥ /
ehīty uktvā tataḥ svairamanaiṣīdrājamandiram // SoKss_6,7.206 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tataḥ samantrike rājñi gate sātra videśagā /
mṛgīva yūthavibhraṣṭā parityaktasvabāndhavā // SoKss_6,7.207 //
% v  -| v  -  v  -| -  v| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


saṃbhogavidalatpatramukhābjā gajapīḍitā /
padminīva parikṣiptakabarībhramarāvaliḥ // SoKss_6,7.208 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


vinaṣṭakanyakābhāvā nirupāyakramā satī /
kaliṅgasenā gaganaṃ vīkṣamāṇedam abravīt // SoKss_6,7.209 //
% v  -  v  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -  v| -  v  -  % D correct


vatseśarūpiṇā yena pariṇītāsmi kenacit /
prakāśaḥ so 'stu kaumāraḥ sa eva hi patir mama // SoKss_6,7.210 //
% -  -  v  -  v  -| -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  -| -| v| -  -  -| % C pathyā
% v| -  v| v| v  -| v  -  % D correct


evaṃ tayokte gaganāt so 'tra vidyādharādhipaḥ /
avātarad divyarūpo hārakeyūrarājitaḥ // SoKss_6,7.211 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -| v| -  -  v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  -  v  -  v  -  % D correct


ko bhavāniti pṛṣṭaś ca tay aivaṃ sa jagāda tām /
ahaṃ madanavegākhyas tanvi vidyādharādhipaḥ // SoKss_6,7.212 //
% -| v  -  v  v| -  -| v| % A pathyā
% v| -  -| v| v  -  v| -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


mayā ca prāgvilokya tvāṃ purā pitṛgṛhe sthitām /
tvatprāptidastapaḥ kṛtvā varaḥ prāpto maheśvarāt // SoKss_6,7.213 //
% v  -| -| -  v  -  -| -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


vatseśvarānuraktā ca tadrūpeṇa mayā drutam /
avṛttatadvivāhaiva pariṇītāsi yuktitaḥ // SoKss_6,7.214 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


iti vāksudhayā tasya śrutimārgapraviṣṭayā /
kiṃcitkaliṅgasenābhūd ucchvāsitahṛdambujā // SoKss_6,7.215 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


atha sa madanavegastāṃ samāśvāsya kāntāṃ
vihitadhṛtivitīrṇasvarṇarāśiḥ sa tasyai /
ucita iti tayāntarbaddhasadbhartṛbhaktiḥ
punarupagamanāya dyāṃ tadaivotpapāta // SoKss_6,7.216 //
% v  v| v| v  v  v  -  -  -| v  -  -  v| -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v  v  -  -  -  v  -  -| v| -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v| v  v| v  -  -  -  v  -  -  v  -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v  v  -  -| -| v  -  -  v  -  -  % Mālinī (8+7)


divyāspadaṃ svapatisadma na martyagamyaṃ kāmāt pitur bhavanam ujjhitam ity avekṣya /
tatraiva vastumatha sāpi kaliṅgasena cakre dhṛtiṃ madanavegakṛtābhyanujñā // SoKss_6,7.217 //
% -  -  v  -| v  v  v  -  v| v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v| -  v  v| -| v  -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v| -  v| v  -  v  -  v  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake saptamas taraṅgaḥ /


aṣṭamas taraṅgaḥ /

tataḥ kaliṅgasenāyāḥ smarannanupamaṃ vapuḥ /
ekadā manmathāviṣṭo niśi vatseśvaro 'bhavat // SoKss_6,8.1 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


utthāya khaḍgahastaḥ san gatvaiva praviveśa saḥ /
ekākī mandiraṃ tasyāḥ kṛtātithyādarastayā // SoKss_6,8.2 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatra prārthayamānas tāṃ bhāryārthe sa mahīpatiḥ /
parapatnyahamasmīti pratyākhyātastayābravīt // SoKss_6,8.3 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tṛtīyaṃ puruṣaṃ prāptā yatastvamasi bandhakī /
paradāragato doṣo na me tvadgamane tataḥ // SoKss_6,8.4 //
% v  -  -| v  v  -| -  -| % A pathyā
% v  -  v  v  v| -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v| -| -  v  v  -| v  -  % D correct


evaṃ kaliṅgasenā sā rājñoktā pratyuvāca tam /
tvadartham āgatā rājannahaṃ vidyādhareṇa hi // SoKss_6,8.5 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% v  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v| -  % D correct


vyūḍhā madanavegena svairaṃ tvadrūpadhāriṇā /
sa evaikaś ca bhartā me tatkasmādasmi bandhakī // SoKss_6,8.6 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| -  -  -| v| -  -| -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


kiṃ vātikrāntabandhūnāṃ svecchācārahatātmanām /
imāstā vipadaḥ strīṇāṃ kumārīṇāṃ kathaiva kā // SoKss_6,8.7 //
% -| -  -  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


dṛṣṭāśakunayā sakhyā niṣiddhāpi vyasarjayam /
tvatpārśvaṃ yadahaṃ dūtaṃ tasya cedaṃ phalaṃ mama // SoKss_6,8.8 //
% -  -  v  v  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


tatspṛśyasi balānmāṃ cet prāṇāṃstyakṣyāmy ahaṃ tataḥ /
kā nāma kulajā hi strī bhartṛdrohaṃ kariṣyati // SoKss_6,8.9 //
% -  -  v  v| v  -  -| -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -| -  v| v  v  -| -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tathā ca kathayāmy atra tava rājan kathāṃ śṛṇu /
purābhūd indradattākhyaś cedideśamahīpatiḥ // SoKss_6,8.10 //
% v  -| v| v  v  -| -  v| % A pathyā
% v  v| -  -| v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


sa pāpaśodhane tīrthe kīrtyai devakulaṃ mahat /
cakre yaśaḥśarīrārthī śarīraṃ vīkṣya bhaṅguram // SoKss_6,8.11 //
% v| -  v  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tac ca bhaktirasācchaśvadīkṣituṃ sa yayau nṛpaḥ /
sarvaś ca tīrthasnānāya sadā tatrāyayau janaḥ // SoKss_6,8.12 //
% -| v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v| v  -| v  -  % B correct
% -  -| v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  -  v  -| v  -  % D correct


ekadā ca dadarśaikāṃ tīrthasnānārtham āgatām /
sa rājātra vaṇigbhāryāṃ pravāsasthitabhartṛkām // SoKss_6,8.13 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v| -  -  v| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


svacchakāntisudhāsiktāṃ citrarūpavibhūṣaṇām /
jaṅgamām iva kaṃdarparājadhānīṃ manoramām // SoKss_6,8.14 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tvayāhaṃ vijaye viśvamiti prītyeva pādayoḥ /
āśliṣṭāṃ pañcabāṇasya tūṇīradvayaśobhayā // SoKss_6,8.15 //
% v  -  -| v  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sā dṛṣṭaiva manas tasya jahāra nṛpatestathā /
yathānviṣya gṛhaṃ tasyāḥ sa yayau vivaśo niśi // SoKss_6,8.16 //
% -| -  -  v| v  -| -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% v| v  -| v  v  -| v  -  % D correct


tāṃ ca prārthayamānaḥ sañjagade sa tayā nṛpaḥ /
rakṣitā tvaṃ na yuktaṃ te paradārābhimarśanam // SoKss_6,8.17 //
% -| -| -  v  v  -  -| -  % A pathyā, pādas compounded?
% v  v  -| v| v  -| v  -  % B correct
% -  v  -| -| v| -  -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


haṭhāt spṛśasi vā māṃ ced adharmas te mahān bhavet /
mariṣyāmi ca sadyo 'haṃ na sahiṣye ca dūṣaṇam // SoKss_6,8.18 //
% v  -| v  v  v| -| -| -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% v  -  -  v| v| -  -| -| % C pathyā
% v| v  -  -| v| -  v  -  % D correct


ity ukte 'pi tayā tasmin balaṃ rājñi cikīrṣati /
śīlabhraṃśabhayāttasyāḥ sadyo hṛdayamasphuṭat // SoKss_6,8.19 //
% -| -  -| v| v  -| -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tad dṛṣṭvā sapadi hrītaḥ sa gatvaiva yathāgatam /
dinaistenānutāpena rājā pañcatvamāyayau // SoKss_6,8.20 //
% -| -  -| v  v  -| -  -| % A pathyā
% v| -  -  v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ity ākhyāya kathāmetāṃ sabhayapraśrayānatā /
bhūyaḥ kaliṅgasenā sā vatseśvaramabhāṣata // SoKss_6,8.21 //
% -| -  -  v| v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tasmādadharme matprāṇaharaṇe mā matiṃ kṛthāḥ /
ihāśritāyā vastuṃ me dehi yāmyanyato 'nyathā // SoKss_6,8.22 //
% -  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  v  -| -| v  -| v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% -  v| -  -  v  -| v  -  % D correct


etatkaliṅgasenātaḥ śrutvā vatseśvaro 'tha saḥ /
vicārya virato bhūtvā dharmajñastām abhāṣata // SoKss_6,8.23 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


rājaputri vasa svecchaṃ bhartrā samam ihādhunā /
nāhaṃ vakṣyāmi te kiṃcididānīṃ mā bhayaṃ kṛthāḥ // SoKss_6,8.24 //
% -  v  -  v| v  -| -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -| -  -  v| -| -  v  % C pathyā, pādas compounded?
% v  -  -| -| v  -| v  -  % D correct


ity uktvaiva gate tasmin svairaṃ rājñi svamandiram /
śrutvā madanavegastannabhaso 'vatatāra saḥ // SoKss_6,8.25 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v| -  % D correct


priye sādhu kṛtaṃ naivamakariṣyaḥ śubhe yadi /
nābhaviṣyacchubhaṃ yasmānnāsahiṣyata tanmayā // SoKss_6,8.26 //
% v  -| -  v| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v| -  v  -  % D correct


ity uktvā sāntvayitvā tāṃ niśāṃ nītvā tayā saha /
tatraiva gacchann āgacchann āsīd vidyādharo 'tha saḥ // SoKss_6,8.27 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -| v| -  % D correct


kaliṅgasenāpi ca sā patyau vidyādhareśvare /
tatrāsta martyabhāve 'pi divyabhogasukhānvitā // SoKss_6,8.28 //
% v  -  v  -  -  v| v| -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


vatsarājo 'pi taccintāṃ muktvā mantrivacaḥ smaran /
nananda labdhaṃ manvāno devīṃ rājyaṃ sutaṃ tathā // SoKss_6,8.29 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -| v  -  % D correct


devī vāsavadattā ca mantrī yaugandharāyaṇaḥ /
abhūtāṃ nirvṛtau siddhe nītikalpalatāphale // SoKss_6,8.30 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


atha gacchatsu divaseṣvāpāṇḍumukhapaṅkajā /
dadhre kaliṅgasenā sā garbhamutpannadohadā // SoKss_6,8.31 //
% v  v| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tuṅgau virejatus tasyāḥ stanāvāśyāmacūcukau /
nidhānakumbhau kāmasya madamudrāṅkitāviva // SoKss_6,8.32 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -  -  v  -  v  -  % D correct


tato madanavegastāmupetya patirabhyadhāt /
kaliṅgasene divyānāmasmākaṃ samayo 'sty ayam // SoKss_6,8.33 //
% v  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -  -| v  v  -||v  -  % D correct


jātaṃ mānuṣagarbhaṃ yan muktvā yāmo vidūrataḥ /
kaṇvāśrame na tatyāja menakā kiṃ śakuntalām // SoKss_6,8.34 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tvaṃ yadyapyapsarāḥ pūrvaṃ tadapyavinayānnijāt /
śakraśāpena saṃprātā mānuṣyaṃ devi sāṃpratam // SoKss_6,8.35 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tenaiva bandhakīśabdo jātaḥ sādhvyā apīha te /
tasmādapatyaṃ rakṣestvaṃ sthānaṃ yāsyāmy ahaṃ nijam // SoKss_6,8.36 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -| v  -  % D correct


smariṣyasi yadā māṃ ca saṃnidhāsye tadā tava /
evaṃ kaliṅgasenāṃ tāmuktvā sāśruvilocanām // SoKss_6,8.37 //
% v  -  v  v| v  -| -| v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -| v  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


samāśvāsyātha dattvā ca tasyai tadratnasaṃcayam /
taccittaḥ samayākṛṣṭo yayau vidyādhareśvaraḥ // SoKss_6,8.38 //
% v  -  -  -  v| -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


kaliṅgasenāpy atrāsīd apatyāśāṃ sakhīm iva /
ālambya vatsarājasya bhujacchāyāmapāśritā // SoKss_6,8.39 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -| v  -| v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


atrāntare kṛtavatīṃ sāṅgabhartrāptaye tapaḥ /
ādideśa ratiṃ bharyāmanaṅgasyāmbikāpatiḥ // SoKss_6,8.40 //
% -  -  v  -| v  v  v  -| % A na-vipulā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


vatsarājagṛhe jāto dagdhapūrvaḥ sa te patiḥ /
naravāhanadattākhyo 'yonijo madvilaṅghanāt // SoKss_6,8.41 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


madārādhanatastvaṃ tu martyaloke 'py ayonijā /
janiṣyase tatas tena bhartrā sāṅgena yokṣyase // SoKss_6,8.42 //
% v  -  -  v  v  -  -| v| % A pathyā
% -  v  -  -||v  -  v  -  % B correct
% v  -  v  -| v  -| -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


evam uktvā ratiṃ śaṃbhuḥ prajāpatimathādiśat /
kaliṅgasenā tanayaṃ soṣyate divyasaṃbhavam // SoKss_6,8.43 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| -  v  -  v  -  % D correct


taṃ hṛtvā māyayā tasyāstatsthāne tvamimāṃ ratim /
nirmāya mānuṣīṃ kanyāṃ tyaktadivyatanuṃ kṣipeḥ // SoKss_6,8.44 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


itīśvarājñām ādāya mūrdhni vedhasyatho gate /
kaliṅgasenā prasavaṃ prāpte kāle cakāra sā // SoKss_6,8.45 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  v| -  -  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v| -  % D correct


jātamātraṃ sutaṃ tasyā hṛtvaivātra svamāyayā /
ratiṃ tāṃ kanyakāṃ kṛtvā nyadhādvidhiralakṣitam // SoKss_6,8.46 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


sarvaś ca tatra tām eva kanyāṃ jātām alakṣata /
divāpyakāṇḍapratipaccandralekhāmivoditām // SoKss_6,8.47 //
% -  -| v| -  v| -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


kāntidyotitatadvāsagṛhāṃ nirjitya kurvatīm /
ratnadīpaśikhāśreṇīrlajjitā iva niṣprabhāḥ // SoKss_6,8.48 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


kaliṅgasenā tāṃ dṛṣṭvā jātām asadṛśīṃ sutām /
putrajanmādhikaṃ toṣādutsavaṃ vitatāna sā // SoKss_6,8.49 //
% v  -  v  -  -| -| -  -| % A ma-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v| -  % D correct


atha vatseśvaro rājā sadevīkaḥ samantrikaḥ /
kanyāṃ kaliṅgasenāyā jātāṃ śuśrāva tādṛśīm // SoKss_6,8.50 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


śrutvā ca sa nṛpo 'kasmāduvāceśvaracoditaḥ /
devīṃ vāsavadattāṃ tāṃ stite yaugandharāyaṇe // SoKss_6,8.51 //
% -  -| v| v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


jāne kaliṅgasenaiṣā divyā strī śāpataścyutā /
asyāṃ jātā ca kanyevaṃ divyaivāścaryarūpadhṛk // SoKss_6,8.52 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tadasau kanyakā tulyā rūpeṇa tanayasya me /
naravāhanadattasya mahādevītvamarhati // SoKss_6,8.53 //
% v  v  -| -  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tac chrutvā jagade rājā devyā vāsavadattayā /
mahārāja kim evaṃ tvamakasmādadya bhāṣase // SoKss_6,8.54 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  v| v| -  -| v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


kuladvayaviśuddho 'yaṃ kva putraste bata kva sā /
kaliṅgasenātanayā bandhakīgarbhasaṃbhavaḥ // SoKss_6,8.55 //
% v  -  v  v  v  -  -| -| % A pathyā
% v| -  -  -| v  -| v| -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -  v  -  v  -  % D correct


śrutvaitad vimṛśan rājā so 'bravīn na hy ahaṃ svataḥ /
vadāmy etat praviśyāntaḥ ko'pi jalpayatīva mām // SoKss_6,8.56 //
% -  -  -| v  v  -| -  -| % A pathyā
% -| v  -| -||v  -| v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  v| -  v  v  -  v| -  % D correct


naravāhanadattasya kanyeyaṃ pūrvanirmitā /
bhāryety evaṃ vadantīṃ ca śṛṇomīva giraṃ divaḥ // SoKss_6,8.57 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


kaliṅgasenā kiṃ cāsāv ekapatnī kulodgatā /
pūrvakarmavaśāt tv asyā bandhakīśabdasaṃbhavaḥ // SoKss_6,8.58 //
% v  -  v  -  -| -| -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -||-  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


iti rājñodite prāha mantrī yaugandharāyaṇaḥ /
śrūyate deva yaccakre ratirdagdhe smare tapaḥ // SoKss_6,8.59 //
% v  v| -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


martyalokāvatīrṇena saśarīreṇa saṃgamaḥ /
martyabhāvagatāyāste svena bhartrā bhaviṣyati // SoKss_6,8.60 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


iti cādādvaraṃ śarvo ratyai svapatimīpsave /
kāmāvatāraś coktaḥ prāgdivyavācā sutas tava // SoKss_6,8.61 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


ratyāvataraṇīyaṃ ca martyabhāve harājñayā /
garbhagrāhikayā cādya mam aivaṃ varṇitaṃ rahaḥ // SoKss_6,8.62 //
% -  -  v  v  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


mayā kaliṅgasenāyā garbhaḥ prāggarbhaśayyayā /
yukto dṛṣṭastadaivānyadapaśyaṃ tadvivarjitam // SoKss_6,8.63 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


tadāścaryaṃ vilokyāhaṃ tavākhyātum ihāgatā /
iti striyā tayoktaṃ me jātaiṣā pratibhāpi te // SoKss_6,8.64 //
% v  -  -  -| v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -| v  -| v  -  -| -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


tajjāne māyayā devaiḥ saiṣā ratirayonijā /
kaliṅgasenātanayā garbhacauryeṇa nirmitā // SoKss_6,8.65 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -  v| -  v  -  % D correct


bhāryā kāmāvatārasya putrasya tava bhūpate /
tathā cātra kathāmetāṃ yakṣasaṃbandhinīṃ śṛṇu // SoKss_6,8.66 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% v  -| -  v| v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


bhṛtyo vaiśravaṇasyābhūd virūpākṣa iti śrutaḥ /
yakṣo nidhānalakṣāṇāṃ pradhānādhyakṣatāṃ gataḥ // SoKss_6,8.67 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


mathurāyāṃ bahiḥsaṃsthaṃ nidhānaṃ sa ca rakṣitum /
yakṣaṃ niyuktavānekaṃ śilāstambhamivācalam // SoKss_6,8.68 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  -  -| v| v| -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tatra taṃ nagarīvāsī kaścitpāśupato dvijaḥ /
nidhānānveṣaṇāyāgāt khanyavādī kadācana // SoKss_6,8.69 //
% -  v| -| v  v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sa mānuṣavasādīpahasto yāvatparīkṣate /
sthānaṃ tattāvadasyātra karāddīpaḥ papāta saḥ // SoKss_6,8.70 //
% v| -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


lakṣaṇena ca tenātra sthitaṃ nidhimavetya saḥ /
udghāṭayitumārebhe sahānyaiḥ sakhibhirdvijaiḥ // SoKss_6,8.71 //
% -  v  -  v| v| -  -  -| % A pathyā
% v  -| v  v  v  -  v| -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


atha yo 'sau niyukto 'bhūd yakṣo rakṣāvidhau sa tat /
dṛṣṭvā gatvā yathāvastu virūpākṣaṃ vyajijñapat // SoKss_6,8.72 //
% v  v| -| -| v  -  -| -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


gaccha vyāpādaya kṣipraṃ kṣudrāṃs tān khanyavādinaḥ /
ity ādideśa taṃ yakṣaṃ virūpākṣaḥ sa kopanaḥ // SoKss_6,8.73 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -| -  v  -  v| -| -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


tataḥ sa yakṣo gatvaiva svayuktyā nijaghāna tān /
nidhānavādino viprānasaṃprāptamanorathān // SoKss_6,8.74 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  -  -| v  v  -  v| -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tad buddhvā dhanadaḥ kruddho virūpākṣam uvāca tam /
brahmahatyā kathaṃ pāpa kāritā sahasā tvayā // SoKss_6,8.75 //
% -| -  -| v  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


durgato vārtikajano lobhāt kiṃ nāma nācaret /
nivāryate sa vitrāsya vighnaistaistair na hanyate // SoKss_6,8.76 //
% -  v  -| -  v  v  v  -| % A na-vipulā
% -  -| -| -  v| -  v  -  % B correct
% v  -  v  -| v| -  -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


ity uktvātha śaśāpainaṃ virūpākṣaṃ dhanādhipaḥ /
martyayonau prajāyasva duṣkṛtācaraṇād iti // SoKss_6,8.77 //
% -| -  -  v| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


prāptaśāpo 'tha kasyāpi bhūtale brāhmaṇasya saḥ /
virūpākṣaḥ suto jāto brāhmaṇasyāgrahāriṇaḥ // SoKss_6,8.78 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tato 'sya yakṣiṇī patnī dhanādhyakṣaṃ vyajijñapat /
deva yatra sa bhartā me kṣiptas tatraiva māṃ kṣipa // SoKss_6,8.79 //
% v  -| v| -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v| -  v| v| -  -| -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


prasīda na hi śaknomi viyuktā tena jīvitum /
evaṃ tayā sa vijñaptaḥ sādhvyā vaiśravaṇo 'bhyadhāt // SoKss_6,8.80 //
% v  -  v| v| v| -  -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| v  -| v| -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tasya viprasya sadane jāto bhartā sa te 'naghe /
tasyaiva dāsyā gehe tvaṃ nipatiṣyasyayonijā // SoKss_6,8.81 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -  -| -  -| v| -| v  -  % B correct
% -  -  v| -  -| -  -| -| % C ma-vipulā
% v  v  -  -  v  -  v  -  % D correct


tatra tena samaṃ bhartrā saṃgamaste bhaviṣyati /
tvatprasādātsa śāpaṃ ca tīrtvā matpārśvameṣyati // SoKss_6,8.82 //
% -  v| -  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


iti vaiśravaṇādeśāt sādhvī sā patitā tataḥ /
dāsyās tasyā gṛhadvāri kanyā bhūtvaiva mānuṣī // SoKss_6,8.83 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


akasmāc ca tayā dāsyā kanyā dṛṣṭādbhutākṛtiḥ /
gṛhītvā darśitā cāsya svāmino 'tra dvijanmanaḥ // SoKss_6,8.84 //
% v  -  -| v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


divyeyaṃ kanyakā kāpi niḥsaṃdehamayonijā /
ity ātmā mama vaktīhānaya tāṃ tvamaśaṅkitam // SoKss_6,8.85 //
% -  -  -| -  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -| -  -| v  v| -  -  -  % C pathyā, pādas compounded?
% v  v| -| v  v  -  v  -  % D correct


iyaṃ hi mama putrasya manye bhāryātvamarhati /
iti so 'pi dvijo dāsīṃ tāmuvāca nananda ca // SoKss_6,8.86 //
% v  -| v| v  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v| -| -| v  -| -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


kramādatra vivṛddhā sā kanyā viprātmajaś ca saḥ /
anyonyadarśanābaddhagāḍhasnehau babhūvatuḥ // SoKss_6,8.87 //
% v  -  -  v| v  -  -| -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tataḥ kṛtavivāhau tau tena vipreṇa daṃpatī /
ajātismaraṇe 'py āstāmuttīrṇavirahāviva // SoKss_6,8.88 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  -  -  v  v  -||-  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


atha kālena dehānte tayā so 'nugataḥ patiḥ /
tattapaḥkṣatapāpaḥ sanyakṣaḥ svaṃ prāptavān padam // SoKss_6,8.89 //
% v  v| -  -  v| -  -  -| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% -  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % D correct


itīhāvatarantyeva nirāgastvādayonijāḥ /
bhūtale kāraṇavaśāddivyā daivatanirmitāḥ // SoKss_6,8.90 //
% v  -  -  v  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


kulaṃ kiṃ nṛpate te 'syās tasmād bhārya sutasya te /
kaliṅgasenāputrīyaṃ yathoktaṃ d aivanirmitā // SoKss_6,8.91 //
% v  -| -| v  v  -| -| -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% v  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| -  v  -  v  -  % D correct


yaugandharāyaṇenaivam ukte vatseśvaraś ca tat /
devī vāsavadattā ca tatheti hṛdi cakratuḥ // SoKss_6,8.92 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tatas tasmin gṛhaṃ yāte mantrimukhye sa bhūpatiḥ /
pānādikrīḍayā ninye sabhāryastaddinaṃ sukhī // SoKss_6,8.93 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tato dineṣu gacchatsu mohabhraṣṭasvakasmṛtiḥ /
kaliṅgasenātanayā sā samaṃ rūpasaṃpadā // SoKss_6,8.94 //
% v  -| v  -  v| -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -| v  -| -  v  -  v  -  % D correct


krameṇa vavṛdhe nāmnā kṛtā madanamañcukā /
sutā madanavegasyetyato mātrā janena ca // SoKss_6,8.95 //
% v  -  v| v  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % D correct


nūnaṃ sā śiśriye rūpaṃ sarvānyavarayoṣitām /
anyathā tāḥ puras tasyā virūpā jajñire katham // SoKss_6,8.96 //
% -  -| -| -  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


śrutvā rūpavatīṃ tāṃ ca kautukātsvayam ekadā /
devi vāsavadattā tāmānināyātmano 'ntikam // SoKss_6,8.97 //
% -  -| -  v  v  -| -| v| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% -  v| -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tatra dhātryā mukhāsaktāṃ vatsarājo dadarśa tām /
yaugandharāyaṇādyāś ca varterdīpaśikhām iva // SoKss_6,8.98 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


dṛṣṭvā cādṛṣṭapūrvaṃ tat tasyā netrāmṛtaṃ vapuḥ /
ratir evāvatīrṇeyam iti mene na tatra kaḥ // SoKss_6,8.99 //
% -  -| -  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% v  v| -  -| v| -  v| -  % D correct


tataś cānāyayāṃcakre devyā vāsavadattayā /
naravāhanadatto 'tra jagannetrotsavaḥ sutaḥ // SoKss_6,8.100 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


so 'tra phullamukhāmbhoje dīprāṃ madanamañcukām /
tām apaśyannavāṃ saurīm iva padmākaraḥ prabhām // SoKss_6,8.101 //
% -| v| -  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


sāpi taṃ locanānandaṃ paśyantī vikacānanā /
na tṛptimāyayau bālā cakorīvāmṛtatviṣam // SoKss_6,8.102 //
% -  v| -| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v| -  v  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tataḥprabhṛti tau bālāvapi sthātuṃ na śekatuḥ /
dṛṣṭipāśairivābaddhau pṛthagbhūtāvapi kṣaṇam // SoKss_6,8.103 //
% v  -  v  v  v| -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


dinairniścitya saṃbandhaṃ devanirmitam eva tu /
vivāhavidhaye buddhiṃ vyadhād vatseśvarastayoḥ // SoKss_6,8.104 //
% v  -  -  -  v| -  -  -| % A pathyā
% -  v  -  v  v| -  v| -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


kaliṅgasenā tad buddhvā nananda ca babandha ca /
naravāhanadatte 'smiñ jāmātṛprītito dhṛtim // SoKss_6,8.105 //
% v  -  v  -  -| -| -  -| % A ma-vipulā
% v  -  v| v| v  -  v| -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


saṃmantrya mantribhiḥ sārdhaṃ tataś cākārayatpṛthak /
vatsarājaḥ svaputrasya tasya svam iva mandiram // SoKss_6,8.106 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -| v| v  v| -  v  -  % D correct


tataḥ saṃbhṛtya saṃbhārān putraṃ rājā sa kālavit /
yauvarājye 'bhyaṣiñcat taṃ dṛṣṭaślāghyaguṇagraham // SoKss_6,8.107 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


pūrvaṃ tasyāpatanmūrdhni pitrorānandabāṣpajam /
tataḥ śrautamahāmantrapūtaṃ sattīrthajaṃ payaḥ // SoKss_6,8.108 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


abhiṣekāmbubhis tasya dhaute vadanapaṅkaje /
citraṃ nirmalatāṃ prāpurmukhāni kukuhām api // SoKss_6,8.109 //
% v  v  -  -  v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


maṅgalyāmālyapuṣpeṣu tasya kṣipteṣu mātṛbhiḥ /
mumoca divyamālyaughavarṣaṃ dyaur api tatkṣanam // SoKss_6,8.110 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| v  v| -  v  -  % D correct


devadundubhinirhrādaspardhayeva jajṛmbhire /
ānandatūryanirghoṣapratiśabdā nabhastale // SoKss_6,8.111 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


praṇanāmābhiṣiktaṃ taṃ yuvarājaṃ na tatra kaḥ /
svaprabhāvād ṛte tenaivonnanāma tadā hi saḥ // SoKss_6,8.112 //
% v  v  -  -  v  -  -| -| % A pathyā
% v  v  -  -| v| -  v| -  % B correct
% -  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -| v| -  % D correct


tato vatseśvaras tasya sūnorbālasakhīnsataḥ /
svamantriputrān āhūya sacivatve samādiśat // SoKss_6,8.113 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -  -| v  -  v  -  % D correct


yaugandharāyaṇasutaṃ mantritve marubhūtikam /
senāpatye hariśikhaṃ rumaṇvattanayaṃ tataḥ // SoKss_6,8.114 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% v  -  -  v  v  -| v  -  % D correct


vasantakasutaṃ krīḍāsakhitve tu tapantakam /
gomukhaṃ ca pratīhāradhurāyāmityakātmajam // SoKss_6,8.115 //
% v  -  v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v| v  -  v  -  % B correct
% -  v  -| -| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


paurohitye ca pūrvoktāvubhau piṅgalikāsutau /
vaiśvānaraṃ śāntisomaṃ bhrātuḥ putrau purodhasaḥ // SoKss_6,8.116 //
% -  -  -  -| v| -  -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| -  -| v  -  v  -  % D correct


ity ājñapteṣu putrasya sācivye teṣu bhūbhṛtā /
gamanādudabhūd vāṇī puṣpavṛṣṭipuraḥsara // SoKss_6,8.117 //
% -| -  -  -  v| -  -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


sarvārthasādhakā ete bhaviṣyantyasya mantriṇaḥ /
śarīrād avibhinno 'sya gomukhastu bhaviṣyati // SoKss_6,8.118 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  -| v  v  -  -| v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


ity ukto divyayā vācā hṛṣṭo vatseśvaraś ca saḥ /
sarvān saṃmānayām āsa vastrair ābharaṇaiś ca tān // SoKss_6,8.119 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


anujīviṣu tasmiṃś ca vasu varṣati rājani /
daridraśabdasyaikasya nāsīt tatrārthasaṃgatiḥ // SoKss_6,8.120 //
% v  v  -  v  v| -  -| v| % A pathyā
% v  v| -  v  v| -  v  -  % B correct
% v  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -  v  -  % D correct


pavanollāsitākṣiptapatākāpaṭapaṅktibhiḥ /
āhūtair iva sāpūri nartakīcāraṇaiḥ purī // SoKss_6,8.121 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


āgādvaidyādharī sākṣāllakṣmīs tasyaiva bhāvinī /
kaliṅgasenājāmātur utsave 'tra bhaviṣyataḥ // SoKss_6,8.122 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -| v| v  -  v  -  % D correct


tato vāsavadattā ca sā ca padmāvatī tathā /
harṣeṇa nanṛtustisro militā iva śaktayaḥ // SoKss_6,8.123 //
% v  -| -  v  v  -  -| v| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


mārutāndolitalatāḥ pranṛtyanniva sarvataḥ /
udānataravo 'py atra cetaneṣu kathaiva kā // SoKss_6,8.124 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% v  -  -  v  v| -  v  -  % B correct
% v  -  v  v  v  -||-  v| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


tataḥ kṛtābhiṣekaḥ sannāruhya jayakuñjaram /
naravāhanadattaḥ sa yuvarājo viniryayau // SoKss_6,8.125 //
% v  -| v  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


avākīryata cotkṣiptairnetrairnīlasitāruṇaiḥ /
paurastrībhiḥ sa nīlābjalājapadmāñjaliprabhaiḥ // SoKss_6,8.126 //
% v  -  -  v  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


dṛṣṭvā ca tatpurīpūjyadevatā bandimāgadhaiḥ /
stūyamānaḥ sasacivaḥ sa viveśa svamandiram // SoKss_6,8.127 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v| v  -  -| v  -  v  -  % D correct


tatra divyāni bhojyāni tathā pānānyupāharat /
kaliṅgasenā tasyādau svavibhūtyadhikāni sā // SoKss_6,8.128 //
% -  v| -  -  v| -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -  v  v  -  v| -  % D correct


dadau tasmai suvastrāṇi divyānyābharaṇāni ca /
samantrisakhibhṛtyāya jāmātṛsnehakātarā // SoKss_6,8.129 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


evaṃ mahotsavenāsāvamṛtāsvādasundaraḥ /
eṣāṃ vatseśvarādīnāṃ sarveṣāṃ vāsaro yayau // SoKss_6,8.130 //
% -  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tato niśāyāṃ prāptāyāṃ sutodvāhavimarśinī /
kaliṅgasenā sasmāra tāṃ sā somaprabhāṃ sakhim // SoKss_6,8.131 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -| -| -  -  v  -| v  -  % D correct


etayā smṛtamātrāṃ tāṃ mayāsurasutāṃ tadā /
bhavyāṃ bhartā mahājñānī jagāda nalakūbaraḥ // SoKss_6,8.132 //
% -  v  -| v  v  -  -| -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


kaliṅgasenā tvāmadya sotsukā smarati priye /
tadgaccha divyamudyānaṃ kuru caitatsutākṛte // SoKss_6,8.133 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -| v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


ity uktvā bhāvi bhūtaṃ ca kathayitvā catadgatam /
tadaiva preṣayām āsa patnīṃ somaprabhāṃ patiḥ // SoKss_6,8.134 //
% -| -  -| -  v| -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sā cāgatya cirotkaṇṭhākṛtakaṇṭhagrahāṃ sakhīm /
kaliṅgasenāṃ kuśalaṃ pṛṣṭvā somaprabhābravīt // SoKss_6,8.135 //
% -| -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


vidyādhareṇa tāvattvaṃ pariṇītā maharddhinā /
avatīrṇā ratiste ca sutā śārvādanugrahāt // SoKss_6,8.136 //
% -  -  v  -  v| -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


kāmāvatārasyaiṣā ca vatseśāl labdhajanmanaḥ /
naravāhanadattasya pūrvabhāryā vinirmitā // SoKss_6,8.137 //
% -  -  v  -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


vidyādharādhirājyaṃ sa divyaṃ kalpaṃ kariṣyati /
tasyaiṣānyāvarodhānāṃ mūrdhni mānyā bhaviṣyati // SoKss_6,8.138 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tvaṃ cāvatīrṇā bhūloke śakraśāpacyutāpsaraḥ /
niṣpannakāryaśeṣā ca śāpamuktimavāpsyasi // SoKss_6,8.139 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


etan me sarvamākhyātaṃ bhartrā jñānavatā sakhi /
tasyāccintā na te kāryā bhāvi sarvaṃ śubhaṃ tava // SoKss_6,8.140 //
% -  -| -| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  -| v| -| -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


ahaṃ ceha karomyeṣā divyaṃ tvattanayākṛte /
udyānaṃ nāsti pātāle na bhūmau yanna vā divi // SoKss_6,8.141 //
% v  -| -  v| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% v| -  -| -  v| -| v  -  % D correct


ity uktvā divyamudyānaṃ sā nirāya svamāyayā /
kaliṅgasenām āmantrya sotkāṃ somaprabhā yayau // SoKss_6,8.142 //
% -| -  -| -  v  -  -  -| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


tato niśi prabhātāyāmakasmānnandanaṃ divaḥ /
bhūmāviva cyutaṃ loko dadarśodyānamatra tat // SoKss_6,8.143 //
% v  -| v  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v| -  % D correct


buddhvāta rājā vatseśaḥ sabhāryaḥ sacivaiḥ saha /
naravāhanadattaś ca sānugo 'tra samāyayau // SoKss_6,8.144 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


dadṛśuste tamudyānaṃ sadā puṣpaphaladrumam /
nānāmaṇimayastambhabhittibhūbhāgavāpikam // SoKss_6,8.145 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


suvarṇavarṇavihagaṃ divyasaurabhamārutam /
devādeśāvatīrṇaṃ tatsvargāntaram iva kṣitau // SoKss_6,8.146 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  v  v| v  -| v  -  % D correct


dṛṣṭvā tadadbhutaṃ rājā kimetad iti pṛṣṭavān /
kaliṅgasenām ātithyavyagrāṃ vatseśvarastadā // SoKss_6,8.147 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% v  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


sā pratyuvāca sarveṣu śṛnvatsu nṛpatiṃ ca tam /
viśvakarmāvatāro 'sti mayo nāma mahāsuraḥ // SoKss_6,8.148 //
% -| -  v  -  v| -  -  v| % A pathyā
% -  -  v| v  v  -| v| -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


yudhiṣṭhirasya yaś cakre puraṃ ramyaṃ ca vajriṇaḥ /
tasya somaprabhā nāma tanayāsti sakhī mama // SoKss_6,8.149 //
% v  -  v  -  v| -| -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


tayā rātrāvihāgatya matsamīpaṃ svamāyayā /
prītyā kṛtamidaṃ divyamudyānaṃ matsutākṛte // SoKss_6,8.150 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


ity uktvā yac ca saskhyāsyā bhūtaṃ bhāvyuditaṃ tayā /
tattayaivoktamity uktvā tadā sarvaṃ śaśaṃsa sā // SoKss_6,8.151 //
% -| -  -| -| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


tataḥ kaliṅgasenoktiṃ sasaṃvādāmavekṣya tām /
nirastasaṃśayāḥ sarve toṣaṃ tatrātulaṃ yayuḥ // SoKss_6,8.152 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


kaliṅgasenāthithyena nināya divasaṃ ca tam /
udyāne 'traiva vatseśo bhāryāputrādibhiḥ saha // SoKss_6,8.153 //
% v  -  v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  v| v  v  -| v| -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


anyedyurnirgato draṣṭuṃ devaṃ devakule ca saḥ /
dadarśa nṛpatirbahnīḥ suvastrābharaṇāḥ striyaḥ // SoKss_6,8.154 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


kā yūyamiti pṛṣṭāś ca tena tāstaṃ babhāṣire /
vayaṃ vidyāḥ kalāścaitāstvatputrārtham ihāgatāḥ // SoKss_6,8.155 //
% -| -  v  v  v| -  -| v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


gatvā viśāma khastāntarity uktvā tāstiro 'bhavan /
savismayaḥ sa rājāpi vatseśo 'bhyantaraṃ yayau // SoKss_6,8.156 //
% -  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -| -  -| -  v  -| v  -  % B correct
% v  -  v  -| v| -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tatra vāsavadattāyai devyai mantrigaṇāya ca /
tacchaśaṃsābhyanandaṃste devatānugrahaṃ ca tam // SoKss_6,8.157 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v| -  % D correct


tato rājanideśena viṇā vāsavadattayā /
naravāhanadatte 'tra praviṣṭe jagṛhe kṣaṇāt // SoKss_6,8.158 //
% v  -| -  v  v  -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


vādayantīṃ tatas tāṃ ca mātaraṃ vinayena saḥ /
rājaputro 'bravīdvīṇā cyutā sthānādasāviti // SoKss_6,8.159 //
% -  v  -  -| v  -| -| v| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tvaṃ vādaya gṛhāṇaitām iti pitrodite 'tha saḥ /
vīṇām avādayat kurvan gandharvān api vismitān // SoKss_6,8.160 //
% -| -  v  v| v  -  -  -| % A pathyā
% v  v| -  -  v  -| v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


evaṃ sarvāsu vidyāsu kalāsu ca parīkṣitaḥ /
pitrā yāvadvṛtastābhiḥ svayaṃ sarvaṃ viveda saḥ // SoKss_6,8.161 //
% -  -| -  -  v| -  -  v| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


vīkṣya taṃ saguṇaṃ putraṃ vatseśastām aśikṣayat /
kaliṅgasenātanayāṃ nṛttaṃ madanamañcukām // SoKss_6,8.162 //
% -  v| -| v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| v  v  v  -  v  -  % D correct


yathā yathā pūrṇakalā sābhūttanurivandavī /
naravāhanadattābdhiścakṣubhe sa tathā tathā // SoKss_6,8.163 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v| v  -| v  -  % D correct


araṃsta tāṃ ca gāyantīṃ nṛtyantīṃ ca vilokayan /
paṭhantīm iva kāmājñāmaṅgādyabhinayair vṛtām // SoKss_6,8.164 //
% v  -  v| -| v| -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  -  -| v  v| -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


sāpi kṣaṇamapaśyantī tamudaśruḥ sudhāmayam /
kāntamāsīduṣaḥkāle jalārdr eva kumudvatī // SoKss_6,8.165 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


satataṃ cāsahaḥ sthātuṃ tanmukhālokanaṃ vinā /
naravāhanadatto 'sau tattadudyānamāyayau // SoKss_6,8.166 //
% v  v  -| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatra pārśvaṃ tayānīya sutāṃ madanamañcukām /
kaliṅgasenayā prītyā rajyamānaḥ sa tasthivān // SoKss_6,8.167 //
% -  v| -  -| v  -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


gomukhaś cāsya cittajñaḥ svāmino 'tra cirasthitim /
icchan kaliṅgasenāyai tāṃ tām akathayat kathām // SoKss_6,8.168 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -| -| v  v  v  -| v  -  % D correct


cittagraṇeṇa tenāsyā rājaputrastutoṣa saḥ /
hṛdayānupraveśo hi prabhoḥ saṃvananaṃ param // SoKss_6,8.169 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


nṛttādiyogyāṃ kurute tasmin madanamañcukām /
tatra svayaṃ ca saṃgītaveśmanyudyānavartini // SoKss_6,8.170 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


naravāhanadattaḥ sa hrepayanvaracāraṇān /
tasyāṃ priyāyāṃ nṛtyantyāṃ sarvātodyānyavādayat // SoKss_6,8.171 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


jigāya cāgatān digbhyo vividhān paṇḍitāṃs tathā /
gajāśvarathaśastrāstracitrapustādikovidaḥ // SoKss_6,8.172 //
% v  -  v| -  v  -| -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


evaṃ viharato vidyāsvayaṃvaravṛtasya te /
naravāhanadattasya śaiśave vāsarā yayuḥ // SoKss_6,8.173 //
% -  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v| -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


ekadā cātra yātrāyām udyānaṃ sa priyāsakhaḥ /
yayau nāgavanaṃ nāma rājaputraḥ samantrikaḥ // SoKss_6,8.174 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatrābhilāṣiṇī kācidvaṇigbhāryā nirākṛtā /
iyeṣa gomukhaṃ hantuṃ saviṣāhṛtapānakā // SoKss_6,8.175 //
% -  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tadviveda ca tatsakhyā mukhādatra sa gomukhaḥ /
nādade pānakaṃ tac ca striya evaṃ nininda ca // SoKss_6,8.176 //
% -  v  -  v| v| -  -  -| % A pathyā
% v  -  -  v| v| -  v  -  % B correct
% -  v  -| -  v  -| -| -| % C pathyā
% v  v| -  -| v  -  v| -  % D correct


aho dhātrā purā sṛṣṭaṃ sāhasaṃ tadanu striyaḥ /
naitāsāṃ duṣkaraṃ kiṃcin nisargād iha vidyate // SoKss_6,8.177 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


nūnaṃ strī nāma sṛṣṭeyamamṛtena viṣeṇa ca /
anuraktāmṛtaṃ sā hi viraktā viṣam eva ca // SoKss_6,8.178 //
% -  -| -| -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v| -  % B correct
% v  v  -  -  v  -| -| v| % C pathyā
% v  -  -| v  v| -  v| -  % D correct


jñāyate kāntavadanā kena pracchannapātakā /
kustrī praphullakamalā gūḍhanakr eva padminī // SoKss_6,8.179 //
% -  v  -| -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% -  v  -| -  v| -  v  -  % D correct


divaḥ patati kācittu guṇacakrapracodinī /
bhartṛślāhāsahā sustrī prabhā bhānorivāmalā // SoKss_6,8.180 //
% v  -| v  v  v| -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


hantyevāśu gṛhītānyā pararaktā gataspṛhā /
pāpā virāgaviṣabhṛdbhartāraṃ bhujagīva sā // SoKss_6,8.181 //
% -  -  -  v| v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -| v  v  -  v| -  % D correct


tathā hi kutracidgrāme śatrughna iti ko 'py abhūt /
puruṣas tasya bhāryā ca babhūva vyabhicāriṇī // SoKss_6,8.182 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -  v| v  v| -||v  -  % B correct
% v  v  -| -  v| -  -| v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


sa dadarśaikadā sāyaṃ bhāryāṃ tāṃ jārasaṃgatām /
jaghāna taṃ ca tajjāraṃ khaḍgenāntargṛhasthitam // SoKss_6,8.183 //
% v| v  -  -  v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -  v| -| v| -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


rātryapekṣī ca tasthau sa dvāri bhāryāṃ nirudhya tām /
tatkālaṃ ca nivāsārthī tamatra pathiko 'bhyagāt // SoKss_6,8.184 //
% -  v  -  -| v| -  -| -| % A pathyā
% -  v| -  -| v  -  v| -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


dattvā tasyāśrayaṃ yuktyā tenaiva saha taṃ hatam /
pāradārikamādāya rātrau tatrāṭavīṃ yayau // SoKss_6,8.185 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  v| v  v| -| v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatrāndhakūpe yāvatsa śavaṃ kṣipati taṃ tayā /
tāvadāgatayā paścātkṣiptaḥ so 'py atra bhāryayā // SoKss_6,8.186 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v  -| v  v  v| -| v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -||-  v| -  v  -  % D correct


evaṃ kuyoṣitkurute kiṃ kiṃ nāma na sāhasam /
iti strīcaritaṃ bālo 'py anindatso 'tra gomukhaḥ // SoKss_6,8.187 //
% -  -| v  -  -  v  v  -| % A bha-vipulā
% -| -| -  v| v| -  v  -  % B correct
% v  -| -  v  v  -| -  -||% C pathyā
% v  -  -  -| v| -  v  -  % D correct


tato nāgavane tatra nāgānabhyarcya sa svayam /
naravāhanadatto 'gāt svāvāsaṃ saparicchadaḥ // SoKss_6,8.188 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tatra jijñāsur anyedyuḥ sacivān gomukhādikān /
jānann api sa papraccha rājanīteḥ samuccayam // SoKss_6,8.189 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  v| v| -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sarvajñastvaṃ tathāpyetadbrūmaḥ pṛṣṭā vayaṃ tvayā /
ity uktvā sāramanyonyaṃ te niścityaivamabruvan // SoKss_6,8.190 //
% -  -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% -| -  -  -  v  -  v  -  % D correct


āruhya nṛpatiḥ pūrvamindriyāśvānvaśīkṛtān /
kāmakrodhādikāñjitvā ripūnābhyantarāṃś ca tān // SoKss_6,8.191 //
% -  -  v| v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v| -  % D correct


jayedātmānamevādau vijayāyānyavidviṣām /
ajitātmā hi vivaśī vaśīkuryātkathaṃ param // SoKss_6,8.192 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  -| v| v  v  -| % C na-vipulā
% v  -  -  -  v  -| v  -  % D correct


tato jānapadatvādiguṇayuktāṃś ca mantriṇaḥ /
purohitaṃ cātharvajñaṃ kuryād dakṣaṃ taponvitam // SoKss_6,8.193 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % B correct
% v  -  v  -| -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -| v  -  v  -  % D correct


upādhibhirbhaye lobhe dharme kāme parīkṣitān /
yogyeṣv amātyān kāryeṣu yuñjītāntaravittamaḥ // SoKss_6,8.194 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


satyaṃ dveṣaprayuktaṃ vā snehoktaṃ svarthasaṃhatam /
vacasteṣāṃ parīkṣeta mithaḥ kāryeṣu jalpatām // SoKss_6,8.195 //
% -  -| -  -  v  -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


satye tuṣyed asatye tu yathārhaṃ daṇḍam ācaret /
jijñāseta pṛthak caiṣāṃ cārair ācaritaṃ sadā // SoKss_6,8.196 //
% -  -| -  -| v  -  -| v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ity anāvṛtadṛk paśyan kāryāṇy utkhāya kaṇṭakān /
upārjya koṣadaṇḍādi sādhayed baddhamūlatām // SoKss_6,8.197 //
% -| v  -  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


utsāhaprabhutāmantraśaktitrayayutas tataḥ /
paradeśajigīṣuḥ syādvicārya svaparāntaram // SoKss_6,8.198 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


āptaiḥ śrutānvitaiḥ prājñairmantraṃ kuryādanāyatam /
tairniścitaṃ svabuddhyā tatsarvāṅgaṃ pariśodhayet // SoKss_6,8.199 //
% -  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


sāmadānādyupāyajño yogakṣemaṃ prasādhayet /
prayuñjīta tataḥ saṃdhivigrahādīn guṇāṃś ca ṣaṭ // SoKss_6,8.200 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  v| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v| -  % D correct


evaṃ vitandro vidadhatsvadeśaparadeśayoḥ /
cintāṃ rājā jayatyeva na punarjātu jīyate // SoKss_6,8.201 //
% -  -| v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% v| v  -  -  v| -  v  -  % D correct


ajñastu kāmalobhāndho vṛthā mārgapradarśibhiḥ /
nītvā śvabhreṣu nikṣipya muṣyate dhūrtaceṭakaiḥ // SoKss_6,8.202 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


naivāvakāśaṃ labhate rājñas tasyāntike 'paraḥ /
dhūrtair nibaddhavāṭasya śāler iva kṛṣīvalaiḥ // SoKss_6,8.203 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


antarbhūya rahasyeṣu tair vaśīkriyate hi saḥ /
tataḥ śrīraviśeṣajñātkhinnā tasmātpalāyate // SoKss_6,8.204 //
% -  -  -  v| v  -  -  v| % A pathyā
% -| v  -  v  v  -| v| -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tasmājjitātmā rājā syādyuktadaṇḍo viśeṣavit /
prajānur āgād evaṃ hi sa bhavedbhājanaṃ śriyaḥ // SoKss_6,8.205 //
% -  -  v  -  -| -  -| -  % A ma-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| -  -| -  -| v| % C ma-vipulā
% v| v  -  -  v  -| v  -  % D correct


pūrvaṃ ca śūrasenākhyo bhṛtyaikapratyayo nṛpaḥ /
sacivaiḥ peṭakaṃ kṛtvā bhujyate sma vaśīkṛtaḥ // SoKss_6,8.206 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


yas tasya sevako rājñastasmai tanmantriṇo 'tra te /
dātuṃ naicchaṃstṛṇam api ditsatyapi ca bhūpatau // SoKss_6,8.207 //
% -| -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v| -  % B correct
% -  -| -  -  v  v| v  v| % C na-vipulā
% -  -  v  v| v| -  v  -  % D correct


teṣāṃ tu sevako yo 'tra dadustasmai svayaṃ ca te /
te ca vijñapya rājānamanarhāyāpyadāpayan // SoKss_6,8.208 //
% -  -| v| -  v  -| -| v| % A pathyā
% v  -  -  -| v  -| v| -  % B correct
% -| v| -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tad dṛṣṭvā sa nṛpo buddhvā śanaistaddhūrtapeṭakam /
anyonyaṃ prajñayā yuktyā sacivāṃstānabhedayat // SoKss_6,8.209 //
% -| -  -| v| v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


bhinneṣu teṣu naṣṭeṣu mithaḥ paiśunyakāriṣu /
samyak chaśāsa rājyaṃ tat sa rājānyair avañcitaḥ // SoKss_6,8.210 //
% -  -  v| -  v| -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v| -  -| -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


harisiṃhaś ca rājābhūtsāmātyo nītitattvavit /
kṛtabhaktabudhāmātyaḥ sadurgaḥ sārthasaṃcayaḥ // SoKss_6,8.211 //
% v  v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


anuraktāḥ prajāḥ kṛtvā ceṣṭate sma yathā tathā /
cakravartyabhiyukto 'pi na jagāma parābhavam // SoKss_6,8.212 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


evaṃ vicāraś cintā ca sāraṃ rājye 'dhikaṃ nu kim /
ity ādyuktvā yathāsvaṃ te viremurgomukhādayaḥ // SoKss_6,8.213 //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -| v  -| v| -  % B correct
% -| -  -  -| v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


naravāhanadattaśca teṣāṃ śraddhāya tadvacaḥ /
cintye puruṣakartavye 'py acintyaṃ d aivamabhyadhāt // SoKss_6,8.214 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -||% C pathyā
% v  -  -| -  v  -  v  -  % D correct


tataś cotthāya tair eva sākaṃ tāṃ prekṣituṃ yayau /
sa vilambakṛtotkaṇṭhāṃ priyāṃ madanamañcukām // SoKss_6,8.215 //
% v  -| -  -  v| -| -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v| v  -  v  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


prāpte tanmandiraṃ tasminn āsanasthe kṛtādarā /
kṣaṇaṃ kaliṅgasenātra gomukhaṃ vismitābravīt // SoKss_6,8.216 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


naravāhanadatte 'tra rājasūtāvanāgate /
utsukā padavīmasya draṣṭuṃ madanamañcukā // SoKss_6,8.217 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


harmyāgrabhūmim ārūḍhā gomukhānugatā mayā /
yāvattāvatpumāneko nabhaso 'trāvatīrṇavān // SoKss_6,8.218 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


sa kirīṭī ca khaḍgī ca māṃ divyākṛtirabravīt /
ahaṃ mānasavegākhyo rājā vidyāhareśvaraḥ // SoKss_6,8.219 //
% v| v  -  -| v| -  -| v| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


svaḥstrī surabhidattākhyā tvaṃ ca śāpacyutā bhuvi /
sutā ca tava divyeyametan me viditaṃ kila // SoKss_6,8.220 //
% -  -| v  v  v  -  -  -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% v  -| v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % D correct


taddehi me sutāmetāṃ saṃbandhaḥ sadṛśo hy ayam /
ity ukte tena sahasā vihasyāhaṃ tam abravam // SoKss_6,8.221 //
% -  -  v| -| v  -  -  -| % A pathyā
% -  -  -| v  v  -||v  -  % B correct
% -| -  -| -  v| v  v  -| % C na-vipulā
% v  -  -  -| v| -  v  -  % D correct


naravāhanadatto 'syā bhartā devair vinirmitaḥ /
sarveṣāṃ yo 'tra yuṣmākaṃ cakravartī bhaviṣyati // SoKss_6,8.222 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -| -| v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ity uktaḥ sa mayotpatya vyoma vidyādharo gataḥ /
matputrīnayanodvegākāṇḍavidyullatopamaḥ // SoKss_6,8.223 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tac chrutvā gomukho 'vādījjāte 'smin svāminīha naḥ /
rājaputre 'ntarikṣokterbuddhvāmuṃ bhāvinaṃ prabhum // SoKss_6,8.224 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v| -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


pāpaṃ vidhātum apy aicchansadyo vidyādharā hi te /
ucchṛṅkhalo niyantāraṃ ka icchedbalinaṃ prabhum // SoKss_6,8.225 //
% -  -| v  -  v| -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v| -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


tato 'yaṃ rakṣitaḥ sākṣādgaṇānādiśya śaṃbhunā /
nāradoktiriyaṃ tātenocyamānā śrutā mayā // SoKss_6,8.226 //
% v  -| -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


ato vidyādharāḥ saṃpratyete 'smākaṃ virodhinaḥ /
śrutvā kaliṅgasenaitatsvavṛttāntabhiyābravīt // SoKss_6,8.227 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


māyayā tarhi no yāvanmadvanmadanamañcukā /
vañcyate rājaputreṇa kiṃ na tāvadvivāhyate // SoKss_6,8.228 //
% -  v  -| -  v| -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -| v| -  -  v  -  v  -  % D correct


etatkaliṅgasenātaḥ śrutvā tāṃ gomukhādayaḥ /
ūcustvay aiva kārye 'smin vatseśaḥ preryatāmiti // SoKss_6,8.229 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  v| -  v| -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatas tadgatadhīstasminn udyāne vyāharaddinam /
naravāhanadattastāṃ paśyanmadanamañcukām // SoKss_6,8.230 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


utphullapadmavadanāṃ dalatkuvalayekṣaṇām /
bandhūkakamanīyauṣṭhīṃ mandārastabakastanīm // SoKss_6,8.231 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


śirīṣasukumārāṅgīṃ pañcapuṣpamayīm iva /
ekām eva jagajjetrīṃ smareṇa vihitāmiṣum // SoKss_6,8.232 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


kaliṅgasenāpy anyedyur gatvā vatseśvaraṃ svayam /
sutāvivāhahetostadyathābhīṣṭaṃ vyajijñapat // SoKss_6,8.233 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


vatseśo 'pi visṛjyaitāmāhūya nijamantriṇaḥ /
devyāṃ vāsavadattāyāṃ sthitāyāṃ nijagāda tān // SoKss_6,8.234 //
% -  -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


kaliṅgasenā tvarate sutodvāhāya tatkatham /
kurmo yadbandhakītyetāṃ loko vaktyuttamāmiti // SoKss_6,8.235 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% v  -  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


lokaś ca sarvadā rakṣyastatpravādena kiṃ purā /
rāmabhadreṇa śuddhāpi tyaktā devī na jānakī // SoKss_6,8.236 //
% -  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


ambā hṛtāpi bhīṣmeṇa yatnādbhrātuḥ kṛte tathā /
pratīpaṃ kiṃ na vā tyaktā vṛtapūrvānyabhartṛkā // SoKss_6,8.237 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  -  -| -| v| -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


evaṃ kaliṅgasenaiṣā svayaṃvaravṛte mayi /
vyūḍhā madanavegena tenaitāṃ garhate janaḥ // SoKss_6,8.238 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


ato 'syāstanayāmetāṃ gāndharvavidhinā svayam /
naravāhanadatto 'sāv udvahatv anurūpikām // SoKss_6,8.239 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


ity ukte vatsarājena smāha yaugandharāyaṇaḥ /
icchetkaliṅgasenaitadanaucityaṃ kathaṃ prabho // SoKss_6,8.240 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


divyaiṣā hi na sāmānyā sasutetyasakṛdgatam /
mittreṇa caitaduktaṃ me jñāninā brahmarakṣasā // SoKss_6,8.241 //
% -  -  -| v| v| -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ity ādi tatra te yāvadvimṛśanti parasparam /
evaṃ māheśvarī tāvadvāṇī prādurabhūd divaḥ // SoKss_6,8.242 //
% -| -  v| -  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


mannetrānaladagdhasya sṛṣṭasyāta manobhuvaḥ /
naravāhanadattasya may aivaiṣā vinirmitā // SoKss_6,8.243 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


tapastuṣṭena bhāryāsya ratirmadanamañcukā /
etayā sahitaścāyaṃ sarvāntaḥpuramukhyayā // SoKss_6,8.244 //
% v  -  -  -  v| -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


vidyādharādhirājyaṃ sa divyaṃ kalpaṃ kariṣyati /
matprasādādvijityārīnity uktvā virarāma vāk // SoKss_6,8.245 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -| -  -| v  v  -  v| -  % D correct


śrutvaitāṃ bhagavadvāṇīṃ vatseśaḥ saparicchadaḥ /
taṃ praṇamya sudodvāhe sanando niścayaṃ vyadhāt // SoKss_6,8.246 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -| v  -  v| v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


atha sa sacivamukhyaṃ pūrvavijñātatattvaṃ
narapatirabhinandyāhūya mauhūrtikāṃśca /
śubhaphaladamapṛcchallagnamūcustu te taṃ
katipayadinamadhye bhāvinaṃ prāptapūjāḥ // SoKss_6,8.247 //
% v  v| v| v  v  v  -  -| -  v  -  -  v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -  -  v| -  -  v  -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v  v  -  -  -  v  -  -  v| -| -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v  v  -  -| -  v  -| -  v  -  -  % Mālinī (8+7)


kālaṃ manāganubhaviṣyati kaṃcidatra putro viyogamanayā saha bhāryayā te /
jānīmahe vayamidaṃ nijaśāstradṛṣṭyā vatseśvareti jagadurgaṇakāḥ punaste // SoKss_6,8.248 //
% -  -| v  -  v  v  v  -  v  v| -  v  -  v  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -| v  v| -  v  -| -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)


tataḥ sa sūnor nijavaibhavocitaṃ
vivāhasaṃbhāravidhiṃ vyadhān nṛpaḥ /
tathā yathāsya svapurī na kevalaṃ
pṛthivyapi kṣobhamagāt tadudyamāt // SoKss_6,8.249 //
% v  -| v| -  -| v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v  v  -| v  -| v  -  % Vaṃśastha (12)
% v  -| v  -  -| v  v  -| v| -  v  -  % Vaṃśastha (12)
% v  -  v  -| -  v  v  -| v  -  v  -  % Vaṃśastha (12)


prāpte vivāhadivase 'tha kaliṅgasenā pitrā nisṛṣṭanijadivyavibhūṣaṇāyāḥ /
tasyāḥ prasādhanavidhiṃ duhituścakāra somaprabhā patinideśavaśāgatā ca // SoKss_6,8.250 //
% -  -| v  -  v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -| v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -| -  % Vasantatilaka (14)


kṛtadivyakautukā sā sutarāmatha madanamañcukā vibabhau /
nanvevam eva kāntā candratanuḥ kārtikānugatā // SoKss_6,8.251 //
% v  v  -  v  -  v  -| -| v  v  -  v  v| v  v  v  -  v  -| v  v  -  %
% -  -  v| -  v| -  -| -  v  v  -| -  v  -  v  v  -  % Āryā (30+27 morae): pathyā


divyāṅganāś ca tasyā harājñayā śrūyamāṇagītaravāḥ /
tadrūpajitācchannā hrītā iva maṅgalaṃ vidadhuḥ // SoKss_6,8.252 //
% -  -  v  -| v| -  -| v  -  v  -| -  v  -  v  -  v  v  -  %
% -  -  v  v  -  -  -| -  -| v  v| -  v  -| v  v  -  % Mukhacapalā (30+27 morae)


bhaktānukampini jayādrisute tvayādya ratyās tapaḥ svayamupetya kṛtaṃ kṛtārtham /
ity ādi divyavaracāraṇavādyamiśra vākyānumeyam api saṃdadhate 'tra gauryāḥ // SoKss_6,8.253 //
% -  -  v  -  v  v| v  -  v  v  -| v  -  v  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v| v  -| v  -  -  % Vasantatilaka (14)
% -| -  v| -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v| -  v  v  -| v| -  -  % Vasantatilaka (14)


atha naravāhanadattaḥ praviveśa sa madanamañcukādhyuṣitam /
kṛtavarakautukaśobhī vividhamahātodyabhṛdvivāhagṛham // SoKss_6,8.254 //
% v  v| v  v  -  v  v  -  -| v  v  -  v| v| v  v  v  -  v  -  v  v  -  %
% v  v  v  v  -  v  v  -  -| v  v  v  v  -  -  v  -  v  -  v  v  -  % Gīti (30+30 morae)


nirvartya tatra bahalodyatavipramattavīvāhamaṅgalavidhiṃ ca vadhūvarau tau /
vedīṃ samāruruhaturjvalitāgnimuccai rājñāṃ śirobhuvamivāmalaratnadīpām // SoKss_6,8.255 //
% -  -  v| -  v| v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v  -  v  -| -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


yadi yugapad ihendumūrtibhānū
kanakagiriṃ bhramato 'bhitaḥ kadācit /
bhavati tadupamā tayostadānīṃ
jagati vadhūvarayoḥ pradakṣiṇe 'gneḥ // SoKss_6,8.256 //
% v  v| v  v  v| v  -  v  -  v  -  -  %
% v  v  v  v  -| v  v  -| v  -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v| v  v  v  -| v  -  v  -  -  %
% v  v  v| v  -  v  v  -| v  -  v  -| -  % ardhasama: Puṣpitāgrā (12, 13)


yathā vivāhotsavatūryanādān
apothayan dundubhayo 'ntarikṣe /
tathā vadhūtsāritahomalājāḥ
surojjhitāḥ kausumavṛṣṭayo 'tra // SoKss_6,8.257 //
% v  -| v  -  -  v  v  -  v  -  -  % Upendravajrā (11)
% v  -  v  -| -  v  v  -| v  -  -  % Upendravajrā (11)
% v  -| v  -  -  v  v  -  v  -  -  % Upendravajrā (11)
% v  -  v  -| -  v  v  -  v  -| -  % Upendravajrā (11)


tataḥ kanakarāśibhirmaṇimayaiś ca jāmātaraṃ
samarcayadudāradhīḥ kila kaliṅgasenā tathā /
yathātra bubudhe janair api sudurgato 'syāḥ puraḥ
sa kāmamalakāpatiḥ kṛpaṇabhūbhṛto 'nye tu ke // SoKss_6,8.258 //
% v  -| v  v  v  -  v  -  v  v  v  -| v| -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -  v  v  v  -  v  -| v  v| v  -  v  -  -| v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -| v  -| v  v| v  -  v  -| -| v  -  % Pṛthvī (8+9)
% v| -  v  v  v  -  v  -| v  v  v  -  v  -| -| v| -  % Pṛthvī (8+9)


niṣpannatādṛśacirābhimatānurūpapāṇigrahotsavavidhī ca vadhūvarau tau /
abhyantaraṃ viviśatuḥ pramadoparuddhaṃ lokasya mānasamivāmalacitrabhakti // SoKss_6,8.259 //
% -  -  v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


sadvāhinīparigatair api viśvavandya śauryāś citair api jitāvanatairnarendraiḥ /
sā vārirāśibhirivāśu purī pupūre vatseśvarasya sadupāyanaratnahastaiḥ // SoKss_6,8.260 //
% -  -  v  -  v  v  v  -| v  v| -  v  -  v  % Vasantatilaka (14)
% -  -| v  -| v  v| v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -| -  v  -  v  v  v  -  v| v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


anujīvijanāya so 'pi rājā
vyakiraddhema tathā mahotsave 'smin /
yadi paramabhavanna jātarūpā
jananīgarbhagatā yathāsya rāṣṭre // SoKss_6,8.261 //
% v  v  -  v  v  -  v| -| v| -  -  %
% v  v  -  -  v| v  -| v  -  v  -| -  % Aupacchandasaka (16+18 morae)
% v  v| v  v  v  v  -  v| -  v  -  -  %
% v  v  -  -  v  v  -| v  -  v| -  -  % Aupacchandasaka (16+18 morae)


varacāraṇanartakīsamūhair
vividhadigantasamāgatais tadātra /
paritaḥ stavanṛttagītavādyair
bubudhe tanmaya eva jīvalokaḥ // SoKss_6,8.262 //
% v  v  -  v  v  -  v  -  v  -  -  %
% v  v  v  v  -  v  v  -  v  -| v  -  -  % Aupacchandasaka (16+18 morae)
% v  v  -| v  v  -  v  -  v  -  -  %
% v  v  -| -  v  v| -  v| -  v  -  -  % Aupacchandasaka (16+18 morae)


vātoddhūtapatākābāhulatā cotsave 'tra kauśāmbī /
sāpi nanarteva purī paurastrīracitamaṇḍanābharaṇā // SoKss_6,8.263 //
% -  -  -  v  v  -  -  -  v  v  -| -  v  -| v| -  -  -  %
% -  v| v  -  -  v| v  -| -  -  -  v  v  v  -  v  -  v  v  -  % Gīti (30+30 morae)


evaṃ ca sa pratidinaṃ parivardhamāno nirvartyate sma sucireṇa mahotsavo 'tra /
sarvaḥ sad aiva ca suhṛtsvajano janaś ca hṛṣṭas tataḥ kim api pūrṇamanoratho 'bhūt // SoKss_6,8.264 //
% -  -| v| -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v| v  v  -  v| v  -  v  -| -  % Vasantatilaka (14)
% -  -| v| -  v| v| v  -  v  v  -| v  -| v  % Vasantatilaka (14)
% -  -| v  -| v| v  v| -  v  v  -  v  -| -  % Vasantatilaka (14)


sa ca naravāhanadatto yuvarājo madanamañcukāsahitaḥ /
bhajate sma sucirakāṅkṣitamudayaiṣī jīvalokasukham // SoKss_6,8.265 //
% v| v| v  v  -  v  v  -  -| v  v  -  -| v  v  v  -  v  -  v  v  -  %
% v  v  -| v| v  v  v  -  v  v  v  v  -  -| -  v  -  v  v  -  % Āryā (30+27 morae): vipulā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madanamañcukālambake 'ṣṭamas taraṅgaḥ /

samāptaś cāyaṃ madanamañcukālambakaḥ ṣaṣṭhaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


ratnaprabhā nāma saptamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_7,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

kelikeśagrahavyagragaurīkaranakhāvṛtam /
śivāyānekacandrāḍhyam iva śārvaṃ śiro 'stu vaḥ // SoKss_7,1.1 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  v| -  -| v  -| v| -  % D correct


karaṃ dānāmbhasārdraṃ yaḥ kuñcitāgraṃ prasārayan /
dadatsiddhimivābhāti sa pāyādvo gajānanaḥ // SoKss_7,1.2 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


evaṃ sa tatra kauśāmbyāṃ putro vatseśvarasya tām /
pariṇīya yuvā prāṇasamāṃ madanamañcukām // SoKss_7,1.3 //
% -  -| v| -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  v  -  v| v  -| -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


naravāhanadattaḥ svaiḥ sacivairgomukhādibhiḥ /
samaṃ tasthau yathākāmaṃ paripūrṇamanorathaḥ // SoKss_7,1.4 //
% v  v  -  v  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


ekadā collasanmattakokilārāvarājite /
pravartitalatālāsyavalganmalayamārute // SoKss_7,1.5 //
% -  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


pragītabhṛṅgasubhage saṃprāpte ca madhūtsave /
yayau vihartumudyānaṃ rājaputraḥ samantrikaḥ // SoKss_7,1.6 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -  -| v| v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatra bhrāntvāgato 'kasmād upetya nijagāda tam /
praharṣotphullanayanaḥ svavayasyastapantakaḥ // SoKss_7,1.7 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -  v| v  v  -  v| -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


yuvarāja mayā dṛṣṭā kāpīto nātidūrataḥ /
kanyāvatīrya gaganāt sthitāśokataroradhaḥ // SoKss_7,1.8 //
% v  v  -  v| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% v  -  -  v  v  -  v  -  % D correct


tay aiva preṣitaścāhamupetya sasakhīkayā /
svakāntidyotitadiśā tvadāhvānāya kanyayā // SoKss_7,1.9 //
% v| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v| -  v  -  % D correct


tac chrutvā sa svasacivaiḥ sākaṃ taddarśanotsukaḥ /
naravāhanadattastattarumūlamagāddrutam // SoKss_7,1.10 //
% -| -  -| -| v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


dadarśa tatra tāṃ kāntāṃ lolalocanaṣaṭpadām /
śoṇauṣṭhapallavāṃ pīnastanastabakaśobhitām // SoKss_7,1.11 //
% v  -  v| -  v| -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


parāgapuñjagaurāṅgīṃ chāyayā tāpahāriṇīm /
āttocitākṛtiṃ sākṣādivopavanadevatām // SoKss_7,1.12 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


upāyayau ca praṇatāṃ sa tām abhinananda ca /
divyakanyāṃ nṛpasutastadrūpāpahṛtekṣaṇaḥ // SoKss_7,1.13 //
% v  -  v  -| -| v  v  -| % A bha-vipulā
% v| -| v  v  v  -  v| -  % B correct
% -  v  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


atha tatsacivaḥ sarveṣūpaviṣṭeṣu gomukhaḥ /
tām apṛcchacchubhe kā tvaṃ kimarthaścāgamo 'tra te // SoKss_7,1.14 //
% v  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -| v  -  -  v  -| -| -| % C pathyā
% v  -  -  -  v  -| v| -  % D correct


tac chrutvā sā durullaṅghyamanmathājñojjhitatrapā /
naravāhanadattasya vadanāmbhoruhaṃ muhuḥ // SoKss_7,1.15 //
% -| -  -| -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


paśyantī cakṣuṣā tiryagasamapraṇavasrutā /
vistareṇātmavṛttāntakathām evam avarṇayat // SoKss_7,1.16 //
% -  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v| v  -  v  -  % D correct


asti trijagati khyāto nagendro himavāniti /
bhūriśṛṅgasya tasyaikaṃ śṛṅgaṃ gaurīpatergiriḥ // SoKss_7,1.17 //
% -  -| v  v  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


bhāsvanmaṇiprabhāmālī vilasattuhinadyutiḥ /
gaganābhoga iva yaḥ paricchetuṃ na śakyate // SoKss_7,1.18 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v| v  v| -| % C na-vipulā
% v  -  -  -| v| -  v  -  % D correct


haraprasādalabhyānāṃ jarāmṛtyubhayacchidām /
siddhīnāmoṣadhīnāṃ ca nidhānaṃ yasya sānavaḥ // SoKss_7,1.19 //
% v  -  v  -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


yena vidyādharavrātaśarīrarucipiñjaraiḥ /
śikharair amarādrīndraśṛṅgaśobhābhibhūyate // SoKss_7,1.20 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tatra kāñcanaśṛṅgākhyamasti hemamayaṃ puram /
bhābhiḥ prabhākarasthānam iva yadbhāti bhāsuram // SoKss_7,1.21 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v| -  v  v  -| v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


bahuyojanavistīrṇe tasmin vidyādhareśvaraḥ /
āste hemaprabho nāma dṛḍhabhaktirumāpatau // SoKss_7,1.22 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tasya cāsti mahādevī patnīṣu bahuṣu priyā /
alaṃkāraprabhā nāma rohiṇīva himatviṣaḥ // SoKss_7,1.23 //
% -  v| -  v| v  -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tayā saha sa rājā ca prātar utthāya dhārmikaḥ /
snātvārcayitvā vidhivadgaurīyuktaṃ maheśvaram // SoKss_7,1.24 //
% v  -| v  v| v| -  -| -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


etya mānuṣalokaṃ ca ratnamiśraṃ dine dine /
brāhmaṇebhyo daridrebhyaḥ svarṇalakṣaṃ prayacchati // SoKss_7,1.25 //
% -  v| -  v  v  -  -| v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataś cāgatya dharmeṇa rājakṛtyānyavekṣya saḥ /
karotyāhārapānādi munivanniyatavrataḥ // SoKss_7,1.26 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


evaṃ diveṣu gacchatsu tasyodghātavaśātkila /
aputratākṛtā rājñaś cintā jātūdapadyata // SoKss_7,1.27 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tayātidurmanaskaṃ ca dṛṣṭvā papraccha taṃ priyā /
alaṃkāraprabhā devī daurmanasyasya kāraṇam // SoKss_7,1.28 //
% v  -  v  -  v  -  -| v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tataḥ sa rājāvādīt tāṃ sarvasaṃpattirasti me /
ekaṃ tu putro nāstīti duḥkhaṃ māṃ devi bādhate // SoKss_7,1.29 //
% v  -| v| -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -  v  -  v| -  % B correct
% -  -| v| -  -| -  -  v| % C ma-vipulā
% -  -| -| -  v| -  v  -  % D correct


yā mayā prāgaputrasya puṃsaḥ sattvavataḥ kathā /
śrutā tatsmaraṇodghātāccintaiṣā codgatā mama // SoKss_7,1.30 //
% -| v  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


kīdṛśī sā kathā devety ukto devā tayā ca saḥ /
rājā tasyai kathām evaṃ saṃkṣepāttām avarṇayat // SoKss_7,1.31 //
% -  v  -| -| v  -| -  -| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


nagare citrakūṭākhye brāhmaṇārcanatatparaḥ /
babhūva brāhmaṇavaro nāmnānvartho mahīpatiḥ // SoKss_7,1.32 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


tasyāsītsattvaśīlākhyo jayī yuddhaikasevakaḥ /
māse māse ca lebhe sa tasmātsvarṇaśataṃ nṛpāt // SoKss_7,1.33 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -| v| -  -| v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


paryāptyai tac ca naivābhūttyāginas tasya kāñcanam /
aputratvāc ca dānaikavinodāsaktacetasaḥ // SoKss_7,1.34 //
% -  -  -| -| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% v  -  -  -| v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


putro vinodaheturme dattastāvanna vedhasā /
dattaṃ ca dānavyasanaṃ tadapyarthavinākṛtam // SoKss_7,1.35 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v| -  -  v  v  -| % C bha-vipulā
% v  -  -  v  v  -  v  -  % D correct


varaṃ jīrṇasya śuṣkasya tarorjanmopalasya vā /
na saṃsāre daridrasya tyāgaikavyasanasya ca // SoKss_7,1.36 //
% v  -| -  -  v| -  -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v| -  -  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


iti saṃcintayan nityaṃ sattvaśīlaḥ sa jātucit /
udyāne saṃcaran prāpa nidhiṃ daivāt kadācana // SoKss_7,1.37 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


sabhṛtyaś ca tamādāya bhūrikāñcana bhāsvaram /
mahārgharatnaruciraṃ nināya prasabhaṃ gṛham // SoKss_7,1.38 //
% v  -  -| v| v  -  -  v| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -| v  v  -| v  -  % D correct


tataḥ sa bhogān bhuñjāno brāhmaṇebhyo dadadvasu /
bhṛtyebhyaś ca suhṛdbhyaś ca yāvad āste 'tra sāttvikaḥ // SoKss_7,1.39 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| v| v  -  -| v| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


tāvaddṛṣṭvā tadabhyūhyaṃ nidhilābhaḥ sa gotrajaiḥ /
tasya rājakule gatvā svairaṃ rājñe niveditaḥ // SoKss_7,1.40 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


atha rājñā samāhūtaḥ pratīhāranideśataḥ /
kṣaṇaṃ rājāṅgaṇaikānte sattvaśīlaḥ sa tasthivān // SoKss_7,1.41 //
% v  v| -  -| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tatra hastasthayā līlāvajramuṣṭyā khanan kṣitim /
sa lebhe tāmrakumbhīsthaṃ nidhānaṃ cāparaṃ mahat // SoKss_7,1.42 //
% -  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


dattvedaṃ rañjanīyaste rājeti hṛdayaṃ nijam /
vidhinā sattvatuṣṭena prakāśam iva darśitam // SoKss_7,1.43 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tathaivācchādayām āsa mṛdā tac ca viveśa ca /
āveditaḥ pratīhāreṇāntikaṃ nṛpates tataḥ // SoKss_7,1.44 //
% v  -  -  -  v  -| -  v| % A pathyā
% v  -| -| v| v  -  v| -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


jñātaṃ mayā nidhirlabdhastvayā taṃ naḥ samarpaya /
iti tatra sa rājñā ca praṇato jagade svayam // SoKss_7,1.45 //
% -  -| v  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -| -| v  -  v  -  % B correct
% v  v| -  v| v| -  -| -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


kimarpayāmi devādyaṃ kimadyatanamucyatām /
so 'pi tatreti rājānaṃ sattvaśīlo jagāda tam // SoKss_7,1.46 //
% v  -  v  -  v| -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -| v| -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


arpayābhinavaprāptam ity uktaś ca sa bhūbhṛtā /
gatvā rājāṅgaṇaikānte nidhiṃ tasmai samarpayat // SoKss_7,1.47 //
% -  v  -  v  v  -  -  v| % A pathyā
% -| -  -| v| v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


ādyaṃ nidhiṃ yathecchaṃ tvaṃ bhuṅkṣveti preṣito 'tha saḥ /
nṛpeṇa nidhituṣṭena sattvaśīlo 'gamadgṛham // SoKss_7,1.48 //
% -  -| v  -| v  -  -| -| % A pathyā
% -  -  -| -  v  -| v| -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatrāsīddānabhogābhyāṃ tanvannāmno yathārthatām /
nudaṃścāputratāduḥkhadaurmanasyaṃ kathaṃcana // SoKss_7,1.49 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


ity etatsattvaśīlasya vṛttaṃ pūrvaṃ śrutaṃ mayā /
saṃsmṛtya sthīyate duḥkhaṃ putrāsadbhāvacintayā // SoKss_7,1.50 //
% -| -  -  -  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


iti vidyādharendreṇa bhāryā hemaprabheṇa sā /
alaṃkāraprabhā devī gaditā nijagāda tam // SoKss_7,1.51 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v| -  % D correct


satyam evaṃ susattvānāṃ sāhāyyaṃ bhajate vidhiḥ /
kiṃ nāparo nidhirlabdhaḥ sattvaśīlena saṃkaṭe // SoKss_7,1.52 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -| -  v  -| v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tatsvasattvaprabhāveṇa tvam api prāptsyasīpsitam /
śṛṇu vikramatuṅgasya kathāṃ cātra nidarśanam // SoKss_7,1.53 //
% -  v  -  -  v  -  -  -| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% v  v| -  v  v  -  -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


asti pāṭaliputrākhyaṃ bhuvo 'laṃkaraṇaṃ puram /
pūrṇavarṇavyavasthānaistaistaiḥ sanmaṇibhiścitam // SoKss_7,1.54 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tatra vikramatuṅgākhyo rājābhūt sattvavān purā /
yo 'bhūt parāṅmukho dāne nārthināṃ na yudhi dviṣām // SoKss_7,1.55 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| -| v  -  v  -| -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


sa jātu mṛgayāhetoḥ praviṣṭo nṛpatirvanam /
bilvairhomaṃ vidadhataṃ tatra brāhmaṇamaikṣata // SoKss_7,1.56 //
% v| -  v| v  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


taṃ dṛṣṭvā praṣṭukāmo 'pi parihṛtya tadantikam /
yayau sa dūraṃ mṛgayārasena sabalas tataḥ // SoKss_7,1.57 //
% -| -  -| -  v  -  -| v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% v  -| v| -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


utpatadbhiḥ patadbhiś ca hanyamānaiḥ svapāṇinā /
ciraṃ mṛgaiśca siṃhaiś ca krīḍitvā kandukair iva // SoKss_7,1.58 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  -  v| -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


āvṛttastaṃ tathaivātra dṛṣṭvā homaparaṃ dvijam /
upetya natvā papraccha nāma homaphalaṃ ca saḥ // SoKss_7,1.59 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v| -  -| -  -  v| % C ma-vipulā
% -  v| -  v  v  -| v| -  % D correct


tataḥ sa brāhmaṇo bhūpaṃ kṛtāśīstam abhāṣata /
vipro 'haṃ nāgaśarmākhyo home ca śṛṇu me phalam // SoKss_7,1.60 //
% v  -| -| -  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -  -| v| v  v| -| v  -  % D correct


anena bilvahomena prasīdati yadānalaḥ /
hiraṇmayāni bilvāni tadā niryānti kuṇḍataḥ // SoKss_7,1.61 //
% v  -  v| -  v  -  -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tato 'gniḥ prakaṭībhūya varaṃ sākṣātprayacchati /
vartate mama bhūyāṃś ca kālo bilvāni juhvataḥ // SoKss_7,1.62 //
% v  -| -| v  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -| v  v| -  -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


mandapuṇyasya nādyāpi tuṣyatyeva sa pāvakaḥ /
tiyukte tena rājā taṃ dhīrasattvo 'bhyabhāṣata // SoKss_7,1.63 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v  -  -| -  v| -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tarhi me dehi bilvaṃ tvam ekaṃ yāvajjuhomi tat /
prasādayāmi ca brahmannadhunaiva tavānalam // SoKss_7,1.64 //
% -  v| -| -  v| -  -| v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  v  -  v| -| -  -  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


kathaṃ prasādayasi taṃ vahnimaprayato 'śuciḥ /
yo mam aivaṃ vratasthasya pūtasyāpi natuṣyati // SoKss_7,1.65 //
% v  -| v  -  v  v  v| -| % A na-vipulā
% -  v  -  v  v  -| v  -  % B correct
% -| v| -  -| v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


ity uktas tena vipreṇa rājā tamavadatpunaḥ /
m aivaṃ prayaccha me bilvaṃ paśyāścaryaṃ kṣaṇād iti // SoKss_7,1.66 //
% -| -  -| -  v| -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% | -  -| v  -  v| -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tataḥ sa rājñe vipro 'smai dadau bilcaṃ sakautukaḥ /
rājā ca sa tadā tatra dṛḍhasattvena cetasā // SoKss_7,1.67 //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  -| v| v| v  -| -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


hutenānena bilvena na cettuṣyati tacchiraḥ /
tvayyagne svaṃ juhomīti dhyātvā tasmiñjuhāva tat // SoKss_7,1.68 //
% v  -  -  -  v| -  -  v| % A pathyā
% v| -  -  v  v| -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


āvirāsīc ca saptārciḥ kuṇḍādbilvaṃ hiraṇmayam /
svayamādāya tattasya phalaṃ sattvataror iva // SoKss_7,1.69 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -  v| -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


jagāda ca sa sākṣāttaṃ jātavedā mahīpatim /
sattvenānena tuṣṭo 'smi tadgṛhāṇa varaṃ nṛpa // SoKss_7,1.70 //
% v  -  v| v| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v| -  -| v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tac chrutvā sa mahāsattvo rājā taṃ praṇato 'bravīt /
ko mamānyo varo dehi dvijāyāsmai yathepsitam // SoKss_7,1.71 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -| v  -  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


iti rājño vacaḥ śrutvā suprīto 'gnirjagāda tam /
rājanmaghādhanapatirbrāhmaṇo 'yaṃ bhaviṣyati // SoKss_7,1.72 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


tvam apy akṣīṇakoṣaśrīrmatprasādādbhaviṣyasi /
evaṃ dattavaraṃ vahniṃ brāhmaṇaḥ sa vyajijñapat // SoKss_7,1.73 //
% v| -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


āvirbhūto 'si sahasā rājñaḥ svecchāvihāriṇaḥ /
na me saniyamasyāpi kimetadbhagavanniti // SoKss_7,1.74 //
% -  -  -  -| v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v| -| v  v  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tato 'gnirvaradaḥ prāha nādāsyaṃ darśanaṃ yadi /
ahoṣyadeva svaśirastīvrasatto nṛpo mayi // SoKss_7,1.75 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


tīvrasattvasya nacirādbhavantyeva hi siddhayaḥ /
mandasattvasya tu cirādbrahmanyuṣmādṛśasya tāḥ // SoKss_7,1.76 //
% -  v  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  v| v| -  v  -  % B correct
% -  v  -  -  v| v| v  -  % C na-vipulā, pādas compounded?
% -  -  -  -  v  -  v| -  % D correct


ity uktvāntarhite vahnau nṛpam āmantrya sa dvijaḥ /
nāgaśarmā tato gatvā krameṇābhūn mahādhanaḥ // SoKss_7,1.77 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  v| -  -  v| -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


nṛpo 'pi dṛṣṭasattvaḥ sa stūyamāno 'nuyāyibhiḥ /
yayau vikramatuṅgaḥ svaṃ puraṃ pāṭaliputrakam // SoKss_7,1.78 //
% v  -| v| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tatra sthitamakasmāttaṃ praviśya prabhum ekadā /
rahaḥ śatruṃjayo nāma pratīhāro vyajijñapat // SoKss_7,1.79 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


vijane deva vijñaptiṃ cikīrṣurbrāhmaṇo baṭuḥ /
dattaśarmeti nāma svaṃ bruvāṇo dvāri tiṣṭhati // SoKss_7,1.80 //
% v  v  -| -  v| -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


praveśayeti bhūpena tenādiṣṭe praveśitaḥ /
svastipūrvaṃ sa rājānaṃ praṇamyopāviśadbaṭuḥ // SoKss_7,1.81 //
% v  -  v  -  v| -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


vyajijñapac ca devāhaṃ cūrṇayuktyā kayācana /
sadyaḥ sāhayituṃ jāne tāmrātkanakamuttamam // SoKss_7,1.82 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


guruṇā hy upadiṣṭā sā yuktirmama mayā ca tat /
dṛṣṭaṃ sākṣāttayā yukyā saṃsiddhaṃ tasya kāñcanam // SoKss_7,1.83 //
% v  v  -||v  v  -  -| -| % A pathyā
% -  -  v  v| v  -| v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


ity ukte baṭunā tena tāmramānāyayannṛpaḥ /
vilīne ca kṛte tasmin sa baṭuścūrṇamakṣipat // SoKss_7,1.84 //
% -| -  -| v  v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


kṣipyamāṇaṃ ca taccūrṇamadṛśyaḥ ko 'py apāharat /
yakṣastaṃ ca dadarśaikaḥ sa rājā tuṣṭapāvakaḥ // SoKss_7,1.85 //
% -  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -  -| -||v  -  v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


aprāptacūrṇaṃ tāmraṃ ca na suvarṇībabhūva tat /
evaṃ triḥ kurvatas tasya baṭormoghaḥ śramo 'bhavat // SoKss_7,1.86 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% v| v  -  -  v  -  v| -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tato viṣaṇṇād ādāya rājā tasmād baṭoḥ svayam /
cūrṇaṃ vilīne cikṣepa tāmre tejasvināṃ varaḥ // SoKss_7,1.87 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


tasya tannāharaccūrṇaṃ yakṣaḥ smitvā yayau tu saḥ /
tena taccūrṇasaṃyogāt tāmraṃ kanakatām agāt // SoKss_7,1.88 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


vismitāya tatas tasmai baṭave paripṛcchate /
sa rājā yakṣavṛttāntaṃ yathādṛṣṭaṃ śaśaṃsa tam // SoKss_7,1.89 //
% -  v  -  v| v  -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


śikṣitvā cūrṇayuktiṃ ca baṭostasmāttadaiva tām /
nṛpaścakre kṛtārthaṃ taṃ kṛtadāraparigraham // SoKss_7,1.90 //
% -  -  -| -  v  -  -| v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  -  -  -| v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


bheje ca pūrṇakoṣaśrīr hemnā tadyuktijanmanā /
sāvarodho 'samān bhogān adaridrīkṛtadvijaḥ // SoKss_7,1.91 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tadevaṃ bhīta iva vā parituṣṭa ivāthavā /
dadāti tīvrasattvānāmiṣṭamīśvara eva hi // SoKss_7,1.92 //
% v  -  -| -  v| v  v| -| % A na-vipulā
% v  v  -  v| v  -  v  -  % B correct
% v  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v| -  v| -  % D correct


tvattaś ca dhīrasattvo 'nyaḥ ko 'sti dātā ca deva tat /
dāsyatyārādhitaḥ śaṃbhuḥ putraṃ te mā śucaṃ kṛthāḥ // SoKss_7,1.93 //
% -  -| v| -  v  -  -| -| % A pathyā
% -| v| -  -| v| -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -| -| v  -| v  -  % D correct


ity udāramalaṃkāraprabhādevīmukhādvacaḥ /
śrutvā hemaprabho rājā śraddadhe ca tutoṣa ca // SoKss_7,1.94 //
% -| v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v| -  % D correct


mene ca tanayaprāptiṃ gaurīśārādhanāddhruvam /
sūcitāṃ hṛdayenaiva nijenotsāhaśālinā // SoKss_7,1.95 //
% -  -| v| v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato 'nyedyuḥ sadevīkaḥ snāto 'bhyarcitaśaṃkaraḥ /
navakāñcanakoṭīś ca viprebhyaḥ pratipādya saḥ // SoKss_7,1.96 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


tanayārthaṃ tapastepe nirāhāro harāgrataḥ /
dehastyakto mayā śarvastoṣito veti niścitaḥ // SoKss_7,1.97 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


tapasthaś ceti tuṣṭāva varadaṃ girijāpatim /
helāvitīrṇadugdhābdhiṃ prapannāyopamanyave // SoKss_7,1.98 //
% v  -  -| -  v| -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


namaste 'stu jagatsargasthitisaṃhārahetave /
gaurīśa tattadvyomādibhedabhinnāṣṭamūrtaye // SoKss_7,1.99 //
% v  -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v| -| -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


namaste satatotphullahṛtkuśeśayaśāyine /
viśuddhamānasāvāsakalahaṃsāya śaṃbhave // SoKss_7,1.100 //
% v  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


namo divyaprakāśāya nirmalāya jalātmane /
prakṣīṇadoṣair dṛśyāya somāyātyadbhutāya te // SoKss_7,1.101 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -  -  v  -  v| -  % D correct


dehārdhadhṛtakāntāya kevalabrāhmacāriṇe /
icchānirmitaviśvāya namo viśvamayāya te // SoKss_7,1.102 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


evaṃ kṛtastutiṃ taṃ ca rājānaṃ girijāpatiḥ /
trirātropoṣitaṃ svapne sākṣādbhūyedam abravīt // SoKss_7,1.103 //
% -  -| v  -  v  -| -| v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


uttiṣṭha rājan bhāvī te vīro vaṃśadharaḥ sutaḥ /
gaurīprasādā tkanyāpi bhaviṣyatyuttamā tava // SoKss_7,1.104 //
% -  -  v| -  -| -  -| -| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -  -  v  -| v  -  % D correct


naravāhanadattasya yuṣmākaṃ cakravartinaḥ /
bhaviṣyato bhavitrī yā mahiṣī mahasāṃ nidheḥ // SoKss_7,1.105 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  -| v  -  -| -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


ity uktvāntarhite śarve so 'tha vidyādhareśvaraḥ /
hemaprabhaḥ prabubudhe prahṛṣṭo rajanīkṣaye // SoKss_7,1.106 //
% -| -  -  -  v  -| -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% v  -  -| v  v  -  v  -  % D correct


ānandayad alaṃkāraprabhāṃ svapnaṃ nivedya saḥ /
gauryā svapne tathaivoktāṃ bhāryāṃ saṃvādaśaṃsinīm // SoKss_7,1.107 //
% -  -  v  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


utthāya ca tataḥ snātaḥ sa rājārcitadhūrjaṭiḥ /
cakāra dattadānaḥ sannutsavaṃ kṛtapāraṇaḥ // SoKss_7,1.108 //
% -  -  v| v| v  -| -  -| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


divaseṣv atha yāteṣu devī katipayeṣu sā /
alaṃkāraprabhā tasya rājño garbhamadhārayat // SoKss_7,1.109 //
% v  v  -| v  v| -  -  v| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


ānandayām āsa ca taṃ mukhena madhugandhinā /
lolanetrālinā kāntaṃ paṅkajeneva pāṇḍunā // SoKss_7,1.110 //
% -  -  v  -| -  v| v| -| % A bha-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ākhyātaślāghyajanmānamudārairgarbhadohadaiḥ /
asūta tanayaṃ kāle dyaurarkam iva sā tataḥ // SoKss_7,1.111 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% -  -  v| v  v| -| v  -  % D correct


yena jātena sahajaistejobhiravabhāsitam /
sindūrāruṇatāṃ nītam api tajjātavāsakam // SoKss_7,1.112 //
% -  v| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


pitā ca taṃ śiśuṃ rājā śatrugotrabhayāvaham /
divyavāgupadiṣṭena nāmnā vajraprabhaṃ vyadhāt // SoKss_7,1.113 //
% v  -| v| -| v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tataḥ sa vavṛdhe bālaḥ pārvaṇendur iva kramāt /
kalābhiḥ pūryamāṇaḥ sanvṛddhihetoḥ kulāmbudheḥ // SoKss_7,1.114 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  -  -| -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


athācirātpunas tasya rājño hemaprabhasya sā /
alaṃkāraprabhā rājñī sagarbhā samapadyata // SoKss_7,1.115 //
% v  -  v  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


sagarbhā cāśrayodbhūtasaviśeṣadyutistathā /
satyaṃ hemāsanārūḍhā bheje 'ntaḥpuraratnatām // SoKss_7,1.116 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


vidyākalpitasatpadmavimānena nabhastale /
babhrāma ca tathābhūtavilasadgarbhadohadā // SoKss_7,1.117 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % B correct
% -  -  v| v| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


prāpte ca samaye tasyā devyāḥ kanyājaniṣṭa sā /
paryāptaṃ varṇanaṃ yasyā janma gaurīprasādataḥ // SoKss_7,1.118 //
% -  -| v| v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


naravāhanadattasya bhāryeyaṃ bhāvinīti vāk /
tadāśrāvi harādeśavacaḥsaṃvādinī divaḥ // SoKss_7,1.119 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% v  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


tato rāja sutotpattinirviśeṣakṛtotsavaḥ /
tāṃ sa hemaprabho 'kārṣīnnāmnā ratnaprabhāṃ sutām // SoKss_7,1.120 //
% v  -| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -| v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


svavidyāsaṃskṛtā sā ca tasya ratnaprabhā pituḥ /
avardhata gṛhe dikṣu prakāśastūdapadyata // SoKss_7,1.121 //
% v  -  -  -  v  -| -| v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  -  v  v| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tataḥ sa rājā taṃ varmaharaṃ vajraprabhaṃ sutam /
kṛtadārakriyaṃ kṛtvā yauvarājye 'bhiṣiktavān // SoKss_7,1.122 //
% v  -| v| -  -| -| -  v  % A ma-vipulā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


vinyastarājyabhāraś ca tasmin nāsīt sa nirvṛtaḥ /
sutāvivāhacintā tu tasyaikābhūttadā hṛdi // SoKss_7,1.123 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v  -  v  -  -| v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


ekadā so 'ntikāsīnāṃ pradeyāṃ vīkṣya tāṃ sutām /
rājābravīdalaṃkāraprabhāṃ devīṃ samīpagām // SoKss_7,1.124 //
% -  v  -| -| v  -  -  -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


kulālaṃkārabhūtāpi paśya devi jagattraye /
kanyā nāma mahadduḥkhaṃ dhigaho mahatām api // SoKss_7,1.125 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


vinītāpyāptavidyāpi rūpayauvanavatyapi /
ratnaprabhā varaprāptyā vinaiṣā yaddunoti mām // SoKss_7,1.126 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


nāravāhanadattasya bhāryoktā daivatairiyam /
tatkiṃ na diyate tasmai bhāvyasmaccakravartine // SoKss_7,1.127 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


iti coktastayā devyā sa rājā punarabravīt /
bāḍhaṃ sā kanyakā dhanyā yā taṃ varamavāpnuyāt // SoKss_7,1.128 //
% v  v| -  -  v  -| -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -| -| v  v  v  -  v  -  % D correct


sa hi kāmāvatāro 'tra kiṃ tu nādyāpi divyatām /
prāptas tena mayā tasya vidyāprāptiḥ pratīkṣyate // SoKss_7,1.129 //
% v| v| -  -  v  -  -| v| % A pathyā
% -| v| -  -  v| -  v  -  % B correct
% -  -| -  v| v  -| -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ity evaṃ vadatas tasya sadyastair vacanaiḥ pituḥ /
karṇapraviṣṭaiḥ kaṃdarpamohamantrapadopamaiḥ // SoKss_7,1.130 //
% -| -  -| v  v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


bhrāntevāviṣṭacitteva supteva lihiteva ca /
abhūd ratnaprabhā tena hṛtacittā vareṇa sā // SoKss_7,1.131 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


tataḥ kathaṃcitpitarau praṇamyāntaḥpuraṃ nijam /
gatvā cintāturā nidrāṃ cireṇa katham apy agāt // SoKss_7,1.132 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% v  -  -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  v| v  v| -| v  -  % D correct


prātaḥ śubhaṃ dinaṃ putri tatsa vatseśvarātmajaḥ /
draṣṭavyaḥ svavaro gatvā kauśāmbīṃ nagarīṃ tvayā // SoKss_7,1.133 //
% -  -| v  -| v  -| -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tataśva svapure 'muṣminnānīya tvatpitā svayam /
tava tasya ca kalyāṇi vivāhaṃ saṃvidhāsyati // SoKss_7,1.134 //
% v  -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  v| -  v| v| -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


iti svapne 'tha taṃ gaurī sānukampā samādiśat /
prabudhya sā ca taṃ svapnaṃ prātarmātre nyavedayat // SoKss_7,1.135 //
% v  -| -  -| v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| -| v| -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tataḥ sā tadanujñātā buddhvā vidyāprabhāvataḥ /
udyānasthaṃ varaṃ draṣṭuṃ prāvartata nijātpurāt // SoKss_7,1.136 //
% v  -| -| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


tāmāryaputra māmetāṃ vettha ratnaprabhāmiti /
prāptāmutkāṃ kṣaṇenādya vittha yūyamataḥ param // SoKss_7,1.137 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


etattasyā vacaḥ śrutvā mādhuryanyakkatāmṛtam /
vilokya netrapīyūṣaṃ vidyādharyā vapuś ca tat // SoKss_7,1.138 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -  -  -| v  -| v| -  % D correct


naravāhanadatto 'ntarvidhātāraṃ nininda saḥ /
śrotranetramayaṃ kṛtsnamakarotkiṃ na māmiti // SoKss_7,1.139 //
% v  v  -  v  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % D correct


jagāda tāṃ ca dhanyo 'haṃ janmādya saphalaṃ mama /
yo 'ham evaṃ svayaṃ tanvi snehādabhisṛtastvayā // SoKss_7,1.140 //
% v  -  v| -| v| -  -| -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -| v| -  -| v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ity anyonyanavapremakṛtasaṃlāpayostayoḥ /
akasmāddadṛśe tatra vidyādharabalaṃ divi // SoKss_7,1.141 //
% -| -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tāto 'yam āgato 'treti drāgratnaprabhayodite /
rājā hemaprabho vyomnaḥ saputro 'vatatāra saḥ // SoKss_7,1.142 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


upāyayau ca putreṇa saha vajraprabheṇa saḥ /
naravāhanadattaṃ taṃ vihitasvāgatādaram // SoKss_7,1.143 //
% v  -  v  -| v| -  -  v| % A pathyā
% v  v| -  -  v  -  v| -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


anyonyaracitācārā yāvattiṣṭhanti te kṣaṇāt /
tāvattatrāyayau buddhvā vatsarājaḥ samantrikaḥ // SoKss_7,1.144 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kṛtātithyanidhiṃ taṃ ca nṛpaṃ hemaprabho 'tha saḥ /
yathā ratnaprabhoktaṃ taṃ vṛttāntaṃ samabodhayat // SoKss_7,1.145 //
% v  -  -  v  v  -| -| v| % A pathyā
% v  -| -  -  v  -| v| -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


jagāda ca mayā ceyaṃ jñātā vidyāprabhāvataḥ /
ihāgatā sutā sarvaṃ vṛttāntaṃ cātra vedmy aham // SoKss_7,1.146 //
% v  -  v| v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


/
cakravartivimānaṃ hi bhāvyagre 'muṣya tādṛśam // SoKss_7,1.147 //
% -  v  -  v  v  -  -| v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


anumanyasva taddrakṣyasyacirādetamātmajam /
ratnaprabhāvadhūyuktaṃ yuvarājam ihāgatam // SoKss_7,1.148 //
% v  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


evaṃ vatseśamabhyarthya tenānumatavāñchitaḥ /
saputraḥ kalpayitvā tadvimānaṃ nijavidyayā // SoKss_7,1.149 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


tatrāropya trapānamramukhaṃ ratnaprabhāyutam /
naravāhanadattaṃ taṃ sahitaṃ gomukhādibiḥ // SoKss_7,1.150 //
% -  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


yaugandharāyaṇenāpi pitrānupreṣitena saḥ /
hemaprabho nināya svaṃ puraṃ kāñcanaśṛṅgakam // SoKss_7,1.151 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


naravāhanadattaś ca dadarśa prāpya tatpuram /
śvāśuraṃ kāñcanamayaṃ hemaprākārabhāsuram // SoKss_7,1.152 //
% v  v  -  v  v  -  -| v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


raśmipratānair niryadbhir alaṃkṛtam ivābhitaḥ /
prasāritānekabhujaṃ jāmātṛprītisaṃbhramāt // SoKss_7,1.153 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v  -  v  v| v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


tatra tāṃ vidhivattasmai rājā hemaprabho dadau /
ratnaprabhāṃ mahārambho haraye 'bdhir iva śriyam // SoKss_7,1.154 //
% -  v| -| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  v  -| v| v  -| v  -  % D correct


prāyacchadratnarāśīṃś ca tadā tasmai sa bhāsvarān /
pradīptānekavīvāhavahnivibhramaśālinaḥ // SoKss_7,1.155 //
% -  -  -  -  v  -  -| v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


sotsavasya pure cāsya rājño vittāni varṣataḥ /
labdhavastrā iva babhuḥ sapatākā gṛhā api // SoKss_7,1.156 //
% -  v  -  v| v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  -| v  v| v  -| % C na-vipulā
% v  v  -  -| v  -| v  -  % D correct


naravāhanadattaś ca nirvyūḍhodvāhamaṅgalaḥ /
divyabhogabhugatrāsta sa ratnaprabhayā samam // SoKss_7,1.157 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


reme ca divyānyudyānavāpīdevakulāni saḥ /
paśyaṃstayā samāruhya tadvidyābalato nabhaḥ // SoKss_7,1.158 //
% -  -| v| -  -  -  -  v  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -  -  v  v  -  v| -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


evaṃ ca tatra katiciddivasānuṣitvā vidyādharādhipapure sa vadhūsahāyaḥ /
vatseśvarasya tanayaḥ svapurīṃ prayātuṃ yaugandharāyaṇamatena matiṃ cakāra // SoKss_7,1.159 //
% -  -| v| -  v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v| v  -| v  -  -  % Vasantatilaka (14)


śvaśrvā tato racitamaṅgalasaṃvidhānaḥ saṃpūjitaḥ sasacivaḥ śvaśureṇa bhūyaḥ /
tenaiva putrasahitena saha pratasthe kāntāsakhastadadhiruhya punarvimānam // SoKss_7,1.160 //
% -  -| v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v| -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v| v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)


prāpyāśu tāṃ pramadanirbhara vatsarāja baddhotsavāṃ sa jananīnayanāmṛtaughaḥ /
ratnaprabhāṃ dadhad atha svapurīṃ viveśa hemaprabheṇa sasutena sahānugaiśca // SoKss_7,1.161 //
% -  -  v| -| v  v  v  -  v  v| -  v  -  v  % Vasantatilaka (14)
% -  -  v  -| v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v| v  -| v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)


vatseśvaro 'pi saha vāsavadattayā taṃ pādānataṃ samabhinandya sutaṃ vadhūṃ ca /
hemaprabhaṃ satanayaṃ vibhavānurūpaṃ saṃbandhinaṃ navamapūjayadūrjitaśrīḥ // SoKss_7,1.162 //
% -  -  v  -| v| v  v| -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v| v  -| v  -| -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


atha vidyādhararāje tasminn āpṛcchya vatsarājādīn /
utpatya nabhaḥ sasute gatavati hemaprabhe svapuram // SoKss_7,1.163 //
% v  v| -  -  v  v  -  -| -  -| -  -  v| -  v  -  -  -  %
% -  -  v| v  -| v  v  -| v  v  v  v| -  -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


naravāhanadatto 'sau ratnaprabhayā samadanamañcukayā /
saha sukhitas tadanaiṣīd divasaṃ sakhibhir nijair yuktaḥ // SoKss_7,1.164 //
% v  v  -  v  v  -  -| -| -  -  v  v  -| v| v  v  v  -  v  v  -  %
% v  v| v  v  -| v  v  -  -| v  v  -| v  v  -| v  -| -  -  % Āryā (30+27 morae): pathyā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

evaṃ vidyādharīṃ bhāryāṃ bhavyāṃ ratnaprabhāṃ navām /
tasya prāptavato 'nyedyustadveśmani tayā saha // SoKss_7,2.1 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v| v  -| v  -  % D correct


naravāhanadattasya sthitasya prātarāyayuḥ /
darśanārthamupadvāraṃ sacivā gomukhādayaḥ // SoKss_7,2.2 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


dvāḥsthayā kṣaṇaruddheṣu teṣv atrāvediteṣv atha /
praviṣṭeṣv ādṛteṣv etāṃ dvāḥsthāṃ ratnaprabhābhyadhāt // SoKss_7,2.3 //
% -  v  -| v  v  -  -  v| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


dvārameṣāṃ na roddhavyam iha praviśatāṃ punaḥ /
āryaputravayasyānāṃ svaṃ śarīramamī hi naḥ // SoKss_7,2.4 //
% -  v  -  -| v| -  -  v| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -| v  -  v  v  -| v| -  % D correct


rakṣā cāntaḥpureṣvīdṛṅnaivametan mataṃ mama /
iti dvāḥsthāmuditvā sā svapatiṃ tamathābravīt // SoKss_7,2.5 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


āryaputra prasaṅgena vadāmi tava tac chṛṇu /
nītimātramahaṃ manye strīṇāṃ rakṣāniyantraṇam // SoKss_7,2.6 //
% -  v  -  -| v  -  -  v| % A pathyā
% v  -  v| v  v| -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


īrṣyākṛto 'thavā mohaḥ kāryaṃ tena na kiṃcana /
mahattareṇa rakṣyante śīlenaiva kulastriyaḥ // SoKss_7,2.7 //
% -  -  v  -| v  -| -  -| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


dhātāpi na prabhuḥ prāyaścapalānāṃ tu rakṣaṇe /
mattā nadī ca nārī ca niyantuṃ kena pāryate // SoKss_7,2.8 //
% -  -  v| -| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % B correct
% -  -| v  -| v| -  -| v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tathā ca śrūyatām atra kathāṃ vaḥ kathayāmy aham /
astīha ratnakūṭākhyaṃ dvīpaṃ madhye 'mbudhermahat // SoKss_7,2.9 //
% v  -| -| -  v  -| -  v| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tatra rājā mahotsāhaḥ purā paramavaiṣṇavaḥ /
yathārthenābhidhānena ratnādhipatirityabhūt // SoKss_7,2.10 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sa rājā vijayaṃ pṛthvyāḥ sarvarājātmajāstathā /
bhāryāḥ prāptuṃ tapastepe viṣṇorārādhanaṃ mahat // SoKss_7,2.11 //
% v| -  -| v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


saṃtuṣṭas tapasā sākṣādbhagavānādideśa tam /
uttiṣṭha rājaṃs tuṣṭo 'smi tadidaṃ vacmi te śṛṇu // SoKss_7,2.12 //
% -  -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % B correct
% -  -  v| -  -| -  -| v| % C ma-vipulā
% v  v  -| -  v| -| v  -  % D correct


kaliṅgaviṣaye ko'pi gandharvo muniśāpataḥ /
samutpanno gajaḥ śvetaḥ śvetaraśmiriti śrutaḥ // SoKss_7,2.13 //
% v  -  v  v  v  -| -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


pūrvajanmatapaḥ siddhiyogānmadbhaktitastathā /
jñānī gaganagāmī ca gajo jātismaraś ca saḥ // SoKss_7,2.14 //
% -  v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% v  -| -  -  v  -| v| -  % D correct


dattādeśo mayā svapne sa ca hastī mahāṃstava /
etya svayaṃ dyumārgeṇa vāhanatvaṃ prapatsyate // SoKss_7,2.15 //
% -  -  -  -| v  -| -  -| % A pathyā
% v| v| -  -| v  -  v  -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tamāruhya gajaṃ śvetaṃ surebham iva vajrabhṛt /
vyomamārgeṇa yaṃ yaṃ tvaṃ rājānamabhiyāsyasi // SoKss_7,2.16 //
% v  -  -  v| v  -| -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  v  -  -  v| -| -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sa sa divyānubhāvāya bhītastubhyaṃ pradāsyati /
svapne may aiva dattājñaḥ kanyādānanibhātkaram // SoKss_7,2.17 //
% v| v| -  -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v| -  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


evaṃ vijeṣyase kṛtsnāṃ pṛthvīmantaḥpurāṇi ca /
rājaputrīsahasrāṇi tvamaśītimavāpyasi // SoKss_7,2.18 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


ity uktvāntarhite viṣṇau sa rājā kṛtapāraṇaḥ /
anyedyurāgataṃ vyomnā taṃ dadarśa gajaṃ śubham // SoKss_7,2.19 //
% -| -  -  -  v  -| -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -| v  -  v| v  -| v  -  % D correct


āruhyopanataṃ taṃ ca yathādiṣṭaḥ sa viṣṇunā /
tathā vijitya pṛthivīmājahre rājakanyakāḥ // SoKss_7,2.20 //
% -  -  -  v  v  -| -| v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  -| v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


sahasrāśītisaṃkhyābhistatas tābhiḥ samaṃ ca saḥ /
uvāsa rātnakūṭe 'tra yathecchaṃ viharannṛpaḥ // SoKss_7,2.21 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -| v| -  % B correct
% v  -  v| -  v  -  -| v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


śāntyarthaṃ śītaraśmeś ca tasya divyasya dantinaḥ /
pratyahaṃ bhojayām āsa viprāṇāṃ śatapañcakam // SoKss_7,2.22 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


kadācic ca tamāruhya paribhramya sa bhūpatiḥ /
dvīpāntarāṇi svaṃ dvīpaṃ ratnādhipatirāyayau // SoKss_7,2.23 //
% v  -  -| v| v  -  -  v| % A pathyā
% v  -  -  v| v| -  v  -  % B correct
% -  -  v  -  -| -| -  -| % C ma-vipulā
% -  -  v  v  v  -  v  -  % D correct


tatrāvataratas tasya gaganāt tu gajottamam /
cañcvā tārkṣyodbhavaḥ pakṣī mūrdhnī daivād atāḍayat // SoKss_7,2.24 //
% -  -  v  v  v  -| -  v| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa ca pakṣī pradudrāva rājñā tīkṣṇāṅkuśāhataḥ /
hastī tu bhūmāv apatac cañcvāghātena mūrcchitaḥ // SoKss_7,2.25 //
% v| v| -  -| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v| -  -| v  v  -| % C bha-vipulā
% -  -  -  -  v| -  v  -  % D correct


nṛpe 'vatīrṇe sa gajo labhasaṃjño 'pi nāśakat /
utthāpyamāno 'py utthātuṃ nirastakavalagrahaḥ // SoKss_7,2.26 //
% v  -| v  -  -| v| v  -| % A bha-vipulā
% v  v  -  -| v| -  v  -  % B correct
% -  -  v  -  -||-  -  -| % C ma-vipulā
% v  -  v  v  v  -  v  -  % D correct


pañcāhāni tathaivāsminvāraṇe patitasthite /
duḥkhitaḥ sa nirāhāro rājā cāpy evam abravīt // SoKss_7,2.27 //
% -  -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


bho lokapālā vrūtāsminnupāyaṃ saṃkaṭe mama /
anyathopahariṣyāmi chittvāhaṃ svaśiro 'dya vaḥ // SoKss_7,2.28 //
% -| -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v| -  % D correct


ity uktvaivāttakhaḍgaṃ taṃ svaśiraśchettumudyatam /
aśarīrā jagādaivaṃ vāṇī tatkṣaṇamambarāt // SoKss_7,2.29 //
% -| -  -  -  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


mā sāhasaṃ kṛthā rājansādhvī kācitkaroti cet /
hastasparśaṃ gajasyāsya taduttiṣṭhati nānyathā // SoKss_7,2.30 //
% -| -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


tac chrutvaivāmṛtalatāṃ nāma hṛṣṭaḥ sa bhūpatiḥ /
mukhyāmānāyayām āsa nijāṃ devīṃ surakṣitām // SoKss_7,2.31 //
% -| -  -  -  v  v  v  -| % A na-vipulā
% -  v| -  -| v| -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tayā spṛṣṭaḥ sa hastena nodatiṣṭhadgajo yadā /
tadā so 'nyā nijāḥ sarvā devīrānāyayannṛpaḥ // SoKss_7,2.32 //
% v  -| -  -| v| -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -| -| -| v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tābhiḥ kṛtakarasparśaḥ samastābhir api sphuṭam /
dṛṣṭvā vilajjitānyeva sa rājā janasaṃnidhau // SoKss_7,2.33 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


antaḥpurasahastrāṇi tām āśītim api sphuṭam /
dṛṣṭvā vilajjitānyeva sa rājā janasaṃnidhau // SoKss_7,2.34
% -  -  v  v  v  -  -  v| % A pathyā
% -| -  -  v| v  -| v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


vilakṣaḥ svapurāttasmādānāyya nikhilāḥ striyaḥ /
krameṇa hastinas tasya hastasparśamakārayat // SoKss_7,2.35 //
% v  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tathāpi yatsa nottasthau gajendrastatsa bhūpatiḥ /
kaṣṭaṃ pure me sādhvī strī naikāpīti trapāṃ yayau // SoKss_7,2.36 //
% v  -  v| -  v| -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -| v  -| -| -  -| -| % C ma-vipulā
% -  -  -  -| v  -| v  -  % D correct


tāvac ca harṣaguptākhyās tāmraliptyāḥ samāgataḥ /
vaṇik tatrāyayau buddhvā vṛttāntaṃ taṃ sakautukaḥ // SoKss_7,2.37 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tasya karmakarī paścādājagāma pativratā /
ekā śīlavatī nāma sā tad dṛṣṭvā tam abravīt // SoKss_7,2.38 //
% -  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -| -| -  -| v| -  v  -  % D correct


spṛśāmy ahaṃ kareṇaitaṃ svabhartuścāparo mayā /
manasāpi na ceddhyātastaduttiṣṭhatvayaṃ dvipaḥ // SoKss_7,2.39 //
% v  -| v  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  v  -  v| v| -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


ity uktvopetya hastena sā ca pasparśa taṃ jagam /
udatiṣṭhatsa ca svasthaḥ kavalaṃ ca tato 'grahīt // SoKss_7,2.40 //
% -| -  -  -  v| -  -  v| % A pathyā
% -| v| -  -  v| -| v  -  % B correct
% v  v  -  -  v| -| -  -| % C pathyā
% v  v  -| v| v  -| v  -  % D correct


imās tā viralāḥ sādhvyaḥ kāścideveśvaropamāḥ /
sargapālanasaṃhārasamarthā jagato 'sya yāḥ // SoKss_7,2.41 //
% v  -| -| v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v| -  % D correct


iti śīlavatīṃ tatra kṛtakolāhalo janaḥ /
tāṃ tuṣṭāva tadā dṛṣṭvā śvetaraśmiṃ tamutthitam // SoKss_7,2.42 //
% v  v| -  v  v  -| -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


rājāpi ratnādhipatiḥ parituṣyābhinandya tām /
so 'pūrayadasaṃkhyātai ratnaiḥ śīlavatīṃ satīm // SoKss_7,2.43 //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% v  v  -  -  v  -  v| -  % B correct
% -| -  v  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tatsvāminaṃ ca vaṇijaṃ harṣaguptaṃ tathaiva tam /
apūjayaddadau cāsya gṛhaṃ rājagṛhāntike // SoKss_7,2.44 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


parivarjitasaṃsparśā nijabhāryāstathaiva saḥ /
piṇḍācchādanamātraikabhāginīrakarot tataḥ // SoKss_7,2.45 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


athānāyya kṛtāhāro harṣaguptasya saṃnidhau /
sādhvīṃ śīlavatīṃ tāṃ sa jagāda vijane nṛpaḥ // SoKss_7,2.46 //
% v  -  -  v| v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  v  v  -| -| v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


śīlavaty asti te kācitkanyā pitṛkulād iti /
tāṃ me dāpaya jāne hi sāpi syāttvādṛśī dhruvam // SoKss_7,2.47 //
% -  v  -| -  v| -| -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% -| -| -  v  v| -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ity uktā tena sā rājñā śīlavatyabravīttadā /
rājadatteti nāmnāsti tāmraliptyāṃ svasā mama // SoKss_7,2.48 //
% -| -  -| -  v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


upayacchasva tāṃ deva ślāghyarūpāṃ yadīcchasi /
ity uktaḥ sa tayā rājñā pratipede tatheti tat // SoKss_7,2.49 //
% v  v  -  -  v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


niścitya ca tadanyedyuḥ śīlavatyā tayā saha /
tenāpi harṣaguptena tamāruhya svagāminam // SoKss_7,2.50 //
% -  -  v| v| v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


śvetaraśmiṃ svayaṃ gatvā tāmraliptīṃ sa bhūpatiḥ /
viveśa harṣaguptasya vaṇijas tasya mandiram // SoKss_7,2.51 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tatra papraccha tadaharlagnaṃ śīlavatīsvasuḥ /
vivāhe rājadattāyā gaṇakānātmanastathā // SoKss_7,2.52 //
% -  v| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


gaṇakāścobhayoḥ pṛṣṭvā nakṣatrāṇyevam abruvan /
lagno vāṃ śobhano rājannasti māseṣvitastriṣu // SoKss_7,2.53 //
% v  v  -  -  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


adya vā vidyate yādṛktenaiṣā cedvivāhyate /
rājadattā tato 'vaśyam asādhvī bhavati prabho // SoKss_7,2.54 //
% -  v| -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


gaṇakair evam ukto 'pi kamanīyavadhūtsukaḥ /
ekākī ciramasthāsnuḥ sa rājā samacintayat // SoKss_7,2.55 //
% v  v  -| -  v| -  -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


alaṃ vicāreṇādyaiva rājadattām ihodvahe /
śīlavatyāḥ svasā hy eṣā nirdarpā nāsatī bhavet // SoKss_7,2.56 //
% v  -| v  -  -  -| -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -||-  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


yattatsamudramadhye 'sti dvīpakhaṇḍamamānuṣam /
ekaśūnyacatuḥśālaṃ tatraitāṃ sthāpayāmi ca // SoKss_7,2.57 //
% -  -  v  -  v  -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


durgame 'tra parīvāraṃ strīrevāsyāḥ karomi ca /
puruṣādarśanādevam asatī syādiyaṃ katham // SoKss_7,2.58 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


iti niścitya tadahaḥ pariṇinye sa bhūpatiḥ /
tāṃ rājadattāṃ sahasā śīlavatya samarpitām // SoKss_7,2.59 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% v  v  -  -| v| -  v  -  % B correct
% -| -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  v| v  -  v  -  % D correct


kṛtodvāhaḥ kṛtācāro harṣaguptena tāṃ vadhūm /
ādāya tenaiva samaṃ śīlavatyā tayā ca saḥ // SoKss_7,2.60 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  -  v| -  -  v| v  -| % C bha-vipulā
% -  v  -  -| v  -| v| -  % D correct


śvetaraśmiṃ tamāruhya kṣaṇena nabhasā nijam /
mārgonmukhajanaṃ dvīpaṃ ratnakūṭaṃ tadāyayau // SoKss_7,2.61 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


saṃvibheje ca tāṃ bhūyastathā śīlavatīṃ yathā /
prāptasādhvīvrataphalā kṛtārthā samapādi sā // SoKss_7,2.62 //
% -  v  -  -| v| -| -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -| v  v  -  v| -  % D correct


tatas tatraiva kariṇi śvetaraśmau nabhaścare /
āropya tāṃ navavadhūṃ rājadattāṃ sa cintite // SoKss_7,2.63 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -| v  v  v  -| % C na-vipulā
% -  v  -  -| v| -  v  -  % D correct


nītvā tatrābdhimadhyasthe dvīpe mānuṣadurgame /
āsthāpayaccatuḥśāle nārīmayaparicchadām // SoKss_7,2.64 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


yadyadvastūpayuktaṃ ca tasyāstattadaviśvasan /
vyomnaiva prāpayām āsa tatra tena gajena saḥ // SoKss_7,2.65 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  v| -  v| v  -  v| -  % D correct


svayaṃ tadanuraktaś ca tatraivāsīt sadā niśi /
āyayau rājakāyārthaṃ ratnakūṭaṃ divā punaḥ // SoKss_7,2.66 //
% v  -| v  v  v  -  -| v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


ekadā sa tayā sākaṃ pratyūṣe rājadattayā /
rājā pratighnan duḥsvapnaṃ siṣeve pānamaṅgalam // SoKss_7,2.67 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


tena mattām amuñcantīm api muktvā sa tāṃ yayau /
ratnakūṭaṃ svakāryārthaṃ nityasnigdhā hi rājatā // SoKss_7,2.68 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  v| -  -| v| -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tatra tasthau saśaṅkena kurvan kāryāṇi cetasā /
kṣībā kim ekakā muktā sā tvayetīva śaṃsatā // SoKss_7,2.69 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


tāvac ca rājadattā sā sthāne tatrātidurgame /
mahānasādivyagrāsu dāsīṣvekākinī sthitā // SoKss_7,2.70 //
% -  -| v| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  -  v  -| v  -  % D correct


dvāre vidhimivānyaṃ tattadrakṣāvijigīṣayā /
āgataṃ puruṣaṃ kaṃciddadarśāścaryadāyakam // SoKss_7,2.71 //
% -  -| v  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


kastvaṃ kathamidaṃ sthānamagamyaṃ cāgato bhavān /
iti taṃ cāntikaprāptaṃ kṣībā papraccha sā kila // SoKss_7,2.72 //
% -  -| v  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% v  v| -| -  v  -  -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


tataḥ sa dṛṣṭabahulakleśastāṃ puruṣo 'bravīt /
mugdhe pavanasenākhyo vaṇikputro 'smi māthuraḥ // SoKss_7,2.73 //
% v  -| v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


hṛtasvo gotrajaiḥ so 'hamanāthaḥ pramayātpituḥ /
gatvā videśe kṛpaṇāṃ parasevāmaśiśriyam // SoKss_7,2.74 //
% v  -  -| -  v  -| -| v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -  v  -  v  -  % D correct


tataḥ kṛcchreṇa saṃprāpya dhanaleśaṃ vaṇijyayā /
gacchandeśāntaraṃ mārge muṣito 'smy etya taskaraiḥ // SoKss_7,2.75 //
% v  -| -  -  v| -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  v  -||-  v| -  v  -  % D correct


tato bhikṣāṃ bhramaṃstulyaiḥ sahānyairgatavānaham /
ratnānāmākarasthānaṃ kanakakṣetrasaṃjñakam // SoKss_7,2.76 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tatrāṅgīkṛtya bhūpasya bhāgaṃ saṃvatsarāvadhi /
khāte khanan kṣitiṃ ratnaṃ naikam apy asmi labdhavān // SoKss_7,2.77 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  v| -| -  v| -  v  -  % D correct


nandatsu labdharatneṣu madvidheṣv apareṣu ca /
gatvābdhitīre duḥkhārtaḥ kāṣṭhānyahamupāharam // SoKss_7,2.78 //
% -  -  v| -  v  -  -  v| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  v  v  v  -  v  -  % D correct


agnipraveśāya citāṃ yāvattatra karomi taiḥ /
jīvadattābhidhastāvatko 'py atra vaṇigāyayau // SoKss_7,2.79 //
% -  -  v  -  -  v| v  -| % A bha-vipulā
% -  -  -  v| v  -  v| -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -||-  v| v  v  -  v  -  % D correct


nivārya maraṇāttena dattvā vṛttiṃ dayālunā /
gṛhīto 'haṃ pravahaṇe svarṇadvīpaṃ yiyāsatā // SoKss_7,2.80 //
% v  -  v| v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| -| v  v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


tato 'kasmātpravahaṇenābdhimadhyena gacchatām /
pañcasvahaḥsu yāteṣu megho 'kasmādadṛśyata // SoKss_7,2.81 //
% v  -| -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


pravṛṣṭe sthūladhārābhirmeghe 'smin mārutena tat /
aghūrṇata pravahaṇaṃ mattahastiśiro yathā // SoKss_7,2.82 //
% v  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v| -  % B correct
% v  -  v  -| v  v  v  -| % C na-vipulā
% -  v  -  v  v  -| v  -  % D correct


kṣaṇānnimajjya bhagne 'smin yānapātre vidhervaśāt /
ekaḥ phalahakaḥ prāptastatkālaṃ majjatā mayā // SoKss_7,2.83 //
% v  -  v  -  v| -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tadārūḍhas tataḥ śānte meghāṭope vidhervaśāt /
imaṃ pradeśaṃ prāyāhamuttīrṇaḥ sāṃprataṃ vane // SoKss_7,2.84 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


vīkṣya cedaṃ catuḥśālaṃ praviśyābhyantaraṃ mayā /
dṛṣṭā dṛṣṭisudhāvṛṣṭistvaṃ tāpaśamanī śubhe // SoKss_7,2.85 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -| -  v  v  v  -| v  -  % D correct


ity uktavantaṃ paryaṅke niveśyaivāliliṅga tam /
mohitā rājadattā sā madena madanena ca // SoKss_7,2.86 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -  v  -  v| -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% v  -  v| v  v  -  v| -  % D correct


strītvaṃ kṣībatvam ekāntaḥ puṃso lābho 'niyantraṇā /
yatra pañcāgnayas tatra vārtā śīlatṛṇasya kā // SoKss_7,2.87 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


na caivaṃ kṣamate nārī vicāraṃ māramohita /
yadiyaṃ cakame rājñī tamakāmyaṃ vipadgatam // SoKss_7,2.88 //
% v| -  -| v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tāvac ca ratnādhipatiḥ sa rājā ratnakūṭataḥ /
ājagāmotsukastūrṇaṃ dyucaradvipavāhanaḥ // SoKss_7,2.89 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% v| -  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


praviśaṃś cātra so 'paśyattādṛśenāpi tena tām /
puruṣeṇa samaṃ bhāryāṃ rājadattāṃ ratisthitām // SoKss_7,2.90 //
% v  v  -| -  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


dṛṣṭvā jighāṃsitam api kṣitīśaḥ puruṣaṃ sa tam /
nāvadhītpādapatitaṃ bruvāṇaṃ kṛpaṇā giraḥ // SoKss_7,2.91 //
% -  -| v  -  v  v| v  -| % A na-vipulā
% v  -  -| v  v  -| v| -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -| v  v  -| v  -  % D correct


bhāryāṃ bhītāṃ ca mattāṃ tāṃ sa vīkṣy aivamacintayat /
madye māraikasuhṛdi prasaktā strī satī kutaḥ // SoKss_7,2.92 //
% -  -| -  -| v| -  -| -| % A pathyā
% v| -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% v  -  -| -| v  -| v  -  % D correct


niyantuṃ capalā nārī rakṣayāpi na śakyate /
kiṃ nāmotpātavātālī bāhubhyāṃ jātu badhyate // SoKss_7,2.93 //
% v  -  -| v  v  -| -  -| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% -| -  -  -  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


na kṛtaṃ gaṇakoktaṃ yattadidaṃ tasya me phalam /
vipākakaṭukaṃ tasya nāptavākyāvadhīraṇam // SoKss_7,2.94 //
% v| v  -| v  v  -  -| -  % A pathyā, pādas compounded?
% v  v  -| -  v| -| v  -  % B correct
% v  -  v  v  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śīlavatyāḥ svasetīmāṃ jānato bata vismṛtā /
sudhāyāḥ sahajā sā me kālakūṭaviṣacchaṭā // SoKss_7,2.95 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  v  -| v  v| -  v  -  % B correct
% v  -  -| v  v  -| -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


athavā kaḥ samarthaḥ syādasaṃbhāvyaṃ viceṣṭitam /
jetuṃ puruṣakāreṇa vidheradbhutakarmaṇaḥ // SoKss_7,2.96 //
% v  v  -| -| v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


ity ālocya na cukrodha kasmaicittaṃ jahau ca saḥ /
pṛṣṭodantaṃ vaṇikputraṃ rājā pracchannakāmukam // SoKss_7,2.97 //
% -| -  -  v| v| -  -  v| % A pathyā
% -  -  -  -| v  -| v| -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


so 'pi muktas tato 'paśyan gatiṃ kāṃcid vaṇiksutaḥ /
nirgatyābdhau pravahaṇaṃ dūrād āgacchad aikṣata // SoKss_7,2.98 //
% -| v| -  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  -| -  -  v| -  v  -  % D correct


tataḥ phalahakaṃ bhūyas tam evāruhya so 'mbudhau /
bhraman pūtkṛtya cakranda mām uddharata bho iti // SoKss_7,2.99 //
% v  -| v  v  v  -| -  -| % A pathyā
% v| -  -  -  v| -| v  -  % B correct
% v  -| -  -  v| -  -  v| % C pathyā
% -| -  v  v  v| -| v  -  % D correct


tena taṃ krodhavarmākhyo vaṇik tadyānapātragaḥ /
samuddhṛtya vaṇikputraṃ cakārāntikavartinam // SoKss_7,2.100 //
% -  v| -| -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


yasya yadvihitaṃ dhātrā karma nāśāya tasya tat /
padavīṃ yatra tatrāpi dhāvato 'py anudhāvati // SoKss_7,2.101 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v| -  -  v| -  v| -  % B correct
% v  v  -| -  v| -  -  v| % C pathyā
% -  v  -||v  v  -  v  -  % D correct


yatsas tatra sthito mūḍhastatpatnyā saṃgato rahaḥ /
vilokya vaṇijā tena kṣepito 'bdhau vyapadyata // SoKss_7,2.102 //
% -  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tāvac ca ratnādhipatiḥ sa rājā saparicchadām /
āropya śvetaraśmau tāṃ rājadattām akopanaḥ // SoKss_7,2.103 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% v| -  -| v  v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


prāpayya ratnakūṭaṃ ca śīlavatyāḥ samarpya ca /
tasyai ca sacivebhyaś ca tadvṛttāntamavarṇayat // SoKss_7,2.104 //
% -  -  v| -  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| v| v  v  -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


jagāda ca kiyadduḥkhamanubhūtamaho mayā /
asāraviraseṣveṣu bhogeṣvāsaktacetasā // SoKss_7,2.105 //
% v  -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tadidānīṃ vanaṃ gatvā hariṃ śaraṇamāśraye /
yena syāṃ naiva duḥkhānāṃ bhājanaṃ punarīdṛśām // SoKss_7,2.106 //
% v  v  -  -| v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| -| -  v| -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


ity ūcivānsa sacivair vāryamāṇo 'pi duḥkhitaḥ /
śīlavatyā ca vairāgyān niścayaṃ naiva tajjahau // SoKss_7,2.107 //
% -| -  v  -  v| v  v  -| % A na-vipulā
% -  v  -  -| v| -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tato 'rdhamarpayitvādāvekaṃ sādhvyai svakoṣataḥ /
śīlavatyai dvijebhyo 'rdhaṃ dattvānyadbhoganispṛhaḥ // SoKss_7,2.108 //
% v  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


pāpabhañjanasaṃjñāya brāhmaṇāya yathāvidhi /
dadau guṇagariṣṭhāya nijaṃ rājyaṃ sa bhūpatiḥ // SoKss_7,2.109 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


dattarājyaś ca nabhasā sa gamiṣyaṃstapovanam /
ānāyayac chvetaraśmiṃ paurāṇāṃ sāśru paśyatām // SoKss_7,2.110 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% v| v  -  -  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  -| -  v| -  v  -  % D correct


ānītamātraḥ sa karī śarīraṃ pravimucya tat /
puruṣo divyarūpo 'bhūd dhārakeyūrarājitaḥ // SoKss_7,2.111 //
% -  -  v  -  -| v| v  -| % A bha-vipulā
% v  -  -| v  v  -  v| -  % B correct
% v  v  -| -  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ko bhavān kim idaṃ ceti pṛṣṭo rājñā jagāda saḥ /
gandharvau bhrātarāv āvām ubhau malayavāsinau // SoKss_7,2.112 //
% -| v  -| v| v  -| -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


ahaṃ somaprabho nāma jyeṣṭho devaprabhaś ca saḥ /
tasya caikaiva madbhrāturbhāryā sā cātivallabhā // SoKss_7,2.113 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  v| -| -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


sa tāṃ rājavatīṃ nāma kṛtvotsaṅge paribhraman /
ekadā siddhavāsākhyaṃ sthānaṃ prāyānmayā saha // SoKss_7,2.114 //
% v| -| -  v  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


keśavāyatane tatra vayamabhyarcitācyutāḥ /
prāvartāmahi sarve 'pi gātuṃ bhagavataḥ puraḥ // SoKss_7,2.115 //
% -  v  -  v  v  -| -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v| -  -| v| % C pathyā
% -| -| v  v  v  -| v  -  % D correct


tāvadāgatya tatraikaḥ siddhastāṃ śravyagāyinīm /
dṛśā rājavatīṃ paśyannatiṣṭhadanimeṣayā // SoKss_7,2.116 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


siddho 'pi sābhilāṣaḥ kiṃ paranārīṃ nirīkṣase /
iti serṣyaḥ sa madbhrātā kruddhaḥ siddhaṃ tam abravīt // SoKss_7,2.117 //
% -  -| v| -  v  -  -| -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v| -  -| v| -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tataḥ sa siddhaḥ kupitaḥ śaptum evaṃ tam abhyadhāt /
gītāścaryānmayā mūḍha vīkṣiteyaṃ na kāmataḥ // SoKss_7,2.118 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  v| -  -| v| -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tanmartyayonāvīrṣyāluḥ pata tvamanayā saha /
paśyaitām eva bhāryāṃ tvaṃ sākṣāttatrānyasaṃgatām // SoKss_7,2.119 //
% -  -  v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| v  v  v  -| v  -  % B correct
% -  -  -| -  v| -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ity ūcivānmayā so 'tha bālyāttacchāpakopataḥ /
hastasthenāhataḥ krīḍāmṛṇmayaśvetahastinā // SoKss_7,2.120 //
% -| -  v  -  v  -| -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tataḥ sa māṃ samaśapadyenāhaṃ bhavatāhataḥ /
tādṛkśveto gajo bhūmau bhavān utpadyatām iti // SoKss_7,2.121 //
% v  -| v| -| v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


athānunīto madbhrātrā tena devaprabheṇa saḥ /
siddhaḥ kṛpāluḥ śāpāntam evam asmākam abravīt // SoKss_7,2.122 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  v| -  -  v  -  v| -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  v| -  -  v| -  v  -  % D correct


hareḥ prasādān martyo 'pi bhūtvā dvīpeśvaro bhavān /
gajībhūtamimaṃ prāpsyasyanujaṃ divyavāhanam // SoKss_7,2.123 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


antaḥpurasahasrāṇi tvam aśītim avāpsyasi /
teṣāṃ vetsyasi dauḥśīlyaṃ sarveṣāṃ janasaṃnidhau // SoKss_7,2.124 //
% -  -  v  v  v  -  -  -| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% -  -| -  v  v| -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


athaitāṃ mānuṣībhūtāṃ svabhāryāṃ pariṇeṣyasi /
pratyakṣamenām api ca drakṣyasyanyena saṃgatām // SoKss_7,2.125 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -  -| v  v| -| % C bha-vipulā
% -  -  -  -  v| -  v  -  % D correct


tato viraktahṛdayo dattvā rājyaṃ dvijanmane /
devaprabha yadā śānto vanaṃ gantuṃ pravatsyasi // SoKss_7,2.126 //
% v  -| v  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  v| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tadā prathamamukte 'smin gajatvādanuje tava /
anayā bhāryayā sākaṃ śapāttvam api mokṣyase // SoKss_7,2.127 //
% v  -| v  v  v  -  -| -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


iti siddhoktaśāpāntā vayaṃ prākkarmabhedataḥ /
evaṃ jātāḥ pṛthagyogācchāpāntaḥ saiṣa cādya naḥ // SoKss_7,2.128 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v| -  % D correct


evaṃ somaprabheṇokte sa ratnādhipatirnṛpaḥ /
jātiṃ smṛtvābravīddhanta saiṣa devaprabho hy aham // SoKss_7,2.129 //
% -  -| -  -  v  -  -  -| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  v| -  -  v  -||v  -  % D correct


eṣāpi rājadattā sā patnī rājavatī mama /
ity uktvā sa tayā sākaṃ bhāryayā tāṃ tanuṃ jahau // SoKss_7,2.130 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


kṣaṇātsarve 'pi gandharvā bhutvā lokasya paśyataḥ /
khamutpatya nijaṃ dhāma yayuste malayācalam // SoKss_7,2.131 //
% v  -  -  -| v| -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  v| v  -| -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


śīlavatyapi śīlasya māhātmyātprāpya saṃpadam /
tāmraliptīṃ purīṃ gatvā tasthau dharmopasevinī // SoKss_7,2.132 //
% -  v  -  v  v| -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


iti jagati narakṣituṃ samarthaḥ
kvacidapi kaścid api prasahya nārīm /
avati tu satataṃ viśuddha ekaḥ
kulayuvatīṃ nijasattvapāśabandhaḥ // SoKss_7,2.133 //
% v  v| v  v  v| v  -  v  -| v  -  -  %
% v  v  v  v| -  v| v  -| v  -  v| -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v| v| v  v  -| v  -  v| -  -  %
% v  v  v  v  -| v  v  -  v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


evaṃ cerṣyā nāma duḥkhaikahetur
doṣaḥ puṃsāṃ dveṣadāyī pareṣām /
yo 'yaṃ mā bhūd rakṣaṇāyāṅganānām
atyautsukyaṃ pratyutāsāṃ karoti // SoKss_7,2.134 //
% -  -| -  -| -  v| -  -  v  -  -  % Śālinī (4+7)
% -  -| -  -| -  v  -  -| v  -  -  % Śālinī (4+7)
% -| -| -| -| -  v  -  -  v  -  -  % Śālinī (4+7)
% -  -  -  -| -  v  -  -| v  -  -  % Śālinī (4+7)


iti naravāhanadatto ratnaprabhayā svabhāryayā kathitām /
sa niśamya kathāmarthyāṃ sacivaiḥ sārdhaṃ paraṃ mumude // SoKss_7,2.135 //
% v  v| v  v  -  v  v  -  -| -  -  v  v  -| v  -  v  -| v  v  -  %
% v| v  -  v| v  -  -  -| v  v  -| -  -| v  -| v  v  -  % Āryā (30+27 morae): pathyā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

evaṃ ratnaprabhākhyātakathākramavaśādatha /
naravāhanadattaṃ taṃ sacivo gomukho 'bravīt // SoKss_7,3.1 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


satyaṃ sādhvyaḥ praviralāścapalāstu sadā striyaḥ /
aviśvāsyāstathā caitām api deva kathāṃ śṛṇu // SoKss_7,3.2 //
% -  -| -  -| v  v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  v| v  -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  v| -  v| v  -| v  -  % D correct


ihāsyujjayinī nāma nagarī viśvaviśrutā /
tasyāṃ niścayadattākhyo vaṇikputro 'bhavatpurā // SoKss_7,3.3 //
% v  -  -  v  v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


sa dyūtakāro dyūtena dhanaṃ jitvā dine dine /
snātvā siprājale 'bhyarcya mahākālamudāradhīḥ // SoKss_7,3.4 //
% -| -  v  -  -| -  -  v| % A ma-vipulā
% v  -| -  -| v  -| v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


dattvā dānaṃ dvijātibhyo dīnānāthebhya eva ca /
vyadhādvilepanāhāratāmbūlādyaviśeṣataḥ // SoKss_7,3.5 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


sadā snānārcanādyante mahākālālayāntike /
gatvā vyalimpadātmānaṃ śmaśāne ccandanādinā // SoKss_7,3.6 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tatrasthe ca śilāstambhe sa vinyasya vilepanam /
vililepa kaṣan pṛṣṭhaṃ yuvā pratyaham ekakaḥ // SoKss_7,3.7 //
% -  -  -| v| v  -  -  -| % A pathyā
% v| -  -  v| v  -  v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% v  -| -  v  v| -  v  -  % D correct


tena stambhaḥ sa suślakṣṇaḥ kālenābhavadekataḥ /
athāgācitrakṛttena pathā rūpakṛtā saha // SoKss_7,3.8 //
% -  -| -  -| v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


sa stambhaṃ vīkṣya suślakṣṇaṃ tatra gaurīṃ samālikhat /
rūpakāro 'pi śastreṇa krīḍayaivollilekha tām // SoKss_7,3.9 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


tatas tayorgatavatormahākālāranāgatā /
vidyādharasutaikātra stambhe devīṃ dadarśa tām // SoKss_7,3.10 //
% v  -| v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


sulakṣaṇatvāt sāṃnidhyaṃ tasyāṃ matvā kṛtārcanā /
adṛśyā viśramāyaitaṃ śilāstambhaṃ viveśa sā // SoKss_7,3.11 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tāvanniścayadattaḥ sa tatrāgatya vaṇiksutaḥ /
sāścaryaḥ stambhamadhye tāṃ dadarśollikhitāmumām // SoKss_7,3.12 //
% -  -  -  v  v  -  -| v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


vilipyāṅgāni tatstambhabhāge 'nyatrānulepanam /
nyasya pṛṣṭhaṃ samalābdhuṃ prārebhe nikaṣaṃś ca saḥ // SoKss_7,3.13 //
% v  -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v| -  -| v  v  -  -| % C sa-vipulā, incorrect?
% -  -  -| v  v  -| v| -  % D correct


tadvilokya vilolākṣī sā vidyādharakanyakā /
stambhāntarasthā tadrūpahṛtacittā vyacintayat // SoKss_7,3.14 //
% -  v  -  v| v  -  -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


īdṛśasyāpi ko 'py asya nāsti pṛṣṭhānulepakaḥ /
tadahaṃ tāvadadyāsya pṛṣṭhameṣā samālabhe // SoKss_7,3.15 //
% -  v  -  -  v| -||-  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ity ālocya prasāry aiva karaṃ stambhāntarāt tataḥ /
vyalipattasya sā pṛṣṭhaṃ snehādvidyādharī tadā // SoKss_7,3.16 //
% -| -  -  -| v  -| -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v| -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tatkṣaṇaṃ labdhasaṃsparśaḥ śrutakaṅkaṇaniḥsvanaḥ /
jagrāha hastaṃ hastena sa tasyāstaṃ vaṇiksutaḥ // SoKss_7,3.17 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% v| -  -  -| v  -  v  -  % D correct


mahābhāgāparāddhaṃ te kiṃ mayā muñca me karam /
ity adṛśyaiva taṃ vidyādharī stambhād uvāca sā // SoKss_7,3.18 //
% v  -  -  -  v  -  -| -| % A pathyā
% -| v  -| -  v| -| v  -  % B correct
% -| v  -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % D correct


pratyakṣā brūhi me kā tvaṃ tato mokṣyāmi te karam /
iti niścayadatto 'pi pratyuvāca sa tāṃ tataḥ // SoKss_7,3.19 //
% -  -  -| -  v| -| -| -| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% v  v| -  v  v  -  -| -| % C pathyā
% -  v  -  v| v| -| v  -  % D correct


pratyakṣadṛśyā sarvaṃ te vacmīti śapathottaram /
vidyādharyā tayokto 'tha karaṃ tasyā mumoca saḥ // SoKss_7,3.20 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% -  -  v| v  v  -  v  -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


atha stambhādvinirgatya sākṣātsarvāṅgasundarī /
tanmukhāsaktanayanā taṃ jagādopaviśya sā // SoKss_7,3.21 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -| v  -  -  v  -  v| -  % D correct


asti prāleyaśailāgre nagarī puṣkarāvatī /
nāmnā vindhyaparas tasyāmāste vidyādharādhipaḥ // SoKss_7,3.22 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


anurāgaparā nāma tasyāhaṃ kanyakā sutā /
mahākālārcanāyātā viśrāntāsmīha saṃprati // SoKss_7,3.23 //
% v  v  -  v  v  -| -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tāvac ca tvam ihāgatya kurvan pṛṣṭhavilepanam /
dṛṣṭaḥ stambhe 'tra mārīyamohanāstropamo mayā // SoKss_7,3.24 //
% -  -| -| v| v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tataḥ prāganurāgeṇa rañjitaḥ svāntavānmama /
paścātpṛṣṭhavilepinyā aṅgarāgeṇa te karaḥ // SoKss_7,3.25 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


ataḥ paraṃ te viditaṃ tatpiturdhāma saṃprati /
gacchāmīti tayokto 'tha vaṇikputro jagāda saḥ // SoKss_7,3.26 //
% v  -| v  -| -| v  v  -| % A bha-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  v| v  -  -| v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


svīkṛtaṃ tanmayā caṇḍi na svāntaṃ bhavatīhṛtam /
amuktasvīkṛtasvāntā katham evaṃ tu gacchasi // SoKss_7,3.27 //
% -  v  -| -  v  -| -  v| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  v| -  -| v| -  v  -  % D correct


iti tenoditā sā ca laghurāgavaśīkṛtā /
saṃgamiṣye tvayā kāmameṣyasyasmatpurīṃ yadi // SoKss_7,3.28 //
% v  v| -  -  v  -| -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


durgamā sā na te nātha setsyate te samīhitam /
na hi duṣkaramastīha kiṃcidadhyavasāyinām // SoKss_7,3.29 //
% -  v  -| -| v| -| -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v| v| -  v  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ity udīrya khamutpatya sānurāgaparā yayau /
agānniścayadatto 'pi sa tadgatamanā gṛham // SoKss_7,3.30 //
% -| v  -  v| v  -  -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  -  v  v  -  -| v| % C pathyā
% v| -  v  v  v  -| v  -  % D correct


smarandrumādiva stambhādudbhinnaṃ karapallavam /
hā dhiktasyā gṛhītvāpi nāptaḥ pāṇigraho mayā // SoKss_7,3.31 //
% v  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -| -  -  -| v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tadvrajāmyantikaṃ tasyāḥ purīṃ tāṃ puṣkarāvatīm /
prāṇāṃstyakṣyāmi daivaṃ vā sāhāyyaṃ me kariṣyati // SoKss_7,3.32 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  -  -  -  v| -  -| -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


iti saṃcintayannītvā smarārtaḥ so 'tra taddinam /
pratiṣṭhita tataḥ prātaravalambyottarāṃ diśam // SoKss_7,3.33 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% v  -  v  v| v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


tataḥ prakrāmatas tasya trayo 'nye sahayāyinaḥ /
milanti sma vaṇikputrā uttarāpathagāminaḥ // SoKss_7,3.34 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


taiḥ samaṃ samatikrāman puragrāmāṭavīnadīḥ /
kramād uttaradigbhūmiṃ prāpa sa mlecchabhūyasīm // SoKss_7,3.35 //
% -| v  -| v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  v| -| -  v  -  v  -  % D correct


tatra tair eva sahitaḥ pathi prāpy aiva tājikaiḥ /
nītvāparasmai mūlyena datto 'bhūttājikāya saḥ // SoKss_7,3.36 //
% -  v| -| -  v| v  v  -| % A na-vipulā
% v  -| -| -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -  v  -  v| -  % D correct


tenāpi tāvad bhṛtyānāṃ haste kośalikākṛte /
muravārābhidhānasya turuṣkasya vyasṛjyata // SoKss_7,3.37 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatra nītaḥ sa tadbhṛtyairyuktastairaparaistribhiḥ /
muravāraṃ mṛtaṃ buddhvā tatputrāya nyavedyata // SoKss_7,3.38 //
% -  v| -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


pituḥ kośalikā hy eṣā mittreṇa preṣitā mama /
tattasyaivāntike prātaḥ khāte kṣepyā ime mayā // SoKss_7,3.39 //
% v  -| -  v  v  -||-  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ity ātmanā caturthaṃ taṃ tatputro 'pi sa tāṃ niśām /
saṃyamya sthāpayām āsa turuṣko nigaḍairdṛḍham // SoKss_7,3.40 //
% -| -  v  -| v  -  -| -| % A pathyā
% -  -  -| v| v| -| v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tato 'tra bandhane rātrau maraṇatrāsakātarān /
sakhīnniścayadattastānsa jagāda vaṇiksutān // SoKss_7,3.41 //
% v  -| v| -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v| v  -  v| v  -  v  -  % D correct


kā viṣādena vaḥ siddhirdhairyamālambya tiṣṭhata /
bhītā iva hi dhīrāṇaṃ yānti dūre vipattayaḥ // SoKss_7,3.42 //
% -| v  -  -  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  v| v| -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


smarataikāṃ bhagavatīṃ durgāmāpadvimocinīm /
iti tān dhīrayan bhaktyā devīṃ tuṣṭāva so 'tha tām // SoKss_7,3.43 //
% v  v  -  -| v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  v| -| -  v  -| -  -| % C pathyā
% -  -| -  -  v| -| v| -  % D correct


namastubhyaṃ mahādevi pādau te yāvakāṅkṣitau /
mṛditāsuralagnāsrapaṅkāviva namāmy aham // SoKss_7,3.44 //
% v  -  -  -| v  -  -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v| v  -| v  -  % D correct


jitaṃ śaktyā śivasyāpi viśvaiśvaryakṛtā tvayā /
tvadanuprāṇitaṃ cedaṃ ceṣṭate bhuvanatrayam // SoKss_7,3.45 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


paritrātāstvayā lokā mahiṣāsurasūdini /
paritrāyasva māṃ bhaktavatsale śaraṇāgatam // SoKss_7,3.46 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  -  v| -| -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


ity ādi samyag devīṃ tāṃ stutvā sahacaraiḥ saha /
so 'tha niścayadatto 'tra śrānto nidrāmagāddrutam // SoKss_7,3.47 //
% -| -  v| -  -| -  -| -| % A ma-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -| v| -  v  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


uttiṣṭhata sutā yāta vigataṃ bandhanaṃ hi vaḥ /
ity ādideśa sā svapne devī taṃ cāparāṃś ca tān // SoKss_7,3.48 //
% -  -  v  v| v  -| -  v| % A pathyā
% v  v  -| -  v  -| v| -  % B correct
% -| -  v  -  v| -| -  -| % C pathyā
% -  -| -| -  v  -| v| -  % D correct


prabudhya ca tadā rātrau dṛṣṭvā bandhānsvataścyutān /
anyonyaṃ svapnam ākhyāya hṛṣṭās te niryayus tataḥ // SoKss_7,3.49 //
% v  -  v| v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


gatvā dūramathādhvānaṃ kṣīṇāyāṃ niśi te 'pare /
ūcurniścayadattaṃ taṃ dṛṣṭatrāsā vaṇiksutāḥ // SoKss_7,3.50 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -  -| v  v| -| v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


āstāṃ bahumlecchatayā digeṣā dakṣiṇāpatham /
vayaṃ yāmaḥ sakhe tvaṃ tu yathābhimatamācara // SoKss_7,3.51 //
% -  -| v  -  -  v  v  -| % A bha-vipulā
% v  -  -| -  v  -  v  -  % B correct
% v  -| -  -| v  -| -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


ity uktastairanujñāya yatheṣṭāgamanāya tān /
ucīcīm eva tāmāśāmavalambya punaś ca saḥ // SoKss_7,3.52 //
% -| -  -  -  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v| -  % B correct
% v  -  -| -  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -  v| v  -| v| -  % D correct


eko niścayadatto 'tha pratasthe prasabhaṃ pathi /
anurāgaparāpremapāśakṛṣṭo nirastadhīḥ // SoKss_7,3.53 //
% -  -| -  v  v  -  -| -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


krameṇa gacchanmilitaḥ sa mahāvratikaiḥ saha /
caturbhiḥ prāpya saritaṃ vitastāmuttatāra saḥ // SoKss_7,3.54 //
% v  -  v| -  -  v  v  -| % A bha-vipulā
% v| v  -  v  v  -| v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% v  -  -  -  v  -  v| -  % D correct


uttīrya ca kṛtāhāraḥ sūrye 'stācalacumbini /
viveśa tair eva samaṃ vanaṃ mārgavaśāgatam // SoKss_7,3.55 //
% -  -  v| v| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v| -| -  v| v  -| % C bha-vipulā
% v  -| -  v  v  -  v  -  % D correct


tatra cāgrāgatāḥ kecittamūcuḥ kāṣṭhabhārikāḥ /
kva gacchatha dine yāte grāmaḥ ko 'py asti nāgrataḥ // SoKss_7,3.56 //
% -  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v| -  v  v| v  -| -  -| % C pathyā
% -  -| -||-  v| -  v  -  % D correct


ekastu vipine 'muṣminnasti śūnyaḥ śivālayaḥ /
tatra tiṣṭhati yo rātrāvantarvā bahir eva vā // SoKss_7,3.57 //
% -  -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% -  v| -  v  v| -| -  -  % C pathyā, pādas compounded?
% -  -  -| v  v| -  v| -  % D correct


taṃ śṛṅgotpādinī nāma śṛṅgotpādanapūrvakam /
mohayitvā paśūkṛtya bhakṣayatyeva yakṣiṇī // SoKss_7,3.58 //
% -| -  -  -  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


etac chrutvāpi sāvajñāste mahāvratinastadā /
ūcurniścayadattaṃ te catvāraḥ sahayāyinaḥ // SoKss_7,3.59 //
% -  -| -  -  v| -  -  -  % A pathyā, pādas compounded?
% -| v  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ehi kiṃ kurute 'smākaṃ varākī sātra yakṣiṇī /
teṣu teṣu śmaśāneṣu niśāsu hi vayaṃ sthitāḥ // SoKss_7,3.60 //
% -  v| -| v  v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% v  -  v| v| v  -| v  -  % D correct


ity uktavadbhis taiḥ sākaṃ gatvā prāpya śivālayam /
śūnyaṃ niścayadattastāṃ rātriṃ netuṃ viveśa saḥ // SoKss_7,3.61 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tatrāṅgaṇe vidhāyāśu bhasmanā maṇḍalaṃ mahat /
praviśya cāntare tasya prajvālyāgniṃ sahendhanaiḥ // SoKss_7,3.62 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


dhīro niścayadattaḥ sa te mahāvratinastathā /
manttraṃ japanto rakṣārthaṃ sarva evāvatasthire // SoKss_7,3.63 //
% -  -| -  v  v  -  -| v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v| -  -  v  -  v  -  % D correct


athāyayau vādayantī dūrātkaṅkālakiṃnarīm /
nṛtyantī yakṣiṇī tatra sā śṛṅgotpādinī niśi // SoKss_7,3.64 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


etya teṣu caturṣvekaṃ sā mahāvratinaṃ prati /
dattadṛṅmanttramapaṭhatsanṛttaṃ maṇḍalādvahiḥ // SoKss_7,3.65 //
% -  v| -  v| v  -  -  -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


tena mantreṇa saṃjātaśṛṅgo mohita utthitaḥ /
nṛtyaṃstasmiñjvalatyagnau sa mahāvratiko 'patat // SoKss_7,3.66 //
% -  v| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v| v  -  v  v  -| v  -  % D correct


patitaṃ cārdhadagdhaṃ tamākṛṣyaivāgnimadhyataḥ /
sā śṛṅgotpādinī hṛṣṭā bhakṣayām āsa yakṣiṇī // SoKss_7,3.67 //
% v  v  -| -  v  -  -| v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tato dvitīye vratini nyastadṛṣṭistathaiva sā /
taṃ śṛṅgotpādanaṃ mantraṃ papāṭha ca nanarta ca // SoKss_7,3.68 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  v  -  -  v  -  v| -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% v  -  v| v| v  -  v| -  % D correct


so 'pi dvitīyas tanmantrajātaśṛṅgaḥ pranartitaḥ /
patito 'gnau tayākṛṣya paśyatsvanyeṣv abhakṣyata // SoKss_7,3.69 //
% -| -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


evaṃ krameṇa saṃmohya tānmahāvratino niśi /
tayābhakṣyanta yakṣiṇyā catvāro 'pi saśṛṅgakāḥ // SoKss_7,3.70 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


caturthaṃ bhakṣayantyā ca tayā māṃsāsramattayā /
svayaṃ kiṃnarikātodyaṃ daivādbhūmau nyadhīyata // SoKss_7,3.71 //
% v  -  -| -  v  -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tāvac ca kṣipram utthāya tadgṛhītvaiva vādayan /
dhīro niścayadatto 'pi pranṛtyan vihasan bhraman // SoKss_7,3.72 //
% -  -| -| -  v| -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


taṃ śṛṅgotpādanaṃ mantramasakṛcchrutaśikṣitam /
pāpaṭhyate sma yakṣiṇyās tasyā nyastekṣaṇo mukhe // SoKss_7,3.73 //
% -| -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatprayogaprabhāveṇa vivaśā mṛtyuśaṅkinī /
utthātukāmaśṛṅgī sā prahvā taṃ prāha yakṣiṇī // SoKss_7,3.74 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


mā vadhīstvaṃ mahāsattva striyaṃ māṃ kṛpaṇāmimām /
idānīṃ śaraṇaṃ tvaṃ me mantrapāṭhādi saṃhara // SoKss_7,3.75 //
% -| v  -  -| v  -  -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v  -  -| v  v  -| -| -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


rakṣa māṃ vedmy ahaṃ sarvamīpsitaṃ sādhayāmi te /
anurāgaparā yatra tatra tvaṃ prāpayāmy aham // SoKss_7,3.76 //
% -  v| -| -| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v| -  % B correct
% v  v  -  v  v  -| -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


iti saprayayaṃ proktastayā dhīrastatheti saḥ /
cakre niścayadatto 'tra mantrapāṭhādisaṃhṛtim // SoKss_7,3.77 //
% v  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v| -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tataḥ sa tasyā yakṣiṇyāḥ skandhamāruhya tadgirā /
nīyamānastayā vyomnā pratasthe tāṃ priyāṃ prati // SoKss_7,3.78 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


prabhātāyāṃ ca rajanau prāpyaikaṃ girikānanam /
namrā niścayadattaṃ taṃ kuhyakī sā vyajijñapat // SoKss_7,3.79 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


sūryodaye 'dhunā gantuṃ śaktir nāsi mamopari /
tad asmin kānane kānte gamayedaṃ dinaṃ prabho // SoKss_7,3.80 //
% -  -  v  -| v  -| -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v| -  -| -  v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


phalāni bhuṅkṣva svādūni nirjharāmbhaḥ śubhaṃ piba /
ahaṃ yāmi nijaṃ sthānameṣyāmi ca niśāgame // SoKss_7,3.81 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  v  -  -| v  -| v  -  % B correct
% v  -| -  v| v  -| -  v  % C pathyā, pādas compounded?
% -  -  v| v| v  -  v  -  % D correct


neṣyāmi ca tadaiva tvāmanurāgaparāntikam /
maulimālāṃ himagirernagarīṃ puṣkarāvatīm // SoKss_7,3.82 //
% -  -  v| v| v  -  -| -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


ity uktvā tadanujñātā skandhāttatrāvatārya tam /
yakṣiṇī punarāgantuṃ satyasaṃdhā jagāma sā // SoKss_7,3.83 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tato niścayadatto 'syāṃ gatāyāmaikṣatātra saḥ /
agādhamantaḥ saviṣaṃ svacchaśītaṃ bahiḥ saraḥ // SoKss_7,3.84 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -| v  -  % D correct


rāginstrīcittametādṛgityarkeṇa nidarśanam /
prasāritakareṇeva prakaṭīkṛtya darśitam // SoKss_7,3.85 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


sa tadviṣāktaṃ gandhena buddhvā mānuṣakṛtyataḥ /
tyaktvāmbhorthī tṛṣārtaḥ sandivye tatrābhramadgirau // SoKss_7,3.86 //
% v| -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


bhramannunnatabhūbhāge padmarāgamaṇī iva /
sphurantau dvāv apaśyac ca bhuvaṃ tāṃ nicakhāna ca // SoKss_7,3.87 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  -| -| v  -  -| v| % C pathyā
% v  -| -| v  v  -  v| -  % D correct


apāstamṛttikaścāsya jīvato markaṭasya saḥ /
śiro dadarśa te cāsya padmarāgāvivākṣiṇī // SoKss_7,3.88 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% v  -| v  -  v| -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tato vismayate yāvatkimetad iti cintayan /
tāvanmanuṣyavācāsau markaṭastam abhāṣata // SoKss_7,3.89 //
% v  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  v| v  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


mānuṣo markaṭībhūto vipro 'haṃ māṃ samuddhara /
kathayiṣyāmi te sādho svavṛttāntaṃ tato 'khilam // SoKss_7,3.90 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% v  v  -  -  v| -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


etac chrutvaiva sāścaryo mṛttikāmapanīya saḥ /
bhūmerniścayadattastamujjahārātha markaṭam // SoKss_7,3.91 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


uddhṛtaḥ pādapatitastaṃ bhūyo 'pi sa markaṭaḥ /
uvāca dattāḥ prāṇā me kṛcchrāduddharatā tvayā // SoKss_7,3.92 //
% -  v  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -| -  -| v| v| -  v  -  % B correct
% v  -  v| -  -| -  -| -| % C ma-vipulā
% -  -  -  v  v  -| v  -  % D correct


tad ehi yāvac chrāntas tvam upayuṅkṣva phalāmbunī /
tvatprasādādahaṃ cāpi kariṣye pāraṇaṃ cirāt // SoKss_7,3.93 //
% v| -  v| -  -| -  -| v| % A ma-vipulā
% v  v  -  v| v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ity uktvā tamanaiṣītsa dūraṃ girinadītaṭam /
kapiḥ svādhīnasusvāduphalasacchāyapādapam // SoKss_7,3.94 //
% -| -  -| v  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tatra snātvopabhuktāmbuphalaḥ sa kṛtapāraṇam /
kapiṃ niścayadattastaṃ pratyāgatya tato 'bravīt // SoKss_7,3.95 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| v| v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


kathaṃ tvaṃ markaṭībhūto mānuṣo 'py ucyatāmiti /
tataḥ sa markaṭo 'vādīcchṛṇvidānīṃ vadāmyadaḥ // SoKss_7,3.96 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  v  -||-  v  -  v  -  % B correct
% v  -| v| -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


candrasvāmīti nāmnāsti vārāṇasyāṃ dvijottamaḥ /
tasya patnyāṃ suvṛttāyāṃ jāto 'smyeṣa sutaḥ sakhe // SoKss_7,3.97 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


somasvāmīti pitrā ca kṛtanāmā kramādaham /
ārūḍho madanavyālagajaṃ madaniraṅkuśam // SoKss_7,3.98 //
% -  -  -  -  v| -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


taṃ māṃ kadācidadrākṣīddūrādvātāyanāgragā /
śrīgarbhākhyasya vaṇijastatpurīvāsinaḥ sutā // SoKss_7,3.99 //
% -| -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


taruṇī bandhudattākhyā māthurasya vaṇikpateḥ /
bhāryā varāhadattasya piturveśmanyavasthitā // SoKss_7,3.100 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


sā madālokasaṃjātamanmathānviṣya nāma me /
vayasyāṃ prāhiṇodāptāṃ mahyaṃ matsaṃgamārthinī // SoKss_7,3.101 //
% -| v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sā tadvayasyā kāmāndhāmupagamya janāntikam /
ākhyātatadabhiprāyā māmanaiṣīnnijaṃ gṛham // SoKss_7,3.102 //
% -| -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  v  -  v| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tatra māṃ sthāpayitvā ca gatvā guptaṃ tadaiva sā /
tāṃ bandhudattām ānaiṣīd autsukyāgaṇitatrapām // SoKss_7,3.103 //
% -  v| -| -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


ānītaiva ca sā me 'tra kaṇṭhāśleṣam upāgamat /
ekavīro hi nārīṇāmatibhūmiṃ gataḥ smaraḥ // SoKss_7,3.104 //
% -  -  -  v| v| -| -| v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  v  -  -| v| -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % D correct


evaṃ dine dine svairam āgatyātra piturgṛhāt /
araṃsta bandhudattā sā mayā saha sakhīgṛhe // SoKss_7,3.105 //
% -  -| v  -| v  -| -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


ekadā tāṃ nijagṛhaṃ netuṃ tatra cirasthitām /
āgataḥ sa patis tasyā mathurāto mahāvaṇik // SoKss_7,3.106 //
% -  v  -| -| v  v  v  -| % A na-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  v  -| v| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tataḥ pitrābhyanujñātā patyā tena ninīṣitā /
rahasyajñāṃ dvitīyāṃ sā bandhudattābravītsakhīm // SoKss_7,3.107 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -  -| v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


niścitaṃ sakhi netavyā bhartrāhaṃ mathurāṃ purīm /
na ca jīvāmy ahaṃ tatra somasvāmivinākṛtā // SoKss_7,3.108 //
% -  v  -| v  v| -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v| v| -  -| v  -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tadatra ko 'bhyupāyo me kathayetyuditā tayā /
sakhī sukhaśayā nāma yoginī tāṃ jagāda sā // SoKss_7,3.109 //
% v  -  v| -| v  -  -| -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -| v  v  v  -| -  v| % C pathyā
% -  v  -| -| v  -  v| -  % D correct


dvau sto mantraprayogau me yayorekena sūtrake /
kaṇṭhabaddhe jhagityeva mānuṣo markaṭo bhavet // SoKss_7,3.110 //
% -| -| -  -  v  -  -| -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


dvitīyena ca mukte 'smin sūtrake saiṣa mānuṣaḥ /
punarbhavetkapitve ca nāsya prajñā vilupyate // SoKss_7,3.111 //
% v  -  -  v| v| -  -| -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -  v  -  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tadyadīcchati suśroṇi somasvāmī priyaḥ sa te /
tadetaṃ markaṭaśiśuṃ saṃpratyeva karomy aham // SoKss_7,3.112 //
% -  v  -  v  v| -  -  v| % A pathyā
% -  -  -  -| v  -| v| -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -  v| v  -| v  -  % D correct


tataḥ krīḍānibhādetaṃ gṛhītvā mathurāṃ vraja /
mantrayuktidvayaṃ caitad bhavatīṃ śikṣayāmy aham // SoKss_7,3.113 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


saṃvidhāsyasi yenainaṃ pārśvasthaṃ markaṭākṛtim /
rahaḥsthāne ca puruṣaṃ priyaṃ saṃpādayiṣyasi // SoKss_7,3.114 //
% -  v  -  v  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% v  -| -  -  v  -  v  -  % D correct


evam uktā tayā sakhyā bandhudattā tathaiva sā /
rahasyānāyya sasnehaṃ tadarthaṃ māmabodhayat // SoKss_7,3.115 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


kṛtānujñaṃ ca māṃ baddhamantrasūtraṃ gale kṣaṇāt /
tatsakhī sā sukhaśayā vyadhānmarkaṭapotakam // SoKss_7,3.116 //
% v  -  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -  v  -| -| v  v  v  -| % C na-vipulā
% v  -  -  v  v  -  v  -  % D correct


tadrūpeṇa svabhartre sā bandhudattopanīya mām /
sakhyā mahyaṃ vinodāya datto 'sāv ity adarśayat // SoKss_7,3.117 //
% -  -  -  -| v  -  -| -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


atuṣyatsa ca māṃ dṛṣṭvā krīḍanīyaṃ tadaṅkagam /
ahaṃ ca kapirevāsaṃ prājño 'pi vyaktavāgapi // SoKss_7,3.118 //
% v  -  -  v| v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v| v  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


aho strīcaritaṃ citramityantaś ca hasannapi /
tathātiṣṭhamahaṃ ko hi kāmena na viḍambyate // SoKss_7,3.119 //
% v  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % B correct
% v  -  -  v  v  -| -| v| % C pathyā
% -  -  v| v| v  -  v  -  % D correct


sakhyā śikṣitatanmantrā bandhudattāhnyathāpare /
mathurāṃ prati sā prāyādbhartrā saha piturgṛhāt // SoKss_7,3.120 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| v  v| -| -  -  % C pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % D correct


māṃ cāpy ekasya bhṛtyasya skandhamāropayattadā /
sa bhartā bandhudattāyāḥ pathi tatpriyakāmyayā // SoKss_7,3.121 //
% -| -| -  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


tato vayaṃ te sarve 'pi yānto madhye pathi sthitam /
dinairdvitrair vanaṃ prāptā bahumarkaṭabhīṣaṇam // SoKss_7,3.122 //
% v  -| v  -| -| -  -| v| % A ma-vipulā
% -  -| -  -| v  -| v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tato 'bhyadhāvan dṛṣṭvā māṃ markaṭā gaṇaśo 'bhitaḥ /
kṣiptaṃ kilakilārāvairāhvayantaḥ parasparam // SoKss_7,3.123 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -  v  -| v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


āgatya khādituṃ te ca prārabhanta plavaṃgamāḥ /
durvārāstaṃ vaṇigbhṛtyaṃ yasya skandhe 'hamāsitaḥ // SoKss_7,3.124 //
% -  -  v| -  v  -| -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa tena vihvalaḥ skandhāttyaktvaiva bhuvi māṃ bhayāt /
palāyito 'bhūd atha mām agṛhṇaṃs te 'tra markaṭāḥ // SoKss_7,3.125 //
% v| -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  v| v  v| -| v  -  % B correct
% v  -  v  -| -| v  v| -| % C bha-vipulā
% v  -  -| -| v| -  v  -  % D correct


matsnehād bandhudattā ca tadbhartā tasya cānugāḥ /
pāṣāṇair laguḍair ghnanto jetuṃ tān nāśakan kapīn // SoKss_7,3.126 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tatas te markaṭā mūḍhasyāṅge 'ṅge loma loma me /
nakhair vyalumpan dantaiś ca kukarmakupitā iva // SoKss_7,3.127 //
% v  -| -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| -  v| -  v| -  % B correct
% v  -| v  -  -| -  -| v| % C ma-vipulā
% v  -  v  v  v  -| v  -  % D correct


kaṇṭhasūtrasya māhātmyācchaṃbhoś ca smaraṇāt tataḥ /
ahaṃ labdhabalastebhyo bandhamunmucya vidrutaḥ // SoKss_7,3.128 //
% -  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


praviśya gahane teṣāṃ vyatīto dṛṣṭigocarāt /
kramādvanādvanaṃ gacchannidaṃ prāpto 'smi kānanam // SoKss_7,3.129 //
% v  -  v| v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % D correct


bhraṣṭasya bandhudattāyā janmanyatraiva te katham /
markaṭatvaphalo jātaḥ paradārasamāgamaḥ // SoKss_7,3.130 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


iti duḥkhatamondhasya bhramataḥ prāvṛṣīha me /
duḥkhāntaram api prattamasaṃtuṣṭena vedhasa // SoKss_7,3.131 //
% v  v| -  v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  -  v  v| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


yanmāmakasmād āgatya karākrāntaṃ kareṇukā /
meghāmbhaḥplutavalmīkakardamāntarnyaveśayat // SoKss_7,3.132 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


bhavitavyaniyuktā ca jāne sā kāpi devatā /
yadyatnānnāśakaṃ tasmātpaṅkāccalitum apy alam // SoKss_7,3.133 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v| -| v  -  % D correct


āśvāsyamāne caitasmin na mṛto 'smi na kevalam /
yāvajjñānaṃ mamotpannamaniśaṃ dhyāyato haram // SoKss_7,3.134 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v| v  -| v| v| -  v  -  % B correct
% -  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


tāvatkālaṃ ca naivāsītkṣuttṛṣṇā ca sakhe mama /
yāvadadyoddhṛtaḥ śuṣkapaṅkakūṭādahaṃ tvayā // SoKss_7,3.135 //
% -  -  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| v| v  -| v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


jñāne prāpte 'pi śaktirme tāvatī naiva vidyate /
mocayeyaṃ yayātmānamito markaṭabhāvataḥ // SoKss_7,3.136 //
% -  -| -  -| v| -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


kaṇṭhasūtraṃ yadā kāpi tanmantreṇaiva mokṣyati /
yoginī me tadā bhūyo bhavitāsmīha mānuṣaḥ // SoKss_7,3.137 //
% -  v  -  -| v  -| -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


ity eṣa mama vṛttāntastvaṃ tvagamyamidaṃ vanam /
kim āgataḥ kathaṃ ceti brūhīdānīṃ vayasya me // SoKss_7,3.138 //
% -| -  v| v  v| -  -  -  % A pathyā, pādas compounded?
% -| v  -  v  v  -| v  -  % B correct
% v| -  v  -| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


evaṃ markaṭarūpeṇa somasvāmidvijena saḥ /
ukto niścayadattaḥ svaṃ tasmai vṛttāntam abravīt // SoKss_7,3.139 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


yathā vidyādharīhetorujjayinyāḥ sam āgataḥ /
ānīto dhairyajitayā yakṣiṇyā ca tayā niśi // SoKss_7,3.140 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -| v| v  -| v  -  % D correct


tataḥ śrutatadāścaryavṛttāntaḥ kapirūpadhṛt /
dhīmānniścayadattaṃ taṃ somasvāmī jagāda saḥ // SoKss_7,3.141 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


anubhūtaṃ tvayā duḥkhaṃ may aiva strīkṛte mahat /
na ca śriyaḥ striyaśceha kadācitkasyacitsthirāḥ // SoKss_7,3.142 //
% v  v  -  -| v  -| -  -| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% v| -| v  -| v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


saṃdhyāvatkṣaṇarāgiṇyo nadīvatkuṭilāśayāḥ /
bhujagīvadaviśvāsyā vidyudvaccapalāḥ striyaḥ // SoKss_7,3.143 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tatsā vidyādharī raktāpyanurāgaparā kṣaṇāt /
prāpya kaṃcitsvajātīyaṃ virajyettvayi mānuṣe // SoKss_7,3.144 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


tadalaṃ strīnimittena prayāsenāmunādhunā /
kiṃpākaphalatulyena viṣākavirasena te // SoKss_7,3.145 //
% v  v  -| -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v| -  % D correct


mā gā vidyādharapurīṃ tāṃ sakhe puṣkarāvatīm /
yakṣiṇīskandhamāruhya tāmebojjayinīṃ vraja // SoKss_7,3.146 //
% -| -| -  -  v  v  v  -| % A na-vipulā
% -| v  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


kuru madvacanaṃ mittraṃ pūrvaṃ mittravaco mayā /
na kṛtaṃ rāgiṇā tena paritapye 'dhunāpyaham // SoKss_7,3.147 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v| v  -| -  v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


bandhudattānuraktaṃ hi susnigdho brāhmaṇas tadā /
vārayan bhavaśarmākhyaḥ suhṛn mām evam abravīt // SoKss_7,3.148 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -| -| -  v| -  v  -  % D correct


striyāḥ sakhe vaśaṃ mā gāḥ strīcittaṃ hy atidurgamam /
tathā ca mama yadvṛttaṃ tad idaṃ vacmi te śṛṇu // SoKss_7,3.149 //
% v  -| v  -| v  -| -| -| % A pathyā
% -  -  -||v  v  -  v  -  % B correct
% v  -| v| v  v| -  -  -| % C pathyā
% v| v  -| -  v| -| v  -  % D correct


vārāṇasyām ihaivāsīttaruṇī rūpaśālinī /
brāhmaṇī somadā nāma capalā guptayoginī // SoKss_7,3.150 //
% -  -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tayā ca saha me daivātsamabhūtsaṃgamo rahaḥ /
tatsaṃgamakramāttasyāṃ mama prītiravardhata // SoKss_7,3.151 //
% v  -| v| v  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


ekadā tām ahaṃ svairamīrṣyākopādatāḍayam /
taccāsahiṣṭa sā krūrā kopaṃ pracchādya tatkṣaṇam // SoKss_7,3.152 //
% -  v  -| -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v| -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


anyedyuḥ praṇayakrīḍāvyājāc ca mama sūtrakam /
gale 'badhnādahaṃ dāntastatkṣaṇaṃ balado 'bhavam // SoKss_7,3.153 //
% -  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| v| v  v| -  v  -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


tato 'haṃ baladībhūtastayā dāntoṣṭrajīvinaḥ /
ekasya puṃso vikrīto gṛhītābhīṣṭamūlyayā // SoKss_7,3.154 //
% v  -| -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -  -  v  -  v  -  % D correct


tenāropitabhāraṃ māṃ kliśyamānamavaikṣata /
badhamocanikā nāma yoginyatra kṛpānvitā // SoKss_7,3.155 //
% -  -  -  v  v  -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -| -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


sā jñānataḥ somadayā viditvā māṃ paśūkṛtam /
mumoca kaṇṭhāt sūtraṃ me madgosvāminyapaśyati // SoKss_7,3.156 //
% -| -  v  -| -  v  v  -| % A bha-vipulā
% v  -  -| -| v  -  v  -  % B correct
% v  -  v| -  -| -  -| -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


tato 'haṃ mānuṣībhūtaḥ sa ca kṣiprādvilokayan /
palāyitaṃ māṃ manvāno matsvāmī prābhramaddiśaḥ // SoKss_7,3.157 //
% v  -| -| -  v  -  -  -| % A pathyā
% v| -| -  -  v  -  v  -  % B correct
% v  -  v  -| -| -  -  -| % C ma-vipulā
% -  -  -| -  v  -  v  -  % D correct


ahaṃ ca bandhamocinyā tayā saha tato vrajan /
daivādāgatayā dūrāddṛṣṭaḥ somadayā tayā // SoKss_7,3.158 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  -| v  v| v  -| v  -  % B correct
% -  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


sā krodhena jvalantī tāṃ jñāninīṃ bandhamocinīm /
avādītkimayaṃ pāpastiryaktvānmocitastvayā // SoKss_7,3.159 //
% -| -  -  -| v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


dhikprāpsyasi durācāre phalamasya kukarmaṇaḥ /
prātastvāṃ nihaniṣyāmi sahitāṃ pāpmanāmunā // SoKss_7,3.160 //
% -  -  v  v| v  -  -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


ity uktvaiva gatāyāṃ ca tasyāṃ sā siddhayoginī /
tatpratīghātahetormāmavocadbandhamocinī // SoKss_7,3.161 //
% -| -  -  v| v  -  -| v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


hantuṃ māṃ kṛṣṇaturagīrūpeṇaiṣābhyupaiṣyati /
mayā ca śoṇavaḍavārūpamatrāśrayiṣyate // SoKss_7,3.162 //
% -  -| -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -| v| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tato yuddhe pravṛtte nau pṛṣṭhataḥ khaḍgapāṇinā /
somadāyāṃ prahartavyaṃ tvayāsyāmapramādinā // SoKss_7,3.163 //
% v  -| -  -| v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


evametāṃ haniṣyāvastatprātastvaṃ gṛhe mama /
āgaccherityuditvā sā gṛhaṃ me svamadarśayat // SoKss_7,3.164 //
% -  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


tatra tasyāṃ praviṣṭāyāmahaṃ nijagṛhānagām /
anubhūtādbhutānekajanāmutraiva janmani // SoKss_7,3.165 //
% -  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


prātaḥ kṛpāṇapāṇiś ca gatavānasmi tadgṛham /
athāgāt somadā sātra kṛṣṇāśvārūpadhāriṇī // SoKss_7,3.166 //
% -  -| v  -  v  -  -| v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sāpi śoṇahayārūpamakarodbandhamocinī /
khuradantaprahāraiś ca tato yuddhamabhūttayoḥ // SoKss_7,3.167 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


mayā pradattanistriṃśaprahārā kṣudraśākinī /
nihatā bandhamocinyā tayā sā somadā tataḥ // SoKss_7,3.168 //
% v  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


athāhaṃ nirbhayībhūtastīrṇatiryaktvadurgatiḥ /
na kustrīsaṃgamaṃ bhūyo manasā samacintayam // SoKss_7,3.169 //
% v  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v| -  -  -  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


cāpalaṃ sāhasikatā śākinīśambarādayaḥ /
doṣāḥ strīṇāṃ trayaḥ prāyo lokatrayabhayāvahāḥ // SoKss_7,3.170 //
% -  v  -| -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tacchākinīsakhīṃ bandhudattāṃ kimanudhāvasi /
sneho yasyā na patyau sve tasyāstu tvayy asau kutaḥ // SoKss_7,3.171 //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -| -  -| v| -  -| -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


evam ukto 'py ahaṃ tena mitreṇa bhavaśarmaṇā /
nākārṣaṃ vacanaṃ tasya prāpto 'smīmāṃ gatiṃ tataḥ // SoKss_7,3.172 //
% -  v| -  -||v  -| -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


atastvāṃ vacmi mā kārṣīranurāgaparāṃ prati /
kleśaṃ sā hi svajātīye prāpte tvāṃ tyakṣyati dhruvam // SoKss_7,3.173 //
% v  -  -| -  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  -| -| -| v  -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


bhṛṅgīva puṣpaṃ puruṣaṃ strī vāñchati navaṃ navam /
ato 'nutāpo bhavitā mam eva bhavataḥ sakhe // SoKss_7,3.174 //
% -  -  v| -  -| v  v  -| % A bha-vipulā
% -| -  v  v| v  -| v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% v| -  v| v  v  -| v  -  % D correct


ity etatkapirūpasthasomasvāmivaco hṛdi /
tasya niścayadattasya nāviśadrāganirbhare // SoKss_7,3.175 //
% -| -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


uvāca sa kapiṃ taṃ hi na sā vyabhicarenmayi /
vidyādharādhipakule śuddhe jātā hy asāviti // SoKss_7,3.176 //
% v  -  v| v| v  -| -| v| % A pathyā
% v| -| v  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -||v  -  v  -  % D correct


evaṃ tayorālapatoḥ saṃdhyārakto 'stabhūdharam /
yayau niścayadattasya priyecchur iva bhāskaraḥ // SoKss_7,3.177 //
% -  -| v  -  -  v  v  -| % A bha-vipulā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


athāgatāyāṃ rajanāvagradūtyāmivāyayau /
sā śṛṅgotpādinī tasya nikaṭaṃ tatra yakṣiṇī // SoKss_7,3.178 //
% v  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -| -  -  -  v  -| -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


yayau niścayadattastatskandhārūḍhaḥ priyāṃ prati /
prayātum āpṛcchya kapiṃ smartavyo 'smīti vādinam // SoKss_7,3.179 //
% v  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% v  -  v| -  -  v| v  -| % C bha-vipulā
% -  -  -| -  v| -  v  -  % D correct


niśīthe ca himādrau tām anurāgaparā pituḥ /
purīṃ vidyādharapateḥ prāptavān puṣkarāvatīm // SoKss_7,3.180 //
% v  -  -| v| v  -  -| -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -| -  -  v  v  v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


tāvatprabhāvato buddhvā tadabhyāgamanāya sā /
tato nagaryā niragādanurāgaparā bahiḥ // SoKss_7,3.181 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v| -  % B correct
% v  -| v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


iyamāyāti te kāntā niśi netrotsavapradā /
indumūrtirdvitīyeva tadidānīṃ vrajāmy aham // SoKss_7,3.182 //
% v  v  -  -  v| -| -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


ity uktvā darśayitvā tāmaṃsāgrādavatāritam /
natvā niścayadattaṃ tamatha sā yakṣiṇī yayau // SoKss_7,3.183 //
% -| -  -| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| v  % C pathyā, pādas compounded?
% v  v| -| -  v  -| v  -  % D correct


tataḥ sāpi cirautsukyasaṃrambhāliṅganādibhiḥ /
upagamyābhyanandattamanurāgaparā priyam // SoKss_7,3.184 //
% v  -| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


so 'py āśliṣya bahukleśalabdhatatsaṃgamotsavaḥ /
avartamānaḥ sve dehe tanuṃ tasyā ivāviśat // SoKss_7,3.185 //
% -||-  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% v  -| -  -| v  -  v  -  % D correct


tena gāndharvavidhinā bhāryā bhūtvātha tasya sā /
anurāgaparā sadyo vidyayā nirmame puram // SoKss_7,3.186 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% -  -| -  -  v| -  v| -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tasmin niścayadatto 'sau bāhye tasthau tayā saha /
tadvidyācchannadṛṣṭibhyāṃ tatpitṛbhyāmatarkitaḥ // SoKss_7,3.187 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


pṛṣṭas tāṃs tādṛśāṃs tasyai mārgakleśāñ śaśaṃsa yat /
tena sā bahu mene taṃ bhogaiś ceṣṭair upācarat // SoKss_7,3.188 //
% -  -| -| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  v| -| v  v| -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


atha tanmarkaṭībhūtasīmasvāmikathādbhutam /
so 'tra niścayadattosyai vidyādharyai nyavedayat // SoKss_7,3.189 //
% v  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -| v| -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


jagāda caitan mittraṃ me tvatprayatnena kenacit /
tiryaktvādyadi mucyeta tatpriye sukṛtaṃ bhavet // SoKss_7,3.190 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  v  v| -  -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


ity uktā tena sāvocad anurāgaparāpi tam /
yoginyā mantramārgo 'yaṃ nāsmākaṃ viṣayaḥ punaḥ // SoKss_7,3.191 //
% -| -  -| -  v| -  -  v| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tathāpi sādhayiṣyāmi priyametadahaṃ tava /
abhyarthya bhadrarūpākhyāṃ vayasyāṃ siddhayoginīm // SoKss_7,3.192 //
% v  -  v| -  v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tac chrutvā sa vaṇikputro hṛṣṭastām avadatpriyām /
tarhi taṃ paśya manmittramehi yāva tadantikam // SoKss_7,3.193 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v| -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  v| -  v| v  -  v  -  % D correct


tadety ukte tayānyedyustadutsaṅgasthitaś ca saḥ /
vyomnā niścayadatto 'gāt sakhyus tasyāspadaṃ vanam // SoKss_7,3.194 //
% v  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v| -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatra taṃ suhṛdasṃ dṛṣṭvā kapirūpamupetya saḥ /
praṇamatpriyayā sākamapṛcchatkuśalaṃ tadā // SoKss_7,3.195 //
% -  v| -| v  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% v  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


adya me kuśalaṃ yattvamanurāgaparāyutaḥ /
dṛṣṭo mayeti so 'py uktvā somasvāmikapiḥ kila // SoKss_7,3.196 //
% -  v| -| v  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v| -||-  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tam abhyanandatpradadau tatpriyāyai tathāśiṣam /
tataḥ sarve 'py upāvikṣaṃs tatra ramye śilātale // SoKss_7,3.197 //
% v| -  v  -  -  v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  -||v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


cakruś ca tatkathālāpaṃ tattattasya kapeḥ kṛte /
ādau niścayadattena cintitaṃ kāntayā saha // SoKss_7,3.198 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tatas taṃ kapimāpṛcchya preyasīsadanaṃ ca tat /
yayau niścayadatto dyāmutpatyāṅke dhṛtastayā // SoKss_7,3.199 //
% v  -| -| v  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% v  -| -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


anyedyustām avādīc ca so 'nurāgaparāṃ punaḥ /
ehi tasyāntikaṃ sakhyuḥ kṣaṇaṃ yāva kaperiti // SoKss_7,3.200 //
% -  -  -  -| v  -  -| v| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tataḥ sāpi tamāha sma tvamevādya vraja svayam /
gṛhāṇotpatanīṃ vidyāṃ matto 'vataraṇīṃ tathā // SoKss_7,3.201 //
% v  -| -  v| v  -  -| -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ity uktaḥ sa tadādāya tadvidyādvitayaṃ tataḥ /
vyomnā niścayadatto 'gāt sakhyus tasyāntikaṃ kapeḥ // SoKss_7,3.202 //
% -| -  -| v| v  -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatra yāvatsa kurute tena sākaṃ ciraṃ kathāḥ /
sānurāgaparā tāvadudyānaṃ niryayau gṛhāt // SoKss_7,3.203 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -  v| -  -| v  -| v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tatratasyāṃ niṣaṇṇāyāṃ vidyādharakumārakaḥ /
ko 'py ājagāma nabhasā paribhrāmyanyadṛcchayā // SoKss_7,3.204 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -||-  v  -  v| v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


sa dṛṣṭvaiva smarāveśavivaśastāmupāyayau /
vidyādharīṃ sa tāṃ buddhvā vidyayā martyabhartṛkām // SoKss_7,3.205 //
% v| -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v| -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


sāpy upetaṃ tam ālokya subhagaṃ vinatānanā /
kastvaṃ kim āgato 'sīti śanaiḥ papraccha kautukāt // SoKss_7,3.206 //
% -| v  -  -| v| -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tataḥ sa pratyavocattāṃ svavidyājñānaśālinam /
viddhi vidyādharaṃ mugdhe nāmnā māṃ rājabhañjanam // SoKss_7,3.207 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


so 'haṃ saṃdarśanādeva sahasā hariṇekṣaṇe /
manobhuvā vaśīkṛtya tubhyam eva samarpitaḥ // SoKss_7,3.208 //
% -| -| -  -  v  -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


tadalaṃ devi sevitvā martyaṃ dharaṇigocaram /
pitā vetti na yāvatte tāvattulyaṃ bhajasva mām // SoKss_7,3.209 //
% v  v  -| -  v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  v| v| -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


iti tasmin bruvāṇe sā kaṭākṣārdhavilokinī /
acintayadayaṃ yukto mameti capalāśayā // SoKss_7,3.210 //
% v  v| -  -| v  -  -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tato labdhvāśayaṃ cakre bhāryā tenaiva tatra sā /
apekṣate dvayoraikacittye kiṃ rahasi smaraḥ // SoKss_7,3.211 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% v  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % D correct


atha vidyādhare tasmin saṃpratyapasṛte tataḥ /
āgānniścayadatto 'tra somasvāmisamīpataḥ // SoKss_7,3.212 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


āgatasya na sā cakre viratkāliṅganādikam /
anurāgaparā tasya vyapadiśya śirorujam // SoKss_7,3.213 //
% -  v  -  v| v| -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


sa tu tadvyājamavidannṛjuḥ snehavimohitaḥ /
asvāsthyam eva matvāsyā duḥkhaṃ tadanayaddinam // SoKss_7,3.214 //
% v| v| -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


prātaś ca durmanā bhūyastaṃ kapiṃ suhṛdaṃ prati /
sa somasvāminaṃ prāyānnabhasā vidyayorbalāt // SoKss_7,3.215 //
% -  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -| v  -| v  v  -| v  -  % B correct
% v| -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


yāte tasminn upāgāt tāṃ so 'nurāgaparāṃ punaḥ /
kāmī vidyādharo rātrikṛtonnidrastayā vinā // SoKss_7,3.216 //
% -  -| -  -| v  -  -| -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


niśāvirahasotkaṇṭhāṃ kaṇṭhe tām avalambya ca /
suratāntapariśrānto nidrākrānto babhūva saḥ // SoKss_7,3.217 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -| -| v  v  -  v| -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


sāpyaṅkasuptaṃ pracchādya priyaṃ vidyābalena tam /
rātrijāgaraṇānnidrāmanurāgaparā yayau // SoKss_7,3.218 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -  v  -  v| -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


tāvanniścayadatto 'pi prāpa tasyāntikaṃ kapeḥ /
so 'pi papraccha taṃ kṛtvā svāgataṃ vānaraḥ suhṛt // SoKss_7,3.219 //
% -  -  -  v  v  -  -| -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -| v| -  -  v| -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


durmanaskamivādya tvāṃ kiṃ paśyāmyucyatāmiti /
tato niścayadatto 'pi sa taṃ vānaram abravīt // SoKss_7,3.220 //
% -  v  -  v  v  -  -| -| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% v| -| -  v  v| -  v  -  % D correct


anurāgaparātyarthamasvasthā mittra vartate /
tenāsmi duḥsthitaḥ sā hi prāṇebhyo 'pi priyā mama // SoKss_7,3.221 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% -  -  v| -  v  -| -| -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


ity uktas tena sa jñānī markaṭastam abhāṣata /
gaccha suptāmidānīṃ tāṃ sthitāṃ kṛtvāṅgavartinīm // SoKss_7,3.222 //
% -| -  -| -  v| -| -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  v| -  -  v  -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


taddattavidyayā vyomnā tāmānaya madantikam /
yāvanmahadihāścaryaṃ darśayāmyadhunaiva te // SoKss_7,3.223 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v| -  % D correct


tac chrutvā khena gatvaiva so 'nurāgaparāṃ tataḥ /
dṛṣṭvā niścayadattastāṃ suptām aṅke 'grahīllaghu // SoKss_7,3.224 //
% -| -  -| -  v| -  -  v| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


taṃ tu vidyādharaṃ tasyā nāṅge lagnaṃ dadarśa saḥ /
suptaṃ vidyābalenādāvadṛśyaṃ vihitaṃ tayā // SoKss_7,3.225 //
% -| v| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


utpatya cāntarikṣaṃ tām anurāgaparāṃ kṣaṇāt /
ānināya kapes tasya sa somasvāmino 'ntikam // SoKss_7,3.226 //
% -  -  v| -  v  -  -| -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  v  -  v| v  -| -  v| % C pathyā
% v| -  -  -  v  -| v  -  % D correct


sa kapirdivyadṛktasmai tadā yogamupādiśat /
yena vidyādharaṃ tasyāḥ kaṇṭhe lagnaṃ dadarśa saḥ // SoKss_7,3.227 //
% v| v  -  -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


dṛṣṭvā ca hā dhigetatkimiti taṃ vādinaṃ kapiḥ /
sa eva tattvadarśī tadyathāvṛttam abodhayat // SoKss_7,3.228 //
% -  -| v| -| v  -  -  v  % A pathyā, pādas compounded?
% v  v| -| -  v  -| v  -  % B correct
% v| -  v| -  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


kruddhe niścayadatte 'tha tasmin vidyādharo 'tra saḥ /
prabuddhastatpriyākāmī khamutpatya tirodadhe // SoKss_7,3.229 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


sāpi prabuddhā tatkālamanurāgaparātmanaḥ /
rahasyabhedaṃ taṃ dṛṣṭvā hriyā tasthavadhomukhī // SoKss_7,3.230 //
% -  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% v  -| -  v  v  -  v  -  % D correct


tato niścayadattastāmuvācodaśrulocanaḥ /
viśvasto 'haṃ kathaṃ pāpe tvay aivaṃ bata vañcitaḥ // SoKss_7,3.231 //
% v  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% v| -  -| v  v| -  v  -  % D correct


ayantacañcalasyeha pāradasya nibandhane /
kāmaṃ vijñāyate yuktir na strīcittasya kācana // SoKss_7,3.232 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -| -  -  -  v| -  v  -  % D correct


iti bruvati tasmin sānuttarā rudatī śanaiḥ /
anurāgaparotpatya divaṃ dhāma nijaṃ yayau // SoKss_7,3.233 //
% v  -| v  v  v| -  -| -  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


tato niścayadattaṃ taṃ suhṛnmarkaṭako 'bravīt /
etāṃ yadanvadhāvastvaṃ vārito 'pi mayā priyām // SoKss_7,3.234 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


tasyedaṃ tīvrarāgāgneḥ phalaṃ yadanutapyase /
ko hi saṃpatsu capalāsvāśvāso vanitāsu ca // SoKss_7,3.235 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -| v| -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  -| v  v  -  v| -  % D correct


tadalaṃ paritāpena tavedānīṃśamaṃ kuru /
bhavitavyaṃ hi dhātrāpi na śakyamativartitum // SoKss_7,3.236 //
% v  v  -| v  v  -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  v  -  -| v| -  -  v| % C pathyā
% v| -  v  v  v  -  v  -  % D correct


iti tasmātkapeḥ śrutvā śokamohaṃ vihāya tam /
yayau niścayadatto 'tra viraktaḥ śaraṇaṃ śivam // SoKss_7,3.237 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


atha tatravane suhṛdā kapinā saha tiṣṭhatastato nikaṭam /
tasyājagāma daivāttapasvinī mokṣadā nāma // SoKss_7,3.238 //
% v  v| -  v  v  -| v  v  -| v  v  -| v  v| -  v  -  v  -| v  v  -  %
% -  -  v  -  v| -  -  v  -  v  -| -  v  -| -  -  % Jaghanacapalā (30+27 morae)


sā taṃ krameṇa dṛṣṭvā praṇataṃ papraccha mānuṣasya sataḥ /
citraṃ katham iha jāto mittraṃ te markaṭo 'yamiti // SoKss_7,3.239 //
% -| -| v  -  v| -  -| v  v  -| -  -  v| -  v  -  v| v  -  %
% -  -| v  v| v  v| -  -| -  -| -| -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


tataḥ svaṃ vṛttāntaṃ tadanu ca sa mittrasya caritaṃ
samācakhyau tasyai kṛpaṇamatha tām evam avadat /
prayogaṃ mantraṃ vā yadi bhagavatī vetti tad imaṃ
kapitvātsanmittraṃ suhṛdamadhunā mocayatu me // SoKss_7,3.240 //
% v  -| -| -  -  -| v  v  v| v| v| -  -  v| v  v  -  % Śikhariṇī (6+11)
% v  -  -  -| -  -| v  v  v  v  v| -| -  v| v  v  -  % Śikhariṇī (6+11)
% v  -  -| -  -| -| v  v| v  v  v  -| -  v| v| v  -  % Śikhariṇī (6+11)
% v  -  -  -  -  -| v  v  v  v  v  -| -  v  v  v| -  % Śikhariṇī (6+11)


tac chrutvā sā tasya bāḍhaṃ kapes tat
sūtraṃ kaṇṭhān mantrayuktyā mumoca /
so 'tha tyaktvā mārkaṭīmākṛtiṃ tāṃ
somasvāmī pūrvavanmānuṣo 'bhūt // SoKss_7,3.241 //
% -| -  -| -| -  v| -  -| v  -| -  % Śālinī (4+7)
% -  -| -  -| -  v  -  -| v  -  -  % Śālinī (4+7)
% -| -| -  -| -  v  -  -  v  -| -  % Śālinī (4+7)
% -  -  -  -| -  v  -  -  v  -| -  % Śālinī (4+7)


tasyāṃ tataś ca taḍitīva tirohitāyāṃ divyaprabhāvabhṛti bhūri tapo vidhāya /
kālena tatra kila niścayadattasomasvāmidvijau prayayatuḥ paramāṃ gatiṃ tau // SoKss_7,3.242 //
% -  -| v  -| v| v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v| -  v| v  -| v  -  -  % Vasantatilaka (14)
% -  -  v| -  v| v  v| -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -| v  -| -  % Vasantatilaka (14)


evaṃ nisargacapalā lalanā vivekavairāgyadāyibahuduścaritaprabandhāḥ /
sādhvī tu kācidapi tāsu kulaṃ viśālaṃ yālaṃkarotyabhinavā khamivendulekhā // SoKss_7,3.243 //
% -  -| v  -  v  v  v  -| v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v| -  v  v  v| -  v| v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


ity etāṃ naravāhanadattaḥ sacivasya gomukhasya mukhāt /
citrāmākarṇya kathāṃ tutoṣa ratnaprabhāsahitaḥ // SoKss_7,3.244 //
% -| -  -| v  v  -  v  v  -  -| v  v  -  v| -  v  -  v| v  -  %
% -  -  -  -  v| v  -| v  -  v| -  -  v  -  v  v  -  % Āryā (30+27 morae): vipulā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

gomukhīyakathātuṣṭaṃ dṛṣṭvā tatspardhayā kila /
naravāhanadattaṃ taṃ marubhūtirathābravīt // SoKss_7,4.1 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


prāyeṇa capalāḥ kāmaṃ striyo naikāntataḥ punaḥ /
veśyā api ca dṛśyante sattvāḍhyāḥ kimutāparāḥ // SoKss_7,4.2 //
% -  -  v| v  v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| v  v| v| -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tathā ca deva vikhyātāmimāmatra kathāṃ śṛṇu /
vikramāditya ityāsīdrājā pāṭaliputrake // SoKss_7,4.3 //
% v  -| v| -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  v| v  -| v  -  % B correct
% -  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tasyābhūtām abhiprete mittre hayapatirnṛpaḥ /
rājā gajapatiścobhau bahvaśvagajasādhanau // SoKss_7,4.4 //
% -  -  -  -| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


śatrurnarapatirbhūripādātas tasya cābhavat /
mānino narasiṃhākhyaḥ pratiṣṭhāneśvaro balī // SoKss_7,4.5 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


taṃ ripuṃ prati sāmarṣaḥ sa mittrabalagarvitaḥ /
cakāra vikramādityaḥ pratijñāṃ rabhasādimām // SoKss_7,4.6 //
% -| v  -| v  v| -  -  -| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tathā mayā vijetavyo rājā narapatiryathā /
sa bandimāgadhairdvāri sevako me nivedyate // SoKss_7,4.7 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v| -  v  -  v  -  -  v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


evaṃ kṛtapratijñaste mittre hayagajādhipau /
samānīya samaṃ tābhyāṃ hastyaśvakṣobhitakṣitiḥ // SoKss_7,4.8 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


abhiyoktuṃ narapatiṃ narasiṃhaṃ prasahya tam /
sa yayau vikramādityo rājākhilabalānvitaḥ // SoKss_7,4.9 //
% v  v  -  -| v  v  v  -| % A na-vipulā
% v  v  -  -| v  -  v| -  % B correct
% v| v  -| -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


prāpte tasmin pratiṣṭhānanikaṭaṃ so 'py avetya tat /
narasiṃho narapatiḥ saṃnahyāgre 'sya niryayau // SoKss_7,4.10 //
% -  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -||v  -  v| -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% -  -  -  -| v| -  v  -  % D correct


tatas tayorabhūd yuddhaṃ rājñorjanitavismayam /
gajāśvena samaṃ yatra yudhyante sma padātayaḥ // SoKss_7,4.11 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  v| v  -| -  v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


kramāc ca narasiṃhasya koṭisaṃkhyapadātibhiḥ /
bhagnaṃ tadvikramādityabalaṃ narapaterbalaiḥ // SoKss_7,4.12 //
% v  -| v| v  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


bhagnaś ca vikramādityaḥ puraṃ pāṭaliputrakam /
yayau palāyya tanmitre svaṃ svaṃ deśaṃ ca jagmatuḥ // SoKss_7,4.13 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -| -| -  -| v| -  v  -  % D correct


narasiṃho narapatirjitaśatrurnijaṃ puram /
praviveśa pratiṣṭhānaṃ bandibhiḥ stutavikramaḥ // SoKss_7,4.14 //
% v  v  -  -| v  v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tataḥ sa vikramādityo 'siddhakāryo vyacintayat /
śastrairajeyaṃ śatruṃ taṃ jayāmi prajñayā varam // SoKss_7,4.15 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% v  -  -| -  v  -| v  -  % D correct


kāmaṃ kecidvigarhantāṃ mā pratijñānyathā tu bhūt /
iti saṃcintya nikṣipya rājyaṃ yogyeṣu mantriṣu // SoKss_7,4.16 //
% -  -| -  -  v  -  -  -| % A pathyā
% -| v  -  -  v  -| v| -  % B correct
% v  v| -  -  v| -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


nirgatya nagarādguptaṃ mukhyenaikena mantriṇā /
saha buddhivarākhyeṇa rājaputravaraistathā // SoKss_7,4.17 //
% -  -  v| v  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v| -  v  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


pañcabhiḥ kulajaiḥ śūraiḥ sa kārpaṭikaveṣabhṛt /
bhūtvā puraṃ nijaripoḥ pratiṣṭhānaṃ jagāma tat // SoKss_7,4.18 //
% -  v  -| v  v  -| -  -| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  -| v  -| v  v  v  -| % C na-vipulā
% v  -  -  -| v  -  v| -  % D correct


tatra vāravilāsinyā narendrasadanopamam /
yayau madanamāleti khyātāyā varamandiram // SoKss_7,4.19 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


kṛtāhvānam iva prāṃśuprākāraśikharocchritaiḥ /
dhvajāṃśukairmṛdumarudvikṣiptākṣiptapallavaiḥ // SoKss_7,4.20 //
% v  -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


pradhāne pūrvadigdvāre vividhāyudhaśālinām /
guptaṃ sahasraviṃśatyā padātīnāṃ divāniśam // SoKss_7,4.21 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


anyāsu dikṣu tisṛṣu dvāri dvāri madoddhataiḥ /
daśabhirdaśabhiḥ śūrasahasrairabhirakṣitam // SoKss_7,4.22 //
% -  -  v| -  v| v  v  -| % A na-vipulā
% -  -| -  v| v  -  v  -  % B correct
% v  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


āveditaḥ pratīhāraistathābhūtaḥ praviśya ca /
kvacitpravitatānekavarāśvaśreṇiśobhitam // SoKss_7,4.23 //
% -  -  v  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


kvacidābaddhamātaṅgaghaṭāsaṃghaṭṭasaṃcaram /
kvacidāyudhasaṃdarbhagambhīrākāragumbhitam // SoKss_7,4.24 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


kvacidratnaprabhābhāsvadbahukoṣagṛhojjvalam /
kvacitsevakasaṃghātasaṃtatābaddhamaṇḍalam // SoKss_7,4.25 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


kvaciduccaiḥ paṭhadbandivṛndakolāhalākulam /
kvacinnibaddhasaṃgītamṛdaṅgadhvanināditam // SoKss_7,4.26 //
% v  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


saptakakṣyāvibhaktaṃ tatsa paśyansaparicchadaḥ /
prāpanmadanamālāyā vāsaprāsādamunnatam // SoKss_7,4.27 //
% -  v  -  -  v  -  -| -  % A pathyā, pādas compounded?
% v| -  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sā taṃ kakṣyāsu sākūtanirvarṇitahayādikam /
śrutvā parijanānmatvā pracchannaṃ kaṃciduttamam // SoKss_7,4.28 //
% -| -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


pratyudgamya praṇamyātha sābhilāṣaṃ sakautukam /
rājocite praveśyāntarupāveśayadāsane // SoKss_7,4.29 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


so 'pi tadrūpalāvaṇyavinayāhṛtacetanaḥ /
tām abhyanandadātmānam aprakāśyaiva bhūpatiḥ // SoKss_7,4.30 //
% -| v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -| -  v  -  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tato madanamālā sā snānapuṣpānulepanaiḥ /
vastrairābharaṇairbhūpaṃ mahārhaistamamānayat // SoKss_7,4.31 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


dattvā divasavṛttiṃ ca teṣāṃ tadanuyāyinām /
āhāraistaṃ sasacivaṃ nānārūpairupācarat // SoKss_7,4.32 //
% -  -| v  v  v  -  -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


nināya ca samaṃ tena dinaṃ pānādilīlayā /
ātmānaṃ cārpayattasmai sā darśanavaśīkṛtā // SoKss_7,4.33 //
% v  -  v| v| v  -| -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


tathaivārādhyamāno 'tha cchanno 'py aharahastayā /
sa tasthau vikramādityaścakravartyucitaiḥ kramaiḥ // SoKss_7,4.34 //
% v  -  -  -  v  -  -| -| % A pathyā
% -  -||v  v  v  -  v  -  % B correct
% v| -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


yācakebhyo dadau nityaṃ vittaṃ yāvac ca yac ca saḥ /
dṛṣṭā madanamālā sā tattasmai svamupānayat // SoKss_7,4.35 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -| -  -| v| -| v| -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tenopabhujyamānaṃ ca sā śarīraṃ dhanaṃ tathā /
mene kṛtārtham anyasmin puṃsyarthe ca parāṅmukhī // SoKss_7,4.36 //
% -  -  v  -  v  -  -| v| % A pathyā
% -| v  -  -| v  -| v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


tatpremṇā hy api tatratyam anuraktaṃ narādhipam /
āyāntaṃ narasiṃhaṃ taṃ vārayām āsa yuktibhiḥ // SoKss_7,4.37 //
% -  -  -||v  v| -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -| -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


evaṃ tayā sevyamānaḥ kadācinmantriṇaṃ rahaḥ /
rājā sahacaraṃ so 'tra taṃ buddhivaramabhyadhāt // SoKss_7,4.38 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% v  -  -  -  v  -| v  -  % B correct
% -  -| v  v  v  -| -| v| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


arthārthinī na kāme 'pi veśyā rajyati taṃ vinā /
tāsāṃ lobho hi vidhinā datto nirmāya yācakān // SoKss_7,4.39 //
% -  -  v  -| v| -  -| v| % A pathyā
% -  -| -  v  v| -| v  -  % B correct
% -  -| -  -| v| v  v  -| % C na-vipulā
% -  -| -  -  v| -  v  -  % D correct


iyaṃ madanamālā tu bhujyamāne dhane mayā /
na virajyatyatisnehanmayi pratyuta tuṣyati // SoKss_7,4.40 //
% v  -| v  v  v  -  -| v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v| v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v| -  v  -  % D correct


tadasyāḥ saṃprati kathaṃ karomi pratyupakriyām /
yena kāmaṃ pratijñāpi krameṇa mama setsyati // SoKss_7,4.41 //
% v  -  -| -  v  v| v  -| % A na-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tac chrutvā taṃ bravīti sma mantrī buddhivaro nṛpam /
yadyevaṃ tadanarghāṇi yāni ratnānyupāharat // SoKss_7,4.42 //
% -| -  -| -| v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


prapañcabuddhir bhikṣus te tebhyo 'syai dehi kānicit /
ity ukto mantriṇā tena rājā taṃ pratyabhāṣata // SoKss_7,4.43 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% -  -| -| -  v| -  v  -  % B correct
% -| -  -| -  v  -| -  v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


dattaiḥ samagrair api tair nāsyaḥ kiṃcit kṛtaṃ bhavet /
etadvṛttāntasaṃśliṣṭā kiṃ tvasyānyatra niṣkṛtiḥ // SoKss_7,4.44 //
% -  -| v  -  -| v  v| -| % A bha-vipulā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -| -  -  -  v| -  v  -  % D correct


tac chrutvā so 'bravīn mantrī deva kiṃ tena bhikṣuṇā /
tvatsevā sā kṛtetyeṣa tadvṛttāntas tvayocyatām // SoKss_7,4.45 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  v| -| -  v| -  v  -  % B correct
% -  -  -| -| v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ity ukto mantriṇā tena rājā buddhivareṇa saḥ /
jagāda śṛṇu tatraitāṃ tatkathāṃ varṇayāmi te // SoKss_7,4.46 //
% -| -  -| -  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


pūrvaṃ pāṭaliputre me praviśyāsthānamanvaham /
bhikṣuḥ prapañcabuddhyākhyaḥ samudgakamupānayat // SoKss_7,4.47 //
% -  -| -  v  v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


ahaṃ tathaiva satataṃ varṣamātraṃ samarpayan /
bhāṇḍāgārikahaste tadanudghāṭitam eva sat // SoKss_7,4.48 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -| v  % C pathyā, pādas compounded?
% v  -  -  v  v| -  v| -  % D correct


ekadā bhikṣuṇā tena ḍhaukitaṃ tatsamudgakam /
daivātpāṇermama pataddvidhābhūtam abhūd bhuvi // SoKss_7,4.49 //
% -  v  -| -  v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  v| v  -  % C na-vipulā, pādas compounded?
% v  -  -  v| v  -| v  -  % D correct


niragāc ca mahāratnaṃ tasmādanalabhāsuram /
prāṅmayevāparijñātaṃ hṛdayaṃ tena darśitam // SoKss_7,4.50 //
% v  v  -| v| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tad dṛṣṭvādāya cānyāni tānyānāyya vibhajya ca /
samudgakāni sarvebhyo ratnānyahamavāptavān // SoKss_7,4.51 //
% -| -  -  -  v| -  -  v| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tataḥ prapañcabuddhiṃ tamaprākṣaṃ vismayādaham /
kimaho sevase ratnair evaṃ māmīdṛśairiti // SoKss_7,4.52 //
% v  -| v  -  v  -  -| v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


athātra vijanaṃ kṛtvā sa bhikṣurmāmavocata /
asyāṃ kṛṣṇacaturdaśyāmāgāminyāṃ niśāgame // SoKss_7,4.53 //
% v  -  v| v  v  -| -  -| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


śmaśāne sādhanīyā me vidyā kācittato bahiḥ /
tatra sāhāyake vīra tvadāgamanamarthaye // SoKss_7,4.54 //
% v  -  -| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


vīrasāhāyyanirvighnāḥ sukhalabhyā hi siddhayaḥ /
ity ukto bhikṣuṇā tena tadahaṃ pratipannavān // SoKss_7,4.55 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -| -  -| -  v  -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


atha hṛṣṭe gate tasmin dinaiḥ kṛṣṇacaturdaśī /
āgāt sā śramaṇasyāsya tasyāsmārṣamahaṃ vacaḥ // SoKss_7,4.56 //
% v  v| -  -| v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -| -| v  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tataḥ kṛtāhniko bhūtvā pradoṣaṃ pratipālayan /
kṛtasaṃdhyāvidhirdaivātkṣipraṃ nidrāmagāmaham // SoKss_7,4.57 //
% v  -| v  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tatkṣaṇaṃ garuḍārūḍho bhagavān bhaktavatsalaḥ /
hariḥ padmāṅkitotsaṅgaḥ svapne mām evam ādiśat // SoKss_7,4.58 //
% -  v  -| v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


prapañcabuddhiranvarthanāmāyaṃ maṇḍalārcane /
putra śmaśāne nītvā tvāmupahārīkariṣyati // SoKss_7,4.59 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


ato vakṣyati yatsa tvāṃ jighāṃsurmā sma tatkṛthāḥ /
tvaṃ pūrvaṃ kuru śikṣitvā kariṣyāmīti taṃ vadeḥ // SoKss_7,4.60 //
% v  -| -  v  v| -  -| -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -| -  -| v  v| -  -  -| % C pathyā
% v  -  -  -  v| -| v  -  % D correct


tatas tathā taṃ kurvāṇaṃ tacchidreṇaiva tatkṣaṇam /
hanyās tvaṃ tadabhipretā siddhis tava bhaviṣyati // SoKss_7,4.61 //
% v  -| v  -| -| -  -  -| % A ma-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -| v  v  -  -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


ity uktvāntarhite viṣṇau prabuddho 'hamacintayam /
hareranugrahājjñāto vadhyo māyī mayādya saḥ // SoKss_7,4.62 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


evaṃ vicintya yāminyāḥ prathame prahare gate /
kṛpāṇapāṇir ekākī tacchmaśānam agām aham // SoKss_7,4.63 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tatra dṛṣṭvā tam abhyāgāṃ bhikṣumarcitamaṇḍalam /
so 'pi vīkṣyābhyanandanmām abravīc ca tadā śaṭhaḥ // SoKss_7,4.64 //
% -  v| -  -| v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| v| -  -  v  -  -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


mīlitākṣaḥ prasāryāṅgaṃ pata bhūmāvavāṅmukhaḥ /
rājannevaṃ bhavetsiddhirdvayorapyāvayoriti // SoKss_7,4.65 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tato haṃ pratyavocaṃ taṃ tvam evaṃ prathamaṃ kuru /
mahyaṃ darśaya śikṣitvā vidhāsyāmi tathaiva tat // SoKss_7,4.66 //
% v  -| -| -  v  -  -| -| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -| -  v  v| -  -  -| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


tac chrutvā śramaṇo mūḍhastathā bhuvi sa cāpapat /
chinnaṃ tasya ca nistriṃśaprahāreṇa mayā śiraḥ // SoKss_7,4.67 //
% -| -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| v  v| v| -  v  -  % B correct
% -  -| -  v| v| -  -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -| v  -  % D correct


athāntarikṣādudabhūd bhāratī sāhu bhūpate /
tvayā hi bhikṣuḥ pāpo 'yamupahārīkṛto 'dya yat // SoKss_7,4.68 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% -  v  -| -  v| -  v  -  % B correct
% v  -| v| -  -| -  -| v  % C ma-vipulā, pādas compounded?
% v  v  -  -  v  -| v| -  % D correct


yāsya sādhyā bhavetsā te siddhādya gagane gatiḥ /
ahaṃ dhairyeṇa tuṣṭaste kāmacārī dhanādhipaḥ // SoKss_7,4.69 //
% -  v| -  -| v  -  -| -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tadasmatto vṛṇīṣvānyaṃ varaṃ yamabhivāñchasi /
ity uktvā prakaṭībhūtaṃ praṇamyāhaṃ tam abravam // SoKss_7,4.70 //
% v  -  -  -| v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -| -  -| v  v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


yadā tvāmarthayiṣye 'hamupayuktaṃ tadā varam /
saṃsmṛtopasthito bhūtvā bhagavanme pradāsyasi // SoKss_7,4.71 //
% v  -| -  -  v  -  -| v  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


evam astviti māmuktvā tiro 'bhūtsa dhanādhipaḥ /
labdhasiddhiś ca rabhasātsvamandiramagāmaham // SoKss_7,4.72 //
% -  v| -  v  v| -  -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  v  -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


ity uktaste svavṛttāntastatkuberavareṇa me /
kāryā madanamālāyāstenāsyāḥ pratyupakriyā // SoKss_7,4.73 //
% -| -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v| -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tadbuddhivara gaccha tvaṃ tāvatpāṭaliputrakam /
veṣacchannaṃ samādāya rājaputraparicchadam // SoKss_7,4.74 //
% -  -  v  v  v| -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ahaṃ ca kṛtvā pratyagrā priyāyāḥ pratyupakriyām /
punarāgamanāyeha tatraivaiṣyāmi saṃprati // SoKss_7,4.75 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


evam uktvā sa sacivaṃ vikramādityabhūpatiḥ /
dinakṛtyaṃ sa kṛtvā taṃ vyasṛjatsaparicchadam // SoKss_7,4.76 //
% -  v| -  -| v| v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -| v| -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tatheti ca gate tasmiṃstāṃ nināya niśāṃ nṛpaḥ /
bhāviviśleṣasotkaṇṭhaḥ samaṃ madanamālayā // SoKss_7,4.77 //
% v  -  v| v| v  -| -  -  % A pathyā, pādas compounded?
% -| v  -  v| v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


sāpi dūrībhavantaṃ taṃ śaṃsatevāntarātmanā /
āliṅgatī muhuḥ sotkā nāsyāṃ nidrāmagānniśi // SoKss_7,4.78 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tataḥ prātaḥ sa rājā tu vihitāvaśyakakriyaḥ /
nityadevārcanāgāraṃ viveśaiko japacchalāt // SoKss_7,4.79 //
% v  -| -  -| v| -  -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatra vaiśravaṇaṃ devaṃ saṃsmṛtopasthitaṃ ca saḥ /
varaṃ prākpratipannaṃ taṃ praṇamy aivamayācata // SoKss_7,4.80 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


prayaccha deva tenādya vareṇāṅgīkṛtena me /
sauvarṇān pañca mahataḥ puruṣāṃs tān ihākṣayān // SoKss_7,4.81 //
% v  -  v| -  v| -  -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -  -| -  v| v  v  -| % C na-vipulā
% v  v  -| -| v  -  v  -  % D correct


yeṣāmiṣṭopabhogāya cchidyamānānyanāratam /
tādṛśānyeva jāyante tānyaṅgāni punaḥ punaḥ // SoKss_7,4.82 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


evaṃ bhavantu tadrūpāḥ puruṣāste yathecchasi /
ity uktvā sa dhanādhyakṣo jagāmādarśanaṃ kṣaṇāt // SoKss_7,4.83 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -| -  -| v| v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


rājāpi tatkṣaṇaṃ so 'tra devagāre dadarśa tān /
sthitān akasmāt sauvarṇānmahataḥ pañca pūruṣān // SoKss_7,4.84 //
% -  -  v| -  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  v  -| -  v| -  v  -  % D correct


tataḥ praviṣṭo niragāt svāṃ pratijñāmavismaran /
dyāmupatya yayau tāvatpuraṃ pāṭaliputrakam // SoKss_7,4.85 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -| v  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


tatrābhinandito 'mātyaiḥ paurairantaḥpuraiś ca saḥ /
tasthau kāryāṇi kurvāṇaḥ pratiṣṭhānasthayā dhiyā // SoKss_7,4.86 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -| v| -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tāvac cātra pratiṣṭhāne prāviśattasya sā priyā /
cirapraviṣṭaṃ taṃ kāntaṃ vīkṣituṃ devasadma tat // SoKss_7,4.87 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% -  v  -| -  v  -  v| -  % D correct


praviṣṭā tatra nādrākṣīt priyaṃ taṃ nṛpatiṃ kvacit /
adrākṣīt tu mahocchrāyān sauvarṇān pañca pūruṣān // SoKss_7,4.88 //
% v  -  -| -  v| -  -  -| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tāndṛṣṭvā tamanāsādya duḥkhitā sā vyacintayat /
nūnaṃ vidyādharaḥ ko'pi gandharvo vā sa me priyaḥ // SoKss_7,4.89 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -  -| -| v| -| v  -  % D correct


yaḥ saṃvibhajya māmebhiḥ pumbhirutpatya khaṃ gataḥ /
tadetairbhāratulyaiḥ kiṃ tadviyuktā karomy aham // SoKss_7,4.90 //
% -| -  v  -  v| -  -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


iti saṃcintya pṛcchantī nijaṃ parijanaṃ muhuḥ /
tatpravṛttiṃ vinirgatya tatra babhrāma sarvataḥ // SoKss_7,4.91 //
% v  v| -  -  v| -  -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


na ca lebhe ratiṃ kvāpi harmyodyānagṛhādiṣu /
vilapantī viyogārtā śarīratyāgasaṃmukhī // SoKss_7,4.92 //
% v| v| -  -| v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


mā viṣādaṃ kṛthā devi ko'pi kāmacaro hi saḥ /
devo yadṛcchayā bhūyo bhavyāṃ tvāmabhyupaiṣyati // SoKss_7,4.93 //
% -| v  -  -| v  -| -  v| % A pathyā
% -  v| -  v  v  -| v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ity ādibhiḥ pradattāsthair vākyaiḥ parijanena sā /
āśvāsitā katham api pratijñāmakarodimām // SoKss_7,4.94 //
% -| -  v  -| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  -  v  -| v  v| v  -| % C na-vipulā
% v  -  -  v  v  -  v  -  % D correct


ṣaṇmāsamadhye yadi me na sa dāsyati darśanam /
dattasarvasvayā vahnau praveṣṭavyaṃ tato mayā // SoKss_7,4.95 //
% -  -  v  -  -| v  v| -| % A bha-vipulā
% v| v| -  v  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


iti pratijñayātmānaṃ saṃstabhyābhūttataś ca sā /
anvahaṃ dadatī dānaṃ dhyāyantī taṃ svavallabham // SoKss_7,4.96 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


ekadā svarṇapuṃsāṃ ca teṣām ekasya sā bhujau /
chedayitvā dvijātibhyo dadau dānaikatatparā // SoKss_7,4.97 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


dvitīye 'hni ca sādrākṣīttādṛśāveva tasya tau /
rātrimadhye samutpannau bhujau saṃjātavismayā // SoKss_7,4.98 //
% v  -  -| v| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tataḥ krameṇa sānyeṣāṃ bhujau dānārthamacchinat /
utpedire ca sarveṣāṃ punasteṣāṃ tathaiva te // SoKss_7,4.99 //
% v  -| v  -  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


atha tānakṣayāndṛṣṭvā viprebhyo vedasaṃkhyayā /
adhyetṛbhyo dadau chittvā tadbhujānsā śubhānvaham // SoKss_7,4.100 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


dinaścālpairgatāṃ dikṣu śrutvā tāṃ khyātimāyayau /
tatra saṅgrāmadattākhyo vipraḥ pāṭaliputrakāt // SoKss_7,4.101 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sa daridraścaturvedo guṇairyuktastadantikam /
pratigrahārthī prāvikṣattadā dvāḥsthaniveditaḥ // SoKss_7,4.102 //
% v| v  -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


sā tasmai vedasaṃkhyākāndadau sauvarṇapuṃbhujān /
arcitāya vratakṣāmairaṅgair virahapāṇḍuraiḥ // SoKss_7,4.103 //
% -| -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tataḥ sa vipro duḥkhārtāc chrutvā tatparivāritaḥ /
tadvṛttāntaṃ mahāghorapratijñātamaśeṣataḥ // SoKss_7,4.104 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


hṛṣṭo viṣaṇṇaś cāropya sauvarṇānuṣṭrayordvayoḥ /
bhujānetānnivāsaṃ svaṃ yayau pāṭaliputrakam // SoKss_7,4.105 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


arājarakṣite kṣemaṃ nāsminme kāñcane bhavet /
iti tatra sa saṃcintya praviśyāsthānavartinam // SoKss_7,4.106 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v| -  v| v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


nṛpatiṃ vikramādityaṃ brāhmaṇaḥ sa vyajijñapat /
ihaivāsmi mahārāja vāstavyo nagare dvijaḥ // SoKss_7,4.107 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -  -  v| v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


so 'haṃ daridro vittārthī prayāto dakṣiṇāpatham /
prāptaḥ paraṃ pratiṣṭhānaṃ narasiṃhasya bhūpateḥ // SoKss_7,4.108 //
% -| -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tatra pratigrahārthī san prakhyātayaśaso gṛham /
ahaṃ madanamālāyā gaṇikāyā gato 'bhavam // SoKss_7,4.109 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tasyāḥ sakāśe divyo hi ko 'py uṣitvā ciraṃ pumān /
gataḥ kvāpy akṣayān dattvā puruṣān pañca kāñcanān // SoKss_7,4.110 //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% -||v  -  -| v  -| v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tatas tadviprayogārtā jīvitaṃ viṣavedanām /
dehaṃ niṣphalamāyāsa nāhāraṃ caurayātanām // SoKss_7,4.111 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


manyamānā gatadhṛtiḥ kathaṃcidanujīvibhiḥ /
āśvāsyamānā vyadhita pratijñāṃ sā manasvinī // SoKss_7,4.112 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| -| v  -  v  -  % D correct


yadi ṣaṇmāsamadhye māṃ na sa saṃbhāvayiṣyati /
tanmayāgnau praveṣṭavyaṃ daurbhāgyopahatātmanā // SoKss_7,4.113 //
% v  v| -  -  v  -  -| -| % A pathyā
% v| v| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


iti baddhapratijñā sā maraṇādhyavasāyinī /
dadātyanudinaṃ dānaṃ sumahatsukṛtaiṣiṇī // SoKss_7,4.114 //
% v  v| -  -  v  -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


sā ca dṛṣṭā mayā deva viśṛṅkhalapadasthitiḥ /
anahārakṛśenāpi śarīreṇātiśobhitā // SoKss_7,4.115 //
% -| v| -  -| v  -| -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


dānatoyārdritakarā militālikulākulā /
duḥsthitā kāmakariṇo madāvastheva dehinī // SoKss_7,4.116 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% v  -  -  -  v| -  v  -  % D correct


manye nindyaś ca vandyaś ca sa kāmī yo jahāti tām /
kānto yena vinā sā cā ca tnuṃ tyajati sundarī // SoKss_7,4.117 //
% -  -| -  -| v| -  -| v| % A pathyā
% v| -  -| -| v  -  v| -  % B correct
% -  -| -  v| v  -| -| -| % C pathyā
% -| -| v  v  v| -  v  -  % D correct


tayātra mahyaṃ catvāraḥ svarṇāḥ puruṣabāhavaḥ /
caturvedāya vidhivatpradattā vedasaṃkhyayā // SoKss_7,4.118 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


tatsusattragṛhaṃ kṛtvā svadharmam iha sevitum /
icchāmi tatra devena sāhāyyaṃ me vidhīyatām // SoKss_7,4.119 //
% -  v  -  v  v  -| -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -  v| -  v| -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


iti tasya mukhāc chrutvā priyāvārtāṃ dvijasya saḥ /
sadyo 'bhūd vikramādityas tadākṣiptamanā nṛpaḥ // SoKss_7,4.120 //
% v  v| -  v| v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


ādiśya ca pratīhāraṃ dvijasyāsyeṣṭasiddhaye /
vicintya dṛḍharāgāṃ ca tāṃ tṛṇīkṛtajīvitām // SoKss_7,4.121 //
% -  -  v| -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| v  v  -  -| v| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


pratijñāsiddhisāhāyye sahasotkaḥ svakāminīm /
gaṇayitvālpaśeṣaṃ ca tasyā dehavyayāvadhim // SoKss_7,4.122 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


satvaraṃ mantrinikṣiptarājyo gatvā vihāyasā /
pratiṣṭhānaṃ sa nṛpatiḥ priyāveśma viveśa tat // SoKss_7,4.123 //
% -  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% v  -  -  v| v  -  v| -  % D correct


tatra jyotsnacchavasanāṃ vibudhārpitavaibhavām /
kṛśām apaśyat kāntāṃ tāṃ parvaṇīndukalām iva // SoKss_7,4.124 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% v  -| v  -  -| -  -| -| % C ma-vipulā
% -  v  -  v  v  -| v  -  % D correct


sāpi netrasudhāsāramatarkitamupasthitam /
dṛṣṭvā madanamālā tamudbhrāntevābhavatkṣaṇam // SoKss_7,4.125 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


āliṅgantī tato bhūyaḥ palāyanabhayād iva /
kaṇṭhe bhujalatāpāśam arpayām āsa tasya sā // SoKss_7,4.126 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -| -  v| -  v| -  % D correct


kiṃ māmanāgasaṃ tyaktvā gatavānasi niṣkṛpa /
ity uvāca ca taṃ bāṣpaghargharākṣarayā girā // SoKss_7,4.127 //
% -| -  v  -  v  -| -  -| % A pathyā
% v  v  -  v  v| -  v  -  % B correct
% -| v  -  v| v| -| -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


ehi vakṣyāmi rahasīty uktvā so 'bhyantaraṃ rahaḥ /
tayā saha yayau rājā parivārābhinanditaḥ // SoKss_7,4.128 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -  -| -| -  v  -| v  -  % B correct
% v  -| v  v| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tatrātmānaṃ prakāśyāsyi svavṛttāntamavarṇayat /
narasiṃhanṛpaṃ yuktyā jetumatrāgamadyathā // SoKss_7,4.129 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


yathā prapañcabuddhiṃ ca hatvā khecaratāṃ yayau /
yathā varaṃ dhanādhyakṣātprāpya saṃvyabhajac ca tām // SoKss_7,4.130 //
% v  -| v  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  v  v  -| v| -  % D correct


yathā ca brāhmaṇādvārtāṃ śrutvā tatrāgataḥ punaḥ /
tatsarvamā pratijñārthāduktvā bhūyo jagāda tām // SoKss_7,4.131 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


tatpriye narasiṃho 'yamajeyo 'tibalī balaiḥ /
dvandvayuddhena ca mayā sākameṣa niyudhyate // SoKss_7,4.132 //
% -  v  -| v  v  -  -| v  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  v  -  -  v| v| v  -| % C na-vipulā
% -  v  -  v| v  -  v  -  % D correct


bhūcaraṃ dyucaro bhūtvā na cainaṃ hatavānaham /
adharmayuddhena jayaṃ ko hīcchetkṣattriyo bhavan // SoKss_7,4.133 //
% -  v  -| v  v  -| -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% v  -  v  -  -  v| v  -| % C bha-vipulā
% -| -  -  -  v  -| v  -  % D correct


tan me pratijñāsādhyaṃ yadbandibhirdvāravartinaḥ /
āvedanaṃ nṛpasyāsya tatra sāhāyakaṃ kuru // SoKss_7,4.134 //
% -| -| v  -  -  -  -| -  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


etac chrutvaiva dhanyāsmīty uktvā rājñāmunā saha /
saṃmantrya gaṇikātha svānāhūyovāca bandinaḥ // SoKss_7,4.135 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v| v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


narasiṃho yadā rājā gṛhameṣyati me tadā /
dvārasaṃnihitairbhāvyaṃ bhavadbhirdattadṛṣṭibhiḥ // SoKss_7,4.136 //
% v  v  -  -| v  -| -  -| % A pathyā
% v  v  -  v  v| -| v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


deva bhakto 'nuraktaś ca narasiṃhanṛpastvayi /
iti vācyaṃ ca yuṣmābhis tasya praviśato muhuḥ // SoKss_7,4.137 //
% -  v| -  -| v  -  -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  v| -  -| v| -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


kaḥ sthito 'treti yadi ca prakṣyatyutprekṣya tatkṣaṇam /
sthito 'tra vikramāditya iti vaktavya eva saḥ // SoKss_7,4.138 //
% -| v  -| -  v| v  v| -| % A na-vipulā
% -  -  -  -  v| -  v  -  % B correct
% v  -| v| -  v  -  -  v| % C pathyā
% v  v| -  -  v| -  v| -  % D correct


ity uktvā tānvisṛjyātha pratīhārīṃ jagāda sā /
narasiṃho na rājātra niṣedhyaḥ praviśanniti // SoKss_7,4.139 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  v  -  -| v| -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


evaṃ kṛtvā punaḥ prāptaprāṇanāthā yathāsukham /
tasthau madanamālā sā niḥsaṃkhyaṃ dadatī vasu // SoKss_7,4.140 //
% -  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tataḥ śrutvātidānaṃ tatsauvarṇapuruṣodbhavam /
narasiṃhanṛpo hitvāpyāgāddraṣṭuṃ sa tadgṛham // SoKss_7,4.141 //
% v  -| -  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % D correct


pratīhārāniṣiddhasya tasya praviśato 'tra ca /
ā bahirdvāratastāramūcuḥ sarve 'pi bandinaḥ // SoKss_7,4.142 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -| v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


narasiṃho nṛpo deva praṇato bhaktimāniti /
tac ca śṛṇvansa māmarṣaḥ saśaṅkaścābhavannṛpaḥ // SoKss_7,4.143 //
% v  v  -  -| v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -| v| -  -  v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


pṛṣṭvā ca kaḥ sthito 'treti buddhvā tatra sthitaṃ ca tam /
rājānasṃ vikramādityaṃ kṣaṇam evam acintayat // SoKss_7,4.144 //
% -  -| v| -| v  -| -  v| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


tadidaṃ prākpratijñātaṃ dvāri madvinivedanam /
nirvyūḍhamamunā rājñā prasahyāntaḥ praviśya me // SoKss_7,4.145 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


aho rājāyamojasvī yenādy aivamahaṃ jitaḥ /
na ca vadhyo balenāsāvekākī me gṛhāgataḥ // SoKss_7,4.146 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v| v| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


tattāvatpraviśāmīti narasiṃho vicintya saḥ /
viveśābhyantaraṃ rājā bandivṛndaniveditaḥ // SoKss_7,4.147 //
% -  -  -  v  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


praviṣṭaṃ taṃ ca dṛṣṭvaiva sasmitaṃ sasmitānanaḥ /
utthāya vikramādityaḥ kaṇṭhe jagrāha bhūpatim // SoKss_7,4.148 //
% v  -  -| -| v| -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


athopaviṣṭau tau dvāvapyanyonyakuśalaṃ nṛpau /
tasyāṃ madanamālāyāṃ pārśvasthāyāmapṛcchatām // SoKss_7,4.149 //
% v  -  v  -  -| -| -  -  % A ma-vipulā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kathākramāc ca papraccha vikramādityam atra saḥ /
narasiṃhaḥ kuto 'treme suvarṇapuruṣā iti // SoKss_7,4.150 //
% v  -  v  -| v| -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


tato 'tra vikramādityo nihataśramaṇādhamam /
sādhitākāśagamanaṃ vitteśvaravareṇa ca // SoKss_7,4.151 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  v  v  v  -  v| -  % D correct


saṃprāptākṣayasauvarṇamahāpuruṣapañcakam /
kṛtsnaṃ kathitavānasmai svavṛttāntaṃ tamadbhutam // SoKss_7,4.152 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


narasiṃho 'tha matvā taṃ mahāśaktiṃ nabhaścaram /
apāpabuddhiṃ vṛtavānmitravāya nṛpo nṛpam // SoKss_7,4.153 //
% v  v  -  -| v| -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  v| v  -| v  -  % D correct


pratipannasuhṛttvaṃ ca kṛtācāravidhiṃ tadā /
rājadhānīṃ nijāṃ nītvā svopacārairupācarat // SoKss_7,4.154 //
% v  v  -  v  v  -  -| v| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


saṃmānya prahitas tena rājñā ca sa nṛpaḥ punaḥ /
gṛhaṃ madanamālāyā vikramāditya āyayau // SoKss_7,4.155 //
% -  -  -| v  v  -| -  v| % A pathyā
% -  -| v| v| v  -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


atha sa nijaujaḥ pratimāsaṃpāditadustarapratijñārthaḥ /
gantuṃ cakāra ceto nijanagaraṃ vikramādityaḥ // SoKss_7,4.156 //
% v  v| v| v  -  -| v  v  -  -  -  v  v  -  v  -  v  -  -  -  %
% -  -| v  -  v| -  -| v  v  v  v  -| -  v  -  -  -  % Āryā (30+27 morae): vipulā


tena samaṃ sā jigamiṣur asahā virahasya madanamālāpi /
tyakṣyantī taṃ deśaṃ brāhmaṇasādakṛtavasatiṃ svām // SoKss_7,4.157 //
% -  v| v  -| -| v  v  v  v| v  v  -| v  v  -  v| v  v  v  -  -  -  %
% -  -  -| -| -  -| -  v  v  -  v  v  v  v  v  -| -  % Āryā (30+27 morae): pathyā


tatas tayā sākamananyacittayā
tadīyahastyaśvapadātyanudrutaḥ /
sa vikramādityanarendracandramā
nijaṃ puraṃ pāṭaliputrakaṃ yayau // SoKss_7,4.158 //
% v  -| v  -| -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v| -  v  -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -| v  -| -  v  v  -  v  -| v  -  % Vaṃśastha (12)


tatra tena saha baddhasauhṛdas
tasthivānsa narasiṃhabhūbhṛtā /
anvito madanamālayā tayā
premamuktanijadeśayā sukham // SoKss_7,4.159 //
% -  v| -  v| v  v| -  v  -  v  -  % Rathoddhatā (11)
% -  v  -  v| v  v  -  v  -  v  -  % Rathoddhatā (11)
% -  v  -| v  v  v  -  v  -| v  -  % Rathoddhatā (11)
% -  v  -  v  v  v  -  v  -| v  -  % Rathoddhatā (11)


iti deva bhavatyudārasattvo
dṛḍharaktaś ca vilāsinījano 'pi /
avarodhasamo mahīpatīnāṃ
kimutānyaḥ kulajaḥ puraṃdhrilokaḥ // SoKss_7,4.160 //
% v  v| -  v| v  -  v  -  v  -  -  %
% v  v  -  -| v| v  -  v  -  v  -| -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -| v  -  v  -  -  %
% v  v  -  -| v  v  -| v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


itthaṃ niśamya marubhūtimukhādudārām etāṃ kathāṃ sa naravāhanadattabhūpaḥ /
vidyādharottamakulaprabhavā ca sāsya ratnaprabhā navavadhurvyadhita pramodam // SoKss_7,4.161 //
% -  -| v  -  v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -| v| -  v  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

evaṃ kathitavatyatra marubhūtau camūpatiḥ /
naravāhanadattasya puro hariśikho 'bravīt // SoKss_7,5.1 //
% -  -| v  v  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


satyam eva na sustrīṇāṃ bharturanyatparāyaṇam /
tathā ca śrūyatāmeṣāpyatra citratarā kathā // SoKss_7,5.2 //
% -  v| -  v| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  v  v  -| v  -  % D correct


vardhamānapuraṃ nāma yadasti nagaraṃ bhuvi /
tatra vīrabhujākhyo 'bhūd rājā dharmabhṛtāṃ varaḥ // SoKss_7,5.3 //
% -  v  -  v  v  -| -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  v| -  v  v  -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


antaḥpuraśate tasya vidyamāne 'py abhūtprabhoḥ /
ekā guṇavarā nāma rājñī prāṇādhikapriyā // SoKss_7,5.4 //
% -  -  v  v  v  -| -  v| % A pathyā
% -  v  -  -||v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


patnīśatasya madhye ca na tāvadd aivayogataḥ /
ekasyām api kasyāṃcit putras tasyodapadyata // SoKss_7,5.5 //
% -  -  v  -  v| -  -| v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tena vaidyaṃ sa papraccha śrutavardhanasaṃjñakam /
kaccidastyauṣadhaṃ tādṛgyena syātputrasaṃbhavaḥ // SoKss_7,5.6 //
% -  v| -  -| v| -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tac chrutvā so 'bravīdvaidyo devaitatsādhayāmy aham /
vanyacchagalakaḥ kiṃ tu devenānāyyatāṃ mama // SoKss_7,5.7 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  v  v  -| -| v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


ity ākarṇya bhiṣagvākyaṃ pratīhāraṃ sa bhūpatiḥ /
ādiśyānāyayām āsa tasya cchagalakaṃ vanāt // SoKss_7,5.8 //
% -| -  -  v| v  -  -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


taṃ chāgaṃ rājasūdebhyaḥ samarpya sa bhiṣaktataḥ /
tanmāṃsaiḥ sādhayām āsa rājñarthaṃ rasakottamam // SoKss_7,5.9 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ādiśyaikatra rājñīnāṃ melakaṃ devam arcitum /
gate rājñi milanti sma devya ekatra tatra tāḥ // SoKss_7,5.10 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -| -  v| v  -  -| v| % C pathyā
% -  v| -  -  v| -  v| -  % D correct


ekā tu militā nāsīdrājño guṇavarātra sā /
rājño devārcanasthasya tatkālaṃ nikaṭe sthitā // SoKss_7,5.11 //
% -  -| v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v| -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


militābhyaś ca tābhyastatpānārthaṃ cūrṇamiśritam /
avibhāvy aiva rasakaṃ niḥśeṣaṃ sa dadau bhiṣak // SoKss_7,5.12 //
% v  v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  v  -| -  v| v  v  -| % C na-vipulā
% -  -  -| v| v  -| v  -  % D correct


kṣaṇātkṛtārcanaḥ so 'tra rājāgatya priyāyutaḥ /
vīkṣyāśeṣopayuktaṃ taddravyaṃ vaidyaṃ tam abhyadhāt // SoKss_7,5.13 //
% v  -  v  -  v  -| -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


aho na sthāpitaṃ kiṃcittvayā guṇavarākṛte /
yatpradhāno 'yamārambhastadeva tava vismṛtam // SoKss_7,5.14 //
% v  -| -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  v| v  v| -  v  -  % D correct


ity uktvā sa vilakṣaṃ taṃ vaidyaṃ sūdānnṛpo 'bravīt /
kiṃ tasya cchagalasyāsti māṃsaśeṣo 'tra kaścana // SoKss_7,5.15 //
% -| -  -| v| v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| -  -| v  v  -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


śṛṅge pare sta ity ukte sūdair vaidyo 'tha so 'bravīt /
sādhu tarhyuttamaṃ hi syādrasakaṃ śṛṅgagarbhajam // SoKss_7,5.16 //
% -  -| v  -| v| -| -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  v| -  -  v  -| -| -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


ity uktvā kārayitvaiva tat tataḥ śṛṅgamāṃsataḥ /
tasyai guṇavarāyai sa cūrṇamiśraṃ bhiṣagdadau // SoKss_7,5.17 //
% -| -  -| -  v  -  -  v| % A pathyā
% -| v  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatas tasyātha navatirdevyo rājño navādhikāḥ /
āsansagarbhāḥ kāle ca sarvāḥ suṣuvire sutān // SoKss_7,5.18 //
% v  -| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% -  -| v  v  v  -| v  -  % D correct


arvāgupāttagarbhā ca sā sarvottamalakṣaṇam /
prāsūta sma mahādevī paścādguṇavarā sutam // SoKss_7,5.19 //
% -  -  v  -  v  -  -| v| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


śṛṅgamāṃsarasotpannaṃ nāmnā śṛṅgabhujaṃ ca tam /
pītā vīrabhujaścakre rājā kṛtamahotsavaḥ // SoKss_7,5.20 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


vardhamānaḥ sahānyaistairbhrātṛbhirvayasā param /
kaniṣṭhaḥ so 'bhavatteṣāṃ guṇairjyeṣṭhatamastvabhūt // SoKss_7,5.21 //
% -  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% v  -  -| -| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


kramātsa rājaputraś ca rūpe kāmasamo 'bhavat /
dhanurvede 'rjunasamo bhīmasenasamo bale // SoKss_7,5.22 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -  -| v  v  v  -| % C na-vipulā
% -  v  -  v  v  -| v  -  % D correct


tataḥ saputrāṃ sutarāṃ dṛṣṭvā vīrabhujasya tām /
priyāṃ guṇavarāṃ rājño devyo 'nyā matsaraṃ yayuḥ // SoKss_7,5.23 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  -| -  v  v  -  v| -  % B correct
% v  -| v  v  v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


atha tāsvayaśolekhā nāma rājñī durāśayā /
saṃmantrya tābhiranyābhiḥ saha kṛtvā ca saṃvidam // SoKss_7,5.24 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  v| -  -| v| -  v  -  % D correct


samastābhiḥ sapatnībhistaṃ rājānaṃ gṛhāgatam /
mṛṣādhṛtamukhaglāniḥ pṛcchantaṃ kṛcchrato 'bravīt // SoKss_7,5.25 //
% v  -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -| -  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


āryaputra kathaṃ nāma sahase gṛhadūṣaṇam /
parasya rakṣitāvadyaṃ na rakṣasyātmanaḥ katham // SoKss_7,5.26 //
% -  v  -  v| v  -| -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v| -  -  -  v  -| v  -  % D correct


yaḥ surakṣitanāmāyamantaḥpurapatiryuvā /
tatsaktā hi tvadīyaiṣa rājñī guṇavarā kila // SoKss_7,5.27 //
% -| v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -| v  -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tadanyasya na lābho 'sti sauvidallābhirakṣite /
antaḥpure 'tra puṃso yadato 'sau tena saṃgatā // SoKss_7,5.28 //
% v  -  -  v| v| -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v| -  -| v  % C pathyā, pādas compounded?
% v  -| -| -  v| -  v  -  % D correct


sarvatrāntaḥpure caitatprasiddham iha gīyate /
ity uktaḥ sa tayā rājā dadhyau ca vimamarśa ca // SoKss_7,5.29 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  v| v  v| -  v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  -| v| v  v  -  v| -  % D correct


gatvā caikaikaśo rājñīranyāḥ papraccha tāḥ kramāt /
tāś ca tasmai tathaivocuḥ sarvā racitakaitavāḥ // SoKss_7,5.30 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v| -| v  -  % B correct
% -| v| -  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tataḥ sa matimānrājā jitakrodho vyacintayat /
tayoḥ saṃbhāvyate naitatpravādaścāyamīdṛśaḥ // SoKss_7,5.31 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tadāniścitya kāryo me pratibhedo na kasyacit /
yuktyā tu parihāryau tau saṃpratyantamavekṣitum // SoKss_7,5.32 //
% v  -  -  -  v| -  -| -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -| v| v  v  -  -| -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


iti niścitya so 'nyedyur āsthāne 'ntaḥ purādhipam /
surakṣitaṃ tam āhūya kṛtakopaḥ samabhyadhāt // SoKss_7,5.33 //
% v  v| -  -  v| -| -  v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -  v  -| v| -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


brāhmahatyā tvayā pāpa kṛtetyavagataṃ mayā /
tattvāmakṛtasattīrthayātraṃ na draṣṭumutsahe // SoKss_7,5.34 //
% -  v  -  -| v  -| -  v| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


tac chrutvā taṃ samudbhrāntaṃ brahmahatyā kuto mayā /
kṛtā deveti jalpantaṃ sa rājā punarabravīt // SoKss_7,5.35 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


mā sma dhārṣṭyaṃ kṛthā gaccha kāśmīrān pāpanāśanān /
yatra tadvijayakṣetraṃ nandikṣetraṃ ca pāvanam // SoKss_7,5.36 //
% -| v| -  -| v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


vārāhaṃ yatra ca kṣetraṃ ye pūtāścakrapāṇinā /
dhatte nāma vitasteti vahantī yatra jāhnavī // SoKss_7,5.37 //
% -  -  -| -  v| -| -  -| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -  -| -  v| v  -  -  v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


yatra tanmaḍavakṣetraṃ yatra cottaramānasam /
tattīrthayātrāpūto māṃ punar drakṣyasi nānyathā // SoKss_7,5.38 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -  v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  v  v| -  v  -  % D correct


evam uktvā tamavaśaṃ visasarja surakṣitam /
sa yuktyā tīrthayātrāyāṃ dūraṃ vīrabhujo nṛpaḥ // SoKss_7,5.39 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% v  v  -  v| v  -  v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tato guṇavarādevyāḥ pūrvaṃ tasyā jagāma saḥ /
sasnehaś ca sakopaś ca savimarśaś ca bhūpatiḥ // SoKss_7,5.40 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -| v| v  -  -| v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


tatra sā khinnamanasaṃ taṃ dṛṣṭvāpṛcchadākulā /
āryaputra kimady aivamakasmaddurmanāyase // SoKss_7,5.41 //
% -  v| -| -  v  v  v  -| % A na-vipulā
% -| -  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tac chrutvā sa mahībhṛttām evaṃ kṛtakamabhyadhāt /
adyāgatya mahājñānī devī māṃ ko 'py abhāṣata // SoKss_7,5.42 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  -| -| -||v  -  v  -  % D correct


rājan guṇavarā devī kālaṃ kaṃcana bhūgṛhe /
sthāpanīyā tvayā bhāvyaṃ svayaṃ ca brahmacāriṇā // SoKss_7,5.43 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


rājyabhraṃśo 'nyathā te syānmṛtyus tasyāś ca niścitam /
ity uktvā sa gato jñānī viṣādo 'yaṃ tato mama // SoKss_7,5.44 //
% -  -  -  -| v  -| -| -  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


evaṃ tenodite rājñā rājñī guṇavarā tu sā /
bhayānurāgavibhrāntā taṃ jagāda pativrata // SoKss_7,5.45 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


tarhy āryaputra nādyaiva kiṃ māṃ kṣipasi bhūgṛhe /
dhanyā hy asmi yadi prāṇair api syān me hitaṃ tava // SoKss_7,5.46 //
% -| -  v  -  v| -  -  v| % A pathyā
% -| -| v  v  v| -  v  -  % B correct
% -  -||-  v| v  -| -  -| % C pathyā
% v  -| -| -| v  -| v  -  % D correct


mama vā mṛtyurastveva tava mā bhūd anirvṛtiḥ /
ihāmutra ca nārīṇāṃ paramā hi gatiḥ patiḥ // SoKss_7,5.47 //
% v  v| -| -  v  -  -  v| % A pathyā
% v  v| -| -| v  -  v  -  % B correct
% v  -  -  v| v| -  -  -| % C pathyā
% v  v  -| v| v  -| v  -  % D correct


iti tasyā vacaḥ śrutvā sāśruḥ so 'cintayatprabhuḥ /
śaṅke na pāpametasyāṃ na ca tasmin surakṣite // SoKss_7,5.48 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v| v| -  -| v  -  v  -  % D correct


sa hy amlānamukhacchāyo nirāśaṅko mayekṣitaḥ /
kaṣṭaṃ tathāpi jijñāse pravādasyāsya niścayam // SoKss_7,5.49 //
% -||-  -  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


ity ālocya sa tāṃ rājā rājñīmāha sma duḥkhitaḥ /
tadihaiva varaṃ dehi bhūgṛhaṃ kriyatāmiti // SoKss_7,5.50 //
% -| -  -  v| v| -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v  v  -  v| v  -| -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tatheti ca tayā proktas tatraivāntaḥpure sugam /
vidhāya bhūgṛhaṃ rājā devīṃ tāṃ nidadhe 'tha saḥ // SoKss_7,5.51 //
% v  -  v| v| v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -| -| v  v  -| v| -  % D correct


putraṃ śṛṅgabhujaṃ tasyā viṣaṇṇaṃ pṛṣtakāraṇam /
āśvāsayat tad evoktvā rājñīṃ tāṃ sa yad uktavān // SoKss_7,5.52 //
% -  -| -  v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  -| -| v| v| -  v  -  % D correct


sāpi rājño hitamiti svargaṃ mene dharāgṛham /
svasukhaṃ nāsti sādhvīnāṃ tāsāṃ bhartṛsukhaṃ sukham // SoKss_7,5.53 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -| -  v| -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


evaṃ kṛte 'yaśolekhā tasya rājñyaparātha sā /
nirvāsabhujanāmānaṃ svairaṃ svasutam abhyadhāt // SoKss_7,5.54 //
% -  -| v  -| v  -  -  -| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


rājñāsmadvidhurā tāvatkhāte guṇavarārpitā /
etatputraś ca deśāccedito gacchetsukhaṃ bhavet // SoKss_7,5.55 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  -| v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


tat sa śṛṅgabhujo deśān nirvāsyetācirād yathā /
tāṃ putra cintayer yuktiṃ tvam anyair bhrātṛbhiḥ saha // SoKss_7,5.56 //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -| -  v| -  v  -| -  -| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


iti mātroditaḥ so 'nyān bhrātṝn uktvā samatsaraḥ /
āste sma nirvāsabhujas tatropāyaṃ vicintayan // SoKss_7,5.57 //
% v  v| -  -  v  -| -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v| -  -  v  v  -| % C bha-vipulā
% -  -  -  -| v  -  v  -  % D correct


ekadā te mahāstrāṇi prayuñjānāṃ nṛpātmajāḥ /
prāsādāgre mahākāyaṃ sarve 'pi dadṛśurbakam // SoKss_7,5.58 //
% -  v  -| -| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


vikṛtaṃ pakṣiṇaṃ taṃ ca paśyatastānsavismayān /
jñānī kṣapaṇakaḥ ko'pi pathā tenāgato 'bravīt // SoKss_7,5.59 //
% v  v  -| -  v  -| -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


rājaputrā bako nāyaṃ rūpeṇānena rākṣasaḥ /
bhramatyagniśikhākhyo 'yaṃ nagarāṇi vināśayan // SoKss_7,5.60 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tadvidhyatainaṃ kāṇḍena yāvadgacchatvito hataḥ /
etatkṣapaṇakāc chrutvā navatiste navādhikāḥ // SoKss_7,5.61 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


kāṇḍāni cikṣipur jyeṣṭhā naiko 'py āhatavān bakam /
tato nagnakṣapaṇakaḥ punas tān abravīc ca saḥ // SoKss_7,5.62 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  -||-  v  v  -| v  -  % B correct
% v  -| -  -  v  v  v  -| % C na-vipulā
% v  -| -| -  v  -| v| -  % D correct


ayaṃ kanīyān yuṣmākaṃ bhrātā śṛṅgabhujo bakam /
śaknoti hantumetaṃ tadgṛhṇātveṣa kṣamaṃ dhanuḥ // SoKss_7,5.63 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


tac chrutvaiva smaranmātustallabdhāvasaraṃ vacaḥ /
sa nirvāsabhujo jālmastatkṣaṇaṃ samacintayat // SoKss_7,5.64 //
% -| -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% v| -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


so 'yaṃ śṛṅgabhujasyāsya syādupāyaḥ pravāsane /
tad arpayāmas tātasya saṃbandhyasmai dhanuḥśaram // SoKss_7,5.65 //
% -| -| -  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


sauvarṇaṃ taccharaṃ hṛtvā viddho yāsyati cedbakaḥ /
paścādeṣo 'pi gantāsya mārgastvasmāsu taṃ śaram // SoKss_7,5.66 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% -  -  -  -  v| -| v  -  % D correct


yadā ca lapsyate naitaṃ cinvanrakṣobakaṃ tadā /
sthāsyatītastato bhrāmyannaiṣyatīha śaraṃ vinā // SoKss_7,5.67 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % D correct


ity ālocya dadau tasmai pāpaḥ śṛṅgabhujāya saḥ /
bakaghātāya saśaraṃ pitṛsaṃbandhi kārmukam // SoKss_7,5.68 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% v  v  -  -  v| -  v  -  % D correct


sa gṛhītvā tadākṛṣya tena svarṇaśareṇa tam /
ratnapuṅkhena vivyādha bakaṃ śṛṅgabhujo balī // SoKss_7,5.69 //
% v| v  -  -| v  -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


sa viddhamātras taṃ kāyalagnamādāya sāyakam /
bakaḥ sravadasṛgdhāraḥ palāyy aiva tato yayau // SoKss_7,5.70 //
% v| -  v  -  -| -| -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


tataḥ śṛṅgabhujaṃ vīraṃ sa nirvāsabhujaḥ śaṭhaḥ /
tatsaṃjñāpreritāste ca bhrātaro 'nye tamabruvan // SoKss_7,5.71 //
% v  -| -  v  v  -| -  -| % A pathyā
% v| -  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


dehi hemamayaṃ taṃ nastātasaṃbandhinaṃ śaram /
anyathādya śarīrāṇi tyakṣyāmaḥ puratastava // SoKss_7,5.72 //
% -  v| -  v  v  -| -| -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tātas tena vinā hy asmānito irvāsayiṣyati /
na ca kartuṃ grahītuṃ vā śakyaṃ tatpratirūpakam // SoKss_7,5.73 //
% -  -| -  v| v  -||-  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v| v| -  -| v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tac chrutvaiva sa jihmāṃstānvīraḥ śṛṅgabhujo 'bravīt /
dhīrā bhavata mā bhūd vo bhayaṃ kārpaṇyamujjhata // SoKss_7,5.74 //
% -| -  -  v| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  v  v| -| -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


āneṣyāmi śaraṃ gatvā hatvā taṃ rākṣasādhamam /
ity uktvā saśaraṃ cāpaṃ nijaṃ śṛṅgabhujo 'grahīt // SoKss_7,5.75 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


yayau ca tāṃ samuddiśya diśaṃ yāṃ sa bako gataḥ /
patitāṃ tadasṛgdhārāṃ bhūmāvanusarañjavāt // SoKss_7,5.76 //
% v  -| v| -| v  -  -  v| % A pathyā
% v  -| -| v| v  -| v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


hṛṣṭeṣu teṣu cānyeṣu mātṛpārśvaṃ gateṣv atha /
gacchansa kramaśaḥ prāpa dūrāṃ śṛṅgabhujo 'tavīm // SoKss_7,5.77 //
% -  -  v| -  v| -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -| v  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tasyāṃ dadarśa cinvāno vanasyāntarmahatpuram /
bhogāyopanataṃ kāle phalaṃ puṇyataror iva // SoKss_7,5.78 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


tatrodyānatarormūle sa viśrāntaḥ kṣaṇād iva /
āścaryarūpām āyāntīm atra kanyāmavaikṣata // SoKss_7,5.79 //
% -  -  -  v  v  -  -  -| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v| -  -  v  -  v  -  % D correct


virahe jīvitaharāṃ saṃgame prāṇadāyinīm /
vicitrāṃ nirmitāṃ dhārā viṣāmṛtamayīm iva // SoKss_7,5.80 //
% v  v  -| -  v  v  v  -| % A na-vipulā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


śanairupagatāṃ tāṃ ca cakṣuṣā premavarṣiṇā /
paśyantīṃ tadgatamanāḥ sa papraccha nṛpātmajaḥ // SoKss_7,5.81 //
% v  -  v  v  v  -| -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% v| -  -  v| v  -  v  -  % D correct


kiṃnāmadheyaṃ kasyedaṃ puraṃ hariṇalocane /
tvaṃ ca kā kiṃ tavehāyamāgamaḥ kahyatāmiti // SoKss_7,5.82 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  -| v  v  v  -  v  -  % B correct
% -| v| -| -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tataḥ sācīkṛtamukhī nyastaddṛṣṭirmahītale /
sā taṃ jagāda sudatī madhurasnigdhayā girā // SoKss_7,5.83 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -| -| v  -  v| v  v  -| % C na-vipulā
% v  v  -  -  v  -| v  -  % D correct


idaṃ dhūmapuraṃ nāma sarvasaṃpadgṛhaṃ puram /
asminvasatyagniśikho nāma rākṣasapuṃgavaḥ // SoKss_7,5.84 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v| -  v  v  -  v  -  % D correct


tasya rūpaśikhāṃ nāma sadṛśīṃ viddhi māṃ sutām /
ihāgatām asāmānyatvadrūpāhṛtamānasām // SoKss_7,5.85 //
% -  v| -  v  v  -| -  v| % A pathyā
% v  v  -| -  v| -| v  -  % B correct
% v  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tvaṃ bhrūhi me 'dhunā ko 'si kim ihābhyāgato 'si ca /
evam ukte tayā tasyai sarvaṃ śṛṅgabhujaṃ kṣaṇam // SoKss_7,5.86 //
% -| -  v| -| v  -| -| v| % A pathyā
% v| v  -  -  v  -| v| -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


yo 'sau yannāmadheyaś ca yasya putro mahīpateḥ /
yayā śaranimittena taddhūmapuram āgataḥ // SoKss_7,5.87 //
% -| -| -  -  v  -  -| v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


tato viditavṛttāntā sā taṃ rūpaśikhābhyadhāt /
na tvayā sudṛganyo 'sti trailokye 'pi dhanurdharaḥ // SoKss_7,5.88 //
% v  -| v  v  v  -  -  -| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% -| v  -| v  v  -  -| -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


yena tāto 'py asau viddho bakarūpo maheṣunā /
sa ca hemamayo bāṇaḥ svīkṛtaḥ krīḍayā mayā // SoKss_7,5.89 //
% -  v| -  -||v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v| v| -  v  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tātastu nirvraṇaḥ sadyo mahādaṃṣṭreṇa mantriṇā /
viśalyakaraṇīmukhyamahauṣadhividā kṛtaḥ // SoKss_7,5.90 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


tadyāmi tātaṃ saṃbodhya nayāmyabhyantaraṃ drutam /
tvāmāryaputra nyasto hi tvayyātmāyaṃ mayādhunā // SoKss_7,5.91 //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


ity uktvā tamavasthāpya tatra śṛṅgabhujaṃ kṣaṇam /
yayau rūpaśikhā pārśvaṃ pituragniśikhasya sā // SoKss_7,5.92 //
% -| -  -| v  v  -  -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v| -  % D correct


tāta śṛṅgabhujo nāma rājasūnurihāgataḥ /
ko 'py ananyasamo rūpakulaśīlavayoguṇaiḥ // SoKss_7,5.93 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -||v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


jāne ko 'py avatīrṇo 'tra devāṃśo na sa mānuṣaḥ /
sa cedbhartā na me syāttattyajeyaṃ jīvitaṃ dhruvam // SoKss_7,5.94 //
% -  -| -||v  v  -  -| v| % A pathyā
% -  -  -| v| v| -  v  -  % B correct
% v| -  -  -| v| -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


ity uktaḥ sa tayā tatra pitā tāṃ rākṣaso 'bravīt /
mānuṣāḥ putri bhakṣyā nastathāpi yadi te grahaḥ // SoKss_7,5.95 //
% -| -  -| v| v  -| -  v| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% -  v  -| -  v| -  -| -  % C pathyā, pādas compounded?
% v  -  v| v  v| -| v  -  % D correct


tadastu rājaputraṃ tam ihaivānāyya darśaya /
tac chrutvā sā yayau rūpaśikhā śṛṅgabhujāntikam // SoKss_7,5.96 //
% v  -  v| -  v  -  -| v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -| -  -| -| v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


uktvā yathā kṛtaṃ tac ca taṃ nināyāntikaṃ pituḥ /
so 'pi taṃ namramādṛtya tatpitāgniśikho 'bravīt // SoKss_7,5.97 //
% -  -| v  -| v  -| -| v| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -| v| -| -  v  -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


dadāmi rājaputraitāṃ tubhyaṃ rūpaśikhāmaham /
yadi madvacanaṃ kiṃcinnātikrāmasi jātucit // SoKss_7,5.98 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v| -  v  -  % D correct


ity uktavantaṃ taṃ so 'pi prahvaḥ śṛṅgabhujo 'bravīt /
bāḍhamullaṅghayiṣyāmi naivājñāvacanaṃ tava // SoKss_7,5.99 //
% -| -  v  -  -| -| -| -| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


iti śṛṅgabhujenoktastuṣṭaḥ so 'gniśikho 'bhyadhāt /
uttiṣṭha tarhi snātvā tvamāgaccha snānaveśmanaḥ // SoKss_7,5.100 //
% v  v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % B correct
% -  -  v| -  -| -  -| v  % C ma-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tam evam uktvāvādīt tāṃ sutāṃ rūpaśikhāṃ ca saḥ /
tvaṃ gaccha sarvā bhaginīrādāyāgaccha satvaram // SoKss_7,5.101 //
% v| -  v| -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  v  v  -| v| -  % B correct
% -| -  v| -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


evam agniśikhenoktau tena nirjagmatus tataḥ /
tatheti tāvubhau śṛṅgabhujo rūpaśikhā ca sā // SoKss_7,5.102 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  -  v| -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v| -  % D correct


tatas taṃ sā sudhīḥ śṛṅgabhujaṃ rūpaśikhābhyadhāt /
āryaputra kumārīṇāṃ svasṝṇāmasti me śatam // SoKss_7,5.103 //
% v  -| -| -| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  -  -  -  v| -| v  -  % D correct


sarvā vayaṃ sadṛśyaś ca tulyābharaṇavāsasaḥ /
sarvāsāṃ santi kaṇṭheṣu tuyā hāralatāś ca naḥ // SoKss_7,5.104 //
% -  -| v  -| v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% v  -| -  v  v  -| v| -  % D correct


tattāto melayitvāsmāṃs tvāṃ vimohayituṃ priya /
āsāṃ madhyādabhīṣṭāṃ vaṃ vṛṇīsveti vadiṣyati // SoKss_7,5.105 //
% -  -  -| -  v  -  -  -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


jānāmy etam ahaṃ tasya vyājābhiprāyam īdṛśam /
sarvāḥ saṃghaṭayaty asmān kimartham ayam anyathā // SoKss_7,5.106 //
% -  -| -  v| v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tadā mūrdhni kariṣye ca kaṇṭhād dhāralatām aham /
tadabhijñānalabdhāyāṃ vanamālāṃ mayi kṣipeḥ // SoKss_7,5.107 //
% v  -| -  v| v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


bhautaprāyaś ca tāto 'yaṃ buddhirnāsya vivekinī /
tathā mayyapi mārgo 'sya jātisiddhaḥ kva gacchati // SoKss_7,5.108 //
% -  -  -  -| v| -  -| -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -| -  v  v| -  -| v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tadeṣa vañcanārthaṃ te yadyatkiṃcidvadiṣyati /
aṅgīkṛtya tvayā tattadvācyaṃ me vedmy ahaṃ param // SoKss_7,5.109 //
% v  -  v| -  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -| -| -| v  -| v  -  % D correct


ity uktvā bhaginīnāṃ sā pārśvaṃ rūpaśikhā yayau /
tathety uktvā ca gatavānsnātuṃ śṛṅgabhujo 'pi saḥ // SoKss_7,5.110 //
% -| -  -| v  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  v  v  -| v| -  % D correct


athāgāt svasṛbhiḥ sākaṃ pārśva rūpaśikhā pituḥ /
so 'pi śṛṅgabhujaśceṭīsnapito 'trāyayau punaḥ // SoKss_7,5.111 //
% v  -  -| v  v  -| -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -| v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


āsāṃ madhyānnijeṣṭāyāḥ prayacchaitāmiti bruvan /
vanamālāṃ dadau śṛṅgabhujāyāgniśikho 'tha saḥ // SoKss_7,5.112 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v| -  % D correct


so 'py ādāyaiva tāṃ rūpaśikhāyāḥ kṣiptavān gale /
prāṅmūrdhanyastasaṃketahārayaṣṭer nṛpātmajaḥ // SoKss_7,5.113 //
% -||-  -  -  v| -| -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tataḥ so 'gniśikho rūpaśikhāṃ śṛṅgabhujānvitām /
nijagāda vidhāsye vāṃ prātar udvāhamaṅgalam // SoKss_7,5.114 //
% v  -| -| v  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% v  v  -  v| v  -  -| -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


ity uktvā tau ca tāścānyā visasarja sutā gṛham /
kṣaṇāc ca taṃ śṛṅgabhujaṃ samāhūy aivam abravīt // SoKss_7,5.115 //
% -| -  -| -| v| -  -  -| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% v  -| v| -| -  v  v  -| % C bha-vipulā
% v  -  -| -  v| -  v  -  % D correct


gacchedaṃ dāntayugalaṃ samādāya purādbahiḥ /
rāśisthaṃ bhuvi tatrādya tilakhārīśataṃ vapa // SoKss_7,5.116 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% v  -  -  v| v  -  v  -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tac chrutvā sa tathety uktvā gatvā śṛṅgabhujo 'bravīt /
vigno rūpaśikhāyāstatsāpyevaṃ nijagāda tam // SoKss_7,5.117 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v| -  % D correct


āryaputra na kāryaste viṣādo 'tra manāgapi /
gaccha tvaṃ sādhayāmyetadahaṃ kṣipraṃ svamāyayā // SoKss_7,5.118 //
% -  v  -  v| v| -  -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -| -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


tac chrutvā tatra gatvā sa dṛṣṭvā rājasutastilān /
rāśisthānvihvalo yāvadaptuṃ prakramate kṛṣan // SoKss_7,5.119 //
% -| -  -| -  v| -  -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tāvad dadarśa bhūmiṃ tāṃ kṛṣṭam uptāṃś ca tāṃs tilān /
priyāmāyābalāt sarvān krameṇaiva suvismitaḥ // SoKss_7,5.120 //
% -  -| v  -  v| -  -| -| % A pathyā
% -  v| -  -| v| -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


gatvā cāgniśikhāyaitatkṛtaṃ kāryaṃ nyavedayat /
tataḥ sa vañcako bhūyastam abhāṣata rākṣasaḥ // SoKss_7,5.121 //
% -  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% v  -| v| -  v  -| -  -  % C pathyā, pādas compounded?
% v| v  -  v  v| -  v  -  % D correct


na mamoptaistilaiḥ kāryaṃ gaccha rāśīkuruṣva tān /
tac chrutvopetya tadrūpaśikhāyai so 'bravītpunaḥ // SoKss_7,5.122 //
% v| v  -  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% -| -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -| -| v  -  v  -  % D correct


sā taṃ visṛjya bhūmiṃ tāṃ sṛṣṭvāsaṃkhyāḥ pipīlikāḥ /
tābhiḥ saṃghaṭayām āsa tilāṃstānnijamāyayā // SoKss_7,5.123 //
% -| -| v  -  v| -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tad dṛṣṭvaiva punargatvā tasmai so 'gniśikhāya tān /
nyavedayacchṛṅgabhujastilānrāśīkṛtānapi // SoKss_7,5.124 //
% -| -  -  v| v  -  -  -| % A pathyā
% -  -| -| v  v  -  v| -  % B correct
% v  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tataḥ so 'gniśikho mūrkhaḥ śaṭho bhūyo 'py uvāca tam /
ito dakṣiṇato gatvā yojanadvayamātrakam // SoKss_7,5.125 //
% v  -| -| v  v  -| -  -| % A pathyā
% v  -| -  -||v  -  v| -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


asti devakulaṃ śūnyamaraṇye bhadra śāṃbhavam /
tasmin dhūmaśikho nāma bhrātā vasati me priyaḥ // SoKss_7,5.126 //
% -  v| -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| v  v  v| -| v  -  % D correct


tatredānīṃ vrajaivaṃ ca veder devakulāgrataḥ /
bho dhūmaśikha dūtas te sānugasya nimantraṇe // SoKss_7,5.127 //
% -  -  -  -| v  -  -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -| -  v  v  v| -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


prahito 'gniśikhenāhaṃ śīghramāgamyatāṃ tvayā /
bhāvī rūpaśikhāyā hi prātaḥ pariṇayotsavaḥ // SoKss_7,5.128 //
% v  v  -| v  v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


etāvad uktvaivātra tvam ihāyāhyadya satvaram /
prātaḥ pariṇayasvaitāṃ sutāṃ rūpaśikhāṃ mama // SoKss_7,5.129 //
% -  -  v| -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


ity uktas tena pāpena tathety uktvā tathaiva ca /
gatvā rūpaśikhāyāstatsarvaṃ śṛṅgabhujo 'bravīt // SoKss_7,5.130 //
% -| -  -| -  v| -  -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


sā sādhvī mṛttikāṃ toyaṃ kaṇṭakānagnim eva ca /
dattvā tasmai varāśvaṃ ca nijam evaṃ jagāda tam // SoKss_7,5.131 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% v  v| -  -| v  -  v| -  % D correct


etamāruhya turagaṃ natvā devakulaṃ ca tat /
drutaṃ dhūmaśikhasyoktvā tattātoktaṃ nimantraṇam // SoKss_7,5.132 //
% -  v  -  -  v| v  v  -| % A na-vipulā
% -  -| -  v  v  -| v| -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


āgantavyaṃ tvayā śīghramaśvenānena dhāvatā /
pṛṣṭhato vīkṣitavyaṃ ca muhurvalitakaṃdharam // SoKss_7,5.133 //
% -  -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  v  -| -  v  -  -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


paścāttam āgataṃ dhūmaśikhaṃ drakṣyasi cet tataḥ /
tanmārge mṛttikaiṣā te prakṣeptavyātmapṛṣṭhataḥ // SoKss_7,5.134 //
% -  -  v| -  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  v  v| -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tato 'pi paścād āgacchet sa te dhūmaśikho yadi /
tathaiva pṛṣṭhatastyājyaṃ toyam evaṃ tvayāntarā // SoKss_7,5.135 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v| -| -  v  v  -| v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tadapyeṣyati cetkṣepyāstadvadete 'sya kaṇṭakāḥ /
tathāpi cetso 'nupatettanmadhye 'gnimimaṃ kṣipeḥ // SoKss_7,5.136 //
% v  -  -  v  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% v  -  v| -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


evaṃ kṛte hi nirdainyastvam ihaiṣyasi mā ca te /
vikalpo bhūd vraja drakṣyasyadya vidyābalaṃ mama // SoKss_7,5.137 //
% -  -| v  -| v| -  -  -  % A pathyā, pādas compounded?
% v| v  -  v  v| -| v| -  % B correct
% v  -  -| -| v  -| -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % D correct


ity uktaḥ sa tayā śṛṅgabhujo dhṛtamṛdādikaḥ /
tatheti taddhayārūḍho 'raṇye devakulaṃ yayau // SoKss_7,5.138 //
% -| -  -| v| v  -| -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tatra vāmasthagaurīkaṃ dakṣiṇasthavināyakam /
dṛṣṭvā natvā ca viśveśamuktaivāgniśikhoditam // SoKss_7,5.139 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


nimantraṇavacas tasya tūrṇaṃ dhūmaśikhasya tat /
tataś cacāla caturaṃ pradhāvitaturaṃgamaḥ // SoKss_7,5.140 //
% v  -  v  v  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -| v  -  v| v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


kṣaṇāc ca pṛṣṭhato yāvadvīkṣate valitānanaḥ /
tāvaddhumaśikhaṃ paścādāgataṃ taṃ dadarśa saḥ // SoKss_7,5.141 //
% v  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -| v  -  v| -  % D correct


cikṣepa cāśu mārge 'sya mṛttikāṃ tāṃ svapṛṣṭhataḥ /
kṣiptayātra tayā madhye sadyo 'bhutparvato mahān // SoKss_7,5.142 //
% -  -  v| -  v| -  -| v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tamullaṅghya kathaṃcittam āgataṃ vīkṣya rākṣasam /
tathaiva pṛṣṭhatastoyaṃ tatsa rājasuto 'kṣipat // SoKss_7,5.143 //
% v  -  -  v| v  -  -  v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


tena tatrāntarā jajñe velladvīcirmahānadī /
tām apy utīrya katham apy āgate 'sminniśācare // SoKss_7,5.144 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -| -| v  -  v| v  v| -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


śīghraṃ śṛṅgabhujaḥ paścātkaṇṭakāṃstānavākirat /
tair udbabhūva gahanaṃ vanaṃ madhye sakaṇṭakam // SoKss_7,5.145 //
% -  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -| -  v  -  v| v  v  -| % C na-vipulā
% v  -| -  -| v  -  v  -  % D correct


tato 'pi nirgate tasmin rakṣasyagniṃ svapṛṣṭhataḥ /
jahau tena sa jajvāla mārgaḥ satṛṇakānanaḥ // SoKss_7,5.146 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  v| v| -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


taṃ vīkṣya khāṇḍavam iva jvalitaṃ duratikramam /
yayau dhūmaśikhaḥ khinno bhītaś ca sa yathāgatam // SoKss_7,5.147 //
% -| -  v| -  v  v| v  -| % A na-vipulā
% v  v  -| v  v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -| v| v| v  -  v  -  % D correct


tadā rūpaśikhāmāyāmohitaḥ sa hi rākṣasaḥ /
padbhyāmāgādagāccaiva na sasmāra nabhogatim // SoKss_7,5.148 //
% v  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| v| v| -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v| -  -  v| v  -  v  -  % D correct


atha praśaṃsann antas tatpriyāmāyāvijṛmbhitam /
gatabhīrāyayau dhūmapuraṃ śṛṅgabhujaḥ sa tat // SoKss_7,5.149 //
% v  -| v  -  -| -  -| -  % A ma-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v| -  % D correct


tato rūpaśikhāyai taṃ samarpyāśvaṃ nivedya ca /
yathā kṛtaṃ sa hṛṣṭāyai jagāmāgniśikhāntikam // SoKss_7,5.150 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  -| v  -| v| -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


nimantrito mayā gatvā bhrātā dhūmaśikhastava /
ity uktavantaṃ taṃ so 'tra saṃbhranto gniśikho 'bravīt // SoKss_7,5.151 //
% v  -  v  -| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -| -  v  -  -| -| -| v| % C ma-vipulā
% -  -  -| v  v  -| v  -  % D correct


yadi tatra gato 'bhūstvamabhijñānaṃ taducyatām /
iti tenoditaḥ śṛṅgabhujo jihmaṃ jagāda tam // SoKss_7,5.152 //
% v  v| -  v| v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  v| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % D correct


śṛṇvidaṃ vacmyabhijñānaṃ tatra devakule vibhoḥ /
vāme 'sti pārvatī pārśve dakṣiṇe ca vināyakaḥ // SoKss_7,5.153 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tac chrutvā vismitaḥ so 'gniśikhaḥ kṣaṇam acintayat /
kathaṃ gato 'pi madbhrātrā śakito naiṣa khāditum // SoKss_7,5.154 //
% -| -  -| -  v  -| -| v  % A pathyā, pādas compounded?
% v  -| v  v| v  -  v  -  % B correct
% v  -| v  -| v| -  -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tajjāne mānuṣo nāyaṃ devo 'yaṃ ko'pi niścitam /
anurūpas tad eṣo 'stu bhartāsyā duhiturmama // SoKss_7,5.155 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  v  -  -| v| -  -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


iti saṃcintya taṃ śṛṅgabhujaṃ rūpaśikhāntikam /
kṛtārthaṃ vyasṛjatsvaṃ tu nāṅgabhedaṃ viveda saḥ // SoKss_7,5.156 //
% v  v| -  -  v| -| -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% v  -  -| v  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


sa ca śṛṅgabhujas tatra gatvā pariṇayotsukaḥ /
bhuktapītastayā sākaṃ kathaṃcidanayanniśām // SoKss_7,5.157 //
% v| v| -  v  v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


prātaś cāgniśikhas tasmai tāṃ sa rūpaśikhāṃ dadau /
ṛddhyā svasiddhyucitayā vidhivadvahnisākṣikam // SoKss_7,5.158 //
% -  -| -  v  v  -| -  -| % A pathyā
% -| v| -  v  v  -| v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


kva rākṣasasutā kutra rājaputraḥ kva caitayoḥ /
vivāho bata citraiva gatiḥ prāktanakarmaṇām // SoKss_7,5.159 //
% v| -  v  v  v  -| -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -  -| v  v| -  -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


sa reje rājasūnustāṃ prāpya rakṣaḥsutāṃ priyām /
peśalāṃ paṅkasaṃbhūtāṃ rājahaṃso 'bjinīm iva // SoKss_7,5.160 //
% v| -  -| -  v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tasthau ca sa tayā tatra tadekamanasā saha /
bhuñjāno vividhān bhogān rakṣaḥ siddhyupakalpitān // SoKss_7,5.161 //
% -  -| v| v| v  -| -  v| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


gateṣv atha dineṣv atra tāṃ sa rūpaśikhāṃ rahaḥ /
avādīdehi gacchāvo vardhamānapuraṃ priye // SoKss_7,5.162 //
% v  -| v  v| v  -| -  v| % A pathyā
% -| v| -  v  v  -| v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


sā hi svā rājadhānī nas tasyāścaivaṃ pravāsanam /
paraiḥ soḍhuṃ na śaknomi mānaprāṇā hi mādṛśāḥ // SoKss_7,5.163 //
% -| -| -| -  v  -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  -| v| -  -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tanmuñca janmabhūmiṃ tvamatyājyām api matkṛte /
āvedaya pitustaṃ ca haste hemaśaraṃ kuru // SoKss_7,5.164 //
% -  -  v| -  v  -  -| v  % A pathyā, pādas compounded?
% -  -  -| v  v| -  v  -  % B correct
% -  -  v  v| v  -  -| v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


iti śṛṅgabhujenoktā sā taṃ rūpaśikhābravīt /
yadādiśasi tatkāryamāryaputra mayādhunā // SoKss_7,5.165 //
% v  v| -  v  v  -  -  -| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% v  -  v  v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


kā janmabhūḥ kaḥ svajanaḥ sarvametadbhavānmama /
na pativyatirekeṇa sustrīṇāmaparā gatiḥ // SoKss_7,5.166 //
% -| -  v  -| -| v  v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v| v  -  v  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tātasyāvedanīyaṃ tu naitatso 'smān hi na tyajet /
tasmād aviditaṃ tasya gantavyaṃ krodhanasya naḥ // SoKss_7,5.167 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  -  -| -| v| -| v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


āgamiṣyati cetpaścādbuddhvā parijanāt tataḥ /
mohayiṣyāmyabuddhiṃ taṃ bhautatulyaṃ svavidyayā // SoKss_7,5.168 //
% -  v  -  v  v| -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


iti tasyā vacaḥ śrutvā prahṛṣṭaḥ so 'pare 'hani /
dattarājyārdhayānargharatnapūrṇasamudgayā // SoKss_7,5.169 //
% v  v| -  -| v  -| -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tayaivānītataccārusuvarṇaśarayā saha /
āruhya śaravegākhyaṃ tadīyaṃ turagottamam // SoKss_7,5.170 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


vañcayitvā parijanaṃ svairodyānabhramacchalāt /
tataḥ śṛṅgabhujaḥ prāyād vardhamānapuraṃ prati // SoKss_7,5.171 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


gatayordūramadhvānaṃ buddhvā so 'gniśikhastayoḥ /
daṃpatyorāyayau paścānnabhasā rākṣasaḥ krudhā // SoKss_7,5.172 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


tasyāgamanavegotthaṃ śabdaṃ śrutvā ca dūrataḥ /
mārge rūpaśikhā sātha taṃ śṛṅgabhujam abravīt // SoKss_7,5.173 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -| -  v  v  v| -  v  -  % D correct


āryaputrāgatastāto nivartayitumeṣa naḥ /
tattvamāsveha niḥśaṅkaḥ paśyainaṃ vañcaye katham // SoKss_7,5.174 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v| -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


naiṣa drakṣyati sāśvaṃ tvāṃ vidyayācchāditaṃ mayā /
ity uktvāśvāvatīrṇā sā puṃrūpaṃ māyayākarot // SoKss_7,5.175 //
% -  -| -  v  v| -  -| -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -| -  -  -  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


ihāyāti mahadrakṣastattvaṃ tūṣṇīṃ kṣaṇaṃ bhava /
ity uktvā kāṣṭhikaṃ cātra dārvarthaṃ vanam āgatam // SoKss_7,5.176 //
% v  -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% -| -  -| -  v  -| -  v| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


tatkuṭhāreṇa kāṣṭhāni pāṭayantī kilāsta sā /
tadā rūpaśikhā śṛṅgabhuje paśyati sasmite // SoKss_7,5.177 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v| -  v  -  % D correct


tāvatso 'gniśikhas tatra prāpyaitāṃ kāṣṭhikākṛtim /
dṛṣṭvāvatīrya gaganānmūḍhaḥ papraccha rākṣasaḥ // SoKss_7,5.178 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


kiṃ bho dṛṣṭau pathānena yāntau strīpuruṣāviti /
tataḥ kathaṃcit khinneva puṃveṣā sā tam abravīt // SoKss_7,5.179 //
% -| -| -  -| v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% -  -  -| -| v| -  v  -  % D correct


na dṛṣṭau kaucidāvābhyāṃ svinnadṛgbhyāṃ pariśramāt /
rakṣaḥpater mṛtasyādya dāhāyāgniśikhasya hi // SoKss_7,5.180 //
% v| -  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


āvāṃ kāṣṭhāni bhūyāṃsi pāṭayantāviha sthitau /
tac chrutvā rākṣasaḥ so 'tra mūḍhabuddhirvyacintayat // SoKss_7,5.181 //
% -  -| -  -  v| -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -| -  -| -  v  -| -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


aho kathaṃ vipanno 'haṃ tatkiṃ me sutayā tayā /
gacchāmi tāvat pṛcchāmi gṛhe parijanaṃ nijam // SoKss_7,5.182 //
% v  -| v  -| v  -  -| -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% v  -| v  v  v  -| v  -  % D correct


iti saṃcintya sa gṛhaṃ tūrṇam agniśikho yayau /
bhartrā samaṃ hasantī sā prāgvatprāsthita tatsutā // SoKss_7,5.183 //
% v  v| -  -  v| v| v  -| % A na-vipulā
% -  v| -  v  v  -| v  -  % B correct
% -  -| v  -| v  -  -| -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


kṣaṇāc ca punarapyāgāt sāntarhāsātparicchadāt /
pṛṣṭājjīvantamātmānaṃ śrutvā hṛṣṭaḥ sa rākṣasaḥ // SoKss_7,5.184 //
% v  -| v| v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


buddhvā ghoreṇa śabdena dūrāttaṃ punarāgatam /
hayāvatīrṇā pracchādya māyayā pūrvavatpatim // SoKss_7,5.185 //
% -  -| -  -  v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -| -  v  -  v  -  % D correct


mārgāgatasya kasyāpi lekhahārasya has tataḥ /
lekhamādāya puṃrūpaṃ cakre rūpaśikhā punaḥ // SoKss_7,5.186 //
% -  -  v  -  v| -  -  v| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tāvac ca pūrvavatprāptatadrūpāṃ tāṃ sa rākṣasaḥ /
papraccha pathi sastrīkastvayā dṛṣṭaḥ pumāniti // SoKss_7,5.187 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -| v| -  v  -  % B correct
% -  -  v| v  v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


tataḥ puruṣarūpā sā śvasantī nijagāda tam /
na tvarāhṛtacittena tādṛkko 'pīkṣito mayā // SoKss_7,5.188 //
% v  -| v  v  v  -  -| -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -| v  -  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


ahamagniśikhenādya raṇe śatruhatena hi /
kiṃciccheṣāsunā rājyaṃ svamarpayitumicchatā // SoKss_7,5.189 //
% v  v  -  v  v  -  -  v| % A pathyā
% v  -| -  v  v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


āhvānāya svanagare sthitenocchṛṅkhalasthiteḥ /
bhrāturdhūmaśikhasyeha prahito lekhahārakaḥ // SoKss_7,5.190 //
% -  -  -  -| v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tac chrutvāgniśikhaḥ so 'tra kiṃ hato 'haṃ parairiti /
saṃbhrāntaḥ prayayau bhūyaḥ svagṛhaṃ tadavekṣitum // SoKss_7,5.191 //
% -| -  -  v  v  -| -| v| % A pathyā
% -| v  -| -| v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


ko hataḥ svastha eṣo 'ham ity abodhi tu naiva saḥ /
ko 'py aho tāmasaś citro mūḍhasargaḥ prajāpateḥ // SoKss_7,5.192 //
% -| v  -| -  v| -  -| v| % A pathyā
% -| v  -  v| v| -  v| -  % B correct
% -||v  -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


gṛhaṃ prāptaśca tadbuddhvāpyasatyaṃ lokahāsanam /
punaḥ sa nāyayau mohaśrānto vismṛtya tāṃ sutām // SoKss_7,5.193 //
% v  -| -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  -| v| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v| -| v  -  % D correct


sāpi saṃmohya pitaraṃ prāgvadrūpaśikhā patim /
tam abhyagāt patihitādanyatsādhvyo na jānate // SoKss_7,5.194 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -  -  -  v  v  -| v  -  % B correct
% v| -  v  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -| v| -  v  -  % D correct


tatas tayā samaṃ śṛṅgabhujaḥ patnyā sa satvaram /
āścaryaturagārūḍho vardhamānapuraṃ yayau // SoKss_7,5.195 //
% v  -| v  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tatra buddhvā tamāyāntaṃ yuktaṃ śṛṅgabhujaṃ tayā /
pitā vīrabhujas tasya hṛṣṭo 'gre niryayau nṛpaḥ // SoKss_7,5.196 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


sa dṛṣṭvā śobhitaṃ vadhvā taṃ śaurim iva bhāmayā /
prāptāṃ tadā navāṃ mene narendro rājyasaṃpadam // SoKss_7,5.197 //
% v| -  -| -  v  -| -  -| % A pathyā
% -| -  v| v  v| -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


aśvāvatīrṇamenaṃ ca pādalagnaṃ savallabham /
utthāpyāliṅgya tanayaṃ harṣabāṣpāmbu bibhratā // SoKss_7,5.198 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  v  -  -  v| -  v  -  % D correct


cakṣuṣeva kṛtodāranirvicchamanamaṅgalaḥ /
prāveśayad rājadhānīṃ sa tato vihitotsavaḥ // SoKss_7,5.199 //
% -  v  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v| v  -| v  v  -  v  -  % D correct


kva gato 'bhūstvamityatra tena pṛṣṭaḥ suto 'tha saḥ /
nijamāmūlataḥ śṛṅgabhujo vṛttāntam abravīt // SoKss_7,5.200 //
% v| v  -| -  v  -  -  v| % A pathyā
% -  v| -  -| v  -| v| -  % B correct
% v  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


āhūya tatsamakṣaṃ ca bhrātṛbhyastatsamarpayat /
sa nirvāsabhujādibhyastebhyo hemamayaṃ śaram // SoKss_7,5.201 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v| -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tatsa buddhvā ca pṛṣṭvā ca teṣu vīrabhujo nṛpaḥ /
vyarajyadanyeṣu suteṣvekaṃ mene ca taṃ sutam // SoKss_7,5.202 //
% -  v| -  -| v| -  -| v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% v  -  v  -  -  v| v  -  % C bha-vipulā, pādas compounded?
% -  -| -  -| v| -| v  -  % D correct


tataḥ sa rājā matimān samyag evam acintayat /
jāne yathaiṣa vidveṣād abhūd ebhiḥ pravāsitaḥ // SoKss_7,5.203 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  v| -  v| v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


pāpairniraparādho 'pi śatrubhirbhrātṛnāmabhiḥ /
tathaiva nūnameteṣāṃ jananībhirmama priyā // SoKss_7,5.204 //
% -  -  v  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


mātāsya sā guṇavarā nirdoṣā dūṣitā mṛṣā /
tatkiṃ cireṇa paśyāmi yāvadady aiva niścayam // SoKss_7,5.205 //
% -  -  v| -| v  v  v  -| % A na-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


ity ālocya yathāvattadīnaṃ nītvābhyagānniśi /
jijñāsurayaśolekhāṃ rājñīṃ tāṃ sa nṛpo 'parām // SoKss_7,5.206 //
% -| -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| -| v| v  -| v  -  % D correct


tadabhyāgamahṛṣṭā sā madyaṃ tenātipāyitā /
ratāntasuptā vyalapadrājñi tasmin sajāgare // SoKss_7,5.207 //
% v  -  -  v  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v| -  -| v  -  v  -  % D correct


mithyā guṇavarāyāścennāvadiṣyāma dūṣaṇam /
tatkim evamupāyāsyadayaṃ rājādya mām iha // SoKss_7,5.208 //
% -  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  v| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v| -| v  -  % D correct


iti tasyā vacaḥ śrutvā suptāyā duṣṭacetasaḥ /
utpannaniścayo rājā krodhādutthāya niryayau // SoKss_7,5.209 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


gatvā svāvāsamānāyya sa jagāda mahattarān /
uddhṛtya tāṃ guṇavarāṃ snātāmānayata drutam // SoKss_7,5.210 //
% -  -| -  -  v  -  -  v| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% -  -  v| -| v  v  v  -| % C na-vipulā
% -  -  -  v  v  -| v  -  % D correct


ayaṃ kṣaṇo hy adyatano jñānināniṣṭaśāntaye /
tasyā bhūgṛhavāsasya kathito 'bhūtkilāvadhiḥ // SoKss_7,5.211 //
% v  -| v  -||-  v  v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tac chrutvā taistathety uktvā gatvā snātā vibhūṣitā /
rājñī guṇavarā kṣipramāninye sā tadantikam // SoKss_7,5.212 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


tatas tau daṃpatī tīrṇavirahārṇavanirvṛtau /
anyonyāliṅganātṛptau ninyatustāṃ vibhāvarīm // SoKss_7,5.213 //
% v  -| -| -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


avarṇayatsa rājātra devyai tasyai mudā tadā /
taṃ śṛṅgabhujavṛttāntaṃ tadeva nijasūnave // SoKss_7,5.214 //
% v  -  v  -  v| -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -| -  v  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


sātha prabuddhā rājānaṃ gataṃ buddhvā savākchalam /
saṃbhāvyaivāyaśolekhā viṣādam agamat param // SoKss_7,5.215 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


prātaś ca sa nṛpo vīrabhujo guṇavarāntikam /
ānāyayacchṛṅgabhujaṃ sutaṃ rūpaśikhāyutam // SoKss_7,5.216 //
% -  -| v| v| v  -| -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% v  -| -  v  v  -  v  -  % D correct


so 'bhyetya mātaraṃ dṛṣṭvā hṛṣṭo bhūgṛhanirgatām /
tayorvavande caraṇau pitrornavavadhūyutaḥ // SoKss_7,5.217 //
% -| -  v| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  v  v  v  -  v  -  % D correct


adhvottīrṇaṃ tamāśliṣya putraṃ guṇavarāpi sā /
tāṃ ca snuṣāṃ tathā prāptāmutsavādutsavaṃ yayau // SoKss_7,5.218 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -| -| v  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tataḥ pitur nideśāt sa tasyai śṛṅgabhujo 'bravīt /
vistareṇa svavṛttāntaṃ yac ca rūpaśikhākṛtam // SoKss_7,5.219 //
% v  -| v  -| v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -| v| -  v  v  -  v  -  % D correct


tato guṇavarā rājñī sā prahṛṣṭā jagāda tam /
kiṃ kiṃ na rūpaśikhayā kṛtaṃ putra tavānayā // SoKss_7,5.220 //
% v  -| v  v  v  -| -  -| % A pathyā
% -| v  -  -| v  -  v| -  % B correct
% -| -| v| -  v  v  v  -| % C na-vipulā
% v  -| -  v| v  -  v  -  % D correct


hitvā svajīvitaṃ bandhundeśaṃ ceha yadetayā /
trīṇyetāni pradattāni tubhyaṃ citracaritrayā // SoKss_7,5.221 //
% -  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tvadarthamavatīrṇaiṣā kāpi devī vidhervaśāt /
pativratānāṃ sarvāsāṃ yayā mūrdhni padaṃ kṛtam // SoKss_7,5.222 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -  v| v  -| v  -  % D correct


evam ukte tayā rājñā tadvākyamabhinandati /
rājñi rūpaśikhāyāṃ ca vinayānatamūrdhani // SoKss_7,5.223 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -| v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


āyayau sa tay aiva prāgayaśolekhayā mṛṣā /
dūṣito 'ntaḥpurādhyakṣo bhrāntatīrthaḥ surakṣitaḥ // SoKss_7,5.224 //
% -  v  -| v| v| -  -| -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kṣatrā niveditaṃ taṃ ca prahṛṣṭaṃ caraṇānatam /
jñātārtho 'pujayadrājā bhṛśaṃ vīrabhujo 'tha saḥ // SoKss_7,5.225 //
% -  -| v  -  v  -| -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v| -  % D correct


tenaivānāyya cānyāstā rājñīratraiva durjanīḥ /
tamevovāca gacchaitā bhūgṛhe nikhilāḥ kṣipa // SoKss_7,5.226 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tac chrutvā tāsu bhītāsu kṣiptāsu kṛpayā nṛpam /
taṃ sā guṇavarā devī pādalagnā vyajijñapat // SoKss_7,5.227 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -| -| v  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


deva mām eva bhūyo 'pi ciraṃ sthāpaya bhūgṛhe /
prasīda naivametā hi bhītāḥ śaknomi vīkṣitum // SoKss_7,5.228 //
% -  v| -| -  v| -  -| v| % A pathyā
% v  -| -  v  v| -  v  -  % B correct
% v  -  v| -  v  -  -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


iti prārthya nṛpaṃ tāsāṃ bandhanaṃ sā nyavārayat /
mahatāmanukampā hi viruddheṣu pratikriyā // SoKss_7,5.229 //
% v  -| -  v| v  -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatas tāḥ preṣitā rājñā lajjitāḥ svagṛhānyayuḥ /
aniṣṭam api vāñchantyo dīyamānaṃ bhujāntaram // SoKss_7,5.230 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tāṃ ca rājā guṇavarāṃ bahu mene mahāśayām /
ātmānaṃ ca tayā patnyā kṛtapuṇyamamanyata // SoKss_7,5.231 //
% -| v| -  -| v  v  v  -| % A na-vipulā
% v  v| -  -| v  -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


athānāyya sutānanyānsa nirvāsabhujādikān /
nirvāsayiṣyan yuktyā tān rājā kṛtakamabhyadhāt // SoKss_7,5.232 //
% v  -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% v| -  -  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  -| v  v  v  -  v  -  % D correct


śrutaṃ mayā vaṇikpāpairbhavadbhiḥ pathiko hataḥ /
tadbhrāntuṃ sarvatīrthāni yāta mā smeha tiṣṭhata // SoKss_7,5.233 //
% v  -| v  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  v| -| -  v| -  v  -  % D correct


tac chrutvā taṃ na śekuste nṛpaṃ bodhayituṃ nṛpāḥ /
prabhau haṭhapravṛtte hi kasya pratyāyanā bhavet // SoKss_7,5.234 //
% -| -  -| -| v| -  -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -| v  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatas tān gacchato dṛṣṭvā bhrātṝñ śṛṅgabhujo 'tha saḥ /
kṛpodbhutāśrupūrṇākṣaḥ pitaraṃ taṃ vyajijñapat // SoKss_7,5.235 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tātāparādham ekaṃ tvaṃ kṣamasvaiṣāṃ kṛpāṃ kuru /
ity uktvā pādayos tasya nipapāta sa bhūpateḥ // SoKss_7,5.236 //
% -  -  v  -  v| -  -| -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -| -  -| -  v  -| -  v| % C pathyā
% v  v  -  v| v| -  v  -  % D correct


so 'pi matvā narendras taṃ bhūbhṛtbhārasahaṃ sutam /
yaśodayāśritaṃ bālye 'py avatāraṃ harer iva // SoKss_7,5.237 //
% -| v| -  -| v  -  -| -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -||% C pathyā
% v  v  -  -| v  -| v  -  % D correct


gūḍhāśayo vairarakṣī vacas tasya tathākarot /
te 'pi taṃ bhrātaraṃ sarve prāṇadaṃ menire nijam // SoKss_7,5.238 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% v  -| -  v| v  -  v  -  % B correct
% -| v| -| -  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


sarvāḥ prakṛtayo 'py atra tasya śṛṅgabhujasya tam /
guṇātiśayamālokya dadhustadanurāgitām // SoKss_7,5.239 //
% -  -| v  v  v  -||-  v| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tato 'nyedyurguṇajyeṣṭhaṃ tajjyeṣṭheṣv api satsu saḥ /
pitā vīrabhujo rājā yauvarājye 'bhiṣiktavān // SoKss_7,5.240 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -| v  v| -  v| -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sa ca prāptābhiṣekaḥ san digjayāya yayau tataḥ /
vijñapya pitaraṃ sarvair balaiḥ śṛṅgabhujaḥ saha // SoKss_7,5.241 //
% v| -| -  -  v  -  -| -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


bāhuvīryajitāśeṣavasudhādhipamaṇḍalam /
ādāya cāyayau dikṣu pravikīrya yaśaḥśriyam // SoKss_7,5.242 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tato vahan rājyabhāraṃ praṇatair bhrātṛbhiḥ saha /
niścintabhogasukhitau rañjayan pitarau kṛtī // SoKss_7,5.243 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% v  v  -| -  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -| v  v  -| v  -  % D correct


dānaṃ dadad brāhmaṇebhyas tasthau śṛṅgabhujaḥ sukhī /
rūpavatyārthasiddhyeva sa rūpaśikhayā saha // SoKss_7,5.244 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v| -  v  v  v  -| v  -  % D correct


ity ananyāḥ patiṃ sādhvyaḥ sarvākāramupāsate /
ete gunavarārūpaśikhe śvaśrūsnuṣe yathā // SoKss_7,5.245 //
% -| v  -  -| v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


iti naravāhanadatto hariśikhamukhataḥ kathāmimāṃ śrutvā /
ratnaprabhāsametaḥ sādhviti jalpaṃstutoṣa param // SoKss_7,5.246 //
% v  v| v  v  -  v  v  -  -| v  v  v  v  v  v  -| v  -  v  -| -  -  %
% -  -  v  -  v  -  -| -  v  v| -  -  v  -  v| v  -  % Āryā (30+27 morae): pathyā


utthāya cāhnikamathāśu vidhāya gatvā vatseśvarasya nikaṭaṃ sa pituḥ sabhāryaḥ /
bhuktvāparāhṇamativāhya ca gītavādyaiḥ svāntaḥpure sadayito rajanīṃ nināya // SoKss_7,5.247 //
% -  -  v| -  v  v  v  -  v| v  -  v| -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v| v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v| v| -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ prātaḥ punā ratnaprabhāsadmani taṃ sthitam /
naravāhanadattaṃ te gomukhādyā upāgaman // SoKss_7,6.1 //
% v  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v| -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


marubhūtiḥ sa tu manākpītāsavamadālasaḥ /
baddhapuṣpo 'nuliptaś ca vilambita upāyayau // SoKss_7,6.2 //
% v  v  -  -| v| v| v  -  % A na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


praskhalatpadayā gatyā hāsayaṃstaṃ girā tadā /
tannītirañjitamukho narmaṇovāca gomukhaḥ // SoKss_7,6.3 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v| -  v  -  % D correct


yaugandharāyaṇasuto bhūtvā nītiṃ na vetsi kim /
prātaḥ pibasi madyaṃ yanmattaḥ prabhumupaiṣi ca // SoKss_7,6.4 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v| -  v| -  % B correct
% -  -| v  v  v| -  -| -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v| -  % D correct


tac chrutvā taṃ krudhā kṣībo marubhūtir jagāda saḥ /
etan me prabhuṇā vācyamamunā guruṇāpi vā // SoKss_7,6.5 //
% -| -  -| -| v  -| -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -| -| v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v| -  % D correct


tvaṃ tu kaḥ śikṣayasi māmityakātmaja re vada /
ity uktavantaṃ taṃ bhūyo hasannāha sa gomukhaḥ // SoKss_7,6.6 //
% -| v| -| -  v  v  v| -  % A na-vipulā, pādas compounded?
% -  v  -  v  v| -| v  -  % B correct
% -| -  v  -  -| -| -  -| % C ma-vipulā
% v  -  -  v| v| -  v  -  % D correct


bhartsayantyavinītaṃ kiṃ svavācā prabhaviṣṇavaḥ /
avaśyaṃ tasya vaktavyaṃ tatpārśvasthairyathocitam // SoKss_7,6.7 //
% -  v  -  v  v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


satyaṃ cetyakaputro 'haṃ tvaṃ mantrivṛṣabhaḥ punaḥ /
vakti te jāḍyam evaitadviṣāṇe staḥ paraṃ na te // SoKss_7,6.8 //
% -  -| -  v  v  -  -| -| % A pathyā
% -| -  v  v  v  -| v  -  % B correct
% -  v| -| -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -| -| v  -| v| -  % D correct


ity ukto gomukhenātra marubhūtirabhāṣata /
tav aiva vṛṣabhatvaṃ hi gomukhasyopapadyate // SoKss_7,6.9 //
% -| -  -| -  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v| -  v| v  v  -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tathāpi yadadānto 'si so 'yaṃ te jātisaṃkaraḥ /
etac chrutvātra sarveṣu hasatsūvāca gomukhaḥ // SoKss_7,6.10 //
% v  -  v| v  v  -  -| v| % A pathyā
% -| -| -| -  v  -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


marubhūtirayaṃ ratnaṃ jātu yatnaśatairapi /
avedhyaṃ vajrametasmin guṇaṃ ko hi praveśayet // SoKss_7,6.11 //
% v  v  -  v  v  -| -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


anyatpuruṣaratnaṃ tadyadayatnena vedhyate /
sikatāsetuvṛttāntaṃ śṛṇu cātra nidarśanam // SoKss_7,6.12 //
% -  -  v  v  v  -  -| -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


āsīt ko'pi pratiṣṭhāne tapodatta iti dvijaḥ /
sa pitrā kleśyamāno 'pi vidyā nādhyaita śaiśave // SoKss_7,6.13 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% v| -  -| -  v  -  -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


anantaraṃ garhyamāṇaḥ sarvairanuśayānvitaḥ /
sa vidyāsiddhaye taptuṃ tapo gaṅgātaṭaṃ yayau // SoKss_7,6.14 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v| -  -  -  v  -| -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tatrāśritogratapasas tasya taṃ vīkṣya vismitaḥ /
vārayiṣyandvijacchadmā śakro nikaṭamāyayau // SoKss_7,6.15 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  v| -| -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


āgatya ca sa gaṅgāyāstaṭāccikṣepa vāriṇi /
uddhṛtyoddhṛtya sikatāḥ paśyatas tasya sormiṇi // SoKss_7,6.16 //
% -  -  v| v| v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  v  -| -  v| -  v  -  % D correct


tad dṛṣṭvā muktamaunas taṃ tapodattaḥ sa pṛṣṭavān /
aśrāntaḥ kim idaṃ brahman karoṣīti sakautukam // SoKss_7,6.17 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


nirbandhapṛṣṭaḥ sa ca taṃ śakro 'vādīddvijākṛtiḥ /
setuṃ badhnāmi gaṅgāyāṃ tārāya prāṇināmiti // SoKss_7,6.18 //
% -  -  v  -  -| v| v| -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tato 'bravīttapodattaḥ setuḥ kiṃ mūrkha badhyate /
gaṅgāyāmoghahāryābhiḥ sikatābhiḥ kadācana // SoKss_7,6.19 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tac chrutvā tam uvācaivaṃ śakro 'tha dvijarūpadhṛk /
yadyevaṃ vetsi tadvidyāṃ vinā pāṭhaṃ vinā śrutam // SoKss_7,6.20 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


kasmādvratopavāsādyaistvaṃ sādhayitumudyataḥ /
iyaṃ śaśaviṣāṇecchā vyomni vā citrakalpanā // SoKss_7,6.21 //
% -  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -| -  v  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  v| -| -  v  -  v  -  % D correct


anakṣaro lipinyāso yadvidyādhyayanaṃ vinā /
evaṃ yadi bhavedetannahyadhīyīta kaścana // SoKss_7,6.22 //
% v  -  v  -| v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| v  v| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


ity uktaḥ sa tapodattaḥ śakreṇa dvijarūpiṇā /
vicārya tattathā matvā tapastyaktvā gṛhaṃ yayau // SoKss_7,6.23 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


evaṃ sudhīḥ sukhaṃ bodhyo marubhūtistu durmatiḥ /
na śakyate bodhayituṃ bodhyamānaś ca kupyati // SoKss_7,6.24 //
% -  -| v  -| v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v| -  v  -| -  v  v  -| % C bha-vipulā
% -  v  -  -| v| -  v  -  % D correct


ity ukte gomukhenātra madhye hariśikho 'bhyadhāt /
bhavanti sukhasaṃbodhyāḥ satyaṃ deva sumedhasaḥ // SoKss_7,6.25 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tathā ca pūrvamabhavad vārāṇasyāṃ dvijottamaḥ /
kaścidvirūpaśarmākhyo virūpo nirdhanastathā // SoKss_7,6.26 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


sa cavairūpyadaurgatyanirviṇṇastattapovanam /
gatvā tīvraṃ tapaścakre rūpadraviṇakāṅkṣayā // SoKss_7,6.27 //
% v| v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tataḥ surapatiḥ kṛtvā vikṛtavyādhitākṛteḥ /
jambukasyādhamaṃ rūpametyāgre tasya tasthivān // SoKss_7,6.28 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


taṃ vilokya parītāṅgamakṣikābhiralakṣaṇam /
virūpaśarmā śanakairmanasā vimamarśa saḥ // SoKss_7,6.29 //
% -| v  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -| v  v  -  v| -  % D correct


īdṛśā api jāyante saṃsāre pūrvakarmabhiḥ /
tanmamālpamidaṃ dhātrā kṛtaṃ yannedṛśaḥ kṛtaḥ // SoKss_7,6.30 //
% -  v  -| v  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


ko daivalikhitaṃ bhogaṃ laṅghayed ity avetya saḥ /
virūpaśarmā śanakais tapaḥsthānād yayau gṛham // SoKss_7,6.31 //
% -| -  v  v  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -| v  -| v  -  % D correct


itthaṃ subuddhiralpena deva yatnena bodhyate /
na kṛcchreṇāpi mahatā nirvicāramatiḥ punaḥ // SoKss_7,6.32 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v| -  -  -  v| v  v  -| % C na-vipulā
% -  v  -  v  v  -| v  -  % D correct


evaṃ hariśikhenokte śraddhadhāne ca gomukhe /
marubhūtiranātmajñaḥ kṣībo 'tikupito 'bravīt // SoKss_7,6.33 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


balaṃ gomukha vācyeva na tu bāhvorbhavādṛśām /
vācālaiḥ kalahaḥ klībaistrapākṛdbāhuśālinām // SoKss_7,6.34 //
% v  -| -  v  v| -  -  v| % A pathyā
% v| v| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


iti bruvāṇaṃ yuddhecchuṃ marubhūtiṃ smitānanaḥ /
naravāhanadatto 'tha prabhuḥ svayamasāntvayat // SoKss_7,6.35 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


visṛjya taṃ ca svagṛhaṃ taṃ bālasakhivatsalaḥ /
kurvandivasakāryāṇi nināya tadahaḥ sukham // SoKss_7,6.36 //
% v  -  v| -| -| v  v  -| % A bha-vipulā
% -| -  v  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


prātaś ca sarveṣv āyāteṣv eṣu mantriṣu taṃ priyā /
ratnaprabhā jagādaivaṃ marubhūtau trapānate // SoKss_7,6.37 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  v| -  v  v| -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tvamāryaputra sukṛtī yasya te sacivā ime /
ābālyasnehanigaḍanibaddhāḥ śuddhacetasaḥ // SoKss_7,6.38 //
% v  -  v  -  v| v  v  -| % A na-vipulā
% -  v| -| v  v  -| v  -  % B correct
% -  -  -  -  v  v  v  v  % C na-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


ete ca dhanyā yeṣāṃ tvamīdṛksnehaparaḥ prabhuḥ /
prākkarmopārjitā yūyamanyonyasya na saṃśayaḥ // SoKss_7,6.39 //
% -  -| v| -  -| -  -| v  % A ma-vipulā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % D correct


evam ukte tayā rājñyā vasantakasuto 'bravīt /
naravāhanadattasya narmamittraṃ tapantakaḥ // SoKss_7,6.40 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


satyaṃ purvārjito 'yaṃ naḥ svāmī sarvaṃ hi tiṣṭhati /
pūrvakarmavaśādeva tathā ca śrūyatāṃ kathā // SoKss_7,6.41 //
% -  -| -  -  v  -| -| -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


abhucchrīkaṇṭhanilaye vilāsapuranāmani /
pure vinayaśīlākhyo nāmnānvarthena bhūpatiḥ // SoKss_7,6.42 //
% v  -  -  -  v  v  v  -| % A na-vipulā
% v  -  v  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tasya prāṇasamā devī babhūva kamalaprabhā /
tayā sākaṃ ca bhogaikasaktas tasthau cirāya saḥ // SoKss_7,6.43 //
% -  -| -  v  v  -| -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -| -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


atha kālena bhūpasya jarā saundaryahāriṇī /
tasyāvirāsīt tāṃ dṛṣṭvā sa cāsīdatiduḥkhitaḥ // SoKss_7,6.44 //
% v  v| -  -  v| -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -| -  -| % C ma-vipulā
% v| -  -  v  v  -  v  -  % D correct


himāhatamivāmbhojaṃ palitamlānamānanam /
darśayāmi kathaṃ devyai hā dhiṅme maraṇaṃ varam // SoKss_7,6.45 //
% v  -  v  v  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


ityādi cintayan so 'tha sadasyāhūya bhūpatiḥ /
vaidyaṃ taruṇacandrākhyaṃ nijagāda kṛtādaraḥ // SoKss_7,6.46 //
% -  -  v| -  v  -| -| v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


bhadra bhaktastvamasmāsu kuśalaś ceti pṛcchyase /
apy asti kācid yuktiḥ sā yayeyaṃ vāryate jarā // SoKss_7,6.47 //
% -  v| -  -  v  -  -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -| -  v| -  -| -  -| -| % C ma-vipulā
% v  -  -| -  v  -| v  -  % D correct


tac chrutvaiva kalāmātrasāro vāñchansa pūrṇatām /
vakrastaruṇacandro 'ntaḥ satyanāmā vyacintayat // SoKss_7,6.48 //
% -| -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


mūrkho 'yaṃ nṛpatirbhojyo mayā vetsyāmi ca kramāt /
iti saṃcintya sa bhiṣaktam evam avadannṛpam // SoKss_7,6.49 //
% -  -| -| v  v  -  -  -| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% v  v| -  -  v| v| v  -  % C na-vipulā, pādas compounded?
% v| -  v| v  v  -  v  -  % D correct


ekastvaṃ bhūgṛhe māsānaṣṭau yadidamauṣadham /
upayuṅkṣe tato deva jarāmapanayāmi te // SoKss_7,6.50 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% v  -  v  v  v  -  v| -  % D correct


etac chrutvaiva sa nṛpastadbhūgṛhamakārayat /
kṣamante na vicāraṃ hi mūrkhā viṣayalolupāḥ // SoKss_7,6.51 //
% -  -| -  -  v| v| v  -  % A na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| v| v  -  -| v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


rājansattvena pūrveṣāṃ tapasā ca damena ca /
rasāyanāni siddhāni prabhāveṇa yugasya ca // SoKss_7,6.52 //
% -  -  -  -  v| -  -  -| % A pathyā
% v  v  -| v| v  -  v| -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


adyatve ca śrutānyeva rasānyetāni bhūpate /
sāmagryabhāvāt kurvanti yatpratyuta viparyayam // SoKss_7,6.53 //
% -  -  -| -| v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  v  v| v  -  v  -  % D correct


tanna yuktamidaṃ dhūrtāḥ krīḍantyeva hi bāliśaiḥ /
kiṃ deva samatikrāntamāgacchati punarvayaḥ // SoKss_7,6.54 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% -| -  v| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


ity ādi mantriṇāṃ vākyaṃ na lebhe tasya cāntaram /
āvṛte hṛdaye rājño gāḍhayā bhogatṛṣṇayā // SoKss_7,6.55 //
% -| -  v| -  v  -| -  -| % A pathyā
% v| -  -| -  v| -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


viveśa ca girā tasya bhiṣajastatsa bhūgṛham /
ekākī vāritāśeṣarājocitaparicchadaḥ // SoKss_7,6.56 //
% v  -  v| v| v  -| -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


eko vaidyaḥ svabhṛtyena sahaikenaiva tasya saḥ /
tatrauṣadhādicaryāyāṃ babhūva paricārakaḥ // SoKss_7,6.57 //
% -  -| -  -| v  -  -  v| % A pathyā
% v  -  -  -  v| -  v| -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tasthau ca tatra sa nṛpo bhūmigarbhe tamomaye /
ajñāna iva bhūyastvātprasṛte hṛdayādbahiḥ // SoKss_7,6.58 //
% -  -| v| -  v| v| v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| v  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


gateṣu cātra māseṣu ṣaṇmātreṣv asya bhūpateḥ /
vilokyābhyadhikībhūtāṃ tāṃ jarāṃ sa śaṭho bhiṣak // SoKss_7,6.59 //
% v  -  v| -  v| -  -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -| v  -| v| v  -| v  -  % D correct


ājahāra kam apy ekaṃ puruṣaṃ tādṛśākṛtim /
rājānaṃ tvāṃ karomīti yuvānaṃ kṛtasaṃvidam // SoKss_7,6.60 //
% -  v  -  v| v| -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -| -| v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tataḥ suraṅgāṃ bhūgehe dūrāddattvātra taṃ nṛpam /
suptaṃ hatvā tayā nītvā so 'ndhakūpe 'kṣipanniśi // SoKss_7,6.61 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -  -  v| -| v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


tay aiva puruṣaṃ taṃ ca taruṇaṃ tatra bhūgṛhe /
praveśya sthāpayām āsa suraṅgāṃ pidadhe ca tām // SoKss_7,6.62 //
% v| -  v| v  v  -| -| v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% v  -  -| v  v  -| v| -  % D correct


saṃprāpya mūḍhabuddhīnāmavakāśaṃ nirargalam /
ucchṛṅkhalamatiḥ kuryātprākṛtaḥ kiṃ na sāhasam // SoKss_7,6.63 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -| v| -  v  -  % D correct


tataḥ sa sarvāḥ prakṛtīr vaidyo 'nyedyur abhāṣata /
ajaro 'yaṃ kṛtas tāvat ṣaḍbhir māsair mayā nṛpaḥ // SoKss_7,6.64 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  -| -  v| v  -  v  -  % B correct
% v  v  -| -| v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


māsadvayena caitasya rūpamanyadbhaviṣyati /
taddūrātkiṃcidātmānamasmai darśayatādhunā // SoKss_7,6.65 //
% -  -  v  -  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


ity uktvā bhūgṛhadvāri sarvānānīya darśayan /
tasmai nyavedayadyūne sa teṣāṃ nāmakarmaṇī // SoKss_7,6.66 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


ity antaḥpuraparyantaṃ māsadvitayamanvaham /
bhūgṛhe 'bodhayadyuktyā yuvānaṃ puruṣaṃ sa tam // SoKss_7,6.67 //
% -| -  -  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v| -  % D correct


prāpte ca samaye taṃ sa bhogapuṣṭaṃ dharāgṛhāt /
ujjahārājaraḥ so 'yaṃ jāto rājetyudāharan // SoKss_7,6.68 //
% -  -| v| v  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -| -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tataś cauṣadhisaṃsiddhiḥ saiṣa rājeti tatra saḥ /
paryavāryata hṛṣṭābhiḥ pumān prakṛtibhir yuvā // SoKss_7,6.69 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  v| -  -  v| -  v| -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


atha snātastathā labdharājyo rājocitāḥ kriyāḥ /
cakāra sa sahāmātyaiḥ sotsavastaruṇaḥ pumān // SoKss_7,6.70 //
% v  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| v| v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tadāprabhṛti tasthau ca kurvanrājyaṃ sukhena saḥ /
nāmājara iti prāpya krīḍannantaḥpuraiḥ saha // SoKss_7,6.71 //
% v  -  v  v  v| -  -| v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  v  v| v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


sarve caitamasaṃbhāvyavaidyavṛttāviśaṅkinaḥ /
rasāyanaparāvṛttarūpaṃ svaṃ menire prabhum // SoKss_7,6.72 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % D correct


prītyānurañjya prakṛtīrdevīṃ ca kamalaprabhām /
so 'tha svamitrairajaro rājābhuṅkta saha śriyam // SoKss_7,6.73 //
% -  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  -| v| v  v  -  v  -  % B correct
% -| -| v  -  -  v  v  -| % C bha-vipulā
% -  -  -  v| v  -| v  -  % D correct


mittraṃ bheṣajacandrākhyaṃ tathānyaṃ padmadarśanam /
ubhe ātmasame cakre hasyaśvagrāmapūrite // SoKss_7,6.74 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


vaidyaṃ taruṇacandraṃ tu prakriyārthamamānayat /
na tu tasmin viśaśvāsa satyadharmacyutātmani // SoKss_7,6.75 //
% -  -| v  v  v  -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v| v| -  -| v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ekadā ca sa vaidyastaṃ svairaṃ rājānam abravīt /
kiṃ māmagaṇayitvaiva svātantryeṇa viceṣṭase // SoKss_7,6.76 //
% -  v  -| v| v| -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| -  v  v  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tadvismṛtaṃ yadā rājā bhavāniha mayā kṛtaḥ /
tac chrutvaiva sa rājā tamajaro vaidyamabhyadhāt // SoKss_7,6.77 //
% -  -  v  -| v  -| -  -| % A pathyā
% v  -  v  v| v  -| v  -  % B correct
% -| -  -  v| v| -  -| v  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


aho mūrkho 'si kaḥ kasya kartā dātāpi vā pumān /
prāktanaṃ karma hi sakhe karoti ca dadāti ca // SoKss_7,6.78 //
% v  -| -  -| v| -| -  v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  v  -| -  v| v| v  -| % C na-vipulā
% v  -  v| v| v  -  v| -  % D correct


atastvaṃ mā kṛthā darpaṃ tapaḥsiddhamidaṃ hi me /
etac ca darśayiṣyāmi pratyakṣamacireṇa te // SoKss_7,6.79 //
% v  -  -| -| v  -| -  -| % A pathyā
% v  -  -  v  v  -| v| -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v| -  % D correct


ity uktas tena sa trasta iva vaidyo vyacintayat /
aho kim apy adhṛṣṭo 'yaṃ dhīro jñānīva bhāṣate // SoKss_7,6.80 //
% -| -  -| -  v| -| -  v| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -| v| -| v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


yadrahasyāntaraṅgatvaṃ svāmisaṃvananaṃ param /
tad api kṣamate nāsminnanuvartyastadeṣa me // SoKss_7,6.81 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v| v  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % D correct


paśyāmi tāvatkimayaṃ sākṣānme darśayiṣyati /
ity ālocya tathety evaṃ bhiṣaktūṣṇīṃ babhūva saḥ // SoKss_7,6.82 //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


anyedyuścājaro rājā paribhrāntuṃ sa niryayau /
krīḍaṃstaruṇacandrādyaiḥ sevyamānāḥ suhṛtsakhaḥ // SoKss_7,6.83 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


bhrāmyan prāpto nadītīraṃ yasyā madhye dadarśa saḥ /
pravāhe vahadāyātaṃ sauvarṇaṃ padmapañcakam // SoKss_7,6.84 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


ānāyayac ca bhṛtyaistadgṛhītvā pravilokya ca /
vaidyaṃ taruṇacandraṃ taṃ jagāda nikaṭasthitam // SoKss_7,6.85 //
% -  -  v  -| v| -  -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v| -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


nadītīreṇa gaccha tvamupariṣṭādito 'munā /
utpattisthānam eteṣāṃ paṅkajānāṃ gaveṣaya // SoKss_7,6.86 //
% v  -  -  -  v| -  -| v  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tac ca dṛṣṭvā tvamāgaccheḥ sumahatkautukaṃ hi me /
adbhuteṣveṣu padmeṣu tvaṃ ca dakṣaḥ suhṛnmama // SoKss_7,6.87 //
% -| v| -  -| v  -  -  -| % A pathyā
% v  v  -  -  v  -| v| -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -| v| -  -| v  -  v  -  % D correct


ity uktvā preṣitas tena rājñā sa vivaśo bhiṣak /
yathādiṣṭena mārgeṇa tatheti prayayau tataḥ // SoKss_7,6.88 //
% -| -  -| -  v  -| -  v| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


rājāpyayāsīt svapuraṃ sa ca gacchan bhiṣak kramāt /
prāpadāyatanaṃ śaivaṃ nadyās tasyās taṭasthitam // SoKss_7,6.89 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% v| v| -  -| v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tadagre tatsarittīrthataṭe vaṭamahātarum /
apaśyal lambamānaṃ ca tasminnarakaraṅkakam // SoKss_7,6.90 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tataḥ śrāntaḥ kṛtasnāno devam abhyarcya tatra saḥ /
yāvattiṣṭhati megho 'tra tāvadāgatya vṛṣṭavān // SoKss_7,6.91 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  v| -  -  v| -  v| -  % B correct
% -  -  -  v  v| -  -| v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


meghābhivṛṣṭāt tasmāc ca vaṭaśākhāvalambinaḥ /
mānuṣāsthikaraṅkādye nyapataṃstoyabindavaḥ // SoKss_7,6.92 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


nadyāstīrthajale tasyāstebhyastāni dadarśa saḥ /
jāyamānāni padmāni sauvarṇāni kṣaṇādbhiṣak // SoKss_7,6.93 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v| -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


aho kimidamāścaryaṃ kaṃ pṛcchāmyajane vane /
yadi vā veda kaḥ sargaṃ bahvāścaryamayaṃ vidheḥ // SoKss_7,6.94 //
% v  -| v  v  v  -  -  -| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% v  v| -| -  v| -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


dṛṣṭastāvanmayā so 'yaṃ kanakāmbhoruhākaraḥ /
tadetatprakṣipāmyatra tīrthe narakalevaram // SoKss_7,6.95 //
% -  -  -  -  v  -| -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


dharmo 'stu vaitatpṛṣṭhe ca jāyantām ambujāni vā /
ity ālocya sa vṛkṣāgrāt tataḥ kaṅkālamakṣipat // SoKss_7,6.96 //
% -  -| v| -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v  -  v| -  % B correct
% -| -  -  v| v| -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


nītvā ca taddinaṃ tatra siddhakaryo 'pare 'hani /
pratyāvartiṣṭa sa tato bhiṣagdeśaṃ nijaṃ prati // SoKss_7,6.97 //
% -  -| v| -  v  -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  -  v| v| v  -| % C na-vipulā
% v  -  -  -| v  -| v  -  % D correct


dinaiḥ katipayaḥ prāpa tadvilāsapuraṃ ca saḥ /
tasyājarasya nikaṭaṃ rājño 'dhvakṛśadhūsaraḥ // SoKss_7,6.98 //
% v  -| v  v  v  -| -  v| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  -| v  v  v  -  v  -  % D correct


dvāḥsthenāvedito yāvatpraviśya caraṇānataḥ /
sa pṛṣṭakuśalo rājñā vṛttāntaṃ vakti taṃ bhiṣak // SoKss_7,6.99 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% v| -  v  v  v  -| -  -| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


tāvat sa vijanaṃ kṛtvā rājā taṃ svayam abhyadhāt /
dṛṣṭaṃ hemāmbujotpattisthānaṃ tadbhavatā sakhe // SoKss_7,6.100 //
% -  -| v| v  v  -| -  -| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tatkṣetramuttamaṃ caivaṃ tatra dṛṣṭastvayā ca saḥ /
karaṅko vaṭavṛkṣe tāṃ prāktanīṃ viddhi me tanum // SoKss_7,6.101 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -| v| -  % B correct
% v  -  -| v  v  -  -| -| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


tadūrdhvapādena mayā lambamānena kurvatā /
tapas tatra purā tyaktamupaśoṣya kalevaram // SoKss_7,6.102 //
% v  -  v  -  -  v| v  -| % A bha-vipulā
% -  v  -  -  v| -  v  -  % B correct
% v  -| -  v| v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


tapasas tasya māhātmyātkaraṅkātpracyutais tataḥ /
meghāmbubhis te jāyante padmās tatra hiraṇmayāḥ // SoKss_7,6.103 //
% v  v  -| -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% -  -| -  v| v  -  v  -  % D correct


sa karaṅkaś ca yatkṣiptastīrthe tatra mama tvayā /
yuktaṃ tadvihitaṃ tvaṃ hi mittraṃ me pūrvajanmani // SoKss_7,6.104 //
% v| v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % B correct
% -  -| -  v  v  -| -| v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


eṣa bheṣajacandraś ca tathāsau padmadarśanaḥ /
etāvapi ca tajjanmasaṃgatau suhṛdau mama // SoKss_7,6.105 //
% -  v| -  v  v  -  -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  v| v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


tattasya tapaso mittra prāktanasya prabhāvataḥ /
jātismaratvaṃ jñānaṃ ca rājyaṃ copanataṃ mama // SoKss_7,6.106 //
% -  -  v| v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% -  -| -  v  v  -| v  -  % D correct


tadetaddarśitaṃ tubhyaṃ yuktyā pratyakṣato mayā /
bhavatkṣiptāsthisaṃghātaṃ sābhijñānaṃ ca varṇitam // SoKss_7,6.107 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tasmāttubhyaṃ mayā rājyamadāyīti mama tvayā /
ahaṃkāro na kartavyaḥ sthāpyaṃ ceto na duḥsthitam // SoKss_7,6.108 //
% -  -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  v| v  -| v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


vinā hi prāktanaṃ karma na dātā ko'pi kasyacit /
agarbhājjanturaśnāti pūrvakarmataroḥ phalam // SoKss_7,6.109 //
% v  -| -| -  v  -| -  v| % A pathyā
% v| -  -| -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


ity uktaḥ sa bhiṣaktena rājñā dṛṣṭvā tathaiva tat /
asaṃtoṣaṃ punarnaiva tatsevāsukhito 'bhyagāt // SoKss_7,6.110 //
% -| -  -| v| v  -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


so 'pi rājājaro jātismarastaṃ bhiṣajaṃ tataḥ /
saṃmānyārthapradānena yathocitamudāradhīḥ // SoKss_7,6.111 //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


antaḥpuraiḥ suhṛdbhiś ca sākaṃ nayajitāṃ mahīm /
bhuñjānaḥ sukṛtaprāptāṃ sukhamāstāpakaṇṭakām // SoKss_7,6.112 //
% -  -  v  -| v  -  -| v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


evaṃ bhavati loke 'smin deva sarvasya sarvadā /
prākkarmopārjitaṃ jantoḥ sarvam eva śubhāśubham // SoKss_7,6.113 //
% -  -| v  v  v| -  -| -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


tasmāttvam api naḥ svāmī manye janmāntarārjitaḥ /
satsv anyeṣv evam asmākaṃ prasanno 'sy anyathā katham // SoKss_7,6.114 //
% -  -  v| v  v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  -| -  v| -  -  -| % C pathyā
% v  -  -||-  v  -| v  -  % D correct


ity apūrvaramaṇīyavicitrāṃ
kāntayā saha tapantakavaktrāt /
saṃniśamya sa kahāmudatiṣṭhat
snātum atra naravāhanadattaḥ // SoKss_7,6.115 //
% -| v  -  v  v  v  -  v  v  -  -  % Svāgatā (11)
% -  v  -| v  v| v  -  v  v  -  -  % Svāgatā (11)
% -  v  -  v| v| v  -  v  v  -  -  % Svāgatā (11)
% -  v| -  v| v  v  -  v  v  -  -  % Svāgatā (11)


kṛtasnāno gatvā nikaṭamatha vatseśanṛpateḥ
pitur muñcan mātur muhur amṛtavarṣaṃ nayanayoḥ /
kṛtāhāras tābhyāṃ saha sadayito mantrisahitaḥ
sukhair āpānādyair dinam anayad etāṃ ca rajanīm // SoKss_7,6.116 //
% v  -  -  -| -  -| v  v  v  v  v| -  -  v  v  v  -  % Śikhariṇī (6+11)
% v  -| -  -| -  -| v  v| v  v  v  -  -| v  v  v  -  % Śikhariṇī (6+11)
% v  -  -  -| -  -| v  v| v  v  v  -| -  v  v  v  -  % Śikhariṇī (6+11)
% v  -| -  -  -  -| v  v| v  v  v| -  -| v| v  v  -  % Śikhariṇī (6+11)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tataḥ sa ratnaprabhayā samaṃ tadvāsaveśmani /
sthito 'nyedyuḥ kathāḥ kurvaṃstāstāḥ sa sacivaiḥ saha // SoKss_7,7.1 //
% v  -| v| -  -  v  v  -| % A bha-vipulā
% v  -| -  -  v  -  v  -  % B correct
% v  -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -| v| v  v  -| v  -  % D correct


naravāhanadatto 'tra mandiraprāṅgaṇe bahiḥ /
akasmātpuruṣasyeva śuśrāvākranditadhvanim // SoKss_7,7.2 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kim evam iti kasmiṃścit pṛcchatyāgatya ceṭikāḥ /
abruvan kañcukī krandaty eṣa dharmagiriḥ prabho // SoKss_7,7.3 //
% v| -  v| v  v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


ihāgatya hi mūrkheṇa mittreṇa kathito 'dhunā /
tīrthayātrāgato 'muṣya bhrātā deśāntare mṛtaḥ // SoKss_7,7.4 //
% v  -  -  v| v| -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tena rājakulastho 'smīty asmarañ śokamohitaḥ /
sākrandaḥ san gṛhaṃ nītaḥ saṃpraty eṣa bahir janaiḥ // SoKss_7,7.5 //
% -  v| -  v  v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


tac chrutvā yuvarāje 'smiñ jātaduḥkhe 'nukampayā /
rājñī ratnaprabhā tatra viṣaṇṇeva jagāda sā // SoKss_7,7.6 //
% -| -  -| v  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


priyabandhuviyogotthamaho duḥkhaṃ durutsaham /
kaṣṭaṃ kiṃ na kṛto dhātrā jano 'yamajarāmaraḥ // SoKss_7,7.7 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -| -| v| v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


iti rājñīvacaḥ śrutvā marubhūtiruvāca tām /
martyeṣvetatkuto devi tathāhīmāṃ kathāṃ śṛṇu // SoKss_7,7.8 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


cirāyurnāmni nagare cirāyurnāma bhūpatiḥ /
pūrvaṃ cirāyurevāsītketanaṃ sarvasaṃpadām // SoKss_7,7.9 //
% v  -  -  -  v| v  v  -| % A na-vipulā
% v  -  -  -  v| -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tasya nāgārjuno nāma bodhisattvāṃśasaṃbhavaḥ /
dayālurdānaśīlaś ca mantrī vijñānavānabhūt // SoKss_7,7.10 //
% -  v| -  -  v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


yaḥ sarvauṣadhiyuktijñaścakre siddharasāyanaḥ /
ātmānaṃ taṃ ca rājānaṃ vijaraṃ cirajīvitam // SoKss_7,7.11 //
% -| -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| -| v| -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


kadācinmantriṇas tasya bālaḥ pañcatvamāyayau /
nāgārjunasya putreṣu sarveṣu dayitaḥ sutaḥ // SoKss_7,7.12 //
% v  -  -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


sa tena dṛṣṭasaṃtāpo martyānāṃ mṛtyuśāntaye /
amṛtaṃ saṃdadhe dravyaistapodānaprabhāvataḥ // SoKss_7,7.13 //
% v| -  v| -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


śeṣauṣadhasya tvekasya kālayogaṃ sa melane /
yāvatpratīkṣate tāvadindreṇa tadabudhyata // SoKss_7,7.14 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


indraḥ sam āmantrya surairaśvināvevamādiśat /
gatvā nāgārjunaṃ brūtamidaṃ madvacanādbhuvi // SoKss_7,7.15 //
% -  -| v| -  -  v| v  -  % A bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


ko 'yaṃ kartum ihārabdho mantriṇāpyanayastvayā /
kiṃ tvaṃ prajāpatiṃ jetumudyato bata sāṃpratam // SoKss_7,7.16 //
% -| -| -  v| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| -| v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


martyā maraṇadharmāṇas tena ye kila nirmitāḥ /
sādhayitvāmṛtaṃ yat tān amarān kartum icchasi // SoKss_7,7.17 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  v| -| v  v| -  v  -  % B correct
% -  v  -  -  v  -| -| -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


evaṃ kṛte viśeṣo hi kaḥ syād devamanuṣyayoḥ /
yaṣṭavyayājakābhāvādbhajyate ca jagatsthitiḥ // SoKss_7,7.18 //
% -  -| v  -| v  -  -| v| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % D correct


tadasmadvacanādetatsaṃharāmṛtasādhanam /
anyathā kupitā devāḥ śāpaṃ dāsyanti te dhruvam // SoKss_7,7.19 //
% v  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


yacchokādeṣa yatnaste sa svarge tvatsutaḥ sthitaḥ /
iti saṃdiśya śakrastau prajighāyāśvināvubhau // SoKss_7,7.20 //
% -  -  -  -  v| -  -  -| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tau cāgatya gṛhītārghau tadāgamanatoṣiṇe /
ūcatuḥ śakrasaṃdeśaṃ tasmai nāgārjunāya tam // SoKss_7,7.21 //
% -| -  -  v| v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


putraṃ jagadatuścāsya divi devaiḥ samaṃ sthitam /
tato nāgārjunaḥ so 'tra viṣaṇṇaḥ sannacintayat // SoKss_7,7.22 //
% -  -| v  v  v  -  -  v| % A pathyā
% v  v| -  -| v  -| v  -  % B correct
% v  -| -  -  v  -| -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


na karomīndravakyaṃ ceddevāstattāvadāsatām /
imāveva na kiṃ śāpamaśvinau me prayacchataḥ // SoKss_7,7.23 //
% v| v  -  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  v| v| -| -  v  % C pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


tadetadāstām amṛtaṃ na siddho me manorathaḥ /
putraś ca me prāksukṛtairaśocyāṃ sa gato gatim // SoKss_7,7.24 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% v| -  -| -| v  -  v  -  % B correct
% -  -| v| -| -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -| v| v  -| v  -  % D correct


ity ālocyāśvinau devau so 'tra nāgārjuno 'bravīt /
anuṣṭhitā mayendrājñā saṃharāmyamṛtakriyām // SoKss_7,7.25 //
% -| -  -  -  v  -| -  -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


pañcāhenāmṛte siddhe kṛtaivaiṣājarāmarā /
mayābhaviṣyatpṛthivī yuvāṃ cennāgamiṣyatam // SoKss_7,7.26 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -| -  -  v  -  v  -  % D correct


ity uktvā tatsamakṣaṃ tattadvākhyānnicakhāna saḥ /
dharaṇyāmamṛtaṃ siddhaprāyaṃ nāgārjunastadā // SoKss_7,7.27 //
% -| -  -| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % B correct
% v  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tato 'śvinau tam āpṛcchya gatvā śakrāya taddivi /
ācakhyatuḥ kṛtaṃ kāryaṃ nanandātha ca devarāṭ // SoKss_7,7.28 //
% v  -| v  -| v| -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  -  v| v| -  v  -  % D correct


tāvaccāra cirāyuḥ sa rājā nāgārjunaprabhuḥ /
putraṃ jīvaharaṃ nāma yauvarājye 'bhiṣiktavān // SoKss_7,7.29 //
% -  -  -  v| v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


abhiṣiktaṃ ca taṃ mātā prāṇāmārthamupāgatam /
rājñī dhanaparā nāma hṛṣṭaṃ dṛṣṭvābravītsutam // SoKss_7,7.30 //
% v  v  -  -| v| -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


yauvarājyamidaṃ prāpya putra hṛṣyasi kiṃ mṛṣā /
rājyaprāptyai kramo hy eṣa tapasā ca na vidyate // SoKss_7,7.31 //
% -  v  -  v  v  -| -  v| % A pathyā
% -  v| -  v  v| -| v  -  % B correct
% -  -  -  -| v  -||-  v| % C pathyā
% v  v  -| v| v| -  v  -  % D correct


yuvarājā hi bahavo gatāḥ putrāḥ pitustava /
na rājyaṃ kenacitprāptaṃ prāptaṃ sarvair viḍambanam // SoKss_7,7.32 //
% v  v  -  -| v| v  v  -| % A na-vipulā
% v  -| -  -| v  -  v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


nāgārjunena dattaṃ hi tadrājñe 'smai rasāyanam /
vayo varṣaśataṃ yena prāptamasyedamaṣṭamam // SoKss_7,7.33 //
% -  -  v  -  v| -  -| v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ko jānāti kiyantyanyānyapi prāpsyanti ca kramāt /
yuvarājānnṛpasyāsya kurvato 'lpāyuṣaḥ sutān // SoKss_7,7.34 //
% -| -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v| -| v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


etac chrutvā viṣaṇṇaṃ taṃ putraṃ sā punarabravīt /
yadi rājyena te kṛtyaṃ tadupāyamimaṃ kuru // SoKss_7,7.35 //
% -  -| -  -| v  -  -| -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  v| -  -  v| -| -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


eṣa nāgārjuno mantrī pratyahaṃ vihitāhnikaḥ /
āhārasamaye dātā karotyudghoṣaṇāmimām // SoKss_7,7.36 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ko 'rthī prārthayate kaḥ kiṃ tasmai kiṃ dīyatāmiti /
svaśiro me prayaccheti tatkālaṃ bruhi gaccha tam // SoKss_7,7.37 //
% -| -| -  v  v  -| -| -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% -  -  -| v  v| -  v| -  % D correct


satyavāci tatas tasmiṃśchinnamūrdhni mṛte nṛpaḥ /
tacchokātpañcatāṃ yāyādvanaṃ vaiṣa samāśrayet // SoKss_7,7.38 //
% -  v  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  v| v  -  v  -  % D correct


tataḥ prāpsyasi rājyaṃ tvamupāyo 'nyo 'tra nāsti te /
iti māturvacaḥ śrutvā rājaputrastutoṣa saḥ // SoKss_7,7.39 //
% v  -| -  v  v| -  -| v  % A pathyā, pādas compounded?
% v  -  -| -| v| -  v| -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


tatheti tadvidhātuṃ ca cakār aiva sa niścayam /
kaṣṭo hi bāndhavasnehaṃ rājyalobho 'tivartate // SoKss_7,7.40 //
% v  -  v| -  v  -  -| v| % A pathyā
% v  -| -  v| v| -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


atha rājasuto 'nyedyuḥ svairaṃ jīvaharo yayau /
tasya bhojanavelāyāṃ gṛhaṃ nāgārjunasya saḥ // SoKss_7,7.41 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v| -  % D correct


kaḥ kiṃ yācata ityādi tadā tatra ca mantriṇam /
vadantaṃ taṃ praviśy aiva sa mūrdhānamayācata // SoKss_7,7.42 //
% -| -| -  v  v| -  -  v| % A pathyā
% v  -| -  v| v| -  v  -  % B correct
% v  -  -| -| v  -| -  v| % C pathyā
% v| -  -  v  v  -  v  -  % D correct


āścaryaṃ vatsa śirasā kiṃ karoṣi mamāmunā /
māṃsāsthikeśasaṃgho hi kvopayujyata eṣa te // SoKss_7,7.43 //
% -  -  -| -  v| v  v  -| % A na-vipulā
% -| v  -  v| v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  v  -  v  v| -  v| -  % D correct


tathāpyarthastavānena yadi cchittvā gṛhāṇa tat /
ity uktvopānayattasmai sa ca mantrī śirodharām // SoKss_7,7.44 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -| -  -  -  v  -  -  -| % C pathyā
% v| v| -  -| v  -  v  -  % D correct


rasāyanadṛḍhāyāṃ ca tasyāṃ praharataściram /
rājasūnoryayuḥ khaḍgā bahavas tasya khaṇḍaśaḥ // SoKss_7,7.45 //
% v  -  v  v  v  -  -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tāvadbuddhvaitadāyāntaṃ rājānaṃ taṃ cirāyuṣam /
vārayantaṃ śirodānātso 'tra nāgārjuno 'bravīt // SoKss_7,7.46 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -| v| -  -  v  -| v  -  % D correct


jātismaro 'haṃ nṛpate navatiṃ ca navādhikām /
janmāni svaśiro dattaṃ mayā janmani janmani // SoKss_7,7.47 //
% -  -  v  -| -| v  v  -| % A bha-vipulā
% v  v  -| v| v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -| -  v  v| -  v  -  % D correct


idaṃ śatatamaṃ janma śirodānāya me prabho /
tanmā sma vocaḥ kiṃcittvaṃ vimukho 'rthī na yāti me // SoKss_7,7.48 //
% v  -| v  v  v  -| -  v| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% v  v  -| -| v| -  v| -  % D correct


tadidānīṃ dadāmyasyai tvatputrāya nijaṃ śiraḥ /
tvanmukhālokanāyaiṣa kṛpāṇaṃ tena tasya saḥ // SoKss_7,7.49 //
% v  v  -  -| v  -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -| -  v| -  v| -  % D correct


ityuktvāśliṣya taṃ bhūpaṃ cūrṇamānāyya koṣataḥ /
alipadrājaputrasya kṛpāṇaṃ tena tasya saḥ // SoKss_7,7.50 //
% -  -  -  -  v| -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -  -| -  v| -  v| -  % D correct


tatkṛpāṇaprahāreṇa so 'tha tasya nṛpātmajaḥ /
nāgārjunasya ciccheda śiro nālādivāmbujam // SoKss_7,7.51 //
% -  v  -  -  v  -  -  v| % A pathyā
% -| v| -  v| v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


athotthite mahākrande prāṇatyāgonmukhe nṛpe /
ity uccacāra gaganādaśarīrātra bhāratī // SoKss_7,7.52 //
% v  -  v  -| v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -| -  v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


akāryaṃ mā kṛthā rājannaśocyo hy eṣa te sakhā /
nāgārjuno 'punarjanmā gato buddhasamāṃ gatim // SoKss_7,7.53 //
% v  -  -| -| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -||-  v| -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


etac chrutvā sa virataścirāyurmaraṇānnṛpaḥ /
dattadānaḥ śucā tyaktarājyo vanamaśiśriyat // SoKss_7,7.54 //
% -  -| -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tatra kālena tapasā sa prāpa paramāṃ gatim /
tatputro 'py adhitasthau tadrājyaṃ jīvaharo 'tra saḥ // SoKss_7,7.55 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -| -  v| v  v  -| v  -  % B correct
% -  -  -||v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % D correct


prāptarājyaś ca nacirādrāṣṭrabhedaṃ vidhāya saḥ /
hato nāgārjunasutaiḥ smaradbhistadvadhaṃ pituḥ // SoKss_7,7.56 //
% -  v  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -| -  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -| v  -  % D correct


tacchokād atha tanmātus tasyā hṛdayamasphuṭat /
anāryajuṣṭena pahā pravṛttānāṃ śivaṃ kutaḥ // SoKss_7,7.57 //
% -  -  -| v  v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  -  -  v| v  -| % C bha-vipulā
% v  -  -  -| v  -| v  -  % D correct


rājye ca rājñyām anyasyāṃ jātas tasya cirāyuṣaḥ /
śatāyur nāma putras tair mantrimukhyair nyaveśyata // SoKss_7,7.58 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -| -  v| -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


evaṃ nāgārjunārabdhaṃ martyānāṃ mṛtyunāśanam /
na soḍhuṃ daivatairyāvatso 'pi mṛtyuvaśaṃ gataḥ // SoKss_7,7.59 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v| -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -| v| -  v  v  -| v  -  % D correct


tasmādvidhātṛvihito 'yamanitya eva durvāraduḥkhabahulo nanu jīvalokaḥ /
śakyaṃ na kartum api yatnaśatais tadatra kenāpi kiṃcid api necchati yadvidhātā // SoKss_7,7.60 //
% -  -  v  -  v  v  v  -| v  v  -  v| -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)
% -  -| v| -  v| v  v| -  v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v| -  v| v  v| -  v  v| -  v  -  -  % Vasantatilaka (14)


ityākhyāya kathāṃ kila virate marubhūtike samaṃ sacivaiḥ /
naravāhanadatto nijamutthāya cakāra divasakartavyam // SoKss_7,7.61 //
% -  -  -  v| v  -| v  v| v  v  -| v  v  -  v  -| v  -| v  v  -  %
% v  v  -  v  v  -  -| v  v  -  -  v| v  -  v| v  v  v  -  -  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake saptamas taraṅgaḥ /


aṣṭamas taraṅgaḥ /

tato 'hani pare prāptaḥ sotkāṃ ratnaprabhāṃ priyām /
śīghraṃ pratyāgamiṣyāmītyāśvāsyākheṭakāya saḥ // SoKss_7,8.1 //
% v  -| v  v| v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v| -  % D correct


vatseśena samaṃ pitrā vayasyaiścāṭavīṃ yayau /
naravāhanadatto 'śvairgajaiś ca parivāritaḥ // SoKss_7,8.2 //
% -  -  -  v| v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -| v| v  v  -  v  -  % D correct


tatra bhinnebhakumbhānāṃ nakhodaraparicyutaiḥ /
siṃhānāṃ hatasuptānāmuptabījeva mauktikaiḥ // SoKss_7,8.3 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


vyāghrāṇāṃ bhallalūnānāṃ daṃṣtrābhiḥ sāṅkur eva ca /
sapallaveva kṣatajair hariṇānāṃ parisrutaiḥ // SoKss_7,8.4 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


nimagnakaṅkapatrāṅkaiḥ kroḍaiḥ stabakiteva ca /
śarīraiḥ śarabhāṇāṃ ca patitaiḥ phaliteva ca // SoKss_7,8.5 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v  -  -| v  v  -  -| v| % C pathyā
% v  v  -| v  v  -  v| -  % D correct


babhūva tasya nipataddhanaśabdaśilīmukhā /
prītaye mṛgayālīlālatā śobhitakānanā // SoKss_7,8.6 //
% v  -  v| -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


śanaiḥ śrāntaḥ sa viśramya praviveśa vanāntaram /
hayārūdhaḥ sahaikena gomukhenāśvasādinā // SoKss_7,8.7 //
% v  -| -  -| v| -  -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatrārebhe ca gulikākrīḍāṃ kām api tatkṣaṇam /
tāvac ca tāpasī kāpi pathā tena kilāyayau // SoKss_7,8.8 //
% -  -  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| -| v  v| -  v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tasyās tasya karādbhraṣṭā gulikā mūrdhni cāpatat /
tato vihasya kiṃcitsā tāpasī tam abhāṣata // SoKss_7,8.9 //
% -  -| -  v| v  -  -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


evam eva mado 'yaṃ cettava tadyadyavāpsyasi /
jātu karpūrikāṃ bhāryāṃ tataḥ kīdṛgbhaviṣyati // SoKss_7,8.10 //
% -  v| -  v| v  -| -| -  % A pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


etac chrutvāvaruhy aiva turagāccaraṇānataḥ /
naravāhanadattastāṃ tāpasīṃ nijagāda saḥ // SoKss_7,8.11 //
% -  -| -  -  v  -| -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -| v  v  -  v| -  % D correct


tvaṃ na dṛṣṭā mayā daivādgulikā cātra me gatā /
pradīda tadbhagavati kṣamasva skhalitaṃ mama // SoKss_7,8.12 //
% -| v| -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -| -  v| -| v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% v  -  -| v  v  -| v  -  % D correct


tac chrutvā nāsti me putra kopa ityabhidhāya ca /
tāpasī sā jitakrodhā tamāśīrbhirasāntvayat // SoKss_7,8.13 //
% -| -  -| -  v| -| -  v| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tataś ca vaśinīṃ matvā prabuddhāṃ satyatāpasīm /
naravāhanadattastāṃ papraccha vinayena saḥ // SoKss_7,8.14 //
% v  -| v| v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v| -  % D correct


kaiṣā karpūrikā nāma bhagavatyudita tvayā /
etādādiśi tuṣṭāsi mayi cetkautukaṃ hi me // SoKss_7,8.15 //
% -  -| -  -  v  -| -  v| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -  -  v  v| -  -  v| % C pathyā
% v  v| -  -  v  -| v| -  % D correct


ity uktavantaṃ praṇataṃ tāpasī taṃ jagāda sā /
asti pārembudhi paraṃ nāmnā karpūrasaṃbhavam // SoKss_7,8.16 //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -  v  -| -| v  -  v| -  % B correct
% -  v| -  -  v  v| v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


anvarthas tatra rājāsti karpūraka iti śrutaḥ /
tasya karpūrikā nāma sutāsti varakanyakā // SoKss_7,8.17 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  -  v  v| v  -| v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


ekāṃ vilokya kamalāṃ nirmathyāpahṛtāṃ suraiḥ /
yā dvitīyeva nikṣipya tatra gopāyitābdhinā // SoKss_7,8.18 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% -  -  -  v  v  -| v  -  % B correct
% -| v  -  -  v| -  -  v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


puruṣadveṣinī sā ca vivāhaṃ nābhivāñchati /
tvayy upete yadi paraṃ bhaviṣyati tadarthinī // SoKss_7,8.19 //
% v  v  -  -  v  -| -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -| v  -  -| v  v| v  -| % C na-vipulā
% v  -  v  v| v  -  v  -  % D correct


tattatra gaccha putra tvaṃ tāṃ ca prāpsyasi sundarīm /
gacchataś cātra te 'ṭavyāṃ mahākleśo bhaviṣyati // SoKss_7,8.20 //
% -  -  v| -  v| -  -| -| % A pathyā
% -| -| -  v  v| -  v  -  % B correct
% -  v  -| -  v| -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


mohas tatra na kāryas te sarvaṃ svantaṃ hi bhāvi tat /
ity uktvaiva kham utpatya tāpasī sā tirodadhe // SoKss_7,8.21 //
% -  -| -  v| v| -  -| -| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -| -  -  v| v| -  -  v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


naravāhanadatto 'tha tadvāṇīmadanājñayā /
ākṛṣṭaḥ sa tamāha sma gomukhaṃ pārśvavartinam // SoKss_7,8.22 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| v| v  -  -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ehi karpūrikāpārśvaṃ puraṃ karpūrasaṃbhavam /
gacchāvastām adṛṣṭvā hi na kṣaṇaṃ sthātumutsahe // SoKss_7,8.23 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


tac chrutvā gomukho 'vādīddevālaṃ sāhasena te /
kva tvaṃ kvābdhiḥ puraṃ tatkva kva so 'dhvā kanyakā kva sā // SoKss_7,8.24 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v| -  % B correct
% -| -| -  -| v  -| -  -| % C pathyā
% v| -| -| -  v  -| v| -  % D correct


nāmni śrute kim ekākī tyaktadivyāṅganājanaḥ /
nirabhiprāyasaṃdigdhāmabhidhāvasi mānuṣīm // SoKss_7,8.25 //
% -  -| v  -| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v| -  v  -  % D correct


evaṃ sa gomukhenokto vatsarājasutastadā /
abravītsiddhatāpasyā na tasyā vacanaṃ mṛṣā // SoKss_7,8.26 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


tanmayāvaśyagantavyaṃ prāptuṃ tāṃ rājakanyakām /
ity uktvā sa hayārūḍhaḥ pratasthe tatkṣaṇaṃ tataḥ // SoKss_7,8.27 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -| -  -| v| v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


anvagāt sa ca taṃ tūṣṇīmanicchannapi gomukhaḥ /
akurvanvacanaṃ bhṛtyairanugamyaḥ paraṃ prabhuḥ // SoKss_7,8.28 //
% -  v  -| v| v| -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v| -  v  -  % B correct
% v  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % D correct


tāvad vatseśvaro 'py āgāt kṛtākheṭo nijāṃ purīm /
manvānaḥ sa tamāyāntaṃ sutaṃ svabalamadhyagam // SoKss_7,8.29 //
% -  -| -  -  v  -||-  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


svabalaṃ tac ca tasyāgānmarubhūtyādibhiḥ saha /
purīṃ tām eva matvā taṃ sainyamadhyasthitaṃ prabhum // SoKss_7,8.30 //
% v  v  -| -| v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% v  -| -| -  v| -  -| -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tatra prāptā vicinvantaste buddhvā tamanāgatam /
vatseśvarādayo jagmuḥ sarve ratnaprabhāntikam // SoKss_7,8.31 //
% -  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -| -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sā cādau tac chrutenārtā dhyātayā nijavidyayā /
ākhyātadayitodantā vignaṃ śvaśuram abravīt // SoKss_7,8.32 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


karpūrikāṃ rājasutāṃ tāpasyā kathitāṃ vane /
āryaputro gataḥ prāptuṃ puraṃ karpūrasaṃbhavam // SoKss_7,8.33 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


śīghraṃ ca kṛtakāryaḥ sann ihaiṣyati sagomukhaḥ /
tadalaṃ cintayaitad dhi vidyāto 'dhigataṃ mayā // SoKss_7,8.34 //
% -  -| v| v  v  -  -| -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% v  v  -| -  v  -  -| v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


ity uktvāśvāsayatsā taṃ vatseśaṃ saparicchadam /
ratnaprabhānyāṃ vidyāṃ ca bhartuḥ prāyuṅkta tasya sa // SoKss_7,8.35 //
% -| -  -  -  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% -  -| -  -  v| -  v| -  % D correct


naravāhanadattasya pathi kleśopaśāntaye /
neṣyāṃ bhartṛhitaiṣiṇyo gaṇayanti hi sustriyaḥ // SoKss_7,8.36 //
% v  v  -  v  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -  v| v| -  v  -  % D correct


tāvac ca dūramadhvānaṃ sa yayau vājipṛṣṭhagaḥ /
naravāhanadatto 'syām aṭavyāṃ gomukhānvitaḥ // SoKss_7,8.37 //
% -  -| v| -  v  -  -  -| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


athākasmādupetyāta kumārī pathyuvāca tam /
ahaṃ māyāvatī nāma vidyā ratnaprabheritā // SoKss_7,8.38 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


rakṣāmyadṛśyā mārge tvāṃ niścintastadvrajādhunā /
ity uktvā rupiṇī vidyā tiro 'bhūtsāsya paśyataḥ // SoKss_7,8.39 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tatprabhāvāt tataḥ śāntakṣuttṛṣṇaḥ pathi sa vrajan /
naravāhanadattastāṃ stuvanratnaprabhāṃ priyām // SoKss_7,8.40 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| v  v| -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


sāyaṃ svacchasaraḥ prāpya vanaṃ svādutaraiḥ phalaiḥ /
jalaiścāhārapānādi snātaścakre sagomukhaḥ // SoKss_7,8.41 //
% -  -| -  v  v  -| -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


naktaṃ ca tatra saṃyamya dattaghāsau hayāvadhaḥ /
mantridvitīyo vāsārthamāruroha mahātarum // SoKss_7,8.42 //
% -  -| v| -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tasyoruśākhāsaṃviṣṭo vitrastahayaheṣitaiḥ /
prabuddhaḥ so 'ntarādhastādapaśyatsiṃham āgatam // SoKss_7,8.43 //
% -  -  v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


dṛṣṭvā cāvatitīrṣuṃ tam aśvārthe gomukho 'bravīt /
aho dehānapekṣaḥ sann amantreṇaiva ceṣṭase // SoKss_7,8.44 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


śarīramūlā hi nṛpā mantramūlā ca rājatā /
yuyutsase tat tīryagbhir nakhadaṃṣṭrāyudhaiḥ katham // SoKss_7,8.45 //
% v  -  v  -  -| v| v  -| % A bha-vipulā
% -  v  -  -| v| -  v  -  % B correct
% v  -  v  -| -| -  -  -| % C ma-vipulā
% v  v  -  -  v  -| v  -  % D correct


etadrakṣārthamevāvām ihārūḍhau hi saṃprati /
iti gomukhavāgruddho yuvarājaḥ sa tatkṣaṇam // SoKss_7,8.46 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


siṃhaṃ taṃ turagaṃ ghnantaṃ dṛṣṭvā churikayā drutam /
ājaghāna taroḥ pṛṣṭhātkṣiptayā sa nimagnayā // SoKss_7,8.47 //
% -  -| -| v  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % D correct


sa tathā tena viddho 'pi taṃ hatvaiva hayaṃ balī /
siṃho vyāpādayām āsa dvitīyam api vājinam // SoKss_7,8.48 //
% v| v  -| -  v| -  -| v| % A pathyā
% -| -  -  v| v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tato vatseśvarasutaḥ khaḍgamādāya gomukhāt /
tena kṣiptena madhye taṃ siṃhaṃ dvedhā cakāra saḥ // SoKss_7,8.49 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  -  v| -  -| -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


avatīrya ca saṃgṛhya kṛpāṇīṃ siṃhadehataḥ /
khaḍgaṃ cāruhya so 'traiva vṛkṣe rātrimuvāsa tām // SoKss_7,8.50 //
% v  v  -  v| v| -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  -  v| -| -  v| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


prātastato 'vatīrṇaś ca pratasthe gomukhānvitaḥ /
naravāhanadatto 'tastāṃ sa karpūrikāṃ prati // SoKss_7,8.51 //
% -  -  v  -| v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -| v| -  -  v  -| v  -  % D correct


atha padbhyāṃ prayāntaṃ taṃ siṃhena hatavāhanam /
dṛṣṭvā vinodayannevamuvāca pathi gomukhaḥ // SoKss_7,8.52 //
% v  v| -  -| v  -  -| -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v| v  v| -  v  -  % D correct


deva prāsaṅgikīmetāṃ kathāmākhyāmi te śṛṇu /
astīhairāvatī nāma nagarī vijitālakā // SoKss_7,8.53 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tasyāmabhūtparityāgaseno nāma mahīpatiḥ /
babhūvatuś ca tasya dve devyau prāṇasame priye // SoKss_7,8.54 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% v  -  v  -| v| -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ekā svamantritanayā nāmato 'dhikasaṃgamā /
nāmnā tu kāvyālaṃkārā dvitīyā rājavaṃśajā // SoKss_7,8.55 //
% -  -| v  -  v  v  v  -| % A na-vipulā
% -  v  -| v  v  -  v  -  % B correct
% -  -| v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| -  v  -  v  -  % D correct


tābhyāṃ samaṃ ca so 'putro rājā putrārthamambikām /
ārādhayannirāhāro darbhaśāyī vyadhāttapaḥ // SoKss_7,8.56 //
% -  -| v  -| v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ sā taṃ tapastuṣṭā svapne dattvā phaladvayam /
divyaṃ samādiśatsākṣādbhavānī bhaktavatsalā // SoKss_7,8.57 //
% v  -| -| -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


uttiṣṭha dehi dārebhyo bhakṣyam etat phaladvayam /
tato rājan pravīrau te janiṣyete sutāv ubhau // SoKss_7,8.58 //
% -  -  v| -  v| -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -| -  -| v  -  -| -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


ity uktvāntardadhe gaurī prabuddhaḥ sa ca bhūpatiḥ /
nananda prātar utthāya haste paśyannubhe phale // SoKss_7,8.59 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  -  -| v| v| -  v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


svapnena tena cānandya varṇitena parigraham /
snāto mṛḍānīm abhyarcya cakāra vratapāraṇam // SoKss_7,8.60 //
% -  -  v| -  v| -  -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  -  -| v  v  -  v  -  % D correct


naktaṃ copetya tāṃ pūrvaṃ rājñīmadhikasaṃgamām /
phalam ekaṃ dadau tasyai sā ca tadbubhuje tadā // SoKss_7,8.61 //
% -  -| -  -  v| -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% -| v| -  v  v  -| v  -  % D correct


tatas tanmandire tasyām uvāsa sa nṛpo niśi /
tatpiturmantrimukhyasya nijasya kila gauravāt // SoKss_7,8.62 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  v| v| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tac cātra nidadhe saṃpratyātmaśayyāśirontike /
dvitīyasyāḥ kṛte devyā dvitīyaṃ kalpitaṃ phalam // SoKss_7,8.63 //
% -| -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


suptasyātra nṛpasyātha rājñī sādhikasaṃgamā /
utthāyātmana eva dvāvicchantī sadṛśau sutau // SoKss_7,8.64 //
% -  -  -  v| v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  v  v| -  -| -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


śīrṣāntādbhakṣayām āsa dvitīyam api tatphalam /
nisargasiddho nārīṇāṃ sapatnīṣu hi matsaraḥ // SoKss_7,8.65 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  v| v| -  v  -  % D correct


prātaś cotthāya cinvānaṃ tatphalaṃ taṃ mahīpatim /
mayaiva tatphalaṃ bhuktaṃ dvitīyamiti sābravīt // SoKss_7,8.66 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v| -  v| -  v  -| -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


tataḥ sa rājā vimanā nirgatyātītya vāsaram /
naktaṃ tasyā dvitīyasyā devyā vāsagṛhaṃ yayau // SoKss_7,8.67 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tatra tatphalam ekaṃ tāṃ yācamānāṃ ca so 'bravīt /
suptasya me tadapyaśnātsapatnī te chalād iti // SoKss_7,8.68 //
% -  v| -  v  v| -  -| -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  -  v| -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -| v  -| v  -  % D correct


tataḥ sā tanayotpattihetumaprāpya tatphalam /
babhūva kāvyālaṃkārā rājñī tūṣṇīṃ suduḥkhitā // SoKss_7,8.69 //
% v  -| -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% v  -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -| v  -  v  -  % D correct


gacchatsvastha dineṣv atra rājñī sādhikasaṃgamā /
sagarbhābhūd asūtātha kāle dvau yugapatsutau // SoKss_7,8.70 //
% -  -  -  v| v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


rājāpi sa tadutpattiphalitasvamanorathaḥ /
nandati sma parityāgasenaḥ kṛtamahotsavaḥ // SoKss_7,8.71 //
% -  -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  v  -| v| v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tayoś ca sutayorjyeṣṭhamindīvaranibhekṣaṇam /
nāmnendīvarasenaṃ sa nṛpaścakre 'dbhutākṛtim // SoKss_7,8.72 //
% v  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


vidadhe ca kanīyāṃsamanicchāsenamākhyayā /
tajjananyā yato bhuktaṃ phalaṃ tattadanicchayā // SoKss_7,8.73 //
% v  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


athātra tasya rājñī sā dvitīyā bhūmipasya tat /
ālokya kāvyālaṃkārā sāmarṣā samacintayat // SoKss_7,8.74 //
% v  -  v| -  v| -  -| -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| v  v  -  v  -  % D correct


aho ahaṃ sutaprāpteḥ sapatnyā vañcitaitayā /
tadetasyā mayāvaśyaṃ kāryā manyupratikriyā // SoKss_7,8.75 //
% v  -| v  -| v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


vināśyau tanayāvetāvetadīyau svayuktitaḥ /
iti saṃcintya sā tasthau tadupāyaṃ vicinvatī // SoKss_7,8.76 //
% v  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v| -  -  v| -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


yathā yathā ca tau tatra vavṛdhāte nṛpātmajau /
tathā tathāsyā vavṛdhe hṛdaye vairapādapaḥ // SoKss_7,8.77 //
% v  -| v  -| v| -| -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% v  v  -| -  v  -  v  -  % D correct


krameṇa yauvanasthau ca tau vijñāpayataḥ sma tam /
rājaputrau svapitaraṃ jigīṣū bhujaśālinau // SoKss_7,8.78 //
% v  -  v| -  v  -  -| v| % A pathyā
% -| -  -  v  v  -| v| -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  -  -| v  v  -  v  -  % D correct


astreṣu śikṣitau tāvad āvāṃ saṃprāptayauvanau /
tadbhujān viphalān etān bibhratau katham āsvahe // SoKss_7,8.79 //
% -  -  v| -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


kṣatriyasyājigīṣasya dhigbāhū dhik ca yauvanam /
ato 'nujānīhy adhunā tāta digvijayāya nau // SoKss_7,8.80 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% -  v| -  v  v  -  v| -  % D correct


iti sūnvorvacaḥ śrutvā rājā hṛṣṭo 'numanya saḥ /
yātrārambhaṃ parityāgasenaḥ saṃvidadhe tayoḥ // SoKss_7,8.81 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


yadyatra saṃkaṭaṃ jātu yuvayoḥ syāttadāmbikā /
smartavyārtiharā devī tayā dattau hi me yuvām // SoKss_7,8.82 //
% -  -  v| -  v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  -| -  -| v| -| v  -  % D correct


ity uktvā ca sa tau rājā yātrāyai prāhiṇotsutau /
yuktau sainyaiḥ sasāmantairjananyā kṛtamaṅgalau // SoKss_7,8.83 //
% -| -  -| v| v| -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


nijaṃ mantripradhānaṃ ca paścānmātām ahaṃ tayoḥ /
prajñāsahāyaṃ vyasṛjannāmnā prathamasaṃgamam // SoKss_7,8.84 //
% v  -| -  -  v  -  -| v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


atha tau rājaputrau dvau sabalau bhrātarau kramāt /
gatvā prācīṃ diśaṃ pūrvaṃ jigyatuḥ prājyavikramau // SoKss_7,8.85 //
% v  v| -| -  v  -  -| -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tato 'pratihatau vīrau militānekapārthivau /
jetuṃ siddhapratāpau tau jagmaturdakṣiṇāṃ diśam // SoKss_7,8.86 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tāṃ ca vārtāṃ tayoḥ śrutvā pitarau tau nanandatuḥ /
jajvālāparamātā tu sāntarvidveṣavahninā // SoKss_7,8.87 //
% -| v| -  -| v  -| -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


etābhyāṃ bhujadarpeṇa pṛthvīṃ jitvā nihatya mām /
rājyaṃ madīyaṃ svīkartuṃ matputrābhyāṃ vicintitam // SoKss_7,8.88 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


tadyūyaṃ mayi bhaktāścettadetāvatra matsutau /
avicāry aiva yuṣmābhirnihantavyāvubhāvapi // SoKss_7,8.89 //
% -  -  -| v  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% v  v  -| -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


iti tatkaṭakasthebhyaḥ sāmantebhyas tataḥ śaṭhā /
rājādeśaṃ tadā rātrī tannāmnaivābhilikhya sā // SoKss_7,8.90 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


saṃdhivigrahakāyasthenāhṛtenārthasaṃcayaiḥ /
upāṃśu kāvyālaṃkārā vyasṛjallekhahārakam // SoKss_7,8.91 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  -  v  -  v  -  % D correct


sa ca guptaṃ tayorgatvā kaṭakaṃ rājaputrayoḥ /
sāmantebhyo dadau tebhyastāṃllekhāṃllekhahārakaḥ // SoKss_7,8.92 //
% v| v| -  -| v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


te vācayitvā tānsarve rājanītiṃ sukarkaśām /
vicintya tāṃ prabhorājñāmanullaṅghyāmavetya ca // SoKss_7,8.93 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v| -  % D correct


rātrau militvā saṃmantrya nihatuṃ tau nṛpātmajau /
vivaśā niścayaṃ cakrustadguṇāvarjitā api // SoKss_7,8.94 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  v  -| -| v  -  v  -  % B correct
% v  v  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tac ca buddhv aiva tanmadhyādekasya suhṛdo mukhāt /
tau sa mātāmaho mantrī rājaputrau saha sthitaḥ // SoKss_7,8.95 //
% -| v| -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% -| v| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


bhodhayitvā yathātattvam āropya varavājinoḥ /
apasāritavān guptaṃ tatkālaṃ kaṭakāt tataḥ // SoKss_7,8.96 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tenāpasāritau tau ca vrajantau niśi tadyutau /
vindhyāṭavīṃ viviśaturmārgājñānānnṛpātmajau // SoKss_7,8.97 //
% -  -  v  -  v  -| -| -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  -  v  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tatra rātrāvatītāyāṃ kramātprakrāmyatostayoḥ /
madhyāhne 'titṛṣākrāntau hayau pañcatvamāpatuḥ // SoKss_7,8.98 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


sa ca mātāmaho vṛddhaḥ kṣuttṛṣṇāśuṣkatālukaḥ /
vyapadyatātapaklāntaḥ śrāntayoḥ paśyatostayoḥ // SoKss_7,8.99 //
% v| v| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


anāgasau kathaṃ pitrā gamitau svo daśāmimām /
sakāmāṃ kurvatā tāṃ nau duṣṭāmaparamātaram // SoKss_7,8.100 //
% v  -  v  -| v  -| -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  -  -| -  v  -| -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


iti tau tatra śocantau duḥkhitau bhrātarau tataḥ /
prākpitraivopadiṣṭāṃ tāṃ devīṃ dadhyaturambikām // SoKss_7,8.101 //
% v  v| -| -  v| -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tasyā dhyānaprabhāveṇa śaraṇyāyāstadaiva tau /
vigatakṣutklamatṛṣau balinau ca babhūvatuḥ // SoKss_7,8.102 //
% -  -| -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% v  v  -| v| v  -  v  -  % D correct


tatas tatpratyayāśvastāvavijñātapathaśramau /
tām eva yayaturdraṣṭuṃ vindhyakāntāravāsinīm // SoKss_7,8.103 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -| -  v| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatra prāptau tadagre ca bhrātarau tāvubhāvapi /
prārabhetāṃ nirāhārau tāmārādhayituṃ tapaḥ // SoKss_7,8.104 //
% -  -| -  -| v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


atrāntare ca te tatra sāmantāḥ kaṭake sthitāḥ /
saṃbhūya yāvadāyānti tayoḥ pāpaṃ cikīrṣavaḥ // SoKss_7,8.105 //
% -  -  v  -| v| -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tāvatkvacinna dadṛśurvicinvanto 'pi sarvataḥ /
tau samātāmahau kvāpi rājaputrau palāyitau // SoKss_7,8.106 //
% -  -  v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -| v  -  -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataś cāśaṅkya taṃ mantrabhedaṃ sarve 'pi te bhayāt /
rājñas tasya parityāgasenasyāntikamāyayuḥ // SoKss_7,8.107 //
% v  -| -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -| v  -  % B correct
% -  -| -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


pradarśya tasmai lekhāṃś ca yathāvṛttaṃ tamabruvan /
so 'tha buddhvā tadudbhrāntaḥ kruddhastānevam abravīt // SoKss_7,8.108 //
% v  -  v| -  -| -  -| v| % A ma-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -| v| -  -| v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


naite matprahitā lekhā indrajālaṃ kim apy adaḥ /
yūyaṃ ca na kimetāvadapi jānītha bāliśāḥ // SoKss_7,8.109 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  -| v| v| v  -  -  v  % C pathyā, pādas compounded?
% v  v| -  -  v| -  v  -  % D correct


yadanalpatapaḥprāptāvahaṃ hanmi kathaṃ sutau /
yuṣmābhistau hatāveva sukṛtaiḥ svaistu rakṣitau // SoKss_7,8.110 //
% v  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  v| v  -| v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


mātāmahena ca tayor darśitaṃ mantritāphalam /
ity uktvā tān sa sāmantān kāyasthaṃ kūṭalekhakam // SoKss_7,8.111 //
% -  -  v  -  v| v| v  -| % A na-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -| -  -| -| v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


taṃ palāyitam apy āśu svaśaktyānāyya bhūpatiḥ /
samyakpṛṣṭvā yathāvṛttaṃ yathāvannigṛhītavān // SoKss_7,8.112 //
% -| v  -  v  v| -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


bhāryāṃ ca kāvyālaṃkārāṃ tādṛkkāryavidhāyinīm /
bhūgṛhe sa nicikṣepa pāpāṃ tāṃ putraghātinīm // SoKss_7,8.113 //
% -  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| v| v  -  -  v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


avicārya tu paryantamatidveṣāndhayā dhiyā /
sahasā hi kṛtaṃ pāpaṃ kathaṃ mā bhūd vipattaye // SoKss_7,8.114 //
% v  v  -  v| v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% v  v  -| v| v  -| -  -| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


ye ca te rājaputrābhyāṃ saha gatvābhyupāgatāḥ /
sāmantāstānnivāryānyāṃstatpade sa nṛpo vyadhāt // SoKss_7,8.115 //
% -| v| -| -  v  -  -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v| v  -| v  -  % D correct


tasthau ca vārtām anviṣyan satataṃ putrayos tayoḥ /
tanmātrā saha duḥkhārto dharmāsakto 'mbikāṃ smaran // SoKss_7,8.116 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% v  v  -| -  v  -| v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tāvac ca rājaputrasya tapasā sānujasya sā /
tasyendīvarasenasya tuṣṭābhūd vindhyavāsinī // SoKss_7,8.117 //
% -  -| v| -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


dattvā ca khaḍgaṃ svapne sā sākṣādevaṃ tamādiśat /
asya prabhāvāt khaḍgasya śatrūñjeṣyasi durjayān // SoKss_7,8.118 //
% -  -| v| -  -| -  -| -| % A ma-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -  -  v  v| -  v  -  % D correct


cintayiṣyasi yatkiṃcittac ca saṃpatsyate tava /
dvāvapyetena ca yuvāmiṣṭasiddhimavāpsyathaḥ // SoKss_7,8.119 //
% -  v  -  v  v| -  -  -  % A pathyā, pādas compounded?
% -| v| -  -  v  -| v  -  % B correct
% -  -  -  -  v| v| v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


ity uktvāntarhitāyāṃ ca devyaṃ tasyāṃ prabudhya saḥ /
tatrendīvarasenastaṃ hastasthaṃ khaḍgamaikṣata // SoKss_7,8.120 //
% -| -  -  -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


atha khaḍgena tatsvapnavarṇanena ca so nujam /
āśvāsya cakre tadyuktaḥ prātarvanyena pāraṇam // SoKss_7,8.121 //
% v  v| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  v| v| -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v| -  v  -  % D correct


tataḥ praṇamya devīṃ tāṃ tatprasādahṛtaklamaḥ /
hṛṣṭastatkhaḍgahastaś ca samaṃ bhrātrā yayau tataḥ // SoKss_7,8.122 //
% v  -| v  -  v| -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


gatvā ca dūraṃ sa prāpadekaṃ puravaraṃ mahat /
kurvāṇaṃ meruśikharabhrāntiṃ hemamayairgṛhaiḥ // SoKss_7,8.123 //
% -  -| v| -  -| -| -  v  % A ma-vipulā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% -  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tatra raudraṃ dadarśaikaṃ pratolīdvāri rākṣasam /
papraccha taṃ ca vīro 'sya purasyākhyāṃ patiṃ ca saḥ // SoKss_7,8.124 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  v| -| v| -  -| v| % C pathyā
% v  -  -  -| v  -| v| -  % D correct


idaṃ śailapuraṃ nāma nagaraṃ rākṣasādhipaḥ /
adhyāste yamadaṃṣṭrākhyaḥ svāmī naḥ śatrumardanaḥ // SoKss_7,8.125 //
% v  -| -  v  v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


ity ukte rakṣasā tena yamadaṃṣṭrajighāṃsayā /
tatrendīvaraseno 'tha sa praveṣṭuṃ pravṛttavān // SoKss_7,8.126 //
% -| -  -| -  v  -| -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


nirundhantaṃ ca taṃ dvāḥsthaṃ rākṣasaṃ sa mahābhujaḥ /
ekakhaḍgaprahāreṇa śiraśchittvā nyapātayat // SoKss_7,8.127 //
% v  -  -  -| v| -| -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


taṃ hatvā rājabhavanaṃ praviśyāntardadarśa saḥ /
śūraḥ siṃhāsanasthaṃ taṃ yamadaṃṣṭraṃ niśācaram // SoKss_7,8.128 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v| -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


daṃṣṭrāghoramukhaṃ vāmapārśvasthitavarāṅganam /
āśritetarapārśvaṃ ca kumāryā divyarūpayā // SoKss_7,8.129 //
% -  -  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


dṛṣṭvā ca so 'mbikādattakhaḍgahasto raṇāya tam /
āhūtavānsa cottasthau khaḍgamākṛṣya rākṣasaḥ // SoKss_7,8.130 //
% -  -| v| -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


pravṛtte ca tayoryuddhe chinnaśchinno 'tha rakṣasaḥ /
tasyendīvarasenena mūrdhā muhurajāyata // SoKss_7,8.131 //
% v  -  -| v| v  -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tāṃ tasya māyām ālokya tatpārśvasthitayā tayā /
kurmāyā kṛtasaṃjñaḥ sandarśanenānuraktayā // SoKss_7,8.132 //
% -| -  v| -  -| -  -  v| % A ma-vipulā
% -  -  -  v  v  -| v  -  % B correct
% -  -  -| v  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


sa rājaputraś chittvaiva rakṣasas tasya tacchiraḥ /
bhūyaḥ khaḍgaprahāreṇa laghuhasto dvidhākarot // SoKss_7,8.133 //
% v| -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -| -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tayāsya naṣṭamāyasya rakṣasaḥ pratimāyayā /
nājāyata punarmūrdhā tena rakṣo vyapādi tat // SoKss_7,8.134 //
% v  -  v| -  v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  v| v  -  -  -| % C pathyā
% -  v| -  -| v  -  v| -  % D correct


hate tasmin prahṛṣṭe te tadvarastrīkumārike /
sānujo rājaputro 'sāv upaviśyātha pṛṣṭavān // SoKss_7,8.135 //
% v  -| -  -| v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


āsīt kim īdṛśe 'muṣmin pure dvāḥsthaikarakṣitaḥ /
rākṣaso 'yaṃ yuvāṃ ke ca hate 'smin kiṃ ca hṛṣyathaḥ // SoKss_7,8.136 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -| -| v  -| -| v| % C pathyā
% v  -| -| -| v| -  v  -  % D correct


etac chrutvā tayor madhyāt kumārī sā jagāda tam /
asmiñ śailapure vīrabhujo nāmābhavan nṛpaḥ // SoKss_7,8.137 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  -  -| -| v  -  v| -  % B correct
% -  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


eṣā madanadaṃṣṭreti bhāryā tasya sa cāmunā /
māyayā rākṣasenaitya yamadaṃṣṭreṇa bhakṣitaḥ // SoKss_7,8.138 //
% -  -| v  v  v  -  -  v| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


grastaḥ paricchadaścāsya surūpeti na bhakṣitā /
ekā madanadaṃṣṭraiṣā bhāryā ca vihitātmanaḥ // SoKss_7,8.139 //
% -  -| v  -  v  -  -  v| % A pathyā
% v  -  -  v| v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


tato vivikte ramye 'smin pure nirmāya kāñcanān /
gṛhāneṣo 'nayā krīḍannāstāpāstaparicchadaḥ // SoKss_7,8.140 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% v  -| -  -  v| -  v  -  % B correct
% v  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


ahaṃ ca khaḍgadaṃṣṭrākhyā kanīyasyasya rakṣasaḥ /
bhaginī kanyakā dṛṣṭe tvayi sadyo 'nurāgiṇī // SoKss_7,8.141 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


ato hate 'smin hṛṣṭeyam ahaṃ ca tadihādhunā /
upayacchasva māmāryaputra premasamarpitām // SoKss_7,8.142 //
% v  -| v  -| -| -  -  v| % A ma-vipulā
% v  -| v| v  v  -  v  -  % B correct
% v  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


evam uktavatīṃ khaḍgadaṃṣṭrā sa pariṇītavān /
tāmindīvaraseno 'tha gāndharvavidhinā tadā // SoKss_7,8.143 //
% -  v| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tasthau cātraiva nagare devīkhaḍgaprabhāvataḥ /
cintitopanamadbhogaḥ kṛtadāro 'nujānvitaḥ // SoKss_7,8.144 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ekadā ca kanīyāṃsaṃ bhrātaraṃ vyomagāmini /
svakhaḍgacintāratnasya prabhāvāddhyānanirmite // SoKss_7,8.145 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -  v  -  v  -  % D correct


vimāne vīramāropya so 'nicchāsenamaśramāt /
prāhiṇodantikaṃ pitroḥ svodantāvedanāya tam // SoKss_7,8.146 //
% v  -  -| -  v  -  -  v| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


so 'pi gatvā vimānena tena kṣiprādvihāyasā /
purīm anicchāsenas tāṃ pituḥ prāpadirāvatīm // SoKss_7,8.147 //
% -| v| -  -| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  v  v  -  v  -  % D correct


tatra tau nandayām āsa pitarau darśanena saḥ /
tīvraduḥkhātapaklāntau cakoraviva candramāḥ // SoKss_7,8.148 //
% -  v| -| -  v  -| -  v| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


upetya cāṅghripatitaḥ paryāyāliṅgitastayoḥ /
nirāsa pṛcchatoḥ śaṅkāṃ bhrātṛkalyāṇavārtayā // SoKss_7,8.149 //
% v  -  v| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śaśaṃsa taṃ ca vṛttāntametayoḥ purato 'khilam /
āpātaduḥkhaṃ saukhyāntaṃ bhraturātmana eva ca // SoKss_7,8.150 //
% v  -  v| -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -  v  v| -  v| -  % D correct


śuśrāva cātra vihitaṃ tādṛśaṃ pāpayā tayā /
dveṣeṇāparamātrā tadātmanāśāya kaitavam // SoKss_7,8.151 //
% -  -  v| -  v| v  v  -| % A na-vipulā
% -  v  -| -  v  -| v  -  % B correct
% -  -  -  v  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


tataḥ pitrotsavavatā yukto mātrā ca nirvṛtaḥ /
tasthāv anicchāseno 'tra pūjyamāno janena sa // SoKss_7,8.152 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v| -  v  -  % B correct
% -  -| v  -  -  -  -| v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -| v  -  v| -  % D correct


yāte katipayāhe ca dṛṣṭaduḥsvapnaśaṅkitaḥ /
bhrātaraṃ prati sotkaś ca pitaraṃ sa vyajijñapat // SoKss_7,8.153 //
% -  -| v  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| v  v| -  -| v| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


gacchāmi yuṣmadutkaṇṭhāmabhidhāyānayāmy aham /
āryendīvarasenaṃ tamanujānīhi tāta mām // SoKss_7,8.154 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -  -  v  v  -  -| v  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v| -  % D correct


tac chrutvānumatas tena pitrā putrotsukena saḥ /
jananyā ca vimānaṃ svaṃ tadevāruhya satvaraḥ // SoKss_7,8.155 //
% -| -  -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -| v| v  -  -| -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


prāyād anicchāsenas tadvyomnā śailapuraṃ puram /
prātaś ca tatra prāvikṣatsvabhrātus tasya mandiram // SoKss_7,8.156 //
% -  -| v  -  -  -  -| -  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -| v| -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


dadarśa tatra niḥsaṃjñaṃ patitasthitamagrajam /
rudatyorantike khaḍgadaṃṣṭrāmadanadaṃṣṭrayoḥ // SoKss_7,8.157 //
% v  -  v| -  v| -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


kimetad iti saṃbhrāntaṃ pṛcchantaṃ tamadhomukhī /
jagāda khaḍgadaṃṣṭrā sā ninditāparayā tayā // SoKss_7,8.158 //
% v  -  v| v  v| -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tvayyasthite mayi snātuṃ gatāyām ekadānayā /
tvadbhrātāyaṃ sahāraṃsta raho madanadaṃṣṭrayā // SoKss_7,8.159 //
% -  -  v  -| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


kṣaṇātsnātvāgatā cāhaṃ sākṣādenaṃ tathā sthitam /
etayā yuktamadrākṣaṃ vācā ca nirabhartsayam // SoKss_7,8.160 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


tato 'nunītāpy etena niyatyevāvilaṅghyayā /
īrṣyayā mohitātyarthamaham evam acintayam // SoKss_7,8.161 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v| -  v| v  -  v  -  % D correct


aho agaṇayitvaiva māmayaṃ bhajate 'parām /
jāne 'sya khaḍgamāhātmyakṛtto darpo 'yamīdṛśaḥ // SoKss_7,8.162 //
% v  -| v  v  v  -  -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -| v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tad asya gopayāmy enam iti saṃcintya mūḍhayā /
etatkhaḍgo niśi kṣiptaḥ supte 'smin dahane mayā // SoKss_7,8.163 //
% v| -  v| -  v  -| -  v| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


kalaṅkitaś ca khaḍgo 'sau gataś caiṣa daśām imām /
anutaptāsmi cākruṣṭā tato madanadaṃṣtrayā // SoKss_7,8.164 //
% v  -  v  -| v| -  -| -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


ahaitasyāṃ ca mayi ca dvayoḥ śokāndhacetasoḥ /
maraṇādhyavasāyinyorāgatastvam ihādhunā // SoKss_7,8.165 //
% v  -  -  -| v| v  v| -| % A na-vipulā
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tadgṛhāṇa tvam evaitatkhaḍgaṃ nistriṃśakarmikām /
atyaktajātidharmāṃ māmetenaiva nipātaya // SoKss_7,8.166 //
% -  v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


ity uktaḥ sa tayānicchāseno 'tra bhrātṛjāyayā /
tāpādavadhyāṃ matvā tāṃ chettum aicchan nijaṃ śiraḥ // SoKss_7,8.167 //
% -| -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  v| -  -| v  -| v  -  % D correct


m aivaṃ kārṣīrmṛto nāyaṃ rājaputra tavāgrajaḥ /
khaḍgapramādakopena devyā tveṣa vimohitaḥ // SoKss_7,8.168 //
% | -  -| -  -  v  -| -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


asyāṃ ca khaḍgadaṃṣṭrāyāṃ mantavyā nāparādhitā /
yataḥ śāpāvatīrṇānāmetaddhastavijṛmbhitam // SoKss_7,8.169 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


ete cāsya tava bhrātuḥ pūrvabhārye ubhe api /
tatprasādaya tām eva devīmabhimatāptaye // SoKss_7,8.170 //
% -  -| -  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  v  v| -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


iti tatkālamudbhūtām antarikṣātsarasvatīm /
śrutvā nivavṛte 'nicchāsenaḥ sa maraṇodyamāt // SoKss_7,8.171 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % D correct


āruhy aiva vimānaṃ tadgṛhītvāgnikalaṅkitam /
khaḍgaṃ taṃ vindhyavāsinyāḥ pādamūlaṃ jagāma saḥ // SoKss_7,8.172 //
% -  -| -  v| v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tatra mūrdhopahāreṇa toṣayiṣyannupoṣitaḥ /
devīṃ tāmudgatāmetāṃ gaganādaśṛṇodgiram // SoKss_7,8.173 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


mā putra sāhasaṃ kārṣīrgaccha jīvatu te 'grajaḥ /
jāyatāṃ nirmalaḥ khaḍgo bhaktyā tuṣṭā hy ayaṃ tava // SoKss_7,8.174 //
% -| -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  v  v| -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -| -  -||v  -| v  -  % D correct


etaddivyaṃ vacaḥ śrutvā tatkṣaṇaṃ niṣkalaṅkatām /
prāptaṃ dṛṣṭvā kare khaḍgaṃ kṛtvā tasyāḥ pradakṣiṇam // SoKss_7,8.175 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


manorathamivāruhya vimānaṃ siddhamāśugam /
ājagāmotsuko 'nicchāsenaḥ śailapuraṃ sa tat // SoKss_7,8.176 //
% v  -  v  v  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % D correct


tatra dṛṣṭotthitaṃ sadyo labdhasaṃjñaṃ tamagrajam /
jagrāha pādayoḥ sāśruḥ kaṇṭhe so 'py enamagrahīt // SoKss_7,8.177 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -| -||-  v  -  v  -  % D correct


tvayā nau rakṣito bhartetyubhe te pādayos tataḥ /
nipatya bhrātṛjāye tamanicchāsenamūcatuḥ // SoKss_7,8.178 //
% v  -| -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -| -  v  -| v  -  % B correct
% v  -  -| -  v  -  -| v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


athendīvarasenāya pṛcchate so 'grajāya tat /
// SoKss_7,8.179 //
% v  -  -  v  v  -  -  v| % A pathyā
% -  v  -| -| v  -  v| -  % B correct


/
nākrudhyatkhaḍgadaṃṣṭrāyai bhrātaryasmiṃstutoṣa ca // SoKss_7,8.180 //
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


śuśrāva caitasya mukhātpitarau darśanotsukau /
māyāmaparamātrā ca kṛtāṃ tāṃ tadviyogadām // SoKss_7,8.181 //
% -  -  v| -  -  v| v  -  % A bha-vipulā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -| v| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


tato bhrātrārpitaṃ khaḍgaṃ gṛhītvā tatprabhāvataḥ /
dhyātopanatamāruhya vimānaṃ sumahac ca saḥ // SoKss_7,8.182 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  -  -| v  v  -| v| -  % D correct


sahemamandiro bhāryādvayena saha sānujaḥ /
tāmindīvarasenaḥ svāṃ purīmāgādirāvatīm // SoKss_7,8.183 //
% v  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  v| v  v| -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatrāvatīrya nabhaso vismayālokito janaiḥ /
rājaveśma pituḥ pārśvaṃ viveśa saparicchadaḥ // SoKss_7,8.184 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tathabhūtaś ca pitaraṃ taṃ dṛṣṭvā mātaraṃ ca saḥ /
papāta pādayoścāśrudhārādhautamukhastayoḥ // SoKss_7,8.185 //
% v  v  -  -| v| v  v  -| % A na-vipulā
% -| -  -| -  v  -| v| -  % B correct
% v  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tau ca taṃ sahasā dṛṣṭaṃ putramāśliṣya sānujam /
amṛteneva siktāṅgau tāpanirvāṇamīyatuḥ // SoKss_7,8.186 //
% -| v| -| v  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


divyarūpe ca tadbhārye kṛtapādābhivandane /
snuṣe ubhe te paśyantau hṛṣāvabhinanandatuḥ // SoKss_7,8.187 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -| v  -| -| -  -  -| % C ma-vipulā
% v  -  v  v  v  -  v  -  % D correct


kathāprasaṅgād buddhvā ca tasya te pūrvanirmite /
divyavākkathite bhārye yayatustau parāṃ mudam // SoKss_7,8.188 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% -  v| -| -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


vimānagatisauvarṇamandirānayanādinā /
prabhāveṇa sutasyāsya vismayena nanandatuḥ // SoKss_7,8.189 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  v| v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tatas tābhyāṃ sa sahitaḥ pitṛbhyāṃ saparigrahaḥ /
āstendīvaraseno 'tra pradattajanatotsavaḥ // SoKss_7,8.190 //
% v  -| -  -| v| v  v  -| % A na-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


ekadā ca parityāgasenaṃ taṃ janakaṃ nṛpam /
vijñapya sānujaḥ prāyātpunardigvijayāya saḥ // SoKss_7,8.191 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % B correct
% -  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v| -  % D correct


khaḍgaprabhāvāj jitvā ca pṛthvīṃ kṛtsnāṃ mahābhujaḥ /
āyayau hemahastyaśvaratnānyāhṛtya bhūbhujām // SoKss_7,8.192 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


avāpa nagarīṃ tāṃ ca nijāṃ vijitayā bhayāt /
anuyāta ivodbhūtasainyadhūlinibhādbhuvā // SoKss_7,8.193 //
% v  -  v| v  v  -| -| v| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


praviśya rājadhānīṃ ca pitrā pratyudgato 'tha saḥ /
jananīṃ nandayām āsa sanujo 'dhikasaṃgamām // SoKss_7,8.194 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


saṃmānya rājalokaṃ ca svabhāryāsvajanānvitaḥ /
tatrendīvarasenastatpramodenānayaddinam // SoKss_7,8.195 //
% -  -  v| -  v  -  -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


anyedyustatkaradvāreṇārpayitvā ca medinīm /
pitre sa rājaputraḥ svāmakasmājjātimasmarat // SoKss_7,8.196 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% -  -| v| -  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tataḥ suptaprabuddhābho janakaṃ tam uvāca ca /
mayā jātiḥ smṛtā tāta tadidaṃ śṛṇu vacmi te // SoKss_7,8.197 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  v  -| v| v  -  v| -  % B correct
% v  -| -  -| v  -| -  v| % C pathyā
% v  v  -| v  v| -  v| -  % D correct


asti muktāpuraṃ nāma sānau himavataḥ puram /
tatrāsti muktāsenākhyo rājā vidyādhareśvaraḥ // SoKss_7,8.198 //
% -  v| -  -  v  -| -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -  v  -  % D correct


kambuvatyabhidānāyāṃ devyāṃ tasya sutau kramāt /
jātau dvau padmasenaś ca rūpasenaś ca sadguṇau // SoKss_7,8.199 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| -| -  v  -  -| v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


padmasenaṃ tayoḥ premṇā svayaṃ vṛtavatī patim /
kanyādityaprabhā nāma vidyādharavarātmajā // SoKss_7,8.200 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tad buddhvā tadvayasyāpi nāmnā candravatī svayam /
etyāvṛṇīta kāmārtā taṃ vidyādharakanyakā // SoKss_7,8.201 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


dvibhāryaḥ sa tadā padmaseno nityamakhidyata /
sapatnīserṣyayādityaprabhayā bhāryayā tayā // SoKss_7,8.202 //
% v  -  -| v| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


īrṣyāndhabhāryākalahaṃ soḍhuṃ śaknomi nānvaham /
tapovanāya gacchāmi nirvedasyāsya śāntaye // SoKss_7,8.203 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tattāta dehi me 'nujñāmiti nirbandhato muhuḥ /
janakaṃ padmasenaḥ svaṃ muktāsenaṃ jagāda saḥ // SoKss_7,8.204 //
% -  -  v| -  v| -| -  -  % A pathyā, pādas compounded?
% v  v| -  -  v  -| v  -  % B correct
% v  v  -| -  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


so 'pi taṃ tadgrahakruddhaḥ sabhāryamaśapatpitā /
kiṃ te tapovanaṃ gatvā martyalokamavāpnuhi // SoKss_7,8.205 //
% -| v| -| -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -| -| v  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatraiṣā kalahāsaktā bhārtyādityaprabhā tava /
rākṣasīṃ yonimāsādya tvadbhāry aiva bhaviṣyati // SoKss_7,8.206 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


dvitīyā candravatyeṣā tvayi raktātivallabhā /
rājastrī rākṣasī bhūtvā bhūmau tvāṃ prāpsyati priyam // SoKss_7,8.207 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


sābhilāṣo 'nusartuṃ tvāṃ jyeṣṭhaṃ yallakṣito mayā /
tadeṣa rūpaseno 'pi bhāvī bhrātaiva tatra te // SoKss_7,8.208 //
% -  v  -  -| v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| -  v  -  -| v| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


dvibhāryatvakṛtaṃ kiṃcidduḥkhaṃ tatrāpyavāpsyasi /
evam uktvā viramyetthaṃ śāpāntamakarotsa naḥ // SoKss_7,8.209 //
% v  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v| -  % D correct


rājaputro bhuvaṃ jitvā pṛthvīṃ pitroḥ pradāsyasi /
yadā tadā sahāmībhirjātiṃ smṛtvā vimokṣyase // SoKss_7,8.210 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


iti pitroditas tena padmaseno nijena saḥ /
tatkālaṃ saha tairanyairmartyalokamavātarat // SoKss_7,8.211 //
% v  v| -  -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  -| v  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


sa padmasenas tātāyam ahaṃ jātaḥ sutastava /
nāmnendīvaraseno 'tra kartavyaṃ ca kṛtaṃ mayā // SoKss_7,8.212 //
% v| -  v  -  -| -  -  v| % A ma-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


yo 'paro rūpasenaś ca vidyādharakumārakaḥ /
anicchāsena ityeva jātaḥ so 'nuja eva me // SoKss_7,8.213 //
% -| v  -| -  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  -| -| v  v| -  v| -  % D correct


yā sādityaprabhā bhāryā yā ca candrāvatīti me /
viddhi te dve ime khaḍgadaṃṣṭrāmadanadaṃṣṭrike // SoKss_7,8.214 //
% -| -  -  -  v  -| -  -| % A pathyā
% -| v| -  -  v  -  v| -  % B correct
% -  v| -| -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


idānīṃ cāyamavadhiḥ prāptaḥ śāpasya so 'sya naḥ /
tadvrajāmo vayaṃ tāta nijaṃ vaidyādharaṃ padam // SoKss_7,8.215 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% -  -| -  -  v| -| v| -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


ity uktvā sa samaṃ bhāryābhrātṛbhiḥ smṛtajātibhiḥ /
tyaktvaiva mānuṣīṃ mūrtiṃ bhūtvā vidyādharākṛtiḥ // SoKss_7,8.216 //
% -| -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


praṇamya pitroścaraṇau kṛtvāṅke dayitādvayam /
sānujaḥ prayayau vyomnā nijaṃ vaidyādharaṃ puram // SoKss_7,8.217 //
% v  -  v| -  -  v  v  -| % A bha-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tatrābhinanditaḥ pitrā muktāsenena sanmatiḥ /
mātṛnetrotsavo bhrātrā rūpasenena saṃgataḥ // SoKss_7,8.218 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


uvāsa padmaseno 'sau bhūyo 'nāviṣkṛterṣyayā /
ādityaprabhayā candravatyā ca saha nirvṛtaḥ // SoKss_7,8.219 //
% v  -  v| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| v| v  v| -  v  -  % D correct


ity etāṃ gomukho ramyāṃ kathayitvā kathāṃ pathi /
naravāhanadattaṃ tam uvāca sacivaḥ punaḥ // SoKss_7,8.220 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


itthaṃ syānmahatām eva mahākleśastathodayaḥ /
anyeṣāṃ tu kiyāndeva kleśo vāpyudayo 'pi vā // SoKss_7,8.221 //
% -  -| -  v  v  -| -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


tvaṃ tu ratnaprabhādevīvidyāśaktyānupālitaḥ /
karpūrikāṃ rājasutām akleśāttām avāpsyasi // SoKss_7,8.222 //
% -| v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  -  -  -| v  -  v  -  % D correct


iti naravāhanadattaḥ śrutvā sumukhasya gomukhasya mukhāt /
prākrāmatpathi tasminn ajñātapariśramaḥ sa tatsahitaḥ // SoKss_7,8.223 //
% v  v| v  v  -  v  v  -  -| -  -| v  v  -  v| -  v  -  v| v  -  %
% -  -  -  v  v| -  -| -  -  v  v  -  v  -| v| -  v  v  -  % Gīti (30+30 morae)


gacchaṃś ca tatra kalakūjitarāj ahaṃ samacchaṃ sudhāsarasaśītalabhūrivāri /
āmrāvalīpanasadāḍimaramyarodhaḥ sāyaṃ saro vikacavārijamāsasāda // SoKss_7,8.224 //
% -  -| v| -  v| v  v  -  v  v  -| v  -| v  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


tasmin snātvā himagirisutākāntam abhyarcya bhaktyā
kṛtvāhāraṃ surabhimadhurāsvādahṛdyaiḥ phalais taiḥ /
sakhyā sārdhaṃ mṛdukisalayāstīrṇaśayyāprasuptas
tattīre tāṃ rajanimanayasto 'tra vatseśasūnuḥ // SoKss_7,8.225 //
% -  -| -  -| v  v  v  v  v  -  -  v| -  -  v| -  -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -  -  -| v  v  v  v  v  -  -  v  -  -| v  -| -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -| -  -| v  v  v  v  v  -  -  v  -  -  v  -  -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -  -| -| v  v  v  v  v  -  -| v| -  -  v  -  -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake 'ṣṭamas taraṅgaḥ /


navamas taraṅgaḥ /

tataḥ prātaḥ sarastīrāttasmādutthāya mantriṇam /
naravāhanadattastaṃ gomukhaṃ prasthito 'bravīt // SoKss_7,9.1 //
% v  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


vayasya jāne kāpyadya rātryante dhavalāmbarā /
kumārī divyarūpā māmetya svapne 'bhyadhādidam // SoKss_7,9.2 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


niścinto bhava vatsa tvamitaḥ śīghramavāpsyasi /
abdhestīre vanāntaḥsthamāścaryaṃ nagaraṃ mahat // SoKss_7,9.3 //
% -  -  -| v  v| -  -| v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


viśrāntas tatra cākleśātprāpya karpūrasaṃbhavam /
puraṃ karpūrikāṃ prāpsyasyatra tāṃ rājakanyakām // SoKss_7,9.4 //
% -  -  -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v| -| -  v  -  v  -  % D correct


ity uktvā māṃ tiro 'bhūtsā prabuddhaścāsmi tatkṣaṇam /
evaṃ tamuktavantaṃ ca prītaḥ provāca gomukhaḥ // SoKss_7,9.5 //
% -| -  -| -| v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


devairanugṛhītastvaṃ deva kiṃ te 'sti duṣkaram /
tanniścitamakṛcchreṇa tava setsyatyabhīpsitam // SoKss_7,9.6 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v| -| -| v| -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


evam uktavatā tena gomukhena samaṃ pathi /
naravāhanadatto 'tra sa prāyātsatvaras tataḥ // SoKss_7,9.7 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


kramātprāpac ca jaladherupakaṇṭhagataṃ sa tat /
adrikūṭanibhāṭṭālapratolīgopurānvitam // SoKss_7,9.8 //
% v  -  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  v  v  -| v| -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


mervābhasarvasauvarṇarājamandirarājitam /
nagaraṃ vipulābhogaṃ bhūmaṇḍalamivāparam // SoKss_7,9.9 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


praviśya tatra vipaṇīmārgeṇa sa dadarśa ca /
kāṣṭhayantramayaṃ sarvaṃ ceṣṭamānaṃ sajīvavat // SoKss_7,9.10 //
% v  -  v| -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  v| v| v  -  v| -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


vaṇigvilāsinīpaurajanaṃ janitavismayam /
vijñāyamānaṃ nirjīva iti vāgvirahātparam // SoKss_7,9.11 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v| -  v  v  -  v  -  % D correct


kramāc ca gomukhasakhaḥ so 'ntikaṃ rājaveśmanaḥ /
prāpa tādṛśamevātra hastyaśvādi vilokayan // SoKss_7,9.12 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -| v  -| -  v  -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


viveśa cāsya sauvarṇapuramastakaśobhinaḥ /
abhyantaraṃ sasacivaḥ sāścaryo rājasadmanaḥ // SoKss_7,9.13 //
% v  -  v| -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


tatra yantrapratīhāravāranārīpariśritam /
jaḍānāṃ spandane hetuṃ teṣāṃ cetanam ekakam // SoKss_7,9.14 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


indriyāṇāmivāmānamadhiṣṭhātṛtayā sthitam /
ratnasiṃhāsanāsīnaṃ bhavyaṃ puruṣamaikṣata // SoKss_7,9.15 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


so 'pi taṃ puruṣo dṛṣṭvā cottamākṛtimutthitaḥ /
vidhāya svāgataṃ svasminnupāveśayadāsane // SoKss_7,9.16 //
% -| v| -| v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


papraccha copaviśyāgre kaḥ kathaṃ kimamānuṣām /
kṣmāmātmanā dvitīyaḥ sannimāṃ prāpto bhavāniti // SoKss_7,9.17 //
% -  -  v| -  v  -  -  -| % A pathyā
% -| v  -| v  v  -  v  -  % B correct
% -  -  v  -| v  -  -| -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


tataḥ so 'pi svavṛttāntaṃ nivedya tamaśeṣataḥ /
naravāhanadattastaṃ prahvaṃ papraccha pūruṣam // SoKss_7,9.18 //
% v  -| -| -| v  -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


kastvaṃ kiṃ cedamāścaryaṃ puraṃ te bhadra kahyatām /
tac chrutvā sa pumānvaktuṃ svodantamupacakrame // SoKss_7,9.19 //
% -  -| -| -  v  -  -  -| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% -| -  -| v| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


asti kāñcīti nagarī garīyoguṇagumphitā /
kāñcīva vasudhāvadhvāḥ sadalaṃkṛtitāṃ gatā // SoKss_7,9.20 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


tasyāṃ bāhubalākhyo 'sti kāñcyāṃ khyāto mahīpatiḥ /
koṣe baddhvā kṛtā yena calāpi śrīrbhujārjitā // SoKss_7,9.21 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tasya rāṣṭre nṛpasyāvāṃ takṣāṇau bhrātarāvubhau /
mayapraṇītadārvādimāyāyantravicakṣaṇau // SoKss_7,9.22 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


jyeṣṭhaḥ prāṇadharo nāma veśyāvyasanaviplutaḥ /
ahaṃ kaniṣṭhas tadbhakto nāmnā rājyadharaḥ prabho // SoKss_7,9.23 //
% -  -| -  v  v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  v  v  -| v  -  % D correct


tena bhuktvā dhanaṃ pitryaṃ madbhartrā svaṃ ca kiṃcana /
bhuktaṃ madarjitam api snehārdreṇārpitaṃ mayā // SoKss_7,9.24 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  -| v  -  v  v| v  -| % C na-vipulā
% -  -  -  -  v  -| v  -  % D correct


tato 'pi so 'tivyasanī veśyārthārthajihīrṣayā /
rajjuyantravahaṃ dārumayaṃ haṃsayugaṃ vyadhāt // SoKss_7,9.25 //
% v  -| v| -| -  v  v  -| % A bha-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


taddhaṃsayugalaṃ rajjughaṭṭanapreritaṃ niśi /
rājño bāhuvalasyātra kośādyantraprayogataḥ // SoKss_7,9.26 //
% -  -  v  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


gavākṣeṇa praviśyāntaś cañcvā paṭalake sthitam /
ādāyābharaṇaṃ tasya madbhrātur gṛham āgamat // SoKss_7,9.27 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


tac ca vikrīya so 'bhuṅkta majjyeṣṭhaḥ saha veśyayā /
tathaivāharniśaṃ koṣamamuṣṇātsa ca bhūpateḥ // SoKss_7,9.28 //
% -| v| -  -  v| -| -  v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  v| v| -  v  -  % D correct


vāryamāṇo 'pi ca mayā nākāryādvyaramat tataḥ /
ko hi mārgamamārgaṃ vā vyasanāndho nirīkṣate // SoKss_7,9.29 //
% -  v  -  -| v| v| v  -| % A na-vipulā
% -  -  -  v  v  -| v  -  % B correct
% -| v| -  v  v  -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tathā ca muṣyamāṇe 'pi rātriṣvacalitārgale /
nirmūṣake rājagañje dināni katicidbhayāt // SoKss_7,9.30 //
% v  -| v| -  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v  -  v| v  v  -  v  -  % D correct


vicinvan pratyahaṃ tūṣṇīṃ paritapto 'dhikādhikam /
tadbhāṇḍagāriko gatvā sphuṭaṃ rājñe nyavedayat // SoKss_7,9.31 //
% v  -  -| -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


rājāpi taṃ tathānyāṃś ca rakṣakāñjāgrato niśi /
koṣāntaḥ sthāpayām āsa tatra tatvamavekṣitum // SoKss_7,9.32 //
% -  -  v| -| v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


te niśīthe praviṣṭau tau gavākṣeṇātra rakṣakāḥ /
madbhrātṛyantrahaṃsau dvāv apaśyan rajjughaṭṭitau // SoKss_7,9.33 //
% -| v  -  -| v  -  -| -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


yantrayuktiparibhrāntau cañcūpāttavibhūṣaṇau /
chinnarajjū agṛhṇaṃś ca rājñe darśayituṃ prage // SoKss_7,9.34 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tatkālaṃ ca sa madbhrātā jyeṣṭho 'vādītsasaṃbhramaḥ /
bhrātargṛhītau haṃsau dvau madīyau gañjarakṣibhiḥ // SoKss_7,9.35 //
% -  -  -| v| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


rajjur hi śithilībhūtā yantre srastā ca kīlikā /
tasmādito 'pasartavyamadhunaivāvayordvayoḥ // SoKss_7,9.36 //
% -  -| v| v  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


caurāviti nigṛhṇīyātprātarbuddhvā nṛpo hi nau /
āvām eva hi vikhyātau māyāyantravidāvubhau // SoKss_7,9.37 //
% -  -  v  v| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v| -  % B correct
% -  -| -  v| v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


vātayantravimānaṃ ca tanmamāstīha maṅkṣu yat /
yojanāṣṭaśatī yāti sakṛtprahatakīlikam // SoKss_7,9.38 //
% -  v  -  v  v  -  -| v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tena dūraṃ vrajāvo 'dya videśam api duḥkhadam /
pāpe karmaṇyavajñātahitavākye kutaḥ sukham // SoKss_7,9.39 //
% -  v| -  -| v  -  -| v| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % D correct


yanmayā na kṛtaṃ vākyaṃ tava duṣkṛtabuddhinā /
tasyaiṣa pākaḥ prasṛto yo 'yaṃ tvayyapyapāpini // SoKss_7,9.40 //
% -  v  -| v| v  -| -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -| -| -  -  v  -  v  -  % D correct


evam uktvā samārohadvimānaṃ vyomagāmi tat /
sa me prāṇadharo bhrātā tadaiva sakuṭumbakaḥ // SoKss_7,9.41 //
% -  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v| -  % B correct
% v| -| -  v  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


ahaṃ tūkto 'pi tenātra nārohaṃ bahubhirvṛte /
tatas tena khamutpatya sa prāyātkvāpi dūrataḥ // SoKss_7,9.42 //
% v  -| -  -| v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -| -  v| v  -  -  v| % C pathyā
% -| -  -  -  v| -  v  -  % D correct


gate prāṇadhare tasminn ahamanvarthanāmani /
prabhāte bhāvi saṃbhāvya rājato bhayam ekakaḥ // SoKss_7,9.43 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


āruhya svakṛte 'nyasminvātayantravimānake /
drutaṃ tato gato 'bhūvaṃ yojanānāṃ śatadvayam // SoKss_7,9.44 //
% -  -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -| v  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


preritena punas tena vimānena khagāminā /
tato 'pi yojanaśatadvayamanyadagāmaham // SoKss_7,9.45 //
% -  v  -  v| v  -| -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -| v| -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tataḥ samudranaikaṭyaśaṅkātyaktavimānakaḥ /
padbhyāṃ vrajanniha prāptaḥ śūnyaṃ puramidaṃ kramāt // SoKss_7,9.46 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


kautukāc ca praviṣṭo 'haṃ devedaṃ rājamandiram /
vastrābharaṇaśayyādirājopakaraṇānvitam // SoKss_7,9.47 //
% -  v  -| -| v  -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


sāyaṃ codyānavāpyambhaḥ snāto bhuktvā phalānyaham /
rājaśayyāgato rātrāv ekākī samacintayam // SoKss_7,9.48 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


nirjane kiṃ karomīha tatprātaryatra kutracit /
vrajāmīto gataṃ me hi bhayaṃ bāhubalānnṛpāt // SoKss_7,9.49 //
% -  v  -| -| v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  -| v  -| -| v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


iti saṃcintya saṃsuptaṃ niśānte divyarūpadhṛt /
puruṣo barhiṇārūḍhaḥ svapne mām evam abhyadhāt // SoKss_7,9.50 //
% v  v| -  -  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


ihaiva bhadra vastavyaṃ gantavyaṃ nānyatastvayā /
āhārakāle cāruhya sthātavyaṃ madhyame pure // SoKss_7,9.51 //
% v  -  v| -  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v  -| v  -  % D correct


ity uktvāntarhite tasmin prabuddho 'hamacintayam /
kumāranirmitamidaṃ divyasthānaṃ suniścitam // SoKss_7,9.52 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


kṛtaś ca tena me svapne pūrvapuṇyairanugrahaḥ /
utthito 'smīha nūnaṃ hi śreyo 'sti vasato 'tra me // SoKss_7,9.53 //
% v  -| v| -  v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| -  v| -  -| -| % C pathyā
% -  -| v| v  v  -| v| -  % D correct


iti baddhāsthamutthāya kṛtvāhnikamahaṃ sthitaḥ /
āruhya yāvadāhārakāle 'smin madhyame pure // SoKss_7,9.54 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % D correct


tāvaddhiraṇmayeṣv agre pātreṣūpanateṣu me /
apatatkhāddhṛtakṣīraśālibhaktādibhojanam // SoKss_7,9.55 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


cintitaṃ cintitaṃ cānyanmama bhojyamupānamat /
tadbhuktvā cāhamabhavaṃ devātīveha nirvṛtaḥ // SoKss_7,9.56 //
% -  v  -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  v| -  v  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -  -  v| -  v  -  % D correct


tato gṛhītaiva mayā sthitir asmin pure prabho /
cintitopanamadrājabhogena prativāsaram // SoKss_7,9.57 //
% v  -| v  -  -  v| v  -| % A bha-vipulā
% v  v| -  -| v  -| v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


bhāryā paricchado vā me cintitastu na tiṣṭhati /
tena yantramayo 'trāyaṃ janaḥ sarvaḥ kṛto mayā // SoKss_7,9.58 //
% -  -| v  -  v  -| -| -| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


itīhāgatya takṣāpi devaikākī karomy aham /
rājño līlāyituṃ rājyadharo nāma vidhervaśāt // SoKss_7,9.59 //
% v  -  -  -  v| -  -  v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v| v  -  v  -  % D correct


tad devanirmite 'muṣmin bhavanto 'dya pure dinam /
viśrāmyantu yathāśakti paricaryapare mayi // SoKss_7,9.60 //
% -| -  v  -  v  -| -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


ity uktvā tatpurodyānaṃ tena rājyadhareṇa saḥ /
naravāhanadatto 'tra nīyate sma sagomukhaḥ // SoKss_7,9.61 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tatra vāpījalasnāto vārijārcitadhūrjaṭiḥ /
tāṃ madhyamapurāhārabhūmiṃ ca prāpito 'bhavat // SoKss_7,9.62 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % D correct


bubhuje tatra cāhārān dhyātopasthāpitāñ śubhān /
tena rājyadhareṇāgrasthitena sa samantrikaḥ // SoKss_7,9.63 //
% v  v  -| -  v| -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v| v| v  -  v  -  % D correct


tataḥ kenāpyadṛṣṭena pramṛṣṭāhārabhūmikaḥ /
anu tāmbūlabhogaṃ sa tasthau pītāsavaḥ sukham // SoKss_7,9.64 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v| -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


atha cintāmaṇiprakhyapuramāhātmyavismitaḥ /
bhukte rājyadhare naktaṃ sa bheje śayanottamam // SoKss_7,9.65 //
% v  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


karpūrikānavautsukyavinidraṃ cātra tatkathām /
pṛcchantam abravīdrājyadharo 'tha śayanasthitaḥ // SoKss_7,9.66 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% -  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| v| v  v  -  v  -  % D correct


kiṃ na nidrāsi kalyāṇin prāpsyasy evepsitāṃ priyām /
udārasattvaṃ vṛṇute svayaṃ hi śrīr ivāṅgana // SoKss_7,9.67 //
% -| v| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -| -| v  -  v  -  % D correct


pratyakṣadṛṣṭamatredaṃ tathā ca śṛṇu vacmi te /
yaḥ sa kāñcīpatirbāhubalo rājā mayoditaḥ // SoKss_7,9.68 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -| v| v  v| -  v| -  % B correct
% -| v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


tasyānvartho 'rthalobhākhyaḥ pratīhāro 'rthavānabhūt /
tasya mānaparā nāma bhāryābhūd rūpaśālinī // SoKss_7,9.69 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


so 'rthalobho vaṇigdharmāllobhādbhṛtyeṣv aviśvasan /
vaṇijyāvyavahāreṣu madhye bhāryāṃ nyayuṅkta tām // SoKss_7,9.70 //
% -| v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


sānicchantyapi tadvaśya vaṇigbhiḥ saṃvyavāharat /
madhureṇāhṛtajanā rūpeṇa vacanena ca // SoKss_7,9.71 //
% -  -  -  v  v| -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  -  v| v  v  -  v| -  % D correct


gajāśvaratnavastrādivikrayaṃ yaṃ vyadhatta sā /
taṃ taṃ sopacayaṃ dṛṣṭvā so 'rthalobho 'nvamodata // SoKss_7,9.72 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v| -  % B correct
% -| -| -  v  v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


ekadā cātra ko 'py āgāddūrāddeśāntarādvaṇik /
mahānsukhadhano nāma prabhūtāśvadibhāṇḍadhṛt // SoKss_7,9.73 //
% -  v  -| -  v| -||-  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


taṃ buddhvaivāgataṃ bhāryāmarthalobho 'bravītsa tām /
vaṇiksukhadhano nāma prāpto deśāntarādiha // SoKss_7,9.74 //
% -| -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


priye vājisahasrāṇi tenānītāni viṃśatiḥ /
cīnadeśajasadvastrayugmānyagaṇanāni ca // SoKss_7,9.75 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v| -  % D correct


tadgatvaśvasahasrāṇi pañca tasmāttvamānaya /
krītvā sadvastrayugmānāṃ sahasrāṇi tathā daśa // SoKss_7,9.76 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


yāvadaśvasahasraiḥ svaistathā taiścāpi pañcabhiḥ /
karomi darśanaṃ rājño vaṇijyāṃ vidadhāmi ca // SoKss_7,9.77 //
% -  v  -  v  v  -  -| -  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


evam uktvārthalobhena preṣitā tena pāpmana /
āgānmānaparā tasya pārśvaṃ sukhadhanasya sā // SoKss_7,9.78 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


mārgati sma ca mūlyena tān vastrasahitān hayān /
racitasvāgatāt tasmāt tadrūpāhṛtacakṣuṣaḥ // SoKss_7,9.79 //
% -  v  -| v| v| -  -  v| % A pathyā
% -| -  v  v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sa ca tāṃ kāmavivaśo nītvaikānte 'bravīdvaṇik /
mūlyena vastram ekaṃ te hayaṃ vā na dadāmy aham // SoKss_7,9.80 //
% v| v| -| -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v| -  v| -  -| -| % C pathyā
% v  -| -| v| v  -| v  -  % D correct


vatsyasyekāṃ niśāṃ sākaṃ mayā cettaddadāmi te /
śatāni vājināṃ pañcasahasrāṇi ca vāsasām // SoKss_7,9.81 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% v  -  v| -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  v| v| -  v  -  % D correct


ity uktvā so 'dhikenāpi tāṃ prārthayata sundarīm /
strīṣvanargalaceṣṭāsu kasyecchā nopajāyate // SoKss_7,9.82 //
% -| -  -| -| v  -  -  v| % A pathyā
% -| -  v  v  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tataḥ sā pratyavocattam evaṃ pṛcchāmy ahaṃ patim /
atrāpi hi sa jāne māṃ prerayedatilobhataḥ // SoKss_7,9.83 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  v| v| v| -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ity uktvā svagṛhaṃ gatvā patye tasmai tad abravīt /
yaduktā tena vaṇijā rahaḥ sukhadhanena sā // SoKss_7,9.84 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% v  -| v  v  v  -  v| -  % D correct


so 'tha pāpo 'rthalobhastaṃ kīnāśaḥ patirabravīt /
priye vastrasahasrāṇi pañca vājiśatāni ca // SoKss_7,9.85 //
% -| v| -  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  v| -  v  v  -  v| -  % D correct


ekayā yadi labhyante rātryā doṣastadatra kaḥ /
tadgaccha pārśvaṃ tasyādya prabhāte drutameṣyasi // SoKss_7,9.86 //
% -  v  -| v  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -| v  v  -  v  -  % D correct


etac chrutvā vacas tasya bhartuḥ kāpuruṣasya sā /
hṛdi mānaparā jātavicikitsā vyacintayat // SoKss_7,9.87 //
% -  -| -  -| v  -| -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  v| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


dāravikrayiṇaṃ pāpaṃ hīnasattvaṃ dhig astv imam /
lobhabhāvanayā nityaṃ bata tan mayatāṃ gatam // SoKss_7,9.88 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v| -| v  v  -| v  -  % D correct


varaṃ sa eva bhartā me yo māmaśvaśatairniśām /
cīnapaṭṭasahasraiś ca krīṇātyekāmudāradhīḥ // SoKss_7,9.89 //
% v  -| v| -  v| -  -| -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ity ālocya na me doṣa ityanujñāpya taṃ tataḥ /
kubhartāramagāt tasya gṛhaṃ sukhadhanasya sā // SoKss_7,9.90 //
% -| -  -  v| v| -| -  v| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


sa ca tām āgatāṃ dṛṣṭvā pṛṣṭvā buddhvā ca tattathā /
citrīyamāṇas tatprāpteramaṃstātmani dhanyatām // SoKss_7,9.91 //
% v| v| -| -  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -  -  v  v| -  v  -  % D correct


prāhiṇoccārthalobhāya tasmai tatpataye drutam /
tacchulkabhūtān aśvāṃś ca vastrāṇi ca yathoditam // SoKss_7,9.92 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% -  -  v| v| v  -  v  -  % D correct


uvāsa ca tayā sākaṃ pūrṇakāmaḥ sa tāṃ niśām /
mūrtayeva ciraprāptanijasaṃpatphalaśriyā // SoKss_7,9.93 //
% v  -  v| v| v  -| -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


prātaś cāhvayakān bhṛtyān arthalobhena nisrapam /
klībena tena prahitān sātha mānaparābravīt // SoKss_7,9.94 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  v| -  v  v  -  v  -  % D correct


vikrītā saṃgatānyena bhūtvā tasya kathaṃ punaḥ /
bhāryā bhavāmi nirlajjaḥ sa yahā kimahaṃ tathā // SoKss_7,9.95 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v| v  -| v  v  -| v  -  % D correct


yūyam eva mama brūta yadyetacchobhate 'dhunā /
tadyāta yena krītāsmi sa eva hi patirmama // SoKss_7,9.96 //
% -  v| -  v| v  -| -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% v| -  v| v| v  -  v  -  % D correct


ity uktāste tayā bhṛtyāstato gatvā tathaiva tat /
abruvannarthalobhāya vākyaṃ tasyā adhomukhāḥ // SoKss_7,9.97 //
% -| -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa tac chrutvā balādaicchadānetuṃ tāṃ narādhamaḥ /
tato harabalo nāma vayasyastam abhāṣata // SoKss_7,9.98 //
% v| -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % B correct
% v  -| v  v  v  -| -  v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


na sā sukhadhanāt tasmād ānetuṃ śakyate tvayā /
pravīrasya na tasyāgre tava paśyāmi dhīratām // SoKss_7,9.99 //
% v| -| v  v  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  -  v| v| -  -  -| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


sa hi tyāgānurāgiṇyā nāryā śūrīkṛtas tayā /
balī ca balibhiścānyairyukto mittraiḥ sahāgataḥ // SoKss_7,9.100 //
% v| -| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| v| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tvaṃ tu kārpaṇyavikrītaviviktadayitojjhitaḥ /
avamānanirutsāho garhitaḥ klībatāṃ gataḥ // SoKss_7,9.101 //
% -| v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


na ca svato balī tādṛṅ na ca mittrabalānvitaḥ /
tatkathaṃ tvaṃ samarthaḥ syās tasya pratyarthino jaye // SoKss_7,9.102 //
% v| -| v  -| v  -| -  -| % A pathyā
% v| v| -  v  v  -  v  -  % B correct
% -  v  -| -| v  -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


rājā ca kupyed buddhvā te dāravikrayaduṣkṛtam /
tattūṣṇīṃ bhava bhūyo 'pi mā kṛthā hāsyavibhramam // SoKss_7,9.103 //
% -  -| v| -  -| -  -| -| % A ma-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -| v  v| -  -| v| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


iti sakhyā niṣiddho 'pi krodhāgatvā sasainikaḥ /
yāvad ruṇaddhy arthalobho gṛhaṃ sukhadhanasya saḥ // SoKss_7,9.104 //
% v  v| -  -| v  -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -| -  v  -  -| % C ra-vipulā
% v  -| v  v  v  -  v| -  % D correct


tāvattasya samittrasya sainyaiḥ sukhadhanasya tat /
sainyaṃ tadīyaṃ nirgatya kṛtsnaṃ bhagnamabhūtkṣaṇāt // SoKss_7,9.105 //
% -  -  -  v| v  -  -  v| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  v  v  -  v  -  % D correct


tataḥ palāyitaḥ prāyātso 'rthalobho nṛpāntikam /
dārāḥ sukhadhanākhyena vaṇijā deva me hṛtāḥ // SoKss_7,9.106 //
% v  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -| v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  v  -| -  v| -| v  -  % D correct


iti vyajijñapaccātra nṛpaṃ nihnutadurnayaḥ /
nṛpo 'py aicchadavaṣṭabdhuṃ sa taṃ sukhadhanaṃ ruṣā // SoKss_7,9.107 //
% v  -| v  -  v  -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -||-  v  v  -  -  -| % C pathyā
% v| -| v  v  v  -| v  -  % D correct


tataḥ saṃdhānanāmā taṃ mantrī rājānam abravīt /
yathātathā na śakyo 'sav avaṣṭabdhuṃ vaṇikprabho // SoKss_7,9.108 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -| v| -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tasyaikādaśabhirmittraiḥ sahāyātairyutasya hi /
lakṣamabhyadhikaṃ deva vartate varavājinām // SoKss_7,9.109 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tattvaṃ ca nātra vijñātaṃ nahyetatsyādakāraṇam /
tatpreṣya dūtaṃ praṣṭavyaḥ kiṃ tāvatso 'tra jalpati // SoKss_7,9.110 //
% -  -| v| -  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -| -  -  -| v| -  v  -  % D correct


iti mantrivacaḥ śrutvā rājā bāhubalas tataḥ /
praṣṭuṃ tatprāhiṇoddūtaṃ tasmai sukhadhanāya saḥ // SoKss_7,9.111 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


sa dūtastaṃ tadādeśād gatvā yāvac ca pṛcchati /
tāvanmānaparā sāsmai svavṛttāntaṃ tam abhyadhāt // SoKss_7,9.112 //
% v| -  -  -| v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


śrutvaiva ca tadāścaryaṃ rūpaṃ tasyāś ca vīkṣitum /
gṛhaṃ sukhadhanasyāgāt sārthalobho mahīpatiḥ // SoKss_7,9.113 //
% -  -  v| v| v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatrāpaśyatsukhadhane prahve mānaparāṃ sa tām /
vidhātur api lāvaṇyalakṣmya vismayadāyinīm // SoKss_7,9.114 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  -| -  v  v  -| v| -  % B correct
% v  -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % D correct


pādānatāyāḥ so 'syāś ca pṛṣṭāyāś ca svayaṃ mukhāt /
aśṛṇottadyathāvṛttamarthalobhasya śṛṇvataḥ // SoKss_7,9.115 //
% -  -  v  -  -| -| -| v| % A ma-vipulā
% -  -  -| -| v  -| v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


śrutvā ca matvā satyaṃ tadarthalobhe niruttare /
tām apṛcchatsa sumukhīṃ kimidānīṃ bhavatviti // SoKss_7,9.116 //
% -  -| v| -  -| -  -| v  % A ma-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -| v  -  -  v| v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


tataḥ sā niścitāvādīddeva yenāsmyanāpadi /
vikrītānyasya niḥsattvaṃ lubdhaṃ kathamupaimi tam // SoKss_7,9.117 //
% v  -| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


etac chrutvā nṛpe tasmin sādhūktamiti vādini /
avocatso 'rthalobho 'tra kāmakrodhatrapākulaḥ // SoKss_7,9.118 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% v  -  -  -| v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ayaṃ sukhadhano rājannahaṃ cānubalaṃ vinā /
yudhyāvahe svasainyābhyāṃ sattvāsattvamavekṣyatām // SoKss_7,9.119 //
% v  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


ity arthalobhasya vacaḥ śrutvā sukhadhano 'bhyadhāt /
tarhi yudhyāvahe hy āvāṃ dvāveva kimu sainikaiḥ // SoKss_7,9.120 //
% -| -  v  -  -  v| v  -| % A bha-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  v| -  -  v  -||-  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


yaḥ prāpsyati jayaṃ mānaparā tasya bhaviṣyati /
śrutvaitadbāḍhamastvevamiti rājāpyabhāṣata // SoKss_7,9.121 //
% -| -  v  v| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  v| v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % D correct


tato mānaparāyāṃ ca rājñi cāvekṣamāṇayoḥ /
yuddhabhūmiṃ hayārūḍhau tāvavātaratāmubhau // SoKss_7,9.122 //
% v  -| -  v  v  -  -| v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


pravṛtte cāhave tatra kuntāghātotpataddhayam /
arthalobhaṃ sukhadhanaḥ paryāsthadvasudhātale // SoKss_7,9.123 //
% v  -  -| -  v  -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


tathaiva vārāṃ strīn anyān hatāśvaṃ patitaṃ kṣitau /
dhīrayandharmayodhī sa na taṃ sukhadhano 'vadhīt // SoKss_7,9.124 //
% v  -  v| -  -| -| -  -| % A ma-vipulā
% v  -  -| v  v  -| v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% v| -| v  v  v  -| v  -  % D correct


vāre tu pañcame 'śvena patitvopari tāḍitaḥ /
arthalobhaḥ sa niśceṣṭastato bhṛtyairanīyata // SoKss_7,9.125 //
% -  -| v| -  v  -| -  v| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% -  v  -  -| v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tataḥ sukhadhanaṃ sarvaiḥ sādhuvādābhipūjitam /
sa taṃ bāhubalo rājā yathocitamamānayat // SoKss_7,9.126 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v| -| -  v  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


prābhṛtaṃ ca tadānītaṃ tasma eva samarpayat /
aharaccārthalobhasya sarvasvamaśubhārjitam // SoKss_7,9.127 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tatpade cāparaṃ kṛtvā tuṣṭaḥ prāyātsvamandiram /
nivṛttapāpasaṃparkāḥ santo yānti hi nirvṛtim // SoKss_7,9.128 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


so 'pi prasahya viharann āsīt sukhadhanaḥ sukham /
sahito mānaparayā bhāryayā cānuraktayā // SoKss_7,9.129 //
% -| -| v  -  v| v  v  -| % A na-vipulā
% -  -| v  v  v  -| v  -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


evaṃ dārāḥ palāyante hīnasattvāddhanāni ca /
susattvasyopatiṣṭhante svayametya yatas tataḥ // SoKss_7,9.130 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


tadalaṃ cintayā nidrāṃ bhajasva nacireṇa hi /
rājaputrīmavāptāsi tvaṃ tāṃ karpūrikāṃ prabho // SoKss_7,9.131 //
% v  v  -| -  v  -| -  -| % A pathyā
% v  -  v| v  v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -| -| -  -  v  -| v  -  % D correct


iti rājyadharāc chrutvā rātrau tatrārthavadvacaḥ /
naravāhanadattaḥ sa bheje nidrāṃ sagomukhaḥ // SoKss_7,9.132 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


prātaś cātra kṛtāhāraḥ kṣaṇaṃ yāvatsa tiṣṭhati /
tāvatsa gomukho dhīmāṃstaṃ rājyadharamabhyadhāt // SoKss_7,9.133 //
% -  -| -  v| v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% -| -  v  v  v  -  v  -  % D correct


kuru yantravimānaṃ tanmatprabhorasya yena tat /
karpūrasaṃbhavapuraṃ prāpya prāpnoty asau priyām // SoKss_7,9.134 //
% v  v| -  v  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -| v  -  % D correct


etac chrutvā sa takṣāsmai vātayantravimānakam /
naravāhanadattāya pūrvakḷptamaḍhaukayat // SoKss_7,9.135 //
% -  -| -  -| v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatrāruhya manaḥśīghre khagāmini sagomukhaḥ /
taddhairyālokasollāsamivocchalitavīcikam // SoKss_7,9.136 //
% -  -  -  v| v  -  -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


makarākaramullaṅghya prāpa tattīravarti saḥ /
naravāhanadattastatpuraṃ karpūrasaṃbhavam // SoKss_7,9.137 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tatrāvatīrṇānnabhaso vimānādavaruhya saḥ /
purāntaḥ paribabhrāma kautukena sagomukhaḥ // SoKss_7,9.138 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% v  -  -  v  v  -  v| -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


pṛṣṭāc ca lokato buddhvā tadevābhīpsitaṃ puram /
prāptaṃ niḥsaṃśayaṃ hṛṣṭo yayau rājakulāntikam // SoKss_7,9.139 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tatraikaṃ ruciraṃ veśma vṛddhayādhiṣṭhitaṃ striyā /
sa viveśa nivāsāya namrayānumatastayā // SoKss_7,9.140 //
% -  -  -| v  v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v| v  -  v| v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


yuktiṃ jijñāsamānaś ca kṣaṇāt papraccha tāṃ striyam /
ārye kimabhidhāno 'tra rājāpatyaṃ ca tasya kim // SoKss_7,9.141 //
% -  -| -  -  v  -  -| -| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  -  -  -| v| -  v| -  % D correct


rūpaṃ ca tasya naḥ śaṃsa yato vaideśikā vayam /
ity uktā tena vṛddhā sā taṃ vilokyottamākṛtim // SoKss_7,9.142 //
% -  -| v| -  v| -| -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


pratyuvāca mahābhāga śṛṇu sarvaṃ vadāmi te /
iha karpūrako nāma rājā karpūrasaṃbhave // SoKss_7,9.143 //
% -  v  -  v| v  -  -  v| % A pathyā
% v  v| -  -| v  -  v| -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sa cānapatyaḥ saṃtānahetoruddiśya śaṃkaram /
buddhikāryā samaṃ devyā nirāhāro 'karottapaḥ // SoKss_7,9.144 //
% v| -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


trirātropoṣitaṃ devo haraḥ svapne tamādiśat /
uttiṣṭha putrābhyadhikā sā te kanyā janiṣyate // SoKss_7,9.145 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -| -| -  -| v  -  v  -  % D correct


vidyādharāṇāṃ sāmrājyaṃ yasyāḥ patiravāpsyati /
ity ādiṣṭo hareṇāsau prataḥ prābuddha bhūpatiḥ // SoKss_7,9.146 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -| -  -  -| v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


nivedya buddhikāryai ca devyai svapnaṃ tamutthitaḥ /
prahṛṣṭo 'tha tayā sākaṃ cakāra vratapāraṇam // SoKss_7,9.147 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tatas tasyācirādrājño rājñī garbhamadhatta sā /
kāle cāsūta saṃpūrṇe kanyāṃ sarvāṅgasundarīm // SoKss_7,9.148 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


yayā prabhājitās tatra jātaveśmani dīpakāḥ /
kajjalodgāramiṣato niḥśvāsanamucann iva // SoKss_7,9.149 //
% v  -| v  -  v  -| -  v| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  v  v  v  -| v  -  % D correct


karpūriketi tasyāś ca nijaṃ nāma tataḥ pitā /
eṣa karpūriko rājā vyadhatta vihitotsavaḥ // SoKss_7,9.150 //
% -  -  v  -  v| -  -| v| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


kramāc ca vṛddhiṃ prāptā sā lokalocanacandrikā /
karpūrikā rājaputrī yauvanasthādya vartate // SoKss_7,9.151 //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  -  v| -  v  -  % D correct


pitā ceha nṛpas tasyā vivāhamabhikāṅkṣati /
puruṣadveṣiṇī sā tu taṃ necchati manasvinī // SoKss_7,9.152 //
% v  -| -  v| v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -| v| % C pathyā
% -| -  v  v| v  -  v  -  % D correct


kanyājanmaphalaṃ kasmādvivāhaṃ sakhi necchasi /
iti matsutayā sā ca sakhyā pṛṣṭedam abravīt // SoKss_7,9.153 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v| -  v  -  % B correct
% v  v| -  v  v  -| -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


sakhi jātismarāyā me prāgvṛttaṃ śṛṇu kāraṇam /
asti tīre mahāmbhodhermahāṃścandanapādapaḥ // SoKss_7,9.154 //
% v  v| -  -  v  -  -| -| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -  v| -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tasyāsti nikaṭe phullanalinālaṃkṛtaṃ saraḥ /
tatrāhamabhavaṃ haṃsī pūrvajanmani karmataḥ // SoKss_7,9.155 //
% -  -  v| v  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


sāhamabdhitaṭājjātu tasmiṃścandanapādape /
akārṣaṃ rājahaṃsena svena bhartrā sahālayam // SoKss_7,9.156 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tatrālaye vasantyā me prajātān potakān sutān /
akasmād etya balavān samudrormir apāharat // SoKss_7,9.157 //
% -  -  v  -| v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% v  -  -  v| v  -  v  -  % D correct


hṛteṣv apatyeṣv oghena krandanty aham anaśnatī /
āsaṃ śucābdhitīrasthaśivaliṅgāgravartinī // SoKss_7,9.158 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| v  v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tataḥ sa rājahaṃso māmupetya patirabhyadhāt /
uttiṣṭha kimapatyāni vyatītānyanuśocasi // SoKss_7,9.159 //
% v  -| v| -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


anyāni nau bhaviṣyanti sarvaṃ jīvadbhir āpyate /
iti tadvākśareṇāhaṃ hṛdi viddhā vyacintayam // SoKss_7,9.160 //
% -  -  v| -| v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


dhig aho puruṣāḥ pāpā bālāpatyeṣv apīdṛśāḥ /
niḥsnehā niṣkṛpāścaiva strīṣu bhaktimatīṣvapi // SoKss_7,9.161 //
% v| v  -| v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


tanme kimamunā patyā kiṃ vā dehena duḥkhinā /
ity ālocya haraṃ natvā kṛtvā bhaktyā ca taṃ hṛdi // SoKss_7,9.162 //
% -  -| v  v  v  -| -  -| % A pathyā
% -| -| -  -  v| -  v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


tatraiva puratas tasya patyur haṃsasya paśyataḥ /
jātismarā rājaputrī bhūyāsaṃ jananāntare // SoKss_7,9.163 //
% -  -  v| v  v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  -| v  v  -  v  -  % D correct


iti saṃkalpya tatkṣiptaṃ śarīraṃ jaladhau mayā /
tato 'haṃ sakhi jātādya tathābhūteha janmani // SoKss_7,9.164 //
% v  v| -  -  v| -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  -| -| v  v| -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


pūrvajātau ca tasyāṃ tāṃ bhartus tasya nṛśaṃsatām /
saṃsmarantyā na kasmiṃścidvare rajyati me manaḥ // SoKss_7,9.165 //
% -  v  -  -| v| -  -| -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  v  -  -| v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v| -| v  -  % D correct


ato vivāhaṃ necchāmi daivāyattamataḥ param /
ity uktaṃ rājasutayā matsutāyai tayā rahaḥ // SoKss_7,9.166 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  -  -  v  v  -| v  -  % B correct
% -| -  -| -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -| v  -  % D correct


tayā matsutayāpyetan mahyam āgatya varṇitam /
tadevaṃ te mayā khyātaṃ putra yatpṛṣṭavānasi // SoKss_7,9.167 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  -  -| -| v  -| -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tav aiva bhāvinī bhāryā nūnaṃ caiṣā nṛpātmajā /
sarvavidyādharāṇāṃ hi bhaviṣyaccakravartinaḥ // SoKss_7,9.168 //
% v| -  v| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


mahiṣīyaṃ samādiṣṭā pūrvaṃ devena śaṃbhunā /
tallakṣaṇaiś ca yuktaṃ tvāṃ paśyāmi tilakādibhiḥ // SoKss_7,9.169 //
% v  v  -  -| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -| v| -  -| -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


kiṃsvittadarthamānītaḥ ko'pi tvam iha vedhasā /
uttiṣṭha tāvan madgehe drakṣyāmaḥ kiṃ bhaviṣyati // SoKss_7,9.170 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| v| v  v| -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -| -| v  -  v  -  % D correct


ity uktvopahṛtāhāro vṛddhayātra tayā niśām /
naravāhanadattastām anaiṣīdgomukhānvitaḥ // SoKss_7,9.171 //
% -| -  -  v  v  -  -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


prātaḥ saṃmantrya kāryaṃ ca gomukhena samaṃ rahaḥ /
mahāvratikaveṣaṃ ca kṛtvā vatseśvarātmajaḥ // SoKss_7,9.172 //
% -  -| -  -  v| -  -| v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  -  v  v  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


taddvitīyo 'tra hā haṃsi hā haṃsīti vadanmuhuḥ /
gatvā rājakuladvāri babhrāma janatekṣitaḥ // SoKss_7,9.173 //
% -  v  -  -| v| -| -  v| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tathābhūtaṃ ca taṃ dṛṣṭvā tatra gatvaiva ceṭikāḥ /
karpūrikāṃ rājasutāṃ tamavocansavismayāḥ // SoKss_7,9.174 //
% v  -  -  -| v| -| -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% v  v  -  -  v  -  v  -  % D correct


siṃhadvāre yuvā devi dṛṣṭo 'smābhir mahāvratī /
sadvitīyo 'pi yo dhatte saundaryeṇādvitīyatām // SoKss_7,9.175 //
% -  -  -  -| v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


nārījanamahāmohadāyinaṃ mantramadbhutam /
uccārayati hā haṃsi hā haṃsīti divāniśam // SoKss_7,9.176 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v| -| -  v| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


tac chrutvā pūrvahaṃsī sā rājaputrī sakautukā /
ānāyayattametābhistadrūpaṃ pārśvamātmanaḥ // SoKss_7,9.177 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


dadarśa caitamuddāmarūpālaṃkṛtabhūmikam /
śaṃkarārādhanopāttavrataṃ navam iva smaram // SoKss_7,9.178 //
% v  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| v  v| v  -| v  -  % D correct


nijagāda ca paśyantī vismayotphullayā dṛśā /
kimetadeva hā haṃsi hā haṃsītyucyate tvayā // SoKss_7,9.179 //
% v  v  -  v| v| -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  -  v| -| -  v| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


evaṃ tayokte 'pi tadā hā haṃsītyeva so 'bravīt /
tataḥ sahasthitas tasya gomukhaḥ pratyuvāca tam // SoKss_7,9.180 //
% -  -| v  -  -| v| v  -| % A bha-vipulā
% -| -  -  -  v| -| v  -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


ahaṃ te kathayāmyetac chṛṇu devi samāsataḥ /
pūrvajanmani haṃso 'yamabhavatkarmayogataḥ // SoKss_7,9.181 //
% v  -| -| v  v  -  -  -| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% -  v  -  v  v| -  -| v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tatraiṣa jaladhestīre mahataḥ sarasastaṭe /
kṛtālayaḥ samaṃ haṃsyā tasthau candanapādape // SoKss_7,9.182 //
% -  -  v| v  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tasmin daivādapatyeṣu samudrorm ihṛteṣu sā /
etasya haṃsī śokārtā tatraivātmānamakṣipat // SoKss_7,9.183 //
% -  -| -  -  v  -  -  v| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


tato 'sau tadviyogārtaḥ pakṣijātau viraktimān /
tyaktukāmaḥ śarīraṃ tatsaṃkalpamakaroddhṛdi // SoKss_7,9.184 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


jātismaro 'haṃ bhūyāsaṃ rājaputro 'nyajanmani /
eṣā ca tatra me bhāryā bhūyājjātismarā satī // SoKss_7,9.185 //
% -  -  v  -| -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v| -  v| -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


iti saṃkalpya taṃ dehaṃ tadā saṃsmṛtya śaṃkaram /
virahānalasaṃtaptaḥ samudrāmbhasyapātayat // SoKss_7,9.186 //
% v  v| -  -  v| -| -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato 'yaṃ vatsarājasya kauśāmbyāṃ tanayo 'dhunā /
naravāhanadattākhyo jāto jātismaraḥśubhe // SoKss_7,9.187 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


asau vidyādharendrāṇāṃ cakravartī bhaviṣyati /
iti vāgudabhūd divyā jātasyāsya sphuṭaṃ tadā // SoKss_7,9.188 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


krameṇa yauvarājyasthaḥ pitrāyaṃ pariṇāyitaḥ /
divyāṃ kāraṇasaṃbhūtāṃ devīṃ madanamañcukām // SoKss_7,9.189 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tato hemaprabhākyasya vidyādharapateḥ sutā /
etya svayaṃ vṛtavatī kanyā ratnaprabhetyamum // SoKss_7,9.190 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -| v  -| v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


tathāpi tāṃ smaran haṃsīṃ nāyaṃ bhajati nirvṛtim /
etac ca bālabhṛtyāya mahyam etena varṇitam // SoKss_7,9.191 //
% v  -  v| -| v  -| -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  -| v| -  v  -  -  v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


athāsya mṛgayāyātasyāsītsaṃdarśanaṃ vane /
kayāpi siddhatāpasyā maddvitīyasya daivataḥ // SoKss_7,9.192 //
% v  -  v| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


kathāprasaṅgāt sā caitam evaṃ sānugrahābravīt /
karmayogāt purā putra kāmo haṃsatvam āgataḥ // SoKss_7,9.193 //
% v  -  v  -  -| -| -  v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tasya cāmbudhitīrasthacandanadrumavāsinaḥ /
priyā bhāryābhavaddhaṃsī divyastrī śāpataścyutā // SoKss_7,9.194 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


velājalahṛtāpatyaśokāttasyāṃ ca vāridhau /
kṣiptātmani sa haṃso 'pi tatraivātmānamakṣipat // SoKss_7,9.195 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -  -  v  v| v| -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


so 'dya śaṃbhoḥ prasādāttvaṃ jāto vatseśvarātmajaḥ /
pūrvajātiṃ ca tāṃ vatsa vetsi jātismaro hy asi // SoKss_7,9.196 //
% -| v| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v| -| -  v| % C pathyā
% -  v| -  -  v  -||v  -  % D correct


sā haṃsyapyevamevābdheḥ pāre karpūrasaṃbhave /
pure karpūrikā nāma jātā rājasutādhunā // SoKss_7,9.197 //
% -| -  -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tadgaccha tatra putra tvaṃ priyāṃ bhāryāmavāpsyasi /
ity uktvā sā khamutpatya tiro 'bhūtsiddhatāpasī // SoKss_7,9.198 //
% -  -  v| -  v| -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -| -  -| -| v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


ayaṃ cāsmatprabhurjñātapravṛttistatkṣaṇaṃ tataḥ /
ito 'bhimukhamāgantuṃ prāvartata mayā saha // SoKss_7,9.199 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


tvatsnehāskṛṣyamāṇaś ca paṇīkṛtya svajīvitam /
uttīrya kāntāraśataṃ prāpa deśo 'mbudhestaṭam // SoKss_7,9.200 //
% -  -  -  -  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  v| -  -| v  -  v  -  % D correct


tatra hemapurastho 'smai takṣā rājyadharābhidhaḥ /
maddvitīyāya militaḥ pradādyantravimānakam // SoKss_7,9.201 //
% -  v| -  v  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% v  -  -  v  v  -  v  -  % D correct


tasminn āruhya bhayade hā mūrta iva sāhase /
abdhikāntāramullaṅghya prāptāvāvāmidaṃ puram // SoKss_7,9.202 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% -| -  v| v  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


etadarthamasāvevaṃ hā haṃsīti vadanniha /
bhrānto devi mama svāmī yāvatprāptastvadantike // SoKss_7,9.203 //
% -  v  -  v  v  -  -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


idānīṃ tvanmukhodārarākāramaṇadarśanāt /
asaṃkhyaduḥkhasāṃnidhyatamopahnutim aśnute // SoKss_7,9.204 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v| -  v  -  % D correct


/
taddṛṣṭinīlanalinasrajārcaya mahātithim // SoKss_7,9.205 //
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  v  v| v  -  v  -  % D correct


evaṃ vaco viracitaṃ gomukhasya niśamya sā /
saṃvādapratyayātsatyaṃ mene karpūrikā tadā // SoKss_7,9.206 //
% -  -| v  -| v  v  v  -| % A na-vipulā
% -  v  -  v| v  -  v| -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


aho mayyāryaputrasya sneho 'muṣya mudhaiva me /
viraktatābhūd ity antaḥ premārdrā vimamarśa ca // SoKss_7,9.207 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% -  -  -| v  v  -  v| -  % D correct


uvāca cāhaṃ satyaṃ sā haṃsī dhanyā ca yatkṛte /
evaṃ janmadvaye kleśamāryaputro 'nubhūtavān // SoKss_7,9.208 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% -  -| -  -| v| -  v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tadahaṃ vo 'dhunā dāsī premakrīteti vādinī /
naravāhanadattaṃ taṃ snānādyaiḥ samamānayat // SoKss_7,9.209 //
% v  v  -| -| v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tataḥ parīvāramukhenaitat sarvam abodhayat /
pitaraṃ svaṃ sa copāgat tadbudhaiva tadantikam // SoKss_7,9.210 //
% v  -| v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% v  v  -| -| v| -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tatrotpannavivāhecchāṃ sutām tāṃ tadvaraṃ tathā /
naravāhanadattaṃ taṃ saṃprāptam ucitaṃ cirāt // SoKss_7,9.211 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


vidyādharamahācakravartilakṣaṇalāñchitam /
dṛṣṭvā kṛtārthamātmānaṃ so 'manyata tadā nṛpaḥ // SoKss_7,9.212 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -| -  v  v| v  -| v  -  % D correct


pradadau cāmajāmetāṃ tasmai karpūrikāṃ tataḥ /
naravāhanadattāya yathāvidhi sa sādaram // SoKss_7,9.213 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -  v  v| v| -  v  -  % D correct


adādasmai ca jāmātre prativahnipradakṣiṇam /
koṭīstisraḥ suvarṇasya karpūrasya ca tāvatīḥ // SoKss_7,9.214 //
% v  -  -  -| v| -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


yadrāśayo babhūs tatra śobhāṃ draṣṭum ivāgatāḥ /
girijodvāhadṛśvāno merukailāsasānavaḥ // SoKss_7,9.215 //
% -  -  v  -| v  -| -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


punastadvastrakoṭīś ca daśa dāsīśatatrayam /
svalaṃkṛtaṃ dadau so 'smai kṛtī karpūrako nṛpaḥ // SoKss_7,9.216 //
% v  -  -  -  v  -  -| v| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  -  v  -| v  -| -| -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tatas tasthau kṛtodvāhaḥ sa karpūrikayā tayā /
naravāhanadatto 'tra samaṃ prītyeva mūrtayā // SoKss_7,9.217 //
% v  -| -  -| v  -  -  -| % A pathyā
% v| -  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


kasya nābhūn manaḥprītyai sa vadhūvarayostayoḥ /
saṃgamo mādhavīvallīvasantotsavayor iva // SoKss_7,9.218 //
% -  v| -  -| v  -  -  -| % A pathyā
% v| v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


ehi vrajāvaḥ kauśāmbīmityanyedyuś ca so 'bravīt /
naravāhanadattastāṃ kṛtī karpūrikāṃ priyām // SoKss_7,9.219 //
% -  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -  -| v| -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tataḥ pratyabravītsā taṃ yadyevaṃ tatkhagāminā /
tenaiva tvadvimānena vrajāmastvaritaṃ na kim // SoKss_7,9.220 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v| -  % D correct


taccetsvalpaṃ tadaparaṃ vistīrṇaṃ ḍhaukayāmy aham /
iha prāṇadharākhyo hi takṣā yantravimānakṛt // SoKss_7,9.221 //
% -  -  -  -| v  v  v  -| % A na-vipulā
% -  -  -| -  v  -| v  -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


āste deśāntarāyātastacchīghraṃ kārayāmyadaḥ /
ity uktvā sā pratīhāramānāyya kṣatturādiśat // SoKss_7,9.222 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -| -  -| -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


gatvā taṃ yantratakṣāṇaṃ vada prāṇadharaṃ mahat /
vyomagāmi vimānaṃ naḥ prasthānāyopakalpaya // SoKss_7,9.223 //
% -  -| -| -  v  -  -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  v  -  v| v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


evaṃ visṛjya kṣattāraṃ rājñe karpūrikātha sā /
ceṭīmukhena pitre tāṃ prasthānecchāṃ nyavedayat // SoKss_7,9.224 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  -  v| -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sa ca buddhv aiva tadyāvadāyātyatraiva bhūpatiḥ /
naravāhanadatto 'ntastāvadevam acintayat // SoKss_7,9.225 //
% v| v| -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


takṣā rājyadharabhrātā so 'yaṃ prānadharo dhruvam /
rājabhītyā svadeśādyo vidrutas tena varṇitaḥ // SoKss_7,9.226 //
% -  -| -  v  v  -  -  -| % A pathyā
% -| -| -  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


ity asmiṃścintayatyeva rājñi ca kṣipram āgate /
āgāt pratīhārayutastakṣā prāṇadharo 'tra saḥ // SoKss_7,9.227 //
% -| -  -  -  v  -  -  v| % A pathyā
% -  v| -| -  v| -  v  -  % B correct
% -  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  v  v  -| v| -  % D correct


vyajijñapac ca sumahadvimānaṃ kṛtamasti me /
yanmānuṣasahasrāṇi vahayadyāvahelayā // SoKss_7,9.228 //
% v  -  v  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -| v  v  -  v| -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


ity uktavantaṃ takṣāṇaṃ sādhvity uktvābhipūjya ca /
naravāhanadatto 'tha taṃ papraccha sa sādaram // SoKss_7,9.229 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v| -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -| -  -  v| v| -  v  -  % D correct


kaccidrājyadharasya tvaṃ bhrātā prāṇadharo 'grajaḥ /
nānāyantraprayogāṇāṃ vettā sumahatām api // SoKss_7,9.230 //
% -  -  -  v  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


sa eva tasya bhrātāhaṃ devo vetti tu nau kutaḥ /
iti prāṇadharaḥ so 'pi praṇataḥ pratyuvāca tam // SoKss_7,9.231 //
% v| -  v| -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v| -| v  -  % B correct
% v  -| -  v  v  -| -| -| % C pathyā
% v  v  -| -  v  -  v| -  % D correct


tato yathā rājyadhareṇoktaṃ dṛṣto yathā ca saḥ /
naravāhanadattas tat tathā tasmai śaśaṃsa saḥ // SoKss_7,9.232 //
% v  -| v  -| -  v  v  -  % A bha-vipulā, pādas compounded?
% -  -| -  -| v  -| v| -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


atha tena mudā prāṇadhareṇa samupāhṛte /
mahāvimāne 'numataḥ śvaśureṇātra bhūbhujā // SoKss_7,9.233 //
% v  v| -  v| v  -| -  v  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -  v| -  v  -  % D correct


tam āmantrya samāropya dāsīkarpūrakāñcanam /
tena rājavisṛṣṭena saha prāṇadhareṇa saḥ // SoKss_7,9.234 //
% v| -  -  v| v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


tena ca kṣattṛmukhyena śvaśrūracitamaṅgalaḥ /
karpūrikāṃ rājaputrīṃ navāmādāya tāṃ vadhūm // SoKss_7,9.235 //
% -  v| -| -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v  -  -  -  v| -| v  -  % D correct


dattadāno dvijātibhyaḥ sadvastranicayaiśca taiḥ /
naravāhanadatto 'sāvāruroha sagomukhaḥ // SoKss_7,9.236 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


pūrvamabdhestaṭaṃ tāvadyāmo rājyadharāntikam /
tato hṛhamiti prāṇadharaṃ taṃ nijagāda saḥ // SoKss_7,9.237 //
% -  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -| v  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -| v  v  -  v| -  % D correct


tatas tenāhatenāśu vimānenotpapāta saḥ /
nabho manoratheneva pūrṇena saparigrahaḥ // SoKss_7,9.238 //
% v  -| -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


kṣaṇādutīrya jaladhiṃ punastattīravarti ca /
prāpa hemapuraṃ dhāma tasya rājyadharasya at // SoKss_7,9.239 //
% v  -  v  -  v| v  v  -| % A na-vipulā
% v  -  -  -  v  -  v| -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% -  v| -  v  v  -  v| -  % D correct


tatra rājyadharaṃ prahvaṃ prahṛṣṭaṃ bhrātṛdarśanāt /
dāsībhistamadāsīkaṃ saṃvibheje ca sotsavam // SoKss_7,9.240 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


āpṛcchya ca tamudbāṣpaṃ katham apy ujjhitāgrajam /
yayau tenaiva kauśāmbīṃ vimānena tadaiva saḥ // SoKss_7,9.241 //
% -  -  v| v| v  -  -  -| % A pathyā
% v  v| -| -  v  -  v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


tatrāmbarādaśaṅkitamavatīrṇaṃ varavimānavahanaṃ tam /
sānucaraṃ navavadhvā yuktaṃ dṛṣṭvā visismiye janata // SoKss_7,9.242 //
% -  -  v  -  v  -  v  v  v  v  -  -| v  v  v  -  v  v  v  -| -  %
% -  v  v  -| v  v  -  -| -  -| -  -| v  -  v  -| v  v  -  % Gīti (30+30 morae)


paurotsāhaiḥ prakaṭaṃ putraṃ buddhvā pitāsya vatseśaḥ /
prīto niragādagre devīsacivasnuṣādibhiḥ sahitaḥ // SoKss_7,9.243 //
% -  -  -  -| v  v  -| -  -| -  -| v  -  v| -  -  -  %
% -  -| v  v  -  -  -| -  -  v  v  -  v  -  v  -| v  v  -  % Gīti (30+30 morae)


dṛṣṭvā vimānavāhanasūcitabhavitavyakhacarasāmrājyam /
taṃ so 'bhinandata sutaṃ rājā caraṇānataṃ vadhūsahitam // SoKss_7,9.244 //
% -  -| v  -  v  -  v  v  -  v  v  v  v  -  v  v  v  v  -  -  -  %
% -| -| v  -  v  v| v  -| -  -| v  v  -  v  -| v  -  v  v  -  % Gīti (30+30 morae)


mātā vāsavadattā padmāvatyā samaṃ tamāśliṣya /
vigalitam iva tadadarśanaduḥkhagranthiṃ jahau bāṣpam // SoKss_7,9.245 //
% -  -| -  v  v  -  -| -  -  -  -| v  -| v  -  -  -  %
% v  v  v  v| v  v| v  v  -  v  v  -  -  -  -| v  -| -  -  % Āryā (30+27 morae): vipulā


ratnaprabhā ca bhāryā sānandā madanamañcukā ca tadā /
tasya premahaterṣye caraṇau hṛdayaṃ ca jagṛhatustulyam // SoKss_7,9.246 //
% -  -  v  -| v| -  -| -  -  -| v  v  v  -  v  -| v| v  -  %
% -  -| -  v  v  -  -| v  v  -| v  v  -| v| v  v  v  -  -  -  % Gīti (30+30 morae)


yaugandharāyaṇādīn pitṛsacivānsvāṃś ca so 'tha nṛpasūnuḥ /
marubhūtisukhān praṇatān anandayat kṛtayathārthasatkāraḥ // SoKss_7,9.247 //
% -  -  v  -  v  -  -| v  v  v  v  -  -| v| -| v| v  v  -  -  %
% v  v  -  v  v  -| v  v  -| v  -  v  -| v  v  v  -  v  -  -  -  % Gīti (30+30 morae)


sarve ca te vibhūṣitasudaśārhakulena jaladhim ākramya /
samupāhṛtāṃ svapatinā vyaktaṃ sodaryamūrtim amṛtasya // SoKss_7,9.248 //
% -  -| v| -| v  -  v  v  v  v  -  v  v  -  v| v  v  v| -  -  -  %
% v  v  -  v  -| v  v  v  -| -  -| -  -  v  -  v| v  v  -  -  % Gīti (30+30 morae)


ajarāṅganāśatayutāmāyātāṃ śriyamivābhyanandaṃstām /
karpūrikāṃ navavadhūṃ vatseśādyā yathocitāvanatām // SoKss_7,9.249 //
% v  v  -  v  -  v  v  v  -  -  -  -| v  v  v  -  v  -  -  -  %
% -  -  v  -| v  v  v  -| -  -  -  -| v  -  v  -  v  v  -  % Gīti (30+30 morae)


tasyāś ca paitṛkaṃ taṃ vatseśo 'pūjayatpratīhāram /
arpitavimānavāhitakāñcanakarpūravastrakoṭicayam // SoKss_7,9.250 //
% -  -| v| -  v  -| -| -  -  -| -  v  -  v  -  -  -  %
% -  v  v  v  -  v  -  v  v  -  v  v  -  -  v  -  v  -  v  v  -  % Gīti (30+30 morae)


ākhyātaṃ naravāhanadattena tato vimānakartāram /
upakāriṇāṃ sa rājā prāṇadharaṃ tam api mānayāmāsa // SoKss_7,9.251 //
% -  -  -| v  v  -  v  v  -  -  v| v  -| v  -  v  -  -  -  %
% v  v  -  v  -| v| -  -| -  v  v  -| v| v  v| -  v  -  -  -  % Gīti (30+30 morae)


kathameṣā rājasutā saṃpraptā kahamitaś ca yātau svaḥ /
iti papraccha saharṣaḥ saṃmānya sa gomukhaṃ nṛpatiḥ // SoKss_7,9.252 //
% v  v  -  -| -  v  v  -| -  -  -| v  v  v  -| v| -  -| -  %
% v  v| -  -  v| v  -  -| -  -  v| v| -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


atha mṛgayāvanagamanātprabhṛti yathā darśanaṃ tapasvinyāḥ /
rājyadharasamāsāditavimānayuktyā yathā ca tīrṇo 'bdhiḥ // SoKss_7,9.253 //
% v  v| v  v  -  v  v  v  v  -  v  v  v| v  -| -  v  -| v  -  -  -  %
% -  v  v  v  v  -  -  v  v  v  -  v  -  -| v  -| v| -  -| -  % Gīti (30+30 morae)


karpūrikā vivāhe vimukhāpi ca saṃmukhī yathā vihitā /
prāṇadharalābhalabdhenāgamanaṃ prāgyathā vimānena // SoKss_7,9.254 //
% -  -  v  -| v  -  -| v  v  -  v| v| -  v  -| v  -| v  v  -  %
% -  v  v  v  -  v  -  -  -  v  v  -| -  v  -| v  -  -  -  % Gīti (30+30 morae)


yuktyaikānte sa tathā tadaśeṣaṃ gomukho yathāvṛttam /
kathayāṃcakāra tasmai sadārasacivāya vatsarājāya // SoKss_7,9.255 //
% -  -  -  -| v| v  -| v  v  -  -| -  v  -| v  -  -  -  %
% v  v  -  v  -  v| -  -| v  -  v  v  v  -  v| -  v  -  -  -  % Gīti (30+30 morae)


kvākheṭaḥ kva ca tāpasī kva ca tathodanvattaṭe yantravit
takṣā rājyadharastadīyavahanenollaṅghanaṃ kvāmbudheḥ /
tatpāre ca vimānakarturaparasyāsya kva pūrvaṃ gatir
bhavyānāṃ śubhasiddhyupāyaracanācintāṃ vidhatte vidhiḥ // SoKss_7,9.256 //
% -  -  -| v| v| -  v  -| v| v| v  -  -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -  v  v  -  v  -  v  v  v  -  -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -| v| v  -  v  -  v  v  v  -  -  -| v| -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -| v  v  -  v  -  v  v  v  -  -  -| v  -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?


iti tair nikhilaiḥ savismayapramadākampitamas takais tataḥ /
jagade vidadhe ca gomukhe prabhubhaktistutir atra sādaraiḥ // SoKss_7,9.257 //
% v  v| -| v  v  -| v  -  v  -  %
% v  v  -  -  v  v  -| v  -| v  -  % ardhasama: Viyoginī (10, 11)
% v  v  -| v  v  -| v| -  v  -  %
% v  v  -  -  v  v| -  v| -  v  -  % ardhasama: Viyoginī (10, 11)


ratnaprabhāṃ ca rājñīṃ pativratādharmajanitaparitoṣām /
praśaśaṃsuste bhartur nijavidyāvihitapatharakṣām // SoKss_7,9.258 //
% -  -  v  -| v| -  -| v  -  v  -  -  v| v  v  v  v  v  -  -  %
% v  v  -  -  -| -  -| v  v  -  -  v  v  v  v  v  -  -  % Mukhacapalā (30+27 morae)


atha naravāhanadatto vinītagaganāṅgaṇāgamanakhedaḥ /
sa viveśa rājadhānīṃ pitṛbhirbhāryādibhiś ca samam // SoKss_7,9.259 //
% v  v| v  v  -  v  v  -  -| v  -  v  v  v  -  v  -  v  v  v  -  -  %
% v| v  -  v| -  v  -  -| v  v  -  -  -  v  -| v| v  -  % Āryā (30+27 morae): pathyā


tatropāgatamānitabandhusuhṛtsvarṇakūṭabhṛtakoṣaḥ /
vasubhis tau pūritavān prāṇadharaśvāśurapratīhārau // SoKss_7,9.260 //
% -  -  -  v  v  -  v  v  -  v  v  -  -  v  -  v  v  v  -  -  %
% v  v  -| -| -  v  v  -| -  v  v  -  -  v  -  v  -  -  -  % Gīti (30+30 morae)


bhuktottaraṃ ca sapadi prāṇadharastaṃ vyajijñapatpraṇataḥ /
devāvayoḥ kilaivaṃ karpūrakabhūbhṛtā samādiṣṭam // SoKss_7,9.261 //
% -  -  v  -| v| v  v  -| -  v  v  -  -| v  -  v  -  v  v  -  %
% -  -  v  -| v  -  -| -  -  v  v  -  v  -| v  -  -  -  % Gīti (30+30 morae)


āgantavyaṃ tvaritaṃ madduhitari bhartṛbhavanamāptāyām /
yenāhaṃ jānīyāṃ saṃprāptām atra śīghram iti // SoKss_7,9.262 //
% -  -  -  -| v  v  -| -  v  v  v  v| -  v| v  v  v  -  -  -  %
% -  -  -| -  -  -| -  -  -| -  v| -  v| v  -  % Āryā (30+27 morae): pathyā


tadgantavyaṃ niścitamāvābhyāṃ deva caturamadhunaiva /
dāpaya karpūrikayā rājño lekhaṃ svahastalikhitaṃ nau // SoKss_7,9.263 //
% -  -  -  -| -  v  v  -  -  -| -  v| v  v  v  v  v  -  -  %
% -  v  v| -  -  v  v  -| -  -| -  -| v  -  v  v  v  -| -  % Gīti (30+30 morae)


na hi tasya sutāsnigdhaṃ hṛdayaṃ rājño 'nyathā samāśvasiti /
sa hy ārūḍhavimāno na jātucicchaṅkate prapātamataḥ // SoKss_7,9.264 //
% v| v| -  v| v  -  -  -| v  v  -| -  -| v  -| v  -  v  v  -  %
% -||-  -  v  v  -  -| v| -  v  -  -  v  -| v  -  v  v  -  % Gīti (30+30 morae)


tallekhadānapūrvaṃ saṃprati sahitaṃ mayā pradhānam imam /
anujānīhi vimānaprasthānapronmukhaṃ pratīhāram // SoKss_7,9.265 //
% -  -  v  -  v  -  -| -  v  v| v  v  -| v  -| v  -  v| v  -  %
% v  v  -  -  v| v  -  -  -  -  -  -  v  -| v  -  -  -  % Gīti (30+30 morae)


ahamādāya kuṭumbakameṣyāmi punastvihaiva yuvarāja /
śakṣyāmi nāmṛtamayaṃ caraṇāmbhojadvayaṃ tava tyaktum // SoKss_7,9.266 //
% v  v  -  -  v| v  -  v  v  -  -  v| v  -  v  -  v| v  v  -  -  %
% -  -  v| -  v  v  v  -| v  v  -  -  -  v  -| v  -| -  -  % Gīti (30+30 morae)


iti tena sudṛḍhamukte prāṇadhareṇaiṣa vatsarājasutaḥ /
lekhasya lekhane tāṃ nyayuṅkta karpūrikāṃ tadaiva vadhūm // SoKss_7,9.267 //
% v  v| -  v| v  v  v  -  -| -  v  v  -  -  v| -  v  -  v  v  -  %
% -  -  v| -  v  -| -| v  -  v| -  -  v  -| v  -  v| v  -  % Gīti (30+30 morae)


tāta na cintā mayi te kāryā sadbhartṛsaukhyasadanajuṣi /
kiṃ hi mahābdheḥ kamalā cintāspadamāśritottamaṃ puruṣam // SoKss_7,9.268 //
% -  v| v| -  -| v  v| -| -  -| -  -  v  -  v  v  v  v  v  -  %
% -| v| v  -  -| v  v  -| -  -  v  v  -  v  -  v  -| v  v  -  % Gīti (30+30 morae)


iti ca svahastalikhite karpūrikayā tayārpite lekhe /
kṣattṛprāṇadharau tau vatseśasuto 'rcitau sa visasarja // SoKss_7,9.269 //
% v  v| -| v  -  v  v  v  -| -  -  v  v  -| v  -  v  -| -  -  %
% -  -  -  v  v  -| -| -  -  v  v  -| v  -| v| v  v  -  -  % Gīti (30+30 morae)


tau cāruhya vimānaṃ gaganagatī jātavismayaiḥ sarvaiḥ /
dṛṣṭau tīrtvā jaladhiṃ yayatuḥ karpūrasaṃbhavaṃ nagaram // SoKss_7,9.270 //
% -| -  -  v| v  -  -| v  v  v  v  -| -  v  -  v  -| -  -  %
% -  -| -  -| v  v  -| v  v  -| -  -  v  -  v  -| v  v  -  % Gīti (30+30 morae)


tatra sutāṃ patisadanaprāpāṃ saṃśrāvya dattalekhau tau /
ānandayāṃbabhūvaturatha taṃ karpūrakaṃ narādhipatim // SoKss_7,9.271 //
% -  v| v  -| v  v  v  v  -  -  -| -  -  v| -  v  -  -| -  %
% -  -  v  -  v  -  v  v  v  v| -| -  -  v  -| v  -  v  v  -  % Gīti (30+30 morae)


anyedyuranujñāpya prāṇadharastaṃ nṛpaṃ sa sakuṭumbaḥ /
saṃbhāvitarājyadharo naravāhanadattapārśvamevāgāt // SoKss_7,9.272 //
% -  -  v  v  -  -  -| -  v  v  -  -| v  -| v| v  v  -  -  %
% -  -  v  v  -  v  v  -| v  v  -  v  v  -  v  -  v  -  -  -  % Gīti (30+30 morae)


so 'trāgatāya sadyaḥ kṛtakāryāyātmamandirasamīpe /
naravāhanadatto 'smai pradadau vasatiṃ ca jīvanaṃ ca mahat // SoKss_7,9.273 //
% -| -  v  -  v| -  -| v  v  -  -  -  v  -  v  v  v  -  -  %
% v  v  -  v  v  -  -| -| v  v  -| v  v  -| v| -  v  -| v| v  -  % Gīti (30+30 morae)


cikrīḍa ca tadvihitairavarodhasakho vimānakair vicaran /
abhyasyadiva bhaviṣyadvidyādharacakravartigaganagatim // SoKss_7,9.274 //
% -  -  v| v| -  v  v  -  v  v  -  v  v  -| v  -  v  -| v  v  -  %
% -  -  v  v  v| v  -  -  -  -  v  v  -  v  -  v  v  v  v  v  -  % Gīti (30+30 morae)


ity atra nanditasuhṛtsvajanāvarodho vatseśvarasya tanayo 'tha sa tānyahāni /
ratnaprabhāmadanamañcukayostṛtīyāṃ karpūrikāṃ samadhigamya sukhaṃ nināya // SoKss_7,9.275 //
% -| -  v| -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v| v| -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v| v  -| v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare ratnaprabhālambake navamas taraṅgaḥ /

samāptaś cāyaṃ ratnaprabhālambakaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


sūryaprabho nāmāṣṭamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya sarayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_8,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

calatkarṇanilodbhūtasindūrāruṇitāmbaraḥ /
jayatyakāle 'pi sṛjansaṃdhyām iva gajānanaḥ // SoKss_8,1.1 //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v| v  -  % C bha-vipulā, pādas compounded?
% -  -| v  v| v  -  v  -  % D correct


evaṃ vatseśvarasutaḥ kauśāmbyāṃ sa piturgṛhe /
naravāhanadattastā bhāryāḥ prāptyāvasatsukham // SoKss_8,1.2 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  -  -| v| v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ekadā piturāsthāne sthitaś ca puruṣaṃ divaḥ /
avatīryāgataṃ tatra divyarūpaṃ dadarśa saḥ // SoKss_8,1.3 //
% -  v  -| v  v  -  -  -| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


praṇataṃ taṃ ca satkṛtya pitrā sākaṃ kṣaṇāntare /
kastvaṃ kim āgato 'sīti pṛṣṭavānso 'py athābravīt // SoKss_8,1.4 //
% v  v  -| -| v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% -  v  -  -||v  -  v  -  % D correct


astīha vajrakūṭākhyaṃ pṛṣṭhe himavataḥ puram /
vajrasāramayatvādyatkhyātamanvarthanāmakam // SoKss_8,1.5 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tatra vajraprabhākhyo 'hamāsaṃ vidyādharādhipaḥ /
vajranirmitadehatvānnāmānvarthaṃ tathaiva me // SoKss_8,1.6 //
% -  v| -  -  v  -  -| v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % D correct


mannirmite yathākālaṃ bhaktaḥ saṃścakravartini /
ajeyas tvaṃ vipakṣāṇāṃ matprasādādbhaviṣyasi // SoKss_8,1.7 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


iti cāhaṃ tapastuṣṭenādiṣṭaḥ śaṃbhunā yadā /
tadā prabhoḥ praṇāmārtham āgato 'smīha sāṃpratam // SoKss_8,1.8 //
% v  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  -| v  -| v  -  -  v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


vatsarājasuto divyaṃ kalpaṃ kāmāṃśasaṃbhavaḥ /
naravāhanadatto naḥ śaśiśekharanirmitaḥ // SoKss_8,1.9 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


martyo 'py ubhayavedyardhacakravartī bhaviṣyati /
iti vidyāprabhāveṇa vijñātaṃ hy adhunā mayā // SoKss_8,1.10 //
% -  -||v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% -  -  -||v  v  -| v  -  % D correct


āsīc ca divyaṃ kalpaṃ naḥ purā martyo 'py anugrahāt /
śārvātsūryaprabho nāma cakravartīha yadyapi // SoKss_8,1.11 //
% -  -| v| -  -| -  -| -| % A ma-vipulā
% v  -| -  -||v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tathāpyabhūtsa ekasminvedyarthe dakṣiṇe prabhuḥ /
uttare śrutaśarmākhyaścakravartī tvabhūttadā // SoKss_8,1.12 //
% v  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


ubhayostu tayorekaḥ kalpasthāyī dyucāriṇām /
cakravartyatra bhavitā deva evātipuṇyavān // SoKss_8,1.13 //
% v  v  -  v| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% -  v| -  -  v  -  v  -  % D correct


ity uktavantaṃ vatseśasahitastaṃ kutūhalāt /
naravāhanadattaḥ sa prāha vidyādharaṃ punaḥ // SoKss_8,1.14 //
% -| -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


kathaṃ vidyādharaiśvaryaṃ mānuṣeṇa satā purā /
prāptaṃ sūryaprabheṇeti tvayā naḥ kathyatāmiti // SoKss_8,1.15 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


tato vivikte devīnāṃ mantriṇāṃ saṃnidhau ca saḥ /
rājā vajraprabho vaktuṃ kathāṃ tāmupacakrame // SoKss_8,1.16 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -| -  v  -| v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


śākalaṃ nāma madreṣu babhūva nagaraṃ purā /
candraprabhākhyas tatrāsīdrājāṅgāraprabhātmajaḥ // SoKss_8,1.17 //
% -  v  -| -  v| -  -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


ālhādakārī viśvasya nāmnānvartho 'pi yo bhavan /
saṃtāpakārī śatrūṇāṃ babhūva jvalanaprabhaḥ // SoKss_8,1.18 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -  -  -| v| -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| v  v  -  v  -  % D correct


kīrtimatyabhidhānāyāṃ tasya devyāmajāyata /
putro nṛpasyātiśubairlakṣaṇaiḥ sūcitodayaḥ // SoKss_8,1.19 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


eṣa sūryaprabho nāma rājā jātaḥ purāriṇā /
bhāvī vidyādharādhīśacakravartī vinirmitaḥ // SoKss_8,1.20 //
% -  v| -  -  v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


ity uccacāra gaganāttasmiñjāte sphuṭaṃ vacaḥ /
sudhāvarṣaṃ śravaṇayoścandraprabhamahībhṛtaḥ // SoKss_8,1.21 //
% -| -  v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% v  -  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tatas tasya purārātiprasādotsavaśālinaḥ /
sūryaprabhaḥ sa vavṛdhe rājaputraḥ piturgṛhe // SoKss_8,1.22 //
% v  -| -  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


bāla eva ca vidyānāṃ kalānāṃ ca krameṇa saḥ /
sarvāsāṃ sumatiḥ pāramupāsitagururyayau // SoKss_8,1.23 //
% -  v| -  v| v| -  -  -| % A pathyā
% v  -  -| -| v  -  v| -  % B correct
% -  -  -| v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


pūrṇaṣoḍaśavarṣaṃ ca guṇairāvarjitaprajam /
yauvarājye 'bhyaṣiñcittaṃ pitā candraprabho 'tha saḥ // SoKss_8,1.24 //
% -  v  -  v  v  -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -| v| -  % D correct


sa eva mantriputrāṃś ca nijāṃs tasmai samarpayat /
bhāsaprabhāsasiddhārthaprahastaprabhṛtīn bahūn // SoKss_8,1.25 //
% v| -  v| -  v  -  -| v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


taiḥ samaṃ yuvarājatvadhuraṃ tasmiṃś ca bibhrati /
ājagāmaikadā tatra mayo nāma mahāsuraḥ // SoKss_8,1.26 //
% -| v  -| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


āsthāne ca sa taṃ candraprabhaṃ sūryaprabhe sthite /
upetya racitātithyaṃ jagādaivaṃ mayo nṛpam // SoKss_8,1.27 //
% -  -  -| v| v| -| -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


rājanvidyādhareśānāṃ cakravartī triśūlinā /
ayaṃ vinirmito bhāvī putraḥ sūryaprabhastava // SoKss_8,1.28 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatkiṃ na sādhayatyeṣa vidhāstatprāptidāyinīḥ /
etadarthaṃ visṛṣṭo 'ham iha devena śaṃbhunā // SoKss_8,1.29 //
% -  -| v| -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


anujānīhi tadyāvannītvainaṃ śikṣayāmy aham /
vidyādharendratāhetuṃ vidyāsādhanasatkriyām // SoKss_8,1.30 //
% v  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


etasya paripanthī hi kārye 'smin khecareśvaraḥ /
vidyate śrutaśarmākhyaḥ so 'pi śakreṇa nirmitaḥ // SoKss_8,1.31 //
% -  -  v| v  v  -  -| v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -| v| -  -  v| -  v  -  % D correct


siddhavidyāprabhāvastu sahāsmābhirvijitya tam /
eṣa vidyādharādhīśacakravartitvamāpsyati // SoKss_8,1.32 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


evaṃ mayenābhihite rājā candraprabho 'bravīt /
dhanyāḥ smaḥ puṇyavāneṣa yathecchaṃ nīyatām iti // SoKss_8,1.33 //
% -  -| v  -  -  v  v  -| % A bha-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -| -  v  -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tatas tam āmantrya nṛpaṃ tadanujñānamāśu tam /
sūryaprabhaṃ sa sāmātyaṃ pātālaṃ nītavānmayaḥ // SoKss_8,1.34 //
% v  -| v| -  -  v| v  -| % A bha-vipulā
% v  v  -  -  v  -  v| -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatropadiṣṭavāṃstasmai sa tapāṃsi tathā yathā /
rājaputraḥ sa sāmātyo vidyāḥ śīghramasādhayat // SoKss_8,1.35 //
% -  -  v  -  v  -  -  -| % A pathyā
% v| v  -  v| v  -| v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


vimānasādhanaṃ tasmai tathaivopadideśa saḥ /
tena bhūtāsanaṃ nāma sa vimānamupārjayat // SoKss_8,1.36 //
% v  -  v  -  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v| -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


tadvimānādhirūḍhaṃ taṃ siddhavidyaṃ samantrikam /
sūryaprabhaṃ sa pātālānmayaḥ svapuramānayat // SoKss_8,1.37 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -| v| -  -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


prāpayya pitroḥ pārśvaṃ ca taṃ jagāda vrajāmy aham /
tvaṃ siddhibhogān bhuṅkṣveha yāvadeṣyāmy ahaṃ punaḥ // SoKss_8,1.38 //
% -  -  v| -  -| -  -| v| % A ma-vipulā
% -| v  -  -| v  -| v  -  % B correct
% -| -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -  -| v  -| v  -  % D correct


ity ūcivān āttapūjo jagāma sa mayāsuraḥ /
nananda vidyāsiddhyā ca sūnoścandraprabho nṛpaḥ // SoKss_8,1.39 //
% -| -  v  -| -  v  -  -| % A ra-vipulā
% v  -  v| v| v  -  v  -  % B correct
% v  -  v| -  -  -  -| v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  -  v  -| v  -  % D correct


so 'tha sūryaprabho vidyāprabhāvāt sacivaiḥ saha /
nānādeśānvimānena sadā babhrāma līlayā // SoKss_8,1.40 //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


yatra yatra ca yā yā tamapaśyadrājakanyakā /
tatra tatra svayaṃ vavre sā sā taṃ kāmamohitā // SoKss_8,1.41 //
% -  v| -  v| v| -| -| v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% -| -| -| -  v  -  v  -  % D correct


ekā madanasenākhyā tāmraliptyāṃ mahīpateḥ /
sutā vīrabhaṭākhyasya kanyā lokaikasundarī // SoKss_8,1.42 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


dvitīyā subhaṭākhyasya tanayā candrikāvatī /
aparāntādhirājasya siddhairnītvojjhitānyataḥ // SoKss_8,1.43 //
% v  -  -| v  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kāñcīnagaryā nṛpateḥ kumbhīrākhyasya cātmajā /
khyātā varuṇasenākhyā tṛtīyā rūpaśālinī // SoKss_8,1.44 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


lāvāṇakādhirājasya pauravākhyasya bhūpateḥ /
sutā sulocanā nāma caturthī cārulocanā // SoKss_8,1.45 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


cīnadeśapate rājñaḥ surohasyātmasaṃbhavā /
harihemāvadātāṅgī vidyunmāleti pañcamī // SoKss_8,1.46 //
% -  v  -  v  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


kāntisenasya nṛpateḥ śrīkaṇṭhaviṣayaprabhoḥ /
sutā kāntimatī nāma ṣaṣṭhī kāntijitāpsarāḥ // SoKss_8,1.47 //
% -  v  -  -  v| v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


janamejayabhūpasya kauśāmbīnagarīpateḥ /
tanayā parapuṣṭākhyā saptamī mañjubhāṣiṇī // SoKss_8,1.48 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


avijñātahṛtānāṃ ca tāsāṃ buddhvāpi bāndhavāḥ /
vidyābaloddhate tasminn āsanvetasavṛttayaḥ // SoKss_8,1.49 //
% v  -  -  v  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tābhiścopāttavidyābhiḥ samaṃ yugapadāramat /
vidyāviracitānekadehaḥ sūryaprabho 'tra saḥ // SoKss_8,1.50 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v| -  % D correct


nabhovihārasaṃgītapānagoṣṭhyādibhistathā /
cikrīḍa sahitastābhiḥ prahastādyaiś ca mantribhiḥ // SoKss_8,1.51 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


divyacitrakalābhijño likhanvidyādharāṅganāḥ /
kurvaṃś ca narmavakroktīḥ kopayām āsa tāḥ priyāḥ // SoKss_8,1.52 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


reme ca tāsāṃ vadanaiḥ sabhrūbhaṅgāruṇekṣaṇaiḥ /
vacanaiś ca sakampauṣṭhapuṭaviskhalitākṣaraiḥ // SoKss_8,1.53 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -| v| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


sadārastāmraliptīṃ ca gatvodyāneṣu khecaraḥ /
sa rājasūnurvyaharatsamaṃ madanasenayā // SoKss_8,1.54 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v| -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


sthāpayitvā priyāś cātra bhūtāsanavimānagaḥ /
jagāma vajrasārākhyaṃ prahastaikasakhaḥ puram // SoKss_8,1.55 //
% -  v  -  -| v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


jagrāha tatra tanayāṃ rājño rambhasya paśyataḥ /
raktāṃ tārāvalīṃ nāma dahyamānāṃ smarāgninā // SoKss_8,1.56 //
% -  -  v| -  v| v  v  -| % A na-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


āyayau tāmraliptīṃ ca punas tatrāpyupāharat /
aparāṃ rājatanayāṃ kanyāṃ nāmnā vilāsinīm // SoKss_8,1.57 //
% -  v  -| -  v  -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


tadarthaṃ kupitāyātaṃ tasyā bhrātaramuddhatam /
sa sahasrāyudhaṃ nāma vidyayā stambhitaṃ vyadhāt // SoKss_8,1.58 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v| v  -  -  v  -| -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


mātulaṃ ca sahāyātaṃ tasya saṃstabhya sānugam /
cakre muṇḍitamūrdhānaṃ tatkāntāharaṇaiṣiṇam // SoKss_8,1.59 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


bhāryābandhū iti kruddho 'py avaddhīnna sa tāvubhau /
darpabhaṅgavilakṣau tu vihasya pratimuktavān // SoKss_8,1.60 //
% -  -  -  -| v  -| -  -||% A pathyā
% v  -  -  v| v| -  v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tataḥ sa navabhiḥ sūryaprabhaḥ kāntābhiranvitaḥ /
pitrāhūto vimānena svapuraṃ śākalaṃ yayau // SoKss_8,1.61 //
% v  -| v| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tataś cāsya pituścandraprabhabhūmibhṛto 'ntikam /
prāhiṇottāmraliptīto dūtaṃ vīrabhaṭo nṛpaḥ // SoKss_8,1.62 //
% v  -| -  v| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


saṃdideśa ca putreṇa tava me 'pahṛte sute /
tad astu vidyāsiddho hi ślāghya eṣa patistayoḥ // SoKss_8,1.63 //
% -  v  -  v| v| -  -  v| % A pathyā
% v  v| -| v  v  -| v  -  % B correct
% v| -  v| -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v| -  v| v  -  v  -  % D correct


snehaś ca yadi vo 'smāsu tadihāgacchatādhunā /
vivāhācārasatkārasakhyaṃ yāvad vidadhmahe // SoKss_8,1.64 //
% -  -| v| v  v| -| -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


etac chrutvā sa satkṛtya dūtaṃ niścitavāṃstadā /
śva eva tatra gamanaṃ rājā candraprabho drutam // SoKss_8,1.65 //
% -  -| -  -| v| -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v| -  v| -  v| v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


satyatvaniścayaṃ jñātuṃ rājño vīrabhaṭasya tu /
prahastaṃ prāhiṇonmatvā dūraṃ dūtagamāgamau // SoKss_8,1.66 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sa prahasto javādgatvā dṛṣṭvā vīrabhaṭaṃ ca tam /
nṛpaṃ dṛṣṭvā ca tatkāryaṃ tacchraddhitasupūjitaḥ // SoKss_8,1.67 //
% -| v  -  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tasmai savismayāyoktvā prabhūṇāṃ prātarāgasam /
muhūrtenāyayau candraprabhapārśvaṃ vihāyasā // SoKss_8,1.68 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


śaśaṃsa tasmai rājñe ca sajjaṃ vīrabhaṭaṃ sthitam /
so 'pi taṃ sacivaṃ sūnostuṣṭo rājābhyapūjayat // SoKss_8,1.69 //
% v  -  v| -  -| -  -| v| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -| v| -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tataḥ kīrtimatīdevya saha candraprabhaḥ prabhuḥ /
sūryaprabho vilāsinyā tathā madanasenayā // SoKss_8,1.70 //
% v  -| -  v  v  -  -  v| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


bhūtāsanavimānaṃ tadāruhya saparicchadau /
sāmātyau cāparedyustau prātaḥ prayayatus tataḥ // SoKss_8,1.71 //
% -  -  v  v  v  -  -| v  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ahnaḥ praharamātreṇa tāmraliptīmavāpatuḥ /
dṛśyamānau janair vyomni kautukotkṣiptalocanaiḥ // SoKss_8,1.72 //
% -  -| v  v  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


nabhastalāvatīrṇau ca kṛtapratyudgamena tau /
rājñā vīrabhaṭenaitāṃ samaṃ viviśatuḥ purīm // SoKss_8,1.73 //
% v  -  v  -  v  -  -| v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


candanodakasaṃsiktacārurathyāṃ pade pade /
kaṭākṣaiḥ pauranārīṇāṃ prakīrṇendīvarām iva // SoKss_8,1.74 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tatra saṃbandhijāmātroḥ kṛtvā vīrabhaṭastayoḥ /
pūjāṃ yathāvattanayāvivāhaprakriyāṃ vyadhāt // SoKss_8,1.75 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


viśuddhasya hi bhārāṇāṃ sahasraṃ kāñcanasya ca /
bhṛtaṃ ca śatamu ṣṭrāṇāṃ ratnābharaṇabhārakaiḥ // SoKss_8,1.76 //
% v  -  -  v| v| -  -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% v  -| v| v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


uṣṭrapañcaśatīṃ nānāvastrabhārābhipūritām /
vājināṃ ca sahasrāṇi sapta pañca ca dantinām // SoKss_8,1.77 //
% -  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| v| v  -  -  v| % C pathyā
% -  v| -  v| v| -  v  -  % D correct


rūpābharaṇayuktānāṃ sahasraṃ vārayoṣitām /
vedyāṃ duhitroḥ pradadau rājā vīrabhaṭastayoḥ // SoKss_8,1.78 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  -| -  v  v  -  v  -  % D correct


sūryaprabhasya jāmātustatpituś ca tayoḥ punaḥ /
upacāraṃ sa sadratnaiścakāra viṣayaistathā // SoKss_8,1.79 //
% -  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| v| v  -| v  -  % B correct
% v  v  -  -| v| -  -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % D correct


tanmantriṇo yathāvac ca prahastādīnamānayat /
cakāra sotsavaṃ hṛṣyadaśeṣanagarījanam // SoKss_8,1.80 //
% -  -  v  -| v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


sūryaprabhaś ca tatrāsītpitṛyuktaḥ priyāsakhaḥ /
tatkālaṃ vividhāhārapānageyādibhogabhuk // SoKss_8,1.81 //
% -  -  v  -| v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tāvac ca tatra rambhasya sakāśādvajrarātrataḥ /
āgāddūtaḥ sa cāsthāne jagāda svaprabhorvacaḥ // SoKss_8,1.82 //
% -  -| v| -  v| -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


vidyābalāvaliptena yuvarājena naḥ kṛtaḥ /
sūryaprabheṇa tanayāharaṇotthaḥ parābhavaḥ // SoKss_8,1.83 //
% -  -  v  -  v  -  -  v| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% -  -  v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


adya ca jñātamasmābhiryadvīrabhaṭabhūbhṛtaḥ /
pratipannāḥ stha saṃdhāne samānavyasanasya naḥ // SoKss_8,1.84 //
% -  v| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% v  -  -  v  v  -  v| -  % D correct


tathaiva cānumanyadhve yadyasmatsaṃdhimāśu tat /
ihāpyāgamyatāṃ no cenmṛtyunā no 'tra niṣkṛtiḥ // SoKss_8,1.85 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% v  -  -  -  v  -| -| -  % C pathyā, pādas compounded?
% -  v  -| -| v| -  v  -  % D correct


tac chrutvā taṃ ca saṃmānya dūtaṃ vīrabhaṭārcitaḥ /
prahastaṃ so 'bravīdrājā tatra candraprabhaḥ punaḥ // SoKss_8,1.86 //
% -| -  -| -| v| -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -| v  -  -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


tvam eva gaccha taṃ rambhamasmadvākyādidaṃ vada /
kiṃ tapyase vṛthā bhāvī cakravartī hi nirmitaḥ // SoKss_8,1.87 //
% v| -  v| -  v| -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -| -  v  -| v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


vidyādharāṇāṃ giriśenaiṣa sūryaprabho 'dhunā /
asyaitāstvatsutādyāś ca bhāryāḥ siddhairudāhṛtāḥ // SoKss_8,1.88 //
% -  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v| -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatprāptā te sutā sthānaṃ karkaśastvaṃ tu nārthitaḥ /
tatprīyasva sakhā nastvameṣyāmo 'trāpyamī vayam // SoKss_8,1.89 //
% -  -  -| -| v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  -  v| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


iti rājñoktasaṃdeśaḥ prahasto gaganena saḥ /
gatvā praharamātreṇa vajrarātramavāpa tat // SoKss_8,1.90 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v| -  % D correct


tatra rambhāya saṃdeśamuktvā tenānumoditaḥ /
tathaivāgatya so 'vādīdrājñe candraprabhāya tat // SoKss_8,1.91 //
% -  v| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v| -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % D correct


candraprabho 'tha sacivaṃ prabhāsaṃ preṣya śākalāt /
ānāyayattāṃ rambhasya pārśvaṃ tārāvalīṃ sutām // SoKss_8,1.92 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


tato yayau vimānena saha sūryaprabheṇa saḥ /
rājñā vīrabhaṭenāpi sarvaiścānyaiḥ susevitaḥ // SoKss_8,1.93 //
% v  -| v  -| v  -  -  v| % A pathyā
% v  v| -  -  v  -  v| -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


vajrarātraṃ ca saṃprāpa mārgonmukhajanākulam /
rambheṇābhyudgatas tasya rājadhānīṃ viveśa saḥ // SoKss_8,1.94 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tatra rambho 'py asau kḷptavivāhaprakriyotsavaḥ /
asaṃkhyahemahastyaśvaratnādi duhiturdadau // SoKss_8,1.95 //
% -  v| -  -||v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


jāmātaraṃ ca sa tathā sūryaprabhamupācarat /
yathā tasya nijā bhogāḥ sarve vismṛtimāyayuḥ // SoKss_8,1.96 //
% -  -  v  -| v| v| v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  -| -  v| v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


yāvac ca tatra te tiṣṭhantyutsavānanditāḥ sukham /
tāvadrambhāntikaṃ kāñcīnagaryā dūta āyayau // SoKss_8,1.97 //
% -  -| v| -  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


sa tasmācchrutasaṃdeśo rambhaścandraprabhaṃ nṛpam /
prāha kāñciśvaro rājā kumbhīrākhyo 'sti me 'grajaḥ // SoKss_8,1.98 //
% v| -  -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -  -  -| v| -| v  -  % D correct


tenāptaḥ preṣito me 'dya dūto vaktumidaṃ vacaḥ /
mama sūryaprabheṇādau sutā nītā tatas tava // SoKss_8,1.99 //
% -  -  -| -  v  -| -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


kṛtaṃ cādya tvayā sakhyaṃ taiḥ saheti mayā śrutam /
tanmamāpi tathaiva tvaṃ sakhyaṃ taiḥ saha sādhaya // SoKss_8,1.100 //
% v  -| -  -| v  -| -  -| % A pathyā
% -| v  -  v| v  -| v  -  % B correct
% -  v  -  v| v  -  -| -| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


āyāntu te mama gṛhaṃ yāvatsūryaprabhāya tām /
svahastenārpayāmīha sutāṃ varuṇasenikām // SoKss_8,1.101 //
% -  -  v| -| v  v| v  -| % A na-vipulā
% -  -  -  -  v  -  v| -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


ity eṣābhyarthanā tasya kriyatāmiti vādinaḥ /
rambhasya śraddadhe candraprabho rājā tadā vacaḥ // SoKss_8,1.102 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  v  -  v  v| -  v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -| v  -  % D correct


prahastaṃ prekṣya ca kṣipraṃ śākalāttām anāyayat /
purādvaruṇasenāṃ sa kumbhīrasyāntikaṃ pituḥ // SoKss_8,1.103 //
% v  -  -| -  v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -| v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


anyedyuś ca vimānena sa ca sūryaprabhaś ca saḥ /
rambho vīrabhaṭaḥ sarve kāñcīṃ te sānugā yayuḥ // SoKss_8,1.104 //
% -  -  -| v| v  -  -  v| % A pathyā
% v| v| -  -  v  -| v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


kumbhīrābhyudgatās tāṃ ca nānāratnacitāṃ purīm /
kāñcīṃ kāñcīm iva bhuvaḥ prāviśan guṇagumphitām // SoKss_8,1.105 //
% -  -  -  -  v  -| -| v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| -  -| v  v| v  -| % C na-vipulā
% -  v  -| v  v  -  v  -  % D correct


tatratāṃ vidhinā dattvā sutāṃ sūryaprabhāya saḥ /
varavadhvoradādbhūri kumbhīro draviṇaṃ tayoḥ // SoKss_8,1.106 //
% -  v  -| v  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


nirvṛtte cavivāhe 'tra bhuktottarasukhasthitam /
candraprabhamuvācaivaṃ prahastaḥ sarvasaṃnidhau // SoKss_8,1.107 //
% -  -  -| v  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


deva śrīkaṇṭhaviṣaye prabhraman gatavān aham /
tatra prasaṅgadṛṣṭo māṃ kāntisenanṛpo 'bravīt // SoKss_8,1.108 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  v  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


sūryaprabho mamādāya sutāṃ kāntimatīṃ hṛtām /
gṛhametu kariṣyāmi vidhivattasya satkriyām // SoKss_8,1.109 //
% -  -  v  -| v  -  -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  v  -  v| v  -  -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


no cettyakṣyāmy ahaṃ dehaṃ duhitṛsnehamohitaḥ /
ity uktas tena tatrāhaṃ prastāve ca mayoditam // SoKss_8,1.110 //
% -| -  -  -| v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -| -  -| -  v| -  -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


evam ukte prahastena rājā candraprabho 'bhyadhāt /
gaccha kāntimatīṃ tarhi tāṃ prāpaya tadantikam // SoKss_8,1.111 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% -| -  v  v| v  -  v  -  % D correct


tatas tatra vayaṃ yāma ity uktas tena bhūbhṛtā /
tadaiva nabhasā gatvā prahastastattathākarot // SoKss_8,1.112 //
% v  -| -  v| v  -| -  v| % A pathyā
% -| -  -| -  v| -  v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


prātaś ca te sakumbhīrāḥ sarve candraprabhādayaḥ /
śrīkaṇṭhaviṣayaṃ jagmurvimānena dyugāminā // SoKss_8,1.113 //
% -  -| v| -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


tatrāpyagrāgato rājā kāntisenaḥ svamandiram /
tāvatpraveśya duhiturvyadhādudvāhamaṅgalam // SoKss_8,1.114 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


dadau tasyi tadā kāntimatyai sūryaprabhāya ca /
āścaryajananaṃ rājñāmamitaṃ ratnasaṃcayam // SoKss_8,1.115 //
% v  -| -  v| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


tataḥ sthiteṣu teṣv atra nānābhogopaseviṣu /
sarveṣu dūtaḥ kauśāmbyā āgatyaivamabhāṣata // SoKss_8,1.116 //
% v  -| v  -  v| -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


janamejayabhūpālo bravīti bhavatāmidam /
hṛtā kenāpi naciraṃ parapuṣṭeti me sutā // SoKss_8,1.117 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -| -  -  v| v  v  -| % C na-vipulā
% v  v  -  -  v| -| v  -  % D correct


jñātaṃ cehāda yatprāptā hastaṃ sūryaprabhasya sā /
tattayā saha so 'smākaṃ gṛhamāyātvaśaṅkitaḥ // SoKss_8,1.118 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  v  -| v  v| -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


satkṛtya preṣayiṣyāmi sabhāryaṃ taṃ yathāvidhi /
anyathā śatravo yūyaṃ mama yuṣmākam apy aham // SoKss_8,1.119 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  v| -  -  v| -| v  -  % D correct


ity uktvā svāmivacanaṃ dūtastūṣṇīṃ babhūva saḥ /
atha candraprabhaḥ sarvānekānte kṣitipo 'bravīt // SoKss_8,1.120 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -  v| -  % B correct
% v  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


katham evaṃ sadarpoktergamyate tasya veśmani /
tac chrutvā tasya siddhārthanāmā mantryevam abhyadhāt // SoKss_8,1.121 //
% v  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% -| -  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


nānyathā deva mantavyaṃ vaktum evaṃ hi so 'rhati /
sa hi rājā mahādātā paṇḍitaḥ satkulodgataḥ // SoKss_8,1.122 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  v| -  -| v| -| v  -  % B correct
% v| v| -  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


śūro 'śvamedhayājī ca sadaivānyāparājitaḥ /
viruddhaṃ kiṃ nu tenoktaṃ yathāvastvabhidhāyinā // SoKss_8,1.123 //
% -  -| v  -  v  -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -| -| v| -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


śatrutodāhṛtā yā vā sā vāsavakṛte 'dhunā /
tadgantavyaṃ gṛhe tasya satyasaṃdho nṛpo hi saḥ // SoKss_8,1.124 //
% -  v  -  -  v  -| -| -| % A pathyā
% -| -  v  v  v  -| v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% -  v  -  -| v  -| v| -  % D correct


tad api preṣyatāṃ kaścittasya cittopalabdhaye /
iti siddhārthavacanaṃ sarve śraddadhuratra te // SoKss_8,1.125 //
% v| v  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% v  v| -  -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v| -  % D correct


tato jijñāsituṃ candraprabhastaṃ janamejayam /
prahastaṃ vyasṛjattaṃ ca dūtaṃ tasyāpyamānayat // SoKss_8,1.126 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% v  -  -| v  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


prahastaś ca sa gatvā taṃ kauśāmbīśaṃ sasaṃvidam /
vidhāyānīya tallekhaṃ candraprabhamatoṣayat // SoKss_8,1.127 //
% v  -  -| v| v| -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


so 'pi rājā tamevāśu prahastaṃ preṣya śākalāt /
janamejayapārśvaṃ tāṃ parapuṣṭāmanāyayat // SoKss_8,1.128 //
% -| v| -  -| v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tataś candraprabhādyāste sūryaprabhapurogamāḥ /
sakāntisenāḥ kauśāmbīṃ vimānenāgamannṛpāḥ // SoKss_8,1.129 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -  v  -  v  -  % D correct


tatra saṃbandhijāmātṛmukhān pratyudgamādinā /
prahvastān pūjayām āsa sa rājā janamejayaḥ // SoKss_8,1.130 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


dadau ca kṛtvā duhiturvivāhavidhisatkriyām /
pañca hastisahasrāṇi lakṣaṃ ca varavājinām // SoKss_8,1.131 //
% v  -| v| -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


ratnakāñcanasadvastrakarpūrāgarupūritaiḥ /
bhārair bhṛtānām uṣṭrāṇāṃ sahasrāṇyapi pañca saḥ // SoKss_8,1.132 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -  v  v| -  v| -  % D correct


cakre ca vādyanṛttaikamayaṃ lokamahotsavam /
pūjitabrāhmaṇavaraṃ mānitākhilarājakam // SoKss_8,1.133 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


tāvaccāśaṅkitaṃ tatra nabhaḥ piñjaratāṃ yayau /
raktāruṇatvamabhyarṇabhāvi śaṃsadivātmanaḥ // SoKss_8,1.134 //
% -  -  -  -  v  -| -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % D correct


tumulākulaśabdāś ca babhūvuḥ sahasā diśaḥ /
bhītā ivāgataṃ dṛṣṭvā parasainyaṃ vihāyasā // SoKss_8,1.135 //
% v  v  -  v  v  -  -| v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tāvac ca tatkṣaṇaṃ vātuṃ pravṛtto 'bhūn mahānilaḥ /
khecaraiḥ saha yuddhāya bhūcarānutkṣipann iva // SoKss_8,1.136 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


kṣaṇāc ca dadṛśe vyomni vidyādharabalaṃ mahat /
dīptidyotitadikcakram udyannādaṃ mahājavam // SoKss_8,1.137 //
% v  -| v| v  v  -| -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tanmadhye cātisubhagaṃ vidyādharakumārakam /
ekaṃ sūryaprabhādyāste paśyanti sma suvismitāḥ // SoKss_8,1.138 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


āṣāḍheśvaratanayo dāmodara eṣa jayati yuvarājaḥ /
re martya dharaṇigocara sūryaprabha nipata pādayorasya // SoKss_8,1.139 //
% -  -  -  v  v  v  v  -| -  -  v  v| -  v| v  v  v| v  v  -  -  %
% -| -  v| v  v  v  -  v  v| -  -  v  v| v  v  v| -  v  -  -  -  % Gīti (30+30 morae)


praṇama ca re janamejaya bhavatā dattā sutā kim asthāne /
ārādhaya tam imaṃ taddevaṃ naiṣo 'nyathā kṣamate // SoKss_8,1.140 //
% v  v  v| v| -| v  v  -  v  v| v  v  -| -  -| v  -| v| -  -  -  %
% -  -  v  v| v| v  -| -  -  -| -  -| v  -| v  v  -  % Āryā (30+27 morae): vipulā


iti tasmin kṣaṇe vidyādharabandī tato 'mbarāt /
tasya dāmodarasyāgrāvyājahāroccayā girā // SoKss_8,1.141 //
% v  v| -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% -  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tac chrutvā dṛṣṭatatsainyo gṛhītvā khaḍgacarmaṇī /
sūryaprabho nabhaḥ krodhādutpapāta svavidyayā // SoKss_8,1.142 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


anūtpetuś ca sacivās tasya sarve dhṛtāyudhāḥ /
prahastaś ca prabhāsaś ca bhāsaḥ siddhārtha eva ca // SoKss_8,1.143 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% -  v| -  -| v  -  v  -  % B correct
% v  -  -| -| v  -  -| v| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


prajñāḍhyaḥ sarvadamano vītabhītiḥ śubhaṃkaraḥ /
vidyādharāṇāṃ taiḥ sākaṃ prāvartata mahāhavaḥ // SoKss_8,1.144 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -| -  -| % C ma-vipulā
% -  -  v  v| v  -  v  -  % D correct


sūryaprabhaś cābhyadhāvad yato dāmodaras tataḥ /
khaḍgenāghnan ripūn gṛhṇaṃs tacchastrāṇi svacarmaṇā // SoKss_8,1.145 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% v  -| -  -  v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


te janāḥ kati saṃkhye ca lakṣasaṃkhyā nabhaścarāḥ /
samatvam eva vividuryudhyamānāḥ parasparam // SoKss_8,1.146 //
% -| v  -| v  v| -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


babhuḥ khaḍgalatāś cātra sākulā rudhirāruṇāḥ /
patantyaḥ śūrakāyeṣu kṛtāntasyeva dṛṣṭayaḥ // SoKss_8,1.147 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


vidyādharāś ca dharaṇau bhiyeva śaraṇārthinaḥ /
śirobhiś ca śarīraiś ca petuścandraprabhāgrataḥ // SoKss_8,1.148 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% v  -  v| v  v  -  v  -  % B correct
% v  -  -| v| v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sūryaprabho babhau lokadṛṣṭayā khecaraśriyā /
sindūreṇeva kīrṇena nabho 'bhūd asṛjāruṇam // SoKss_8,1.149 //
% -  -  v  -| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


sūryaprabhaś ca saṃprāpya yuyudhe tena saṃmukham /
khaḍgacarmadhareṇaiva saha dāmodareṇa saḥ // SoKss_8,1.150 //
% -  -  v  -| v| -  -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v| -  % D correct


yudhyamānaś ca karaṇaprayogeṇa praviśya tam /
khaḍgakhaṇḍitacarmāṇaṃ ripuṃ bhūmāvapātayat // SoKss_8,1.151 //
% -  v  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  -| v  -  v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


chettumicchati yāvac ca śiras tasya vivellataḥ /
tāvad āgatya nabhasā huṃkāro viṣṇunā kṛtaḥ // SoKss_8,1.152 //
% -  v  -  v  v| -  -| v| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  v| -  -  v| v  v  -| % C na-vipulā
% -  -  -| -  v  -| v  -  % D correct


tac chrutvā vīkṣya ca hariṃ namrastadgauraveṇa saḥ /
dāmodaramamuñcattaṃ vadhātsūryaprabhas tataḥ // SoKss_8,1.153 //
% -| -  -| -  v| v| v  -| % A na-vipulā
% -  -  -  -  v  -  v| -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


vadhamuktaṃ tamādāya bhaktaṃ kvāpi yayau hariḥ /
bhagavānsa hi sadbhaktam ihāmutra ca rakṣati // SoKss_8,1.154 //
% v  v  -  -| v  -  -  v| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% v  v  -  v| v| -  -  v| % C pathyā
% v  -  -  v| v| -  v  -  % D correct


dāmodarānugāste ca yayuḥ sarve yatas tataḥ /
sūryaprabho 'pi gaganātpituḥ pārśvamavātarat // SoKss_8,1.155 //
% -  -  v  -  v  -  -| v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -  v  -| v| v  v  -  % C na-vipulā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


sāmātyamakṣataprāptaṃ pitā candraprabhasya tam /
abhyanandannṛpāścānye tuṣṭuvurdṛṣṭavikramam // SoKss_8,1.156 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tato 'tra yāvat sarve te hṛṣṭāstatkathayā sthitāḥ /
āgāt subhaṭasaṃbandhī tāvaddūto 'paras tataḥ // SoKss_8,1.157 //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% -  -  -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


sa ca candraprabhasyaiva lekhamagre samarpayat /
tamudghāṭya ca siddhārthaḥ sadasyevam avācayat // SoKss_8,1.158 //
% v| v| -  -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  v| v| -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


śrīmānunnatavaṃśamauktikamaṇiścandraprabho bhūpatī
rājā śrīsubhaṭena sādaramidaṃ śrīkoṅkaṇādbodhyate /
nītā me tanayāpahṛtya rajanau sattvena kenāpi yā
sā prāptā tava sūnunetyavagataṃ yattena tuṣṭā vayam // SoKss_8,1.159 //
% -  -  -  v  v  -  v  -  v  v  v  -  -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -  v  v  -  v| -  v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -| v  v  -  v  -  v| v  v  -| -  -  v| -  -  v| -  % Śārdūlavikrīḍita (12+7)
% -| -  -| v  v| -  v  -  v  v  v  -| -  -  v| -  -| v  -  % Śārdūlavikrīḍita (12+7)


tadyuktena sutena tena saha tatsūryaprabheṇodyamo
yuṣmābhiḥ kriyatām anargalam ihāpyasmadgṛhābhyāgame /
yāvattāṃ paralokataḥ punar iva pratyāgatāmātmajāṃ
paśyāmaś ca vivāhakāryamadhunā kurmaś ca tasyā vayam // SoKss_8,1.160 //
% -  -  -  v| v  -  v| -  v| v  v| -  -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -| v  v  -| v  -  v  v| v  -  -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -| v  v  -  v  -| v  v| v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v| v  -  v  -  v  v  v  -| -  -| v| -  -| v  -  % Śārdūlavikrīḍita (12+7)


ity atra vācite lekhe siddhārthena tatheti saḥ /
rājā candraprabho dūtaṃ saccakāra jaharṣa ca // SoKss_8,1.161 //
% -| -  v| -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


ānāyayac ca subhaṭasyāntikaṃ candrikāvatīm /
tatsutām aparāntaṃ taṃ prahastaṃ preṣya satvaram // SoKss_8,1.162 //
% -  -  v  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| v  v  -  -| -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


prātaś ca jagmuḥ sarve te kṛtvā sūryaprabhaṃ puraḥ /
aparāntaṃ vimānena janamejayasaṃyutāḥ // SoKss_8,1.163 //
% -  -| v| -  -| -  -| -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tatra tānsubhaṭo rājā duhitṛprāptinanditaḥ /
bhṛśamānarca cakre ca sutāpariṇayotsavam // SoKss_8,1.164 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v| -  -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


dadau ca candrikāvatyai so 'syai ratnādikaṃ tathā /
yathā vīrabhaṭādyāste svadattena lalajjire // SoKss_8,1.165 //
% v  -| v| -  v  -  -  -| % A pathyā
% -| -| -  -  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tataḥ sūryaprabhe tatra sthite śvaśuraveśmani /
āgāt pauravasaṃbandhī dūto lāvāṇakādapi // SoKss_8,1.166 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


so 'pi candraprabham idaṃ nijasvāmivaco 'bhyadhāt /
sutā sulocanā nītā śrīmatsūryaprabheṇa me // SoKss_8,1.167 //
% -| v| -  -  v  v| v  -| % A na-vipulā
% v  -  -  v  v  -| v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


tato me naiva saṃtāpastadyuktaḥ kiṃ tu madgṛham /
ānīyatāṃ sa yuṣmābhirācāraṃ yad vidadhmahe // SoKss_8,1.168 //
% v  -| -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| -| v| -  v  -  % B correct
% -  -  v  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


tac chrutvaiva mudābhyarcya dūtaṃ candraprabho nṛpaḥ /
ānāyayatprahastena pituḥ pārśvaṃ sulocanām // SoKss_8,1.169 //
% -| -  -  v| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tataḥ sasubhaṭāḥ sarve saha sūryaprabheṇa te /
lāvāṇakaṃ vimānena yayurdhyātopagāminā // SoKss_8,1.170 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  v| -  -  v  -  v| -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatrodvāhotsavaṃ kṛtvā sūryaprabhasulocane /
ratnairapūrayatso 'pi pauravo 'rcitarājakaḥ // SoKss_8,1.171 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tenopacaryamāṇeṣu sukhastheṣv atra teṣu ca /
prajighāya suroho 'pi dūtaṃ cīnanareśvaraḥ // SoKss_8,1.172 //
% -  -  v  -  v  -  -  v| % A pathyā
% v  -  -| -  v| -  v| -  % B correct
% v  v  -  v| v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


so 'py anyavaddūtamukhenārthayām āsa pārthivaḥ /
hṛtakanyastayā sākaṃ teṣāmāgamanaṃ gṛhe // SoKss_8,1.173 //
% -||-  v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tataś candraprabho rājā hṛṣṭas tasyāpi tāṃ sutām /
vidyunmālāṃ prahastenānāyayām āsa ketanam // SoKss_8,1.174 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


anyedyuś ca vimānena sahasūryaprabhā yayuḥ /
candraprabhādyāḥ sarve te cīnadeśaṃ sapauravāḥ // SoKss_8,1.175 //
% -  -  -| v| v  -  -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


tatrāgre nirgato rājā nijakoṭṭaṃ praveśya tān /
sa suroho 'pi duhituścakre vaivāhikaṃ vidhim // SoKss_8,1.176 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v| v  -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


ādāc ca vidyunmālāyai tasyai sūryaprabhāya ca /
asaṃkhyahemahastyaśvaratnacīnāṃśukādikam // SoKss_8,1.177 //
% -  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -  v| -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tasthuś ca tatra te tais tair bhogaiś candraprabhādayaḥ /
dināni katicitsarve surohābhyarcitāstadā // SoKss_8,1.178 //
% -  -| v| -  v| -| -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


āsītsūryaprabhaś cātra vilasaddhanayauvanaḥ /
prāvṛṭkālo yathā vidyunmālayā śobhitastayā // SoKss_8,1.179 //
% -  -  -  -  v  -| -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


evaṃ sa bubhuje tatra tatra śvaśuraveśmani /
tattatkāntāsakhaḥ sūryaprabho bhogānsabāndhavaḥ // SoKss_8,1.180 //
% -  -| v| v  v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tataḥ saṃmantrya siddhārthapramukhaiḥ sacivaiḥ saha /
kramādvīrabhaṭādīṃstānaśvīyasahitānnṛpān // SoKss_8,1.181 //
% v  -| -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  v  -| v  v  -| v  -  % B correct
% v  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


visṛjya nijadeśeṣu taṃ surohamahīpatim /
āmantrya tatsutāyuktaḥ pitṛbhyāṃ saha sānugaḥ // SoKss_8,1.182 //
% v  -  v| v  v  -  -  v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


bhūtāsanavimānaṃ tadāruhya vyomavartmanā /
svaṃ sa sūryaprabhaḥ prāyācchālakaṃ nagaraṃ kṛtī // SoKss_8,1.183 //
% -  -  v  v  v  -  -| v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -| v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


kvacin nṛttāsaṅgaḥ kvacid api ca saṃgītakarasaḥ
kvacit pānakrīḍā kvacana sudṛśāṃ maṇḍanavidhiḥ /
kvacil labdhābīṣṭastutimukharavaitālikaravaḥ
pure tasminn āsīt pramada iti tasyāgamanajaḥ // SoKss_8,1.184 //
% v  -| -  -  -  -| v  v| v  v| v| -  -  v  v  v  -  % Śikhariṇī (6+11)
% v  -| -  -  -  -| v  v  v| v  v  -| -  v  v  v  -  % Śikhariṇī (6+11)
% v  -  -  -  -  -  v  v  v  v  v  -  -  v  v  v  -  % Śikhariṇī (6+11): caesura in compound or incorrect?
% v  -| -  -| -  -| v  v  v| v  v| -  -  v  v  v  -  % Śikhariṇī (6+11)


tatrānyāḥ pitṛveśmasu sthitavatīrānāyya sa svapriyā
dattais tatpitṛbhir gajāśvanivahais tābhiḥ sahaivāgataḥ /
nānāratnasupūrṇabhāravinatair uṣṭraiś ca saṃkhyātigair
līlādarśitadigjayotthavibhavaś cakre prajākautukam // SoKss_8,1.185 //
% -  -  -| v  v  -  v  -| v  v  v  -  -  -  v| -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -  v  v  -| v  -  v  v  v  -| -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -  v  -  v  v  v  -| -  -| v| -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -  v  -  v  v  v  -| -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7)


bahuvasu bhūrinidhānaṃ tena mahābhoginā tadādhyuṣitam /
suradhanadabhujaganagaraiḥ kṛtam iva tac chākalaṃ vibabhau // SoKss_8,1.186 //
% v  v  v  v| -  v  v  -  -| -  v| v  -  -  v  -| v  -  v  v  -  %
% v  v  v  v  v  v  v  v  v  v  -| v  v| v  v| -| -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


tato madanasenayā saha sa tatra sūryaprabho
yathābhimatabhogabhuksakalapūrṇasaṃpatsukhī /
uvāsa pitṛsaṃyutaḥ sasacivo 'nyapatnīyutaḥ
kṛtāgamanasaṃvidaṃ mayam udīkṣamāṇo 'nvaham // SoKss_8,1.187 //
% v  -| v  v  v  -  v  -| v  v| v| -  v| -  -  v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -  v| v  v  -  v  -| v  v  v  -| v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -  v  -| v  v| v  -  v  -  -| v  -  % Pṛthvī (8+9)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

atha tatraikadāsthānasthite candraprabhe nṛpe /
sūryaprabhe ca tatrasthe samagrasacivānvite // SoKss_8,2.1 //
% v  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


siddhārthodīritakathāprasaṅgena maye smṛte /
akasmād atra vasudhā sabhāmadhye vyadīryata // SoKss_8,2.2 //
% -  -  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  v| v  -| v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% v  -  -  -| v  -  v  -  % D correct


tato bhūvivarād ādau saśabdaḥ surabhir marut /
āvirāsīt tataḥ paścād ujjagāma mayāsuraḥ // SoKss_8,2.3 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


kṛṣṇonnataśiraḥ śṛṅgajvalatkeśamahauṣadhiḥ /
raktāmbarocchaladdhātur niśāyām iva parvataḥ // SoKss_8,2.4 //
% -  -  v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


yathārhakṛtapūjaś ca rājñā candraprabheṇa saḥ /
ratnāsanopaviṣṭaḥ san dānavendro 'bhyabhāṣata // SoKss_8,2.5 //
% v  -  v  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


bhuktā bhogā ime bhaumā bhavadbhir adhunā ca vaḥ /
kālo 'nyeṣāṃ tadudyoge matiṃ kuruta sāṃpratam // SoKss_8,2.6 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  -  v| v  v  -| v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


dūtān preṣyānayadhvaṃ svān nṛpān saṃbandhibāndhavān /
tato vidyādharendreṇa miliṣyāmaḥ sumeruṇā // SoKss_8,2.7 //
% -  -| -  -  v  -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


jeṣyāmaḥ śrutaśarmāṇaṃ prāpsyāmaḥ khacaraśriyam /
sumeruś ca sahāyatve bandhubuddhyā sthito 'tra naḥ // SoKss_8,2.8 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% -  v  -  -| v  -| v| -  % D correct


rakṣeḥ sūryaprabhaṃ dadyās tvaṃ caitasmai nijāṃ sutām /
ity ādāv eva devena sa hy ādiṣṭaḥ pinākinā // SoKss_8,2.9 //
% -  -| -  -  v  -| -  -| % A pathyā
% -| -  -  -| v  -| v  -  % B correct
% -| -  -| -  v| -  -  v| % C pathyā
% -||-  -  -| v  -  v  -  % D correct


evaṃ mayāsureṇokte prahastādīn sa khecarān /
candraprabhaḥ prahitavān dūtān sarvamahībhṛtām // SoKss_8,2.10 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


sūryaprabhaś ca vidyābhiḥ svabhāryāmantriṇo 'khilān /
saṃvibheje mayādeśāt saṃvibhaktā na ye purā // SoKss_8,2.11 //
% -  -  v  -| v| -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


tāvac cātra sthiteṣv eva prabhābhāsitadiṅmukhaḥ /
avatīryāmbaratalān nārado munir āyayau // SoKss_8,2.12 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  v  -| v  v| -  v  -  % D correct


gṛhītārghopaviṣṭaś ca sa candraprabham abravīt /
preṣito 'ham ihendreṇa tena coktam idaṃ tava // SoKss_8,2.13 //
% v  -  -  -  v  -  -| v| % A pathyā
% v| -  -  v  v| -  v  -  % B correct
% -  v  -| v| v  -  -  v| % C pathyā
% -  v| -  v| v  -| v  -  % D correct


jñātaṃ mayā yad yuṣmābhir maheśvaranideśataḥ /
mayāsurasakhaiḥ sūryaprabhasyājñānamohitaiḥ // SoKss_8,2.14 //
% -  -| v  -| -| -  -  -| % A ma-vipulā
% v  -  v  v  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


asya martyaśarīrasya saṃsādhayitum iṣyate /
sarvavidyādharādhīśacakravartipadaṃ mahat // SoKss_8,2.15 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


tad ayuktaṃ yad asmābhir dattaṃ hi śrutaśarmaṇe /
vidyādharakulābdhīndos tac ca tasya kramāgatam // SoKss_8,2.16 //
% v| v  -  -| v| -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -| v| -  -| v  -  v  -  % D correct


asmākaṃ prātipakṣyeṇa dharmabādhena caiva yat /
kurudhve tad vināśāya niścitaṃ vaḥ prakalpate // SoKss_8,2.17 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% v  -  -| -| v  -  -  v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


pūrvaṃ ca rudrayajñena yajamāno bhavān mayā /
prāg yajasvāśvamedhenety ukte ca kṛtavān na tam // SoKss_8,2.18 //
% -  -| v| -  v  -  -  v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -| v  -  -  v  -  -  -| % C pathyā
% -  -| v| v  v  -| v| -  % D correct


tad devān anapekṣyaiva rudrapratyāśayaikayā /
yad ācaratha darpeṇa bhavatāṃ na śivāya tat // SoKss_8,2.19 //
% -| -  -| v  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v| -  v  v  v| -  -  v| % C pathyā
% v  v  -| v| v  -  v| -  % D correct


ity ukte śakrasaṃdeśe nāradena vihasya tam /
mayo 'vādīn na sādhūktaṃ surendreṇa mahāmune // SoKss_8,2.20 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


sūryaprabhasya martyatvaṃ yad vakti tad apārthakam /
tad dāmodarasaṅgrāme na jñātaṃ tena tasya kim // SoKss_8,2.21 //
% -  -  v  -  v| -  -  -| % A pathyā
% -| -  v| v| v  -  v  -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% -| -  -| -  v| -  v| -  % D correct


martyā eva hi sattvāḍhyāḥ sarvasiddhyadhikāriṇaḥ /
aindraṃ na sādhitaṃ pūrvaṃ padaṃ kiṃ nahuṣādibhiḥ // SoKss_8,2.22 //
% -  -| -  v| v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


yac cāha dattam asmābhiḥ sāmrājyaṃ śrutaśarmaṇe /
kramāgataṃ ca tat tasyety etad apy asamañjasam // SoKss_8,2.23 //
% -| -  v| -  v| -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  -| v| -| -  -| % C pathyā
% -  v| -| v  v  -  v  -  % D correct


dātā maheśvaro yatra prāmāṇyaṃ tatra kasya kim /
jyeṣṭhāgataṃ hiraṇyākṣasyendratvaṃ ca kathaṃ hṛtam // SoKss_8,2.24 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v| -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v| v  -| v  -  % D correct


yac cāparaṃ prātipakṣyam adharmaṃ cāha tan mṛṣā /
sa eva hi haṭhāt svārthe prātipakṣyaṃ karoti naḥ // SoKss_8,2.25 //
% -| -  v  -| -  v  -  v| % A ra-vipulā
% v  -  -| -  v| -| v  -  % B correct
% v| -  v| v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


kaś cādharmo jigīṣāmo vayaṃ hi paripanthinam /
na harāmo muner bhāryāṃ brahmahatyāṃ na kurmahe // SoKss_8,2.26 //
% -| -  -  -| v  -  -  -| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% v| v  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


yac cāśvamedhākaraṇaṃ devāvajñāṃ ca jalpati /
tad asad rudrayajñe hi vihite 'nyaiḥ kim adhvaraiḥ // SoKss_8,2.27 //
% -| -  v  -  -  v  v  -| % A bha-vipulā
% -  -  -  -| v| -  v  -  % B correct
% v| v  -| -  v  -  -| v| % C pathyā
% v  v  -| -| v| -  v  -  % D correct

[yac em. for yaś]

arcite devadeve ca śaṃbhau devo na ko 'rcitaḥ /
yac cāhaikaiva rudrāsthā na śiveti tad apy asat // SoKss_8,2.28 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -| -  -  -  v| -  -  -| % C pathyā
% v| v  -  v| v| -| v  -  % D correct


kiṃ tatra devanivahair anyair yatrodyato haraḥ /
ravāv abhyudite 'nyāni kiṃ tejāṃsi cakāsati // SoKss_8,2.29 //
% -| -  v| -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


tad etad devarājāya sarvaṃ vācyaṃ tvayā mune /
vayaṃ ca prastutaṃ kurmaḥ sa yad vetti karotu tat // SoKss_8,2.30 //
% v| -  -| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% v| -| -  v| v  -  v| -  % D correct


evaṃ mayāsureṇokto nāradarṣis tatheti tam /
pratisaṃdeśam ādāya yayau surapatiṃ prati // SoKss_8,2.31 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -  -  v| -  -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


gate tasmin munau so 'tra taṃ candraprabhabhūpatim /
śakrasaṃdeśasāśaṅkam uvācaivaṃ mayāsuraḥ // SoKss_8,2.32 //
% v  -| -  -| v  -| -| v| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


na śakrād vo bhayaṃ kāryaṃ sa ca syāc chrutaśarmaṇaḥ /
pakṣe devagaṇaiḥ sārdham asmaddveṣeṇa saṃyuge // SoKss_8,2.33 //
% v| -  -| -| v  -| -  -| % A pathyā
% v| -| -| v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tad asaṃkhyā mahārāja prahlādādhiṣṭhitā vayam /
yuṣmatpakṣe sthitā eva sahitā daityadānavaiḥ // SoKss_8,2.34 //
% v| v  -  -| v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


kṛtaprasāde cāsmākam udyukte tripurāntake /
varākasyāparasyāsti kasya śaktir jagattraye // SoKss_8,2.35 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tad vīrāḥ kurutodyogaṃ kārye 'sminn ity udīrite /
mayena hṛṣṭāḥ sarve te tat tathaiveti menire // SoKss_8,2.36 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% v  -  v| -  -| -  -| -| % C ma-vipulā
% -| v  -  -  v| -  v  -  % D correct


atha dūtoktasaṃdeśāt sarve tatrāyayuḥ kramāt /
nṛpā vīrabhaṭādyās te ye cānye mittrabāndhavāḥ // SoKss_8,2.37 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


kṛtocitasaparyeṣu sasainyeṣv eṣu rājasu /
punaś candraprabhaṃ bhūpam uvācaivaṃ mayāsuraḥ // SoKss_8,2.38 //
% v  -  v  v  v  -  -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


kurudhvam adya rudrasya rātrau rājan mahābalim /
tato yathāhaṃ vakṣyāmi tathā sarvaṃ vidhāsy atha // SoKss_8,2.39 //
% v  -  v| -  v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% v  -| -  -| v  -| v  -  % D correct


etan mayavacaḥ śrutvā rājā candraprabho 'tha saḥ /
rudrasya balisaṃbhāraṃ kārayām āsa tatkṣaṇam // SoKss_8,2.40 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tato gatvāṭavīṃ rātrau maye karmopadeṣṭari /
candraprabhaḥ svayaṃ cakre baliṃ rudrasya bhaktitaḥ // SoKss_8,2.41 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


homakarmapravṛtte ca rājñi tasminn aśaṅkitam /
sākṣād āvirabhūt tatra nandī bhūtagaṇādhipaḥ // SoKss_8,2.42 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


so 'rcito vidhivad rājñā prahṛṣṭenedam abravīt /
manmukhenedam ādiṣṭaṃ svayaṃ devena śaṃbhunā // SoKss_8,2.43 //
% -| v  -| v  v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


api śakraśatān mābhūd bhayaṃ vo matprasādataḥ /
sūryaprabhaś cakravartī bhavitaiva dyucāriṇām // SoKss_8,2.44 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v  v  -  -| v  -  v  -  % D correct


ity uktaśaṃkarādeśo gṛhītabalibhāgakaḥ /
nandīśvaro bhūtagaṇaiḥ saha tatra tirodadhe // SoKss_8,2.45 //
% -| -  v  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% v  v| -  v| v  -  v  -  % D correct


tataś candraprabho jātapratyayas tanayodaye /
baliṃ samāpya homānte viveśa samayaḥ puram // SoKss_8,2.46 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


prātaś ca devyā putreṇa rājabhiḥ sacivair yutam /
ekāntasthaṃ ca taṃ candraprabhabhūpaṃ mayo 'bhyadhāt // SoKss_8,2.47 //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% -  v  -| v  v  -| v  -  % B correct
% -  -  -  -| v| -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % D correct


śṛṇu rājan rahasyaṃ te vacmy adya cirarakṣitam /
tvaṃ dānavaḥ sunīthākhyo mama putro mahābalaḥ // SoKss_8,2.48 //
% v  v| -  -| v  -  -| -| % A pathyā
% -| -  v| v  v  -  v  -  % B correct
% -| -  v  -| v  -  -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


sūryaprabhaḥ sumuṇḍīkasaṃjñakaś ca tavānujaḥ /
devāhave hatau jātau pitāputrau yuvām iha // SoKss_8,2.49 //
% -  -  v  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tad dānavaśarīraṃ te saṃrakṣya sthāpitaṃ mayā /
ālipya yuktyā divyābhir oṣadhībhir ghṛtena ca // SoKss_8,2.50 //
% -| -  v  v  v  -  -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% -  v  -  -| v  -  v| -  % D correct


tasmāt praviśya vivaraṃ pātālam upanamya ca /
praviśa svaṃ śarīraṃ tadyuktyā madupadiṣṭayā // SoKss_8,2.51 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% -  -  v| v  v  -  v| -  % B correct
% v  v  -| -| v  -  -| -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


taccharīrapraviṣṭaś ca tejovīryabalādhikaḥ /
tathā bhaviṣyasi yathā jeṣyasi dyucarān raṇe // SoKss_8,2.52 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| v  -  v  v| v  -| % C na-vipulā
% -  v  -| v  v  -| v  -  % D correct


sūryaprabhas tv anenaiva kāntena vapuṣāciram /
sumuṇḍīkāvatāro 'yaṃ bhavitā khecareśvaraḥ // SoKss_8,2.53 //
% -  -  v  -||v  -  -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


etan mayāsurāc chrutvā tathety aṅgīcakāra saḥ /
rājā candraprabho hṛṣṭaḥ siddhārthas tv idam uktavān // SoKss_8,2.54 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -||v  v| -  v  -  % D correct


anyadehapraviṣṭaḥ kiṃ kim ayaṃ pañcatāṃ gataḥ /
iti bhrāntau tadāsmākaṃ kā dhṛtir dānavottama // SoKss_8,2.55 //
% -  v  -  -  v  -  -| -| % A pathyā
% v| v  -| -  v  -| v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


kiṃ caiṣa vismaraty asmāṃs tadā dehāntarāśritaḥ /
paralokagato yadvat tataḥ ko 'yaṃ vayaṃ ca ke // SoKss_8,2.56 //
% -| -  v| -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -| -| -| v  -| v| -  % D correct


etat siddhārthataḥ śrutvā sa jagāda mayāsuraḥ /
praviśantam imaṃ tasmiñ charīre yogayuktitaḥ // SoKss_8,2.57 //
% -  -| -  -  v  -| -  -| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


svatantraṃ yūyam āgatya sākṣāt tatraiva paśyata /
na caivaṃ vismaraty eṣa yuṣmāñ śṛṇuta kāraṇam // SoKss_8,2.58 //
% v  -  -| -  v| -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v| -  -| -  v  -| -  v| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


asvatantro mṛto 'nyatra garbhe yo jāyate na saḥ /
kiṃcit smaraty antaritaḥ kleśais tair maraṇādibhiḥ // SoKss_8,2.59 //
% -  v  -  -| v  -| -  v| % A pathyā
% -  -| -| -  v  -| v| -  % B correct
% -  -| v  -| -  v  v  -| % C bha-vipulā
% -  -| -| v  v  -  v  -  % D correct


svātantryeṇa tu yo 'nyasmiñ śarīre yogayuktitaḥ /
antaḥkaraṇam āviśya praviśed indriyāṇi ca // SoKss_8,2.60 //
% -  -  -  v| v| -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v| -  -  -| % C pathyā
% v  v  -| -  v  -  v| -  % D correct


aviplutamanobuddhir gṛhād iva gṛhāntaram /
sahasā sa smaraty eva jñānī yogeśvaro 'khilam // SoKss_8,2.61 //
% v  -  v  v  v  -  -  -| % A pathyā
% v  -| v  v| v  -  v  -  % B correct
% v  v  -| -| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tasmād vikalpo mā bhūd vaḥ pratyutaiṣa nṛpo mahat /
divyaṃ śarīram āpnoti jarārogavivarjitam // SoKss_8,2.62 //
% -  -| v  -  -| -| -| -| % A ma-vipulā
% -  v  -  v| v  -| v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


yūyaṃ ca dānavāḥ sarve praviśyaiva rasātalam /
sudhāpānena nīrogadivyadehā bhaviṣyatha // SoKss_8,2.63 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


etan mayāsuravacaḥ śrutvā sarve tatheti te /
tatpratyayaparityaktaśaṅkās tat pratipedire // SoKss_8,2.64 //
% -  -| v  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v| -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % D correct


tadvākyena ca so 'nyedyur militākhilarājakaḥ /
candraprabhaś candrabhāgairāvatyoḥ saṃgamaṃ yayau // SoKss_8,2.65 //
% -  -  -  v| v| -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -  % C ra-vipulā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tatrāvasthāpya nṛpatīn bahir nikṣipya teṣu ca /
sūryaprabhāvarodhāṃs tān upetya mayadarśitam // SoKss_8,2.66 //
% -  -  -  -  v| v  v  -| % A na-vipulā
% v  -| -  -  v| -  v| -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


viveśa vivaraṃ toye saha sūryaprabheṇa saḥ /
candraprabhaḥ samaṃ devyā siddhārthādyaiś ca mantribhiḥ // SoKss_8,2.67 //
% v  -  v| v  v  -| -  -| % A pathyā
% v  v| -  -  v  -  v| -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


praviśya gatvā dīrghaṃ ca tenādhvānaṃ dadarśa saḥ /
divyaṃ devakulaṃ tac ca sarvaiḥ saha viveśa taiḥ // SoKss_8,2.68 //
% v  -  v| -  -| -  -| v| % A ma-vipulā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  v  v  -| -| v| % C pathyā
% -  -| v  v| v  -  v| -  % D correct


tāvac ca ye sthitās tatra rājāno vivarād bahiḥ /
teṣāṃ vidyādharā vyomnā sainyai saha samāpatan // SoKss_8,2.69 //
% -  -| v| -| v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


te tān saṃstabhya māyābhir bhāryāḥ sūryaprabhasya tāḥ /
aharaṃs tatkṣaṇaṃ caivam udagād bhāratī divaḥ // SoKss_8,2.70 //
% -| -| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


śrutaśarmann are pāpa yady etāś cakravartinaḥ /
bhāryāḥ sprakṣyasi tat sadyaḥ sasainyo mṛtyum āpsyasi // SoKss_8,2.71 //
% v  v  -  -| v  -| -  v| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  -| -  v  v| -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tasmān mātṛvad etās tvaṃ paśyan rakṣeḥ sagauravam /
adhunaiva na hatvā tvāṃ yad etā mocitā mayā // SoKss_8,2.72 //
% -  -| -  v  v| -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  v| v| -  -| -| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


tatrāsti kāraṇaṃ kiṃcit tat tiṣṭhantv atra saṃprati /
ity ukte divyayā vācā khecarās te tirodadhuḥ // SoKss_8,2.73 //
% -  -  v| -  v  -| -  -| % A pathyā
% -| -  -| -  v| -  v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


rājānas te ca nītās tā dṛṣṭvā vīrabhaṭādayaḥ /
āsann anyonyayuddhena dehatyāge kṛtodyamāḥ // SoKss_8,2.74 //
% -  -  -| -| v| -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


naitāsām asti vidhvaṃsaḥ prāpsyathaitāḥ sutāḥ punaḥ /
tat sāhasaṃ na yuṣmābhiḥ kāryaṃ kalyāṇam astu vaḥ // SoKss_8,2.75 //
% -  -  -| -  v| -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -| -  v  -| v| -  -  -| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


iti vāṅ nābhasī teṣāṃ tam udyogaṃ nyavārayat /
tataḥ pratīkṣamāṇās te tasthus tatraiva bhūbhujaḥ // SoKss_8,2.76 //
% v  v| -| -  v  -| -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% v  -| v  -  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


atrāntare ca pātāle tasmin devakule sthitam /
sarvair vṛtam avocat tam evaṃ candraprabhaṃ mayaḥ // SoKss_8,2.77 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  v| v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


rajann ekamanā bhūtvā śṛṇv idānīm anuttamam /
upadekṣyāmi te yogam anyadehapraveśadam // SoKss_8,2.78 //
% v  -| -  v  v  -| -  -| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% v  v  -  -  v| -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ity uktvākhyāya sāṃkhyaṃ ca yogaṃ ca sarahasyakam /
yuktiṃ dehāntarāveśe tasmād upadideśa saḥ // SoKss_8,2.79 //
% -| -  -  -  v| -  -| v| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


jagāda ca sa yogīndraḥ saiṣā siddhir idaṃ ca tat /
jñānaṃ svātantryam aiśvaryam aṇimādiniketanam // SoKss_8,2.80 //
% v  -  v| v| v| -  -  -| % A pathyā
% -  -| -  v| v  -| v| -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


atraiśvarye sthitā mokṣaṃ na vāñchanti sureśvarāḥ /
etadarthaṃ japatapaḥkleśam anye 'pi kurvate // SoKss_8,2.81 //
% -  -  -  -| v  -| -  -| % A pathyā
% v| -  -  v| v  -  v  -  % B correct
% -  v  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  v| -  -| v| -  v  -  % D correct


saṃprāptam api necchanti svargabhogaṃ mahāśayāḥ /
tathā ca śrūyatām atra kathāṃ vaḥ kathayāmy aham // SoKss_8,2.82 //
% -  -  v| v  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -| -  v  -| -  v| % C pathyā
% v  -| -| v  v  -| v  -  % D correct


āsīt ko'pi purākalpe kālo nāma mahādvijaḥ /
sa gatvā puṣkare tīrthe japaṃ cakre divāniśam // SoKss_8,2.83 //
% -  -| -  v| v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v| -  -| -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


japatas tasya tatrāgād divyaṃ varṣaśatadvayam /
tato 'sya śiraso 'cchinnam arcir āvir abhūn mahat // SoKss_8,2.84 //
% v  v  -| -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v| v  v  -| -  v| % C pathyā
% -  v| -  v| v  -| v  -  % D correct


yena sūryāyuteneva prodgatenāmbare gatiḥ /
siddhādīnāṃ niruddhābhūj jajvāla ca jagattrayam // SoKss_8,2.85 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -  v| v| v  -  v  -  % D correct


brahman yas te varo 'bhīṣṭas taṃ gṛhāṇa jvalanty amī /
lokās tvadarciṣety ūcur brahmendrādyā upetya tam // SoKss_8,2.86 //
% -  -| -| -| v  -| -  -| % A pathyā
% -| v  -  -| v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


japād anyatra mā bhūn me ratir ity eṣa eva me /
varo nānyad vṛṇe kiṃcid iti tān pratyuvāca saḥ // SoKss_8,2.87 //
% v  -| -  -  v| -| -| -| % A pathyā
% v  v| -| -  v| -  v| -  % B correct
% v  -| -  -| v  -| -  v| % C pathyā
% v  v| -| -  v  -  v| -  % D correct


nirbandhaṃ teṣu kurvatsu tato gatvāpi dūrataḥ /
uttare himavatpārśve japann āsīt sa jāpakaḥ // SoKss_8,2.88 //
% -  -  -| -  v| -  -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


tatrāpy asahyaṃ tattejaḥ saviśeṣaṃ kramād yadā /
tadā vighnāya tasyendraḥ prajighāya surāṅganāḥ // SoKss_8,2.89 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -| v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


sa dhīro lobhayantīs tā na tṛṇāyāpy amanyata /
nisṛṣṭārthaṃ tatas tasmai mṛtyuṃ visasṛjuḥ surāḥ // SoKss_8,2.90 //
% v| -  -| -  v  -  -| -| % A pathyā
% v| v  -  -| v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


upetya sa tam āha sma brahman martyair iyac ciram /
na jīvyate tad ātmānaṃ tyaja mā laṅghaya sthitim // SoKss_8,2.91 //
% v  -  v| v| v| -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v| -  v  -| v| -  -  -| % C pathyā
% v  v| -| -  v  -| v  -  % D correct


tac chrutvā sa dvijo 'vādīd yadi pūrṇo mamāvadhiḥ /
āyuṣas tan na kasmān māṃ nayase kiṃ pratīkṣase // SoKss_8,2.92 //
% -| -  -| -| v  -| -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  v  -| -| v| -  -| -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


svayaṃ ca nāham ātmānaṃ tyajeyaṃ pāśahasta re /
ātmaghātī bhaveyaṃ ca śarīraṃ kāmatas tyajan // SoKss_8,2.93 //
% v  -| v| -  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ity uktavantaṃ taṃ netuṃ prabhāvān nāśakad yadā /
tadā parāṅmukho mṛtyur jagāma sa yathāgatam // SoKss_8,2.94 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% v  -  -| -  v  -| v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


tato vijitakālaṃ taṃ kālaṃ sānuśayo dvijam /
balād utkṣipya bāhubhyāṃ nināyendraḥ surālayam // SoKss_8,2.95 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatra tadbhogavimukho japād aviramaṃś ca saḥ /
devāvatārito bhūyas tam evāgād dhimālayam // SoKss_8,2.96 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% v  -| v  v  v  -| v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


tatrāpindrādayo bhūyo varārthaṃ bodhayanti tam /
yāvat tāvan nṛpas tena mārgeṇekṣvākur āyayau // SoKss_8,2.97 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


sa tad buddhvā yathāvastu jāpakaṃ tam abhāṣata /
devebhyaś cen na gṛhṇāsi varaṃ matto gṛhāṇa bhoḥ // SoKss_8,2.98 //
% v| -| -  -| v  -  -  v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -  -| -| v| -  -  v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


tac chrutvā sa vihasyainaṃ jāpako 'bhyavadan nṛpam /
tvaṃ śakto varadāne me tridaśebhyo 'py agṛhṇataḥ // SoKss_8,2.99 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -| -  -| v  v  -  -| -| % C pathyā
% v  v  -  -||v  -  v  -  % D correct


ity ūcivāṃsaṃ taṃ vipram ikṣvākuḥ pratyuvāca saḥ /
śakto na te 'haṃ śaktas tvaṃ mama tad dehi me varam // SoKss_8,2.100 //
% -| -  v  -  -| -| -  v| % A ma-vipulā
% -  -  -| -  v  -  v| -  % B correct
% -  -| v| -| -| -  -| -| % C ma-vipulā
% v  v| -| -  v| -| v  -  % D correct


tataḥ sa jāpako 'vādīd yat te 'bhīṣṭaṃ vṛṇīṣva tat /
dāsyāmy eveti tac chrutvā rājāntar vimamarśa saḥ // SoKss_8,2.101 //
% v  -| v| -  v  -| -  -| % A pathyā
% -| -| -  -| v  -  v| -  % B correct
% -  -| -  -  v| -| -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


ahaṃ dadāmi vipro 'yaṃ gṛhṇātīty ucito vidhiḥ /
viparītam idaṃ gṛhṇāmy aham eṣa dadāti yat // SoKss_8,2.102 //
% v  -| v  -  v| -  -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% v  v| -  v| v  -  v| -  % D correct


iti yāvat sa nṛpatir vicikitsan vilambate /
tāvad vivadamānau dvau tatra viprāv upeyatuḥ // SoKss_8,2.103 //
% v  v| -  -| v| v  v  -| % A na-vipulā
% v  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tau taṃ dṛṣṭvā nṛpaṃ tasya puro nyāyārtham ūcatuḥ /
eko 'bravīt pradattā me gaur anena sadakṣiṇā // SoKss_8,2.104 //
% -| -| -  -| v  -| -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  -| v  -  -| -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


tāṃ me pratidadānasya hastād gṛhṇāty asau na kim /
athāparo 'bhyadhān nāhaṃ kṛtapūrvapratigrahaḥ // SoKss_8,2.105 //
% -| -| v  v  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


na cārthitā me tat kasmād grāhayaty eṣa māṃ balāt /
etac chrutvā nṛpo 'vādīd ākṣeptāyaṃ na śudhyati // SoKss_8,2.106 //
% v| -  v  -| -| -| -  -| % A ma-vipulā
% -  v  -| -  v| -| v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


pratigṛhya kathaṃ dātre balāt pratidadāti gām /
ity uktavantaṃ taṃ bhūpaṃ śakro labdhāntaro 'bravīt // SoKss_8,2.107 //
% v  v  -  v| v  -| -  -| % A pathyā
% v  -| v  v  v  -  v| -  % B correct
% -| -  v  -  -| -| -  -| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


rājañ jānāsi ced evaṃ nyāyyaṃ taj jāpakād dvijāt /
varam abhyarthya saṃprāptaṃ kasmād gṛhṇāsi nāmutaḥ // SoKss_8,2.108 //
% -  -| -  -  v| -| -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tato niruttaro rājā jāpakaṃ taṃ jagāda saḥ /
bhagavan svajapasyārdhāt phalaṃ vitara me varam // SoKss_8,2.109 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% v  -| v  v  v| -| v  -  % D correct


bāḍham evaṃ japasyārdhān madīyasyāstu te phalam /
iti tasmai tato rājñe jāpakaḥ sa varaṃ dadau // SoKss_8,2.110 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


sarvalokagatiṃ lebhe tena rājā sa so 'pi ca /
jāpakaḥ saśivākhyānaṃ devānāṃ lokam āptavān // SoKss_8,2.111 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v| -  -| v| -| v| -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tatra sthitvā bahūn kalpān punar āgatya bhūtale /
prāpya svatantratāṃ yogāt siddhiṃ lebhe ca śāśvatīm // SoKss_8,2.112 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


evaṃ svargādivimukhaiḥ siddhir evārthyate budhaiḥ /
sā tvayāptā svatantras tad rājan svaṃ deham āviśa // SoKss_8,2.113 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  v| -  -  v  -| v  -  % B correct
% -| v  -  -| v  -  -| -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


ity uktaḥ prattayogena mayena mumude param /
sadāratanayāmātyo rājā candraprabho 'tha saḥ // SoKss_8,2.114 //
% -| -  -| -  v  -  -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


tato dvitīyaṃ pātālaṃ nītvā tena mayena saḥ /
prāveśyata gṛhaṃ divyaṃ putrādisahito nṛpaḥ // SoKss_8,2.115 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v  -  v| -  % B correct
% -  -  v  v| v  -| -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tatrāntar dadṛśus te ca sarve suptam iva sthitam /
mahāntam ekaṃ puruṣaṃ patitaṃ śayanottame // SoKss_8,2.116 //
% -  -  -| v  v  -| -| v| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% v  v  -| v  v  -  v  -  % D correct


mahauṣadhighṛtābhyaktaṃ vikṛtākṛtibhīṣaṇam /
viṣaṇṇavadanāmbhojadaityarājasutāvṛtam // SoKss_8,2.117 //
% v  -  v  v  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


so 'yam atra svadehas te pūrvabhāryāvṛtaḥ sthitaḥ /
praviśaitam iti smāha tataś candraprabhaṃ mayaḥ // SoKss_8,2.118 //
% -| v| -  -| v  -  -| -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  v  -  v| v  -| -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


so 'tha tenopadiṣṭaṃ taṃ yogam āsthāya bhūpatiḥ /
tasmin puruṣadehe 'ntas tyaktasvatanur āviśat // SoKss_8,2.119 //
% -| v| -  -  v  -  -| -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


tataḥ sa jṛmbhikāṃ kṛtvā śanair unmīlya locane /
gatanidra ivottasthau puruṣaḥ śayanīyataḥ // SoKss_8,2.120 //
% v  -| v| -  v  -| -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


diṣṭyā devaḥ sunītho 'dya pratyujjīvita eṣa naḥ /
iti tatrodabhūn nādo hṛṣṭāsuravadhūkṛtaḥ // SoKss_8,2.121 //
% -  -| -  -| v  -  -| -| % A pathyā
% -  -  -  v  v| -  v| -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sūryaprabhādyāḥ sarve tu viṣaṇṇāḥ sahasābhavan /
dṛṣṭvā nipatitaṃ candraprabhadeham ajīvitam // SoKss_8,2.122 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


candraprabhasunīthaś ca sukhasvāpād ivotthitaḥ /
dṛṣṭvā mayaṃ vavande sa pitaraṃ pādayoḥ patan // SoKss_8,2.123 //
% -  -  v  v  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -| v  -  -| v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


sa pitāpi tam āliṅgya pṛṣṭavān sarvasaṃnidhau /
kaccit smarasi putra dve janmanī tvaṃ hi saṃprati // SoKss_8,2.124 //
% v| v  -  v| v| -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  v  v| -  -| -| % C pathyā
% -  v  -| -| v| -  v  -  % D correct


so 'pi smarāmīty uktvaiva yac candraprabhajanmani /
sunīthajanmani ca yat tasya vṛttaṃ tad uktavān // SoKss_8,2.125 //
% -| -| v  -  -| -  -  v| % A ma-vipulā
% -| -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  v| v| -| % C na-vipulā
% -  v| -  -| v| -  v  -  % D correct


nāmagrāhaṃ sadevīkān sa ca sūryaprabhādikān /
ekaikam āśvāsitavān pūrvabhāryāś ca dānavīḥ // SoKss_8,2.126 //
% -  -  -  -| v  -  -  -| % A pathyā
% v| v| -  -  v  -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v| -  v  -  % D correct


candraprabhatve jātaṃ ca dehaṃ dvairājyayuktitaḥ /
bhavej jātūpayogīti sthāpayām āsa rakṣitam // SoKss_8,2.127 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tato 'bhyanandan praṇatā jātapratyayanirvṛtāḥ /
candraprabhasunīthaṃ taṃ hṛṣṭāḥ sūryaprabhādayaḥ // SoKss_8,2.128 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


mayāsuro 'tha sarvāṃs tān harṣān nītvā purāt tataḥ /
anyat praveśayām āsa hemaratnacitaṃ puram // SoKss_8,2.129 //
% v  -  v  -| v| -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


praviṣṭās tatra vaidūryavāpīṃ te dadṛśur bhṛtām /
sudhārasena tasyāś ca tīre sarve 'py upāviśan // SoKss_8,2.130 //
% v  -  -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % B correct
% v  -  v  -  v| -  -| v| % C pathyā
% -  -| -  -||v  -  v  -  % D correct


papuś ca tatsudhāpānam amṛtādhikam atra te /
sunīthabhāryopahṛtair vicitrair maṇibhājanaiḥ // SoKss_8,2.131 //
% v  -| v| -  v  -  -  v| % A pathyā
% v  v  -  v  v| -  v| -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -| v  v  -  v  -  % D correct


tena pānena te sarve mattasuptotthitās tataḥ /
saṃpedire divyadehā mahābalaparākramāḥ // SoKss_8,2.132 //
% -  v| -  -  v| -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v  -  v  v  v  -  v  -  % D correct


candraprabhasunīthaṃ ca tato 'vādīn mayāsuraḥ /
putraihi yāmaḥ paśya svaṃ mātaraṃ sucirād iti // SoKss_8,2.133 //
% -  -  v  v  v  -  -| v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v| -  -| -  -| -| % C ma-vipulā
% -  v  -| v  v  -| v  -  % D correct


tatas tatheti codyuktaḥ sunītho 'gresare maye /
yayau caturthaṃ pātālaṃ saha sūryaprabhādibhiḥ // SoKss_8,2.134 //
% v  -| v  -  v| -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v  v| -  -  v  -  v  -  % D correct


tatra citrāṇi paśyanto nānādhātumayāni te /
purāṇy ekaṃ puraṃ prāpuḥ sarve sarvahiraṇmayam // SoKss_8,2.135 //
% -  v| -  -  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tatra ratnamayastambhe sarvasaṃpanniketane /
dadṛśur mayabhāryāṃ tāṃ te sunīthasya mātaram // SoKss_8,2.136 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| v  v  -  -| -| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


nāmnā līlāvatīṃ rūpeṇādhaḥkṛtasurāṅganām /
vṛtām asurakanyābhiḥ sarvābharaṇabhūṣitām // SoKss_8,2.137 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sā dṛṣṭvaiva sunīthaṃ tam udatiṣṭhat sasaṃbhramam /
sunītho 'py apatat tasyā abhivādyaiva pādayoḥ // SoKss_8,2.138 //
% -| -  -  v| v  -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -||v  v  -| -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tataḥ sā taṃ ciraspṛṣṭam āśliṣyodaśrur ātmajam /
punas tatprāptihetuṃ taṃ praśasaṃsa mayaṃ patim // SoKss_8,2.139 //
% v  -| -| -| v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


athābravīn mayo devi sumuṇḍīko 'paraḥ sa te /
putraḥ putro 'sya putrasya jātaḥ sūryaprabho 'py ayam // SoKss_8,2.140 //
% v  -  v  -| v  -| -  v| % A pathyā
% v  -  -  -| v  -| v| -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% -  -| -  -  v  -||v  -  % D correct


eṣa vidyādharendrāṇāṃ cakravartī purāriṇā /
etenaiva śarīreṇa bhāvī devi vinirmitaḥ // SoKss_8,2.141 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tac chrutvaivābhipaśyantyās tasyāḥ sotsukayā dṛśā /
sūryaprabhaḥ papātaitya pādayoḥ sacivaiḥ saha // SoKss_8,2.142 //
% -| -  -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


kiṃ sumuṇḍīkadehena vatsaitenaiva śobhase /
iti līlāvatī dattvā cāśiṣaṃ tam abhāṣata // SoKss_8,2.143 //
% -| v  -  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tato 'tra putrābhyudaye mayo mandodarīṃ sutām /
vibhīṣaṇaṃ ca sasmāra smṛtāv ājagmatuś ca tau // SoKss_8,2.144 //
% v  -| v| -  -  v  v  -| % A bha-vipulā
% v  -| -  -  v  -| v  -  % B correct
% v  -  v  -| v| -  -  -| % C pathyā
% v  -| -  -  v  -| v| -  % D correct


gṛhītotsavasatkāraḥ sa taṃ prāha vibhīṣaṇaḥ /
karoṣi yadi me vākyaṃ dānavendra vadāmi tat // SoKss_8,2.145 //
% v  -  -  v  v  -  -  -| % A pathyā
% v| -| -  v| v  -  v  -  % B correct
% v  -  v| v  v| -| -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


dānaveṣu tvam evaikaḥ sukṛtī śubhajīvitaḥ /
devaiḥ saha na te kāryā tad akāraṇavairitā // SoKss_8,2.146 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| v  v| v| -| -  -| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


tadvirodhe hi nāpāyād ṛte kaścid guṇo 'sti vaḥ /
nihatā hi suraiḥ saṃkhyeṣv asurā nāsuraiḥ surāḥ // SoKss_8,2.147 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  -| -  -| v  -| v| -  % B correct
% v  v  -| v| v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tac chrutvā taṃ mayo 'vocan na balāt kurmahe vayam /
haṭhāt kurvati śakre tu kathaṃ brūhi sahāmahe // SoKss_8,2.148 //
% -| -  -| -| v  -| -  -| % A pathyā
% v| v  -| -  v  -| v  -  % B correct
% v  -| -  v  v| -  -| v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


ye cāsurā hatā devais te babhūvuḥ pramādinaḥ /
apramattās tu kiṃ naiva baliprabhṛtayo hatāḥ // SoKss_8,2.149 //
% -| -  v  -| v  -| -  -| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% -  v  -  -| v| -| -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


ityādyukto mayenātha mandodaryā sahaiva saḥ /
rakṣasendras tam āmantrya jagāma vasatiṃ nijām // SoKss_8,2.150 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


sūryaprabhādibhir yuktaḥ sunītho 'tha mayena saḥ /
ninye tṛtīyaṃ pātālaṃ baliṃ rājānam īkṣitum // SoKss_8,2.151 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  -| v| v  -  v| -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -| -  -  v| -  v  -  % D correct


svargād apy adhike tatra sarve te dadṛśur balim /
āmuktahāramukuṭaṃ vṛtaṃ ditijadānavaiḥ // SoKss_8,2.152 //
% -  -| -| v  v  -| -  v| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -| v  v  v  -  v  -  % D correct


nipetuḥ pādayos tasya sunīthādyāḥ krameṇa te /
so 'pi tān mānayām āsa satkāreṇa yathocitam // SoKss_8,2.153 //
% v  -  -| -  v  -| -  v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -| v| -| -  v  -| -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


mayāveditavṛttāntahṛṣṭaḥ so 'tra balis tataḥ /
prahlādam ānāyitavāñ śīghram anyāṃś ca dānavān // SoKss_8,2.154 //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| v| v  -| v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  v| -  -| v| -  v  -  % D correct


tān apy atra sunīthādyāḥ pādayos te vavandire /
te cāpy abhinanandus tān prahvān ānandanirbharāḥ // SoKss_8,2.155 //
% -| -| -  v| v  -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -| -| v  v  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


athātra balir āha sma bhūtvā candraprabho bhuvi /
sunīthaḥ svatanuprāptyā pratyujjīvita eṣa naḥ // SoKss_8,2.156 //
% v  -  v| v  v| -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -  -  v  v| -  v| -  % D correct


sumuṇḍīkāvatāraś ca prāptaḥ sūryaprabho 'py ayam /
śarveṇa cāyam ādiṣṭo bhāvī vidyādhareśvaraḥ // SoKss_8,2.157 //
% v  -  -  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -||v  -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


etadyajñaprabhāvāc ca jāto 'haṃ ślathabandhanaḥ /
tad etābhyām avāptābhyāṃ dhruvam abhyudayo 'sti naḥ // SoKss_8,2.158 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v| -  -  -| v  -  -  -| % C pathyā
% v  v| -  v  v  -| v| -  % D correct


etad balivacaḥ śrutvā śukraḥ provāca tadguruḥ /
dharmeṇa caratāṃ satye nāsty anabhyudayaḥ kva cit // SoKss_8,2.159 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -| v  -  v  v  -| v| -  % D correct


tasmād dharmeṇa vartadhvaṃ kurutādyāpi madvacaḥ /
tac chrutvā dānavās tatra tatheti niyamaṃ vyadhuḥ // SoKss_8,2.160 //
% -  -| -  -  v| -  -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -| -  -| -  v  -| -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


saptapātālapatayo ye tatra militās tadā /
baliś cātrotsavaṃ cakre sunīthaprāptiharṣataḥ // SoKss_8,2.161 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% -| -  v| v  v  -| v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


atrāntare ca tatrāgāt sa punar nārado muniḥ /
gṛhītārghopaviṣṭaś ca dānavāṃs tān uvāca saḥ // SoKss_8,2.162 //
% -  -  v  -| v| -  -  -| % A pathyā
% v| v  -| -  v  -| v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% -  v  -| -| v  -  v| -  % D correct


preṣito 'ham ihendreṇa sa caivaṃ vakti vaḥ kila /
sunīthajīvitaprāptyā saṃtoṣaḥ paramo mama // SoKss_8,2.163 //
% -  v  -| v| v  -  -  v| % A pathyā
% v| -  -| -  v| -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tad idānīṃ na kāryaṃ naḥ punar vairam akāraṇam /
viroddhavyaṃ na caivāsmatpakṣeṇa śrutaśarmaṇā // SoKss_8,2.164 //
% v| v  -  -| v| -  -| -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% v  -  -  -| v| -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


evam uktendravākyaṃ taṃ prahlādo munim abravīt /
sunīthajīvitāt tuṣṭir indrasyeti kim anyathā // SoKss_8,2.165 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


akāraṇavirodhaṃ ca vayaṃ tāvan na kurmahe /
adyaiva niyamo 'smābhiḥ kṛtaḥ sarvair guroḥ puraḥ // SoKss_8,2.166 //
% v  -  v  v  v  -  -| v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


śrutaśarmā sapakṣatvam āśritya sa balād yadi /
asmadviruddhaṃ kurute kāsmākaṃ tatra vācyatā // SoKss_8,2.167 //
% v  v  -  -| v  -  -  v| % A pathyā
% -  -  v| v| v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -| -  v| -  v  -  % D correct


sūryaprabhasya pakṣeṇa devadevena śaṃbhunā /
prāg eva hy ayam ādiṣṭaḥ sa pūrvārādhito 'sya yat // SoKss_8,2.168 //
% -  -  v  -  v| -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -| -  -||v  v| -  -  -| % C pathyā
% v| -  -  -  v  -| v| -  % D correct


tad asminn īśvarādiṣṭe kārye kiṃ kurmahe vayam /
tan niṣkāraṇam evaitac chakro vakty asamañjasam // SoKss_8,2.169 //
% v| -  -| -  v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -| -  -  v  v| -  -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


ity ukto dānavendreṇa prahlādena sa nāradaḥ /
tatheti vāsavaṃ nindann adarśanam agān muniḥ // SoKss_8,2.170 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  v  v| v  -| v  -  % D correct


tasmin gate dānavendrān uśanās tān abhāṣata /
vairānubandhaḥ kārye 'smiṃs tāvad indrasya dṛśyate // SoKss_8,2.171 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% v  v  -| -| v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  v| -  -  v| -  v  -  % D correct


kiṃ tv asmāsu prasādaikabaddhakakṣye maheśvare /
kā tasya śaktiḥ kiṃ kuryād āsthā vā tasya vaiṣṇavī // SoKss_8,2.172 //
% -||-  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -| -  v| -  -| -| -  -| % C ma-vipulā
% -  -| -| -  v| -  v  -  % D correct


iti śukravacaḥ śrutvā dānavās te 'numanya ca /
sahaprahlādam āmantrya baliṃ jagmur nijālayān // SoKss_8,2.173 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tataś caturthaṃ pātālaṃ prahlāde svālayaṃ gate /
utthāya sadaso rājā viveśābhyantaraṃ baliḥ // SoKss_8,2.174 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


mayaḥ sunīthaś cānye ca sarve sūryaprabhādayaḥ /
praṇamya balim ājagmus tad eva svaṃ niketanam // SoKss_8,2.175 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% v| -  -| -| v  -  v  -  % D correct


tatrocitakṛtāhārapāneṣv eṣu sametya sā /
līlāvatī sunīthaṃ taṃ jagāda jananī nijā // SoKss_8,2.176 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v| -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


putra jānāsi yad imā bhāryās te mahatāṃ sutāḥ /
tejasvatī dhaneśasya tumburor maṅgalāvatī // SoKss_8,2.177 //
% -  v| -  -  v| v| v  -| % A na-vipulā
% -  -| -| v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct

[dhaneśasya em. for dhaneśamya]

candraprabhaśarīreṇa pariṇītā ca yā tvayā /
prabhāsasya vasor etāṃ vetsi kīrtimatīṃ sutām // SoKss_8,2.178 //
% -  -  v  v  v  -  -  v| % A pathyā
% v  v  -  -| v| -| v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


tisras tad etā draṣṭavyāḥ samadṛṣṭyā suta tvayā /
ity uktvā mukhyabhāryās tās tisro 'smai sā samarpayat // SoKss_8,2.179 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -| v  -  % B correct
% -| -  -| -  v  -  -| -| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


tatas tasmin dine rātrau sunītho jyeṣṭhayā tayā /
tejasvatyā samaṃ śayyāvāsaveśma viveśa saḥ // SoKss_8,2.180 //
% v  -| -  -| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v| -  % D correct


tatropabhuṅkte sma tayā sucirotsukayā saha /
ratakrīḍāsukhaṃ tat tat prāg bhuktam api nūtanam // SoKss_8,2.181 //
% -  -  v  -  -| v| v  -| % A bha-vipulā
% v  v  -  v  v  -| v  -  % B correct
% v  -  -  -  v  -| -| -| % C pathyā
% -| -  v| v  v| -  v  -  % D correct


sūryaprabhas tu sacivaiḥ saha vāsagṛhe 'pare /
niśi tasyām apatnīko nyaṣīdac chayanīyake // SoKss_8,2.182 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% v  v| -  v  v  -| v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


niḥsnehena kim etena svapriyās tyajatā bahiḥ /
itīva nidrā strī nityasyaikasyāpy asya nāyayau // SoKss_8,2.183 //
% -  -  -  v| v| -  -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% v  -  v| -  -| -| -  -  % C ma-vipulā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


prahastasya ca serṣyeva kāryacintaikasaṅginaḥ /
anye tu paritaḥ sūryaprabhaṃ nidrāṃ yayuḥ sukham // SoKss_8,2.184 //
% v  -  -  v| v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -| v  -  % D correct


tāvat sūryaprabhaḥ so 'tra prahastaś ca sakhīyutām /
praviśantīṃ dadṛśartuvarakanyām anuttamām // SoKss_8,2.185 //
% -  -| -  -  v  -| -| -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% v  v  -  -| v  v  -  v  % C sa-vipulā, incorrect? pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


mā bhūt surāṅganāsargo vicchāyo 'syāḥ puro mama /
ity utpādyāpi vidhinā pātāle sthāpitām iva // SoKss_8,2.186 //
% -| -| v  -  v  -  -  -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -| -  -  -  v| v  v  -| % C na-vipulā
% -  -  -| -  v  -| v  -  % D correct


sūryaprabhaś ca keyaṃ syād iti yāvad vimarśati /
tāvat sā tatsakhīn etya suptān ekaikam aikṣata // SoKss_8,2.187 //
% -  -  v  -| v| -  -| -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


acakravarticihnāṃs tān hitvā tallakṣaṇānvitam /
dṛṣṭvā sūryaprabhaṃ sā tam upāgān madhyaśāyinam // SoKss_8,2.188 //
% v  -  v  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


uvāca ca sakhīṃ so 'yaṃ sakhi tat spṛśa pādayoḥ /
etaṃ toyasuśītābhyāṃ karābhyāṃ pratibodhaya // SoKss_8,2.189 //
% v  -  v| v| v  -| -| -| % A pathyā
% v  v| -| v  v| -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct

[etaṃ em. for etāṃ]

tac chrutvā tatsakhī sā tat tathā cakre sa cekṣaṇe /
sūryaprabho vyājasuptaṃ vihāya prodaghāṭayat // SoKss_8,2.190 //
% -| -  -| -  v  -| -| -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v  -  -| -  v  -  v  -  % D correct


vīkṣya covāca kanye te ke yuvāṃ kim ihāgamaḥ /
bhavatyor iti tac chrutvā tatsakhī tam abhāṣata // SoKss_8,2.191 //
% -  v| -  -  v| -  -| -| % A pathyā
% -| v  -| v| v  -  v  -  % B correct
% v  -  -| v  v| -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


śṛṇu devāsti pātāle dvitīye 'dhipatir jayī /
amīla iti daityendro hiraṇyākṣasuto balī // SoKss_8,2.192 //
% v  v| -  -  v| -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


kalāvatīti tasyaiṣā prāṇebhyo 'py adhikā sutā /
sa ito 'dya baleḥ pārśvād āgatyaitat pitābravīt // SoKss_8,2.193 //
% v  -  v  -  v| -  -  -| % A pathyā
% -  -  -||v  v  -| v  -  % B correct
% v| v  -| v| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


diṣṭyādya jīvitaṃ prāptaḥ sunīthaḥ punar īkṣitaḥ /
sumuṇḍīkāvatāraś ca dṛṣṭaḥ sūryaprabho yuvā // SoKss_8,2.194 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sṛṣṭaḥ khecarasaccakravartī bhāvī hareṇa yaḥ /
tad ihānandasaṃmānaṃ sunīthasya karomy aham // SoKss_8,2.195 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% v| v  -  -  v  -  -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


sutāṃ sūryaprabhāyaitāṃ prayacchāmi kalāvatīm /
sunīthasyaikagotratvād dātuṃ caiṣā na yujyate // SoKss_8,2.196 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


sūryaprabhaś ca putro 'sya rājajanmani nāsure /
tatsutasya ca saṃmānaḥ kṛtas tasya kṛto bhavet // SoKss_8,2.197 //
% -  -  v  -| v| -  -| v| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% -  v  -  v| v| -  -  -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


etat pitur vacaḥ śrutvā tvadguṇākṛṣṭamānasā /
matsakhīyam ihāyātā tvaddarśanakutūhalāt // SoKss_8,2.198 //
% -  -| v  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


evaṃ tayokte tatsakhyā nidrāti sma mṛṣaiva saḥ /
tadabhiprāyatātparyaṃ jñātuṃ sūryaprabhas tadā // SoKss_8,2.199 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -| v| v  -  v| -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sātha kanyā vinidrasya prahastasyāntikaṃ śanaiḥ /
gatvā sakhīmukhenoktvā sarvam asmai bahir yayau // SoKss_8,2.200 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


prahastaś cāpy upāgatya deva jāgarṣi kiṃ na vā /
iti sūryaprabhaṃ smāha sa conmiṣya tam abhyadhāt // SoKss_8,2.201 //
% v  -  -| -| v  -  -  v| % A pathyā
% -  v| -  -  v| -| v| -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% v| -  -  v| v| -  v  -  % D correct


sakhe jāgarmi nidrā hi mamādyaikākinaḥ kutaḥ /
viśeṣaṃ tu vadāmy evaṃ śṛṇu gopyaṃ hi kiṃ tvayi // SoKss_8,2.202 //
% v  -| -  -  v| -  -| v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% v  v| -  -| v| -| v  -  % D correct


adhunaiva praviṣṭeha mayā dṛṣṭā sakhīyutā /
kanyakaikā samā yasyās trailokye 'pi na dṛśyate // SoKss_8,2.203 //
% v  v  -  -| v  -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -| v| v| -  v  -  % D correct


kṣaṇena ca gatā kvāpi hṛtvaiva mama mānasam /
tad gaveṣaya sadyas tām ihaiva kvacana sthitām // SoKss_8,2.204 //
% v  -  v| v| v  -| -  v| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -| v  -  v  v| -  -| -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


iti sūryaprabheṇoktaḥ prahasto 'tha bahir gataḥ /
dṛṣṭvātra tāṃ samaṃ sakhyā sthitāṃ kanyām abhāṣata // SoKss_8,2.205 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% -  -  v| -| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


mayā tvaduparodhena svasvāmy eṣa vibodhitaḥ /
tat tvaṃ maduparodhena punar dehy asya darśanam // SoKss_8,2.206 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -| -| v  v  v  -  -  v| % C pathyā
% v  -| -| -  v| -  v  -  % D correct


paśyāsya rūpaṃ bhūyo 'pi kṛtārthakaraṇaṃ dṛśoḥ /
tava paśyatu caiṣo 'pi dṛṣṭimātravaśīkṛtaḥ // SoKss_8,2.207 //
% -  -  v| -  -| -  -| v| % A ma-vipulā
% v  -  v  v  v  -| v  -  % B correct
% v  v| -  v  v| -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


prabuddhena hy anenāham uktaḥ kṛtvā bhavatkathām /
kuto 'pi darśayānīya tāṃ me prāṇimi nānyathā // SoKss_8,2.208 //
% v  -  -  -||v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v| -  v  -  -  v| % C pathyā
% -| -| -  v  v| -  v  -  % D correct


tato 'haṃ tvām upāyātas tad ehy ālokaya svayam /
iti prahastenoktā sā kanyāsulabhayā hriyā // SoKss_8,2.209 //
% v  -| -| -| v  -  -  -| % A pathyā
% v| -| -  -  v  -| v  -  % B correct
% v  -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v  v  v  -| v  -  % D correct


prasahya nāśakad gantuṃ vimṛśantī yadā tadā /
haste gṛhītvā nītābhūt tena sūryaprabhāntikam // SoKss_8,2.210 //
% v  -  v| -  v  -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v| -  -  v  -  v  -  % D correct


sūryaprabhaś ca tāṃ dṛṣṭvā pārśvāyātāṃ kalāvatīm /
uvāca caṇḍi yuktaṃ te kim etad yad ihādya me // SoKss_8,2.211 //
% -  -  v  -| v| -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v| -  v| -  -| -| % C pathyā
% v| -  -| v| v  -  v| -  % D correct


tvayā suptasya cauryeṇa praviśya hṛdayaṃ hṛtam /
tad ihānigṛhītā tvaṃ cauri na tyakṣyase mayā // SoKss_8,2.212 //
% v  -| -  -  v| -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v| v  -  v  v  -  -| -| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


etac chrutvā vidagdhā sā tatsakhī vyājahāra tam /
pūrvaṃ jñātvaiva pitraiva caurīyaṃ nigrahāya te // SoKss_8,2.213 //
% -  -| -  -| v  -  -| -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


niścitārpayituṃ yasmāt tasmāt kas te niṣedhakaḥ /
asyāś cauryocitaṃ kāmaṃ nigrahaṃ na karoṣi kim // SoKss_8,2.214 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v| -  % D correct


tac chrutvāliṅgituṃ sūryaprabhe vāñchati satrapā /
ma māryaputra kanyāsmīty avocat sā kalāvati // SoKss_8,2.215 //
% -| -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  v  v| -  v  -  % B correct
% v| -  v  -  v| -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tataḥ prahasto 'vādīt tāṃ mā vikalpo 'stu devi te /
gāndharvo hy eṣa sarveṣāṃ vivāhānām ihottamaḥ // SoKss_8,2.216 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -| v  -  -| v| -  v| -  % B correct
% -  -  -||-  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ity uktvaiva samaṃ sarvaiḥ prahaste nirgate bahiḥ /
sūryaprabhas tadaivaitāṃ bhāryāṃ cakre kalāvatīm // SoKss_8,2.217 //
% -| -  -  v| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tayā saha ca pātālakanyayā martyadurlabham /
bheje suratasaṃbhogam acintyanavasaṃgamam // SoKss_8,2.218 //
% v  -| v  v| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


rātryante ca kalāvatyāṃ gatāyāṃ vasatiṃ nijām /
sūryaprabhaḥ sunīthasya yayau pārśvaṃ mayasya ca // SoKss_8,2.219 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


te militvātha sarve 'pi prahlādasyāntikaṃ yayuḥ /
sa tān yathārhaṃ saṃmānya sabhāstho mayam abravīt // SoKss_8,2.220 //
% -| v  -  -  v| -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v| -| v  -  -| -  -  v| % C ma-vipulā
% v  -  -| v  v| -  v  -  % D correct


sunīthasyotsave 'muṣmin priyaṃ kartavyam eva naḥ /
tad adya yāvat sarve 'pi vayam ekatra bhuñjmahe // SoKss_8,2.221 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% v| -  v| -  -| -  -| v| % C ma-vipulā
% v  v| -  -  v| -  v  -  % D correct


evaṃ kurmo 'tra ko doṣa ity ukte ca mayena saḥ /
dūtair nimantrayām āsa prahlādo 'trāsurādhipān // SoKss_8,2.222 //
% -  -| -  -| v| -| -  v| % A pathyā
% -| -  -| v| v  -  v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


āyayuś cātra sarvebhyaḥ pātālebhyaḥ krameṇa te /
pūrvam āgād balī rājā sahāsaṃkhyair mahāsuraiḥ // SoKss_8,2.223 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


anantaramamīlaś ca durārohaś ca vīryavān /
sumāyas tantukacchaś ca vikaṭākṣaḥ prakampanaḥ // SoKss_8,2.224 //
% v  -  v  v  v  -  -| v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


dhūmaketur mahāmāyo ye cānye 'py asureśvarāḥ /
ekaiko nijasāmantasahasreṇāyayau vṛtaḥ // SoKss_8,2.225 //
% -  v  -  -| v  -  -  -| % A pathyā
% -| -  -||v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


apūryata sabhā taiś ca vihitānyonyavandanaiḥ /
yathākramopaviṣṭāṃś ca prahlādas tān amānayat // SoKss_8,2.226 //
% v  -  v  v| v  -| -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -| -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


prāpte cāhārakāle te sarve saha mayādibhiḥ /
gaṅgāsnātāḥ samājagmur bhojanāya mahāsabhām // SoKss_8,2.227 //
% -  -| -  -  v  -  -| -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


śatayojanavistīrṇāṃ suvarṇamaṇikuṭṭimām /
ratnastambhacitāṃ nyastavicitramaṇibhājanām // SoKss_8,2.228 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tatra prahlādasahitāḥ sasunīthamayāś ca te /
sūryaprabheṇa sacivair yuktena ca sahāsurāḥ // SoKss_8,2.229 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% v  v  -  v  v  -| v| -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  -  v| v| v  -  v  -  % D correct

[sahāsurāḥ em. for sahāsuraḥ]

tat tan nānāvidhaṃ bhakṣyabhojyalehyādi ṣaḍrasam /
divyam annaṃ bubhujire papuḥ pānam athottamam // SoKss_8,2.230 //
% -| -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  v| -  -| v  v  v  -| % C na-vipulā
% v  -| -  v| v  -  v  -  % D correct


bhuktapītāś ca gatvānyat sarve ratnamayaṃ sadaḥ /
daityadānavakanyānāṃ dadṛśur nṛttam uttamam // SoKss_8,2.231 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tatprasaṅge dadarśātra pranṛttāṃ pitur ājñayā /
prahlādasya sutāṃ sūryaprabho nāmnā mahallikām // SoKss_8,2.232 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  -  -  v| v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


dyotayantīṃ diśaḥ kāntyā varṣantīm amṛtaṃ dṛśoḥ /
kautukād iva pātālam āgatāṃ mūrtim aindavīm // SoKss_8,2.233 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


lalāṭatilakopetāṃ cārunūpurapādikām /
smeradṛṣṭiṃ vidhātraiva sṛṣṭāṃ nṛttamayīm iva // SoKss_8,2.234 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


keśair arālair daśanaiḥ śikharair bibhratīṃ stanau /
uromaṇḍalinau nṛttaṃ sṛjatīm iva nūtanam // SoKss_8,2.235 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% v  v  -| -  v  -| v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


dṛṣṭvaiva ca tadā caṇḍī tasya sūryaprabhasya sā /
api svīkṛtam anyābhir jahāra hṛdayaṃ haṭhāt // SoKss_8,2.236 //
% -  -  v| v| v  -| -  -| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% v  -| -  v  v| -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tataḥ sāpy asurendrāṇāṃ madhye dūrād dadarśa tam /
haradagdhe smare sṛṣṭaṃ dhātrāparam iva smaram // SoKss_8,2.237 //
% v  -| -| v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


dṛṣṭvaiva tadgatamanās tathābhūd acalad yathā /
āṅgiko 'bhinayo 'py asyā dṛṣṭvevāvinayaṃ ruṣā // SoKss_8,2.238 //
% -  -  v| -  v  v  v  -| % A na-vipulā
% v  -  -| v  v  -| v  -  % B correct
% -  v  -| v  v  -||-  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct

[-eva em. for -aiva]

sabhāsthāś ca tayor bhāvaṃ taṃ dvayor apy alakṣayan /
prekṣaṇaṃ copasaṃjahruḥ śrāntā rājasuteti te // SoKss_8,2.239 //
% v  -  -| v| v  -| -  -| % A pathyā
% -| v  -| -| v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


tataḥ sūryaprabhaṃ tiryak paśyantī sā mahallikā /
pitrā visṛṣṭā vanditvā dānavendrān agād gṛham // SoKss_8,2.240 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -| v  -  % D correct


dānavendrāś ca te sarve yathāsvam agaman gṛhān /
sūryaprabho 'pi svāvāsam ājagāma dinakṣaye // SoKss_8,2.241 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  v  -| -| -  -  v| % C ma-vipulā
% -  v  -  v| v  -  v  -  % D correct


pradoṣe ca kalāvatyā punar āgatayā saha /
suṣvāpābhyantare guptaṃ bahiḥ suptākhilānugaḥ // SoKss_8,2.242 //
% v  -  -| v| v  -  -  -| % A pathyā
% v  v| -  v  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tāvan mahallikā sāpi tatsaṃdarśanasotsukā /
tatrāyayau savisrambhavayasyādvayasaṃgatā // SoKss_8,2.243 //
% -  -| v  -  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


antaḥ praveṣṭum icchantīṃ prajñāḍhyākhyo dadarśa tām /
sūryaprabhasya sacivo nidrayā tatkṣaṇojjhitaḥ // SoKss_8,2.244 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


devi tiṣṭha kṣaṇaṃ yāvat praviśyābhyantarād aham /
nirgacchāmīti sa ca tāṃ parijñāyotthito 'bhyadhāt // SoKss_8,2.245 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -  -  v| v| v| -| % C na-vipulā
% v  -  -  -  v  -| v  -  % D correct


ruddhāḥ smaḥ kiṃ bahiḥ kasmād yūyaṃ ceti saśaṅkayā /
tayā pṛṣṭaḥ sa bhūyo 'pi prajñāḍhyo nijagāda tām // SoKss_8,2.246 //
% -  -| -| -| v  -| -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -| -  -| v| -  -| -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


svairaṃ suptasya sahasaivāntikaṃ kiṃ praviśyate /
suptaś cāsmatprabhur asāv eko vratavaśād iti // SoKss_8,2.247 //
% -  -| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  -| -  -  v  v| v  -| % C na-vipulā
% -  -| v  v  v  -| v  -  % D correct


tatas tayā viśasva tvam ity uktaḥ savilakṣayā /
prahlādadaityasutayā prajñāḍhyo 'ntar viveśa saḥ // SoKss_8,2.248 //
% v  -| v  -| v  -  -| v| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -| -| v  -  v| -  % D correct


suptāṃ kalāvatīṃ dṛṣṭvā tasmai sūryaprabhāya saḥ /
prabodhya svairam ācakhyāv āgatāṃ tāṃ mahallikām // SoKss_8,2.249 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


sūryaprabhaś ca buddhvā tac chanair utthāya nirgataḥ /
dṛṣṭvā mahallikām ātmatṛtīyām apy abhāṣata // SoKss_8,2.250 //
% -  -  v  -| v| -  -| -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| -| v  -  v  -  % D correct


nītaḥ kṛtārthatāṃ tāvad ayam abhyāgato janaḥ /
nīyatāṃ sthānam apy etad āsanaṃ parigṛhyatām // SoKss_8,2.251 //
% -  -| v  -  v  -| -  v| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -  v  -| -  v| -| -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tac chrutvopaviveśātha sahānyābhyāṃ mahallikā /
sūryaprabho 'py upāvikṣat sa prajñāḍhyayutas tataḥ // SoKss_8,2.252 //
% -| -  -  v  v  -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  -||v  -  -  -| % C pathyā
% -| -  -  v  v  -| v  -  % D correct


upaviśya sa covāca tanvi yady api me kṛtā /
tvayāvajñā sadasy anyā prekṣyānte vardhamānayā // SoKss_8,2.253 //
% v  v  -  v| v| -  -  v| % A pathyā
% -  v| -| v  v| -| v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tathāpi tāval lolākṣi dṛṣṭamātreṇa me tava /
saundaryeṇeva nṛttena locane saphalīkṛte // SoKss_8,2.254 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  v  -  -  v| -| v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


iti sūryaprabheṇoktā sā prahlādasutābravīt /
nāryaputrāparādho 'sau mama so 'trāparādhyati // SoKss_8,2.255 //
% v  v| -  -  v  -  -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% v  v| -| -  v  -  v  -  % D correct


yenāhaṃ saṃsadi kṛtā bhagnābhinayalajjitā /
etac chrutvā jito 'smīti hasan sūryaprabho 'bravīt // SoKss_8,2.256 //
% -  -  -| -  v  v| v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


jagrāha ca kareṇāsyāḥ karaṃ rājasuto 'tha saḥ /
balātkāragrahād bhītam iva sasvedavepathum // SoKss_8,2.257 //
% -  -  v| v| v  -  -  -| % A pathyā
% v  -| -  v  v  -| v| -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


muñcāryaputra kanyāhaṃ pitṛvaśyeti vādinīm /
tato 'surendratanayāṃ prajñāḍhyas tām uvāca saḥ // SoKss_8,2.258 //
% -  -  v  -  v| -  -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -| v  -  v  v  v  -| % C na-vipulā
% -  -  -| -| v  -  v| -  % D correct


kanyānāṃ kiṃ ca gāndharvo vivāho devi vidyate /
na ca pradāsyaty anyasmai pitā tvāṃ lakṣitāśayaḥ // SoKss_8,2.259 //
% -  -  -| -| v| -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v| -| v  -  -| -  -  -| % C ma-vipulā
% v  -| -| -  v  -  v  -  % D correct


etasya cātra saṃmānaṃ niścitaṃ sa kariṣyati /
tad alaṃ sādhvasenedṛg vṛthā mā bhūt samāgamaḥ // SoKss_8,2.260 //
% -  -  v| -  v| -  -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v| v  -| -  v  -  -  -| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


evaṃ mahallikāṃ yāvat prajñāḍhyas tāṃ bravīti saḥ /
tāvat sābhyantare tatra prabuddhābhūt kalāvatī // SoKss_8,2.261 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -  -| -| v  -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


apaśyantī ca taṃ sūryaprabhaṃ sā śayanīyake /
pratīkṣya kiṃcid udvignaśaṅkitā niragād bahiḥ // SoKss_8,2.262 //
% v  -  -  -| v| -| -  -  % A pathyā, pādas compounded?
% v  -| -| v  v  -  v  -  % B correct
% v  -  v| -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


dṛṣṭvā mahallikopetaṃ taṃ cātra nijavallabham /
sakopā ca salajjā ca sabhayā ca babhūva sā // SoKss_8,2.263 //
% -  -| v  -  v  -  -  -| % A pathyā
% -| -  v| v  v  -  v  -  % B correct
% v  -  -| v| v  -  -| v| % C pathyā
% v  v  -| v| v  -  v| -  % D correct


mahallikāpi dṛṣṭvaiva tām āsīd bhītalajjitā /
sūryaprabhaś ca niḥspandas tasthāv ālikhito yathā // SoKss_8,2.264 //
% v  -  v  -  v| -  -  v| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


dṛṣṭā kathaṃ palāye 'haṃ jihremīrṣyāmi vā yadi /
iti tatpārśvam evāgāt kalāvaty api sā tataḥ // SoKss_8,2.265 //
% -  -| v  -| v  -  -| -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% v  -  -| v  v| -| v  -  % D correct


kuśalaṃ sakhi kutra tvam āgataivam ito niśi /
evaṃ mahallikāṃ tāṃ ca sābhyasūyam uvāca sā // SoKss_8,2.266 //
% v  v  -| v  v| -  -| v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -| v  -  v  -| -| v| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


tato mahallikāvocan mamaitad gṛham atra tu /
tvam anyapātālagṛhāt prāptā prāghuṇikādya me // SoKss_8,2.267 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -  -| v  v| -  v| -  % B correct
% v| -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  v  v  -  v| -  % D correct


tac chrutvā sā vihasyaitāṃ kalāvaty evam abravīt /
satyaṃ dṛśyata evedaṃ yat tvaṃ sarvasya kasyacit // SoKss_8,2.268 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| -  v  v| -  -  -| % C pathyā
% -| -| -  -  v| -  v  -  % D correct


karoṣīhāgatasyaiva prāghuṇātithyasatkriyām /
evam ukte kalāvatyā sā jagāda mahallikā // SoKss_8,2.269 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


yadi prītyā mayoktā tvaṃ tat kiṃ sadveṣaniṣṭhuram /
evaṃ vadasi nirlajje kim ahaṃ sadṛśī tava // SoKss_8,2.270 //
% v  -| -  -| v  -  -| -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -| v  v  v| -  -  -| % C pathyā
% v| v  -| v  v  -| v  -  % D correct


kim ahaṃ bāndhavādattā dūrād etya parasthale /
parasya śayane suptā rahasy ekākinī niśi // SoKss_8,2.271 //
% v| v  -| -  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


ahaṃ pituḥ prāghuṇikaṃ svasthāne draṣṭum āgatā /
ātithyenādhunaivaiṣā sakhīdvitayasaṃgatā // SoKss_8,2.272 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% -  -  -| -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


yadāsmān vipralabhyādāv asau mantrī praviṣṭavān /
tadaivaitan mayā jñātaṃ tvayā vyaktīkṛtaṃ svataḥ // SoKss_8,2.273 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


evaṃ mahallikoktā sā kalāvaty agamat tataḥ /
tiryak kopakaṣāyeṇa paśyantī cakṣuṣā priyam // SoKss_8,2.274 //
% -  -| v  -  v  -  -| -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tato mahallikā sāpi bahuvallabha yāmy aham /
saṃpratīti ruṣā sūryaprabham uktvā tato yayau // SoKss_8,2.275 //
% v  -| v  -  v  -| -  v| % A pathyā
% v  v  -  v  v| -| v  -  % B correct
% -  v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% v  v| -  -| v  -| v  -  % D correct


sūryaprabhaś ca vimanā yuktaṃ yad abhavat tadā /
kāntābhyāṃ hi samaṃ tasya tadāsaktaṃ mano gatam // SoKss_8,2.276 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% -  -| v| v  v  -| v  -  % B correct
% -  -  -| v| v  -| -  v| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


atha jñātuṃ kalāvatyāḥ kalahāntaraceṣṭitam /
prāhiṇod drutam utthāpya prabhāsaṃ sa svamantriṇam // SoKss_8,2.277 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -| v  v| -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


mahallikāyās tadvac ca prahastaṃ sa visṛṣṭavān /
svayaṃ ca tatpratīkṣaḥ sann āsīt prajñāḍhyasaṃyutaḥ // SoKss_8,2.278 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% v  -  -| v| v  -  v  -  % B correct
% v  -| v| -  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


athānviṣya kalāvatyāś ceṣṭitaṃ sa samāyayau /
prabhāso nikaṭaṃ tasya pṛṣṭaś caivam uvāca tam // SoKss_8,2.279 //
% v  -  -  v| v  -  -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


ito dvitīyapātālavarti tad gatavān aham /
vāsaveśma kalāvatyāḥ svavidyācchāditātmakaḥ // SoKss_8,2.280 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v| -| v  v  -| v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


bahis tatra dvayoś ceṭyor ālāpaś ca śruto mayā /
ekābravīt sakhi kim adyodvignāste kalāvatī // SoKss_8,2.281 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -  v  -| v  v| v| -  % C na-vipulā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tato dvitīyāpy avadat sakhi śṛṇv atra kāraṇam /
sumuṇḍīkāvatāro hi caturthe 'dya rasātale // SoKss_8,2.282 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% v  v| -| -  v| -  v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


sthitaḥ sūryaprabho nāma rūpeṇa jitamanmathaḥ /
tasmai gatvā svayaṃ guptam ātmā dattaḥ kilaitayā // SoKss_8,2.283 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


gatāyām adya caitasyāṃ tatsakāśaṃ niśāgame /
prahlādaduhitāpy āgāt svayaṃ tatra mahallikā // SoKss_8,2.284 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tayā saherṣyākalahaṃ kṛtvā saty ātmaghātane /
udyataiṣā sukhāvatyā svasrā dṛṣṭvaiva rakṣitā // SoKss_8,2.285 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% -  -| -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tataś cāntaḥ praviśyaiva nipatya śayanīyake /
sthitā tayā saha svasrā pṛṣṭavṛttāntavignayā // SoKss_8,2.286 //
% v  -| -  -| v  -  -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -| v  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


evaṃ ceṭyoḥ kathāṃ śrutvā praviśyātra tathaiva te /
kalāvatīsukhāvatyau dṛṣṭe tulyākṛtī mayā // SoKss_8,2.287 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


iti prabhāso yāvat taṃ vakti sūryaprabhaṃ rahaḥ /
tāvat prahasto 'py atrāgāt pṛṣṭaḥ so 'py abravīd idam // SoKss_8,2.288 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -  v| -  -  v  -| v  -  % B correct
% -  -| v  -  -||-  -  -| % C ma-vipulā
% -  -| -||-  v  -| v  -  % D correct


ito mahallikāvāsagṛhaṃ yāvad ahaṃ gataḥ /
tāvat tatra praviṣṭā sā sakhībhyāṃ saha durmanāḥ // SoKss_8,2.289 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v| v  -| v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


ahaṃ tatraiva cādṛśyo vidyāyuktyā praviṣṭavān /
dṛṣṭā mayātra tasyāś ca sakhyo dvādaśa tatsamāḥ // SoKss_8,2.290 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v| -  -| v| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


tāś ca sadratnaparyaṅkaniṣaṇṇāṃ parivṛtya tām /
mahallikām upavikṣann ekā covāca tāṃ tataḥ // SoKss_8,2.291 //
% -| v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v| -  % B correct
% v  -  v  -| v  v  -  -| % C sa-vipulā, incorrect?
% -  -| -  -  v| -| v  -  % D correct


sakhi kasmād akasmāt tvam udvignevādya dṛśyase /
vivāhe prastute 'py eṣā bata kā te viṣāditā // SoKss_8,2.292 //
% v  v| -  -| v  -  -| v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -| -  v  -||-  -| % C pathyā
% v  v| -| -| v  -  v  -  % D correct


tac chrutvā savimarśā sā tāṃ prahlādasutābravīt /
ko me vivāho dattāsmi kasmai kenoditaṃ tava // SoKss_8,2.293 //
% -| -  -| v  v  -  -| -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -| -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


evaṃ tayokte sarvās tā jagadur niścitaṃ tava /
prātar vivāho dattāsi sakhi sūryaprabhāya ca // SoKss_8,2.294 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% v  v  -| -  v  -| v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  v| -  -  v  -  v| -  % D correct


tvajjananyā ca devyaitad adyoktaṃ tvadasaṃnidhau /
asmān niyojayantyā te kautukapratikarmaṇi // SoKss_8,2.295 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tad dhanyāsi ca yasyās te bhāvī sūryaprabhaḥ patiḥ /
yadrūpalubdho nidrāti niśi nehāṅganājanaḥ // SoKss_8,2.296 //
% -| -  -  v| v| -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v| -  -  v  -  v  -  % D correct


asmākaṃ tu viṣādo 'yaṃ kvedānīṃ tvaṃ vayaṃ kva ca /
tasmin hi bhartari prāpte tvam asmān vismariṣyasi // SoKss_8,2.297 //
% -  -  -| v| v  -  -| -| % A pathyā
% -  -  -| -| v  -| v| -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


etan mahallikā tāsāṃ mukhāc chrutvā jagāda sā /
kaccit sa dṛṣṭo yuṣmābhir manas tasmin gataṃ ca vaḥ // SoKss_8,2.298 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% v  -| -  -| v  -| v| -  % D correct


tac chrutvā tām avocaṃs tā harmyāt so 'smābhir īkṣitaḥ /
kā ca sā strī mano yasyā na sa dṛṣṭo hared iti // SoKss_8,2.299 //
% -| -  -| -| v  -  -| -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -| v| -| -| v  -| -  -| % C pathyā
% v| v| -  -| v  -| v  -  % D correct


tataḥ sāpy avadat tarhi tātaṃ vakṣyāmy ahaṃ tathā /
yuṣmān apy akhilās tasmai dāpayiṣyāmy amūr yathā // SoKss_8,2.300 //
% v  -| -| v  v  -| -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| -| v  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


ittham anyonyaviraho na syān naḥ sahavāsataḥ /
iti bruvāṇāṃ kanyās tāḥ saṃbhrāntāḥ saṃbabhāṣire // SoKss_8,2.301 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% -| -| -| v  v  -  v  -  % B correct
% v  -| v  -  -| -  -| -| % C ma-vipulā
% -  -  -| -  v  -  v  -  % D correct


sakhi maivaṃ kṛthā naitad yuktam eṣā trapā hi naḥ /
evam uktavatīr etāḥ sā jagādāsurendrajā // SoKss_8,2.302 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  v| -  -| v  -| v| -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


kim ayuktaṃ na tenaikā pariṇeyāham eva hi /
tasmai sarve 'pi dāsyanti duhitṝr daityadānavāḥ // SoKss_8,2.303 //
% v| v  -  -| v| -  -  -| % A pathyā
% v  v  -  -  v| -  v| -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


anyāś ca rājatanayās tasyodūḍhā bhuvi sthitāḥ /
pariṇeṣyati bahvīś ca sa vidyādharakanyakāḥ // SoKss_8,2.304 //
% -  -| v| -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -| v  -  % B correct
% v  v  -  v  v| -  -| v| % C pathyā
% v| -  -  v  v  -  v  -  % D correct


tanmadhye pariṇītāsu yuṣmāsu mama kā kṣatiḥ /
sukhaṃ pratyuta vatsyāmo vayaṃ sakhyaḥ parasparam // SoKss_8,2.305 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -  v| v  v| -| v  -  % B correct
% v  -| -  v  v| -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


anyābhis tu viruddhābhiḥ kas tābhiḥ saṃstavo mama /
yuṣmākaṃ ca trapā kātra sarvam etat karomy aham // SoKss_8,2.306 //
% -  -  -| v| v  -  -  -| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% -  -  -| -| v  -| -  v| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


iti tāsāṃ kathā yāvad vartate tvadgatātmanām /
tāvat tato 'haṃ nirgatya svairaṃ tvatpārśvam āgataḥ // SoKss_8,2.307 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  -| -| -  -  -| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


etat prahastasya mukhāc chrutvā sūryaprabho 'tra saḥ /
anidra eva śayane tāṃ niśām anayan mudā // SoKss_8,2.308 //
% -  -| v  -  -  v| v  -| % A bha-vipulā
% -  -| -  -  v  -| v| -  % B correct
% v  -  v| -  v| v  v  -| % C na-vipulā
% -| v  -| v  v  -| v  -  % D correct


prātaḥ saha sunīthena mayena sacivaiś ca saḥ /
asurādhipatiṃ draṣṭuṃ prahlādaṃ tatsabhāṃ yayau // SoKss_8,2.309 //
% -  -| v  v| v  -  -  v| % A pathyā
% v  -  v| v  v  -| v| -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


sunīthaṃ tatra sa prāha prahlādo darśitādaraḥ /
sutāṃ sūryaprabhāyāhaṃ dadāmy asmai mahallikām // SoKss_8,2.310 //
% v  -  -| -  v| -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


asya hi prāghuṇātithyaṃ kāryaṃ me tava ca priyam /
etat prahlādavacanaṃ sunītho 'bhinananda saḥ // SoKss_8,2.311 //
% -  v| -| -  v  -  -  -| % A pathyā
% -  -| -| v  v| -| v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% v  -  -| v  v  -  v| -  % D correct


tato vedīṃ samāropya madhyajvalitapāvakām /
tatprabhābhrājitodagraratnastambhāvabhāsitām // SoKss_8,2.312 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


mahallikāṃ tāṃ svasutāṃ prādāt sūryaprabhāya saḥ /
prahlādo 'surasāmrājyasadṛśībhir vibhūtibhiḥ // SoKss_8,2.313 //
% v  -  v  -| -| v  v  -| % A bha-vipulā
% -  -| -  -  v  -  v| -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


dadau sadratnarāśīṃś ca sa duhitre varāya ca /
tridaśāvajayānītān sumeruśikharopamān // SoKss_8,2.314 //
% v  -| -  -  v  -  -| v| % A pathyā
% v| v  -  -| v  -  v| -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tāta tā api dehy asmai sakhīr me dvādaśa priyāḥ /
evaṃ mahallikā svairaṃ prahlādaṃ sā tadābravīt // SoKss_8,2.315 //
% -  v| -| v  v| -| -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


putri madbhrātradhīnās tās tena bandīkṛtā yataḥ /
mama dātuṃ na yujyanta iti so 'pi jagāda tām // SoKss_8,2.316 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  v| -  -| v| -  -  v| % C pathyā
% v  v| -| v| v  -  v| -  % D correct


kṛtodvāhotsavaś cāsmin yāte sūryaprabho dine /
viveśa vāsakaṃ naktaṃ sa mahallikayā saha // SoKss_8,2.317 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v| v  -  v  v  -| v  -  % D correct


sarvakāmopacārāḍhyaṃ tatra taṃ suratotsavam /
anayā samanaḥprītisaukhyaṃ so 'nubabhūva ca // SoKss_8,2.318 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v| -| v  v  -  v  -  % B correct
% v  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| v  v  -  v| -  % D correct


prātar gate ca prahlāde sabhāṃ tasmin sahānuge /
amīlo dānavādhīśaḥ prahlādādīn abhāṣata // SoKss_8,2.319 //
% -  -| v  -| -| -  -  -| % A ma-vipulā
% v  -| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


adya yuṣmābhir akhilair āgantavyaṃ gṛhe mama /
tatrātithyaṃ yataḥ sūryaprabhasyāsya karomy aham // SoKss_8,2.320 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -  -  -  -| v  -| v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -| v  -  % D correct


sutāṃ kalāvatīṃ tasmai dadāmi yadi vo hitam /
etat tadvacanaṃ sarve tatheti pratipedire // SoKss_8,2.321 //
% v  -| v  -  v  -| -  -| % A pathyā
% v  -  v| v  v| -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tato dvitīyaṃ pātālaṃ tasminn eva kṣaṇe ca te /
sarve jagmuḥ samaṃ sūryaprabheṇa samayādinā // SoKss_8,2.322 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -| v  -| v| -  % B correct
% -  -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % D correct


tatrāmīlo dadau tasmai sutāṃ sūryaprabhāya tām /
kalāvatīṃ prakriyayā dattātmānam api svayam // SoKss_8,2.323 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% -  -  -  v| v  -| v  -  % D correct


kṛtvā vivāhaṃ prahlādagṛhe bhuktvāsurānvitaḥ /
ninye bhogopacāreṇa dinaṃ sūryaprabho 'tra tat // SoKss_8,2.324 //
% -  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -| -  -  v  -| v| -  % D correct


dvitīye 'hni tathaivaitān durāroho 'sureśvaraḥ /
nimantrya sarvān anayat pañcamaṃ svarasātalam // SoKss_8,2.325 //
% v  -  -| v| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% -  v  -| v  v  -  v  -  % D correct


tatra sūryaprabhāya svāṃ nāmnā sa kumudāvatīm /
prādād anyavad ātithyahetor vidhivad ātmajām // SoKss_8,2.326 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  -| -  v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % D correct


tataḥ sarvaiḥ sametas tair bhogair nītvā dinaṃ sa tat /
vāsakaṃ kumudāvatyā bheje sūryaprabho niśi // SoKss_8,2.327 //
% v  -| -  -| v  -  -| -| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatra trilokasundaryā navasaṃgamasotkayā /
sa snigdhamugdhayā sākaṃ tayā rātrim uvāsa tām // SoKss_8,2.328 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -| -  v  -  v  -| -  -| % C pathyā
% v  -| -  v| v  -  v| -  % D correct


prātaś ca tantukacchena prahlādapramukhair vṛtaḥ /
nimantrya saptamaṃ ninye pātālaṃ sa svamandiram // SoKss_8,2.329 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tatrāsurapatiḥ so 'smai sutāṃ nāmnā manovatīm /
dadau saratnābharaṇāṃ taptajāmbūnadadyutim // SoKss_8,2.330 //
% -  -  v  v  v  -| -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -| v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -  v  -  v  -  % D correct


tataḥ sūryaprabhaḥ so 'tra nītvādhikasukhaṃ dinam /
manovatīnavāśleṣasukhinīm anayan niśām // SoKss_8,2.331 //
% v  -| -  -  v  -| -| v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -| v  -  % D correct


aparedyuś ca taṃ sarvayuktaṃ kṛtanimantraṇaḥ /
pātālam anayat ṣaṣṭhaṃ svaṃ sumāyo 'surādhipaḥ // SoKss_8,2.332 //
% v  v  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


tatra so 'pi dadau tasmai subhadrāṃ nāma kanyakām /
dūrvālatāśyāmalāṅgīṃ mūrtiṃ pāñcaśarīm iva // SoKss_8,2.333 //
% -  v| -| v| v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v  -  -  v  -  -| % C ra-vipulā, caesura after 4th syllable in compound or incorrect?
% -  -| -  v  v  -| v  -  % D correct


tayā suratasaṃbhogayogyayā śyāmayātra saḥ /
sahāsīt tad ahaḥ sūryaprabhaḥ pūrṇenduvaktrayā // SoKss_8,2.334 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v| -  % B correct
% v  -  -| v| v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


anyedyuś ca balī rājā tadvad eva nināya tam /
sūryaprabhaṃ svapātālaṃ tṛtīyaṃ so 'surānugaḥ // SoKss_8,2.335 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  v| -  v| v  -  v| -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


so 'pi tatra sutāṃ tasmai sundarīṃ nāma dattavān /
bālapravālasacchāyāṃ mādhavīm iva mañjarīm // SoKss_8,2.336 //
% -| v| -  v| v  -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


strīratnena samaṃ tena reme sūryaprabho 'tra saḥ /
surañjitas tad divasaṃ divyabhogavibhūṣitam // SoKss_8,2.337 //
% -  -  -  v| v  -| -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  v  -| -| v  v  -| % C bha-vipulā
% -  v  -  v  v  -  v  -  % D correct


apare 'hni mayaḥ so 'pi rājaputraṃ tathaiva tam /
caturthapātālagataṃ bhūyo 'naiṣīt svamandiram // SoKss_8,2.338 //
% v  v  -| v| v  -| -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


vicitraratnaprāsādaṃ nijamāyāvinirmitam /
navaṃ navam ivābhāsamānaṃ lakṣmyā pratikṣaṇam // SoKss_8,2.339 //
% v  -  v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  -  v  -  v  -  % B correct
% v  -| v  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tatra so 'pi dadau tasmai sumāyākhyāṃ nijāṃ sutām /
jagadāścaryarūpāṃ svāṃ śaktiṃ mūrtimatīm iva // SoKss_8,2.340 //
% -  v| -| v| v  -| -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


mānuṣatvāc ca tasmai tāṃ naivādeyām amanyata /
so 'pi reme tayā sākam atra sūryaprabhaḥ kṛtī // SoKss_8,2.341 //
% -  v  -  -| v| -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -| v| -  -| v  -| -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


vidyāvibhaktadeho 'tha sarvābhir yugapat saha /
araṃstāsurakanyābhis tābhiḥ saha nṛpātmajaḥ // SoKss_8,2.342 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


tāttvikena tu dehena bhajate sma sa bhūyasā /
mahallikāṃ priyatamāṃ prahlādāsurakanyakām // SoKss_8,2.343 //
% -  v  -  v| v| -  -  v| % A pathyā
% v  v  -| v| v| -  v  -  % B correct
% v  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


ekadā ca niśi svairaṃ sthitas tāṃ sa mahallikām /
evaṃ sūryaprabho 'pṛcchad abhijātāṃ kathāntare // SoKss_8,2.344 //
% -  v  -| v| v  -| -  -| % A pathyā
% v  -| -| v| v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


priye rātrau sahāyāte ye dve sakhyau tadā tava /
te kutastye na paśyāmi kiṃ ca te kva gate iti // SoKss_8,2.345 //
% v  -| -  -| v  -  -  -| % A pathyā
% -| -| -  -| v  -| v  -  % B correct
% -| v  -  -| v| -  -  v| % C pathyā
% -| v| -| v| v  -| v  -  % D correct


tato mahallikāvādīt suṣṭhv ahaṃ smāritā tvayā /
te na dve eva tāḥ santi vayasyā dvādaśeha me // SoKss_8,2.346 //
% v  -| v  -  v  -  -  -| % A pathyā
% -| v  -| -  v  -| v  -  % B correct
% -| -| -| -  v| -| -  v| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


matpitṛvyeṇa ca svargād ānītā apahṛtya tāḥ /
ekāmṛtaprabhā nāma dvitīyā keśinī tathā // SoKss_8,2.347 //
% -  v  -  -  v| -| -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


parvatasya muner ete tanaye śubhalakṣaṇe /
kālindīti tṛtīyā ca caturthī bhadriketi ca // SoKss_8,2.348 //
% -  v  -  v| v  -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -  v| v  -  -| v| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


tathā darpakamāleti pañcamī cārulocanā /
etā mahāmunes tisro devalasyātmasaṃbhavāḥ // SoKss_8,2.349 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ṣaṣṭhī saudāmanī nāma saptamī cojjvalābhidhā /
ete hāhābhidhānasya gandharvasya sute ubhe // SoKss_8,2.350 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


aṣṭamī pīvarā nāma gandharvasya huhoḥ sutā /
navamy añjanikā nāma kālasya duhitā vibhoḥ // SoKss_8,2.351 //
% -  v  -| -  v  -| -  v| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


piṅgalāc ca gaṇāj jātā daśamī kesarāvalī /
ekādaśī mālinīti nāmnā kambalanandinī // SoKss_8,2.352 //
% -  v  -| v| v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -| -  v  -  v| % C ra-vipulā
% -  -| -  v  v  -  v  -  % D correct


nāmnā mandāramāleti dvādaśī vasukanyakā /
apsaraḥsu samutpannāḥ sarvā divyastriyas tu tāḥ // SoKss_8,2.353 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


pātālaṃ prathamaṃ nītās tāś codvāhe kṛte mama /
tubhyaṃ mayā ca deyās tās tadyuktā syāṃ sadā yathā // SoKss_8,2.354 //
% -  -  -| v  v  -| -  -| % A pathyā
% -| -  -  -| v  -| v  -  % B correct
% -  -| v  -| v| -  -| -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


pratijñātaṃ mayā caitat tāsāṃ sneho hi tāsu me /
tāto 'py ukto mayā tena na dattā bhrātrapekṣiṇā // SoKss_8,2.355 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -  -||-  -| v  -| -  v| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


etac chrutvā savailakṣyas tāṃ sa sūryaprabho 'bravīt /
priye mahānubhāvā tvam ahaṃ kuryāṃ kathaṃ tv idam // SoKss_8,2.356 //
% -  -| -  -| v  -  -  -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% v  -| v  -  v  -  -| v| % C pathyā
% v  -| -  -| v  -||v  -  % D correct

[-vailakṣyas em. for vailakṣas]

evaṃ sūryaprabheṇoktā ruṣāvocan mahallikā /
matsamakṣaṃ vahasy anyā madvayasyās tu necchasi // SoKss_8,2.357 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


yābhir viyuktā rajyeyaṃ nāham ekam api kṣaṇam /
ity uktas tu tayā sūryaprabhas tuṣṭyānvamaṃsta tat // SoKss_8,2.358 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  v| -  v| v  -| v  -  % B correct
% -| -  -| v| v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v| -  % D correct


tatas tad eva pātālaṃ nītvaiva prathamaṃ tayā /
prahlādasutayā tasmai pradattā dvādaśāpi tāḥ // SoKss_8,2.359 //
% v  -| v| -  v| -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


athāmṛtaprabhāmukhyās tāḥ sa sūryaprabhaḥ kramāt /
pariṇīyopabhuṅkte sma tasyāṃ divyāṅganā niśi // SoKss_8,2.360 //
% v  -  v  -  v  -  -  -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


prātaś ca tāḥ prabhāsena nāyayitvā rasātalam /
caturthaṃ sthāpayām āsa cchannāḥ pṛṣṭvā mahallikām // SoKss_8,2.361 //
% -  -| v| -| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


svayaṃ cālakṣitaḥ sākaṃ tayā tatraiva so 'gamat /
sabhājanāya ca prāgvat prahlādasya sabhāṃ yayau // SoKss_8,2.362 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% v  -  v  -  v| -| -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


tatrāsurendro vakti sma taṃ sunīthaṃ mayaṃ ca saḥ /
yāta sarve ditidanū draṣṭuṃ devyāv ubhe iti // SoKss_8,2.363 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -| v  -  -| v  -| v| -  % B correct
% -  v| -  -| v  v  v  -| % C na-vipulā
% -  -| -  -| v  -| v  -  % D correct


tathety atha rasātalāt sapadi nirgatās te tato
yathāsvam asuraiḥ samaṃ mayasunīthasūryaprabhāḥ /
vimānam anucintitaṃ tad adhiruhya bhūtāsanaṃ
sumerugirisānugaṃ prayayur āśramaṃ kāśyapam // SoKss_8,2.364 //
% v  -| v  v| v  -  v  -| v  v  v| -  v  -| -| v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -| v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v  -| v| v  v  -  v| -  -  v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -  v  -| v  v  v| -  v  -| -  v  -  % Pṛthvī (8+9)


tatra te ditidanū sahasthite
sādarair munijanair niveditāḥ /
abhyupetya dadṛśuḥ krameṇa te
pādayoś ca śirasā vavandire // SoKss_8,2.365 //
% -  v| -| v  v  v  -| v  -  v  -  % Rathoddhatā (11)
% -  v  -| v  v  v  -| v  -  v  -  % Rathoddhatā (11)
% -  v  -  v| v  v  -| v  -  v| -  % Rathoddhatā (11)
% -  v  -| v| v  v  -| v  -  v  -  % Rathoddhatā (11)


te ca tān asuramātarāv ubhe
sānugān samavalokya sādare /
sāśru mūrdhni paricumbya saṃmadād
āśiṣo 'nupadam ūcatur mayam // SoKss_8,2.366 //
% -| v| -| v  v  v  -  v  -| v  -  % Rathoddhatā (11)
% -  v  -| v  v  v  -  v| -  v  -  % Rathoddhatā (11)
% -  v| -  v| v  v  -  v| -  v  -  % Rathoddhatā (11)
% -  v  -| v  v  v| -  v  -| v  -  % Rathoddhatā (11)


prāptajīvitam amuṃ tavātmajaṃ
vīkṣya putraka sunītham āvayoḥ /
cakṣur adya saphalatvam āgataṃ
tvāṃ ca puṇyakṛtam eva manmahe // SoKss_8,2.367 //
% -  v  -  v  v| v  -| v  -  v  -  % Rathoddhatā (11)
% -  v| -  v  v| v  -  v| -  v  -  % Rathoddhatā (11)
% -  v| -  v| v  v  -  v| -  v  -  % Rathoddhatā (11)
% -| v| -  v  v  v| -  v| -  v  -  % Rathoddhatā (11)


sumuṇḍīkaṃ caitaṃ kṛtinam iha sūryaprabhatayā
punarjātaṃ divyākṛtidharam asādhāraṇaguṇam /
citaṃ bhāviśreyaḥprathamapiśunair lakṣaṇagaṇair
vilokyāntastoṣāt sphuṭam iha namāvaḥ svavapuṣi // SoKss_8,2.368 //
% v  -  -  -| -  -| v  v  v| v  v| -  -  v  v  v  -  % Śikhariṇī (6+11)
% v  -  -  -| -  -  v  v  v  v| v  -  -  v  v  v  -  % Śikhariṇī (6+11): caesura in compound or incorrect?
% v  -| -  -  -  -  v  v  v  v  v  -| -  v  v  v  -  % Śikhariṇī (6+11): caesura in compound or incorrect?
% v  -  -  -  -  -| v  v| v  v| v  -  -| v  v  v  -  % Śikhariṇī (6+11)


tac chīghram uttiṣṭhata yāta vatsāḥ
prajāpatiṃ draṣṭum ihāryaputram /
taddarśanād vo bhavitārthasiddhiḥ
kāryaṃ ca vas tadvacanaṃ śivāya // SoKss_8,2.369 //
% -| -  v| -  -  v  v| -  v| -  -  % Indravajrā (11)
% v  -  v  -| -  v| v  -  v  -  -  % Upendravajrā (11)
% -  -  v  -| -| v  v  -  v  -  -  % Indravajrā (11)
% -  -| v| -| -  v  v  -| v  -  -  % Indravajrā (11)


iti tābhyām ādiṣṭā devībhyāṃ te tathaiva gatvā tam /
kaśyapamuniṃ mayādyā dadṛśur divyāśrame tatra // SoKss_8,2.370 //
% v  v| -  -| -  -  -| -  -  -| -| v  -  v| -  -| -  %
% -  v  v  v  -| v  -  -| v  v  -| -  -  v  -| -  -  % Āryā (30+27 morae): pathyā


drutaśuddhahāṭakābhaṃ tejomayam āśrame ca devānām /
jvālākapilajaṭādharam analasamānaṃ durādharṣam // SoKss_8,2.371 //
% v  v  -  v  -  v  -  -| -  -  v  v| -  v  -| v| -  -  -  %
% -  -  v  v  v  v  -  v  v| v  v  v  v  -  -| v  -  -  -  % Āryā (30+27 morae): pathyā


upagamya ca tasya pādayos te
nipatanti sma sahānugaiḥ krameṇa /
atha so 'pi muhuḥ kṛtocitāśīḥ
paritoṣād upaveśya tān uvāca // SoKss_8,2.372 //
% v  v  -  v| v| -  v| -  v  -| -  %
% v  v  -  -| v| v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v| -| v| v  -| v  -  v  -  -  %
% v  v  -  -| v  v  -  v| -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


ānandaḥ paramo mamaiṣa yad amī dṛṣṭāḥ stha sarve sutāḥ
ślāghyas tvaṃ maya satpathād acalito yaḥ sarvavidyāspadam /
dhanyas tvaṃ ca sunītha yena gatam apy āptaṃ punar jīvitaṃ
tvaṃ sūryaprabha puṇyavāṃś ca bhavitā yaḥ khecarāṇāṃ patiḥ // SoKss_8,2.373 //
% -  -  -| v  v  -| v  -  v| v| v  -| -  -| v| -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -| v  v| -  v  -| v  v  v  -| -| -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -| v| v  -  v| -  v| v  v| -| -  -| v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -| -  -  v  v| -  v  -| v| v  v  -| -| -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)


tad dharme pathi vartitavyam adhunā boddhavyam asmadvaco
bhokṣyadhve satataṃ sukhāni paramām āsādya yena śriyam /
naiva syāc ca purā yathā paribhavo bhūyaḥ parebhyo 'tra vo
dharmātikramiṇo 'surā hi murajiccakrasya yātā vaśam // SoKss_8,2.374 //
% -| -  -| v  v| -  v  -  v| v  v  -| -  -  v| -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -| v  -  v| v  v  -| -  -  v| -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -| v| v  -| v  -| v  v  v  -| -  -| v  -  -| v| -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -| v  -| v| v  v  -  -  -  v| -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?


ye cāsurā devahatāḥ sunītha
martyapravīrās ta ime 'vatīrṇāḥ /
yo 'bhūt sumuṇḍīka ihānujas te
sūryaprabhaḥ saiṣa kilādya jātaḥ // SoKss_8,2.375 //
% -| -  v  -| -  v  v  -| v  -  v  % Indravajrā (11)
% -  -  v  -  -| v| v  -| v  -  -  % Indravajrā (11)
% -| -| v  -  -  v| v  -  v  -| -  % Indravajrā (11)
% -  -  v  -| -  v| v  -  v| -  -  % Indravajrā (11)


anye 'pi te 'mī asurā vayasyā
asyaiva jātāḥ khalu bāndhavāś ca /
yaḥ śambarākhyaś ca mahāsuro 'bhūt
saiṣo 'dya jātaḥ sacivaḥ prahastaḥ // SoKss_8,2.376 //
% -  -| v| -| -| v  v  -| v  -  -  % Indravajrā (11)
% -  -  v| -  -| v  v| -  v  -| -  % Indravajrā (11)
% -| -  v  -  -| v| v  -  v  -| -  % Indravajrā (11)
% -  -| v| -  -| v  v  -| v  -  -  % Indravajrā (11)


yaś cāsuro 'bhūt triśirā sa jātaḥ
siddhārthanāmā sacivo mayasya /
vātāpir ity āsa ca dānavo yaḥ
prajñāḍhyanāmāsya sa eva mantrī // SoKss_8,2.377 //
% -| -  v  -| -| v  v  -| v| -  -  % Indravajrā (11)
% -  -  v  -  -| v  v  -| v  -  -  % Indravajrā (11)
% -  -  v| -| -  v| v| -  v  -| -  % Indravajrā (11)
% -  -  v  -  -  v| v| -  v| -  -  % Indravajrā (11)


ulūkanāmā danujaś ca yo 'bhūt
so 'yaṃ vayasyo 'sya śubhaṃkarākhyaḥ /
yo 'yaṃ vayasyo 'sya ca vītabhītiḥ
sa kālanāmāpy abhavat surāriḥ // SoKss_8,2.378 //
% v  -  v  -  -| v  v  -| v| -| -  % Upendravajrā (11)
% -| -| v  -  -| v| v  -  v  -  -  % Indravajrā (11)
% -| -| v  -  -| v| v| -  v  -  -  % Indravajrā (11)
% v| -  v  -  -| v  v  -| v  -  -  % Upendravajrā (11)


yaś caiṣa bhāṣaḥ sacivo 'sya so 'yaṃ
daityo 'vatīrṇo vṛṣaparvanāmā /
yo 'yaṃ prabhāsaś ca sa eṣa daityo
vatsāvatīrṇaḥ prabalābhidhānaḥ // SoKss_8,2.379 //
% -| -  v| -  -| v  v  -| v| -| -  % Indravajrā (11)
% -  -| v  -  -| v  v  -  v  -  -  % Indravajrā (11)
% -| -| v  -  -| v| v| -  v| -  -  % Indravajrā (11)
% -  -  v  -  -| v  v  -  v  -  -  % Indravajrā (11)


mahātmanā ratnamayena yena
devair vipakṣair api yācitena /
kṛtvā śarīraṃ dalaśo 'vatīrṇaṃ
ratnāni jātāny akhilāni yasmāt // SoKss_8,2.380 //
% v  -  v  -| -  v  v  -  v| -  v  % Upendravajrā (11)
% -  -| v  -  -| v  v| -  v  -  -  % Indravajrā (11)
% -  -| v  -  -| v  v  -| v  -  -  % Indravajrā (11)
% -  -  v| -  -| v  v  -  v| -  -  % Indravajrā (11)


tattoṣataś caṇḍikayāsya devyā
varo 'nyadehānugataḥ sa dattaḥ /
yena prabhāso 'dya sa eṣa jāto
mahābalo duṣprasaho ripūṇām // SoKss_8,2.381 //
% -  -  v  -| -  v  v  -  v| -  -  % Indravajrā (11)
% v  -| v  -  -  v  v  -| v| -  -  % Upendravajrā (11)
% -  -| v  -  -| v| v| -  v| -  -  % Indravajrā (11)
% v  -  v  -| -  v  v  -| v  -  -  % Upendravajrā (11)


yau dānavāv abhūtāṃ pūrvaṃ sundopasundanāmānau /
tāv etau sarvadamanabhayaṃkarāv asya mantriṇau jātau // SoKss_8,2.382 //
% -| -  v  -| v  -  -| -  -| -  -  v  -  v  -  -  -  %
% -| -  -| -  v  v  v  v  v  -  v  -| -  v| -  v  -| -  -  % Gīti (30+30 morae)


yaś ca hayagrīvākhyo vikaṭākṣaś cāsurāv abhūtāṃ dvau /
sthirabuddhimahābuddhī utpannāv asya tāv imau sacivau // SoKss_8,2.383 //
% -| v| v  -  -  -  -| v  v  -  -| -  v  -| v  -  -| -  %
% v  v  -  v  v  -  -  -| -  -  -| -  v| -| v  -| v  v  -  % Gīti (30+30 morae)


anye 'py asya ya ete śvaśurāḥ sacivādibāndhavā ye ca /
te 'py avatīrṇā asurā yair indrādyāḥ purā jitā bahuśaḥ // SoKss_8,2.384 //
% -  -||-  v| v| -  -| v  v  -| v  v  -  v  -  v  -| -| -  %
% -||v  v  -  -| v  v  -| -| -  -  -| v  -| v  -| v  v  -  % Gīti (30+30 morae)


tad yuṣmākaṃ pakṣaḥ punar apy evaṃ kramād gato vṛddhim /
dhīrā bhavata samṛddhiṃ prāpsyatha dharmād avicyutāḥ paramām // SoKss_8,2.385 //
% -| -  -  -| -  -| v  v| -| -  -| v  -| v  -| -  -  %
% -  -| v  v  v| v  -  -| -  v  v| -  -| v  -  v  -| v  v  -  % Gīti (30+30 morae)


iti vadati kaśyaparṣau dākṣāyaṇyaḥ kilāsya patnyo 'tra /
aditipramukhāḥ sarvā mādhyaṃdinasavanasamaya ājagmuḥ // SoKss_8,2.386 //
% v  v| v  v  v| -  v  -  -| -  -  -  -| v  -  v| -  -| -  %
% v  v  -  v  v  -| -  -| -  -  v  v  v  v  v  v  v  v| -  -  -  % Gīti (30+30 morae)


dattvāśiṣaṃ mayādiṣu namatsu bhartuḥ kṛtāhnikājñāsu /
tāsv atha śakro 'trāgāt salokapālo 'pi taṃ muniṃ draṣṭum // SoKss_8,2.387 //
% -  -  v  -| v  -  v  v| v  -  v| -  -| v  -  v  -  -  -  %
% -| v  v| -  -| -  -| v  -  v  -  -| v| -| v  -| -  -  % Gīti (30+30 morae)


vanditasadārakaśyapamunicaraṇo vandito mayādyaiś ca /
so 'tha saroṣaṃ paśyan sūryaprabham uktavān mayaṃ śakraḥ // SoKss_8,2.388 //
% -  v  v  v  -  v  -  v  v  v  v  v  v  -| -  v  -| v  -  -| -  %
% -| v| v  -  -| -  -| -  -  v  v| -  v  -| v  -| -  -  % Gīti (30+30 morae)


eṣo 'rbhakaḥ sa jāne vidyādharacakravartitākāmaḥ /
tad asau svalpena kathaṃ saṃtuṣṭo nendratāṃ kim arthayate // SoKss_8,2.389 //
% -  -| v  -| v| -  -| -  -  v  v  -  v  -  v  -  -  -  %
% v| v  -| -  -  v| v  -| -  -  -| -  v  -| v| -  v  v  -  % Gīti (30+30 morae)


tac chrutvaiva mayas taṃ jagāda deveśa tat tvayindratvam /
parameśvareṇa nirmitam ādiṣṭaṃ cāsya khecareśatvam // SoKss_8,2.390 //
% -| -  -  v| v  -| -| v  -  v| -  -  v| -| v  -  -  -  %
% v  v  -  v  -  v| -  v  v| -  -  -| -  v| -  v  -  -  -  % Gīti (30+30 morae)


iti mayavacanān maghavā sa tadā vihasann uvāca sāmarṣaḥ /
atyalpaṃ hi tad asyāḥ sulakṣaṇasyākṛter amuṣyeti // SoKss_8,2.391 //
% v  v| v  v  v  v  -| v  v  -| v| v  -| v  v  -| v  -  v| -  -  -  %
% -  -  -| v| v| -  -| v  -  v  -  -  v  -| v  -  -  -  % Gīti (30+30 morae)


atha sa mayo 'py avadat taṃ śrutaśarmā yatra khecarendratve /
yogyas tatrāsaṃśayam ākṛtir asyeyam arhatindratvam // SoKss_8,2.392 //
% v  v| v| v  -||v  v  -| -| v  v  -  -| -  v| -  v  -  -  -  %
% -  -| -  -  -  v  v| -  v  v| -  -  v| -  v  -  -  -  % Gīti (30+30 morae)

[eyam em. for of āyam]

ity uktavate tasmai mayāya kupitaḥ sa vajram udyamya /
maghavottasthau kaśyapamunir akaroc cātha kopahuṃkāram // SoKss_8,2.393 //
% -| -  v  v  -| -  -| v  -  v| v  v  -| v| -  v| -  -  -  %
% v  v  -  -  -| -  v  v  v  v| v  v  -| -  v| -  v  -  -  -  % Gīti (30+30 morae)


dhikkāramukharatāmrair vadanaiḥ kopaṃ yayuś ca dityādyāḥ /
tata indraḥ śāpabhayād upāviśat saṃhṛtāyudho 'vanataḥ // SoKss_8,2.394 //
% -  -  v  v  v  v  -  -| v  v  -| -  -| v  -| v| -  -  -  %
% v  v| -  -| -  v  v  -| v  -  v  -| -  v  -  v  -| v  v  -  % Gīti (30+30 morae)


praṇipatya pādayor atha dārayutaṃ taṃ surāsuraprabhavam /
kaśyapamuniṃ prasādya ca vijñāpitavān kṛtāñjaliḥ śakraḥ // SoKss_8,2.395 //
% v  v  -  v| -  v  -| v  v| -  v  v  -| -| v  -  v  -  v  v  -  %
% -  v  v  v  -| v  -  v| v| -  -  v  v  -| v  -  v  -| -  -  % Gīti (30+30 morae)


śrutaśarmaṇe mayā yad bhagavan vidyādharādhirājatvam /
dattaṃ tad eṣa hartuṃ sūryaprabha udyato 'dhunā tasya // SoKss_8,2.396 //
% v  v  -  v  -| v  -| -| v  v  -| -  -  v  -  v  -  -  -  %
% -  -| v| -  v| -  -| -  -  v  v| -  v  -| v  -| -  -  % Gīti (30+30 morae)


eṣa ca sarvākāraṃ mayo 'sya tatsādhane kṛtodyogaḥ /
tac chrutvā sa tam indraṃ ditidanusahitaḥ prajāpatir avocat // SoKss_8,2.397 //
% -  v| v| -  -  -  -| v  -| v| -  -  v  -| v  -  -  -  %
% -| -  -| v| v| -  -| v  v  v  v  v  v  -| v  -  v  v| v  -  -  % Gīti (30+30 morae)


iṣṭas te śrutaśarmā maghavan sūryaprabhaś ca śarvasya /
na ca tasyecchāmi tathā tenājñaptaś ca pūrvam atra mayaḥ // SoKss_8,2.398 //
% -  -| -| v  v  -  -| v  v  -| -  -  v  -| v| -  -  -  %
% v| v| -  -  -  v| v  -| -  -  -  -| v| -  v| -  v| v  -  % Gīti (30+30 morae)


tat tvaṃ mayasya kiṃ khalu jalpasi kathayātra ko 'parādho 'sya /
eṣa hi dharmapathastho jñānī vijñānavān gurupraṇataḥ // SoKss_8,2.399 //
% -| -| v  -  v| -| v  v| -  v  v| v  v  -  v| -| v  -  -| -  %
% -  v| v| -  v  v  -  -| -  -| -  -  v  -| v  -  v  v  -  % Gīti (30+30 morae)


bhasmākariṣyad asmatkrodhāgnis tvām aghaṃ vyadhāsyaś cet /
na ca śaktas tvam imaṃ prati prabhāvam etasya kiṃ na jānāsi // SoKss_8,2.400 //
% -  -  v  -  v| -  -  -  -  -| -| v  -| v  -  -| -  %
% v| v| -  -| v| v  -| v  v| v  -  v| -  -  v| -| v| -  -  -  % Gīti (30+30 morae)


iti muninātra sadāreṇokte lajjābhayānate cendre /
aditir uvāca sa kīdṛk śrutaśarmā darśyatām ihānīya // SoKss_8,2.401 //
% v  v| v  v  -  v| v  -  -  -  -| -  -  v  -  v  -| -  -  %
% v  v  v| v  -  v| v| -  -| v  v  -  -| -  v  -| v  -  -  -  % Gīti (30+30 morae)


etan niśamya śakro mātalim ādiśya tatkṣaṇaṃ tatra /
ānāyayati sma sa taṃ śrutaśarmāṇaṃ nabhaścarādhīśam // SoKss_8,2.402 //
% -  -| v  -  v| -  -| -  v  v| -  -  v| -  v  -| -  -  %
% -  -  v  v  -| v| v| -| v  v  -  -  -| v  -  v  -  -  -  % Gīti (30+30 morae)


taṃ dṛṣṭvā kṛtavinatiṃ vīkṣya ca sūryaprabhaṃ tam aprākṣuḥ /
kaśyapamuniṃ svabhāryāḥ ka etayo rūpalakṣaṇāḍhya iti // SoKss_8,2.403 //
% -| -  -| v  v  v  v  -| -  v| v| -  -  v  -| v| -  -  -  %
% -  v  v  v  -| v  -  -| v| -  v  -| -  v  -  v  -  v| v  -  % Gīti (30+30 morae)


atha sa munīndro 'vādīc chrutaśarmāsyāpi na prabhāsasya /
etat sacivasya samaḥ kiṃ punar etasya nirupamānasya // SoKss_8,2.404 //
% v  v| v| v  -  -| -  -| v  v  -  -  -  v| -| v  -  -  -  %
% -  -| v  v  -  v| v  -| -| v  v| -  -  v| v  v  v  -  -  -  % Gīti (30+30 morae)


sūryaprabha eṣa yato divyais tai rūpalakṣaṇair yuktaḥ /
yair asyādhyavasāyaṃ vidadhānasyindratāpi nāsulabhā // SoKss_8,2.405 //
% -  -  v  v| -  v| v  -| -  -| -| -  v  -  v  -| -  -  %
% -| -  -  v  v  -  -| v  v  -  -  -  v  -  v| -  v  v  -  % Gīti (30+30 morae)


iti kaśyaparṣivacanaṃ sarve 'pi śraddadhus tathety atra /
tata eṣa mayāya varaṃ dadau muniḥ śṛṇvato mahendrasya // SoKss_8,2.406 //
% v  v| -  v  -  v  v  v  -| -  -| -| -  v  -| v  -| -  -  %
% v  v| -  v| v  -  v| v  -| v  -| v  -| -  v  -| v  -  -  -  % Gīti (30+30 morae)


yat putra nirvikāraṃ bhavatā sthitam udyatāyudhe 'pindre /
tenājarāmaro 'ṅgair vajramayair akṣataś ca bhavitāsi // SoKss_8,2.407 //
% -| -  v| -  v  -  -| v  v  -| v  v| -  v  -  v  -| -  -  %
% -  -  v  -  v  -| -| -  v  v  -| -  v  -| v| v  v  -  -  % Gīti (30+30 morae)


etāv api te sadṛśau sunīthasūryaprabhau mahāsattvau /
śaśvad aparibhavanīyau bhaviṣyataḥ sakalavairivargasya // SoKss_8,2.408 //
% -  -| v  v| -| v  v  -| v  -  v  -  -  v  -| v  -  -  -  %
% -  v| v  v  v  v  v  -  -| v  -  v  -| v  v  v  -  v  -  -  -  % Gīti (30+30 morae)


eṣa suvāsakumāraś cāpadrajanīṣu cintitopagataḥ /
sāhāyakaṃ kariṣyati mattanayaḥ śaradijendusamakāntiḥ // SoKss_8,2.409 //
% -  v| v  -  v  v  -  -| -  -  v  v  -  v| -  v  -  v  v  -  %
% -  -  v  -| v  -  v  v| -  v  v  -| v  v  v  -  v  v  v  -  -  % Gīti (30+30 morae)


ity uktavato 'sya muner bhāryā ṛṣayaś ca lokapālāś ca /
sadasi mayaprabhṛtibhyas tebhyaḥ sarve varān dadus tadvat // SoKss_8,2.410 //
% -| -  v  v  -| v| v  -| -  -| v  v  -| v| -  v  -  -| -  %
% v  v  v| v  -  v  v  -  -| -  -| -  -| v  -| v  -| -  -  % Gīti (30+30 morae)


aditir atha śakram avadad viramāvinayāt prasādayendra mayam /
dṛṣṭaṃ vinayaphalaṃ hi tvayādya yad anena sadvarāḥ prāptāḥ // SoKss_8,2.411 //
% v  v  v| v  v| -  v| v  v  -| v  v  -  v  v  -| v  -  v  -  v| v  -  %
% -  -| v  v  v  v  -| -| v  -  v| v| v  -  v| -  v  -| -  -  % Gīti (30+30 morae)


tac chrutvā mayam indraḥ pāṇāv ālambya toṣayām āsa /
sūryaprabhābhibhūtaḥ śrutaśarmā cābhavad dinendunibhaḥ // SoKss_8,2.412 //
% -| -  -| v  v| -  -| -  -| -  -  v| -  v  -| -  -  %
% -  -  v  -  v  -  -| v  v  -  -| -  v  -| v  -  v  v  -  % Gīti (30+30 morae)


praṇamya tam atha kṣaṇāt surapatir guruṃ kaśyapaṃ
jagāma sa yathāgataṃ nikhilalokapālānvitaḥ /
mayaprabhṛtayo 'pi te munivarasya tasyājñayā
tataḥ khalu tadāśramāt prakṛtakāryasiddhyai yayuḥ // SoKss_8,2.413 //
% v  -  v| v| v  -| v  -| v  v  v  -| v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v| v  -  v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -| v| -| v  v  v  -  v| -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v| v  -  v  -| v  v  v  -  v  -  -| v  -  % Pṛthvī (8+9)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake dvitīyastaraṅgaḥ /


tṛtīyas taraṅgaḥ /

tato mayasunīthau tau gatvā sūryaprabhaś ca saḥ /
kaśyapasyāśramāt tasmāt saṃprāpuḥ sarva eva te // SoKss_8,3.1 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v| -  % D correct


saṃgamaṃ candrabhāgāyā airāvatyāś ca yatra te /
sthitāḥ sūryaprabhasyārthe rājāno mittrabāndhavāḥ // SoKss_8,3.2 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -  -  -| v| -  v| -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


prāptaṃ sūryaprabhaṃ te ca dṛṣṭvā tatra sthitā nṛpāḥ /
rudanto 'gre samuttasthur viṣaṇṇā maraṇonmukhāḥ // SoKss_8,3.3 //
% -  -| -  -  v  -| -| v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  -| -| v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


candraprabhādarśanajāṃ teṣām āśaṅkya duḥkhitām /
sūryaprabho 'khilaṃ tebhyo yathāvṛttaṃ śaśaṃsa tat // SoKss_8,3.4 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tathāpi vignāḥ pṛṣṭās te tena kṛcchrād avarṇayan /
tasya bhāryāpaharaṇaṃ vihitaṃ śrutaśarmaṇā // SoKss_8,3.5 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% -  v| -  -| v  -  v  -  % B correct
% -  v| -  -  v  v  v  -| % C na-vipulā
% v  v  -| v  v  -  v  -  % D correct


tatparābhavaduḥkhāc ca dehatyāgodyamaṃ nijam /
vāritaṃ divyayā vācā tathaivāsmai nyavedayat // SoKss_8,3.6 //
% -  v  -  v  v  -  -| v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tataḥ sūryaprabhas tatra pratijñām akarot krudhā /
yadi brahmādayaḥ sarve 'py abhirakṣanti taṃ surāḥ // SoKss_8,3.7 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  -| -  -  v  -| -  -||% C pathyā
% v  v  -  -  v| -| v  -  % D correct


tathāpy unmūlanīyo me śrutaśarmā sa niścitam /
paradārāpaharaṇe chadmaprāgalbhyavāñ śaṭhaḥ // SoKss_8,3.8 //
% v  -| -  -  v  -  -| -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -| v  -  % D correct


evaṃ kṛtapratijñaś ca gantuṃ tadvijayāya saḥ /
lagnaṃ niścitavān dṛṣṭaṃ gaṇakaiḥ saptame 'hani // SoKss_8,3.9 //
% -  -| v  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tatas taṃ niścitaṃ jñātvā gṛhītavijayodyamam /
draḍhayitvā punar vācā prāha sūryaprabhaṃ mayaḥ // SoKss_8,3.10 //
% v  -| -| -  v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


satyaṃ kṛtodyamas tvaṃ cet tad vadāmi mayā tadā /
māyāṃ pradarśya nītvā te pātāle sthāpitāḥ priyāḥ // SoKss_8,3.11 //
% -  -| v  -  v  -| -| -| % A pathyā
% -| v  -  v| v  -| v  -  % B correct
% -  -| v  -  v| -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


evaṃ tvaṃ vijayodyogaṃ karoṣi rabhasād iti /
naivam eva tathā hy agnir jvaled vāterito yathā // SoKss_8,3.12 //
% -  -| -| v  v  -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  v| -  v| v  -||-  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tad ehi yāmaḥ pātālaṃ priyās te darśayāmi tāḥ /
evaṃ mayavacaḥ śrutvā nananduḥ sarva eva te // SoKss_8,3.13 //
% v| -  v| -  -| -  -  -| % A ma-vipulā
% v  -| -| -  v  -  v| -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  -  -| -  v| -  v| -  % D correct


prāktanena ca tenaiva praviśya vivareṇa te /
jagmuś caturthaṃ pātālaṃ mayāsurapuraḥsarāḥ // SoKss_8,3.14 //
% -  v  -  v| v| -  -  -| % A pathyā
% v  -  v| v  v  -  v| -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  v  v  v  -  v  -  % D correct


tatraikato vāsagṛhān mayaḥ sūryaprabhāya tāḥ /
bharyā madanasenādyā ānīyāsau samarpayat // SoKss_8,3.15 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% v  -| -  -  v  -  v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


gṛhītvā tās tathānyāś ca patnīs tāḥ so 'surātmajāḥ /
yayau sūryaprabho draṣṭuṃ prahlādaṃ mayavākyataḥ // SoKss_8,3.16 //
% v  -  -| -| v  -  -| v| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


mayāc chrutavaraprāptiḥ praṇataṃ taṃ ca so 'suraḥ /
āttāyudho 'tha jijñāsuḥ kṛtakakrodham abhyadhāt // SoKss_8,3.17 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  v  -| -| v| -| v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


śrutaṃ mayā durācāra yat kanyā dvādaśa tvayā /
bhrātrārjitā me 'pahṛtās tat tvāṃ hanmy eṣa paśya mām // SoKss_8,3.18 //
% v  -| v  -| v  -  -  v| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% -  -  v  -| -| v  v  -| % C bha-vipulā
% -| -| -| -  v| -  v| -  % D correct


tac chrutvā nirvikāras taṃ paśyan sūryaprabho 'bravīt /
maccharīraṃ tvadāyattam avinītaṃ praśādhi mām // SoKss_8,3.19 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


ity uktavantaṃ prahlādo vihasya tam uvāca saḥ /
prekṣito 'si mayā yāvad darpaleśo 'pi nāsti te // SoKss_8,3.20 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% v  -  v| v| v  -  v| -  % B correct
% -  v  -| v| v  -| -  -| % C pathyā
% -  v  -  -| v| -  v| -  % D correct


varaṃ gṛhāṇa tuṣṭo 'smīty uktas tena tatheti saḥ /
bhaktiṃ guruṣu śaṃbhau ca vavre sūryaprabho varam // SoKss_8,3.21 //
% v  -| v  -  v| -  -| -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% -  -| v  v  v| -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatas tuṣṭeṣu sarveṣu tasmai sūryaprabhāya saḥ /
prahlādo yāminīṃ nāma dvitīyāṃ tanayāṃ dadau // SoKss_8,3.22 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


sahāyatve ca putrau dvau tasyādāt so 'sureśvaraḥ /
tataḥ sarvaiḥ sahāmīlapārśvaṃ sūryaprabho yayau // SoKss_8,3.23 //
% v  -  -  -| v| -  -| -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -| -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


so 'pi śrutavaraprāptituṣṭas tasmai sukhāvatīm /
dadau dvitīyāṃ tanayāṃ sāhāyye ca sutadvayam // SoKss_8,3.24 //
% -| -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% -  -  -| v| v  -  v  -  % D correct


tataḥ sabhājayann anyān sāhāyyāyāsurādhipān /
sthitaḥ sūryaprabhaḥ so 'tra teṣv ahaḥsu priyāsakhaḥ // SoKss_8,3.25 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -| -  -  v  -| -| v| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


tisraḥ sunīthabhāryāś ca svabhāryāś ca nṛpātmajāḥ /
sarvāḥ sagarbhāḥ saṃjātā mayādisahito 'śṛṇot // SoKss_8,3.26 //
% -  -| v  -  v  -  -| -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  v  v  v  -| v  -  % D correct


pṛṣṭāś ca dohadaṃ tulyaṃ śaśaṃsur akhilā api /
mahāhavadidṛkṣāṃ tā nanandātha mayāsuraḥ // SoKss_8,3.27 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -  v  v  v  -  -| -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


etāsu diṣṭyā saṃbhūtā asurā ye purā hatāḥ /
tena jāto 'bhilāṣo 'yam etāsām iti so 'vadat // SoKss_8,3.28 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v  v  -| -| v  -| v  -  % B correct
% -  v| -  -| v  -  -| v| % C pathyā
% -  -  -| v  v| -| v  -  % D correct


evaṃ yayuḥ ṣaḍdivasāḥ saptame te rasātalāt /
bhāryādiyuktā nirjagmuḥ sarve sūryaprabhādayaḥ // SoKss_8,3.29 //
% -  -| v  -| -  v  v  -| % A bha-vipulā
% -  v  -| -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


utpātamāyā vighnāya yā teṣāṃ darśitāribhiḥ /
sā suvāsakumāreṇa smṛtāyātena nāśitā // SoKss_8,3.30 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -| -  -| -  v  -  v  -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tataś cāndraprabhaṃ pṛthvīrājye ratnaprabhaṃ śiśum /
abhiṣicya samārūḍhabhūtāsanavimānakāḥ // SoKss_8,3.31 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


sarve vidyādharendrasya sumeros te niketanam /
yayur mayagirā pūrvagaṅgātīratapovanam // SoKss_8,3.32 //
% -  -| -  -  v  -  -  v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  -| v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tatra tān sauhṛdaprāptān sa sumerur apūjayat /
mayoktāśeṣavṛttāntaḥ pūrvājñāṃ śāṃbhavīṃ smaran // SoKss_8,3.33 //
% -  v| -| -  v  -  -  -| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


taddeśasthāś ca te svaṃ svaṃ sainyaṃ sūryaprabhādikāḥ /
kārtsnyenānāyayām āsur bandhūṃś ca suhṛdas tathā // SoKss_8,3.34 //
% -  -  -  -| v| -| -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


āyayuḥ prathamaṃ sūryaprabhasya śvaśurātmajāḥ /
rājaputrā mayādiṣṭā vidyāḥ saṃsādhya sodyamāḥ // SoKss_8,3.35 //
% -  v  -| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


teṣāṃ haribhaṭādīnāṃ ṣoḍaśānāṃ rathāyutam /
dve cāyute padātīnām ekaikasyānugaṃ balam // SoKss_8,3.36 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -  v  -| v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tadanu sthitasaṃketā ājagmur daityadānavāḥ /
śvaśuryāḥ śvaśurā mittrāṇy anye caitasya bāndhavāḥ // SoKss_8,3.37 //
% v  v  -| v  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


hṛṣṭaromā mahāmāyaḥ siṃhadaṃṣṭraḥ prakampanaḥ /
tantukaccho durārohaḥ sumāyo vajrapañjaraḥ // SoKss_8,3.38 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


dhūmaketuḥ pramathano vikaṭākṣaś ca dānavaḥ /
bahavo 'nye 'pi cājagmur ā saptamarasātalāt // SoKss_8,3.39 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% v  v  -  -| v| -  v  -  % B correct
% v  v  -| -| v| -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


kaścid rathānām ayutaiḥ saptabhiḥ kaścid aṣṭabhiḥ /
kaścit ṣaḍbhis tribhiḥ kaścid yo 'tisvalpo 'yutena saḥ // SoKss_8,3.40 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  v  -| -  v| -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -| -  -  -| v  -  v| -  % D correct


padātīnāṃ tribhir lakṣaiḥ kaścil lakṣadvayena ca /
kaścit kaścit tu lakṣeṇa lakṣārdhenādhamas tu yaḥ // SoKss_8,3.41 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% -  -  -  -  v  -| v| -  % D correct


ekaikasya ca hastyaśvam āgāt tadanusārataḥ /
asaṃkhyam āyayau cānyat sainyaṃ mayasunīthayoḥ // SoKss_8,3.42 //
% -  -  -  v| v| -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


sūryaprabhasya cāmeyam ājagāma nijaṃ balam /
vasudattādibhūpānāṃ sumeroś ca tathaiva ca // SoKss_8,3.43 //
% -  -  v  -  v| -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -  -| v| v  -  v| -  % D correct


tato mayāsuro 'pṛcchac cintitopasthitaṃ munim /
taṃ suvāsakumārākhyaṃ saha sūryaprabhādibhiḥ // SoKss_8,3.44 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


vikṣiptam etad bhagavan sainyaṃ nehopalakṣyate /
tad brūhi kutra vistīrṇaṃ yugapad dṛśyatām iti // SoKss_8,3.45 //
% -  -  v| -  -| v  v  -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -| -  v| -  v| -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


ito yojanamātre 'sti kalāpagrāmasaṃjñakaḥ /
pradeśas tatra vistīrṇe gatvaitat pravilokyatām // SoKss_8,3.46 //
% v  -| -  v  v  -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ity ukte tena muninā tadyuktāḥ sasumerukāḥ /
yayuḥ kalāpagrāmaṃ taṃ sarve te svabalaiḥ saha // SoKss_8,3.47 //
% -| -  -| -  v| v  v  -| % A na-vipulā
% -  -  -| v  v  -  v  -  % B correct
% v  -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -| v  v  -| v  -  % D correct


tatronnatasthānagatā dadṛśus te pṛthak pṛthak /
saṃniveśyāsurāṇāṃ ca nṛpāṇāṃ ca varūthinīḥ // SoKss_8,3.48 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% v  v  -| -| v  -| v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tataḥ sumerur āha sma śrutaśarmā balādhikaḥ /
santi vidyādharādhīśās tasya hy ekottaraṃ śatam // SoKss_8,3.49 //
% v  -| v  -  v| -  -| -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -||-  -  v  -| v  -  % D correct

[-ādhīśās em. for -āvīśās]

teṣāṃ ca pṛthag ekaiko rājñāṃ dvātriṃśataḥ patiḥ /
tad astu bhittvā kāṃścit tān melayiṣyāmy ahaṃ tava // SoKss_8,3.50 //
% -  -| v| v  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v| -  v| -  -| -  -| -| % C ma-vipulā
% -  v  -  -| v  -| v  -  % D correct


tat prātar etad gacchāmaḥ sthānaṃ valmīkasaṃjñitam /
phālgunasyāsitā prātar aṣṭamī hi mahātithiḥ // SoKss_8,3.51 //
% -| -  v| -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tasyāṃ cotpadyate tatra lakṣaṇaṃ cakravartinaḥ /
tūrṇaṃ vidyādharā yānti tatkṛte cātra tāṃ tithim // SoKss_8,3.52 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


evaṃ sumeruṇā prokte sainyasaṃvidhinā dinam /
nītvā prātar yayus tat te valmīkaṃ sabalā rathaiḥ // SoKss_8,3.53 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| -  -| v  -| -| -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tatra te dakṣiṇe sānau himādrer ninadadbalāḥ /
niviṣṭā dadṛśuḥ prāptān bahūn vidyādharādhipān // SoKss_8,3.54 //
% -  v| -| -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


te ca vidyādharās tatra kuṇḍeṣv ādīpitānalāḥ /
homapravṛttā abhavañ japavyagrāś ca kecana // SoKss_8,3.55 //
% -| v| -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -| v| -  v  -  % D correct


tataḥ sūryaprabho 'py atra vahnikuṇḍaṃ mahad vyadhāt /
svayaṃ jajvāla tatrāgnis tasya vidyāprabhāvataḥ // SoKss_8,3.56 //
% v  -| -  -  v  -||-  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tad dṛṣṭvā tuṣṭir utpede sumeror matsaraḥ punaḥ /
vidyādharāṇām udabhūt tadaikas tam abhāṣata // SoKss_8,3.57 //
% -| -  -| -  v| -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| v| v  -  v  -  % D correct


vidyādharendratāṃ tyaktvā dhik sumero 'nuvartase /
sūryaprabhābhidham imaṃ kathaṃ dharaṇigocaram // SoKss_8,3.58 //
% -  -  v  -  v  -| -  -| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  v| v  -| % C na-vipulā
% v  -| v  v  v  -  v  -  % D correct


tac chrutvā sa sumerus taṃ sakopaṃ nirabhartsayat /
sūryaprabhaṃ ca tannāma pṛcchantam idam abravīt // SoKss_8,3.59 //
% -| -  -| v| v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


asti vidyādharo bhīmanāmā tasya ca gehinīm /
brahmākāmayata svairaṃ tata eṣo 'bhyajāyata // SoKss_8,3.60 //
% -  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v| v| -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


guptaṃ yad brahmaṇo jāto brahmaguptas tad ucyate /
ata evaitad etasya svajanmasadṛśaṃ vacaḥ // SoKss_8,3.61 //
% -  -| -| -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


ity uktvākāri tenāpi vahnikuṇḍaṃ sumeruṇā /
tataḥ sūryaprabhas tena sahāhauṣīd dhutāśanam // SoKss_8,3.62 //
% -| -  -  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


kṣaṇāc ca bhūmivivarād ujjagāmātibhīṣaṇaḥ /
... kasmād ajagaro mahān // SoKss_8,3.63 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| v  -  % D correct


taṃ grahītum adhāvat sa vidyādharapatir madāt /
brahmaguptābhidhāno 'tha sumerur yena garhitaḥ // SoKss_8,3.64 //
% -| v  -  v| v  -  -| v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


sa tenājagareṇātra mukhaphūtkāravāyunā /
nītvā hastaśate kṣipto nyapataj jīrṇaparṇavat // SoKss_8,3.65 //
% v| -  -  v  v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tatas tejaḥprabho nāma taṃ jighṛkṣur upāgamat /
sarpaṃ vidyādharādhīśaḥ so 'py akṣepi tathāmunā // SoKss_8,3.66 //
% v  -| -  -  v  -| -  v| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -||-  -  v| v  -  v  -  % D correct


tatas taṃ duṣṭadamano nāma vidyādhareśvaraḥ /
upāgāt so 'pi niḥśvāsenānyavat tena cikṣipe // SoKss_8,3.67 //
% v  -| -| -  v  v  v  -| % A na-vipulā
% -  v| -  -  v  -  v  -  % B correct
% v  -  -| -| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


tato virūpaśaktyākhyaḥ khecarendras tam abhyagāt /
so 'pi tena tathaivāstaḥ śvāsena tṛṇahelayā // SoKss_8,3.68 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -| v| -  v| v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


athābhyadhāvatāṃ tadvad aṅgārakavijṛmbhakau /
rājānau yugapat tau ca dūre śvāsena so 'kṣipat // SoKss_8,3.69 //
% v  -  v  -  v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| v  v  -| -| v| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


evaṃ vidyādharādhīśāḥ kramāt sarve 'pi tena te /
kṣiptāḥ kathaṃcid uttasthur aṅgair aśmāvacūrṇitaiḥ // SoKss_8,3.70 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -| -  -| v| -  v| -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tato darpeṇa taṃ sarpaṃ śrutaśarmābhyupeyivān /
jighṛkṣuḥ so 'pi tenātra cikṣipe śvāsamārutaiḥ // SoKss_8,3.71 //
% v  -| -  -  v| -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -| -| v| -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


adūrapatitaḥ so 'tha punar utthāya dhāvitaḥ /
tena dūrataraṃ nītvā śvāsenākṣepi bhūtale // SoKss_8,3.72 //
% v  -  v  v  v  -| -| v| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


vilakṣe cūrṇitāṅge 'sminn utthite śrutaśarmaṇi /
sūryaprabho 'her grahaṇe preṣito 'bhūt sumeruṇā // SoKss_8,3.73 //
% v  -  -| -  v  -  -| -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  -| -| v  v  -| % C bha-vipulā
% -  v  -| -| v  -  v  -  % D correct


paśyataiṣo 'py ajagaraṃ grahītum imam utthitaḥ /
aho ime nirvicārā markaṭā iva mānuṣāḥ // SoKss_8,3.74 //
% -  v  -  -||v  v  v  -| % A na-vipulā
% v  -  v| v  v| -  v  -  % B correct
% v  -| v  -| -  v  -  -| % C ra-vipulā
% -  v  -| v  v| -  v  -  % D correct


anyena kriyamāṇaṃ yat paśyanty anuharanti tat /
iti vidyādharāḥ sūryaprabhaṃ te jahasus tadā // SoKss_8,3.75 //
% -  -  -| v  v  -  -| -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -| v  v  -| v  -  % D correct


teṣāṃ prahasatām eva gatvā sūryaprabheṇa saḥ /
stimitāsyo gṛhītaś ca kṛṣṭaś cājagaro bilāt // SoKss_8,3.76 //
% -  -| v  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tatkṣaṇaṃ pratipede sa bhujagas tūṇaratnatām /
mūrdhni sūryaprabhasyāpi puṣpavṛṣṭir divo 'patat // SoKss_8,3.77 //
% -  v  -| v  v  -  -| v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


sūryaprabhākṣayaṃ tūṇaratnaṃ siddham idaṃ tava /
tadgṛhāṇaitad ity uccair divyā vāg udabhūt tadā // SoKss_8,3.78 //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % B correct
% -  v  -  -  v| -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tato vidyādharā mlāniṃ yayuḥ sūryaprabho 'grahīt /
tūṇaṃ mayasunīthau ca sumeruś cābhajan mudam // SoKss_8,3.79 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


śrutaśarmaṇi yāte 'tha vidyādharabalānvite /
etya sūryaprabhaṃ dūtas tadīya idam abhyadhāt // SoKss_8,3.80 //
% v  v  -  v  v| -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tvāṃ samādiśati śrīmāñ cchrutaśarmā prabhur yathā /
samarpayaitat tūṇaṃ me kāryaṃ cej jīvitena te // SoKss_8,3.81 //
% -| v  -  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% -  -| -| -  v  -  v| -  % D correct


sūryaprabho 'tha pratyāha dūtedaṃ brūhi gaccha tam /
svadeha eva bhavitā tūṇas te maccharāvṛtaḥ // SoKss_8,3.82 //
% -  -  v  -| -| -  -  v| % A ma-vipulā
% -  -  -| -  v| -  v| -  % B correct
% v  -  v| -  v| v  v  -| % C na-vipulā
% -  -| -| -  v  -  v  -  % D correct


etat prativacaḥ śrutvā gate dūte parāṅmukhe /
prāhasan rabhasoktiṃ tāṃ sarve te śrutaśarmaṇaḥ // SoKss_8,3.83 //
% -  -| v  v  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -| v  v  -  -| -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


sūryaprabho 'tha sānandam āśliṣyoce sumeruṇā /
diṣṭyādya śāṃbhavaṃ vākyaṃ phalitaṃ tad asaṃśayam // SoKss_8,3.84 //
% -  -  v  -| v| -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


tūṇaratne hi siddhe 'smin siddhā te cakravartitā /
tad ehi sādhayedānīṃ dhanūratnaṃ nirākulaḥ // SoKss_8,3.85 //
% -  v  -  -| v| -  -| -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v| -  v| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


etat sumeroḥ śrutvā te tasminn evāgrayāyini /
sūryaprabhādayo jagmur hemakūṭācalaṃ tataḥ // SoKss_8,3.86 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


pārśve tasyottare te ca mānasākhyaṃ sarovaram /
prāpuḥ samudranirmāṇe vidhātur iva varṇakam // SoKss_8,3.87 //
% -  -| -  -  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


mukhāni divyanārīṇāṃ krīḍantīnāṃ jalāntare /
nihnuvānaṃ maruddhūtair utphullaiḥ kanakāmbujaiḥ // SoKss_8,3.88 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ālokayanti yāvac ca sarasas tasya te śriyam /
tāvat tatrāyayuḥ sarve śrutaśarmādayo 'pi te // SoKss_8,3.89 //
% -  -  v  -  v| -  -| v| % A pathyā
% v  v  -| -  v| -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -  -  v  -| v| -  % D correct


tataḥ sūryaprabhas te ca homaṃ cakrur ghṛtāmbujaiḥ /
kṣaṇāc cātrodagād ghoro meghas tasmāt sarovarāt // SoKss_8,3.90 //
% v  -| -  -  v  -| -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa vyāpya gaganaṃ megho mahad varṣam avāsṛjat /
tanmadhye ca papātaiko nāgaḥ kālo 'mbudāt tataḥ // SoKss_8,3.91 //
% -| -  v| v  v  -| -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


sumeruvākyāc cotthāya gāḍhaṃ sūryaprabheṇa yat /
gṛhīto vidhyamāno 'pi tat sa nāgo 'bhavad dhanuḥ // SoKss_8,3.92 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -| v| -  -| v  -| v  -  % D correct


tasmin dhanuṣṭvam āpanne dvitīyo 'bhrāt tato 'patat /
nāgo viṣāgnivitrāsanaśyanniḥśeṣakhecaraḥ // SoKss_8,3.93 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


so 'pi sūryaprabheṇātra gṛhītas tena pūrvavat /
dhanurguṇatvaṃ saṃprāpa meghaś cāśu nanāśa saḥ // SoKss_8,3.94 //
% -| v| -  -  v  -  -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  v| v  -  v| -  % D correct


sūryaprabhāmitabalaṃ siddham etad dhanus tava /
acchedyaś ca guṇo 'py eṣa ratne ete gṛhāṇa tat // SoKss_8,3.95 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  v| -  -| v  -| v  -  % B correct
% -  -  -| v| v  -||-  v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


ity aśrāvi ca vāg divyā puṣpavṛṣṭipuraḥsarā /
sūryaprabhaś ca saguṇaṃ dhanūratnaṃ tad agrahīt // SoKss_8,3.96 //
% -| -  -  v| v| -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% v  -  -  -| v| -  v  -  % D correct


śrutaśarmāpy agād vignaḥ sānugaḥ sa tapovanam /
sūryaprabho 'tha sarve ca harṣam āpur mayādayaḥ // SoKss_8,3.97 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -  v  -| v| -  -| v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


pṛṣṭo 'tha dhanurutpattiṃ taiḥ sumerur uvāca saḥ /
iha kīcakaveṇūnāṃ divyam asti vanaṃ mahat // SoKss_8,3.98 //
% -  -| v| v  v  -  -  -| % A pathyā
% -| v  -  v| v  -  v| -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% -  v| -  v| v  -| v  -  % D correct


tato ye kīcakāś chittvā kṣipyante 'tra sarovare /
mahānty etāni divyāni saṃpadyante dhanūṃṣi te // SoKss_8,3.99 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  -| -  -  v| -  -  v| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


sādhitāni ca tāny eva devais tais taiḥ purātmanaḥ /
asurair atha gandharvais tathā vidyādharottamaiḥ // SoKss_8,3.100 //
% -  v  -  v| v| -| -  v| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% v  v  -| v  v| -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


bhinnāni teṣāṃ nāmāni cakravartidhanūṃṣi tu /
atrāmitabalākhyāni nikṣiptāni purā suraiḥ // SoKss_8,3.101 //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% -  v  -  v  v  -  v| -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct

[mita em. for mṛta]

tāni caitaiḥ parikleśaiḥ sidhyanti śubhakarmaṇām /
keṣāṃcid īśvarecchāto bhaviṣyaccakravartinām // SoKss_8,3.102 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tac ca sūryaprabhasyaitat siddham adya mahad dhanuḥ /
svocitāni vayasyās tat sādhayantv asya tāny amī // SoKss_8,3.103 //
% -| v| -  -  v  -  -  -| % A pathyā
% -  v| -  v| v  -| v  -  % B correct
% -  v  -  v| v  -  -| -| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


yeṣāṃ hi siddhavidyānāṃ vīrāṇām asti yogyatā /
yathānurūpaṃ bhavyānāṃ siddhyanty adyāpi tāni hi // SoKss_8,3.104 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v| -  v| -  % D correct


etat sumeruvacanaṃ śrutvā sūryaprabhasya te /
vayasyāḥ kīcakavanaṃ tat prabhāsādayo yayuḥ // SoKss_8,3.105 //
% -  -| v  -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -| v  -  -  v  -| v  -  % D correct


tadrakṣakaṃ ca rājānaṃ caṇḍadaṇḍaṃ vijitya te /
ānīya kīcakāṃs tatra nidadhuḥ saraso 'ntare // SoKss_8,3.106 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tattīropoṣitānāṃ ca japatāṃ juhvatāṃ tathā /
sidhyanti sma dhanūṃṣy eṣāṃ saptāhāt sattvaśālinām // SoKss_8,3.107 //
% -  -  -  -  v  -  -| v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


prāptais tair uktavṛttāntair mayādyaiś ca sahātha saḥ /
āgāt sūryaprabhas tāvat tat sumeros tapovanam // SoKss_8,3.108 //
% -  -| -| -  v  -  -  -| % A pathyā
% v  -  -| v| v  -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


tatrovāca sumerus taṃ jito veṇuvaneśvaraḥ /
tvanmittraiś caṇḍadaṇḍo yad ajeyo 'pi tad adbhutam // SoKss_8,3.109 //
% -  -  -  v| v  -  -| -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% v  -  -| v| v| -  v  -  % D correct


tasyāsti mohinī nāma vidyā tena sa durjayaḥ /
nūnaṃ sā sthāpitā tena pradhānasya ripoḥ kṛte // SoKss_8,3.110 //
% -  -  v| -  v  -| -  v| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


ataḥ prayuktā naiteṣu tvadvayasyeṣu saṃprati /
sakṛd eva hi sā tasya phaladā na punaḥ punaḥ // SoKss_8,3.111 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v| -  v  -  % B correct
% v  v| -  v| v| -| -  v| % C pathyā
% v  v  -| v| v  -| v  -  % D correct


gurāv eva hi sā tena prabhāvāvekṣaṇāya bhoḥ /
prayuktābhūd ataḥ śāpas tena datto 'sya tādṛśaḥ // SoKss_8,3.112 //
% v  -| -  v| v| -| -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


tac cintyam etad vidyānāṃ prabhāvo hi durāsadaḥ /
tatkāraṇaṃ ca bhavatā pṛcchyatāṃ bhagavān mayaḥ // SoKss_8,3.113 //
% -| -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| v| v  -  v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% -  v  -| v  v  -| v  -  % D correct


asyāgre kim ahaṃ vacmi kaḥ pradīpo raveḥ puraḥ /
evaṃ sumeruṇā sūryaprabhasyokte mayo 'bravīt // SoKss_8,3.114 //
% -  -  -| v| v  -| -  v| % A pathyā
% -| v  -  -| v  -| v  -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


satyaṃ sumeruṇoktaṃ te saṃkṣepāc chṛṇu vacmy adaḥ /
avyaktāt prabhavantīha tās tāḥ śaktyanuśaktayaḥ // SoKss_8,3.115 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -  -| v  v| -| v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% -| -| -  v  v  -  v  -  % D correct


tatrodgataḥ prāṇaśakter nādo bindupathāśritaḥ /
vidyādimantratām eti paratattvakalānvitaḥ // SoKss_8,3.116 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tāsāṃ ca mantravidyānāṃ jñānena tapasāpi vā /
siddhājñayā vā siddhānāṃ prabhāvo duratikramaḥ // SoKss_8,3.117 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v  -  -| v  v  -  v  -  % D correct


tat putra sarvavidyās te siddhā dvābhyāṃ tu hīyase /
mohinīparivartinyau na vidye sādhite tvayā // SoKss_8,3.118 //
% -| -  v| -  v  -  -| -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


yājñavalkyaś ca te vetti tad gaccha prārthayasva tam /
evaṃ mayoktyā tasya rṣer yayau sūryaprabho 'ntikam // SoKss_8,3.119 //
% -  v  -  -| v| -| -  v| % A pathyā
% -| -  -| -  v  -  v| -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% v  -| -  -  v  -| v  -  % D correct


sa munis taṃ ca saptāhaṃ nivāsya bhujagahrade /
agnimadhye tryahaṃ caiva tapaścaryām akārayat // SoKss_8,3.120 //
% v| v  -| -| v| -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


dadau soḍhāhidaṃśasya saptāhāc cāsya mohinīm /
vidyāṃ visoḍhavahneś ca tryahād viparivartinīm // SoKss_8,3.121 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


prāptavidyasya bhūyo 'pi vahnikuṇḍapraveśanam /
tasyādideśa sa muniḥ sa tathety akaroc ca tat // SoKss_8,3.122 //
% -  v  -  -  v| -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v| v| v  -| % C na-vipulā
% v| v  -| v  v  -| v| -  % D correct


tatkṣaṇaṃ ca mahāpadmavimānaṃ tasya kāmagam /
abhūd upanataṃ sūryaprabhasya gaganecaram // SoKss_8,3.123 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% v  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % D correct


aṣṭottareṇa pattrāṇāṃ purāṇāṃ ca śatena yat /
alaṃkṛtaṃ mahāratnair nānārūpair vinirmitam // SoKss_8,3.124 //
% -  -  v  -  v| -  -  -| % A pathyā
% v  -  -| v| v  -  v| -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


cakravartivimānaṃ te siddham etad amuṣya ca /
pureṣv antaḥpurāṇy eṣu sarveṣu sthāpayiṣyasi // SoKss_8,3.125 //
% -  v  -  v  v  -  -| -| % A pathyā
% -  v| -  v| v  -  v| -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


yena tāny apradhṛṣyāṇi bhaviṣyanti bhavaddviṣām /
ity antarikṣād dhīraṃ tam uvācātha sarasvatī // SoKss_8,3.126 //
% -  v| -| -  v  -  -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -| -  v  -  -| -  -| v| % C ma-vipulā
% v  -  -  v| v  -  v  -  % D correct


tataḥ sa yājñavalkyaṃ taṃ guruṃ prahvo vyajijñapat /
ādiśyatāṃ prayacchāmi kīdṛśīṃ dakṣiṇām iti // SoKss_8,3.127 //
% v  -| v| -  v  -  -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


nijābhiṣekakāle māṃ smarer eṣaiva dakṣiṇā /
gaccha tāvat svakaṃ sainyam iti taṃ so 'bravīn muniḥ // SoKss_8,3.128 //
% v  -  v  -  v  -  -| -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  v| -  -| v  -| -  v| % C pathyā
% v  v| -| -| v  -| v  -  % D correct


natvā tatas taṃ sa muniṃ vimānaṃ cādhiruhya tat /
tat sumerunivāsasthaṃ sainyaṃ sūryaprabho yayau // SoKss_8,3.129 //
% -  -| v  -| -| v| v  -| % A bha-vipulā
% v  -  -| -  v  -  v| -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatrākhyātasvavṛttāntaṃ sasunīthasumeravaḥ /
siddhavidyāvimānaṃ tam abhyanandan mayādayaḥ // SoKss_8,3.130 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ sunīthaḥ sasmāra taṃ suvāsakumārakam /
sa cāgatya mayādīṃs tāñ jagādaivaṃ sarājakān // SoKss_8,3.131 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -| v  -  v  v  -  v  -  % B correct
% v| -  -  v| v  -  -| -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


siddhaṃ vimānaṃ vidyāś ca sarvāḥ sūryaprabhasya tat /
udāsīnāḥ kim adyāpi sthitāḥ stha ripunirjaye // SoKss_8,3.132 //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% v  -| v| v  v  -  v  -  % D correct


tac chrutvā sa mayo 'vādīd yuktaṃ bhagavatoditam /
kiṃ tu prāk preṣyatāṃ dūto nītis tāvat prayujyatām // SoKss_8,3.133 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -| -| -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


evaṃ mayāsureṇokte so 'bravīn muniputrakaḥ /
astv evaṃ kā kṣatis tarhi prahastaḥ preṣyatām ayam // SoKss_8,3.134 //
% -  -| v  -  v  -  -  -| % A pathyā
% -| v  -| v  v  -  v  -  % B correct
% -| -  -| -| v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


eṣa sapratibho vagmī gatijñaḥ kāryakālayoḥ /
karkaśaś ca sahiṣṇuś ca sarvadūtaguṇānvitaḥ // SoKss_8,3.135 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -| v| v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


iti tadvacanaṃ sarve śraddhāya vyasṛjaṃs tataḥ /
prahastaṃ dattasaṃdeśaṃ dautyāya śrutaśarmaṇe // SoKss_8,3.136 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tasmin gate 'bravīt sūryaprabhas tān nikhilān nijān /
śrūyatāṃ yan mayā dṛṣṭam apūrvaṃ svapnakautukam // SoKss_8,3.137 //
% -  -| v  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -| -| v  v  -| v  -  % B correct
% -  v  -| -| v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


jāne 'dya kṣīyamāṇāyāṃ paśyāmi rajanāv aham /
yāvan mahājalaughena vayaṃ sarve hriyāmahe // SoKss_8,3.138 //
% -  -| -| -  v  -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


hriyamāṇāś ca nṛtyāmo na majjāmaḥ kathaṃ cana /
athaughaḥ sa parāvṛttaḥ pratikūlena vāyunā // SoKss_8,3.139 //
% v  v  -  -| v| -  -  -| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tataḥ kenāpi puruṣeṇaitya jvalitatejasā /
uddhṛtya vahnau kṣiptāḥ smo na ca dahyamahe 'gninā // SoKss_8,3.140 //
% v  -| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -  v| -  -| -  -| -| % C ma-vipulā
% v| v| -  v  v  -| v  -  % D correct


etyātha megho raktaughaṃ pravṛṣṭas tena cāsṛjā /
vyāptā diśas tato nidrā naṣṭā me niśayā saha // SoKss_8,3.141 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v| -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


ity uktavantaṃ taṃ smāha sa suvāsakumārakaḥ /
āyāsapūrvo 'bhyudayaḥ svapnenānena sūcitaḥ // SoKss_8,3.142 //
% -| -  v  -  -| -| -  v| % A ma-vipulā
% v| v  -  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  -  v| -  v  -  % D correct


yo jalaughaḥ sa saṅgrāmo dhairyaṃ tad yad amajjanam /
nṛtyatāṃ hriyamāṇānāṃ jalais tatparivartakaḥ // SoKss_8,3.143 //
% -| v  -  -| v| -  -  -| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


yo yuṣmākaṃ marut so 'pi śaraṇaḥ ko'pi rakṣitā /
yaś coddhartā jvalattejāḥ pumān sākṣāt sa śaṃkaraḥ // SoKss_8,3.144 //
% -| -  -  -| v  -| -| v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -| -  -  -| v  -  -  -| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


kṣiptāḥ sthāgnau ca yat tena tan nyastāḥ stha mahāmṛdhe /
meghodayas tato yac ca sa bhūyo 'pi bhayāgamaḥ // SoKss_8,3.145 //
% -  -| -  -| v| -| -  v| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% -  -  v  -| v  -| -| v| % C pathyā
% v| -  -| v| v  -  v  -  % D correct


raktaughavarṣaṇaṃ yac ca tad bhayasya vināśanam /
diśāṃ yad raktapūrṇatvam ṛddhiḥ sā mahatī ca vaḥ // SoKss_8,3.146 //
% -  -  v  -  v  -| -| v| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% v  -| -| -  v  -  -  v| % C pathyā
% -  -| -| v  v  -| v| -  % D correct


svapnaś cānekadhānyārtho yathārtho 'pārtha eva ca /
yaḥ sadyaḥ sūcayaty artham anyārthaḥ so 'bhidhīyate // SoKss_8,3.147 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -| -  v| -  v| -  % B correct
% -| -  -| -  v  -| -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


prasannadevatādeśarūpaḥ svapno yathārthakaḥ /
gāḍhānubhavacintādikṛtam āhur apārthakam // SoKss_8,3.148 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v| -  v| v  -  v  -  % D correct


rajomūḍhena manasā bāhyārthavimukhena hi /
jantur nidrāvaśaḥ svapnaṃ tais taiḥ paśyati kāraṇaiḥ // SoKss_8,3.149 //
% v  -  -  -  v| v  v  -| % A na-vipulā
% -  -  v  v  v  -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -| -| -  v  v| -  v  -  % D correct


ciraśīghraphalatvaṃ ca tasya kālaviśeṣataḥ /
eṣa rātryantadṛṣṭas tu svapnaḥ śīghraphalapradaḥ // SoKss_8,3.150 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  v| -  -  v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


etan munikumārāt te śrutvā tasmāt sunirvṛtāḥ /
utthāya dinakartavyaṃ vyadhuḥ sūryaprabhādayaḥ // SoKss_8,3.151 //
% -  -| v  v  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tāvat prahastaḥ pratyāgāc chrutaśarmasakāśataḥ /
pṛṣṭo mayādibhiś caivaṃ yathāvṛttam avarṇayat // SoKss_8,3.152 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


ito gato 'haṃ tarasā trikūṭācalavartinīm /
tāṃ trikūṭapatākākhyāṃ nagarīṃ hemanirmitām // SoKss_8,3.153 //
% v  -| v  -| -| v  v  -| % A bha-vipulā
% v  -  -  v  v  -  v  -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tasyāṃ praviśya cāpaśyam ahaṃ kṣattṛniveditaḥ /
vṛtaṃ taṃ śrutaśarmāṇaṃ tais tair vidyādharādhipaiḥ // SoKss_8,3.154 //
% -  -| v  -  v| -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -| -| v  v  -  -  -| % C pathyā
% -| -| -  -  v  -  v  -  % D correct


pitrā trikūṭasenena tathā vikramaśaktinā /
dhuraṃdhareṇa cānyaiś ca śūrair dāmodarādibhiḥ // SoKss_8,3.155 //
% -  -| v  -  v  -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct

[dhareṇa em. for dhureṇa]

upaviśyātha tam ahaṃ śrutaśarmāṇam abhyadhām /
śrīmatā prahitaḥ sūryaprabheṇāhaṃ tvadantikam // SoKss_8,3.156 //
% v  v  -  -  v| v| v  -| % A na-vipulā
% v  v  -  -  v| -  v  -  % B correct
% -  v  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


saṃdiṣṭaṃ tena cedaṃ te prasādād dhūrjaṭer mayā /
vidyā ratnāni bhāryāś ca sahāyāś caiva sādhitāḥ // SoKss_8,3.157 //
% -  -  -| -  v| -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -  -  v| -  -| v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tad ehi mila sainye me sahaitaiḥ khecareśvaraiḥ /
nihantāhaṃ viruddhānāṃ rakṣitā namatāṃ punaḥ // SoKss_8,3.158 //
% v| -  v| v  v| -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


yā cāgamyā hṛtājñāte sunīthatanayā tvayā /
kāmacūḍāmaṇiḥ kanyā muñca tām aśubhaṃ hi tat // SoKss_8,3.159 //
% -| -  -  -| v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v| -| v  v  -| v| -  % D correct


evaṃ mayokte sarve te kruddhās tatraivam abhyadhuḥ /
ko nāma sa yad asmāsu darpāt saṃdiśatīdṛśam // SoKss_8,3.160 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -| -  v| v| v| -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


martyeṣu saṃdiśatv evaṃ kas tu vidyādhareṣu saḥ /
varāko mānuṣo bhūtvāpy evaṃ dṛpyan vinaṅkṣyati // SoKss_8,3.161 //
% -  -  v| -  v  -| -  -| % A pathyā
% -| v| -  -  v  -  v| -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tac chrutvoktaṃ mayā kiṃ kiṃ ko nāma sa niśamyatām /
sa hareṇeha yuṣmākaṃ cakravartī vinirmitaḥ // SoKss_8,3.162 //
% -| -  -  -| v  -| -| -| % A pathyā
% -| -  v| v| v  -  v  -  % B correct
% v| v  -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


martyo vā yadi tan martyair devatvam api sādhitam /
vidyādharaiś ca martyasya tasya dṛṣṭaḥ parākramaḥ // SoKss_8,3.163 //
% -  -| -| v  v| -| -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


nāśaś cehāgate tasmin kadācid vo hi dṛśyate /
ity evokte mayā kruddhā sā sabhā kṣobham āyayau // SoKss_8,3.164 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% -| -  -  -| v  -| -  -| % C pathyā
% -| v  -| -  v| -  v  -  % D correct


adhāvatāṃ ca hantuṃ māṃ śrutaśarmadhuraṃdharau /
evaṃ paśyāmi śauryaṃ vām ity avocam ahaṃ ca tau // SoKss_8,3.165 //
% v  -  v  -| v| -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| -  -  v| -  -| -| % C pathyā
% -| v  -  v| v  -| v| -  % D correct


tato dāmodareṇaitāv utthāya vinivāritau /
śāntaṃ dūtaś ca vipraś ca na vadhya iti jalpatā // SoKss_8,3.166 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -| -  -| v| -  -| v| % C pathyā
% v| -  v| v  v| -  v  -  % D correct


tato vikramaśaktir mām avādīd gaccha dūta bhoḥ /
tvatsvāmīva hi sarve 'pi vayam īśvaranirmitāḥ // SoKss_8,3.167 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  -| -  v| -  v| -  % B correct
% -  -  -  v| v| -  -| v| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


tad āyātu sa paśyāmas tasyātithyakṣamā vayam /
evaṃ sagarvaṃ tenokte vihasann aham abravam // SoKss_8,3.168 //
% v| -  -  v| v| -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  v  -| v  v| -  v  -  % D correct


haṃsāḥ padmavane tāvan nādaṃ kurvanti susthitāḥ /
yāvat paśyanti nāyāntaṃ megham ācchāditāmbaram // SoKss_8,3.169 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


ity uktvotthāya sāvajñaṃ nirgatyāham ihāgataḥ /
etat prahastāc chrutvā tais tuṣṭiḥ prāpi mayādibhiḥ // SoKss_8,3.170 //
% -| -  -  -  v| -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -  -| -  v| v  -  v  -  % D correct


niścitya cāhavodyogaṃ sarve senāpatiṃ vyadhuḥ /
prabhāsam atha te sūryaprabhādyā raṇadurmadam // SoKss_8,3.171 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| v  v| -| -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


sarve ca raṇadīkṣāyāṃ te suvāsakumārataḥ /
nideśaṃ prāpya tad ahaḥ prāviśan niyatavratāḥ // SoKss_8,3.172 //
% -  -| v| v  v  -  -  -| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% v  -  -| -  v| v| v  -| % C na-vipulā
% -  v  -| v  v  -  v  -  % D correct


rātrau sūryaprabhaś cātra vrataśayyāgṛhāntaram /
praviṣṭām aikṣatāpūrvām anidro varakanyakām // SoKss_8,3.173 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


sā tasya vyājasuptasya prasuptasacivasya ca /
svairaṃ nikaṭam āgatya sakhīm āha sahasthitām // SoKss_8,3.174 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v| -  % B correct
% -  -| v  v  v| -  -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


yadi suptasya viśrāntavilāsāpīyam īdṛśī /
rūpaśobhāsya tat kīdṛk prabuddhasya bhavet sakhi // SoKss_8,3.175 //
% v  v| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v| -| -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


tad astu na prabodhyo 'sau pūritaṃ kautukaṃ dṛśoḥ /
adhikaṃ hi nibaddhena kim atra hṛdayena me // SoKss_8,3.176 //
% v| -  v| -| v  -  -| -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  v  -| v| v  -  -  v| % C pathyā
% v| -  v| v  v  -  v| -  % D correct


bhaviṣyaty asya saṅgrāmaḥ samaṃ hi śrutaśarmaṇā /
tat tatra ko vijānāti bhavitā kila kasya kim // SoKss_8,3.177 //
% v  -  -| -  v| -  -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% -| -  v| -| v  -  -  v| % C pathyā
% v  v  -| v  v| -  v| -  % D correct


prāṇavyayāya śūrāṇāṃ jāyate hi raṇotsavaḥ /
tatrāsyāstu śivaṃ tāvat tato jñāsyāmahe punaḥ // SoKss_8,3.178 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


kāmacūḍāmaṇir yena kiṃ ca vyomavihāriṇā /
dṛṣṭā tasyāsya hṛdayaṃ mādṛśī kā nu rañjayet // SoKss_8,3.179 //
% -  v  -  -  v  -| -  v| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% -  v  -| -| v| -  v  -  % D correct


evaṃ tayokte sāvādīt tatsakhī kiṃ bravīṣy adaḥ /
asaṅgo hṛdayasyāsminn āyattaś caṇḍi kiṃ tava // SoKss_8,3.180 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -| -| v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


yena dṛṣṭena hṛdayaṃ kāmacūḍāmaṇer hṛtam /
so 'nyasyā na haret kasyā yadi sākṣād arundhatī // SoKss_8,3.181 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -  v  -  -  v  -| v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


vidyāvaśāc ca kalyāṇaṃ vetsi kiṃ nāsya saṃgare /
etasya bhāryāś coktāḥ stha siddhaiḥ saccakravartinaḥ // SoKss_8,3.182 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  v| -| -  v| -  v  -  % B correct
% -  -  v| -  -| -  -| v| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


kāmacūḍāmaṇis tvaṃ ca suprabhā caikagotrajā /
eṣv eva pariṇītā ca dineṣv etena suprabhā // SoKss_8,3.183 //
% -  v  -  -  v  -| -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -| -  v| v  v  -  -| v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tat kim asyāśivaṃ yuddhe na hi siddhavaco mṛṣā /
kiṃ cāhṛtaṃ suprabhayā cittaṃ yasyāsya tasya kim // SoKss_8,3.184 //
% -| v| -  -  v  -| -  -| % A pathyā
% v| v| -  v  v  -| v  -  % B correct
% -| -  v  -| -  v  v  -| % C bha-vipulā
% -  -| -  -  v| -  v| -  % D correct


nāhared bhavatī tvaṃ hi rūpeṇābhyadhikānaghe /
bāndhavāpekṣayā vā te vikalpo yadi tan na sat // SoKss_8,3.185 //
% -  v  -| v  v  -| -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -| -| % C pathyā
% v  -  -| v  v| -| v| -  % D correct

[-aghe em. for -adhe]

bhartāraṃ hi vinā nānyaḥ satīnām asti bāndhavaḥ /
etatsakhīvacaḥ śrutvā sāvocad varakanyakā // SoKss_8,3.186 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


satyaṃ sakhi tvayā proktaṃ na kāryaṃ me 'nyabandhubhiḥ /
saṃkhye cāsyāryaputrasya jayaṃ jāne svavidyayā // SoKss_8,3.187 //
% -  -| v  -| v  -| -  -| % A pathyā
% v| -  -| -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


siddhāni cāsya ratnāni vidyāś cādyāpi kiṃ punaḥ /
naitasyauṣadhayaḥ siddhās tena me dūyate manaḥ // SoKss_8,3.188 //
% -  -  v| -  v| -  -  v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


candrapādagirau tāś ca sarvāḥ santi guhāntare /
sidhyanti puṇyabhājaś ca cakravartina eva tāḥ // SoKss_8,3.189 //
% -  v  -  v  v  -| -| v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% -  v  -  v  v| -  v| -  % D correct


tad eṣa sādhayed gatvā tatra sarvauṣadhīr yadi /
bhadraṃ tat syād yad āsannaḥ prātar asya mahāhavaḥ // SoKss_8,3.190 //
% v| -  v| -  v  -| -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -| -| -| v| -  -  -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


etac chrutvākhilaṃ tyaktvā vyājanidrāṃ sa utthitaḥ /
sūryaprabhaḥ savinayaṃ tām uvācātra kanyakām // SoKss_8,3.191 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -| v  -  -  v| -  v  -  % D correct


darśito 'tīva mugdhākṣi pakṣapāto mayi tvayā /
tad eṣa tatra gacchāmi kāsi tvam iti śaṃsa me // SoKss_8,3.192 //
% -  v  -| -  v| -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v| -  v| -  v| -  -  v| % C pathyā
% -  -| v| v  v| -  v| -  % D correct


etac chrutvā śrutaṃ sarvam aneneti trapānatā /
tūṣṇīṃ babhūva sā kanyā tatsakhī tu jagāda sā // SoKss_8,3.193 //
% -  -| -  -| v  -| -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% -  v  -| v| v  -  v| -  % D correct


eṣā vidyādharendrasya sumeror anujātmajā /
kanyā vilāsinī nāma tvaddarśanasakautukā // SoKss_8,3.194 //
% -  -| -  -  v  -  -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


evam uktavatīm eva tāṃ sakhīṃ sā vilāsinī /
ehi saṃprati gacchāva ity uktvā prayayau tataḥ // SoKss_8,3.195 //
% -  v| -  v  v  -| -  v| % A pathyā
% -| v  -| -| v  -  v  -  % B correct
% -  v| -  v  v| -  -  v| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


tataḥ prabhāsādibhyas tat prabodhya tadudīritam /
sūryaprabhaḥ svamantribhyaḥ śaśaṃsauṣadhisādhanam // SoKss_8,3.196 //
% v  -| v  -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  v| v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


visasarja prahastaṃ ca yogyaṃ tatsādhanāya saḥ /
tad ākhyātuṃ sunīthasya sumeroś ca mayasya ca // SoKss_8,3.197 //
% v  v  -  -| v  -  -| v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v| -  -  -| v  -  -  v| % C pathyā
% v  -  -| v| v  -  v| -  % D correct


tair āgataiḥ śraddadhānaiḥ samaṃ sa sacivānvitaḥ /
niśi sūryaprabhaḥ prāyāc candrapādācalaṃ prati // SoKss_8,3.198 //
% -| -  v  -| -  v  -  -| % A ra-vipulā
% v  -| v| v  v  -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


gacchatāṃ ca kramāt teṣām uttasthur mārgarodhinaḥ /
yakṣaguhyakakūṣmāṇḍā vighnā nānāyudhodyatāḥ // SoKss_8,3.199 //
% -  v  -| -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


kāṃścid astrair vimohyaitān kāṃścit saṃstabhya vidyayā /
candrapādagiriṃ taṃ te prāpuḥ sūryaprabhādayaḥ // SoKss_8,3.200 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  v  v  -| -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatraiṣāṃ tadguhādvāraprāptānāṃ śāṃkarā gaṇāḥ /
etya praveśaṃ rurudhur vicitravikṛtānanāḥ // SoKss_8,3.201 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% v  -  v  v  v  -  v  -  % D correct


etaiḥ saha na yoddhavyaṃ kupyed dhi bhagavān haraḥ /
tannāmāṣṭasahasreṇa tam eva varadaṃ stumaḥ // SoKss_8,3.202 //
% -  -| v  v| v| -  -  -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v| -  v| v  v  -| v  -  % D correct


tenaiva te prasīdanti tadgaṇā ity avocata /
sa suvāsakumāras tān atha sūryaprabhādikān // SoKss_8,3.203 //
% -  -  v| -| v  -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v| v  -  v  v  -  -| -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tatas tatheti sarve te tathaiva haram astuvan /
svāmistutiprasannāś ca tān vadanti sma te gaṇāḥ // SoKss_8,3.204 //
% v  -| v  -  v| -  -| -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -| v  -  -| v| -| v  -  % D correct


mukteyaṃ vo guhāsmābhir gṛhṇītāsyāṃ mahauṣadhīḥ /
sūryaprabheṇa tv etasyāṃ na praveṣṭavyam ātmanā // SoKss_8,3.205 //
% -  -  -| -| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  -||-  -  -| % C ma-vipulā
% -| v  -  -  v| -  v  -  % D correct


prabhāsaḥ praviśatv etām etasya sugamā hy asau /
etad gaṇavacaḥ sarve te tathety anumenire // SoKss_8,3.206 //
% v  -  -| v  v  -| -  -| % A pathyā
% -  -  v| v  v  -||v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -| v  -| v  v  -  v  -  % D correct


tataḥ praviśatas tasya prabhāsasya tadaiva sā /
guhā baddhāndhakārāpi suprakāśā kim apy abhūt // SoKss_8,3.207 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


utthāya ca mahāghorarūpā apy atra rākṣasāḥ /
catvāraḥ kiṃkarā ūcuḥ praṇatāḥ praviśeti tam // SoKss_8,3.208 //
% -  -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| -  v| -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v| -  % D correct


atha praviśya saṃgṛhya divyāḥ saptauṣadhīḥ sa tāḥ /
prabhāso nirgataḥ sūryaprabhāya nikhilā dadau // SoKss_8,3.209 //
% v  -| v  -  v| -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


mahāprabhāvāḥ saptaitāḥ siddhāḥ sūryaprabhādya te /
oṣadhya iti tatkālaṃ gaganād udagād vacaḥ // SoKss_8,3.210 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tac chrutvā muditāḥ sūryaprabhādyāḥ sarva eva te /
svasainyam āyayuḥ kṣipraṃ sumervāspadam āśritam // SoKss_8,3.211 //
% -| -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v| -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


tatrāpṛcchat sunītho 'tha taṃ suvāsakumārakam /
mune sūryaprabhaṃ hitvā prabhāsaḥ kiṃ praveśitaḥ // SoKss_8,3.212 //
% -  -  -  -| v  -  -| v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


gaṇair guhāyāṃ kiṃ caiṣa kiṃkarair api satkṛtaḥ /
etac chrutvā sa sarveṣu śṛṇvatsu munir abhyadhāt // SoKss_8,3.213 //
% v  -| v  -  -| -| -  v| % A ma-vipulā
% -  v  -| v  v| -  v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% -  -  v| v  v| -  v  -  % D correct

[gaṇair em. for guṇair]

śrūyatāṃ kathayāmy etat prabhāso hitakṛt param /
sūryaprabhasyātmabhūto na bhedo 'sty anayor dvayoḥ // SoKss_8,3.214 //
% -  v  -| v  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -  v  -  -  v  -  -| % C ra-vipulā, caesura after 4th syllable in compound or incorrect?
% v| -  -||v  v  -| v  -  % D correct


kiṃ ca prabhāsena samo nānyaḥ śauryaprabhāvavān /
asti prāgjanmasukṛtair etadīyā ca sā guhā // SoKss_8,3.215 //
% -| -| v  -  -  v| v  -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% -  v  -  -| v| -| v  -  % D correct


yo 'yaṃ yādṛk purā cābhūt tad idaṃ kathayāmi vaḥ /
babhūva namucir nāma pūrvaṃ dānavasattamaḥ // SoKss_8,3.216 //
% -| -| -  -| v  -| -  -| % A pathyā
% v| v  -| v  v  -  v| -  % B correct
% v  -  v| v  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


yasya dānaprasaktasya mahāvīrasya nābhavat /
adeyam ahitāyāpi yācamānāya kiṃcana // SoKss_8,3.217 //
% -  v| -  -  v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


daśavarṣasahasrāṇi sa taptvā dhūmapas tapaḥ /
lohāśmakāṣṭhāvadhyatvaṃ viriñcāt prāptavān varam // SoKss_8,3.218 //
% v  v  -  v  v  -  -  v| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% -  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| -  v  -| v  -  % D correct


tato sakṛd vijityendraṃ kāṃdiśīkaṃ sa taṃ vyadhāt /
tat prārthya kaśyaparṣis taṃ devaiḥ saṃdhim akārayat // SoKss_8,3.219 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -| -  v| -  v  -  -| -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


atha viśrāntavairās te saṃmantryaiva surāsurāḥ /
dugdhāmbhonidhim abhyetya mamanthur mandarādriṇā // SoKss_8,3.220 //
% v  v| -  -  v  -  -| -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -  v  v| -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tato 'cyutādayo bhāgān kamalāprabhṛtīn yathā /
prāpus tathoccaiḥśravasaṃ hayaṃ namucir āptavān // SoKss_8,3.221 //
% v  -| v  -  v  -| -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -| v  -  -  v  v  -| % C bha-vipulā
% v  -| v  v  v| -  v  -  % D correct


anye devāsurāś cānyān pradiṣṭān brahmaṇā pṛthak /
lebhire vividhān bhāgān mathyamānārṇavotthitān // SoKss_8,3.222 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


manthaparyantalabdhe ca tridaśair amṛte hṛte /
teṣām athāsurāṇāṃ ca punar vairam ajāyata // SoKss_8,3.223 //
% -  v  -  -  v  -  -| -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tato devāsuraraṇe jaghne yo yo 'suraḥ suraiḥ /
āghrāyoccaiḥśravās taṃ taṃ jīvāyām āsa tatkṣaṇam // SoKss_8,3.224 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -| -| -| v  -| v  -  % B correct
% -  -  -  -  v  -| -| -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


ajeyā jajñire tena devānāṃ daityadānavāḥ /
tato viṣaṇṇaṃ vakti sma rahaḥ śakraṃ bṛhaspatiḥ // SoKss_8,3.225 //
% v  -  -| -  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| v  -  -| -  -| v| % C ma-vipulā
% v  -| -  -| v  -  v  -  % D correct


ekas tavātropāyo 'sti taṃ kuruṣvāvilambitam /
svayaṃ yācasva gatvā tvaṃ namuciṃ taṃ hayottamam // SoKss_8,3.226 //
% -  -| v  -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -| v  -  -  v  -  v  -  % B correct
% v  -| -  -  v| -  -| -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


vipakṣāyāpi tubhyaṃ taṃ sa hayaṃ na na dāṣyati /
khaṇḍayiṣyati nājanmasaṃcitaṃ dātṛtāyaśaḥ // SoKss_8,3.227 //
% v  -  -  -  v| -  -| -| % A pathyā
% v| v  -| v| v| -  v  -  % B correct
% -  v  -  v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


ity ukto devaguruṇā mahendras tridaśaiḥ saha /
gatvā yayāce namuciṃ tam uccaiḥśravasaṃ hayam // SoKss_8,3.228 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% v  -  -| v  v  -| v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% v| -  -  v  v  -| v  -  % D correct


na me parāṅmukho gacchaty arthī tatrāpi vāsavaḥ /
tad asmai namucir bhūtvā dadyāṃ nāhaṃ kathaṃ hayam // SoKss_8,3.229 //
% v| -| v  -  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v| -  -| v  v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


jagatsu dātṛtākīrtir yā mayā ciram arjitā /
sā cen mlāniṃ gatā tan me kiṃ śriyā jīvitena vā // SoKss_8,3.230 //
% v  -  v| -  v  -  -  -| % A pathyā
% -| v  -| v  v| -  v  -  % B correct
% -| -| -  -| v  -| -| -| % C pathyā
% -| v  -| -  v  -  v| -  % D correct


iti saṃcintya śakrāya tam uccaiḥśravasaṃ dadau /
vāryamāṇo 'pi śukreṇa namuciḥ sa mahāśayaḥ // SoKss_8,3.231 //
% v  v| -  -  v| -  -  v| % A pathyā
% v| -  -  v  v  -| v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  v  -| v| v  -  v  -  % D correct

[namuciḥ em. for namuciṃ]

dattāśvam atha viśvāsya taṃ gāṅgena jaghāna saḥ /
śastrādyavadhyaṃ phenena vajranyastena vṛtrahā // SoKss_8,3.232 //
% -  -  v| v  v| -  -  v| % A pathyā
% -| -  -  v| v  -  v| -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -  -  v| -  v  -  % D correct


aho durantā saṃsāre bhogatṛṣṇā yayā hṛtāḥ /
anaucityād akīrteś ca devā api na bibhyati // SoKss_8,3.233 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -| v  -  % B correct
% v  -  -  -| v  -  -| v| % C pathyā
% -  -| v  v| v| -  v  -  % D correct


tad buddhvā tasya namucer danur mātā tapobalāt /
cakāra duḥkhasaṃtaptā saṃkalpaṃ śokaśāntaye // SoKss_8,3.234 //
% -| -  -| -  v| v  v  -| % A na-vipulā
% v  -| -  -| v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


sa eva me punar garbhe saṃbhūyān namucir balī /
bhūyāc ca sarvadevānām ajeyaḥ saṃyugeṣv iti // SoKss_8,3.235 //
% v| -  v| -| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tataḥ sa tasyāḥ saṃbhūya garbhe jāto 'suraḥ punaḥ /
sarvaratnamayo nāmnā prabalo balayogataḥ // SoKss_8,3.236 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -  -| -  -| v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


so 'pi taptatapāḥ prīṇan prāṇair apy arthinaḥ kṛtī /
śatakṛtvo jigāyendraṃ prabalo dānaveśvaraḥ // SoKss_8,3.237 //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tataḥ saṃmantrya devās tam upetyaivaṃ yayācire /
dehaṃ puruṣamedhārtham asmabhyaṃ dehi sarvathā // SoKss_8,3.238 //
% v  -| -  -  v| -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tac chrutvā sa ripubhyo 'pi tebhyo deham adān nijam /
prāṇān udārā visṛjanty arthino na parāṅmukhān // SoKss_8,3.239 //
% -| -  -| v| v  -  -| v| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  v  -| v| v  -  v  -  % D correct


tataḥ sa khaṇḍaśo devaiḥ kṛtaḥ prabaladānavaḥ /
manuṣyaloke jāto 'dya prabhāsavapuṣā punaḥ // SoKss_8,3.240 //
% v  -| v| -  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% v  -  v  v  v  -| v  -  % D correct


tad evam ādau namucis tato 'bhūt prabalaś ca saḥ /
saiṣa prabhāsas tatpuṇyaprabhāvād durjayo 'ribhiḥ // SoKss_8,3.241 //
% v| -  v| -  -| v  v  -| % A bha-vipulā
% v  -| -| v  v  -| v| -  % B correct
% -  -| v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


yā ca saṃbandhinī tasya prabalasyauṣadhīguhā /
tena prabhāsasyātmīyā vaśyā sāsya sakiṃkarā // SoKss_8,3.242 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  v| v  -  v  -  % D correct


tadadhaś cāsti pātāle mandiraṃ prabalasya tat /
yatra dvādaśa santy asya mukhyabhāryāḥ svalaṃkṛtāḥ // SoKss_8,3.243 //
% v  v  -| -  v| -  -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% -  -| -  v  v| -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


vividhāni ca ratnāni nānāpraharaṇāni ca /
cintāmaṇiś ca lakṣaṃ ca yodhānāṃ turagās tathā // SoKss_8,3.244 //
% v  v  -  v| v| -  -  v| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  -  v  -| v| -  -| v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tat prabhāsasya saṃbandhi sarvam asya purārjitam /
tad īdṛśaḥ prabhāso 'yaṃ nāsyedaṃ kiṃcid adbhutam // SoKss_8,3.245 //
% -| v  -  -  v| -  -  v| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% v| -  v  -| v  -  -| -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


evaṃ tato munikumārakato niśamya sūryaprabhaprabhṛtayaḥ samayaprabhāsāḥ /
ratnādy avāptum atha tat prayayus tadaiva pātālagaṃ prabalaveśmabilapraveśam // SoKss_8,3.246 //
% -  -| v  -| v  v  v  -  v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v  v| -| v  v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


tena praviśya parigṛhya ca pūrvapatnīś cintāmaṇiṃ ca turagān asurāṃś ca yodhān /
nirgatya cāttanikhiladraviṇaḥ sa ekaḥ sūryaprabhaṃ kim api toṣitavān prabhāsaḥ // SoKss_8,3.247 //
% -  -| v  -  v| v  v  -  v| v| -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v| v  v  -| v  v  -| v| -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -| v| -  -  % Vasantatilaka (14)
% -  -  v  -| v| v  v| -  v  v  -| v  -  -  % Vasantatilaka (14)


atha samayasunīthaḥ saprabhāsaḥ sumeruprabhṛtibhir anuyāto rājabhir mantribhiś ca /
drutam abhimatasiddhiṃ prāpya sūryaprabho 'sau punar api nijasenāsaṃniveśaṃ tam āgāt // SoKss_8,3.248 //
% v  v| v  v  v  v  -  -| -  v  -  -| v  -  -  % Mālinī (8+7)
% v  v  v  v| v  v  -  -| -  v  -| -  v  -| -  % Mālinī (8+7)
% v  v| v  v  v  v  -  -| -  v| -  -  v  -| -  % Mālinī (8+7)
% v  v| v  v| v  v  -  -  -  v  -  -| v| -  -  % Mālinī (8+7): caesura in compound or incorrect?


tatra so 'suranarādhipādiṣu
svasvavāsakagateṣu teṣu tam /
rātriśeṣam anayat kuśāstare
saṃnigṛhya raṇadīkṣitaḥ punaḥ // SoKss_8,3.249 //
% -  v| -| v  v  v  -  v  -  v  -  % Rathoddhatā (11)
% -  v  -  v  v  v  -  v| -  v| -  % Rathoddhatā (11)
% -  v  -  v| v  v  -| v  -  v  -  % Rathoddhatā (11)
% -  v  -  v| v  v  -  v  -| v  -  % Rathoddhatā (11)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tataḥ prātaḥ samaṃ sainyaiḥ sa sumerutapovanāt /
tasmāt sūryaprabhaḥ prāyāc chrutaśarmajigīṣayā // SoKss_8,4.1 //
% v  -| -  -| v  -| -  -| % A pathyā
% v| v  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tannivāsasya nikaṭaṃ trikūṭādrer avāpya ca /
āvāsito 'bhūt tatrasthaṃ balenotsārya tadbalam // SoKss_8,4.2 //
% -  v  -  -  v| v  v  -| % A na-vipulā
% v  -  -  -| v  -  v| -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v  -  -  -  v| -  v  -  % D correct


āvāsite ca tatrāsmin sasumerumayādike /
āsthānasthe trikūṭeśasaṃbandhī dūta āyayau // SoKss_8,4.3 //
% -  -  v  -| v| -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


sa cāgatya jagādaivaṃ sumeruṃ khecareśvaram /
śrutaśarmapitā rājā tava saṃdiṣṭavān idam // SoKss_8,4.4 //
% v| -  -  v| v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


dūrasthasya na te 'smābhir ācāro jātucit kṛtaḥ /
adyāsmadviṣayaṃ prāptaḥ sa tvaṃ prāghuṇikaiḥ saha // SoKss_8,4.5 //
% -  -  -  v| v| -| -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -| -| -  v  v  -| v  -  % D correct


tad ātithyam idānīṃ vo vidhāsyāmo yathocitam /
śrutvaitaṃ śatrusaṃdeśaṃ sumeruḥ pratyuvāca tam // SoKss_8,4.6 //
% v| -  -  v| v  -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


sādhu nāsmatsamaṃ pātram atithiṃ prāpsyathāparam /
ātithyaṃ na pare loke dāsyatīhaiva tatphalam // SoKss_8,4.7 //
% -  v| -  -  v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tad ime vayam ātithyaṃ kriyatām ity udāhṛte /
sumeruṇā tathaivāgāt sa dūtaḥ svaṃ prabhuṃ prati // SoKss_8,4.8 //
% v| v  -| v  v| -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v| -  -| -| v  -| v  -  % D correct


athonnatapradeśasthās te tu sūryaprabhādayaḥ /
sainyāni dadṛśuḥ svāni niviṣṭāni pṛthak pṛthak // SoKss_8,4.9 //
% v  -  v  -  v  -  -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  -  v| v  v  -| -  v| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


tataḥ sunīthaḥ pitaraṃ svam uvāca mayāsuram /
pravibhāgaṃ rathādīnām asmatsainye 'tra śaṃsa naḥ // SoKss_8,4.10 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% v| v  -  v| v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -  -  -| v| -  v| -  % D correct


evaṃ karomi śṛṇutety uktvāṅgulyā nidarśayan /
dānavendraḥ sa sarvajño vaktum evaṃ pracakrame // SoKss_8,4.11 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


asau subāhur nirghāto muṣṭiko goharas tathā /
pralambaś ca pramāthaś ca kaṅkaṭaḥ piṅgalo 'pi ca // SoKss_8,4.12 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -| -  v  -| v  -  % B correct
% v  -  -| -| v  -  -| v| % C pathyā
% -  v  -| -  v  -| v| -  % D correct


vasudattādayaś caite rājāno 'rdharathā ime /
aṅkurī suviśālaś ca daṇḍibhūṣaṇasomilāḥ // SoKss_8,4.13 //
% v  v  -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -| v  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


unmattako devaśarmā pitṛśarmā kumārakaḥ /
ete saharidattādyāḥ sarve pūrṇarathā matāḥ // SoKss_8,4.14 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% v  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


prakampano darpitaś ca kumbhīro mātṛpālitaḥ /
mahābhaṭaḥ sograbhaṭo vīrasvāmī surādharaḥ // SoKss_8,4.15 //
% v  -  v  -| -  v  -| v| % A ra-vipulā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% -  -  -  -| v  -  v  -  % D correct


bhaṇḍīraḥ siṃhadattaś ca guṇavarmā sakīṭakaḥ /
bhīmo bhayaṃkaraś ceti sarve 'mī dviguṇā rathāḥ // SoKss_8,4.16 //
% -  -  -| -  v  -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


virocano vīraseno yajñaseno 'tha khujjaraḥ /
indravarmā śabarakaḥ krūrakarmā nirāsakaḥ // SoKss_8,4.17 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% -  v  -  -| v| -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


bhaveyus triguṇā ete rathā rājasutāḥ suta /
suśarmā bāhuśālī ca viśākhaḥ krodhano 'py ayam // SoKss_8,4.18 //
% v  -  -| v  v  -| -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v  -  -| -  v  -||v  -  % D correct


pracaṇḍaś cety amī rājaputrā rathacaturguṇāḥ /
juñjarī vīravarmā ca pravīravara eva ca // SoKss_8,4.19 //
% v  -  -| -| v  -| -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% v  -  v  v  v| -  v| -  % D correct


supratijño 'marārāmaś caṇḍadatto 'tha jālikaḥ /
trayaḥ siṃhabhaṭavyāghrabhaṭaśatrubhaṭā api // SoKss_8,4.20 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


rājāno rājaputrāś ca rathāḥ pañcaguṇā amī /
ugravarmā tv ayaṃ rājaputraḥ syāt ṣaḍguṇo rathaḥ // SoKss_8,4.21 //
% -  -  -| -  v  -  -| v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  v  -  -||v  -| -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % D correct


rājaputro viśākhaś ca sutantuḥ sugamo 'pi ca /
narendraśarmā cety ete rathāḥ saptaguṇā matāḥ // SoKss_8,4.22 //
% -  v  -  -| v  -  -| v| % A pathyā
% v  -  -| v  v  -| v| -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% v  -| -  v  v  -| v  -  % D correct


mahārathaḥ punar ayaṃ sahasrāyunṛpātmajaḥ /
mahārathānāṃ yūthasya śatānīkas tv ayaṃ patiḥ // SoKss_8,4.23 //
% v  -  v  -| v  v| v  -| % A na-vipulā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -  -||v  -| v  -  % D correct


subhāsaharṣavimalāḥ sūryaprabhavayasyakāḥ /
mahābuddhyacalākhyau ca priyaṃkaraśubhaṃkarau // SoKss_8,4.24 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


ete mahārathā yajñarucidharmarucī tathā /
evaṃ viśvarucir bhāsaḥ siddhārthaś cety amī trayaḥ // SoKss_8,4.25 //
% -  -| v  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


sūryaprabhasya sacivāḥ syur mahārathayūthapāḥ /
prahastaś ca mahārthaś ca tasyātirathayūthapau // SoKss_8,4.26 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% -| v  -  v  v  -  v  -  % B correct
% v  -  -| v| v  -  -| v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


yūthapau rathayūthānāṃ prajñāḍhyasthirabuddhikau /
dānavaḥ sarvadamanas tathā pramathano 'py asau // SoKss_8,4.27 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% v  -| v  v  v  -||v  -  % D correct


dhūmaketuḥ pravahaṇo vajrapañjara eva ca /
kālacakro marudvego rathātirathapā amī // SoKss_8,4.28 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% -  v  -  v  v| -  v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


prakampanaḥ siṃhanādo rathātirathayūthapau /
mahāmāyaḥ kāmbalikaḥ kālakampanako 'py ayam // SoKss_8,4.29 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% v  -  v  v  v  -  v  -  % B correct
% v  -  -  -| -  v  v  -| % C ma-bha-vipulā (rare)
% -  v  -  v  v  -||v  -  % D correct

[rathāti em. for rathāri]

prahṛṣṭaromā cety ete catvāro 'py asurādhipāḥ /
putr ātirathayūthādhipatīnām adhipā ime // SoKss_8,4.30 //
% v  -  v  -  -| -| -  -| % A ma-vipulā
% -  -  -||v  v  -  v  -  % B correct
% -| -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


sūryaprabhasamaś cāyaṃ prabhāsaḥ sainyanāyakaḥ /
sumerutanayaś caiṣa śrīkuñjarakumārakaḥ // SoKss_8,4.31 //
% -  -  v  v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


dvau mahārathayūthādhipatiyūthādhipāv imau /
ity ete 'smadbale 'nye ca śūrāḥ svaiḥ svair balair vṛtāḥ // SoKss_8,4.32 //
% -| v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -| -  -| -  v  -| -| v| % C pathyā
% -  -| -| -| v  -| v  -  % D correct


parasainye 'dhikāḥ santi tathāpy asmadbalasya te /
na paryāptā bhaviṣyanti saprasāde maheśvare // SoKss_8,4.33 //
% v  v  -  -| v  -| -  v| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% v| -  -  -| v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


iti yāvat sunīthaṃ taṃ bravīti sa mayāsuraḥ /
śrutaśarmapituḥ pārśvād dūto 'nyas tāvad āyayau // SoKss_8,4.34 //
% v  v| -  -| v  -  -| -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


sa covāca trikūṭādhipatir evaṃ bravīti vaḥ /
saṅgrāmo nāma śūrāṇām utsavo hi mahān ayam // SoKss_8,4.35 //
% v| -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  v| -  -| v  -  v| -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


tasyaiṣā saṃkaṭā bhūmis tasmād āgamyatām itaḥ /
yāmaḥ kalāpagrāmākhyaṃ pradeśaṃ vipulāntaram // SoKss_8,4.36 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| v  v  -  v  -  % D correct


etac chrutvā sunīthādyāḥ sainyaiḥ saha tatheti te /
sarve kalāpagrāmaṃ taṃ sūryaprabhayutā yayuḥ // SoKss_8,4.37 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -| v  v| v  -  v| -  % B correct
% -  -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v  v  v  -| v  -  % D correct


śrutaśarmādayas te 'pi tathaiva samaronmukhāḥ /
tam eva deśam ājagmur vidyādharabalair vṛtāḥ // SoKss_8,4.38 //
% v  v  -  -  v  -| -| v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v| -  v| -  v| -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


śrutaśarmabale dṛṣṭvā gajān sūryaprabhādayaḥ /
ānāyayan gajānīkaṃ svaṃ vimānādhiropitam // SoKss_8,4.39 //
% v  v  -  v  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


tataḥ senāpatiś cakre senāyāṃ śrutaśarmaṇaḥ /
dāmodaro mahāsūcivyūhaṃ vidyādharottamaḥ // SoKss_8,4.40 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tatra pārśve svayaṃ tasthau śrutaśarmā samantrikaḥ /
agre dāmodaraś cāsīd anyatrānye mahārathāḥ // SoKss_8,4.41 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sainye sūryaprabhasyāpi prabhāso 'nīkinīpatiḥ /
ardhacandraṃ vyadhād vyūhaṃ madhye tasyābhavat svayam // SoKss_8,4.42 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sakuñjarakumāraś ca prahastaś cāsya koṇayoḥ /
sūryaprabhasunīthādyās tasthuḥ sarve 'tra pṛṣṭhataḥ // SoKss_8,4.43 //
% v  -  v  v  v  -  -| -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


sumerau tatsamīpasthe sasuvāsakumārake /
āhanyanta raṇātodyāny ubhayor api sainyayoḥ // SoKss_8,4.44 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


tāvac ca gaganaṃ devaiḥ saṅgrāmaṃ draṣṭum āgataiḥ /
sendraiḥ salokapālaiś ca sāpsaraskair apūryata // SoKss_8,4.45 //
% -  -| v| v  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


āyayau cātra viśveśaḥ śaṃkaraḥ pārvatīyutaḥ /
devatābhir gaṇair bhūtair mātṛbhiś cāpy anudrutaḥ // SoKss_8,4.46 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


āgāc ca bhagavān brahmā sāvitryādibhir anvitaḥ /
mūrtair vedaiś ca śāstraiś ca nikhilaiś ca maharṣibhiḥ // SoKss_8,4.47 //
% -  -| v| v  v  -| -  -| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -  -| -  -| v| -  -| v| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


ājagāma ca devībhir lakṣmīkīrtijayādibhiḥ /
dhṛtacakrāyudho devaḥ pakṣirājaratho hariḥ // SoKss_8,4.48 //
% -  v  -  v| v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


sabhāryaḥ kaśyapo 'py āgād ādityā vasavo 'pi ca /
yakṣarākṣasanāgendrāḥ prahlādādyās tathāsurāḥ // SoKss_8,4.49 //
% v  -  -| -  v  -||-  -| % A pathyā
% -  -  -| v  v  -| v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tair āvṛte nabhobhāge śastrasaṃpātadāruṇaḥ /
prāvartata mahānādaḥ saṅgrāmaḥ senayos tayoḥ // SoKss_8,4.50 //
% -| -  v  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  v| v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


dikcakre bāṇajālena ghanenācchādite tadā /
anyonyaśarasaṃgharṣajātānalataḍillate // SoKss_8,4.51 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


śastrakṣatagajāśvaugharaktadhārāvapūritāḥ /
vīrakāyavahadgrāhā niryayuḥ śoṇitāpagāḥ // SoKss_8,4.52 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


nṛtyatāṃ taratāṃ rakte nadatāṃ cotsavāya saḥ /
śūrāṇāṃ pheravāṇāṃ ca bhūtānaṃ cābhavad raṇaḥ // SoKss_8,4.53 //
% -  v  -| v  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


śānte tumulasaṅgrāme nihatāsaṃkhyasainike /
lakṣyamāṇe vibhāge ca śanaiḥ svaparasainyayoḥ // SoKss_8,4.54 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


pratipakṣapravīrāṇāṃ prayuddhānāṃ sumerutaḥ /
nāmādau śrūyamāṇe ca kramāt sūryaprabhādibhiḥ // SoKss_8,4.55 //
% v  v  -  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


pūrvaṃ subāhor nṛpater vidyādharapates tathā /
aṭṭahāsābhidhānasya dvandvayuddham abhūd dvayoḥ // SoKss_8,4.56 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


suciraṃ yudhyamānasya tasya viddhasya sāyakaiḥ /
aṭṭahāso 'rdhacandreṇa subāhor acchinac chiraḥ // SoKss_8,4.57 //
% v  v  -| -  v  -  -  v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


dṛṣṭvā subāhuṃ nihataṃ muṣṭiko 'bhyāpatat krudhā /
so 'pi tenāṭṭahāsena hṛdi bāṇahato 'patat // SoKss_8,4.58 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  v  -| -  v  -| v  -  % B correct
% -| v| -  -  v  -  -  v| % C pathyā
% v  v| -  v  v  -| v  -  % D correct


muṣṭike nihate kruddhaḥ pralambo nāma bhūpatiḥ /
abhidhāvyāṭṭahāsaṃ taṃ śaravarṣair ayodhayat // SoKss_8,4.59 //
% -  v  -| v  v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


aṭṭahāso 'pi tatsainyaṃ hatvā hatvā ca marmaṇi /
pralambam api taṃ vīraṃ rathapṛṣṭhe nyapātayat // SoKss_8,4.60 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v| v  v| -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


vīkṣya pralambaṃ nihataṃ mohano nāma bhūpatiḥ /
saṃnipatyāṭṭahāsaṃ taṃ tāḍayām āsa sāyakaiḥ // SoKss_8,4.61 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  v  -| -  v| -  v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tato 'ṭṭahāsas taṃ chinnakodaṇḍaṃ hatasārathim /
dṛḍhaprahārābhihataṃ pātayām āsa mohanam // SoKss_8,4.62 //
% v  -| v  -  -| -| -  v  % A ma-vipulā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -| -  v| -  v  -  % D correct


dṛṣṭvāṭṭahāsena hatāṃś caturaś catureṇa tān /
śrutaśarmabalaṃ harṣād unnanāda jayonmukham // SoKss_8,4.63 //
% -  -  v  -  -  v| v  -| % A bha-vipulā
% v  v  -| v  v  -  v| -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tad dṛṣṭvā kupito harṣaḥ sūryaprabhavayasyakaḥ /
sasainyam abhyadhāvat tam aṭṭahāsaṃ sasainikaḥ // SoKss_8,4.64 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


nivārya ca śarais tasya śarān sainyaṃ nihatya ca /
vyāpādya sārathiṃ dvis trir dhanuś chittvā ca sadhvajam // SoKss_8,4.65 //
% v  -  v| v| v  -| -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -  v| -  v  -| -| -| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


harṣo yad aṭṭahāsasya nirbibheda śaraiḥ śiraḥ /
tenāsau rudhirodgārī nipapāta rathād bhuvi // SoKss_8,4.66 //
% -  -| v| -  v  -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


aṭṭahāse hate tādṛk kṣobho 'bhūd atra saṃyuge /
kṣaṇād ardhāvaśeṣaṃ tad yena jajñe baladvayam // SoKss_8,4.67 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


nipetur eva nihatās tatrāśvagajapattayaḥ /
raṇamūrdhani cottasthuḥ kabandhā eva kevalam // SoKss_8,4.68 //
% v  -  v| -  v| v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  v  v| -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tato vikṛtadaṃṣṭrākhyo harṣaṃ vidyādhareśvaraḥ /
etyāṭṭahāsanidhanakruddho bāṇair avākirat // SoKss_8,4.69 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


harṣo 'pi tasya nirdhūya śarān sadhvajasārathīn /
hatvā rathāśvāṃś ciccheda śiro lalitakuṇḍalam // SoKss_8,4.70 //
% -  -| v| -  v| -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  -| v  v  v  -  v  -  % D correct


hate vikṛtadaṃṣṭre tu cakravāla iti śrutaḥ /
rājā vidyādharo harṣam abhyadhāvad amarṣitaḥ // SoKss_8,4.71 //
% v  -| v  v  v  -  -| v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


sa yudhyamānam avadhīd asakṛcchinnakārmukam /
cakravālo yudhi śrāntaṃ harṣaṃ śīrṇāparāyudham // SoKss_8,4.72 //
% v| -  v  -  v| v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatkrodhād etya nṛpatiḥ pramāthas tam ayodhayat /
so 'py ahanyata tenātha cakravālena saṃyuge // SoKss_8,4.73 //
% -  -  -| -  v| v  v  -| % A na-vipulā
% v  -  -| v| v  -  v  -  % B correct
% -||v  -  v  v| -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tathaiva tena cātrānye 'py ekaśo dhāvitāḥ kramāt /
catvāraś cakravālena rājamukhyā nipātitāḥ // SoKss_8,4.74 //
% v  -  v| -  v| -  -  -||% A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kaṅkaṭaś ca viśālaś ca pracaṇḍaś cāṅkurī tathā /
tad dṛṣṭvābhyapatat krodhān nirghāto nāma taṃ nṛpaḥ // SoKss_8,4.75 //
% -  v  -| v| v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -| -  -  v  v  -| -  -| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


tau cakravālanirghātau yudhyamānau ciraṃ kramāt /
anyonyacūrṇitarathāv abhūtāṃ pādacāriṇau // SoKss_8,4.76 //
% -| -  v  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -| -  v  -  v  -  % D correct


asicakradharau dvāv apy ākopamilitau ca tau /
khaḍgāhatidvidhābhūtamūrdhānau bhuvi petatuḥ // SoKss_8,4.77 //
% v  v  -  v  v  -| -| -| % A pathyā
% -  -  v  v  v  -| v| -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v| -  v  -  % D correct


vipannau vīkṣya tau vīrau viṣaṇṇe 'pi baladvaye /
raṇāgram āyayau vidyādharendraḥ kālakampanaḥ // SoKss_8,4.78 //
% v  -  -| -  v| -| -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% v  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


rājaputro 'bhyadhāvac ca taṃ prakampananāmakaḥ /
sa kālakampanenātra kṣaṇāt tena nyapātyata // SoKss_8,4.79 //
% -  v  -  -| v  -  -| v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% v| -  v  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tasmin nipatite tasya pañcānye 'bhyapatan rathāḥ /
jālikaś caṇḍadattaś ca gopakaḥ somilo 'pi ca // SoKss_8,4.80 //
% -  -| v  v  v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -| -  v  -  -| v| % C pathyā
% -  v  -| -  v  -| v| -  % D correct


pitṛśarmā ca sarve te śarāṃs tasmin sahāmucan /
sa tu pañcāpi tān kālakampano virathīkṛtān // SoKss_8,4.81 //
% v  v  -  -| v| -  -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v| v| -  -  v| -| -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


jaghāna yugapad vidhyan nārācair hṛdi pañcabhiḥ /
praṇeduḥ khecarās tena vyaṣīdan manujāsurāḥ // SoKss_8,4.82 //
% v  -  v| v  v  -| -  -| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tato 'bhyadhāvann apare catvāras taṃ rathāḥ samam /
unmattakaḥ praśastaś ca vilambakadhuraṃdharau // SoKss_8,4.83 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  -  -| -| v  -| v  -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


sa tān apy avadhīt kālakampano līlayākhilān /
tathaiva dhāvitān anyān ṣaḍ rathān nijaghāna saḥ // SoKss_8,4.84 //
% v| -| -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -| v  -| v  v  -  v| -  % D correct


tejikaṃ geyikaṃ caiva vegilaṃ śākhilaṃ tathā /
bhadraṃkaraṃ daṇḍinaṃ ca bhūrisainyān mahārathān // SoKss_8,4.85 //
% -  v  -| -  v  -| -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  v  -| -  v  -| v| % C ra-vipulā
% -  v  -  -| v  -  v  -  % D correct


aparāṃś ca punaḥ pañca so 'vadhīn militān yudhi /
bhīmabhīṣaṇakumbhīravikaṭān savilocanān // SoKss_8,4.86 //
% v  v  -| v| v  -| -  v| % A pathyā
% -| v  -| v  v  -| v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


tad dṛṣṭvā kadanaṃ kālakampanena kṛtaṃ raṇe /
adhāvat sugaṇo nāma rājaputro 'sya saṃmukhaḥ // SoKss_8,4.87 //
% -| -  -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


sa tena tāvad vidadhe samaṃ yuddham ubhāv api /
hatāśvasārathī yāvad virathau tau babhūvatuḥ // SoKss_8,4.88 //
% v| -  v| -  -| v  v  -| % A bha-vipulā
% v  -| -  v| v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tatas taṃ khaḍgayuddhena sugaṇaṃ pādacāriṇam /
sa kālakampanaḥ pādacāry eva bhuvi jaghnivān // SoKss_8,4.89 //
% v  -| -| -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v| -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% -| -  v| v  v| -  v  -  % D correct


tāvac ca mānuṣair vidyādharāṇāṃ samam āhavam /
asaṃbhāvyaṃ vilokyeva khinno 'staṃ prayayau raviḥ // SoKss_8,4.90 //
% -  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v| -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


raktāmbupūrabharitaṃ na paraṃ samarāṅgaṇam /
yāvat saṃdhyākṛtapadaṃ yayau vyomāpi śoṇatam // SoKss_8,4.91 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% v| v  -| v  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% v  -| -  -  v| -  v  -  % D correct


kabandhaiḥ saha bhūteṣu saṃdhyānṛttodyateṣv atha /
saṃhṛtya yuddhaṃ yayatuḥ svaniveśāya te bale // SoKss_8,4.92 //
% v  -  -| v  v| -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% v  v  -  -  v| -| v  -  % D correct


śrutaśarmabale tasmin dine vīrā hatās trayaḥ /
trayastriṃśat pravīrās tu bale sauryaprabhe hatāḥ // SoKss_8,4.93 //
% v  v  -  v  v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  -  -| v  -  -| v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tena bāndhavamittrādinidhanena sudurmanāḥ /
sūryaprabhas triyāmāṃ tām āsīd antaḥpurair vinā // SoKss_8,4.94 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


anidra eva sacivaiḥ saha saṅgrāmasaṃkathāḥ /
tās tāḥ kurvan nināyaitāṃ punaryuddhonmukho niśām // SoKss_8,4.95 //
% v  -  v| -  v| v  v  -| % A na-vipulā
% v  v| -  -  v  -  v  -  % B correct
% -| -| -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tadbhāryāś ca milanti sma hatabāndhavaduḥkhitāḥ /
ekatra tasyāṃ rajanāv anyonyāśvāsanāgatāḥ // SoKss_8,4.96 //
% -  -  -| v| v  -  -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


ruditāvasare 'py atra kathā nānāvidhā vyadhuḥ /
strīṇāṃ na sa kṣaṇo yatra na kathāsv aparāśrayā // SoKss_8,4.97 //
% v  v  -  v  v  -||-  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| v| -| v  -| -  v| % C pathyā
% v| v  -| v  v  -  v  -  % D correct


tatprasaṅgena tatraikā rājaputrīdam abravīt /
āścaryam āryaputro 'dya kathaṃ supto niraṅganaḥ // SoKss_8,4.98 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tac chrutvā vyājahārānyā saṅgrāme svajanakṣayāt /
duḥkhito hy āryaputro 'dya ramate strījane katham // SoKss_8,4.99 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -||-  v  -  -| v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tato 'parā bravīti sma prāpnoty abhinavāṃ yadi /
varakanyāṃ sa tadduḥkhaṃ vismaraty adhunaiva tat // SoKss_8,4.100 //
% v  -| v  -| v  -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% -  v  -| v  v  -  v| -  % D correct


athetarābravīn maivaṃ yady api strīṣu lampaṭaḥ /
tathāpi na sa duḥkhe 'sminn īdṛśaḥ syāt tathāvidhaḥ // SoKss_8,4.101 //
% v  -  v  -  v  -| -  -| % A pathyā
% -| v  -| -  v| -  v  -  % B correct
% v  -  v| v| v| -  -| -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


iti tāsu vadantīṣu jagādaikā savismayam /
brūta strīlampaṭaḥ kasmād āryaputro batedṛśaḥ // SoKss_8,4.102 //
% v  v| -  v| v  -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


āhṛtāsv api bhāryāsu bhūyasīṣu navā navāḥ /
aniśaṃ rājaputrīr yat sa gṛhṇan naiva tuṣyati // SoKss_8,4.103 //
% -  v  -| v  v| -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  v  -| -  v  -  -| -| % C pathyā
% v| -  -| -  v| -  v  -  % D correct


etac chrutvā vidagdhaikā tāsu nāmnā manovatī /
uvāca śrūyatāṃ yena rājāno bahuvallabhāḥ // SoKss_8,4.104 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


deśarūpavayaśceṣṭāvijñānādivibhedataḥ /
bhinnā guṇā varastrīṇāṃ naikā sarvaguṇānvitā // SoKss_8,4.105 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


karṇāṭalāṭasaurāṣṭramadhyadeśādideśajāḥ /
yoṣā deśasamācārai rañjayanti nijair nijaiḥ // SoKss_8,4.106 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


kāścid dharanti sudṛśaḥ śāradendunibhair mukhaiḥ /
anyāḥ kanakakumbhābhaiḥ stanair unnatasaṃhataiḥ // SoKss_8,4.107 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% -  v  -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


smarasiṃhāsanaprakhyair aparā jaghanasthalaiḥ /
itarāś cetarair aṅgaiḥ svasaundaryamanoramaiḥ // SoKss_8,4.108 //
% v  v  -  -  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


kācit kāñcanagaurāṅgī priyaṅguśyāmalāparā /
anyā raktāvadātā ca dṛṣṭvaiva haratīkṣaṇe // SoKss_8,4.109 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -| v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


kācit pratyagrasubhagā kācit saṃpūrṇayauvanā /
kācit prauḍhatvasurasā prasaradvibhramojjvalā // SoKss_8,4.110 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


hasantī śobhate kācit kācit kope 'pi hāriṇī /
vrajantī gajavat kāpi haṃsavat kāpi rājate // SoKss_8,4.111 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


ālapanty amṛteneva kācid āsiñcati śrutim /
sabhrūvilāsaṃ paśyantī svabhāvād bhāti kācana // SoKss_8,4.112 //
% -  v  -| v  v  -  -  v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v| -  v  -  % D correct


nṛttena rocate kācit kācid gītena rājate /
vīṇādivādanajñānenānyā kāntā ca rocate // SoKss_8,4.113 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


kācid bāhyaratābhijñā kācid ābhyantarapriyā /
prasādhanojjvalā kācit kācid vaidagdhyaśobhitā // SoKss_8,4.114 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


bhartṛcittagrahābhijñā cānyā saubhāgyam aśrute /
kiyad vā vacmi bahavo 'py anye 'nyāsāṃ pṛthag guṇāḥ // SoKss_8,4.115 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| -| -  v| v  v  -||% C na-vipulā
% -  -| -  -| v  -| v  -  % D correct


tad evam iha kasyāścid guṇaḥ ko'pi varastriyaḥ /
na tu sarvaguṇāḥ sarvās trilokyām api kāścana // SoKss_8,4.116 //
% v| -  v| v  v| -  -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% v| v| -  v  v  -| -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


ato nānārasāsvādalabdhakakṣyāḥ kileśvarāḥ /
āhṛtyāpy āharantyeva bhāryā navanavāḥ sadā // SoKss_8,4.117 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


uttamās tu na vāñchanti paradārān kathaṃcana /
tann āryaputrasyaiṣa syād doṣo nerṣyā ca naḥ kṣamā // SoKss_8,4.118 //
% -  v  -| v| v| -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -| -  v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -| v| -| v  -  % D correct


evamādyā manovatyā proktāḥ sūryaprabhāṅganāḥ /
anyā madanasenādyās tathaivocuḥ kathāḥ kramāt // SoKss_8,4.119 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tato 'tirasataś ca tā vigatayantraṇānargalāḥ
parasparam upādiśan suratakāryatantrāṇy api /
prasaṅgamilitāḥ kathāprasarasaktacittā mithas
tad asti na kim apy aho yad iha nodvamanti striyaḥ // SoKss_8,4.120 //
% v  -| v  v  v  -| v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v  v| v  -  v  -| v  v  v  -  v  -  -| v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -| v  -  v  v  v  -  v  -  -| v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v| -  v| v| v| -| v  -| v| v  v| -  v  -  -| v  -  % Pṛthvī (8+9)


atha katham api dīrghā sā kathā cātra tāsām
avasitim upayātā sā ca rātriḥ krameṇa /
timiravigamavelāvekṣaṇaikābhikāṅkṣo
ripubalavijigīṣos tatra sūryaprabhasya // SoKss_8,4.121 //
% v  v| v  v| v  v| -  -| -| v  -| -  v| -  -  % Mālinī (8+7)
% v  v  v  v| v  v  -  -| -| v| -  -| v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -  -  v  -  -  v  -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v  v  -  -| -  v| -  -  v  -  -  % Mālinī (8+7)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ //

atha yuddhabhuvaṃ prātar jagmuḥ sūryaprabhādayaḥ /
śrutaśarmādayas te ca saṃnaddhāḥ sabalāḥ punaḥ // SoKss_8,5.1 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  -  v  -| -| v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


punaś ca sendrāḥ sabrahmaviṣṇurudrāḥ surāsurāḥ /
sayakṣoragagandharvāḥ saṅgrāmaṃ draṣṭum āyayuḥ // SoKss_8,5.2 //
% v  -| v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


śrutaśarmabale cakravyūhaṃ dāmodaro vyadhāt /
vajravyūhaṃ prabhāsaś ca sūryaprabhabale 'karot // SoKss_8,5.3 //
% v  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tataḥ pravavṛte yuddhaṃ tayor ubhayasainyayoḥ /
tūryaiḥ subhaṭanādaiś ca badhirīkṛtadiktaṭam // SoKss_8,5.4 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


samyak chastrahatāḥ śūrā bhindanti mama maṇḍalam /
itīva śarajālāntaśchanno bhānur abhūd bhiyā // SoKss_8,5.5 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% v  -  v| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % D correct


dāmodarakṛtaṃ cakravyuham anyena durbhidam /
bhittvā prabhāsaḥ prāvikṣad atha sūryaprabhājñayā // SoKss_8,5.6 //
% -  -  v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  v| -  -  v| -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  v| -  -  v  -  v  -  % D correct


taṃ ca dāmodaro vyūhacchidram etyāvṛṇot svayam /
prabhāso yayudhe taṃ ca tatraikaratha eva saḥ // SoKss_8,5.7 //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % B correct
% v  -  -| v  v  -| -| v| % C pathyā
% -  -  v  v  v| -  v| -  % D correct


praviṣṭam ekakaṃ taṃ ca dṛṣṭvā sūryaprabho 'tha saḥ /
paścāt pañcadaśaitasya visasarja mahārathān // SoKss_8,5.8 //
% v  -  v| -  v  -| -| v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


prakampanaṃ dhūmaketuṃ kālakampanakaṃ tathā /
mahāmāyaṃ marudvegaṃ prahastaṃ vajrapañjaram // SoKss_8,5.9 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% -  v  -  v  v  -| v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


kālacakraṃ pramathanaṃ siṃhanādaṃ sakambalam /
vikaṭākṣaṃ pravahaṇaṃ taṃ kuñjarakumārakam // SoKss_8,5.10 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% -| -  v  v  v  -  v  -  % D correct


taṃ ca prahṛṣṭaromāṇam asurādhipasattamam /
te pradhāvya yayuḥ sarve vyūhadvāraṃ mahārathāḥ // SoKss_8,5.11 //
% -| -| v  -  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -| v  -  v| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatra dāmodaro pūrvaṃ svapauruṣam adarśayat /
yad eka eva yuyudhe taiḥ pañcadaśabhiḥ saha // SoKss_8,5.12 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% v| -  v| -  v| v  v  -| % C na-vipulā
% -| -  v  v  v  -| v  -  % D correct


tad dṛṣṭvā nāradamuniṃ pārśvasthaṃ vāsavo 'bhyadhat /
sūryaprabhādyā asurāvatārā akhilās tathā // SoKss_8,5.13 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


śrutaśarmā madaṃśaś ca sarve vidyādharā ime /
devāṃśās tad ayaṃ yuktyā mune devāsurāhavaḥ // SoKss_8,5.14 //
% v  v  -  -| v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tasmiṃś ca paśya devānāṃ sahāyaḥ sarvadā hariḥ /
dāmodaras tadaṃśo 'yam evaṃ tad iha yudhyate // SoKss_8,5.15 //
% -  -| v| -  v| -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% -  -| v| v  v| -  v  -  % D correct


evaṃ śakre vadaty asya dāmodaracamūpateḥ /
mahārathāḥ samājagmuḥ sāhāyyāya caturdaśa // SoKss_8,5.16 //
% -  -| -  -| v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


brahmagupto vāyubalo yamadaṃṣṭraḥ suroṣaṇaḥ /
roṣāvaroho 'tibalas tejaḥprabhadhuraṃdharau // SoKss_8,5.17 //
% -  v  -  -| -  v  v  -| % A incorrect: neither pathyā nor vipulā, possibly a regularity with the structure ya-bha (v---vv)? Cf. 8,5.17a; 9,4.75a; 10,4.220c; 12,2.19a; 17,4.160c
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  v  v  v  -  v  -  % D correct


kuberadatto varuṇaśarmā kambalikas tathā /
vīraś ca duṣṭamadano dohanārohaṇāv ubhau // SoKss_8,5.18 //
% v  -  v  -  -| v  v  v  % A bha-vipulā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -| v| -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


dāmodarayutās te 'pi vīrāḥ pañcadaśaiva tān /
sūryaprabhīyān rurudhur vīrān vyūhāgrayodhinaḥ // SoKss_8,5.19 //
% -  -  v  v  v  -| -| v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


tato 'tra dvandvayuddhāni teṣām āsan parasparam /
dāmodareṇāstrayuddhaṃ samaṃ cakre prakampanaḥ // SoKss_8,5.20 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -  v  -  -| % C ra-vipulā, caesura after 4th syllable in compound or incorrect?
% v  -| -  -| v  -  v  -  % D correct


brahmadattena ca samaṃ dhūmaketur ayudhyata /
mahāmāyas tu yuyudhe sahaivātibalena ca // SoKss_8,5.21 //
% -  v  -  -  v| v| v  -| % A na-vipulā
% -  v  -  v| v  -  v  -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% v  -  -  v  v  -  v| -  % D correct


tejaḥprabheṇa yuyudhe dānavaḥ kālakampanaḥ /
saha vāyubalenāpi marudvego mahāsuraḥ // SoKss_8,5.22 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% -  v  -| -  v  -  v  -  % B correct
% v  v| -  v  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


yamadaṃṣṭreṇa ca samaṃ yuyudhe vajrapañjaraḥ /
samaṃ suroṣaṇenāpi kālacakro 'surottamaḥ // SoKss_8,5.23 //
% v  v  -  -  v| v| v  -| % A na-vipulā
% v  v  -| -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sākaṃ kuberadattena yuddhaṃ pramathano vyadhāt /
siṃhanādaś ca daityendraḥ samaṃ varuṇaśarmaṇā // SoKss_8,5.24 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


yuddhaṃ pravahaṇo duṣṭadamanena sahākarot /
prahṛṣṭaromā roṣāvaroheṇāpi ca dānavaḥ // SoKss_8,5.25 //
% -  -| v  v  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -  v| v| -  v  -  % D correct


dhuraṃdhareṇa ca samaṃ vikaṭākṣo vyadhād yudham /
yuddhaṃ kambalikaś cakre samaṃ kambalikena ca // SoKss_8,5.26 //
% v  -  v  -  v| v| v  -| % A na-vipulā
% v  v  -  -| v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


ārohaṇena ca samaṃ sa kuñjarakumārakaḥ /
mahotpātāparākhyeṇa prahasto dohanena ca // SoKss_8,5.27 //
% -  -  v  -  v| v| v  -| % A na-vipulā
% v| -  v  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


evaṃ mahārathadvandveṣv eṣu tatra parasparam /
vyūhāgre yudhyamāneṣu sunītho mayam abhyadhāt // SoKss_8,5.28 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


kaṣṭam asmadrathāḥ śūrā nānāyuddhavido 'py amī /
ruddhāḥ pratirathair etaiḥ paśya vyūhapraveśataḥ // SoKss_8,5.29 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -||v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


prabhāsaś caika evāgre praviṣṭo 'trāvicāritam /
tan na jānīmahe kasya kim ivātra bhaviṣyati // SoKss_8,5.30 //
% v  -  -| -  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -| v| -  -  v  -| -  v| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


etac chrutvā bravīti sma taṃ suvāsakumārakaḥ /
trailokye 'pi na paryāptāḥ sasurāsuramānuṣāḥ // SoKss_8,5.31 //
% -  -| -  -| v  -  -| v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -  -  -| v| v| -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


ekasyāsya prabhāsasya kiṃ punaḥ khecarā ime /
tad eṣā katham asthāne śaṅkā vo jānatām api // SoKss_8,5.32 //
% -  -  -  -| v  -  -  v| % A pathyā
% -| v  -| -  v  -| v  -  % B correct
% v| -  -| v  v| -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


evaṃ munikumāre 'smin bruvāṇe kālakampanaḥ /
vidyādharaḥ prabhāsasya yudhi saṃmukham āyayau // SoKss_8,5.33 //
% -  -| v  v  v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  v| -  v  v| -  v  -  % D correct


tataḥ prabhāso 'vādīt taṃ re re hy apakṛtaṃ tvayā /
atīva nas tad adyeha paśyāmas tava pauruṣam // SoKss_8,5.34 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -| -||v  v  v  -| v  -  % B correct
% v  -  v| -| v| -  -  v| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


ity uktvā vyasṛjat tasmin prabhāso viśikhāvalim /
so 'pi taṃ sāyakaiḥ kālakampano 'vākirac chitaiḥ // SoKss_8,5.35 //
% -| -  -| v  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -| v| -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


astrapratyastrayuddhena yuyudhāte mithas tataḥ /
pradattabhuvanāścaryau tau vidyādharamānuṣau // SoKss_8,5.36 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


atha prabhāso viśikhenaikenāpātayad dhvajam /
dvitīyenāvadhīt kālakampanasya ca sārathim // SoKss_8,5.37 //
% v  -| v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v| v| -  v  -  % D correct


caturbhiś caturaś cāśvān dhanur ekena cācchinat /
dvabhyāṃ hastau bhujau dvābhyāṃ dvābhyāṃ ca śravaṇāv ubhau // SoKss_8,5.38 //
% v  -  -| v  v  -| -  -| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


ekena śitadhāreṇa śiraś ciccheda tasya ca /
prabhāsaḥ pattriṇā śatror darśitādbhutalāghavaḥ // SoKss_8,5.39 //
% -  -  v| v  v  -  -  v| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


evaṃ prāṅnihitānekapravīrotthena manyunā /
prabhāso nigrahaṃ kālakampanasya vyadhād iva // SoKss_8,5.40 //
% -  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


dṛṣṭvā ca taṃ hataṃ vidyādhareśaṃ manujāsuraiḥ /
nādaś cakre viṣādaś ca jagme sapadi khecaraiḥ // SoKss_8,5.41 //
% -  -| v| -| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


tato vidyutprabho nāma kālañjaragirīśvaraḥ /
prabhāsam abhyadhāvat taṃ krudhā vidyādharādhipaḥ // SoKss_8,5.42 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tasyāpi yudhyamānasya prabhāsaḥ sa mahādhvajam /
chittvā cakarta kodaṇḍam āttam āttaṃ punaḥ punaḥ // SoKss_8,5.43 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


tataḥ sa māyayotpatya cchanno vidyutprabho nabhaḥ /
prabhāsasyopari hrīto vavarṣāsigadādikān // SoKss_8,5.44 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


prabhāso 'pi vidhūyāstrais tadāyudhaparamparām /
kṛtvā prakāśanāstreṇa prakāśaṃ taṃ nabhaścaram // SoKss_8,5.45 //
% v  -  -| v| v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


dattvā mahāstram āgneyaṃ tattejodagdham ambarāt /
vidyutprabhaṃ bhūmitale gatajīvam apātayat // SoKss_8,5.46 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% v  v  -  v| v  -  v  -  % D correct


tad dṛṣṭvā śrutaśarmā tān nijagāda mahārathān /
paśyatānena nihatau dvau mahārathayūthapau // SoKss_8,5.47 //
% -| -  -| v  v  -  -| -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% -| v  -  v  v  -  v  -  % D correct


tat kiṃ sahadhve saṃbhūya yuṣmābhir hanyatām ayam /
tac chrutvāṣṭau rathāḥ kruddhāḥ prabhāsaṃ paryavārayan // SoKss_8,5.48 //
% -| -| v  -  -| -  -  v| % A ma-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -| -  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


ekaḥ kaṅkaṭakādrīndranivāsī rathayūthapaḥ /
ūrdhvarometi vikhyāto vidyādharamahīpatiḥ // SoKss_8,5.49 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


dharaṇīdharaśailādhipatir vikrośanābhidhaḥ /
vidyādharāṇām adhipo dvitīyaś ca mahārathaḥ // SoKss_8,5.50 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| v| v  -  v  -  % D correct


indumālī tṛtīyaś ca līlāparvataketanaḥ /
vīro 'tirathayūthasya patir vidyādharaprabhuḥ // SoKss_8,5.51 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


malayādrinivāsī ca kākāṇḍaka iti śrutaḥ /
rathayūthapatī rājā caturthaḥ khecarottamaḥ // SoKss_8,5.52 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -  v  v| v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


niketādripatir nāmnā darpavāhaś ca pañcamaḥ /
ṣaṣṭhaś ca dhūrtavahano nāmnāñjanagirīśvaraḥ // SoKss_8,5.53 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -| v| -  v  v  v  -| % C na-vipulā
% -  -  v  v  v  -  v  -  % D correct


vidyādharāv imau cātirathayūthapatī ubhau /
saptamo gardabharatho rājā kumudaparvate // SoKss_8,5.54 //
% -  -  v  -| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -  -| v  v  v  -  v  -  % D correct


nāmnā varāhasvāmīti yo mahārathayūthapaḥ /
tadrupo dundubhikṣmābhṛd ratho medhāvaro 'ṣṭamaḥ // SoKss_8,5.55 //
% -  -| v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -| v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


ebhir aṣṭabhir āgatya muktān bāṇān vidhūya saḥ /
prabhāso yugapat sarvān sāyakair vidhyati sma tān // SoKss_8,5.56 //
% -  v| -  v  v| -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v| -  % D correct


jaghāna kasyacic cāśvān kasyacit sārathiṃ tathā /
cakarta kasyacit ketuṃ kasyacic cācchinad dhanuḥ // SoKss_8,5.57 //
% v  -  v| -  v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


medhāvaraṃ caturbhis tu śarair viddhvā samaṃ hṛdi /
apātayan mahīpṛṣṭhe sadyo 'pahṛtajīvitam // SoKss_8,5.58 //
% -  -  v  -| v  -  -| v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tataś ca yodhayann anyān kuñcitodbaddhakuntalam /
śareṇāñjalikenārād ūrdhvaromṇaḥ śiro 'cchinat // SoKss_8,5.59 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


śeṣāṃś ca ṣaṭ tān ekaikabhallanirlūnakaṃdharān /
hatāśvasārathīn kṛtvā sa prabhāso nyapātayat // SoKss_8,5.60 //
% -  -| v| -| -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


papāta puṣpavṛṣṭiś ca tasya mūrdhni tato divaḥ /
uttejitāsuranṛpā vicchāyīkṛtakhecarā // SoKss_8,5.61 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  v| -  v| v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


tato 'nye tatra catvāraḥ preṣitāḥ śrutaśarmaṇā /
mahārathāḥ prabhāsaṃ taṃ rundhanti sma dhanurdharāḥ // SoKss_8,5.62 //
% v  -| -| -  v| -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  v  -| v  -  -| -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


ekaḥ kācarako nāma kuraṇḍakagireḥ patiḥ /
dvitīyo diṇḍimālī ca pañcakādrisamāśrayaḥ // SoKss_8,5.63 //
% -  -| -  v  v  -| -  v| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


vibhāvasus tṛtīyaś ca rājā jayapurācale /
caturtho dhavalo nāma bhūmituṇḍakaśāsitā // SoKss_8,5.64 //
% v  -  v  -| v  -  -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


te mahārathayūtādhipatayaḥ khecarottamāḥ /
prabhāse pañca pañceṣuśatāni mumucuḥ samam // SoKss_8,5.65 //
% -| v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% v  -  -| -  v| -  -  v  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


prabhāsaś ca kramāt teṣām ekaikasyāvahelayā /
ekena dhvajam ekena dhanur ekena sārathim // SoKss_8,5.66 //
% v  -  -| -| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


caturbhir aśvān iṣuṇā tv ekenāpātayac chiraḥ /
śarair aṣṭabhir ekaikaṃ samāpyaivaṃ nanāda saḥ // SoKss_8,5.67 //
% v  -  v| -  -| v  v  -||% A bha-vipulā
% -  -  -  -  v  -| v  -  % B correct
% v  -| -  v  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


atha vidyādharā bhūyaḥ śrutaśarmājñayā yudhi /
anye catvāra evāsya prabhāsasya samāgaman // SoKss_8,5.68 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


ekaḥ kuvalayaśyāmaḥ kṣetre viśvāvasor budhāt /
jāto bhadraṃkaro nāma dvitīyaś ca niyantrakaḥ // SoKss_8,5.69 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


utpanno jambhakakṣetre bhaumād agninibhaprabhaḥ /
tṛtīyaḥ kālakopākhyaḥ kṣetre dāmodarasya ca // SoKss_8,5.70 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


jātaḥ śanaiścarāt kṛṣṇakṛṣṇaḥ kapilamūrdhajaḥ /
jātaś coḍupateḥ kṣetre mahendrasacivād grahāt // SoKss_8,5.71 //
% -  -| v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


nāmnā vikramaśaktiś ca caturthaḥ kanakadyutiḥ /
trayo 'tirathayūthādhipatīnām eṣu yūthapāḥ // SoKss_8,5.72 //
% -  -| -  v  v  -  -| v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


caturthas tu mahāvīras tadabhyadhikavikramaḥ /
te ca prabhāsaṃ divyāstrair yodhayām āsur uddhatāḥ // SoKss_8,5.73 //
% v  -  -| v| v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -| -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -| -  v| -  v  -  % D correct

[mahā em. for sahā]

tāni nārāyaṇāstreṇa prabhāso 'strāṇy avārayat /
teṣāṃ ca helayaikaikasyāṣṭakṛtvo 'cchinad dhanuḥ // SoKss_8,5.74 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


tatas tatprahitān prāsagadādīn pratihatya saḥ /
hatāśvasārathīn sarvān virathān akaroc ca tān // SoKss_8,5.75 //
% v  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v| -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  v  -| v  v  -| v| -  % D correct


tad dṛṣṭvā visasarjānyāñ chrutaśarmā drutaṃ daśa /
rathayūthapayūthādhipatīn vidyādharādhipān // SoKss_8,5.76 //
% -| -  -| v  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


damākhyaṃ niyamākhyaṃ ca svarūpasadṛśākṛtī /
ketumāleśvarakṣetre jātau dvāv aśvinoḥ sutau // SoKss_8,5.77 //
% v  -  -| v  v  -  -| -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


vikramaṃ saṃkramaṃ caiva parākramam athākramam /
saṃmardanaṃ mardanaṃ ca pramardanavimardanau // SoKss_8,5.78 //
% -  v  -| -  v  -| -  v| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% -  -  v  -| -  v  -| -| % C ra-vipulā
% v  -  v  v  v  -  v  -  % D correct


kṣetrajān makarandasyāpy aṣṭau vasusutān samān /
teṣv āgateṣu cādyās te 'py ārohann aparān rathān // SoKss_8,5.79 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -| -  v  -  v| -  -| -||% C pathyā
% -  -  -| v  v  -| v  -  % D correct


taiś caturdaśabhiḥ kṛtsnair militaiḥ śaravarṣibhiḥ /
niṣkampa eva yuyudhe prabhāsaś citram ekakaḥ // SoKss_8,5.80 //
% -| v  -  v  v  -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  v| -  v| v  v  -| % C na-vipulā
% v  -  -| -  v| -  v  -  % D correct


tataḥ sūryaprabhādeśād vyūhāgrāt tyaktasaṃgarau /
sa kuñjarakumāraś ca prahastaś ca dhṛtāyudhau // SoKss_8,5.81 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v| -  v  v  v  -  -| -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


utpatya vyomamārgeṇa dhavalaśyāmalākṛtī /
tasyopajagmatuḥ pārśvaṃ rāmakṛṣṇāv ivāparau // SoKss_8,5.82 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tau padātī rathasthau dvau damaṃ ca niyamaṃ ca tam /
vyākulīcakratuś chinnacāpau nihatasārathī // SoKss_8,5.83 //
% -| v  -  -| v  -  -| -| % A pathyā
% v  -| v| v  v  -| v| -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


bhayād ārūḍhayor vyoma tayor ārohataḥ sma tau /
sa kuñjarakumāraś ca prahastaś ca dhṛtāyudhau // SoKss_8,5.84 //
% v  -| -  -  v  -| -  v| % A pathyā
% v  -| -  -  v  -| v| -  % B correct
% v| -  v  v  v  -  -| -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tad dṛṣṭvā rabhasāt sūryaprabho 'tra prāhiṇot tayoḥ /
mahābuddhyacaladbuddhī sārathitve svamantriṇau // SoKss_8,5.85 //
% -| -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -| -  v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


so 'tha prahasto dṛṣṭvā tāv adṛśyāv api māyayā /
siddhāñjanaprayogeṇa sakuñjarakumārakaḥ // SoKss_8,5.86 //
% -| -| v  -  -| -  -| -| % A ma-vipulā
% v  -  -| v  v| -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tathā vivyādha bāṇaughaiḥ palāyya yayatur yathā /
damaś ca niyamaś cobhau tau vidyādharaputrakau // SoKss_8,5.87 //
% v  -| -  -  v| -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -| v| v  v  -| -  -| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


prabhāso yudhyamānaś ca śeṣair dvādaśabhiḥ saha /
teṣāṃ cakarta kodaṇḍān asakṛt kalitān api // SoKss_8,5.88 //
% v  -  -| -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


prahasto 'bhyetya sarveṣām avadhīt sārathīn samam /
sa kuñjarakumāro 'pi jaghānaiṣāṃ turaṃgamān // SoKss_8,5.89 //
% v  -  -| -  v| -  -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v| -  v  v  v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatas tatrārathāḥ sarve dvādaśāpi sametya te /
hanyamānās tribhir vīraiḥ palāyya samarād yayuḥ // SoKss_8,5.90 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tato 'nyau śrutaśarmā dvau rathātirathayūthapau /
vidyādharau preṣitavān duḥkhakrodhatrapākulaḥ // SoKss_8,5.91 //
% v  -| -| v  v  -  -| -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


ekaṃ candrakulādrīndrapateḥ kṣetre niśākarāt /
utpannaṃ candraguptākhyaṃ kāntaṃ candram ivāparam // SoKss_8,5.92 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


dhuraṃdharācalādhīśakṣetre jātaṃ mahādyutim /
nagaraṃgamanāmānaṃ dvitīyaṃ sacivaṃ svakam // SoKss_8,5.93 //
% v  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tāv api kṣiptabāṇaughau kṣaṇena virathīkṛtau /
taiḥ prabhāsādibhis tyaktvā yuddhaṃ naṣṭau babhūvatuḥ // SoKss_8,5.94 //
% -| v  -| -  v  -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tato nadatsu manujeṣv asureṣu ca sa svayam /
āgāc caturbhiḥ sahitaḥ śrutaśarmā mahārathaiḥ // SoKss_8,5.95 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% v  v  -  v| v| -| v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


mahaughārohaṇotpātavetravatsaṃjñakaiḥ kramāt /
tvaṣṭur bhagasya cāryamṇaḥ pūṣṇaś cāpy ātmasaṃbhavaiḥ // SoKss_8,5.96 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


caturṇāṃ citrapādādividyādharamahībhujām /
malayādyadrināthānāṃ kṣetrajaiḥ prājyavikramaiḥ // SoKss_8,5.97 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tatas tenātyamarṣāndhenātmanā pañcamena te /
ayudhyanta prabhāsādyās trayo 'tra śrutaśarmaṇā // SoKss_8,5.98 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v| -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


tadā tair muktam anyonyaṃ bāṇajālaṃ babhau divi /
raṇalakṣmyā tapaty arke vitānakam ivātatam // SoKss_8,5.99 //
% v  -| -| -  v| -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


tato vidyādharās te 'pi punas tatrāyayur mṛdhe /
virathībhūya ye naṣṭā babhūvuḥ samarāt tadā // SoKss_8,5.100 //
% v  -| -  -  v  -| -| v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v| -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


atha tāñ śrutaśarmādīn militān āhave bahūn /
dṛṣṭvā sūryaprabho 'nyān svān prabhāsādyanupoṣaṇe // SoKss_8,5.101 //
% v  v| -| v  v  -  -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  -| -  -  v  -| -| -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


mahārathān prahitavān prajñāḍhyaprabhṛtīn sakhīn /
vīrasenaśatānīkamukhyān rājasutāṃs tadā // SoKss_8,5.102 //
% v  -  v  -| v  v  v  -| % A na-vipulā
% -  -  -  v  v  -| v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


vyomnātra teṣāṃ yātānāṃ sa ca sūryaprabho rathān /
bhūtāsanavimānena prajighāya dyuvartmanā // SoKss_8,5.103 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v| v| -  -  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tataḥ sarveṣu teṣv atra rathārūḍheṣu dhanviṣu /
vidyādharendrāḥ śeṣā apy ājagmuḥ śrutaśarmaṇaḥ // SoKss_8,5.104 //
% v  -| -  -  v| -| -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  -  -| v  v  -  v  -  % D correct


teṣāṃ vidyādhareśānāṃ taiḥ prabhāsādibhiḥ saha /
saṃprahāraḥ pravṛtto 'bhūn mahāsainyakṣayāvahaḥ // SoKss_8,5.105 //
% -  -| -  -  v  -  -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatra ca dvandvasaṅgrāmeṣv anyonyaṃ sainyayor dvayoḥ /
hatā mahārathās te te mānuṣāsurakhecarāḥ // SoKss_8,5.106 //
% -  v| -| -  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -| v  -  v  -| -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


vīrasenena nihataḥ sānugo dhūmralocanaḥ /
vīraseno 'pi virathībhūtaḥ san hariśarmaṇā // SoKss_8,5.107 //
% -  v  -  -  v| v  v  -| % A na-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  -| -| v  v  -  v  -  % D correct


hato vidyādharo vīro hiraṇyākṣo 'bhimanyunā /
abhimanyuḥ sunetreṇa hato haribhaṭas tathā // SoKss_8,5.108 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


sunetraś ca prabhāsena śiraś chitvā nipātitaḥ /
jvālāmālī mahāyuś cāpy anyonyena hatāv ubhau // SoKss_8,5.109 //
% v  -  -| -| v  -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -| -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


kumbhīrako nīrasakaḥ prāharan daśanair api /
kharvaś ca bhujayoś chedāt suśarmā cogravikramaḥ // SoKss_8,5.110 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -  v  -| v  v  -| v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


trayaḥ śatrubhaṭavyāghrabhaṭasiṃhabhaṭā api /
hatāḥ pravahaṇenaite vidyādharamahībhṛtā // SoKss_8,5.111 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sa surohavirohābhyāṃ dvābhyāṃ pravahaṇo hataḥ /
śmaśānavāsinā dvau ca hatau siṃhabalena tau // SoKss_8,5.112 //
% v| v  -  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  -  v  -| -| v| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


sa pretavāhanaḥ siṃhabalaḥ kapilako 'pi ca /
citrāpīḍas tato vidyādharendro 'tha jagajjvaraḥ // SoKss_8,5.113 //
% -| -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -| v| -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v| v  -  v  -  % D correct


tataḥ kāntāpatiḥ śūraḥ suvarṇaś ca mahābalaḥ /
dvau ca kāmaghanakrodhapatī vidyādhareśvarau // SoKss_8,5.114 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -| v| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


baladevas tato rājā vicitrāpīḍa eva ca /
rājaputraśatānīkenaite daśa nipātitāḥ // SoKss_8,5.115 //
% v  v  -  -| v  -| -  -| % A pathyā
% v  -  -  -  v| -  v| -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % D correct


evaṃ hateṣu vīreṣu dṛṣṭvā vidyādharakṣayam /
śrutaśarmā śatānīkam abhyadhāvat svayaṃ krudhā // SoKss_8,5.116 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tatas tayor ā dināntaṃ sainyakṣayakaraṃ mahat /
āścaryam api devānāṃ tāvad yuddham abhūd dvayoḥ // SoKss_8,5.117 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% -  -  v  v  v  -| v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


śatāni yāvad utthāya kabandhānāṃ samantataḥ /
bhūtānāṃ cakrur ālambaṃ saṃdhyānṛttotsavāgame // SoKss_8,5.118 //
% v  -  v| -  v| -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ahnaḥ kṣaye 'tha bahusainyavināśavignā vidyādharā nihatabāndhavaduḥkhitāś ca /
martyāsurāḥ prasabhalabdhajayāś ca jagmuḥ saṃhṛtya yuddham ubhaye svaniveśanāni // SoKss_8,5.119 //
% -  -| v  -| v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -| v| -  -  % Vasantatilaka (14)
% -  -  v| -  v| v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


tatkālam atra ca sumeruniveditau dvau vidyādharāv adhipatī rathayūthapānām /
abhyetya taṃ parihṛtaśrutaśarmapakṣau sūryaprabhaṃ jagadatur vihitapraṇāmau // SoKss_8,5.120 //
% -  -  v| -  v| v| v  -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


āvāṃ mahāyānasumāyasaṃjñāv
ubhāv ayaṃ siṃhabalas tṛtīyaḥ /
mahāśmaśānādhipatitvasiddhā
vidyādharendrair aparair adhṛṣyāḥ // SoKss_8,5.121 //
% -  -| v  -  -  v  v  -  v  -  -  % Indravajrā (11)
% v  -| v  -| -  v  v  -| v  -  -  % Upendravajrā (11)
% v  -  v  -  -  v  v  -  v  -  -  % Upendravajrā (11)
% -  -  v  -  -| v  v  -| v  -  -  % Indravajrā (11)


teṣāṃ śmaśānāntasukhasthitānām
asmākam āgan nikaṭaṃ kadācit /
sadā prasannā śarabhānanākhyā
sadyoginī divyamahāprabhāvā // SoKss_8,5.122 //
% -  -| v  -  -  v  v  -  v  -  -  % Indravajrā (11)
% -  -  v| -  -| v  v  -| v  -  -  % Indravajrā (11)
% v  -| v  -  -| v  v  -  v  -  -  % Upendravajrā (11)
% -  -  v  -| -  v  v  -  v  -  -  % Indravajrā (11)


kutra sthitā tvaṃ vada kiṃ ca tatra
dṛṣṭaṃ bhavatyā bhagavaty apūrvam /
sāsmābhir itthaṃ praṇipatya pṛṣṭā
vṛttāntam evaṃ vadati sma deva // SoKss_8,5.123 //
% -  -| v  -| -| v  v| -| v| -  v  % Indravajrā (11)
% -  -| v  -  -| v  v  -| v  -  -  % Indravajrā (11)
% -  -  v| -  -| v  v  -  v| -  -  % Indravajrā (11)
% -  -  v| -  -| v  v  -| v| -  -  % Indravajrā (11)


draṣṭuṃ prabhuṃ svaṃ saha yoginībhir
devaṃ mahākālam ahaṃ gatāsam /
vyajijñapat tatra ca matsamakṣam
āgatya vetālapatis tam ekaḥ // SoKss_8,5.124 //
% -  -| v  -| -| v  v| -  v  -  -  % Indravajrā (11)
% -  -| v  -  -  v| v  -| v  -  -  % Indravajrā (11)
% v  -  v  -| -  v| v| -  v  -  v  % Upendravajrā (11)
% -  -  v| -  -  v  v  -| v| -  -  % Indravajrā (11)


asmanmahāsainyapates tanūjāṃ
vidyādhareśair nihatasya deva /
paśyāgnikākhyasya haraty akāṇḍe
tejaḥprabho nāma mahārgharūpām // SoKss_8,5.125 //
% -  -  v  -  -  v  v  -| v  -  -  % Indravajrā (11)
% -  -  v  -  -| v  v  -  v| -  -  % Indravajrā (11)
% -  -  v  -  -  v| v  -| v  -  -  % Indravajrā (11)
% -  -  v  -| -  v| v  -  v  -  -  % Indravajrā (11)


siddhaiś ca vidyādharacakravartipatnībhavitrī gaditā prabho sā /
tan mocayaināṃ kuru naḥ prasādaṃ yāvan na dūraṃ hriyate haṭhena // SoKss_8,5.126 //
% -  -| v| -  -  v  v  -  v  -  v  % Indravajrā (11)
% -  -  v  -  -| v  v  -| v  -| -  % Indravajrā (11)
% -| -  v  -  -| v  v| -| v  -  -  % Indravajrā (11)
% -  -| v| -  -| v  v  -| v  -  -  % Indravajrā (11)


ity ārtavetālavaco niśamya
prayāta tāṃ mocayateti so 'smān /
devaḥ samādikṣad athāmbareṇa
gatvaiva sāsmābhir avāpi kanyā // SoKss_8,5.127 //
% -| -  v  -  -  v  v  -| v  -  -  % Indravajrā (11)
% v  -  v| -| -  v  v  -  v| -| -  % Upendravajrā (11)
% -  -| v  -  -  v| v  -  v  -  v  % Indravajrā (11)
% -  -  v| -  -  v| v  -  v| -  -  % Indravajrā (11)


saccakravartiśrutaśarmahetor
etāṃ harāmīti ca taṃ vadantam /
saṃstabhya tejaḥprabham ātmaśaktyā
sāsmābhir ānīya vibhor vitīrṇā // SoKss_8,5.128 //
% -  -  v  -  -  v  v  -  v  -  -  % Indravajrā (11)
% -  -| v  -  -  v| v| -| v  -  -  % Indravajrā (11)
% -  -  v| -  -  v  v| -  v  -  -  % Indravajrā (11)
% -  -  v| -  -  v| v  -| v  -  -  % Indravajrā (11)

[-prabham em. for -prabhav]

tenārpitā ca svajanāya kanyā
dṛṣṭaṃ mayā kāmam apūrvam etat /
tato 'tra kāṃścid divasān uṣitvā
praṇamya devaṃ tam ihāgatāsmi // SoKss_8,5.129 //
% -  -  v  -| -| v  v  -  v| -  -  % Indravajrā (11)
% -  -| v  -| -  v| v  -  v| -  -  % Indravajrā (11)
% v  -| v| -  -| v  v  -| v  -  -  % Upendravajrā (11)
% v  -  v| -  -| v| v  -  v  -  -  % Upendravajrā (11)


ity uktavākyā śarabhānanā sā
yoginy athāsmābhir apṛcchyataivam /
ko brūhi vidyādharacakravartī
bhaviṣyati tvaṃ khalu vetsi sarvam // SoKss_8,5.130 //
% -| -  v  -  -| v  v  -  v  -| -  % Indravajrā (11)
% -  -| v  -  -  v| v  -  v  -  -  % Indravajrā (11)
% -| -  v| -  -  v  v  -  v  -  -  % Indravajrā (11)
% v  -  v  -| -| v  v| -  v| -  -  % Upendravajrā (11)


sūryaprabho hanta bhaviṣyatīti
prokte tayā siṃhabalo 'bravīn nau /
asatyam etan nanu baddhakakṣyā
devā hi sendrāḥ śrutaśarmapakṣe // SoKss_8,5.131 //
% -  -  v  -| -  v| v  -  v  -  -  % Indravajrā (11)
% -  -| v  -| -  v  v  -| v  -| -  % Indravajrā (11)
% v  -  v| -  -| v  v| -  v  -  -  % Upendravajrā (11)
% -  -| v| -  -| v  v  -  v  -  -  % Indravajrā (11)


śrutvaitad āryā vadati sma sā nau
na pratyayaś cec chṛṇutaṃ bravīmi /
yathā bhaviṣyaty acireṇa yuddhaṃ
sūryaprabhasya śrutaśarmaṇaś ca // SoKss_8,5.132 //
% -  -  v| -  -| v  v  -| v| -| -  % Indravajrā (11)
% -| -  v  -| -| v  v  -| v  -  -  % Indravajrā (11)
% v  -| v  -  -| v  v  -  v| -  -  % Upendravajrā (11)
% -  -  v  -  -| v  v  -  v  -| -  % Indravajrā (11)


haniṣyate siṃhabalo yadāyaṃ
yuṣmatsamakṣaṃ yudhi mānuṣeṇa /
yuvām abhijñānam idaṃ vilokya
vijñāsyathaḥ satyam idaṃ vaco me // SoKss_8,5.133 //
% v  -  v  -| -  v  v  -| v  -  -  % Upendravajrā (11)
% -  -  v  -  -| v  v| -  v  -  -  % Indravajrā (11)
% v  -| v  -  -  v| v  -| v  -  v  % Upendravajrā (11)
% -  -  v  -| -  v| v  -| v  -| -  % Indravajrā (11)


etāvad uktvā kila yoginī sā
yayau ca yātāni ca tāny ahāni /
pratyakṣam adyeha ca dṛṣṭam etan
martyena yat siṃhabalo hato 'sau // SoKss_8,5.134 //
% -  -  v| -  -| v  v| -  v  -| -  % Indravajrā (11)
% v  -| v| -  -  v| v| -| v  -  -  % Upendravajrā (11)
% -  -  v| -  -  v| v| -  v| -  -  % Indravajrā (11)
% -  -  v| -| -  v  v  -| v  -| -  % Indravajrā (11)


tatpratyayān niścitam eva matvā
tvām eva sarvadyucarādhirājam /
avām imau pādasarojayugmaṃ
samāśritau śāsanavartinau te // SoKss_8,5.135 //
% -  -  v  -| -  v  v| -  v| -  -  % Indravajrā (11)
% -| -  v| -  -  v  v  -  v  -  -  % Indravajrā (11)
% v  -| v  -| -  v  v  -  v  -  -  % Upendravajrā (11)
% v  -  v  -| -  v  v  -  v  -| -  % Upendravajrā (11)


ity uktavantau sa mayādiyuktaḥ
sūryaprabhas tāv atha khecarendrau /
śraddhāya saṃmānitavān yathārhaṃ
hṛṣṭau mahāyānasumāyakau dvau // SoKss_8,5.136 //
% -| -  v  -  -| v| v  -  v  -  -  % Indravajrā (11)
% -  -  v  -| -| v  v| -  v  -  -  % Indravajrā (11)
% -  -  v| -  -  v  v  -| v  -  -  % Indravajrā (11)
% -  -| v  -  -  v  v  -  v  -| -  % Indravajrā (11)


tac chrutvā śrutaśarmaṇo 'tra sutarām udvegabhājo vyadhād
āśvāsaṃ kila dūtyayā śatamakhaḥ saṃpreṣya viśvāvasum /
dhīras tvaṃ bhava sarvadevasahitaḥ prātaḥ kariṣyāmi te
sāhāyyaṃ raṇamūrdhanīti dhṛtikṛt saṃdeśya tatsnehataḥ // SoKss_8,5.137 //
% -| -  -| v  v  -  v  -| v| v  v  -| -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v| -  v  -| v  v  v  -| -  -  v| -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -| v  v| -  v  -  v  v  v  -| -  -| v  -  -  v| -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -  v  -  v| v  v  -| -  -  v| -  -  v  -  % Śārdūlavikrīḍita (12+7)


sa ca parabalabhedālokanotpannatoṣaḥ
samaraśirasi dṛṣṭārātipakṣakṣayaś ca /
punar api nijakāntāḥ projjhya sūryaprabhas tā
niśi sacivasameto vāsakaṃ svaṃ viveśa // SoKss_8,5.138 //
% v| v| v  v  v  v  -  -  -  v  -  -  v  -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v  v  v  v| -  -  -  v  -  -  v  -| -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v| v  v| v  v  -  -| -  v| -  -  v  -| -  % Mālinī (8+7)
% v  v| v  v  v  v  -  -| -  v  -| -| v  -  -  % Mālinī (8+7)

[dṛṣṭā- em. for dṛbdhā-]

iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ sa rātrāv astrīkaḥ śayanastho raṇonmukhaḥ /
sūryaprabhaḥ svasacivaṃ vītabhītim abhāṣata // SoKss_8,6.1 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  v  -  v| v  -  v  -  % D correct


nidrā me nāsti tat kāṃcit sattvavīrāśritāṃ sakhe /
kathām apūrvām ākhyāhi rātrāv asyāṃ vinodinīm // SoKss_8,6.2 //
% -  -| -| -  v| -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


etat sūryaprabhavaco vītabhītir niśamya saḥ /
yathājñāpayasīty uktvā kathāṃ kathitavān imām // SoKss_8,6.3 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v| -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


asty alaṃkṛtir etasyāṃ pṛthvyām ujjayinī purī /
ratnair aśeṣair nicitā sunirmalaguṇombhitaiḥ // SoKss_8,6.4 //
% -| v  -  v  v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% v  -  v  v  v  -  v  -  % D correct


tasyām abhūn mahāseno nāma rājā guṇipriyaḥ /
kalānāṃ caikanilayaḥ sūryendūbhayarūpadhṛk // SoKss_8,6.5 //
% -  -| v  -| v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


tasyāśokavatī nāma rājñī prāṇasamābhavat /
yasyā rūpeṇa sadṛśī nāsīd anyā jagattraye // SoKss_8,6.6 //
% -  -  -  v  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


tayā devyā samaṃ tasya rājyaṃ rājño 'nuśāsataḥ /
guṇaśarmābhidhāno 'bhūd vipro mānyas tathā priyaḥ // SoKss_8,6.7 //
% v  -| -  -| v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


sa ca śūro 'tirūpaś ca vedavidyāntago yuvā /
kalāśastrāstravid vipraḥ siṣeve taṃ nṛpaṃ sadā // SoKss_8,6.8 //
% v| v| -  -| v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


ekadāntaḥpure nṛttakathāprastāvataḥ sa tam /
rājā rājñī ca pārśvasthaṃ guṇaśarmāṇam ūcatuḥ // SoKss_8,6.9 //
% -  v  -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v| -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


sarvajñas tvaṃ na dolātra tad asmākaṃ kutūhalam /
nartituṃ ced vijānāsi tat prasīdādya darśaya // SoKss_8,6.10 //
% -  -  -| -| v| -  -  v| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


etac chrutvā smitamukho guṇaśarmā jagāda tau /
jānāmi kiṃ tu tad yuktam asti nṛttaṃ na saṃsadi // SoKss_8,6.11 //
% -  -| -  -| v  v  v  -| % A na-vipulā
% v  v  -  -| v  -  v| -  % B correct
% -  -  v| -| v| -| -  v| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


hāsanaṃ mūḍhanṛttaṃ tat prāyaśaḥ śāstragarhitam /
tatrāpi rājñaḥ purato rājñāś ca dhig aho trapā // SoKss_8,6.12 //
% -  v  -| -  v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -| v| v| v  -| v  -  % D correct


ity uktavantaṃ taṃ rājā guṇaśarmāṇam atra saḥ /
pratyuvāca tayā rājñā preryamāṇaḥ kutūhalāt // SoKss_8,6.13 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% v  v  -  -  v| -  v| -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


nedaṃ raṅgādinṛttaṃ tad yat syāt puṃsas trapāvaham /
mittragoṣṭhī rahasy eṣā svavaidagdhyapradarśinī // SoKss_8,6.14 //
% -  -| -  -  v  -  -| -| % A pathyā
% -| -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


na cāhaṃ bhavato rājā tvaṃ me mittraṃ hy ayantraṇam /
tan nādya bhokṣye bhāvatkam adṛṣṭvā nṛttakautukam // SoKss_8,6.15 //
% v| -  -| v  v  -| -  -| % A pathyā
% -| -| -  -||v  -  v  -  % B correct
% -| -  v| -  -| -  -  v| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


iti baddhagrahe rājñi sa vipro 'ṅgīcakāra tat /
kathaṃ hi laṅghyate bhṛtyair grahikasya prabhor vacaḥ // SoKss_8,6.16 //
% v  v| -  -  v  -| -  v| % A pathyā
% v| -  -| -  v  -  v| -  % B correct
% v  -| v| -  v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tataḥ sa guṇaśarmātra nanartāṅgair yuvā tathā /
rājā rājñī ca cittena tau dvau nanṛtatur yathā // SoKss_8,6.17 //
% v  -| v| v  v  -  -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% -| -| v  v  v  -| v  -  % D correct


tadante ca dadau rājā vādanāyāsya vallakīm /
tasyāṃ ca sāraṇām eṣa dadad evābravīn nṛpam // SoKss_8,6.18 //
% v  -  -| v| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


devāpraśastā vīṇeyaṃ tad anyā dīyatāṃ mama /
asyās tantryāṃ yad etasyāṃ śvavālo vidyate 'ntare // SoKss_8,6.19 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v| -  -| -  v  -| v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ahaṃ hy etad vijānāmi tantrījhāṃkāralakṣaṇaiḥ /
ity uktvā guṇaśarmāṅkāt tāṃ vipañcīṃ mumoca saḥ // SoKss_8,6.20 //
% v  -||-  -| v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -| -  -| v  v  -  -  -| % C pathyā
% -| v  -  -| v  -  v| -  % D correct


tataḥ sa siktvā tantrīṃ tāṃ yāvad udveṣṭya bhūpatiḥ /
vīkṣate niragāt tāvad vālas tadgarbhataḥ śunaḥ // SoKss_8,6.21 //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% -  v| -  -  v| -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tataḥ sarvajñatāṃ tasya praśaṃsan so 'tivismitaḥ /
vīṇām ānāyayām āsa mahāsenanṛpo 'parām // SoKss_8,6.22 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tāṃ sa vāditavān gāyan guṇaśarmā trimārgagām /
gaṅgām ivaughasubhagāṃ karṇapāvananiḥsvanām // SoKss_8,6.23 //
% -| v| -  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


tataś citrīyamāṇāya rājñe tasmai sajānaye /
darśayām āsa śastrāstravidyā api sa tatkramāt // SoKss_8,6.24 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| v  v| v| -  v  -  % D correct


athāvocat sa rājā taṃ niyuddhaṃ yadi vetsi tat /
ekaṃ me bandhakaraṇaṃ śūnyahastaṃ pradarśaya // SoKss_8,6.25 //
% v  -  -  -| v| -  -| -| % A pathyā
% v  -  -| v  v| -  v| -  % B correct
% -  -| -| -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


gṛhāṇa deva śastrāṇi mayi prahara ca kramāt /
yāvat te darśayāmīti sa vipraḥ pratyuvāca tam // SoKss_8,6.26 //
% v  -  v| -  v| -  -  v| % A pathyā
% v  -| v  v  v| -| v  -  % B correct
% -  -| -| -  v  -  -  v| % C pathyā
% v| -  -| -  v  -  v| -  % D correct


tataḥ sa rājā khaḍgādi yad yad āyudham agrahīt /
tat tat praharatas tasya guṇaśarmāvahelayā // SoKss_8,6.27 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -| v| -  v  v| -  v  -  % B correct
% -| -| v  v  v  -| -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tenaiva bandhakaraṇenāpahṛtyāpahṛtya saḥ /
babandha rājño hastaṃ ca gātraṃ cāpy akṣato muhuḥ // SoKss_8,6.28 //
% -  -  v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% v  -  v| -  -| -  -| v| % C ma-vipulā
% -  -| -| -  v  -| v  -  % D correct


tatas taṃ rājyasāhāyyasahaṃ matvā dvijottamam /
saṃstuvan bahu mene sa rājā sarvātiśāyinam // SoKss_8,6.29 //
% v  -| -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  v  -| v  v| -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sā tv aśokavatī rājñī tasya rūpaṃ guṇāṃś ca tān /
dṛṣṭvā dṛṣṭvā dvijasyābhūt sadyas tadgatamānasā // SoKss_8,6.30 //
% -||v  -  v  v  -| -  -| % A pathyā
% -  v| -  -| v  -| v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


etaṃ cet prāpnuyāṃ nāhaṃ tat kiṃ me jīvite phalam /
iti saṃcintya yuktyā sā rājānam idam abravīt // SoKss_8,6.31 //
% -  -| -| -  v  -| -  -| % A pathyā
% -| -| -| -  v  -| v  -  % B correct
% v  v| -  -  v| -  -| -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


āryaputra prasīdājñāṃ dehy asmai guṇaśarmaṇe /
yathā māṃ śikṣayaty eṣa vīṇāṃ vādayituṃ prabho // SoKss_8,6.32 //
% -  v  -  -| v  -  -  -| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% v  -| -| -  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


asyaitad adya dṛṣṭvā hi vīṇāvādananaipuṇam /
utpannaḥ ko 'py ayaṃ tatra mama prāṇādhiko rasaḥ // SoKss_8,6.33 //
% -  -  v| -  v| -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| -||v  -| -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tac chrutvā guṇaśarmāṇaṃ sa rājā nijagāda tam /
vallakīvādanaṃ devīm imāṃ śikṣaya sarvathā // SoKss_8,6.34 //
% -| -  -| v  v  -  -  -| % A pathyā
% v| -  -| v  v  -  v| -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -| -  v  v| -  v  -  % D correct


yathādiśasi kurmo 'tra prārambhaṃ suśubhe 'hani /
ity uktvāmantrya sa nṛpaṃ guṇaśarmā gṛhaṃ yayau // SoKss_8,6.35 //
% v  -  v  v  v| -  -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -| -  -  -  v| v| v  -| % C na-vipulā
% v  v  -  -| v  -| v  -  % D correct


vīṇārambhāvahāraṃ tu cakre sa divasān bahūn /
dṛṣṭim anyādṛśīṃ rājñyāḥ prekṣyāpanayaśaṅkitaḥ // SoKss_8,6.36 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ekasmiṃś ca dine rājño bhuñjānasyāntike sthitaḥ /
vyañjanaṃ dadataṃ sūdam ekaṃ mā mety avārayat // SoKss_8,6.37 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


kim etad iti pṛṣṭaś ca rājñā prājño jagāda saḥ /
saviṣaṃ vyañjanam idaṃ mayā jñātaṃ ca lakṣaṇaiḥ // SoKss_8,6.38 //
% v| -  v| v  v| -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -| -  v  v| v  -| % C na-vipulā
% v  -| -  -| v| -  v  -  % D correct


sūdena mama dṛṣṭaṃ hi vyañjanaṃ dadatāmunā /
mukhaṃ bhayasakampena śaṅkācakitadṛṣṭinā // SoKss_8,6.39 //
% -  -  v| v  v| -  -| -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


dṛśyate cādhunaivaitat kasmaicid dīyatām idam /
bhojanavyañjanaṃ yasya nirhariṣyāmy ahaṃ viṣam // SoKss_8,6.40 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


ity ukte tena rājā sa sūpakāraṃ tam eva tat /
vyañjanaṃ bhojayām āsa bhuktvā tac ca mumūrccha saḥ // SoKss_8,6.41 //
% -| -  -| -  v| -  -| v| % A pathyā
% -  v  -  -| v| -  v| -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% -  -| -| v| v  -  v| -  % D correct


mantrāpāstaviṣas tena tataḥ sa guṇaśarmaṇā /
rājñā pṛṣṭo yathātattvam eva vakti sma sūpakṛt // SoKss_8,6.42 //
% -  -  -  v  v  -| -  v| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


devāhaṃ gauḍapatinā rājñā vikramaśaktinā /
viṣaṃ prayoktuṃ prahito yuṣmākam iha vairiṇā // SoKss_8,6.43 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% -  -  v| v  v| -  v  -  % D correct


so 'haṃ vaideśiko bhūtvā kuśalaḥ sūdakarmaṇi /
devāyātmānam āvedya praviṣṭo 'tra mahānase // SoKss_8,6.44 //
% -| -| -  -  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tac cādya dadad evāhaṃ viṣaṃ vyañjanamadhyagam /
lakṣito dhīmatānena prabhur jānāty ataḥ param // SoKss_8,6.45 //
% -| -  v| v  v| -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


ity uktavantaṃ taṃ sūdaṃ nigṛhya guṇaśarmaṇe /
prīto grāmasahasraṃ sa prāṇadāya dadau nṛpaḥ // SoKss_8,6.46 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


anyedyuś cānubadhnantyā rājñyā rājā sa yatnataḥ /
vīṇāyā guṇaśarmāṇaṃ śikṣārambham akārayat // SoKss_8,6.47 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tataḥ śikṣayatas tasya vīṇāṃ sā guṇaśarmaṇaḥ /
rājñī vilāsahāsādi cakre 'śokavatī sadā // SoKss_8,6.48 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ekadā sā kararuhair vidhyantī vijane muhuḥ /
uvāca vārayantaṃ taṃ dhīraṃ smaraśarāturā // SoKss_8,6.49 //
% -  v  -| -| v  v  v  -| % A na-vipulā
% -  -  -| v  v  -| v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


vīṇāvādyāpadeśena tvaṃ sundara mayārthitaḥ /
tvayi gāḍho 'nurāgo hi jāto me tad bhajasva mām // SoKss_8,6.50 //
% -  -  -  -  v  -  -  -| % A pathyā
% -| -  v  v| v  -  v  -  % B correct
% v  v| -  -| v  -  -| v| % C pathyā
% -  -| -| -| v  -  v| -  % D correct


evam uktavatīṃ rājñīṃ guṇaśarmā jagāda tām /
maivaṃ vādīr mama tvaṃ hi svāmidārā na cedṛśam // SoKss_8,6.51 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -| -  -| v  -| -| -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct

[svāmi- em. for svābhi-]

asmādṛśaḥ prabhudrohaṃ kuryād virama sāhasāt /
ity ūcivāṃsaṃ sā rājñī guṇaśarmāṇam āha tam // SoKss_8,6.52 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -| -  v  -  -| -| -  -| % C ma-vipulā
% v  v  -  -  v| -  v| -  % D correct


kim idaṃ niṣphalaṃ rūpaṃ vaidagdhyaṃ ca kalāsu te /
mām īdṛśīṃ praṇayinīṃ nīrasopekṣase katham // SoKss_8,6.53 //
% v| v  -| -  v  -| -  -| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% -| -  v  -| v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


tac chrutvā guṇaśarmā tāṃ sopahāsam abhāṣata /
suṣṭhūktaṃ tasya rūpasya vaidagdhyasya ca kiṃ phalam // SoKss_8,6.54 //
% -| -  -| v  v  -  -| -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -  -  v| v| -| v  -  % D correct


paradārāpahāreṇa yan nākīrtimalīmasam /
ihāmutra ca yan na syāt pātāya narakārṇave // SoKss_8,6.55 //
% v  v  -  -  v  -  -  v| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% v  -  -  v| v| -| -| -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


ity ukte tena sā rājñī sakopeva tam abravīt /
maraṇaṃ me dhruvaṃ tāvan madvacasy akṛte tvayā // SoKss_8,6.56 //
% -| -  -| -  v| -| -  -| % A pathyā
% v  -  -  v| v| -  v  -  % B correct
% v  v  -| -| v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tad ahaṃ mārayitvā tvāṃ mariṣyāmy avamānitā /
guṇaśarmā tato 'vādīt kāmaṃ bhavatu nāma tat // SoKss_8,6.57 //
% v| v  -| -  v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -| v  v  v| -  v| -  % D correct


varaṃ yad dharmapāśena kṣaṇam ekaṃ hi jīvitam /
paraṃ na yad adharmeṇa kalpakoṭiśatāny api // SoKss_8,6.58 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  v| -  -| v| -  v  -  % B correct
% v  -| v| v| v  -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct

[kṣanam em. for kṣamam]

ślāghyaś cākṛtapāpasya mama mṛtyur agarhitaḥ /
na punaḥ kṛtapāpasya garhitaṃ rājaśāsanam // SoKss_8,6.59 //
% -  -| -  v  v  -  -  v| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% v| v  -| v  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


etac chrutvāpi sā rajñī punar evam uvāca tam /
ātmano mama ca drohaṃ mā kṛthāḥ śṛṇu vacmi te // SoKss_8,6.60 //
% -  -| -  -  v| -| -  -| % A pathyā
% v  v| -  v| v  -  v| -  % B correct
% -  v  -| v  v| -| -  -| % C pathyā
% -| v  -| v  v| -  v| -  % D correct


nātikrāmati rājāyam aśakyam api madvacaḥ /
tad asya kṛtvā vijñaptiṃ viṣayān dāpayāmi te // SoKss_8,6.61 //
% -  -  -  v  v| -  -  v| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% v| -  v| -  -| -  -  -| % C ma-vipulā
% v  v  -| -  v  -  v| -  % D correct


kārayāmi ca sāmantān sarvāṃs tvadanuyāyinaḥ /
tena saṃpatsyase rājā tvam eveha guṇojjvalaḥ // SoKss_8,6.62 //
% -  v  -  v| v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v| -  -  v| v  -  v  -  % D correct


tatas te kiṃ bhayaṃ kas tvāṃ kathaṃ paribhaviṣyati /
tan māṃ bhajasva niḥśaṅkam anyathā na bhaviṣyasi // SoKss_8,6.63 //
% v  -| -| -| v  -| -| -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -| -| v  -  v| -  -  v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


iti tāṃ bruvatīṃ matvā sānubandhāṃ nṛpāṅganām /
guṇaśarmābravīd yuktyā tatkṣaṇaṃ sa vyapohitum // SoKss_8,6.64 //
% v  v| -| v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


yadi te 'tyantanirbandhas tat kariṣye vacas tava /
pratibhedabhayād devi sahasā tu na yujyate // SoKss_8,6.65 //
% v  v| -| -  v  -  -  -| % A pathyā
% -| v  -  -| v  -| v  -  % B correct
% v  v  -  v  v  -| -  v| % C pathyā
% v  v  -| v| v| -  v  -  % D correct


sahasva divasān kāṃścit satyaṃ jānīhi madvacaḥ /
sarvanāśaphalenārthas tvadvirodhena ko mama // SoKss_8,6.66 //
% v  -  v| v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


ity āśayā tāṃ saṃtoṣya pratipannavacās tayā /
guṇaśarmā sa nirgatya yayāv ucchvasitas tataḥ // SoKss_8,6.67 //
% -| -  v  -| -| -  -  -| % A ma-vipulā
% v  v  -  v  v  -| v  -  % B correct
% v  v  -  -| v| -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


tato dineṣu gacchatsu sa mahāsenabhūpatiḥ /
gatvaiva veṣṭayām āsa koṭṭasthaṃ somakeśvaram // SoKss_8,6.68 //
% v  -| v  -  v| -  -  v| % A pathyā
% v| v  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatra prāptaṃ viditvā ca gauḍanāthaḥ sa bhūpatiḥ /
etya vikramaśaktis taṃ mahāsenam aveṣṭayat // SoKss_8,6.69 //
% -  -| -  -| v  -  -| v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v| -  v  v  -  -| -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tataḥ sa guṇaśarmāṇaṃ mahāsenanṛpo 'bravīt /
ekaṃ ruddhvā sthitāḥ santo ruddhāḥ smo 'nyena śatruṇā // SoKss_8,6.70 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


tad idānīm aparyāptāḥ kathaṃ yudhyāmahe dvayoḥ /
ayuddhe ruddhake vīra sthāsyāmaś ca kiyac ciram // SoKss_8,6.71 //
% v| v  -  -| v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


tad asmin saṃkaṭe 'smābhiḥ kiṃ kāryam iti tena saḥ /
pṛṣṭaḥ pārśvasthito rājñā guṇaśarmābhyabhāṣata // SoKss_8,6.72 //
% v| -  -| -  v  -| -  -| % A pathyā
% -| -  v| v  v| -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


dhīro bhava kariṣyāmi devopāyaṃ tathāvidham /
yenāsmān nistariṣyāmaḥ saṃkaṭād api kāryataḥ // SoKss_8,6.73 //
% -  -| v  v| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


ity āśvāsya nṛpaṃ dattvā so 'ntardhānāñjanaṃ dṛśoḥ /
rātrau vikramaśaktes tad adṛśyaḥ kaṭakaṃ yayau // SoKss_8,6.74 //
% -| -  -  v| v  -| -  -| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


praviśya cāntikaṃ tasya suptaṃ ca pratibodhya tam /
jagāda viddhi māṃ rājan devadūtam upāgatam // SoKss_8,6.75 //
% v  -  v| -  v  -| -  v| % A pathyā
% -  -| -| v  v  -  v| -  % B correct
% v  -  v| -  v| -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


saṃdhiṃ kṛtvā mahāsenanṛpeṇāpasara drutam /
anyathā te sasainyasya nāśaḥ syād iha niścitam // SoKss_8,6.76 //
% -  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


preṣite ca tvayā dūte sa saṃdhiṃ te 'numaṃsyate /
iti vaktuṃ bhagavatā viṣṇunā prahito 'smi te // SoKss_8,6.77 //
% -  v  -| -| v  -| -  -| % A pathyā
% v| -  -| -| v  -  v  -  % B correct
% v  v| -  -| v  v  v  -| % C na-vipulā
% -  v  -| v  v  -| v| -  % D correct


bhaktas tvaṃ ca sa bhaktānāṃ yogakṣemam avekṣate /
tac chrutvā cintitaṃ tena rajñā vikramaśaktinā // SoKss_8,6.78 //
% -  -| -| v| v| -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -| -  -| -  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


niścitaṃ satyam evaitad duṣpraveśe 'nyathā katham /
iha yaḥ praviśet kaścin naiṣā martyocitā kṛtiḥ // SoKss_8,6.79 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v| -| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ity ālocya sa taṃ prāha rājā dhanyo 'smi yasya me /
devaḥ samādiśaty evaṃ yathādiṣṭaṃ karomi tat // SoKss_8,6.80 //
% -| -  -  v| v| -| -  v| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


iti vādina evāsya rājñaḥ pratyayam ādadhat /
añjanāntarhito bhūtvā guṇaśarmā tato yayau // SoKss_8,6.81 //
% v  v| -  v  v| -  -  v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


gatvā yathākṛtaṃ tac ca mahāsenāya so 'bhyadhāt /
so 'py abhyanandat kaṇṭhe taṃ gṛhītvā prāṇarājyadam // SoKss_8,6.82 //
% -  -| v  -  v  -| -| v| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% -||-  v  -  -| -  -| -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


prātar vikramaśaktiś ca sa dūtaṃ preṣya bhūpatiḥ /
mahāsenena saṃdhāya sasainyaḥ prayayau tataḥ // SoKss_8,6.83 //
% -  -| -  v  v  -  -| v| % A pathyā
% v| -  -| -  v| -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


mahāseno 'pi jitvā taṃ somakaṃ prāpya hastinaḥ /
aśvāṃś cūjjayinīm āgāt prabhāvād guṇaśarmaṇaḥ // SoKss_8,6.84 //
% v  -  -  -| v| -  -| -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tatrasthaṃ ca nadīsnāne grāhād upavane ca tam /
sarpadaṃśaviṣād bhūpaṃ guṇaśarmā rarakṣa saḥ // SoKss_8,6.85 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


gateṣv atha dineṣv āptabalo rājā sa vairiṇam /
mahāseno 'bhiyoktuṃ taṃ yayau vikramaśaktikam // SoKss_8,6.86 //
% v  -| v  v| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % B correct
% v  -  -  -| v  -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


so 'pi buddhvaiva tasyāgre nṛpo yuddhāya niryayau /
tataḥ pravavṛte tatra saṅgrāmo 'timahāṃs tayoḥ // SoKss_8,6.87 //
% -| v| -  -  v| -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  -| v  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


kramāc ca dvandvayuddhena militau tāv ubhāv api /
rājānau sahasābhūtām anyonyaṃ virathīkṛtau // SoKss_8,6.88 //
% v  -| -| -  v  -  -  v| % A pathyā
% v  v  -| -| v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tatas tayor dhāvitayoḥ prakopāt khaḍgahastayoḥ /
ākulatvena caskhāla mahāsenanṛpaḥ kṣitau // SoKss_8,6.89 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


skhalite 'smin praharataś cakreṇa bhujam acchinat /
rājño vikramaśakteḥ sa guṇaśarmā sakhaḍgakam // SoKss_8,6.90 //
% v  v  -| -| v  v  v  -| % A na-vipulā
% -  -  v| v  v| -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


punaś ca hṛdi hatvā taṃ parigheṇa nyapātayat /
tac cotthāya mahāseno rājā dṛṣṭvā tutoṣa saḥ // SoKss_8,6.91 //
% v  -| v| v  v| -  -| -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -| -  -  v| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


kiṃ vacmi pañcamaṃ vāram idaṃ prāṇā ime mama /
vipravīra tvayā dattā iti taṃ cāvadan muhuḥ // SoKss_8,6.92 //
% -| -  v| -  v  -| -  v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v| -| -  v  -| v  -  % D correct


tato vikramaśaktes tat tasya sainyaṃ sarāṣṭrakam /
ācakrāma mahāseno hatasya guṇaśarmaṇā // SoKss_8,6.93 //
% v  -| -  v  v  -  -| -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


ākramya cānyān nṛpatīn sahāye guṇaśarmaṇi /
āgatyojjayinīṃ tasthau sa rājā sukhitas tadā // SoKss_8,6.94 //
% -  -  v| -  -| v  v  -| % A bha-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


sā tv aśokavatī rājñī sotsukā guṇaśarmaṇaḥ /
virarāma na nirbandhaprārthanāto divāniśam // SoKss_8,6.95 //
% -||v  -  v  v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  v| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


sa tu nāṅgīcakāraiva tad akāryaṃ kathaṃcana /
dehapātam apīcchanti santo nāvinayaṃ punaḥ // SoKss_8,6.96 //
% v| v| -  -  v  -  -  v| % A pathyā
% v| v  -  -| v  -  v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tato 'śokavatī buddhvā niścayaṃ tasya vairataḥ /
ekadā vyājakhedaṃ sā kṛtvā tasthau rudanmukhī // SoKss_8,6.97 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


praviṣṭo 'tha mahāsenas tām ālokya tathāsthitām /
papraccha rājā kim idaṃ priye kenāsi kopitā // SoKss_8,6.98 //
% v  -  -| v| v  -  -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -  -  v| -  -| v| v  -| % C bha-vipulā
% v  -| -  -  v| -  v  -  % D correct


brūhi tasya karomy eṣa dhanaiḥ prāṇaiś ca nigraham /
iti bruvāṇaṃ taṃ bhūpaṃ rājñī kṛcchrād ivāha sā // SoKss_8,6.99 //
% -  v| -  v| v  -| -  v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% v  -| v  -  -| -| -  -| % C ma-vipulā
% -  -| -  -| v  -  v| -  % D correct


yena me 'pakṛtaṃ tasya naiva tvaṃ nigrahe kṣamaḥ /
na sa tādṛk tad etena mithyaivodghāṭitena kim // SoKss_8,6.100 //
% -  v| -| v  v  -| -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v| v| -  -| v| -  -  v| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


ity uktvā sānubandhe sā rājñi mithyaivam abravīt /
āryaputrātinirbandho yadi te vacmi tac chṛṇu // SoKss_8,6.101 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  v| -| -  v| -| v  -  % D correct


arthaṃ gauḍeśvarāt prāptuṃ tena saṃsthāpya saṃvidam /
guṇaśarmā tava drohaṃ kartum aicchac chalād ataḥ // SoKss_8,6.102 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


taṃ ca koṣanibandhādi gauḍaṃ kārayituṃ nṛpam /
visasarja sa dūtaṃ svaṃ guptam āptaṃ dvijādhamaḥ // SoKss_8,6.103 //
% -| v| -  v  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  v| v| -  -| -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


taṃ dṛṣṭvā tatra sūdas tam āpto rājānam abhyadhāt /
ahaṃ te sādhayāmy etat kāryaṃ mārthakṣayaṃ kṛthāḥ // SoKss_8,6.104 //
% -| -  -| -  v| -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ity uktvā bandhayitvā taṃ sa dūtaṃ guṇaśarmaṇaḥ /
sūdo mantrasrutiṃ rakṣann ihāgād viṣadāyakaḥ // SoKss_8,6.105 //
% -| -  -| -  v  -  -| -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tanmadhye ca palāyyaiva tato nirgatya bandhanāt /
guṇaśarmāntikaṃ dūtas tadīyaḥ so 'py upāgamat // SoKss_8,6.106 //
% -  -  -| v| v  -  -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -| -||v  -  v  -  % D correct


tenādhigatavṛttāntenoktvā sarvaṃ sa darśitaḥ /
sūdo mahānase 'smākaṃ praviṣṭo guṇaśarmaṇe // SoKss_8,6.107 //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tato jñātvā sa dhūrtena sūpakṛd brahmabandhunā /
viṣadānodyatas tena tubhyam āvedya ghātitaḥ // SoKss_8,6.108 //
% v  -| -  -| v| -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


adya tasyeha sūdasya mātṛbhārye tathānujām /
vārtām anveṣṭum āyātān guṇaśarmā sa buddhimān // SoKss_8,6.109 //
% -  v| -  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


buddhvā tena hatā tasya bhāryā mātā ca so 'sya tu /
bhrātā palāyitau daivāt praviśan mama mandiram // SoKss_8,6.110 //
% -  -| -  v| v  -| -  v| % A pathyā
% -  -| -  -| v| -| v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


tena tad varṇyate yāvat sarvaṃ me śaraṇārthinā /
guṇaśarmā sa madvāsagṛhaṃ tāvat praviṣṭavān // SoKss_8,6.111 //
% -  v| -| -  v  -| -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  v  -  -| v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


taṃ dṛṣṭvā nāma ca śrutvā bhrātā sūdasya tasya saḥ /
bhayān nirgatya matpārśvān na jāne kva palāyitaḥ // SoKss_8,6.112 //
% -| -  -| -  v| -| -  -| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% v| -  -| v| v  -  v  -  % D correct


guṇaśarmāpi taṃ dṛṣṭvā svabhṛtyaiḥ pūrvadarśitam /
abhūt sadyaḥ savailakṣyo vimṛśann iva kiṃcana // SoKss_8,6.113 //
% v  v  -  -  v| -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


guṇaśarman kim adyaivam anyādṛśa ivekṣyase /
ity apṛccham ahaṃ taṃ ca jijñāsur vijane tataḥ // SoKss_8,6.114 //
% v  v  -  -| v| -  -  v| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% -| v  -  v| v  -| -| v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


so 'tha svīkartukāmo mām āha smodbhedaśaṅkitaḥ /
devi tvadanurāgāgnidagdho 'haṃ tad bhajasva mām // SoKss_8,6.115 //
% -| -| -  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| -| v  -  v| -  % D correct


anyathāhaṃ na jīveyaṃ dehi me prāṇadakṣiṇām /
ity uktvā vāsake śūnye pādayor apatat sa me // SoKss_8,6.116 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  v| -| -  v  -  v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v| -  % D correct


tato 'haṃ pādam ākṣipya saṃbhramād yāvad utthitā /
tāvad utthāya tenāham abalāliṅgitā balāt // SoKss_8,6.117 //
% v  -| -| -  v| -  -  v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  v| -  -  v| -  -  v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tatkṣaṇaṃ ca praviṣṭā me ceṭī pallavikāntikam /
tāṃ dṛṣṭvaiva sa niṣkramya guṇaśarmā bhayād gataḥ // SoKss_8,6.118 //
% -  v  -| -| v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -| -  -  v| v| -  -  v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


yadi pallavikā nātra prāvekṣyat tat sa niścitam /
adhvaṃsayiṣyat pāpo mām ity evaṃ vṛttam adya me // SoKss_8,6.119 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -| -  -| -  v| -  v| -  % D correct


ity uktvā sā mṛṣā rājñī virarāma ruroda ca /
ādāv asatyavacanaṃ paścājjātā hi kustriyaḥ // SoKss_8,6.120 //
% -| -  -| -| v  -| -  -| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% -  -  -  -| v| -  v  -  % D correct


rājā ca sa tad ākarṇya jajvāla jhaṭiti krudhā /
strīvacaḥpratyayo hanti vicāraṃ mahatām api // SoKss_8,6.121 //
% -  -| v| v| v| -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


abravīc ca sa kāntāṃ svāṃ samāśvasihi sundari /
tasyāvaśyaṃ kariṣyāmi drohiṇo vadhanigraham // SoKss_8,6.122 //
% -  v  -| v| v| -  -| -| % A pathyā
% v  -  v  v  v| -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


kiṃ tu yuktyā sa hantavyo bhaved apayaśo 'nyathā /
khyātaṃ hi yat pañcakṛtvo dattaṃ me tena jīvitam // SoKss_8,6.123 //
% -| v| -  -| v| -  -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  -| v| -| -  v  -  -| % C ra-vipulā
% -  -| -| -  v| -  v  -  % D correct


tvadāskandanadoṣaś ca loke vaktuṃ na yujyate /
ity uktā tena rājñā sā rājñī taṃ pratyabhāṣata // SoKss_8,6.124 //
% v  -  -  v  v  -  -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


avācya eṣa doṣaś cet tadā vācyo 'sya so 'pi kim /
yo gauḍeśvarasakhyena prabhudreho samudyamaḥ // SoKss_8,6.125 //
% v  -  v| -  v| -  -| -| % A pathyā
% v  -| -  -| v| -| v| -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


evam ukte tayā yuktam uktam ity abhidhāya saḥ /
yayau rājā mahāseno nijam āsthānasaṃsadam // SoKss_8,6.126 //
% -  v| -  -| v  -| -  v| % A pathyā
% -  v| -| v  v  -  v| -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tatra sarve samājagmur darśanāyāsya bhūpateḥ /
rājāno rājaputrāś ca sāmantā mantriṇas tathā // SoKss_8,6.127 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tāvac ca guṇaśarmāpi gṛhād rājakula prati /
āgān mārge ca subahūny animittāny avaikṣata // SoKss_8,6.128 //
% -  -| v| v  v  -  -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -| -  -| v| v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


vāmas tasmābhavat kākaḥ śvā vāmād dakṣiṇaṃ yayau /
dakṣiṇo 'haribhūd vāmaḥ saskandhaś cāsphurad bhujaḥ // SoKss_8,6.129 //
% -  -| -  -  v  -| -  -| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


aśubhaṃ sūcayanty etāny animittāni me dhruvam /
tan mamaivāstu yat kiṃcin mā bhūd rājñas tu matprabhoḥ // SoKss_8,6.130 //
% v  v  -| -  v  -| -  -| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% -| v  -  -  v| -| -  -| % C pathyā
% -| -| -  -| v| -  v  -  % D correct


ity antaś cintayan so 'tha nṛpasyāsthānam āviśat /
mā syād rājakule kiṃcid viruddham iti bhaktitaḥ // SoKss_8,6.131 //
% -| -  -| -  v  -| -| v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -| -| -  v  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


praṇamyātropaviṣṭaṃ ca na taṃ rājā sa pūrvavat /
abhyanandad apaśyat tu tiryak krodheddhayā dṛśā // SoKss_8,6.132 //
% v  -  -  -  v  -  -| v| % A pathyā
% v| -| -  -| v| -  v  -  % B correct
% -  v  -  v| v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


kim etad iti tasmiṃś ca guṇaśarmaṇi śaṅkite /
sa utthāyāsanād rājā tasya skandha upāviśat // SoKss_8,6.133 //
% v| -  v| v  v| -  -| v| % A pathyā
% v  v  -  v  v| -  v  -  % B correct
% v| -  -  -  v  -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


vismitāṃś cābravīt sabhyān nyāyaṃ me guṇaśarmaṇaḥ /
śṛṇuteti tatas taṃ sa guṇaśarmā vyajijñapat // SoKss_8,6.134 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  v  -  v| v  -| -| v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


bhṛtyo 'haṃ tvaṃ prabhus tan nau vyavahāraḥ kathaṃ samaḥ /
adhitiṣṭhāsanaṃ paścād yathecchasi tathādiśa // SoKss_8,6.135 //
% -  -| -| -| v  -| -| -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


iti dhīreṇa tenokto mantribhiś ca prabodhitaḥ /
adhyāste smāsanaṃ rājā punaḥ sabhyān uvāca ca // SoKss_8,6.136 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


viditaṃ tāvad etad vo mantriṇo yat kramāgatān /
vihāya guṇaśarmāyaṃ tāvad ātmasamaḥ kṛtaḥ // SoKss_8,6.137 //
% v  v  -| -  v| -  -| -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


śrūyatāṃ mama caitena kīdṛg dūtagatāgataiḥ /
gauḍeśvareṇa kṛtvaikyaṃ drohaḥ kartum acintyata // SoKss_8,6.138 //
% -  v  -| v  v| -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


ity uktvā varṇayām āsa tat tebhyaḥ sa mahīpatiḥ /
yad aśokavatī tasmai jagāda racitaṃ mṛṣā // SoKss_8,6.139 //
% -| -  -| -  v  -| -  v| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% v| v  -  v  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


yo 'py ātmadhvaṃsanākṣepas tayā tasya mṛṣoditaḥ /
niṣkāsya lokān āptebhyaḥ so 'py uktas tena bhūbhujā // SoKss_8,6.140 //
% -||-  -  -  v  -  -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -||-  -| -  v| -  v  -  % D correct


tataḥ sa guṇaśarmā tam uvācāsatyam īdṛśam /
deva kenāsi vijñaptaḥ khacitraṃ kena nirmitam // SoKss_8,6.141 //
% v  -| v| v  v  -  -| v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  v| -  -  v| -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tac chrutvaiva nṛpo 'vādīt pāpa satyaṃ na ced idam /
carubhāṇḍāntarasthaṃ tat kathaṃ jñātaṃ viṣaṃ tvayā // SoKss_8,6.142 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  v| -  -| v| -| v  -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


prajñayā jñāyate sarvam ity ukte guṇaśarmaṇā /
aśakyam etad ity ūcus taddveṣeṇānyamantriṇaḥ // SoKss_8,6.143 //
% -  v  -| -  v  -| -  v| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% v  -  v| -  v| -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


deva tattvam ananviṣya vaktum eva na te kṣamam /
prabhuś ca nirvicāraś ca nītijñair na praśasyate // SoKss_8,6.144 //
% -  v| -  v| v  -  -  v| % A pathyā
% -  v| -  v| v| -| v  -  % B correct
% v  -| v| -  v  -  -| v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


ity asya vadato bhūyaḥ sa rājā guṇaśarmaṇaḥ /
dhāvitvā churikāghātaṃ dadau dhṛṣṭa iti bruvan // SoKss_8,6.145 //
% -| -  v| v  v  -| -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


tasmin prahāre karaṇaprayogāt tena vañcite /
anye tu praharanti sma vīre tasmin nṛpānugāḥ // SoKss_8,6.146 //
% -  -| v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% -  -| -| v  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa cāpi yuddhakaraṇair vañcayitvā kṛpāṇikāḥ /
guṇaśarmā samaṃ teṣāṃ sarveṣām apy apāharat // SoKss_8,6.147 //
% v| -  v| -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


babandha caitān anyonyakeśapāśena veṣṭitān /
kṛtvā karaṇayuktyaiva citraśikṣitalāghavaḥ // SoKss_8,6.148 //
% v  -  v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


niryayau ca tatas tasyāḥ prasahya nṛpasaṃsadaḥ /
jaghāna śatamātraṃ ca yodhānām anudhāvatām // SoKss_8,6.149 //
% -  v  -| v| v  -| -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -  v| v  v  -  -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tato dattvāñcalasthaṃ tad antardhānāñjanaṃ dṛśoḥ /
adṛśyaḥ prayayau tasmād deśāt tatkṣaṇam eva saḥ // SoKss_8,6.150 //
% v  -| -  -  v  -  -| v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -| -  v  v| -  v| -  % D correct


dakṣiṇāpatham uddiśya gacchaṃś cācintayat pathi /
nūnaṃ tayāśokavatyā mūḍho 'sau prerito nṛpaḥ // SoKss_8,6.151 //
% -  v  -  v  v| -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -  -  v  -  -| % C ra-vipulā, caesura after 4th syllable in compound or incorrect?
% -  -| -| -  v  -| v  -  % D correct


aho viṣād apy adhikāḥ striyo raktavimānitāḥ /
aho asevyāḥ sādhūnāṃ rājāno tattvadarśinaḥ // SoKss_8,6.152 //
% v  -| v  -| -| v  v  -| % A bha-vipulā
% v  -| -  v  v  -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v  -  v  -  % D correct


ityādi cintayan prāpa guṇaśarmā kathaṃcana /
grāmaṃ tatra vaṭasyādho dadarśaikaṃ dvijottamam // SoKss_8,6.153 //
% -  -  v| -  v  -| -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


śiṣyān adhyāpayantaṃ tam upasṛtyābhyavādayat /
so 'pi taṃ vihitātithyaḥ papraccha brāhmaṇaḥ kṣaṇāt // SoKss_8,6.154 //
% -  -| -  -  v  -  -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -| v| -| v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


he brahman katamāṃ śākhām adhīṣe kathyatām iti /
tataḥ sa guṇaśarmā taṃ brāhmaṇaṃ pratyavocata // SoKss_8,6.155 //
% -| -  -| v  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -| v| v  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


paṭhāmi dvādaśa brahmañ śākhā dve sāmavedataḥ /
ṛgvedād dve yajurvedāt sapta caikām atharvataḥ // SoKss_8,6.156 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tac chrutvā tarhi devas tvam ity uktvā brāhmaṇo 'tha saḥ /
ākṛtyā kathitotkarṣaṃ prahvaḥ papraccha taṃ punaḥ // SoKss_8,6.157 //
% -| -  -| -  v| -  -| v| % A pathyā
% -| -  -| -  v  -| v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


ko deśaḥ ko 'nvayo brūhi janmanālaṃkṛtas tvayā /
kiṃ te nāma kathaṃ ceyat tvayādhītaṃ kva vā vada // SoKss_8,6.158 //
% -| -  -| -| v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -| -| -  v| v  -| -  -| % C pathyā
% v  -  -  -| v| -| v  -  % D correct


tac chrutvā guṇaśarmā tam uvācojjayinīpuri /
ādityaśarmanāmāsīt ko'pi brāhmaṇaputrakaḥ // SoKss_8,6.159 //
% -| -  -| v  v  -  -| v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


pitā tasya ca bālasya sataḥ pañcatvam āyayau /
mātā tena samaṃ patyā viveśa ca hutāśanam // SoKss_8,6.160 //
% v  -| -  v| v| -  -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


tataḥ sa vavṛdhe tasyāṃ puri mātulaveśmani /
ādityaśarmādhīyāno vedān vidyāḥ kalās tathā // SoKss_8,6.161 //
% v  -| v| v  v  -| -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% -  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -| v  -| v  -  % D correct


prāptavidyasya tasyātra japavrataniṣeviṇaḥ /
pravrājakena kenāpi sakhyaṃ samudapadyata // SoKss_8,6.162 //
% -  v  -  -  v| -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


sa parivrāṭ samaṃ tena mittreṇādityaśarmaṇā /
gatvā pitṛvane homaṃ yakṣiṇīsiddhaye vyadhāt // SoKss_8,6.163 //
% v| v  -  -| v  -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tatra tasyāvirāsīc ca kārtasvaravimānagā /
varakanyāparivṛtā divyakanyā svalaṃkṛtā // SoKss_8,6.164 //
% -  v| -  -  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


sā taṃ madhurayā vācā babhāṣe maskarinn aham /
vidyunmālābhidhā yakṣī yakṣiṇyaś cāparā imāḥ // SoKss_8,6.165 //
% -| -| v  v  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tad ito matparīvārād gṛhāṇaikāṃ yathāruci /
etāvad eva siddhaṃ te mantrasādhanayānayā // SoKss_8,6.166 //
% v| v  -| -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v| -  v| -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tvayā hi naiva vijñātaṃ pūrṇaṃ manmantrasādhanam /
ato 'haṃ te na siddhaiva mānyaṃ kleśaṃ vṛthā kṛthāḥ // SoKss_8,6.167 //
% v  -| v| -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -| -| v| -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


evam uktas tayā yakṣyā parivrāḍ anumānya saḥ /
yakṣiṇīm agrahīd ekāṃ tasmāt tatparivārataḥ // SoKss_8,6.168 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tataś ca vidyunmālā sā tiro 'bhūt tāṃ ca yakṣiṇīm /
ādityaśarmā papraccha siddhā pravrājakasya yā // SoKss_8,6.169 //
% v  -| v| -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -| -| v| -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -  v  -  v| -  % D correct


apy asti vidyunmālāto yakṣiṇī kācid uttamā /
tac chrutvā yakṣiṇī sā taṃ pratyuvācāsti sundara // SoKss_8,6.170 //
% -| -  v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -| -  v| -  v  -  % B correct
% -| -  -| -  v  -| -| -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


vidyunmālā candralekhā tṛtīyā ca sulocanā /
uttamā yakṣiṇīṣv etā etāsv api sulocanā // SoKss_8,6.171 //
% -  -  -  -| -  v  -  -| % A ra-vipulā
% v  -  -| v| v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


ity uktvā sā yathākālam āgantuṃ yakṣiṇī yayau /
ādityaśarmaṇā sākam agāt pravrāṭ ca tadgṛham // SoKss_8,6.172 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


tatra pratidinaṃ tasmai prītā pravrajakāya sā /
prāyacchad yakṣiṇī bhogān iṣṭān kālopagāminī // SoKss_8,6.173 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ekadādityaśarmā ca pravrājakamukhena tām /
sulocanāmantravidhiṃ ko jānātīti pṛṣṭavān // SoKss_8,6.174 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -| -  -  -  v| -  v  -  % D correct


sāpi tanmukha evāsmai yakṣiṇy evaṃ kilābravīt /
asti tumbavanaṃ nāma sthānaṃ dakṣiṇadigbhuvi // SoKss_8,6.175 //
% -  v| -  v  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tatrāsti viṣṇuguptākhyo veṇātīrakṛtāspadaḥ /
pravrājako bhadantāgryaḥ sa tad vetti savistaram // SoKss_8,6.176 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v| -| -  v| v  -  v  -  % D correct


buddhvaitad yakṣiṇīvākyāt taṃ deśaṃ cotsukau yayau /
ādityaśarmānugataḥ prītyā pravrājakena saḥ // SoKss_8,6.177 //
% -  -  -| -  v  -  -  -| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v| -  % D correct


tatrānviṣya yathāvat taṃ bhadantam abhigamya ca /
paricaryāparo bhaktyā trīṇi varṣāṇy asevata // SoKss_8,6.178 //
% -  -  -  v| v  -  -| -| % A pathyā
% v  -  v| v  v  -  v| -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


upācarac ca yakṣiṇyā parivrāṭ siddhayā tayā /
yathopayogopahṛtair upacārair amānuṣaiḥ // SoKss_8,6.179 //
% v  -  v  -| v| -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


tatas tuṣṭo bhadanto 'sau tasmāy ādityaśarmaṇe /
dadau sulocanāmantram arthitaṃ savidhānakam // SoKss_8,6.180 //
% v  -| -  -| v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tataś cādityaśarmā taṃ mantraṃ prāpya samāpya ca /
homaṃ cakāra saṃpūrṇaṃ gatvaikānte yathāvidhi // SoKss_8,6.181 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatas tasya vimānasthā yakṣiṇī sā sulocanā /
prādurbabhūva rūpeṇa jagadāścaryadāyinā // SoKss_8,6.182 //
% v  -| -  v| v  -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


jagāda caitam ehy ehi siddhāhaṃ tava kiṃ punaḥ /
ṣaṇmāsaṃ kanyakābhāvo nāpaneyo mama tvayā // SoKss_8,6.183 //
% v  -  v| -  v| -| -  v| % A pathyā
% -  -  -| v  v| -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


yadi matto mahāvīramṛddhipātraṃ sulakṣaṇam /
sarvajñakalpam ajitaṃ putraṃ saṃprāptum icchasi // SoKss_8,6.184 //
% v  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  -| -  -  v| -  v  -  % D correct


ity uktvā sā tathety enam uktavantaṃ ca yakṣiṇī /
ādāyādityaśarmāṇaṃ vimānenālakāṃ yayau // SoKss_8,6.185 //
% -| -  -| -| v  -| -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


sa ca tatra samīpasthāṃ tāṃ paśyann āsta sarvadā /
ādityaśarmā ṣaṇmāsān asidhārāvrataṃ caran // SoKss_8,6.186 //
% v| v| -  v| v  -  -  -| % A pathyā
% -| -  -| -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -  -  v  -| v  -  % D correct


tatas tuṣṭo dhanādhyakṣo divyena vidhinā svayam /
ādityaśarmaṇe tasmai vyatarat tāṃ sulocanām // SoKss_8,6.187 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tasyāṃ tasya dvijasyātra jāto 'yam aham ātmajaḥ /
pitrā ca me kṛtaṃ nāma guṇaśarmeti sadguṇāt // SoKss_8,6.188 //
% -  -| -  -| v  -  -  v| % A pathyā
% -  -| v| v  v| -  v  -  % B correct
% -  -| v| -| v  -| -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tatas tatraiva yakṣādhipater maṇidharābhidhāt /
kramād vedāś ca vidyāś ca kalāś cādhigatā mayā // SoKss_8,6.189 //
% v  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% v  -| -  -| v| -  -| v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


athaikadā kim apy āgāc chakro 'tra dhanadāntikam /
udatiṣṭhaṃś ca taṃ dṛṣṭvā ye tatrāsata kecana // SoKss_8,6.190 //
% v  -  v  -| v| -| -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  v  -  -| v| -| -  -| % C pathyā
% -| -  -  v  v| -  v  -  % D correct


matpitādityaśarmā tu tatkālaṃ vidhiyogataḥ /
anyatra gatacittatvān nodatiṣṭhat sasaṃbhramaḥ // SoKss_8,6.191 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatas tam aśapat kruddhaḥ sa śakro dhig jaḍa vraja /
svam eva martyalokaṃ taṃ neha yogyo bhavān iti // SoKss_8,6.192 //
% v  -| v| v  v  -| -  -| % A pathyā
% v| -  -| -| v  -| v  -  % B correct
% v| -  v| -  v  -  -| -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


praṇipatyānunīto 'tha sa sulocanayā tayā /
śakro 'bravīt tarhi mā gān martyalokamayaṃ svayam // SoKss_8,6.193 //
% v  v  -  -  v  -  -| v| % A pathyā
% v| v  -  v  v  -| v  -  % B correct
% -  -| v  -| -  v| -| -| % C ra-vipulā
% -  v  -  v  v  -| v  -  % D correct


etat putras tu yātv eṣa putro hy ātmaiva kathyate /
mā bhūn madvacanaṃ mogham ity uktvendraḥ śamaṃ yayau // SoKss_8,6.194 //
% -  -| -  -| v| -| -  v| % A pathyā
% -  -||-  -  v| -  v  -  % B correct
% -| -| -  v  v  -| -  v| % C pathyā
% -| -  -  -| v  -| v  -  % D correct


tataḥ pitrāham ānīya nijamātulaveśmani /
ujjayinyāṃ vinikṣipto bhavitavyaṃ hi yasya tat // SoKss_8,6.195 //
% v  -| -  -  v| -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  v  -  -| v| -  v| -  % D correct


tatrājāyata sakhyaṃ me rājñātratyena daivataḥ /
tato 'tra mama yad vṛttaṃ tat sarvaṃ śṛṇu vacmi te // SoKss_8,6.196 //
% -  -  -  v  v| -  -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| v| v  v| -| -  -| % C pathyā
% -| -  -| v  v| -  v| -  % D correct


ity uktvāmūlavṛttāntaṃ yad aśokavatīkṛtam /
yac ca rājñā kṛtaṃ tasya yuddhāntaṃ tad avarṇayat // SoKss_8,6.197 //
% -| -  -  -  v  -  -  -| % A pathyā
% v| v  -  v  v  -  v  -  % B correct
% -| v| -  -| v  -| -  v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


punaś covāca taṃ brahmann ittham asmi palāyitaḥ /
deśāntaraṃ vrajan mārge bhavantam iha dṛṣṭavān // SoKss_8,6.198 //
% v  -| -  -  v| -| -  -| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


śrutvaitad brāhmaṇas taṃ sa guṇaśarmāṇam abhyadhāt /
tarhi dhanyo 'smi saṃvṛttas tvadabhyāgamanāt prabho // SoKss_8,6.199 //
% -  -  -| -  v  -| -| v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  v| -  -| v| -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tad ehi me gṛhaṃ tāvad agnidattaṃ ca viddhi mām /
nāmnā madagrahāraś ca grāmo 'yaṃ nirvṛto bhava // SoKss_8,6.200 //
% v| -  v| -| v  -| -  v| % A pathyā
% -  v  -  -| v| -  v| -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


ity uktvā so 'gnidattas taṃ gṛhaṃ prāveśayan nijam /
ṛddhimad guṇaśarmāṇaṃ bahugomahiṣīhayam // SoKss_8,6.201 //
% -| -  -| -| v  -  -| -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tatra snānāṅgarāgābhyāṃ vastrair ābharaṇaiś ca tam /
atithiṃ mānayām āsa bhojanair vividhaiś ca saḥ // SoKss_8,6.202 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% -  v  -| v  v  -| v| -  % D correct


adarśayac ca tasmai svāṃ kāmyarūpāṃ surair api /
lakṣaṇāvekṣaṇam iṣāt sundarīṃ nāma kanyakām // SoKss_8,6.203 //
% v  -  v  -| v| -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  -  v  v| v  -| % C na-vipulā
% -  v  -| -  v| -  v  -  % D correct


guṇaśarmāpi so 'nanyasamarūpāṃ vilokya tām /
sapatnyo 'syā bhaviṣyantīty agnidattam uvāca tam // SoKss_8,6.204 //
% v  v  -  -  v| -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % B correct
% v  -  -| -| v  -  -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


nāsāyāṃ tilako 'sty asyās tatsaṃbandhāc ca vacmy aham /
urasy asti dvitīyo 'pi tayoś caitat phalaṃ viduḥ // SoKss_8,6.205 //
% -  -  -| v  v  -||-  -| % A pathyā
% -  -  -  -| v| -| v  -  % B correct
% v  -| -  -| v  -  -| v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


evaṃ tenodite tasyā bhrātā pitur anujñayā /
udghāṭayaty uro yāvat tāvat tīlakam aikṣata // SoKss_8,6.206 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


tato 'gnidattaḥ sāścaryo guṇaśarmāṇam abhyadhāt /
sarvajñas tvam imau tv asyās tilakau nāśubhapradau // SoKss_8,6.207 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -| v| v  -||-  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


sapatnyo hi bhavantīha prāyaḥ śrīmati bhartari /
daridro bibhṛyād ekām api kaṣṭaṃ kuto bahūḥ // SoKss_8,6.208 //
% v  -  -| v| v  -  -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


tac chrutvā guṇaśarmā taṃ pratyuvāca yathāttha bhoḥ /
sulakṣaṇāyā īdṛśyā hy akṛter aśubhaṃ kutaḥ // SoKss_8,6.209 //
% -| -  -| v  v  -  -| -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  -  v  -  -| -  -  -||% C ma-vipulā
% v  v  -| v  v  -| v  -  % D correct


ity ūcivān prasaṅgena pṛṣṭas tasmai śaśaṃsa saḥ /
pratyaṅgaṃ tilakādīnāṃ phalaṃ strīpuṃsayoḥ pṛthak // SoKss_8,6.210 //
% -| -  v  -| v  -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tadā ca guṇaśarmāṇaṃ taṃ sā dṛṣṭvaiva sundarī /
ity eṣa pātuṃ dṛṣṭyaiva cakorīvendum utsukā // SoKss_8,6.211 //
% v  -| v| v  v  -  -  -| % A pathyā
% -| -| -  -  v| -  v  -  % B correct
% -| -  v| -  -| -  -  v| % C ma-vipulā
% v  -  -  -  v| -  v  -  % D correct


tato 'gnidatto vijane guṇaśarmāṇam āha tam /
mahābhāga dadāmy etāṃ kanyāṃ te sundarīm aham // SoKss_8,6.212 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% v  v  -  -  v| -  v| -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


mā gā videśaṃ tiṣṭheha gṛhe mama yathāsukham /
etat tadvacanaṃ śrutvā guṇaśarmāpy uvāca tam // SoKss_8,6.213 //
% -| -| v  -  -| -  -  v| % A ma-vipulā
% v  -| v  v| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


satyam evaṃ kṛte kiṃ kiṃ na saukhyaṃ mama kiṃ tu mām /
mithyā rājāvamānāgnitaptaṃ prīṇāsti naiva tat // SoKss_8,6.214 //
% -  v| -  -| v  -| -| -| % A pathyā
% v| -  -| v  v| -| v| -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v| -  % D correct


kāntā candrodayo vīṇāpañcamadhvanir ity amī /
ye nandayanti sukhitān duḥkhitān vyathayanti te // SoKss_8,6.215 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v| -| v  -  % B correct
% -| -  v  -  v| v  v  -| % C na-vipulā
% -  v  -| v  v  -  v| -  % D correct


jāyā ca svarasā raktā bhaved avyabhicārinī /
avaśā pitṛdattā tu syād aśokavatī yathā // SoKss_8,6.216 //
% -  -| -| v  v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  v  -| v  v  -  -| -| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


itaḥ pradeśān nikaṭā sā kiṃ cojjayinī puri /
tad buddhvā sa nṛpo jātu mama kuryād upadravam // SoKss_8,6.217 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -| -| -  v  v  -| v  -  % B correct
% -| -  -| v| v  -| -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tat paribhramya tīrthāni prakṣālyājanmakilbiṣam /
śarīram etat tyakṣyāmi bhaviṣyāmy atha nirvṛtaḥ // SoKss_8,6.218 //
% -| v  -  -  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| -  -| -  -  v| % C ma-vipulā
% v  -  -| v  v| -  v  -  % D correct


ity uktavantaṃ pratyāha so 'gnidatto vihasya tam /
tavāpi moho yatredṛk tatrānyasya kim ucyatām // SoKss_8,6.219 //
% -| -  v  -  -| -  -  v| % A ma-vipulā
% -| v  -  -| v  -  v| -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  v| v| -  v  -  % D correct


ajñāvamānād dhāniḥ kā vada śuddhāśayasya te /
paṅko hi nabhasi kṣiptaḥ kṣeptuḥ patati mūrdhani // SoKss_8,6.220 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v  v| -  -  v  -  v| -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


rājaiva so cirāt prapsyaty aviśeṣajñatāphalam /
mohāndham avivekaṃ hi śrīś cirāya na sevate // SoKss_8,6.221 //
% -  -  v| -| v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v| v  v  -  -| -| % C pathyā
% -| v  -  v| v| -  v  -  % D correct


kiṃ cāśokavatī dṛṣṭvā vairasyaṃ strīṣu cet tava /
satīṃ dṛṣṭvā na kiṃ tāsu śraddhā vetsi ca lakṣaṇam // SoKss_8,6.222 //
% -| -  -  v  v  -| -  -| % A pathyā
% -  -  -| -  v| -| v  -  % B correct
% v  -| -  -| v| -| -  -| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


nikaṭojjayinī vā cet tava dāsyāmy ahaṃ tathā /
yathā tvām iha tiṣṭhantaṃ naiva jñāsyati kaścana // SoKss_8,6.223 //
% v  v  -  v  v  -| -| -| % A pathyā
% v  v| -  -| v  -| v  -  % B correct
% v  -| -| v  v| -  -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


tīrthayātrā taveṣṭā vā tac chastā tasya sā budhaiḥ /
saṃpattir vidhivan na syād vaidike yasya karmaṇi // SoKss_8,6.224 //
% -  v  -  -| v  -  -| -| % A pathyā
% -| -  -| -  v| -| v  -  % B correct
% -  -  -| v  v  -| -| -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


anyathā devapitragnikriyāvratajapādibhiḥ /
gṛhe yā puṇyaniṣpattiḥ sādhvani bhramataḥ kutaḥ // SoKss_8,6.225 //
% -  v  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -| -| -  v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


bhujopadhāno bhūśāyī bhikṣāśī kevalo 'dhanaḥ /
muneḥ samatvaṃ prāpyāpi na kleśair mucyate 'dhvagaḥ // SoKss_8,6.226 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -| v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% -| -  -| -  v  -| v  -  % D correct


dehatyāgāt sukhaṃ yad vā vāñchasy eṣa tava bhramaḥ /
itaḥ kaṣṭataraṃ duḥkham amutra hy ātmaghātinām // SoKss_8,6.227 //
% -  -  -  -| v  -| -| -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% v  -  -||-  v  -  v  -  % D correct


tad eṣo 'nucito moho yūnaś ca viduṣaś ca te /
svayaṃ vicārayāvaśyaṃ kartavyaṃ madvacas tava // SoKss_8,6.228 //
% v| -  -| v  v  -| -  -| % A pathyā
% -  -| v| v  v  -| v| -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


kārayāsmīha guptaṃ te bhūgṛhaṃ pṛthu sundaram /
vivāhya sundarīṃ duḥkham amutra hy ātmaghātinām // SoKss_8,6.229 //
% -  v  -  -  v| -  -| -| % A pathyā
% -  v  -| v  v| -  v  -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% v  -  -||-  v  -  v  -  % D correct


iti tenāgnidattena bodhitaḥ sa prayatnataḥ /
guṇaśarmā tathety etat pratipadya jagāda tam // SoKss_8,6.230 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


kṛtaṃ mayā te vacanaṃ ko bhāryāṃ sundarīṃ tyajet /
kiṃ tv etām akṛtī nāhaṃ pariṇeṣyāmi te sutām // SoKss_8,6.231 //
% v  -| v  -| -| v  v  -| % A bha-vipulā
% -| -  -| -  v  -| v  -  % B correct
% -||-  -| v  v  -| -  -| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


ārādhayāmy ahaṃ tāvad devaṃ kaṃcit susaṃyataḥ /
yena tasya kṛtaghnasya rājñaḥ kuryāṃ pratikriyām // SoKss_8,6.232 //
% -  -  v  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  v| v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


iti tadvacanaṃ hṛṣṭaḥ so 'gnidatto 'nvamanyata /
so 'pi tāṃ guṇaśarmātra viśaśrāma sukhaṃ niśām // SoKss_8,6.233 //
% v  v| -  v  v  -| -  -| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% -| v| -| v  v  -  -  v| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


anyedyuś cāgnidatto 'sya saukhyārthaṃ tatra guptimat /
pātālavasatiprakhyaṃ kārayām āsa bhūgṛham // SoKss_8,6.234 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tatrasthaś cāgnidattaṃ sa guṇaśarmābravīd rahaḥ /
ihāntar brūhi kaṃ devaṃ kena mantreṇa bhaktitaḥ // SoKss_8,6.235 //
% -  -  -| -  v  -  -| v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  -  -| -  v| -| -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


ārādhayāmy ahaṃ tāvad varadaṃ vratacaryayā /
ity uktavantaṃ taṃ dhīram agnidatto 'bhyabhāṣata // SoKss_8,6.236 //
% -  -  v  -| v  -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -| -  v  -  -| -| -  v| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


asti svāmikumārasya mantro me guruṇoditaḥ /
tenārādhaya taṃ devaṃ senānyaṃ tārakāntakam // SoKss_8,6.237 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -  -  v  v| -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


yasya janmārthibhir devaiḥ preṣitaḥ śatrupīḍitaiḥ /
dagdho 'pi kāmaḥ saṃkalpajanmā śarveṇa nirmitaḥ // SoKss_8,6.238 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


maheśvarād agnikuṇḍād agneḥ śaravaṇād api /
kṛttikābhyaś ca śaṃsanti vicitraṃ yasya saṃbhavam // SoKss_8,6.239 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


jātenaiva jagat kṛtsnaṃ duṣpradharṣeṇa tejasā /
ānandya yena nihato durjayas tārakāsuraḥ // SoKss_8,6.240 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v| -  v| v  v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


tan mantram imam ādatsva matta ity abhidhāya saḥ /
agnidatto dadau tasmai mantraṃ taṃ guṇaśarmaṇe // SoKss_8,6.241 //
% -| -  v| v  v| -  -  v| % A pathyā
% -  v| -| v  v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tenārādhitavān skandaṃ guṇaśarmā sa bhūgṛhe /
tayopacaryamāṇaḥ san sundaryā niyatavrataḥ // SoKss_8,6.242 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% v  -  v  -  v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tataḥ pratyakṣatām etya sākṣād devaḥ sa ṣaṇmukhaḥ /
tuṣṭo 'smi te varaṃ putra vṛṇīṣveti tam ādiśat // SoKss_8,6.243 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -| v| -| v  -| -  v| % C pathyā
% v  -  -  v| v| -  v  -  % D correct


// SoKss_8,6.244 //

ākṣīṇakoṣo bhūtvā tvāṃ mahāsenaṃ vijitya ca /
gatvāpratihataḥ putra pṛthvīrājyaṃ kariṣyasi // SoKss_8,6.245 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v  -  -  -| v  -  v| -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


iti dattvādhikaṃ tasmai varaṃ skandas tirodadhe /
saṃprāptākṣayakośaś ca guṇaśarmāpi so 'bhavat // SoKss_8,6.246 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


ṛddhyā tataḥ svamahimocitayāgnidattaviprātmajām anudinādhikabaddhabhāvām /
bhāvyarthasiddhim iva rūpavatīm upetāṃ tāṃ sundarīṃ sa sukṛtī vidhinopayeme // SoKss_8,6.247 //
% -  -| v  -| v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v| -  v  v  -| v  -  -  % Vasantatilaka (14)
% -| -  v  -| v| v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


ākṣīṇakoṣanicayaprabhavaprabhāvāt saṃbhūtabhūrigajavājipadātisainyaḥ /
dānaprasādamilitākhilapārthivānāṃ rundhan balair avanim ujjayinīṃ jagāma // SoKss_8,6.248 //
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v| -  v  v  -| v  -  -  % Vasantatilaka (14)


prakhyāpya tasyāṃ tad aśokavatyāḥ
prajāsv aśīlaṃ samare ca bhūpam /
jitvā mahāsenam apāsya rājyāt
pṛthvīpatitvaṃ sa samāsasāda // SoKss_8,6.249 //
% -  -  v| -  -| v| v  -  v  -  -  % Indravajrā (11)
% v  -| v  -  -| v  v  -| v| -  -  % Upendravajrā (11)
% -  -| v  -  -  v| v  -  v| -  -  % Indravajrā (11)
% -  -  v  -  -| v| v  -  v  -  -  % Indravajrā (11)


anyāś ca kanyāḥ pariṇīya rājñām
abdhes taṭeṣv apy aparāṅmukhākṣaḥ /
iṣṭān sa bhogān guṇaśarmasamrāṭ
cirāya bhuṅkte sma sasundarīkaḥ // SoKss_8,6.250 //
% -  -| v| -  -| v  v  -  v| -  -  % Indravajrā (11)
% -  -| v  -| -| v  v  -  v  -  -  % Indravajrā (11)
% -  -| v| -  -| v  v  -  v  -  -  % Indravajrā (11)
% v  -  v| -  -| v| v  -  v  -  -  % Upendravajrā (11)


iti puruṣaviśeṣājñānato mūḍhabuddhiḥ
sapadi vipadam āpa prāṅ mahāsenabhūpaḥ /
iti ca sa guṇaśarmā dhairyam ekaṃ sahāyaṃ
kṛtamatir avalambya prāptavān ṛddhim agryām // SoKss_8,6.251 //
% v  v| v  v  v  v  -  -  -  v  -| -  v  -  -  % Mālinī (8+7): caesura in compound or incorrect?
% v  v  v| v  v  v| -  -| -| v  -  -  v  -  -  % Mālinī (8+7)
% v  v| v| v| v  v  -  -| -  v| -  -| v  -  -  % Mālinī (8+7)
% v  v  v  v| v  v  -  -| -  v  -| -  v| -  -  % Mālinī (8+7)


evaṃ kathāṃ svasacivasya mukhād udārāṃ sūryaprabho niśi niśamya sa vītabhīteḥ /
vīro mahāsamarasāgaram uttitīrṣur utsāham abhyadhikam āpa śanaiś ca śiśye // SoKss_8,6.252 //
% -  -| v  -| v  v  v  -  v| v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v| v  -  v| v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v| -  v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v| -  v| v  -| v| -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tataḥ sūryaprabhaḥ prātar utthāya sacivaiḥ saha /
dānavādibalaiḥ sarvair yuto yuddhabhuvaṃ yayau // SoKss_8,7.1 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


yāyayau śrutaśarmā ca vidyādharabalair vṛtaḥ /
ājagmuś ca punar draṣṭuṃ sarve devāsurādayaḥ // SoKss_8,7.2 //
% -  v  -| v  v  -  -| v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sainye dve api te vyūhāv ardhacandrau ca cakratuḥ /
prāvartata tato yuddhaṃ balayor ubhayos tayoḥ // SoKss_8,7.3 //
% -  -| -| v  v| -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v  v| v  -| -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


saśabdam abidhāvanto nikṛntantaḥ parasparam /
pattrārūḍhāḥ prajavino yuddhyante sma śarā api // SoKss_8,7.4 //
% v  -  v| v  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  -  -| v| v  -| v  -  % D correct


koṣān anāgraniryātāḥ sudīrghāḥ pītaśoṇitāḥ /
lolāḥ khaḍgalatā reju kṛtāntarasanā iva // SoKss_8,7.5 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


śūrotphullamukhāmbhojasaṃpataccakrasaṃhati /
rājahaṃsakṣayāyāsīt tadāhavamahāsaraḥ // SoKss_8,7.6 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


utphaladbhiḥ patadbhiś ca nirlūnaiḥ śūramurdhabhiḥ /
kṛtāntakandukakrīḍāsaṃnibhā samid ābabhau // SoKss_8,7.7 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


kṣatajāsekanirdhūtadhūlidhvānte raṇājire /
mahārathānām abhavan dvandvayuddhāny amarṣiṇām // SoKss_8,7.8 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


āsīt sūryaprabhasyātra saṅgrāmaḥ śrutaśarmaṇā /
dāmodareṇa ca samaṃ prabhāsasyāhavo 'bhavat // SoKss_8,7.9 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v| v| v  -| % C na-vipulā
% v  -  -  -  v  -| v  -  % D correct


mahotpātena sākaṃ ca siddhārtho yuyudhe tadā /
prahasto brahmaguptena saṃgamena ca vītabhīḥ // SoKss_8,7.10 //
% v  -  -  -  v| -  -| v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


prajñāḍhyaś candraguptenāpy akrameṇa priyaṃkaraḥ /
yuyudhe sarvadamanaḥ sahaivātibalena ca // SoKss_8,7.11 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% v  -  -  v  v  -  v| -  % D correct


dhuraṃdhareṇa yuyudhe sa kuñjarakumārakaḥ /
anye mahārathāś cānyair ayudhyanta pṛthak pṛthak // SoKss_8,7.12 //
% v  -  v  -  v| v  v  -| % A na-vipulā
% v| -  v  v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


tatra pūrvaṃ mahotpātaḥ pratihatya śaraiḥ śarān /
siddhārthasya dhanuś chittvā jaghānāśvān sasārathīn // SoKss_8,7.13 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


virathaḥ so 'pi siddhārtho dhāvitvā tasya taṃ krudhā /
ayodaṇḍena mahatā sāśvaṃ ratham acūrṇayat // SoKss_8,7.14 //
% v  v  -| -| v| -  -  -| % A pathyā
% -  -  -| -  v| -| v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% -  -| v  v| v  -  v  -  % D correct


tatas taṃ pādacārī sa siddhārthaḥ pādacāriṇam /
bāhuyuddhena dharaṇau mahotpātam apātayat // SoKss_8,7.15 //
% v  -| -| -  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% v  -  -  v| v  -  v  -  % D correct


yāvac cecchati niṣpeṣṭuṃ sa taṃ tāvat sa khecaraḥ /
bhagena rakṣitaḥ pitrā protthāya prayayau raṇāt // SoKss_8,7.16 //
% -  -| -  v  v| -  -  -| % A pathyā
% v| -| -  -| v| -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


prahastabrahmaguptau cāpy anyonyaṃ virathīkṛtau /
karaṇaiḥ khaḍgayuddhena yudhyete sma pṛthag vidhaiḥ // SoKss_8,7.17 //
% v  -  -  -  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


prahastaś cāsinirlūnacarmāṇaṃ karaṇakramāt /
yuktyā taṃ pātayām āsa brahmaguptaṃ bhuvas tale // SoKss_8,7.18 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


patitasya śiras tasya sa yāvac chettum icchati /
tavan nivārito dūrāt pitrāsya brahmaṇā svayam // SoKss_8,7.19 //
% v  v  -  v| v  -| -  v| % A pathyā
% v| -  -| -  v| -  v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


sutān rakṣitum āyātā yūyaṃ na prekṣituṃ raṇam /
ity uktvā dānavāḥ sarve devān vijahasus tadā // SoKss_8,7.20 //
% v  -| -  v  v| -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tāvad vītabhayaś chinnadhanvānaṃ hatasārathim /
jaghāna hṛdaye viddhvā pradyumnāstreṇa saṃkramam // SoKss_8,7.21 //
% -  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


prajñāḍhyaś candraguptaṃ ca padātiṃ rathayoḥ kṣayāt /
padātiḥ khaḍgayuddhena nyavadhīt kṛttam astakam // SoKss_8,7.22 //
% -  -  -| -  v  -  -| v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tataḥ putravadhakruddhaḥ svayam āgatya candramāḥ /
rajñāḍhyaṃ yodhayām āsa yuddhaṃ cāsīt tayoḥ samam // SoKss_8,7.23 //
% v  -| -  v  v  -  -  -| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


priyaṃkaraś ca viratho virathaṃ rathanāśataḥ /
ekakhaḍgaprahāreṇa karoti smākramaṃ dvidhā // SoKss_8,7.24 //
% v  -  v  -| v| v  v  -| % A na-vipulā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


chinne dhanuṣi nikṣiptenāṅkuśena hṛdi kṣatam /
hatavān sarvadamano helayātibalaṃ raṇe // SoKss_8,7.25 //
% -  -| v  v  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -| v  -  % D correct


tato dhuraṃdharaṃ taṃ ca sa kuñjarakumārakaḥ /
astrapratyastrayuddhena cakāra virathaṃ muhuḥ // SoKss_8,7.26 //
% v  -| v  -  v  -| -| v| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


muhur vikramaśaktiś ca tasmai ratham aḍhaukayat /
rarakṣa saṃkaṭe taṃ cāpy astrair astrāṇi vārayan // SoKss_8,7.27 //
% v  -| -  v  v  -  -| v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% v  -  v| -  v  -| -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


sa kuñjarakumāro 'tha dhāvitvā mahatīṃ śilām /
kruddho vikramaśakter drāk cikṣepa syandanopari // SoKss_8,7.28 //
% v| -  v  v  v  -  -| v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


gate vikramaśaktau ca cūrṇitasyandane tataḥ /
tayaiva śilayā taṃ sa dhuraṃdharam acūrṇayat // SoKss_8,7.29 //
% v  -| -  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v| v  v  -| -| v| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


sūryaprabhaḥ prayuddho 'pi sahātra śrutaśarmaṇā /
virocanavadhakrodhāj jaghānaikeṣuṇā damam // SoKss_8,7.30 //
% -  -  v  -| v  -  -| v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tatkrodhād aśvinau devau yuddhāyāpatitau śaraiḥ /
sunīthaḥ pratijagrāha teṣāṃ yuddham abhūn mahat // SoKss_8,7.31 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


sthirabuddhiś ca saṅgrāme śaktyā hatvā parākramam /
vasubhis tadvadhakruddhaiḥ sahāṣṭābhir ayudhyata // SoKss_8,7.32 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


virathīkṛtabhāsaṃ ca prabhāso vīkṣya mardanam /
dāmodararaṇāsakto 'py ekeneveṣuṇāvadhīt // SoKss_8,7.33 //
% v  v  -  v  v  -  -| -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v  v  v  -  -  -||% C pathyā
% -  -  -  -  v  -  v  -  % D correct


prakampano 'strayuddhena hatvā tejaḥprabhaṃ yudhi /
yuyudhe tadvadhakruddhenāgninā saha dānavaḥ // SoKss_8,7.34 //
% v  -  v  -| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


dhūmaketoś ca samare yamadaṃṣṭraṃ nijaghnuṣaḥ /
kupitena yamenābhūt saha yuddhaṃ sudāruṇam // SoKss_8,7.35 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


cūrṇayitvā sa śilayā siṃhadraṣṭaṃ suroṣaṇam /
samaṃ nirṛtinā yuddhe tadvadhāmarṣaśālinā // SoKss_8,7.36 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% v  -| v  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


kālacakro 'pi cakreṇa cakre vāyubalaṃ dvidhā /
ayudhyata ca tatkopāj jvalatā vāyunā saha // SoKss_8,7.37 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v  v| v| -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


rūpair nāgādrivṛkṣāṇāṃ mahāmāyo vimohadam /
kuberadattaṃ hatavāṃs tārkṣyavajrāgnirūpadhṛt // SoKss_8,7.38 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -  v  -  v  -  % D correct


tataḥ kruddhaḥ kubero 'tra tena sākam ayudhyata /
evam anye 'py ayudhyanta surā svāṃśavadhakrudhā // SoKss_8,7.39 //
% v  -| -  -| v  -  -| v| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% -  v| -  -||v  -  -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


nijaghnire 'tra cānye 'pi te te vidyādharādhipāḥ /
utpatadbhiḥ pratipadaṃ tais tair manujadānavaiḥ // SoKss_8,7.40 //
% v  -  v  -| v| -  -| v| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -| -| v  v  v  -  v  -  % D correct


tāvac cātra prabhāsasya saha dāmodareṇa tat /
parasparāstrapratyastrabhīmaṃ yuddham avartata // SoKss_8,7.41 //
% -  -| -  -| v  -  -  v| % A pathyā
% v  v| -  -  v  -  v| -  % B correct
% v  -  v  -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


atha dāmodaraś chinnadhanvā nihatasārathiḥ /
āttānyacāpaḥ saṃgṛhya svayaṃ raśmīn ayudhyata // SoKss_8,7.42 //
% v  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -  -| v  -  v  -  % D correct


sādhuvādapradaṃ cāsya papracchendro 'mbujāsanam /
hīyamānaṃ prati kathaṃ tuṣṭo 'si bhagavann iti // SoKss_8,7.43 //
% -  v  -  -  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  v| v  -| % C na-vipulā
% -  -| v| v  v  -| v  -  % D correct


tato brahmā jagādainaṃ kathaṃ naitasya tuṣyate /
iyac ciraṃ prabhāsena saha yo 'nena yudhyate // SoKss_8,7.44 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  -| v  -| v  -  -  v| % C pathyā
% v  v| -| -  v| -  v  -  % D correct


dāmodaraṃ harer aṃśaṃ vinā kuryād idaṃ hi kaḥ /
ekasya hi prabhāsasya sarve 'py alpāḥ surā raṇe // SoKss_8,7.45 //
% -  -  v  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -| v| -  % B correct
% -  -  v| -| v  -  -  v| % C pathyā
% -  -||-  -| v  -| v  -  % D correct


namucir nāma yo hy āsīd asuraḥ suramardanaḥ /
prabalākhyas tato jajñe sarvaratnamayaś ca yaḥ // SoKss_8,7.46 //
% v  v  -| -  v| -||-  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  v  -  v  v  -| v| -  % D correct


saiṣa prabhāso jāto 'dya putro bhāsasya durjayaḥ /
bhāso 'pi pūrvam abhavat kālanemir mahāsuraḥ // SoKss_8,7.47 //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v| -  v| v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


bhūyo hiraṇyakaśipus tato bhūtvā kapiñjalaḥ /
sumuṇḍīko 'suro yo 'bhūt so 'yaṃ sūryaprabho 'dya ca // SoKss_8,7.48 //
% -  -| v  -  v  v  v  -| % A na-vipulā
% v  -| -  -| v  -  v  -  % B correct
% v  -  -  -| v  -| -| -| % C pathyā
% -| -| -  -  v  -| v| -  % D correct


hiraṇyākṣaś ca yo 'bhūt prāksa sunīthāsuro 'py ayam /
prahastādyāś ca ye 'py ete te sarve daityadānavāḥ // SoKss_8,7.49 //
% v  -  -  -| v| -| -| -  % A pathyā, pādas compounded?
% v| v  -  -  v  -||v  -  % B correct
% v  -  -  -| v| -||-  -| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


ye yuṣmābhir hatās te 'mī punar jātā yato 'surāḥ /
mayādayo 'ta evāmī pakṣam eṣām upāśritāḥ // SoKss_8,7.50 //
% -| -  -  -| v  -| -| -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  v  -| v| -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


sūryaprabhādibhiḥ sviṣṭarudrayajñaprabhāvataḥ /
visrastabandhanaḥ paśya balir draṣṭum ihāgataḥ // SoKss_8,7.51 //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


svaṃ satyavacanaṃ rakṣan pātāleṣv eva tiṣṭhati /
tvadrājyakālaparyantaṃ tataś cen ro bhaviṣyati // SoKss_8,7.52 //
% -| -  v  v  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


ete parigṛhītāś ca sāṃprataṃ tripurāriṇā /
tan nāyaṃ jayakālo vaḥ saṃdhiṃ kuruta kiṃ grahaiḥ // SoKss_8,7.53 //
% -  -| v  v  v  -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -| -  -| v  v  -  -| -| % C pathyā
% -  -| v  v  v| -| v  -  % D correct


iti yāvat surapatiṃ bravīti kamalāsanaḥ /
tāvat prabhāsaḥ prāmuñcad astraṃ pāśupataṃ mahat // SoKss_8,7.54 //
% v  v| -  -| v  v  v  -| % A na-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  v  v  -| v  -  % D correct


tad dṛṣṭvā sarvasaṃhāri raudram astraṃ vijṛmbhitam /
pramuktaṃ hariṇā cakraṃ sutasnehāt sudarśanam // SoKss_8,7.55 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tataḥ sarūpayor āsīd yuddhaṃ divyāstrayos tayoḥ /
akāṇḍaviśvasaṃhārasaṃbhrāntabhuvanatrayam // SoKss_8,7.56 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


astraṃ svaṃ saṃharaitat tvaṃ yāvat svaṃ saṃharāmy aham /
ity ukto hariṇā so 'tha prabhāsaḥ pratyuvāca tam // SoKss_8,7.57 //
% -  -| -| -  v  -  -| -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -| -  -| v  v  -| -| -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


muktam astraṃ vṛthā na syāt tat prayātu parāṅmukhaḥ /
dāmodaro raṇaṃ hitvā tato 'straṃ saṃharāmy aham // SoKss_8,7.58 //
% -  v| -  -| v  -| -| -| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


ity ukte tena bhagavān avādīt tarhi mānaya /
cakraṃ tvam api me mā bhūd vaiphalyam ubhayor api // SoKss_8,7.59 //
% -| -  -| -  v| v  v  -| % A na-vipulā
% v  -  -| -  v| -  v  -  % B correct
% -  -| v| v  v| -| -| -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


etac chaurer vacaḥ śrutvā prabhāsaḥ prāha kālavit /
evam astu rathaṃ hantu mama cakram idaṃ tava // SoKss_8,7.60 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v| -  v| v  -| -  v| % C pathyā
% v  v| -  v| v  -| v  -  % D correct


tatheti hariṇā dāmodare vyāvartite raṇāt /
prabhāsaḥ saṃjahārāstraṃ cakraṃ cāsyāpatad rathe // SoKss_8,7.61 //
% v  -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


āruhyānyaṃ rathaṃ so 'tha yayau sūryaprabhāntikam /
dāmodaro 'pi sa prāyāc chrutaśarmāntikaṃ tataḥ // SoKss_8,7.62 //
% -  -  -  -| v  -| -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v| -| -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tāvac ca vāsavāṃśatvadṛptasya śrutaśarmaṇaḥ /
sūryaprabhasya ca dvandvayuddhaṃ kāṣṭhāṃ parām agāt // SoKss_8,7.63 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v| -| -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


śrutaśarmā prayuṅkte sma yad yad astraṃ prayatnataḥ /
pratyastraiḥ pratihanti sma tat tat sūryaprabhaḥ kṣaṇāt // SoKss_8,7.64 //
% v  v  -  -| v  -  -| v| % A pathyā
% -| v| -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -| v| % C pathyā
% -| -| -  -  v  -| v  -  % D correct


māyā yā yā ca tenātra prayuktā śrutaśarmaṇā /
sūryaprabheṇa sā sāsya nihatā pratimāyayā // SoKss_8,7.65 //
% -  -| -| -| v| -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v| -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tato brahmāstram amucac chrutaśarmātikopataḥ /
sūryaprabho 'pi prāmuñcad astraṃ pāśupataṃ kṛtī // SoKss_8,7.66 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -| -| -  -  v| % C ma-vipulā
% -  -| -  v  v  -| v  -  % D correct


tena raudramahāstreṇa brahmāstraṃ pratihatya tat /
yāvat sa duṣpradharmeṇa śrutaśarmābhibhūyate // SoKss_8,7.67 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tāvad indraprabhṛtibhir lokapālaiḥ samantataḥ /
vajrādīni prayuktāni paramāstrāṇy amarṣibhiḥ // SoKss_8,7.68 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tat tu pāśupataṃ tāni jitvā sarvāyudhāny api /
jajvāla sutarām astraṃ śrutaśarmajighāṃsayā // SoKss_8,7.69 //
% -| v| -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tataḥ sūryaprabhaḥ stutvā mahāstraṃ tad vyajijñapat /
mā vadhīḥ śrutaśarmāṇaṃ baddhvā tvaṃ taṃ samarpaya // SoKss_8,7.70 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -| v  -| v  v  -  -  -| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


tataḥ prasahya niḥśeṣaiḥ saṃnaddham abhavat suraiḥ /
tajjigīṣāvaśāc cānyaiḥ prekṣakair asurair api // SoKss_8,7.71 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tatkṣaṇaṃ vīrabhadrākhyaḥ śaṃbhunā prerito gaṇaḥ /
āgatyaiva tadādeśam indrādibhyo 'bravīd idam // SoKss_8,7.72 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


yūyaṃ prekṣitum āyātās tad yoddhuṃ vaḥ kramo 'tra kaḥ /
maryādālaṅghanāc cānyad api syād asamañjasam // SoKss_8,7.73 //
% -  -| -  v  v| -  -  -| % A pathyā
% -| -  -| -| v  -| v| -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


etac chrutvāruvan devā hanyante ca hatāś ca naḥ /
sarveṣām atra tanayās tan na yudhyāmahe katham // SoKss_8,7.74 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  -| v| v  -| v| -  % B correct
% -  -  -| -  v| v  v  -| % C na-vipulā
% -| v| -  -  v  -| v  -  % D correct


dustyajo hi sutasnehas tad avaśyaṃ pratikriyā /
tan nihantṛṣu kartavyā yathāśakty atra ko 'kramaḥ // SoKss_8,7.75 //
% -  v  -| v| v  -  -  -| % A pathyā
% v| v  -  -| v  -  v  -  % B correct
% -| v  -  v  v| -  -  -| % C pathyā
% v  -  -| -  v| -| v  -  % D correct


ity uktavatsu deveṣu vīrabhadre tato gate /
surāṇām asurāṇāṃ ca prāvartata mahāraṇaḥ // SoKss_8,7.76 //
% -| -  v  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  -| v  v  -  -| -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


sunīthaḥ samam aśvibhyāṃ prajñāḍhyaś ca sahendunā /
sthirabuddhiś ca vasubhiḥ kālacakraś ca vāyunā // SoKss_8,7.77 //
% v  -  -| v  v| -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  v  -  -| v| v  v  -| % C na-vipulā
% -  v  -  -| v| -  v  -  % D correct


prakampano 'gninā siṃhadaṃṣṭro nirṛtinā tathā /
varuṇena prathamano dhūmaketur yamena ca // SoKss_8,7.78 //
% v  -  v  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v| -  % D correct


mahāmāyaḥ sa ca tadā dhanādhipatinā saha /
ayudhyatāstrapratyastrair anyonyaiś ca samaṃ suraiḥ // SoKss_8,7.79 //
% v  -  -  -| v| v| v  -| % A na-vipulā
% v  -  v  v  v  -| v  -  % B correct
% v  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| v| v  -| v  -  % D correct


paryante paramāstraṃ ca yo yo yad yat suro 'kṣipat /
tasya tasya haras tat tad dhuṃkāreṇa vyanāśayat // SoKss_8,7.80 //
% -  -  -| v  v  -  -| v| % A pathyā
% -| -| -| -| v  -| v  -  % B correct
% -  v| -  v| v  -| -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


dhanadas tūdyatagadaḥ sāmnā śarveṇa vāritaḥ /
bhagnāstrāś ca surās te te parityajyāhavaṃ yayuḥ // SoKss_8,7.81 //
% v  v  -| -  v  v  v  -| % A na-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -| v| v  -| -| -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tataḥ sūryaprabhaṃ śakraḥ svayaṃ krodhād ayodhayat /
śaraugham amucat tasmiṃs tāni tāny āyudhāni ca // SoKss_8,7.82 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% -  v| -| -  v  -  v| -  % D correct


sūryaprabhaś ca nirdhūya tadastrāṇy avahelayā /
ākarṇākṛṣṭanārācaśatenendram atāḍayat // SoKss_8,7.83 //
% -  -  v  -| v| -  -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


tataḥ kruddhaḥ sa kuliśaṃ jagrāha ca surādhipaḥ /
huṃkāraṃ cākarod rudraḥ kuliśaṃ ca nanāśa tat // SoKss_8,7.84 //
% v  -| -  -| v| v  v  -| % A na-vipulā
% -  -  v| v| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v| -  % D correct


tataḥ parāṅmukhe yāte śakre nārāyaṇaḥ svayam /
prabhāsaṃ yodhayām āsa krodhāt koṭīmukhaiḥ śaraiḥ // SoKss_8,7.85 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


astrāṇy anyāni cāpy astrair niṣkampo yuyudhe samam /
hatāśvo virathībhūto 'py āruhyānyaṃ rathaṃ ca saḥ // SoKss_8,7.86 //
% -  -| -  -  v| -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -||% C pathyā
% -  -  -  -| v  -| v| -  % D correct


tena daityāriṇā sārdhaṃ nirviśeṣam ayudhyata /
tataḥ prakupito devo jvalac cakraṃ mumoca saḥ // SoKss_8,7.87 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -| v  v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


prabhāso 'py abhimantryaiva divyaṃ khaḍgaṃ pramuktavān /
tayor āyudhayor yudhyamānayor vīkṣya cakrataḥ // SoKss_8,7.88 //
% v  -  -||v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


hīyamānaṃ śanaiḥ khaḍgaṃ huṃkāraṃ kṛtavān haraḥ /
tena te khaḍgacakre dve antardhānam upeyatuḥ // SoKss_8,7.89 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v| -| -  v  -  -| -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tato nanandur asurā viṣīdanti sma cāmarāḥ /
sūryaprabhe labdhajaye baddhe ca śrutaśarmaṇi // SoKss_8,7.90 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% v  -  -  -| v| -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  -| -| v  v  -  v  -  % D correct


saṃstutyārādhayām āsur atha devā vṛṣadhvajam /
tatas tuṣṭaḥ surān evam ādideśāmbikāpatiḥ // SoKss_8,7.91 //
% -  -  -  -  v  -| -  v| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -| -  -| v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sūryaprabha pratijñātaṃ varjayitvārthyatāṃ varaḥ /
deva yat te pratijñātaṃ kaḥ śaktaḥ kartum anyathā // SoKss_8,7.92 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v| -| -| v  -  -  -| % C pathyā
% -| -  -| -  v| -  v  -  % D correct


kiṃ tv asmābhiḥ pratijñātaṃ yad asya śrutaśarmaṇaḥ /
satyaṃ tad apy astu vibho mā bhūd vaṃśakṣayaś ca naḥ // SoKss_8,7.93 //
% -||-  -  -| v  -  -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  -| v| -| -  v| v  -| % C bha-vipulā
% -| -| -  -  v  -| v| -  % D correct


ity uktvā viratan devān bhagavān evam ādiśat /
saṃdhau kṛte bhavaty etat saṃdhiś caivam ihāstu vaḥ // SoKss_8,7.94 //
% -| -  -| v  v  -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


sūryaprabhaṃ praṇamatu śrutaśarmā sahānugaḥ /
tatas tathā vadiṣyāmo yathobhayahitaṃ bhavet // SoKss_8,7.95 //
% -  -  v  -| v  v  v  -| % A na-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


itīśvaravaco devāḥ pratipadya tatheti ca /
sūryaprabhasya vidadhuḥ śrutaśarmāṇam ānatam // SoKss_8,7.96 //
% v  -  v  v  v  -| -  -| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% v  v  -  -  v| -  v  -  % D correct


tatas tayor mithas tyaktavairayoḥ kaṇṭhalagnayoḥ /
saṃdhiṃ devāsurāś cakruḥ śāntavairāḥ parasparam // SoKss_8,7.97 //
% v  -| v  -| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


atha śṛṇvatsu nikhileṣv asureṣu sureṣu ca /
uvāca bhagavāñ śaṃbhuḥ sūryaprabham idaṃ vacaḥ // SoKss_8,7.98 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% v  v  -  v| v  -  v| -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


kuru dakṣiṇavedyarthe cakravartitvam ātmanaḥ /
uttarasmiṃs tu vedyarthe dehi tac chrutaśarmaṇe // SoKss_8,7.99 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  v| -| v  v  -  v  -  % D correct


prāptavyam acirāt putra tvayā hītaś caturguṇam /
sāmrājyaṃ kiṃnarādīnām aśeṣāṇāṃ dyucāriṇām // SoKss_8,7.100 //
% -  -  v| v  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tasmin prāpte ca dadyās tvaṃ vedyardham api dakṣiṇam /
tat kuñjarakumārāya saviśeṣapade sthitaḥ // SoKss_8,7.101 //
% -  -| -  -| v| -  -| -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -| -  v  v  v  -  -  v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


ye cātra nihatā vīrāḥ samity ubhayapakṣayoḥ /
uttiṣṭhantv akṣatair aṅgair jīvantaḥ sarva eva te // SoKss_8,7.102 //
% -| -  v| v  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v| -  % D correct


ity uktvāntardadhe śaṃbhuḥ sarve cottasthur akṣatāḥ /
suptaprabuddhā iva te ye 'trābhūvan raṇe hatāḥ // SoKss_8,7.103 //
% -| -  -  -  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -  -| v  v| -| % C bha-vipulā
% -| -  -  -| v  -| v  -  % D correct


atha sūryaprabho mūrdhni dhṛtaśāṃbhavaśāsanaḥ /
gatvā viviktaṃ vistīrṇaṃ bhūmibhāgam ariṃdamaḥ // SoKss_8,7.104 //
% v  v| -  -  v  -| -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -  v| v  -  v  -  % D correct


upaviṣṭo mahāsthāne śrutaśarmāṇam āgatam /
nijasiṃhāsanārdhe tam upāveśitavān svayam // SoKss_8,7.105 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tadvayasyāḥ prabhāsādyā vayasyāḥ śrutaśarmaṇaḥ /
dāmodarādyāś ca tayoḥ pārśvayoḥ sam upāviśan // SoKss_8,7.106 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -  -| v| v  -| % C bha-vipulā
% -  v  -| v| v  -  v  -  % D correct


upāviśat sunīthaś ca mayaś cānye ca dānavāḥ /
āsaneṣu yathārheṣu tathā vidyādhareśvarāḥ // SoKss_8,7.107 //
% v  -  v  -| v  -  -| v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tatas tatrāyayuḥ saptapātālapatayo 'khilāḥ /
prahlādapramukhā daityadānavendrāḥ praharṣataḥ // SoKss_8,7.108 //
% v  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% -  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


śakraś ca lokapālādiyuto gurupuraḥsaraḥ /
vidyādharaḥ sumeruś ca sa suvāsakumārakaḥ // SoKss_8,7.109 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


danuprabhṛtayaḥ sarvāś cāyayuḥ kaśyapāṅganāḥ /
bhūtāsanavimānena bhāryāḥ sūryaprabhasya ca // SoKss_8,7.110 //
% v  -  v  v  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


sarveṣv eṣu kṛtānyonyaprītyācāropaveśiṣu /
siddhir nāma sakhī datvās tadvākyenaivam abhyadhāt // SoKss_8,7.111 //
% -  -| -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


bho bhoḥ surāsurā devī danur yuṣmān bravīty asau /
asmin prītisamāje yat saumanasyaṃ sukhaṃ ca naḥ // SoKss_8,7.112 //
% -| -| v  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -| v| -  % D correct


tad brūta yadi yuṣmābhir anubhūtaṃ kadācana /
tad anyonyaṃ na kartavyo virodho duḥkhadāruṇaḥ // SoKss_8,7.113 //
% -| -  v| v  v| -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v| -  -  -| v| -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


hiraṇyākṣādibhir jyeṣṭhair dyurājyāya kṛtaḥ sa yaiḥ /
te gatāḥ śakra evādya jyeṣṭhas tat kā virodhitā // SoKss_8,7.114 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -  -  v| v  -| v| -  % B correct
% -| v  -| -  v| -  -  -| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


nirvairasukhitās tasmād vartadhvam itaretaram /
asmākaṃ yena saṃtoṣaḥ śivaṃ ca jagatāṃ bhavet // SoKss_8,7.115 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% v  -| v| v  v  -| v  -  % D correct


iti siddhimukhāc chrutvā bhagavatyā danor vacaḥ /
śakreṇa vīkṣitamukho bṛhaspatir uvāca tām // SoKss_8,7.116 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v| -  v  v  v  -| % C na-vipulā
% v  -  v  v| v  -  v| -  % D correct


nānubandho 'sti devānām asurān prati kaścana /
vikurvate na yady ete mithyā devān imān prati // SoKss_8,7.117 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  v  -| v  v| -  v  -  % B correct
% v  -  v  -| v| -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ity ukte devaguruṇā dānavendro mayo 'bravīt /
syād vikāro 'surāṇāṃ cet tad dadyān nasmuciḥ katham // SoKss_8,7.118 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -| v  -  % B correct
% -| v  -  -| v  -  -| -| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


uccaiḥśravasam indrāya mṛtasaṃjīvanaṃ hayam /
prabalaś ca śarīraṃ svaṃ surebhyaḥ katham arpayet // SoKss_8,7.119 //
% -  -  v  v  v| -  -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  v  -| v| v  -  -| -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


trailokyaṃ haraye dattvā viśet kārāṃ kathaṃ baliḥ /
ayodehaḥ kathaṃ dehaṃ dadyād vā viśvakarmaṇe // SoKss_8,7.120 //
% -  -  -| v  v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


adhikaṃ vā kiyad vacmi nityasaṃbhāvino 'surāḥ /
chadmanā cen na bādhyante tad eṣāṃ nāsti vikriyā // SoKss_8,7.121 //
% v  v  -| -| v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -| -| v| -  -  -| % C pathyā
% v| -  -| -  v| -  v  -  % D correct


evaṃ mayāsureṇokte siddhyāvoci tathā yathā /
prītiṃ devāsurāś cakrur mithaḥ kaṇṭhagrahottaram // SoKss_8,7.122 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tāvad bhavānyā prahitā pratīhārī jayābhidhā /
atrāgāt pūjitā sarvaiḥ sumeruma vadac ca sā // SoKss_8,7.123 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  v  v| v  -| v| -  % D correct


devyāhaṃ preṣitā tvāṃ pratyādiṣṭaṃ ca tayā tava /
asti te kanyakā nāmnā kāmacūḍāmaṇiḥ sutā // SoKss_8,7.124 //
% -  -  -| -  v  -| -| -  % A pathyā, pādas compounded?
% -  -  -| v| v  -| v  -  % B correct
% -  v| -| -  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


sūryaprabhāya tāṃ dehi śīghraṃ bhaktā hi sā mama /
ity ukto jayayā prahvaḥ sumeruḥ pratyuvāca tām // SoKss_8,7.125 //
% -  -  v  -  v| -| -  v| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


yad ādiśati devī māṃ paramo 'nugraho hy ayam /
devenāpy ayam evārthaḥ prāg ādiṣṭo mamābhavat // SoKss_8,7.126 //
% v| -  v  v  v| -  -| -| % A pathyā
% v  v  -| -  v  -||v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -| -  -  -| v  -  v  -  % D correct


evaṃ sumeruṇā proktā prāha sūryaprabhaṃ jayā /
tvayaiṣā sarvabhāryāṇāṃ kartavyoparivartinī // SoKss_8,7.127 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sarvābhyo 'bhimatānyābhyas tavāpy eṣā bhaviṣyati /
ityādiṣṭaṃ tavāpy adya devyā gauryā prasannayā // SoKss_8,7.128 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ity uktvāntardadhe sūryaprabheṇābhyarcitā jayā /
atraivāhni sumeruś ca lagnaṃ niścitavān drutam // SoKss_8,7.129 //
% -| -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  -  -  v| v  -  -| v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


vedīm akārayat so 'tra sadratnastambhakuṭṭimām /
yuktāṃ tadraśmijālena pihiteneva vahninā // SoKss_8,7.130 //
% -  -| v  -  v  -| -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


ānāyayām āsa ca tāṃ kāmacūḍāmaṇiṃ sutām /
nipīyam ānalāvaṇyāṃ lolair devāsurekṣaṇaiḥ // SoKss_8,7.131 //
% -  -  v  -| -  v| v| -| % A bha-vipulā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


umā himavato jātā jātā ceyaṃ sumerutaḥ /
itīva tatsamānena saundaryeṇa samāśritām // SoKss_8,7.132 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tato vedīṃ samāropya kṛtakautukaśobhitām /
prasādhitāṃ sumerus tāṃ dadau sūryaprabhāya saḥ // SoKss_8,7.133 //
% v  -| -  -| v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -| v  -  -| -| % C pathyā
% v  -| -  -  v  -  v| -  % D correct


sūryaprabhaś ca jagrāha kāmacūḍāmaṇes tadā /
danuprabhṛtibhir baddhakaṅkaṇaṃ pāṇipaṅkajam // SoKss_8,7.134 //
% -  -  v  -| v| -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


dadau lājavisarge ca prathame tatkṣaṇāgatā /
jayā bhavānīprahitā divyāṃ mālām anaśvarīm // SoKss_8,7.135 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -| v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


sumeruś cāpy anarghāṇi ratnāni pradadau tadā /
airāvaṇāt samutpannaṃ divyaṃ ca varavāraṇam // SoKss_8,7.136 //
% v  -  -| -| v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


dvitīye lājamokṣe ca jayā ratnāvalīm adāt /
yayā kaṇṭhasthayā mṛtyuḥ kṣuttṛṣṇā ca na bādhate // SoKss_8,7.137 //
% v  -  -| -  v  -  -| v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -  -| v| v| -  v  -  % D correct


sumeruś ca dadāti sma dviguṇaṃ ratnasaṃcayam /
uccaiḥśravaḥprasūtaṃ ca hayaratnam anuttamam // SoKss_8,7.138 //
% v  -  -| v| v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


lājamokṣe tṛtīye ca dadāv ekāvalīṃ jayā /
yauvanaṃ kṣīyate naiva yayā kaṇṭhāvalagnayā // SoKss_8,7.139 //
% -  v  -  -| v  -  -| v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


sumerus triguṇaṃ rāśiṃ ratnānāṃ pravitīrya ca /
dattavān gulikāṃ divyāṃ sarvasiddhyupayoginīm // SoKss_8,7.140 //
% v  -  -| v  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tato vivāhe nirvṛtte sumeruḥ sasurāsurān /
vidyādharān devamātṛḥ sarvān evaṃ vyajijñapat // SoKss_8,7.141 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| -  -| v  -  v  -  % D correct


bhoktavyam adya yuṣmābhiḥ sarvair eva gṛhe mama /
anugrahaś ca kartavyo baddho mūrdhni mayāñjaliḥ // SoKss_8,7.142 //
% -  -  v| -  v| -  -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% v  -  v  -| v| -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


evam abhyarthanāṃ tasya sumeroḥ sarva eva te /
yāvan necchanti tāvac ca nandī tatrāgato 'bhavat // SoKss_8,7.143 //
% -  v| -  -  v  -| -  v| % A pathyā
% v  -  -| -  v| -  v| -  % B correct
% -  -| -  -  v| -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sa tān avādīt praṇatān ādiṣṭaṃ vas triśūlinā /
gṛhe sumeror bhoktavyam eṣa hy asmatparigrahaḥ // SoKss_8,7.144 //
% v| -| v  -  -| v  v  -| % A bha-vipulā
% -  -  -| -| v  -  v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% -  -||-  -  v  -  v  -  % D correct


etad anneṣu bhukteṣu tṛptiḥ syāc chāśvatī ca vaḥ /
iti nandimukhāc chrutvā sarve sat pratipedire // SoKss_8,7.145 //
% -  v| -  -  v| -  -  v| % A pathyā
% -  -| -| -  v  -| v| -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tato 'trājagmur amitāḥ śaṃkaraprahitā gaṇāḥ /
vināyakamahākālavīrabhadrādyadhiṣṭhitāḥ // SoKss_8,7.146 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% -  v  -  v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


te ca bhojanasajjāṃ tāṃ vediṃ kṛtvā yathākramam /
tān upāveśayan devadyucarāsuramānuṣān // SoKss_8,7.147 //
% -| v| -  v  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


upāharanta tebhyaś ca vidyākḷptān sumeruṇā /
āhārāñ śaṃkarādiṣṭakāmadhenūdbhavāṃs tathā // SoKss_8,7.148 //
% v  -  v  -  v| -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


ekaikasya yathārhaṃ ca tasthur icchāvidhāyinaḥ /
vīrabhadramahākālabhṛṅgiprabhṛtayaḥ surāḥ // SoKss_8,7.149 //
% -  -  -  v| v  -  -| v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


pade pade ca saṃtoṣamiladdyucaracāraṇam /
tadā saṃgītakam abhūd divyastrīnṛtyasundaram // SoKss_8,7.150 //
% v  -| v  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -| -  -  v  v| v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


āhārānte ca sarveṣāṃ teṣāṃ nandīśvarādayaḥ /
dadur divyāni mālyāni vastrāṇy ābharaṇāni ca // SoKss_8,7.151 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v| -  -  v| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


evaṃ saṃmānya devādīn nandiprabhṛtayo 'khilāḥ /
gaṇeśvarā gaṇaiḥ sarvaiḥ saha jagmur yathāgatam // SoKss_8,7.152 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tato devāsurāḥ sarve tāś ca tanmātaro yayuḥ /
śrutaśarmādayas te cāpy āmantrya svaṃ svam āspadam // SoKss_8,7.153 //
% v  -| -  -  v  -| -  -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -| -| -| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


sūryaprabhaḥ sabhāryaś ca savayasyavadhūyataḥ /
vimānena yayāv ādyaṃ tat sumerutapovanam // SoKss_8,7.154 //
% -  -  v  -| v  -  -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


preṣayām āsa harṣaṃ ca svavayasyaṃ mahībhṛtām /
ratnaprabhasya ca bhrātur ākhyātum udayaṃ nijam // SoKss_8,7.155 //
% -  v  -| -  v| -  -| -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v| -| -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


dinānte ca sa sadratnaparyaṅkaṃ sādhunirmitam /
kāmacūḍāmaṇer vadhvā vāsaveśma viveśa tat // SoKss_8,7.156 //
% v  -  -| v| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


tatraitāṃ ca ghanāśleṣadaśanacchadakhaṇḍanaiḥ /
tyājayitvā śanair lajjāṃ navoḍhāsulabhāṃ kramāt // SoKss_8,7.157 //
% -  -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


anirvācyaṃ navaṃ mugdhavidagdhamadhuraṃ ratam /
anāsvāditam anyābhyaḥ siṣeve sa tayā saha // SoKss_8,7.158 //
% v  -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% v  -  -  v  v| -  -  -| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


idānīṃ bahir anyāsāṃ niveśo hṛdaye 'stu me /
antaḥ punas tavaikasyā iti tāṃ cānvarañjayat // SoKss_8,7.159 //
% v  -  -| v  v| -  -  -| % A pathyā
% v  -  -| v  v  -| v| -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% v  v| -| -  v  -  v  -  % D correct


tato ratāntasuptasya priyāśleṣasukhāvahā /
śanaiḥ samāptim agaman niśā nidrā ca tasya sā // SoKss_8,7.160 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -| v  -  v| v  v  -| % C na-vipulā
% v  -| -  -| v| -  v| -  % D correct


prabhāte ca sa utthāya gatvā sūryaprabhas tataḥ /
ādyās tā rañjayām āsa nijabhāryāḥ saha sthitāḥ // SoKss_8,7.161 //
% v  -  -| v| v| -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tās taṃ navavadhūraktaṃ yāvat parihasanti ca /
sanarmavakramadhurasnigdhamugdhair vacaḥkramaiḥ // SoKss_8,7.162 //
% -| -| v  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


dvāḥsthenāveditas tāvad āgatya praṇipatya ca /
vidyādharaḥ suṣeṇākhyaḥ kṛtinaṃ taṃ vyajijñapat // SoKss_8,7.163 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


deva trikūṭanāthādyaiḥ sarvair vidyādhareśvaraiḥ /
preṣito 'ham ihaivaṃ ca devaṃ vijñāpayanti te // SoKss_8,7.164 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| v| v  -  -| v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


ṛṣabhādrau tṛtīye 'hni hy abhiṣekaḥ śubhas tava /
saṃvādyatāṃ tat sarveṣām udyamo 'tra vidhīyatām // SoKss_8,7.165 //
% v  v  -  -| v  -  -| -||% A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% -  v  -| v| v  -  v  -  % D correct


tac chrutvā pratyavocat taṃ dūtaṃ sūryaprabhas tadā /
gaccha trikūṭādhipatiprabhṛtīn brūhi madgirā // SoKss_8,7.166 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -| -  v| -  v  -  % D correct


bhavanta eva kurvantu samārambhaṃ vadantu ca /
ātmanaiva paraṃ sajjā vayam ete sthitāḥ punaḥ // SoKss_8,7.167 //
% v  -  v| -  v| -  -  v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


saṃvādanaṃ tu sarveṣāṃ kariṣyāmo yathāyatham /
ity āttapratisaṃdeśaḥ suṣeṇaḥ sa tato yayau // SoKss_8,7.168 //
% -  -  v  -| v| -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


sūryaprabho 'pi caikaikaṃ prabhāsaprabhṛtīn sakhīn /
devānāṃ yājñavalkyādimunīnāṃ bhūbhṛtāṃ tathā // SoKss_8,7.169 //
% -  -  v  -| v| -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


vidyādharāsurāṇāṃ ca visasarja pṛthak pṛthak /
nimantraṇāya sarveṣāṃ svābhiṣekamahotsave // SoKss_8,7.170 //
% -  -  v  -  v  -  -| v| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


svayaṃ jagāma caikākī kailāsaṃ parvatottamam /
harasya cāmbikāyāś ca nimantraṇakṛtodyamaḥ // SoKss_8,7.171 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v| -  v  -  -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


ārohaṃś ca tam adrākṣīc chubhrabhūtisitaṃ girim /
sevyaṃ devarṣisiddhānāṃ dvitīyam iva śaṃkaram // SoKss_8,7.172 //
% -  -  -| v| v| -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


ardhād adhikam āruhya durārohaṃ tataḥ param /
sa taṃ paśyan dadarśātra vaidrumaṃ dvāram ekataḥ // SoKss_8,7.173 //
% -  -| v  v  v| -  -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v| -| -  -| v  -  -  v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


yadā praveśaṃ naivātra siddhimān apy avāpa saḥ /
tadaikāgreṇa manasā stauti sma śaśiśekharam // SoKss_8,7.174 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  v  -| -| v  -  v| -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% -  -| v| v  v  -  v  -  % D correct


tatas tad dvāram udghāṭya pumān gajamukho 'bravīt /
ehi praviśa tuṣṭas te herambo bhagavān iti // SoKss_8,7.175 //
% v  -| -| -  v| -  -  v| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  -| v  v  v| -  -| -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tataḥ sūryaprabhas tatra praviśyāntaḥ savismayaḥ /
upaviṣṭe mahābhoge jyotīrasaśilātale // SoKss_8,7.176 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


dvādaśādityasaṃkāśam ekadaṃṣṭraṃ gajānanam /
lambodaraṃ trinetraṃ ca jvalatparaśumudgaram // SoKss_8,7.177 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


vināyakaṃ parivṛtaṃ nānāprāṇimukhair gaṇaiḥ /
dadarśātha vavande ca pādayoḥ praṇipatya tam // SoKss_8,7.178 //
% v  -  v  -| v  v  v  -| % A na-vipulā
% -  -  -  v  v  -| v  -  % B correct
% v  -  -  v| v  -  -| v| % C pathyā
% -  v  -| v  v  -  v| -  % D correct


so 'pi taṃ vighnajitprītaḥ pṛṣṭvāgamanakāraṇam /
ārohānena mārgeṇety avocat snigdhayā girā // SoKss_8,7.179 //
% -| v| -| -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tena sūryaprabhaḥ so 'nyām ārūḍhaḥ pañcayojanīm /
padmarāgamayaṃ dvāram apaśyad aparaṃ mahat // SoKss_8,7.180 //
% -  v| -  -  v  -| -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


anavāptapraveśaś ca tatrāpi sa pinākinam /
devaṃ nāmasahasreṇa tuṣṭāvānanyamānasaḥ // SoKss_8,7.181 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tataḥ kumāraputreṇa svayaṃ dvāraṃ vivṛtya tat /
uktātmanā viśākhākhyenāntaḥ prāveśyatātra saḥ // SoKss_8,7.182 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % D correct


praviṣṭaś ca dadarśātra skandaṃ jvālānaladyutim /
yuktaṃ śākhaviśākhādyaiḥ sadṛśaiḥ pañcabiḥ sutaiḥ // SoKss_8,7.183 //
% v  -  -| v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


sa jātamātrakaprahvair duṣṭagrahaśiśugrahaiḥ /
vṛtaṃ taṃ koṭisaṃkhyākair gaṇeśaiś caraṇānataiḥ // SoKss_8,7.184 //
% v| -  v  -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -| -| -  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tenāpi parituṣṭena pṛṣṭvā kāraṇam āgame /
tasyārohaṇamārgo 'tra vyādiṣṭaḥ śarajanmanā // SoKss_8,7.185 //
% -  -  v| v  v  -  -  v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


evaṃ krameṇa cānyāni ratnadvārāṇi pañca saḥ /
sabhairavamahākālavīrabhadreṇa nandinā // SoKss_8,7.186 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


bhṛṅgiṇā cānugaiḥ sākaṃ niruddhāni yathākramam /
atītya prāpa pṛṣṭhe 'dreḥ sphāṭikaṃ dvāram uttamam // SoKss_8,7.187 //
% -  v  -| -  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  -| -  v| -  -| -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tataḥ stuvan devadevaṃ rudreṣv ekena sādaram /
praveśitas tad adrākṣīc chaṃbhoḥ svargādhikaṃ padam // SoKss_8,7.188 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -| v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


divyagandhavahad vātaṃ sadāpuṣpaphaladrumam /
gandharvārabdhasaṃgītam apsaronṛttasotsavam // SoKss_8,7.189 //
% -  v  -  v  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatraikadeśe sphaṭikamayasiṃhāsane sthitam /
trilocanaṃ śūlapāṇiṃ svacchasphaṭikasaṃnibham // SoKss_8,7.190 //
% -  -  v  -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  v  v  v  -  v  -  % D correct


baddhapiṅgajaṭājūṭaṃ cārucandrārdhaśekharam /
pārśvasthayā girijayā bhagavatyopasevitam // SoKss_8,7.191 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


sūryaprabhaḥ sa sānandaḥ paśyati sma maheśvaram /
upetya cāpatat tasya sadevīkasya pādayoḥ // SoKss_8,7.192 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tataḥ pṛṣṭhe karaṃ dattvā tam utthāpyopaveśya ca /
kim artham āgato 'sīti papraccha bhagavān haraḥ // SoKss_8,7.193 //
% v  -| -  -| v  -| -  -| % A pathyā
% v| -  -  -  v  -  v| -  % B correct
% v| -  v| -  v  -| -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


pratyāsanno 'bhiṣeko me saṃnidhānaṃ tad arthaye /
prabhos tatreti taṃ sūryaprabhaḥ pratyabravīc ca saḥ // SoKss_8,7.194 //
% -  -  -  -| v  -  -| -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -| -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v| -  % D correct


tataḥ śaṃbhur uvācainam iyān kliṣṭo 'si tarhi kim /
saṃnidhānāya kiṃ putra tata evāsmi na smṛtaḥ // SoKss_8,7.195 //
% v  -| -  v| v  -  -  v| % A pathyā
% v  -| -  -| v| -  v| -  % B correct
% -  v  -  -  v| -| -  v| % C pathyā
% v  v| -  -  v| -| v  -  % D correct


tad astu saṃnidhāsye 'ham ity uktvā bhaktavatsalaḥ /
so 'ntikasthitam āhūya gaṇam ekaṃ samādiśat // SoKss_8,7.196 //
% v| -  v| -  v  -  -| v| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -| v  -  v  v| -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


gacchaitam abhiṣekārtham ṛṣabhaṃ parvataṃ naya /
mahābhiṣekasthānaṃ hi tad eṣāṃ cakravartinām // SoKss_8,7.197 //
% -  -  v| v  v  -  -  v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v  -  v  -  -  -  -| v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v| -  -| -  v  -  v  -  % D correct


ityādiṣṭo bhagavatā sa taṃ sūryaprabhaṃ gaṇaḥ /
pradakṣiṇīkṛteśānam utsaṅge praṇato 'grahīt // SoKss_8,7.198 //
% -  -  -  -| v  v  v  -| % A na-vipulā
% v| -| -  -  v  -| v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


nītvā saṃsthāpayām āsa tasminn ṛṣabha parvate /
svasiddhyā tatkṣaṇenaiva yayau cādarśanaṃ tataḥ // SoKss_8,7.199 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


sūryaprabhasya cātrasthasyāyayuḥ svavayasyakāḥ /
kāmacūḍāmaṇimukhā bhāryā vidyādharādhipāḥ // SoKss_8,7.200 //
% -  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


sendrāś ca devā asurāḥ samayādyā maharṣayaḥ /
śrutaśarmā sumeruś ca sa suvāsakumārakaḥ // SoKss_8,7.201 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


sūryaprabhaś ca sarvāṃs tāny athocitam amānayat /
uktarudrādivṛttāntam abhyanandaṃś ca te 'pi tam // SoKss_8,7.202 //
% -  -  v  -| v| -  -| -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -| v| -| v| -  % D correct


atha vividhauṣadhisahitaṃ nadīnadāmbhodhitīrthasaṃbhūtam /
maṇikanakamayaiḥ kumbhaiḥ svayam āninyur jalaṃ prabhāsādyāḥ // SoKss_8,7.203 //
% v  v| v  v  -  v  v  v  v  -| v  -  v  -  -  v  -  v  -  -  -  %
% v  v  v  v  v  v  -| -  -| v  v| -  -  -| v  -| v  -  -  -  % Gīti (30+30 morae)


tāvad gaurīsahito bhagavān atrāyayau purārātiḥ /
devāsuravidyādharanṛpatimaharṣipraṇamyamānāṅghriḥ // SoKss_8,7.204 //
% -  -| -  -  v  v  -| v  v  -| -  -  v  -| v  -  -  -  %
% -  -  v  v  -  -  v  v  v  v  v  v  -  -  v  -  v  -  -  -  % Gīti (30+30 morae)


sarveṣu teṣu suradānavakhecareṣu puṇyāhaghoṣamukhareṣv akhilair jalais te /
sūryaprabhaṃ tam ṛṣayo dyucarādhirājye siṃhāsane sam upaveśitam abhyaṣiñcan // SoKss_8,7.205 //
% -  -  v| -  v| v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -| v  -| -  % Vasantatilaka (14)
% -  -  v  -| v| v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v| v  v  -  v  v| -  v  -  -  % Vasantatilaka (14)


babandha paṭṭaṃ mukuṭaṃ ca tasya sa
prahṛṣya vijñānamayo mayāsuraḥ /
nanāda tūryaiḥ saha devadundubhir
varāpsaronṛttapuraḥ saro divi // SoKss_8,7.206 //
% v  -  v| -  -| v  v  -| v| -  v| -  % Vaṃśastha (12)
% v  -  v| -  -  v  v  -| v  -  v  -  % Vaṃśastha (12)
% v  -  v| -  -| v  v| -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v  v  -| v  -| v  -  % Vaṃśastha (12)


tāṃ ca maharṣisamūhaḥ sa kāmacūḍāmaṇiṃ samabhiṣicya /
sūryaprabhasya vidadhe tasya samucitāṃ mahādevīm // SoKss_8,7.207 //
% -| v| v  -  v  v  -  -| v| -  v  -  -  v  -| v  v  v  -  -  %
% -  -  v  -  v| v  v  -| -  v| v  v  v  -| v  -  -  -  % Āryā (30+27 morae): pathyā


tato gateṣu tridaśāsureṣu
sūryaprabho bandhusuhṛdvayasyaiḥ /
sahātra vidyādharacakravartī
mahābhiṣekotsavam ātatāna // SoKss_8,7.208 //
% v  -| v  -  -| v  v  -  v  -  v  % Upendravajrā (11)
% -  -  v  -| -  v  v  -  v  -  -  % Indravajrā (11)
% v  -  v| -  -  v  v  -  v  -  -  % Upendravajrā (11)
% v  -  v  -  -  v  v| -  v  -  -  % Upendravajrā (11)


dinaiś ca vedyardhakam uttaraṃ tad
dattvā haroktaṃ śrutaśarmaṇe saḥ /
anyāḥ priyāḥ prāpya samaṃ vayasyair
bheje ciraṃ khecararājalakṣmīm // SoKss_8,7.209 //
% v  -| v| -  -  v  v| -  v  -| -  % Upendravajrā (11)
% -  -| v  -  -| v  v  -  v  -| -  % Indravajrā (11)
% -  -| v  -| -  v| v  -| v  -  -  % Indravajrā (11)
% -  -| v  -| -  v  v  -  v  -  -  % Indravajrā (11)


evaṃ haraprasādaprabhāvataḥ prāpi mānuṣeṇāpi /
sūryaprabheṇa pūrvaṃ vidyādharacakravartitvam // SoKss_8,7.210 //
% -  -| v  -  v  -  -  v  -  v  -| -  v| -  v  -  -  -  %
% -  -  v  -  v| -  -| -  -  v  v  -  v  -  -  -  % Mukhacapalā (30+27 morae)


iti vidyādharadhuryo vyākhyāya kathāṃ sa vatsarājāgre /
vajraprabhaḥ praṇamya ca naravāhanadattam udyayau gaganam // SoKss_8,7.211 //
% v  v| -  -  v  v  -  -| -  -  v| v  -| v| -  v  -  -  -  %
% -  -  v  -| v  -  v| v| v  v  -  v  v  -  v| -  v  -| v  v  -  % Gīti (30+30 morae)


tasmin gate ca naravāhanadattadevo devyā svayā madanamañcukayā sametaḥ /
vatseśvarasya pitur āsta gṛhe sa vīro vidyādharendrapadalābham udīkṣamāṇaḥ // SoKss_8,7.212 //
% -  -| v  -| v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v| -  v| v  -| v| -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare sūryaprabhalambake saptamas taraṅgaḥ /

samāptaś cāyaṃ sūryaprabhalambako 'ṣṭamaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


alaṃkāravatī nāma navamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_9,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

niśumbhabharanamrūrvīkharvitāḥ parvatā api /
yaṃ namantīva nṛtyantaṃ namāmas taṃ vināyakam // SoKss_9,1.1 //
% v  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -| v  -  -  v| -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


evaṃ vatseśvarasutaḥ kauśāmbyāṃ bhavane pituḥ /
vasan vidyadharādhīśair ādāv eva kṛtānatiḥ // SoKss_9,1.2 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  -  -| v  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


naravāhanadattaḥ sa kadācin mṛgayāgataḥ /
viveśa gomukhasakho muktasainyo mahad dhanam // SoKss_9,1.3 //
% v  v  -  v  v  -  -| v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -| v  -  % D correct


sa tatra dakṣiṇenākṣṇā sphuratoktaśubhāgamaḥ /
divyavīṇāravonmiśram aśṛṇod ītaniḥsvanam // SoKss_9,1.4 //
% v| -  v| -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


gatvā tadanusāreṇa nātidūraṃ dadarśa saḥ /
svayaṃbhyāyatanaṃ śaivaṃ saṃyatāśvo viveśa ca // SoKss_9,1.5 //
% -  -| v  v  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tatropavīṇayantīṃ ca deveśaṃ devakanyakām /
apaśyad varakanyābhir bahvībhiḥ parivāritām // SoKss_9,1.6 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


sā dṛṣṭā tasya hṛdayaṃ prasaratkāntinirjharā /
indumūrtir ivāmbhodheḥ kṣobhayām āsa tatkṣaṇam // SoKss_9,1.7 //
% -| -  -| -  v| v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


sāpi taṃ sarasasnigdhamugdhenālokya cakṣuṣā /
tad ekagatacittābhūd vismṛtasvarasāraṇā // SoKss_9,1.8 //
% -  v| -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v| -  v  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


naravāhanadattasya cittajño gomukhas tataḥ /
keyaṃ kasya sutā ceti yāvat pṛcchati tatsakhīḥ // SoKss_9,1.9 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| -  v| v  -| -  v| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


tāvac ca sadṛśī tasyāḥ pūrvaṃ hemāruṇaprabhā /
paścād avatatāraikā prauḍhā vidyādharī divaḥ // SoKss_9,1.10 //
% -  -| v| v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sā cāvatīrya kanyāyās tasyāḥ pārśva upāviśat /
kanyāpy utthāya sā tasyāḥ pādayor apatat tadā // SoKss_9,1.11 //
% -| -  v  -  v| -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -| -  -  v| -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


sarvavidyādharādhīśaṃ nirvighnaṃ patim āpnuhi /
iti prauḍhāpi sā tasyāḥ kanyāyā āśiṣaṃ dadau // SoKss_9,1.12 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  -| -  -  v| -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


naravāhanadatto 'tha tām upetya praṇamya ca /
dattāśiṣaṃ paryapṛcchat saumyāṃ vidyādharīṃ śanaiḥ // SoKss_9,1.13 //
% v  v  -  v  v  -  -| v| % A pathyā
% -| v  -  -| v  -  v| -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| -  -  v  -| v  -  % D correct


keyaṃ kanyā bhavaty amba tava kā kathyatām iti /
tato vidyādharī sā tam uvāca śṛṇu vacmy adaḥ // SoKss_9,1.14 //
% -  -| -  -| v  -| -  v| % A pathyā
% v  v| -| -  v  -| v  -  % B correct
% v  -| -  -  v  -| -| v| % C pathyā
% v  -  v| v  v| -| v  -  % D correct


asti gaurīguroḥ śaile śrīsundarapuraṃ puram /
āste 'laṃkāraśīlākhyas tatra vidyādhareśvaraḥ // SoKss_9,1.15 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tasyodāraguṇasyāsti mahiṣī kāñcanaprabhā /
tasyāṃ tasya ca kālena rājñaḥ sūnur ajāyata // SoKss_9,1.16 //
% -  -  -  v  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  v| v| -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


eṣa dharmaparo bhāvīty ādiṣṭam umayā yadā /
svapne tadā dharmaśīlaṃ nāmnā tam akarot pitā // SoKss_9,1.17 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| v  -| -  v  -  -| % C ra-vipulā
% -  -| v| v  v  -| v  -  % D correct


krameṇa yauvanaprāptaṃ dharmaśīlaṃ sa taṃ sutam /
rājā saṃyojya vidyābhir yauvarājye 'bhiṣiktavān // SoKss_9,1.18 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ sa yauvarājyastho dharmaikaparamo vaśī /
arañjayad dharmaśīlaḥ pitur abhyadhikaṃ prajāḥ // SoKss_9,1.19 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% v  v| -  v  v  -| v  -  % D correct


tato 'laṃkāraśīlasya rājñaḥ sā kāñcanaprabhā /
antarvatnī satī rājñī tasya sūte sma kanyakām // SoKss_9,1.20 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


naravāhanadattasya bhāryaiṣā cakravartinaḥ /
kanyā bhavitrīti tadā divyā vāgudaghoṣayat // SoKss_9,1.21 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  -  v| v  -| % C bha-vipulā
% -  -| -  v  v  -  v  -  % D correct


tato 'tra tenālaṃkāravatīti kṛtanāmikā /
pitrā krameṇāvardhiṣṭa bālā śaktikaleva sā // SoKss_9,1.22 //
% v  -| v| -  -  -  -  v  % A  ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% -  -| v  -  -  -  -  v| % C  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  v  v  -  v| -  % D correct


kālena yauvanasthā ca prāptavidyā nijātpituḥ /
tattadāyatanaṃ śaṃbhorbhaktyā bhramitumudyatā // SoKss_9,1.23 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tāvac ca dharmaśīlo 'sya bhrātā śānto yuvāpi san /
raho 'laṃkāraśīlaṃ taṃ pitaraṃ svaṃ vyajijñapat // SoKss_9,1.24 //
% -  -| v| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


na māṃ bhogā ime tāta prīṇanti kṣaṇabhaṅgurāḥ /
kiṃ tadasti hi saṃsāre paryantavirasaṃ na yat // SoKss_9,1.25 //
% v| -| -  -| v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -| v  -  v| v| -  -  -| % C pathyā
% -  -  v  v  v  -| v| -  % D correct


tathā caitattvayā kiṃ na śrutaṃ vyāsamunervacaḥ /
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ // SoKss_9,1.26 //
% v  -| -  -  v  -| -| -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam /
tadeṣu kā ratistāta naśvareṣu manasvinām // SoKss_9,1.27 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% v  -  v| -| v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


paratra ca sahāyānti na bhogā nārthasaṃcayāḥ /
ekastu bāndhavo dharmo na jahāti padātpadam // SoKss_9,1.28 //
% v  -  v| v| v  -  -  v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


tasmādvanāya gatvāhaṃ sādhayāmyuttamaṃ tapaḥ /
āsādayeyaṃ tad yena śāśvataṃ paramaṃ padam // SoKss_9,1.29 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  -  -| -| -  v| % C ma-vipulā
% -  v  -| v  v  -| v  -  % D correct


ity uktavantaṃ taṃ putraṃ dharmaśīlaṃ samākulaḥ /
rājālaṃkāraśīlo 'tha vakti smodaśrulocanaḥ // SoKss_9,1.30 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


bālasyaiva tavākāṇḍe ko 'yaṃ putra matibhramaḥ /
upayukte hi tāruṇye praśamaḥ sadbhir iṣyate // SoKss_9,1.31 //
% -  -  -  v| v  -  -  -| % A pathyā
% -| -| -  v| v  -  v  -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


kṛtadārasya dharmeṇa rājyaṃ pālayatastava /
bhogān bhoktum ayaṃ kālo na vairāgyasya sāṃpratam // SoKss_9,1.32 //
% v  v  -  -  v| -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% v| -  -  -  v| -  v  -  % D correct


etatpiturvacaḥ śrutvā dharmaśīlo 'bhyadhātpunaḥ /
na śamāśamayor atra niyamo 'sti vayaḥkṛtaḥ // SoKss_9,1.33 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v| v  -  v  v  -| -  v| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


īśvarānugṛhīto hi kaścidbālo 'pi śāmyati /
vṛddho 'pi na śamaṃ yāti kaś citkāpuruṣaḥ punaḥ // SoKss_9,1.34 //
% -  v  -  v  v  -  -| v| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -| v| v| v  -| -  v| % C pathyā
% -| -  -  v  v  -| v  -  % D correct


na ca rājye ratirme 'sti na vā dāraparigrahe /
mamaitajīvitaphalaṃ yacchivārādhanaṃ tapaḥ // SoKss_9,1.35 //
% v| v| -  -| v  -  -| v| % A pathyā
% v| -| -  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


iti bruvāṇaṃ yatnenāpyanivāryamavekṣya tam /
pitālaṃkāraśīlo 'sau vimucyāśrūṇyabhāṣata // SoKss_9,1.36 //
% v  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  v  -  v  v  -  v| -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


yadi yūno 'pi te putra vairāgyam idamīdṛśam /
nāsti vṛddhasya me tatkimaham apy āśraye vanam // SoKss_9,1.37 //
% v  v| -  -| v| -| -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  v| -  -  v| -| -  v  % C pathyā, pādas compounded?
% v  v| -| -  v  -| v  -  % D correct


ity uktvā martyalokaṃ ca gatvā bhārāyutaṃ dadau /
brāhmaṇebhyo daridrebhyo ratnānāṃ kāñcanasya ca // SoKss_9,1.38 //
% -| -  -| -  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


etya ca svapuraṃ bhāryāmavocatkāñcanaprabhām /
tvayā madājñayehaiva sthātavyaṃ nagare nije // SoKss_9,1.39 //
% -  v| -| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


rakṣālaṃkāravatyeṣā kanyā pūrṇe ca vatsare /
asti vaivāhalagno 'syāstithāvadyatane śubhaḥ // SoKss_9,1.40 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  v| -  -  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


naravāhanadattāya dāsyāmyetāmahaṃ tadā /
sa cakravartī jāmātā pāsyatīdaṃ puraṃ ca naḥ // SoKss_9,1.41 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v| -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -| v| -  % D correct


ity uktvā dattaśapathāṃ bhāryāṃ rājā nivartya saḥ /
sasutāṃ vilapantīṃ tāṃ saputraḥ śiśriye vanam // SoKss_9,1.42 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -| v  v  -  -| -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


sā tu svapuramadhyāsta tadbhāryā kāñcanaprabhā /
duhitrā saha sādhvī strī bhartrājñāṃ kā hi laṅghayet // SoKss_9,1.43 //
% -| -| v  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -| v  v| -  -| -| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


tatsutātha tayā mātrā saha snehānuyātayā /
alaṃkāravatī bhrāntā bahūnyāyatanāni ca // SoKss_9,1.44 //
% -  v  -  v| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v| -  % D correct


ekadā tāṃ ca vakti sma vidyā prajñaptisaṃjñikā /
kaśmīreṣu svayaṃbhūni gatvā kṣetrāṇi pūjaya // SoKss_9,1.45 //
% -  v  -| -| v| -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


naravāhanadattaṃ hi nirvighnaṃ taṃ patiṃ tataḥ /
sarvavidyādharendraikacakravartinamāpsyasi // SoKss_9,1.46 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


ity uktā vidyayā gatvā kaśmīrānsā samātṛkā /
alaṃkāravatī śaṃbhuṃ puṇyakṣetreṣv apūjayat // SoKss_9,1.47 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


nandikṣetre mahādevagirāvamaraparvate /
sureśvaryādriṣu tathā vijaye kapaṭeśvare // SoKss_9,1.48 //
% -  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v  v| v  -| % C na-vipulā
% v  v  -| v  v  -  v  -  % D correct


evamādiṣu saṃpūjya kṣetreṣu girijāpatim /
vidyādharendrakanyā sā tanmātā cāgate gṛhān // SoKss_9,1.49 //
% -  v  -  v  v| -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tāmetāṃ viddhyalaṃkāravatīṃ subhaga kanyakām /
tāṃ ca mātarametasyā viddhi māṃ kāñcanaprabhām // SoKss_9,1.50 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v| -  v  -  % B correct
% -| v| -  v  v  -  -  -| % C pathyā
% -  v| -| -  v  -  v  -  % D correct


adya caiṣā mamānuktvaivāgatemaṃ śivālayam /
tataḥ prajñaptividyāto vijñāyāhamihāgatā // SoKss_9,1.51 //
% -  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tanmukhādeva ca jñātastvamapīhāgato mayā /
tadetāṃ devatādiṣṭām upayacchasva me sutām // SoKss_9,1.52 //
% -  v  -  -  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


prātaś ca so 'syāḥ pitroktaḥ prāpto vaivāhavāsaraḥ /
tadadya putra kauśāmbīṃ svām eva nagarīṃ vraja // SoKss_9,1.53 //
% -  -| v| -| -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% -| -  v| v  v  -| v  -  % D correct


āvāmitaś ca gacchāvaḥ prātaretya tapovanāt /
rājālaṃkāraśīlas te dāsyatyetāṃ sutāṃ svayam // SoKss_9,1.54 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


evaṃ tayokte 'laṃkāravatyās tasyāś ca tasya ca /
naravāhanadattasya kāpyavasthā dvayor abhūt // SoKss_9,1.55 //
% -  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -| -  -| v| -  v| -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


anyonyarajanīmātraviśleṣāsahanātmanoḥ /
cakrāhvayor ivāsanne dinānte sāśrunetrayoḥ // SoKss_9,1.56 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


dṛṣṭvā tau tādṛśau dvāvapyavādītkāñcanaprabhā /
kimekarātriviśleṣe hy adhair yaṃ yuvayor idam // SoKss_9,1.57 //
% -  -| -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -||% C pathyā
% v  -| -| v  v  -| v  -  % D correct


aniścitāvadhiṃ dhīrāḥ sahante virahaṃ ciram /
śrūyatāṃ rāmabhadrasya sītādevyās tathā kathā // SoKss_9,1.58 //
% v  -  v  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


rājño daśarathasyāsīdayodhyādhipateḥ sutaḥ /
rāmo bharataśatrughnalakṣmaṇānāṃ purāgrajaḥ // SoKss_9,1.59 //
% -  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


viṣṇoravatatārāṃśo rāvaṇocchedanāya yaḥ /
sītā tasyābhavadbhāryā prāṇeśā janakātmajā // SoKss_9,1.60 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


sa pitrā bharatanyastarāyena vidhiyogataḥ /
preṣito 'bhūdvanaṃ sākaṃ sītayā lakṣmaṇena ca // SoKss_9,1.61 //
% v| -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


tatra tasyāharatsītāṃ māyayā rāvaṇaḥ priyām /
nināya ca purīṃ laṅkāṃ pathi hatvā jaṭāyuṣam // SoKss_9,1.62 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  v| v| v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tataḥ sa rāmo virahī sugrīvaṃ vālino vadhāt /
svīkṛtya mārutiṃ preṣya tatpravṛttimabudhyata // SoKss_9,1.63 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


gatvā ca sāgare setuṃ baddhvā hatvā ca rāvaṇam /
laṅkāṃ vibhīṣaṇe nyasya sītāṃ pratyājahāra saḥ // SoKss_9,1.64 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


athāvṛttasya vanataḥ śāsato bharatārpitam /
tasya rājyamayodhyāyāṃ sītā garbhamadhatta sā // SoKss_9,1.65 //
% v  -  -  -  v| v  v  -| % A na-vipulā
% -  v  -| v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


tāvac cātra prajāceṣṭāṃ jñātumalpaparicchadaḥ /
svair aṃ paribhramannekaṃ so 'paśyatpuruṣaṃ prabhuḥ // SoKss_9,1.66 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| -| v  -  v  -  -  -| % C pathyā
% -| -  -  v  v  -| v  -  % D correct


has te gṛhītvā gṛhiṇīṃ nirasyantaṃ nijād gṛhāt /
parasyeyaṃ gṛhamagāditi doṣānukīrtanāt // SoKss_9,1.67 //
% -| -| v  -  -| v  v  -| % A bha-vipulā
% v  -  -  -| v  -| v  -  % B correct
% v  -  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% v  v| -  -  v  -  v  -  % D correct


rakṣogṛhoṣitā sītā rāmadevena nojjhitā /
ayam abhyadhiko yo māmujjhati jñātiveśmagām // SoKss_9,1.68 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v| -  v  v  -| -| -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


iti tadgṛhiṇīṃ tāṃ ca bruvatīṃ taṃ nijaṃ patim /
rāmo rājā sa śuśrāva khinnaścābhyantaraṃ yayau // SoKss_9,1.69 //
% v  v| -  v  v  -| -| -| % A pathyā
% v  v  -| -| v  -| v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


lokāpavādabhītaś ca sītāṃ tatyāja tāṃ vane /
sahate virahakleśaṃ yaśasvī nāyaśaḥ punaḥ // SoKss_9,1.70 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


sā ca garbhālasā daivādvālmīkeḥ prāpadāśramam /
tenarṣiṇā samāśvāsya tatraiva grāhitā sthitim // SoKss_9,1.71 //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


nūnaṃ sītā sadoṣeyaṃ tyaktā bhartrānyathā katham /
tadetaddarśanānnityaṃ pāpaṃ saṃkrāmatīha naḥ // SoKss_9,1.72 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


vālmīkaḥ kṛpayā caināṃ nirvāsayati nāśramāt /
etaddarśanajaṃ pāpaṃ tapasā ca vyapohati // SoKss_9,1.73 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tadeta yāvad gacchāmo dvitīyaṃ kaṃcid āśramam /
iti saṃmantrayāmāsustatrānye munayastadā // SoKss_9,1.74 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v| -  v  -  % B correct
% v  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tadbuddhvā tānsa vālmīkirabravīnnātra saṃśayaḥ /
śuddhaiṣā prāṇidhānena mayā dṛṣṭā dvijā iti // SoKss_9,1.75 //
% -  -  -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tathāpyapratyayasteṣāṃ yadā sīta tadābhyadhāt /
bhagavanto yathā vittha tathā śodhayateha mām // SoKss_9,1.76 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


aśuddhāyāḥ śiraśchedanigrahaḥ kriyatāṃ mama /
tac chrutvā jātakaruṇā jagadurmunayo 'tra te // SoKss_9,1.77 //
% v  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -| -  -| -  v  v  v  -| % C na-vipulā
% v  v  -  v  v  -| v| -  % D correct


astyatra ṭīṭibhasaronāma tīrthaṃ mahadvane /
ṭīṭibhī hi purā kāpi bhartrānyāsaṅgaśaṅkinā // SoKss_9,1.78 //
% -  -  v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% -  v  -| v| v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


mithyaiva dūṣitā sādhvī cakrandāśaraṇā bhuvam /
lokapālāṃś ca taistasyāḥ śuddhyarthaṃ tadvinirmitam // SoKss_9,1.79 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatraiṣā rāghavavadhūḥ pariśuddhiṃ karotu naḥ /
ity uktavadbhis taiḥ sākaṃ jānakī tatsaro yayau // SoKss_9,1.80 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% v  v  -  -| v  -  v| -  % B correct
% -| -  v  -  -| -| -  -| % C ma-vipulā
% -  v  -| -  v  -| v  -  % D correct


yady āryaputrād anyatra na svapne 'pi mano mama /
taduttareyaṃ sarasaḥ pāramamba vasuṃdhare // SoKss_9,1.81 //
% -| -  v  -  -| -  -  v| % A ma-vipulā
% -| -  -| v| v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  v| v  -  v  -  % D correct


ity uktvaiva praviṣṭā ca tasminsarasi sā satī /
nītā ca pāramutsaṅge kṛtvāvirbhūtayā bhuvā // SoKss_9,1.82 //
% -| -  -  -| v  -  -| v| % A pathyā
% -  -  v  v  v| -| v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tatastāṃ te mahāsādhvīṃ praṇemurmunayo 'khilāḥ /
rāghavaṃ śaptum aicchaṃś ca tatparityāgamanyunā // SoKss_9,1.83 //
% v  -  -| -| v  -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  v  -| -  v| -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


yuṣmābhir āryaputrasya na dhyātavyamamaṅgalam /
śaptumarhatha mām eva pāpāmañjalireṣa vaḥ // SoKss_9,1.84 //
% -  -  v| -  v  -  -  v| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  v  -  v  v| -| -  v| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


iti yadvārayām āsa sītā tānsā pativratā /
tena te munayas tuṣṭās tasyāḥ putrāśiṣaṃ daduḥ // SoKss_9,1.85 //
% v  v| -  -  v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tataḥ sā tatra tiṣṭhantī samaye suṣuve sutam /
taṃ ca nāmnā lavaṃ cakre sa vālmīkimuniḥ śiśum // SoKss_9,1.86 //
% v  -| -| -  v| -  -  -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -| v| -  -| v  -| -  -| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


bālam ādāya taṃ tasyāṃ gatāyāṃ snātum ekadā /
tena śūnyaṃ taduṭajaṃ dṛṣṭvā so 'cintayanmuniḥ // SoKss_9,1.87 //
% -  v| -  -  v| -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v| -  -| v  v  v  -| % C na-vipulā
% -  -| -| -  v  -  v  -  % D correct


sthāpayitvārbhakaṃ yāti snātuṃ sā tat kva so 'rbhakaḥ /
nītaḥ sa śvāpadeneha nūnam anyaṃ sṛjāmi tat // SoKss_9,1.88 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -| -| -| v| -| v  -  % B correct
% -  -| -| -  v  -  -  v| % C pathyā
% -  v| -  -| v  -  v| -  % D correct


snātvāgatānyathā sītā na prāṇāndhārayediha /
iti dhyātvā kuśaiḥ kṛtvā pavitraṃ nirmame 'rbhakam // SoKss_9,1.89 //
% -  -  v  -  v  -| -  -| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


lavasya sadṛśaṃ taṃ ca sa tathāsthāpayanmuniḥ /
āgatā taṃ ca sā dṛṣṭvā muniṃ sītā vyajijñapat // SoKss_9,1.90 //
% v  -  v| v  v  -| -| v| % A pathyā
% v| v  -  -  v  -  v  -  % B correct
% -  v  -| -| v| -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


svako 'yaṃ me sthito bālastadeṣo 'nyaḥ kuto mune /
tac chrutvā sa yathāvṛttamuktvā munir uvāca tām // SoKss_9,1.91 //
% v  -| -| -| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -| v  -| v  -  % B correct
% -| -  -| v| v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v| v  -  v| -  % D correct


bhavitavyaṃ gṛhāṇaitaṃ dvitīyamanaghe sutam /
kuśasaṃjñaṃ mayāyaṃ yatsvaprabhāvātkuśaiḥ kṛtaḥ // SoKss_9,1.92 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  v  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


ity uktā tena muninā sītā lavakuśau sutau /
tenaiva kṛtasaṃskārau vardhayām āsa tatra tau // SoKss_9,1.93 //
% -| -  -| -  v| v  v  -| % A na-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  v  -| -  v| -  v| -  % D correct


bālāveva ca tau divyamastragrāmamavāpatuḥ /
vidyāś ca sarvā vālmīkamuneḥ kṣatrakumārakau // SoKss_9,1.94 //
% -  -  -  v| v| -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


ekadā āśramamṛgaṃ hatvā tanmāṃsamādatuḥ /
arcāliṅgaṃ ca vālmīkeścakratuḥ krīḍanīyakam // SoKss_9,1.95 //
% -  v  -| -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tena khinno muniḥ so 'tha sītādevyānunāthitaḥ /
prāyaścittaṃ tayor evamādideśa kumārayoḥ // SoKss_9,1.96 //
% -  v| -  -| v  -| -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


gatvā kuberasarasaḥ svarṇapadmānyayaṃ lavaḥ /
tadudyānāc ca mandārapuṣpāṇyānayatu drutam // SoKss_9,1.97 //
% -  -| v  -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


tair etau bhrātarāv etalliṅgam arcayatām ubhau /
tenaitayor idaṃ pāpam upaśāntiṃ gamiṣyati // SoKss_9,1.98 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -| v  -  % B correct
% -  -  v  -| v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


etac chrutvaiva kailāsaṃ sa bālo 'pi lavo yayau /
ācaskanda kuberasya saraścopavanaṃ ca tat // SoKss_9,1.99 //
% -  -| -  -  v| -  -  -| % A pathyā
% v| -  -| v| v  -| v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% v  -  -  v  v  -| v| -  % D correct


nihatya yakṣān ādāya padmāni kusumāni ca /
āgacchan pathi sa śrānto viśaśrāma tarostale // SoKss_9,1.100 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  -  v| v  v  -  v| -  % B correct
% -  -  -| v  v| -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


atrāntare ca rāmasya naramedhe sulakṣaṇam /
cinvan puruṣam āgacchat tena mārgeṇa lakṣmaṇaḥ // SoKss_9,1.101 //
% -  -  v  -| v| -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v| -  -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


sa lavaṃ samarāhūtaṃ mohanāstreṇa mohitam /
kṣatradharmeṇa baddhvā tamayodhyāmanayatpurīm // SoKss_9,1.102 //
% v| v  -| v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v| -  -| v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tāvac ca sītām āśvāsya lavāgamanaduḥsthitām /
vālmīkaḥ svāśrame tatra jñānī kuśam abhāṣata // SoKss_9,1.103 //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


nīto 'yodhyāmavaṣṭabhya lakṣmaṇena suto lavaḥ /
gaccha mocaya taṃ tasmādebhir astrair vinirjitāt // SoKss_9,1.104 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  v| -  v  v| -| -  -  % C pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % D correct


ity uktvā dattadivyāstrastena gatvā kuśas tataḥ /
rodhyamānāmayodhyāyāṃ yajñabhūmiṃ rurodha saḥ // SoKss_9,1.105 //
% -| -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


jigāya lakṣmaṇaṃ cātra tannimittaṃ pradhāvitam /
yuddhe divyair mahāstraistaistato rāmastamabhyagāt // SoKss_9,1.106 //
% v  -  v| -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


so 'pi prabhāvād vālmīker jetuṃ nāstraiḥ śaśāka tam /
kuśaṃ yattena papraccha ko 'rthas te ko bhavāniti // SoKss_9,1.107 //
% -| -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -| v  -  v| -  % B correct
% v  -| -  -  v| -  -  v| % C pathyā
% -| -| -| -| v  -  v  -  % D correct


kuśas tato 'bravīd baddhvā lakṣmaṇenāgrajo mama /
ānīta iha tasyāhaṃ mocanārthamihāgataḥ // SoKss_9,1.108 //
% v  -| v  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


āvāṃ lavakuśau rāmatanayāviti jānakī /
mātā nau vakti cety uktvā tadvṛttāntaṃ śaśaṃsa saḥ // SoKss_9,1.109 //
% -  -| v  v  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v| -  v  -  % B correct
% -  -| -| -  v| -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tataḥ sabāṣpo rāmastaṃ lavamānāyya tāvubhau /
kaṇṭhe jagrāha saiṣo 'haṃ pāpo rāma iti bruvan // SoKss_9,1.110 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  v  -  -  v| -  v  -  % B correct
% -  -| -  -  v| -  -| -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


atha sītāṃ praśaṃsatsu vīrau paśyatsu tau śiśū /
paureṣu militeṣv atra sa tau rāmo 'grahītsutau // SoKss_9,1.111 //
% v  v| -  -| v  -  -  v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -  v| v  v  -| -  v| % C pathyā
% v| -| -  -| v  -  v  -  % D correct


ānāyya sītādevīṃ ca vālmīker āśramāt tataḥ /
tayā saha sukhaṃ tasthau putranyastabharo 'tha saḥ // SoKss_9,1.112 //
% -  -  v| -  -  -  -| v| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v  -| v  -  % B correct
% v  -| v  v| v  -| -  -| % C pathyā
% -  -  -  v  v  -| v| -  % D correct


evaṃ sahante virahaṃ dhīrāściramapīdṛśam /
na sahethe yuvāṃ putrau kathamekām apikṣapām // SoKss_9,1.113 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v| v  -  -| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ityātmajāmalaṃkāravatīṃ pariṇayotsukām /
naravāhanadattaṃ ca tamuktvā kāñcanaprabhā // SoKss_9,1.114 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


nabhasā prātarāgantumagādādāya tāṃ sutām /
naravāhanadatto 'pi kauśāmbīṃ vimanā yayau // SoKss_9,1.115 //
% v  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tatrānidraṃ niśi smāha gomukhastaṃ vinodayan /
pṛthvīrūpakathāṃ deva śṛṇvimāṃ kasthayāmi te // SoKss_9,1.116 //
% -  -  -  -| v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


asti nāmnā pratiṣṭhānaṃ nagaraṃ dakṣiṇāpathe /
pṛthvīrūpābhidhāno 'bhūdrājā tatrātirūpavān // SoKss_9,1.117 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


taṃ parijñāninau jātu śramaṇo dvāvupeyatuḥ /
vilokyādbhutarūpaṃ ca tāvevaṃ nṛpamūcatuḥ // SoKss_9,1.118 //
% -| v  -  -  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -  -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


devāvāṃ pṛthivīṃ bhrāntau na ca rūpeṇa te samam /
anyaṃ pumāṃsaṃ nārīṃ vā dṛṣṭavantau kva citprabho // SoKss_9,1.119 //
% -  -  -| v  v  -| -  -| % A pathyā
% v| v| -  -  v| -| v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -  v  -  -| v| -  v  -  % D correct


kiṃ tu muktipuradvīpe rājño rūpadharasya yā /
asti hemalatādevyāṃ jātā rūpalatā sutā // SoKss_9,1.120 //
% -| v| -  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


saikā te sadṛśī kanyā tasyāścaiko bhavānapi /
yuvayor yadi saṃyogo bhavetsyātsukṛtaṃ tataḥ // SoKss_9,1.121 //
% -  -| -| v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -| v  v| -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


iti śramaṇavākyena samaṃ madanasāyakāḥ /
praviśya śrutimārgeṇa rājñas tasyālagan hṛdi // SoKss_9,1.122 //
% v  -| v  v  v  -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tataḥ samutsuko rājā nijaṃ citrakarottamam /
kumāridattanāmānāṃ pṛthvīrūpaḥ samādiśat // SoKss_9,1.123 //
% v  -| v  -  v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


paṭe yathāvallikhitāṃ samādāya madākṛtim /
etābhyāṃ saha bhikṣubhyāṃ dvīpaṃ muktipuraṃ vraja // SoKss_9,1.124 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% v  -  -  v| v  -  v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tatra rūpadharākhyasya rājñas tadduhitus tathā /
yuktyā rūpalatāyāstvaṃ madākāraṃ pradarśaya // SoKss_9,1.125 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


paśya kiṃ sa nṛpastāṃ me dadāti tanayāṃ na vā /
tāṃ ca rūpalatāṃ citre likhitvā tvamihānaya // SoKss_9,1.126 //
% -  v| -| v| v  -  -| -| % A pathyā
% v  -  v| v  v  -| v| -  % B correct
% -| v| -  v  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


evam uktvābhilekhyaṃ svaṃ rūpaṃ citrapaṭe sa tam /
sabhikṣukaṃ citrakaraṃ dvīpaṃ taṃ prāhiṇonnṛpaḥ // SoKss_9,1.127 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% -  -| -| -  v  -  v  -  % D correct


te ca kramāccitrakaraśramaṇāḥ prasthitās tataḥ /
prāpuḥ patrapuraṃ nāma nagaraṃ vāridhestaṭe // SoKss_9,1.128 //
% -| -| v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v  v  -| -  v  -| v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tataḥ pravahaṇārūḍhā gatvaivāmbudhivartmanā /
te taṃ muktipuradvīpamavāpuḥ pañcabhir dinaiḥ // SoKss_9,1.129 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -| -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


tatra citrakaro gatvā rājadvāri sa cīrikām /
mama citrakarastulyo nānyo 'stītyudalambayat // SoKss_9,1.130 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tadbuddhvaiva samāhūto rājñā rūpadhareṇa saḥ /
praviśya rājabhavanaṃ taṃ praṇamya vyajijñapat // SoKss_9,1.131 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -| v  -  -| v  -  v  -  % D correct


pṛthvīṃ bhrāntvā mayā deva na dṛṣṭaścitrakṛtsamaḥ /
taddevāsuramartyānāmālikhāmi kamādiśa // SoKss_9,1.132 //
% -  -| -  -| v  -| -  v| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tac chrutvānāyya nṛpatiḥ sa tāṃ rūpalatāṃ puraḥ /
imāmālikhya matputrīṃ darśayetyādideśa tam // SoKss_9,1.133 //
% -| -  -  -  v| v  v  -| % A na-vipulā
% v| -| -  v  v  -| v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


tataḥ kumāridattaḥ sa citrakṛdrājakanyakām /
ālikhya darśayām āsa tadrūpām eva tāṃ paṭe // SoKss_9,1.134 //
% v  -| v  -  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


atha rūpadharo rājā tuṣṭo matvā vicakṣaṇam /
pṛcchati sma sa taṃ citrakaraṃ jāmātṛlipsayā // SoKss_9,1.135 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -| v| v| -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


bhadra pṛthvī tvayā bhrāntā tadbrūhi yadi kutracit /
rūpe madduhitustulyā dṛṣṭā strī puruṣo 'pi vā // SoKss_9,1.136 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -| v  v  -| v| -  % D correct


ity uktastena rājñā sa citrakṛtpratyuvāca tam /
naitattulyā mayā dṛṣṭā nārī kāpyathavā pumān // SoKss_9,1.137 //
% -| -  -  -  v| -  -| v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ekas tu pṛthvīrūpākhyaḥ pratiṣṭhāne mahīpatiḥ /
dṛṣṭaḥ samo 'syās tenaiṣā yujyate yadi sādhu tat // SoKss_9,1.138 //
% -  -| v| -  -  -  -  -| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -| -| -  -  -| % C ma-vipulā
% -  v  -| v  v| -  v| -  % D correct


tulyarūpā yadā tena na prāptā rājakanyakā /
tadā nave 'pi tāruṇye sa tiṣṭhaty aparigrahaḥ // SoKss_9,1.139 //
% -  v  -  -| v  -| -  v| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% v  -| v  -| v| -  -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


mayā ca deva dṛṣṭvaiva sa rājā locanapriyaḥ /
abhilikhya paṭe samyag gṛhīto rūpakautukāt // SoKss_9,1.140 //
% v  -| v| -  v| -  -  v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tac chrutvā kiṃ paṭaḥ so 'stīty uktastena sa bhūbhṛtā /
astīty uktvā ca taṃ citrakaraḥ paṭamadarśayat // SoKss_9,1.141 //
% -| -  -| -| v  -| -| -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% -  -| -  -| v| -| -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


tatra dṛṣṭvā sa tadrūpaṃ pṛthvīrūpasya bhūpateḥ /
rājā rūpadharo dadhne vismayāghūrṇitaṃ śiraḥ // SoKss_9,1.142 //
% -  v| -  -| v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


jagāda ca vayaṃ dhanyā yair atra likhito 'py ayam /
dṛṣṭo rājā namastebhyaḥ sākṣātpaśyanti ye tvamum // SoKss_9,1.143 //
% v  -  v| v| v  -| -  -| % A pathyā
% -| -  v| v  v  -||v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -  -  -  v| -| v  -  % D correct


etatpitṛvacaḥ śrutvā dṛṣṭvā citre ca taṃ nṛpam /
sotkā rūpalatā nānyacchuśrāva na dadarśa ca // SoKss_9,1.144 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v| v| v  -  v| -  % D correct


tāṃ māramohitāṃ dṛṣṭvā sutāṃ sa nṛpatistadā /
kumāridattaṃ taṃ citrakaraṃ rūpadharo 'bhyadhāt // SoKss_9,1.145 //
% -| -  v  -  v  -| -  -| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% v  -  v  -  -| -| -  v  % C ma-vipulā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


nāstyālekhyavisaṃvādastava tadduhiturmama /
etasyāḥ pratirūpaḥ sa pṛthvīrūpanṛpaḥ patiḥ // SoKss_9,1.146 //
% -  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v| -  v  v  -  v  -  % B correct
% -  -  -| v  v  -  -| v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tadetaṃ matsutācitrapaṭaṃ nītvādya satvaram /
pṛthvīrūpanṛpāyaitāṃ matsutāṃ gaccha darśaya // SoKss_9,1.147 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


ākhyāya ca yathāvṛttaṃ tattasmai yadi rocate /
tadiha drutamāyātu pariṇetuṃ madātmajām // SoKss_9,1.148 //
% -  -  v| v| v  -  -  -| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ity uktvā pūjayitvārthaiḥ sa sahasthitabhikṣukam /
rājā citrakaraṃ taṃ ca svadūtaṃ ca visṛṣṭavān // SoKss_9,1.149 //
% -| -  -| -  v  -  -  -| % A pathyā
% v| v  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -| -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


te gatvāmbudhimuttīrya citrakṛddūtabhikṣukāḥ /
sarve prāpuḥ pratiṣṭhānaṃ pṛthvīrūpanṛpāntikam // SoKss_9,1.150 //
% -| -  -  v  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tatra prābhṛtakaṃ datvā kāryaṃ tatte yathākṛtam /
sarūpadharasaṃdeśaṃ rājñe tasmai nyavedayan // SoKss_9,1.151 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa ca citrakṛdetasmai bhūbhṛte tāmadarśayast /
kumāridattaś citrasthāṃ priyāṃ rūpalatāṃ tataḥ // SoKss_9,1.152 //
% v| v| -  v  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -  v  v  -| v  -  % D correct


rājñas tasya vapuṣyasyā lāvaṇyasarasīkṣataḥ /
magnā dṛṣṭis tathā naitāmuddhartumaśakadyathā // SoKss_9,1.153 //
% -  -| -  v| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


sa hi kāntisudhāsyandamayīṃ tāṃ carvayannṛpaḥ /
nātṛpyadadhikotkaṇṭhyaścakoraścandrikāmiva // SoKss_9,1.154 //
% v| v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


prāha citrakaraṃ taṃ ca vandyo vedhāḥ karaś ca te /
yenedaṃ nirmitaṃ rūpaṃ yena cālikhitaṃ sakhe // SoKss_9,1.155 //
% -  v| -  v  v  -| -| v| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


tadrūpadharabhūpasya pratipannaṃ vaco mayā /
yāmi muktipuradvīpam upayacche ca tatsutām // SoKss_9,1.156 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


ity uktvā citrakṛddūtabhikṣūn saṃmānya tāndhanaiḥ /
āsīccitrapaṭaṃ paśyan pṛthvīrūpanṛpo 'tra saḥ // SoKss_9,1.157 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v| -  % D correct


udyānādiṣu nītvā ca taddinaṃ virahāturaḥ /
lagnaṃ niścitya so 'nyedyuścakre rājā prayāṇakam // SoKss_9,1.158 //
% -  -  -  v  v| -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -| -  -  v| -| -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


yukto vividhahastyaśvaiḥ sāmantai rājasūnubhiḥ /
sarūpadharadūtaistaiścitrakṛcchramaṇaiś ca saḥ // SoKss_9,1.159 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v| -  % D correct


gajendraṃ maṅgalaghaṭaṃ rājāruhya vrajandinaiḥ /
prāpya vindhyāṭavīdvāraṃ sāyaṃ tatra sthito 'bhavat // SoKss_9,1.160 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


dvitīye 'hni samāruhya śatrumardanasaṃjñakam /
gajaṃ tāmaṭavīṃ rājā pṛthvīrūpo viveśa saḥ // SoKss_9,1.161 //
% v  -  -| v| v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


yāvadyāti purastāvadagrayāyi nijaṃ balam /
palāyamānamāvṛttamakasmātsa vyalokayat // SoKss_9,1.162 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


kimetaditi saṃbhrāntaṃ taṃ cābhyetyaiva tatkṣaṇam /
rājaputro gajārūḍho nirbhayākhyo vyajijñapat // SoKss_9,1.163 //
% v  -  v  v  v| -  -  -| % A pathyā
% -| -  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


devāgrato 'timahatī bhillasenābhidhāvitā /
tair vāraṇā naḥ pañcāśanmātrā bhillai raṇe hatāḥ // SoKss_9,1.164 //
% -  -  v  -| v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -| -  v  -| -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


sahasraṃ ca padātīnām aśvānāṃ ca śatatrayam /
asmadīyaiś ca bhillānāṃ dve sahasre nipātite //SoKss_9,1.165 //
% v  -  -| v| v  -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


eko hy asmadbale dṛṣṭaḥ kabandho dvau ca tadbale /
tato 'smatsainikā bhagnāstadbāṇāśanipīḍitāḥ // SoKss_9,1.166 //
% -  -||-  -  v  -| -  -| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tac chrutvā kupito rājā pṛthvīrūpaḥ pradhāvya saḥ /
jaghāna senāṃ bhillānāṃ kauravāṇāmivārjunaḥ // SoKss_9,1.167 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


nirbhayādibhir anyeṣu nihateṣv atha dasyuṣu /
sa cicchedaikabhallena bhillasenāpateḥ śiraḥ // SoKss_9,1.168 //
% -  v  -  v  v| -  -  v| % A pathyā
% v  v  -| v  v| -  v  -  % B correct
% v| -  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


bāṇavraṇagaladraktastasyebhaḥ śatrumardanaḥ /
sadhātunirjharodgāramañjanādriṃ vyaḍambayat // SoKss_9,1.169 //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tato labdhajayāvṛtte tatsainye milite 'khile /
palāyya hataśeṣāste bhillā daśa diśo yayuḥ // SoKss_9,1.170 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -| v  v| v  -| v  -  % D correct


tato nivṛttasaṅgrāmaḥ pṛthvīrūpo mahīpatiḥ /
sa rūpadharadūtena stūyamānaparākramaḥ // SoKss_9,1.171 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v| -  v  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


vraṇitānīkaviśrāntyai tasyāmevāṭavībhuvi /
vijayī sarasītīre divasaṃ vasati sma tam // SoKss_9,1.172 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% v  v  -| v  v  -| v| -  % D correct


prātas tataḥ prayātaś ca sa rājā kramaśo vrajan /
tatprāpa nagaraṃ patrapuraṃ tīrasthamambudheḥ // SoKss_9,1.173 //
% -  -| v  -| v  -  -| v| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -  v| v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tatraikāhaṃ viśaśrāma tatratyena mahībhṛtā /
udāracaritākhyena racitocitasatkriyaḥ // SoKss_9,1.174 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tenaivopahṛtair yānapātraistīrtvā ca sāgaram /
aṣṭabhir divasaiḥ prāpa dvīpaṃ muktipuraṃ sa tat // SoKss_9,1.175 //
% -  -  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


buddhvā rūpadharastac ca rājā hṛṣṭastamabhyagāt /
milataḥ sma ca tau bhūpau kṛtakaṇṭhagrahau mithaḥ // SoKss_9,1.176 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -| v| v| -| -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tatastena samaṃ pṛthvīrūpo rājā sa tatpuram /
viveśa pauranārīṇāṃ pīyamāna ivekṣaṇaiḥ // SoKss_9,1.177 //
% v  -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tatra hemalatā rājñī sa ca rūpadharo nṛpaḥ /
dṛṣṭvānurūpaṃ duhiturbhartāraṃ taṃ nanandatuḥ // SoKss_9,1.178 //
% -  v| -  v  v  -| -  -| % A pathyā
% v| v| -  v  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


atha svasaṃpaducitai rājñā rūpadhareṇa saḥ /
ācārair arcitastasthau pṛthvīrūpo 'tra pārthivaḥ // SoKss_9,1.179 //
% v  -| v  -  v  v  v  -| % A na-vipulā
% -  -| -  v  v  -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


anyedyuś ca cirotkāyā vedīmāruhya śobhane /
lagne rūpalatāyāḥ sa sotsavaḥ pāṇimagrahīt // SoKss_9,1.180 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


satyaṃ śrutaṃ tvayā pūrvam iti vaktum iva śrutim /
prāpotphullā tayor dṛṣṭir anyonyarūpadarśinoḥ // SoKss_9,1.181 //
% -  -| v  -| v  -| -  v| % A pathyā
% v  v| -  v| v  -| v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% -  -  v  -  v  -  v  -  % D incorrect: syllables 2-4 are ra (-  v  -)


ratnāni lājamokṣeṣu dvayo rūpadharastayoḥ /
dadau tathā yathā saiṣa mene ratnākaro janaiḥ // SoKss_9,1.182 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -| v  -| v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


nirvṛtte ca sutodvāhe citrakṛcchramaṇānsa tān /
saṃpūjya vastrābharaṇaiḥ sarvānanyānapūjayat // SoKss_9,1.183 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


tataḥ pure sthitas tasmin pṛthvīrūpanṛpo 'tra saḥ /
taddvīpocitam āhāraṃ bheje pānaṃ ca sānugaḥ // SoKss_9,1.184 //
% v  -| v  -| v  -| -  -| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% -  -  -  v  v| -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


nṛttagītādibhir yāte dine naktaṃ viveśa ca /
sūtko rūpalatāvāsabhavanaṃ so 'vanīpatiḥ // SoKss_9,1.185 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| -| v  -  v  -  % D correct


āstīrṇaratnaparyaṅkaṃ ratnakuṭṭimaśobhitam /
ratnastambhombhitābhogaṃ ratnadīpaprakāśitam // SoKss_9,1.186 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatra bheje tayā sākaṃ sa rūpalatayā yuvā /
cirasaṃkalpaguṇitaṃ yathecchaṃ suratotsavam // SoKss_9,1.187 //
% -  v| -  -| v  -| -  -| % A pathyā
% v| -  v  v  v  -| v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -| v  v  -  v  -  % D correct


surataśramasuptaś ca paṭhadbhir bandimāgadhaiḥ /
bodhitaḥ prātar utthāya tasthāvindro yathā divi // SoKss_9,1.188 //
% v  v  -  v  v  -  -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -| -  v| -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


evaṃ daśa dināny atra pṛthvīrūpanṛpo 'vasat /
dvīpe navanavair bhogair vilasañ śvaśurāhṛtaiḥ // SoKss_9,1.189 //
% -  -| v  v| v  -| -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


ekādaśe dine yuktaḥ sa rūpalatayā tataḥ /
gaṇakānumato rājā pratasthe kṛtamaṅgalaḥ // SoKss_9,1.190 //
% -  -  v  -| v  -| -  -| % A pathyā
% v| -  v  v  v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


kṛtānuyātraḥ śvaśureṇā samudrataṭaṃ ca saḥ /
vadhvā saha pravahaṇānyārurohānugānvitaḥ // SoKss_9,1.191 //
% v  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -| v  -  v  v  -| v| -  % B correct
% -  -| v  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


dināṣṭakena tīrtvābdhiṃ tīrasthe milite bale /
udāracarite cāgraprāpte patrapuraṃ yayau // SoKss_9,1.192 //
% v  -  v  -  v| -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tatropacaritastena rājñā viśramya kānicit /
dināni sa tataḥ prāyātpṛthvīrūpo nareśvaraḥ // SoKss_9,1.193 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v| v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


priyāṃ rūpalatāṃ hastinyāropya jayamaṅgale /
kalyāṇagirināmāsnamātmanāruhya ca dvipam // SoKss_9,1.194 //
% v  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % D correct


gacchan kramād avirataiḥ so 'tha rājā prayāṇakaiḥ /
utpatākadhvajaṃ prāpa pratiṣṭhānaṃ nijaṃ puram // SoKss_9,1.195 //
% -  -| v  -| v  v  v  -| % A na-vipulā
% -| v| -  -| v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tatra rūpralatāṃ dṛṣṭvā rūpadarpaṃ purāṅganāḥ /
jahustatkālamāścaryanirnimeṣavilocanāḥ // SoKss_9,1.196 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


rājadhānīṃ praviśyātha pṛthvīrūpaḥ kṛtotsavaḥ /
dadau citrakṛte tasmai grāmāsnrājā dhanaṃ ca saḥ // SoKss_9,1.197 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v| -  % D correct


śramaṇau pūjayitvā ca vasubhistau yathocitam /
sāmantānsacivānrājaputrāṃś ca samamānayat // SoKss_9,1.198 //
% v  v  -| -  v  -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % D correct


tataḥ sa rūpalatayā priyayā sahitastayā /
jīvalokasukhaṃ tatra bheje pṛthvīpatiḥ kṛtī // SoKss_9,1.199 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ityākhyāya kathāṃ mantrī gomukhastatsukhonmukhaḥ /
naravāhanadattāya tam uvācotsukaṃ punaḥ // SoKss_9,1.200 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v| v  -  -  v  -| v  -  % D correct


evaṃ viṣahyate dhīraiḥ sakleśo virahaściram /
tvaṃ punaḥ sahase naikām apideva niśāṃ katham // SoKss_9,1.201 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -| v  -| v  v  -| -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


prātarbhavānalaṃkāravatīṃ hi pariṇeṣyati /
gomukhenaivamukte ca tatra tatsamayāgataḥ // SoKss_9,1.202 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| v| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


yaugandharāyaṇasuto marubhūtirabhāṣata /
adṛṣṭasmarasaṃtāpaḥ svasthastvaṃ kiṃ na jalpasi // SoKss_9,1.203 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


tāvaddhate pumāndhair yaṃ vivekaṃ śīlam eva ca /
yāvat patati kāmasya sāyakānāṃ na gocare // SoKss_9,1.204 //
% -  -  v  -| v  -  -| -| % A pathyā
% v  -  -| -  v| -  v| -  % B correct
% -  -| v  v  v| -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


dhanyāḥ sarasvatī skando jinaś ca jagati trayaḥ /
paṭāntalagnatṛṇavatkṣipto vyādhūya yaiḥ smaraḥ // SoKss_9,1.205 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -  v| -| v  -  % D correct


marubhūtau vadatyevamudvignaṃ vīkṣya gomukham /
naravāhanadattas taṃ samarthayitum abhyadhāt // SoKss_9,1.206 //
% v  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


vinodanārthametanme gomukho yuktamuktavān /
snigdho hi virahāyāse sādhuvādaṃ dadāti kim // SoKss_9,1.207 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


samāśvāso yathāśakti svajanair virahāturaḥ /
ataḥ paraṃ sa jānāti devaścāsamasāyakaḥ // SoKss_9,1.208 //
% v  -  -  -| v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -| v  -| v| -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


ityādi jalpañ chṛṇvaṃś ca tāstāḥ parijanātkathāḥ /
naravāhanadattas tāṃ triyāmāmatyavāhayat // SoKss_9,1.209 //
% -  -  v| -  -| -  -| v| % A ma-vipulā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


atha sa prātar utthāya vihitāvaśyakakriyaḥ /
gaganādavarohantīmapaśyastkāñcanaprabhām // SoKss_9,1.210 //
% v  v| -| -  v| -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


bhartrālaṃkāraśīlena dharmaśīlena sūnunā /
tayālaṃkāravatyā ca svaduhitrā samanvitām // SoKss_9,1.211 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


te cāvatīrya sarve 'pi tatsamīpam upāgaman /
abhyanandac ca tānso 'pi taṃ ca te 'pi yathocitam // SoKss_9,1.212 //
% -| -  v  -  v| -  -| v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  v  -  -| v| -  -| v| % C pathyā
% -| v| -| v| v  -  v  -  % D correct


tāvac ca hemaratnādibhāravāhāḥ sahasraśaḥ /
anye 'py avataranti sma tatra vidyādharā divaḥ // SoKss_9,1.213 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -||v  v  v  -  -| v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


vijñāyaitaṃ ca vṛttāntaṃ vatsarājaḥ samantrikaḥ /
sapatnīkaś ca tatrāgāt tanayotkarṣaharṣitaḥ // SoKss_9,1.214 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


yathārhavihitātithye tasmin vatseśvare 'tha saḥ /
rājālaṃkāraśīlas tam uvāca praṇayānataḥ // SoKss_9,1.215 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


rājannalaṃkāravatī kanyeyaṃ tanayā mama /
jātaiva caiṣā vyādiṣṭā gaganodgatayā girā // SoKss_9,1.216 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  v  -  v  v  -| v  -  % D correct


naravāhanadattasya bhāryāmuṣya sutasya te /
sarvavidyādharendrāṇāṃ bhāvinaścakravartinaḥ // SoKss_9,1.217 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tadetasmai dadāmyenāṃ lagno hy adyānayoḥ śubhaḥ /
etadarthaṃ militvāhametaiḥ sarvair ihāgataḥ // SoKss_9,1.218 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  -||-  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


etadvidyādharendrasya tasya vatseśvaro vacaḥ /
mahānanugraha iti burvannabhinananda saḥ // SoKss_9,1.219 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  -  v  -  v  v| v  v| % C na-vipulā
% -  -  v  v  v  -  v| -  % D correct


atha nijavidyāvibhavātpāṇitalotpāditena toyena /
abhyukṣati sma so 'ṅganabhūmiṃ vidyādharādhīśaḥ // SoKss_9,1.220 //
% v  v| v  v  -  -  v  v  -  -  v  v  -  -  v  -  v| -  -  -  %
% -  -  v  -| v| -| v  v  -  -| -  -  v  -  -  -  % Āryā (30+27 morae): vipulā


tatrotpede vedī kanakamayī divyavastrasaṃchannā /
nānāratnamayaṃ cāpy akṛtrimaṃ kautukāgāram // SoKss_9,1.221 //
% -  -  -  -| -  -| v  v  v  v  -| -  v  -  v  -  -  -  %
% -  -  -  v  v  -| -| v  -  v  -| -  v  -  -  -  % Āryā (30+27 morae): pathyā


uttiṣṭha lagnavelā prāptā snāhītyuvāca tadanu kṛtī /
taṃ naravāhanadattaṃ rājālaṃkāraśīlo 'sau // SoKss_9,1.222 //
% -  -  v| -  v  -  -| -  -| -  -  v  -  v| v  v  v| v  -  %
% -| v  v  -  v  v  -  -| -  -  -  -  v  -  -| -  % Āryā (30+27 morae): pathyā


snātāya kautukabhrte vedīmānīya dhṛtavadhūveṣām /
hṛṣṭo 'laṃkāravatīṃ sa dadau manasātmajāṃ tasmai // SoKss_9,1.223 //
% -  -  v| -  v  -  -| -  -  -  -  v| v  v  v  -  -  -  %
% -  -| -  -  v  v  -| v| v  -| v  v  -  v  -| -  -  % Āryā (30+27 morae): pathyā


maṇikanakavastrabhūṣaṇabhārasahasrāṇi divyanārīśca /
agnau lājavisargeṣv adadāc ca sa sātmajo duhituḥ // SoKss_9,1.224 //
% v  v  v  v  v  -  v  -  v  v  -  v  v  -  -  v| -  v  -  -  -  %
% -  -| -  v  v  -  -| v  v  -| v| v| -  v  -| v  v  -  % Āryā (30+27 morae): vipulā


nirvṛtte ca vivāhe sarvān saṃmānya tadanu cāmantrya /
saha patnyā putreṇa ca nabhasaiva yathāgataṃ sa yayau // SoKss_9,1.225 //
% -  -  -| v| v  -  -| -  -| -  -  v| v  v  v| -  -  -  %
% v  v| -  -| -  -  v| v| v  v  -  v| v  -  v  -| v| v  -  % Āryā (30+27 morae): pathyā


atha vīkṣya tathopacaryamāṇaṃ
praṇataiḥ khecararājabhis tanūjam /
udayonmukham atra vatsarājo
muditas taṃ ciram utsavaṃ tatāna // SoKss_9,1.226 //
% v  v| -  v| v  -  v  -  v  -  -  %
% v  v  -| -  v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v| -  v| -  v  -  -  %
% v  v  -| -| v  v| -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


sa ca naravāhanadattaḥ sadvṛttamanoramāmudāraguṇām /
prāpyālaṃkāravatīṃ vāṇīm iva sukavirāsta tadrasikaḥ // SoKss_9,1.227 //
% v| v| v  v  -  v  v  -  -| -  -  v  v  -  v  -  v  -  v  v  -  %
% -  -  -  -  v  v  -| -  -| v  v| v  v  v  -  v| -  v  v  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tato 'laṃkāravatyā sa yukto vatseśvarātmajaḥ /
naravāhanadatto 'tra navavadhvā pitur gṛhe // SoKss_9,2.1 //
% v  -| -  -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tacceṭikānāṃ divyena nṛtyagītena rañjitaḥ /
āpānaṃ sevamānaś ca sacivaiḥ saha tasthivān // SoKss_9,2.2 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


ekadā ca tamāgatya sā śvaśrūḥ kāñcanaprabhā /
alaṃkāravatīmātā vihitātithyam abravīt // SoKss_9,2.3 //
% -  v  -| v| v  -  -  v| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


āgacchāsmadgṛhaṃ paśya tatsundarapuraṃ puram /
ramasva tatropavaneṣv alaṃkāravatīyutaḥ // SoKss_9,2.4 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% v  -  -  v  v  -  v  -  % D correct


etac chrutvā tathety uktvā piturāvedya tadgirā /
vasantakaṃ sahādāya vadhvā saha samantrikaḥ // SoKss_9,2.5 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


śvaśrvā vidyāprabhāveṇa tayaiva sa vinirmitam /
vimānavaramāruhya pratasthe vyomavartmanā // SoKss_9,2.6 //
% -  -| -  -  v  -  -  v| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


vimānasthaś ca gaganāts o 'dhastāt pravilokayan /
sthalīparimitāṃ pṛthvīṃ samudrān parikhālaghūn // SoKss_9,2.7 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% -  -  -| v  v  -  v  v  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


... /
... // SoKss_9,2.8 //

śvaśrūbhāryādibhiḥ sākaṃ kramātprāpa himācalam /
nāditaṃ kiṃnarīgītaiḥ svarvadhūsaṃghasundaram // SoKss_9,2.9 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatrāścaryāṇi subahūnyeṣa paśyannavāptavān /
naravāhanadatto 'tha tatsundarapuraṃ yuvā // SoKss_9,2.10 //
% -  -  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


sauvarṇai ratnanicitaiḥ prāsādair himavatyapi /
sumeruśikharabhrāntiṃ kurvadbhir upaśobhitam // SoKss_9,2.11 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


vyomāvatīrṇaś cottīrya vimānāt praviveśa tat /
sānāthyadarśanānnṛtyadiva lolair dhvajāṃśukaiḥ // SoKss_9,2.12 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v  -  -| v  v  -  v| -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v| -  -| v  -  v  -  % D correct


praviśadrājadhānīṃ ca sa śvaśrvā kṛtamaṅgalaḥ /
alaṃkāravatīyuktaḥ savayasyavasantakaḥ // SoKss_9,2.13 //
% v  v  -  -  v  -  -| v| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tatra taṃ divasaṃ divyair bhogaiḥ śvaśrūprabhāvajaiḥ /
uvāsa sukṛtī svarga iva śvaśuraveśmani // SoKss_9,2.14 //
% -  v| -| v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v| v  v  -| -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


anyedyustaṃ ca sā śvaśrūravocatkāñcanaprabhā /
asti svayaṃbhūrbhagavānnagare 'sminnumāpatiḥ // SoKss_9,2.15 //
% -  -  -  -| v| -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


sa dṛṣṭapūjito bhogaṃ mokṣaṃ caiva prayacchati /
alaṃkāravatīpitrā tatrodyānaṃ kṛtaṃ mahat // SoKss_9,2.16 //
% v| -  v  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tīrthaṃ gaṅgāsaraḥsaṃjñamanvarthaṃ cāvatāritam /
taṃ tatrārcayituṃ devaṃ vihartuṃ cādya gacchata // SoKss_9,2.17 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -| -  -  v  v  -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


evaṃ śvaśrvā tayoktastu śārvodyānaṃ sahānugaḥ /
naravāhanadatto 'gādalaṃkāravatīsakhaḥ // SoKss_9,2.18 //
% -  -| -  -| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tarubhiḥ kāñcanaskandhai ratnaśākhāmanoramaiḥ /
muktāgucchācchakusumaiḥ kāntaṃ vidrumapallavaiḥ // SoKss_9,2.19 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


tatra gaṅgāsaraḥ snātaḥ pūjitomāpatiś ca saḥ /
babhrāma ratnasopānā vāpīḥ kāñcanapaṅkajāḥ // SoKss_9,2.20 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tāsāṃ tīreṣu hṛdyeṣu kalpavalligṛheṣu ca /
sahālaṃkāravatyā sa vijahārānugānvitaḥ // SoKss_9,2.21 //
% -  -| -  -  v| -  -  v| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


divyair āpānasaṃgītaiḥ parihāsaiś ca peśalaiḥ /
marubhūtyārjavakṛtai ramate sma ca teṣu saḥ // SoKss_9,2.22 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% v  v  -| v| v| -  v| -  % D correct


māsamatramuvāsaivaṃ krīḍannudyānabhūmiṣu /
naravāhanadatto 'tra śvaśrūvidyāvihūtibhiḥ // SoKss_9,2.23 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tato devocitair vastrair alaṃkāraiś ca pūjitaḥ /
savadhūkaḥ sahāmātyaḥ kāñcanaprabhayā tayā // SoKss_9,2.24 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


āyayau sa vimānena tenaiva saha sānugaḥ /
kauśāmbīṃ sahito vadhvā pitrordattekṣaṇotsavaḥ // SoKss_9,2.25 //
% -  v  -| v| v  -  -  v| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tatra vāsavadattāyā vatsarājasya cāgrataḥ /
alaṃkāravatīm āha mātā sā kāñcanaprabhā // SoKss_9,2.26 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


duḥkhaṃ sthāpyastvayā bhartā nerṣyākopena jātucit /
tatpāpajo hi virahaḥ putri gāḍhānutāpakṛt // SoKss_9,2.27 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% -  v| -  -  v  -  v  -  % D correct


īrṣyāvatyā mayā pūrvaṃ duḥkhaṃ yat sthāpitaḥ patiḥ /
tato 'dya paścāt tāpena dahye tasmin gate vanam // SoKss_9,2.28 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -| v| -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v  -| v  -  % D correct


ity uktvā tāṃ samāśliṣya bāṣpasaṃruddhanetrayā /
kāñcanaprabhayā jagme khamutpatya nijaṃ puram // SoKss_9,2.29 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


tatas tasmindine yāte prātaḥ kṛtvocitāḥ kriyāḥ /
naravāhanadatte 'tra sthite svasacivānvite // SoKss_9,2.30 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


alaṃkāravatīpārśvaṃ praviśyaiva vilāsinī /
ekābravīd bhītabhītā devi strīṃ rakṣa rakṣa mām // SoKss_9,2.31 //
% v  -  -  v  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| -| -  v| -  v| -  % D correct


eṣa hi brāhmaṇo hantumāgato māṃ bahiḥ sthitaḥ /
etadbhayātpraviṣṭāhaṃ palāyya śaraṇaiṣiṇī // SoKss_9,2.32 //
% -  v| -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| -| v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


mā bhaiṣīrbrūhi vṛttāntaṃ ko 'yaṃ kiṃ tvāṃ jighāṃsati /
iti pṛṣṭā ca sā vaktuṃ bhūya eva pracakrame // SoKss_9,2.33 //
% -| -  -  -  v| -  -  -| % A pathyā
% -| -| -| -| v  -  v  -  % B correct
% v  v| -  -| v| -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


aśokamālā nāmāhasmasyām eva puri prabho /
balasenābhidhānasya kṣatriyasyātmasaṃbhavā // SoKss_9,2.34 //
% v  -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -| -  v| v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sāhaṃ kanyā satī pūrvaṃ rūpalubdhena yācitā /
haṭhaśarMābhidhānena vipreṇārthavatā pituḥ // SoKss_9,2.35 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


nāhaṃ durākṛtiṃ ghoramukhamicchāmyamuṃ patim /
dattā nāse gṛhe 'syeti pitaraṃ cāham abravam // SoKss_9,2.36 //
% -  -| v  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tac chrutvāpyakarottāvaddhaṭhaśarmā gṛhe pituḥ /
prāyaṃ yāvadahaṃ dattā tenāsmai vadhabhīruṇā // SoKss_9,2.37 //
% -| -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tato vivāhyān icchantīm apy anaiṣīt sa māṃ dvijaḥ /
ahaṃ gatā ca taṃ tyaktvaivānyaṃ kṣatriyaputrakam // SoKss_9,2.38 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -| v  -  -  v| -| v  -  % B correct
% v  -| v  -| v| -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


so 'bhibhūto 'rthasaṃdarpādyattena haṭhaśarmaṇā /
taddvitīyo mayā kṣattrakumāro dhanavāñchritaḥ // SoKss_9,2.39 //
% -| v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


tasya tenāgninā rātrau gatvaivoddīpitaṃ gṛham /
tatastena vimuktāhaṃ tṛtīyaṃ kṣatriyaṃ gatā // SoKss_9,2.40 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tasyāpy ādīpitaṃ tena niśi veśma dvijanmanā /
tatastenāpyahaṃ tyaktā saṃpraptā kāṃdiśīkatām // SoKss_9,2.41 //
% -  -| -  -  v  -| -  v| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


jambukādavikevātha bibhyatī hantukāmataḥ /
haṭhaśarmadvijāttasmātpadātpadamamuñcataḥ // SoKss_9,2.42 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


ihaiva yuṣmadbhṛtyasya balino vīraśarmaṇaḥ /
rājaputrasya dāsītvaṃ śaraṇyasyāham āśrayam // SoKss_9,2.43 //
% v  -  v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tadbuddhvā mayi nair āśyavidhuro virahāturaḥ /
tvagasthiśeṣaḥ saṃvṛtto haṭhaśarmā nivāritaḥ // SoKss_9,2.44 //
% -  -  -| v  v| -| -  v  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -  -| v  -  v  -  % D correct


madrakṣārthaṃ pravṛttaśca bandhanāyeha tasya saḥ /
rājaputro mayā devi vīraśarmā nivāritaḥ // SoKss_9,2.45 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


adya māṃ nirgatāṃ daivāddṛṣṭvākṛṣṭakṛpāṇikaḥ /
haṭhaśarmā sa hantuṃ māmito yāvat pradhāvitaḥ // SoKss_9,2.46 //
% -  v| -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  -| v| -  -| -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


tenāgatā palāyyeha pratīhāryā dayārdrayā /
muktadvārā praviṣṭāhaṃ sa ca jāne sthito bahiḥ // SoKss_9,2.47 //
% -  -  v  -| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v| v| -  -| v  -| v  -  % D correct


ity uktavatyāṃ tasyāṃ ca haṭhaśarmāṇamātmanaḥ /
naravāhanadattas tamagramānāyayaddvijam // SoKss_9,2.48 //
% -| -  v  -  -| -  -| v| % A ma-vipulā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


krodhādaśokamālāṃ tāṃ paśyantaṃ dīptayā dṛśā /
vikṛtaṃ kṣurikāhastaṃ kopakampāṅgasaṃdhikam // SoKss_9,2.49 //
% -  -  v  -  v  -  -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


uvāca cainaṃ kubrahmanstriyaṃ haṃsi dahasyapi /
tadarthaṃ paraveśmāni kimarthaṃ pāpakāryasi // SoKss_9,2.50 //
% v  -  v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -| -  v| v  -  v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tac chrutvā sa dvijo 'vādīddharmadārā iyaṃ mama /
tyaktvā māṃ cānyato yātā saheya tadahaṃ katham // SoKss_9,2.51 //
% -| -  -| -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


ity ukte tena vignā sāśokamālā tadābravīt /
bho lokapālā brūtaitatkiṃ na yuṣmāsu sākṣiṣu // SoKss_9,2.52 //
% -| -  -| -  v| -  -| -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -| -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -| v| -  -  v| -  v  -  % D correct


anicchantī haṭhānnītā vivāhy ahamihāmunā /
kiṃ tadā ca mayā noktaṃ nāsiṣye te gṛheṣviti // SoKss_9,2.53 //
% v  -  -  -| v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -| v  -| v| v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


evam ukte tayā tatra divyā vāgevam abhyadhāt /
yathaivāśokamāleyaṃ vakti satyaṃ tathaiva tat // SoKss_9,2.54 //
% -  v| -  -| v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v| -  % D correct


na caiṣā mānuṣī tattvametadīyaṃ niśamyatām /
astyaśokakaro nāma vīro vidyādhareśvaraḥ // SoKss_9,2.55 //
% v| -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tasyāputrasya caikeva daivādajani kanyakā /
aśokamālā nāmnā sāvardhatāsya pitur gṛhe // SoKss_9,2.56 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% v  -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  v  -  v| v  -| v  -  % D correct


yauvanasthā ca sā tena dīyamānānvayārthinā /
na kaṃcid aicchad bhartāram atirūpābhimānataḥ // SoKss_9,2.57 //
% -  v  -  -| v| -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v| -  v| -  -| -  -  v| % C ma-vipulā
% v  v  -  -  v  -  v  -  % D correct


tena śāpamadātso 'syai nirbandhakupitaḥ pitā /
mānuṣyaṃ vraja nāmātra bhavitā ca svam eva te // SoKss_9,2.58 //
% -  v| -  v  v  -  -| -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% v  v  -| -| v| -  v| -  % D correct


pariṇeṣyati cātra tvāṃ virūpo brāhmaṇo haṭhāt /
taṃ tyaktvā tadbhayādbhartṝn krameṇa trīn upaiṣyasi // SoKss_9,2.59 //
% v  v  -  v  v| -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tato 'py upadrutā tena dāsītvenāśrayiṣyasi /
rājaputraṃ balīyāṃsaṃ na caiva sa nivartsyati // SoKss_9,2.60 //
% v  -||v  -  v  -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v| -  v| v| v  -  v  -  % D correct


dṛṣṭvā ca dhāvite tasmin hantukāme palāyitā /
praviṣṭā rājabhavanaṃ śāpādasmādvimokṣyase // SoKss_9,2.61 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


evaṃ yaśokamālā sā pitrā vidyadharī purā /
śaptā tenaiva nāmnādya saiṣā jātātra mānuṣī // SoKss_9,2.62 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


jātaś ca saiṣa śāpānto 'muṣyā gatvādhunā padam /
vaidyādharaṃ tvaṃ tatrasthā pravekṣyati nijāṃ tanum // SoKss_9,2.63 //
% -  -| v| -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v  -  v  v| v  -| v  -  % D correct


tato 'bhir ucitākhyena vidyādharamahībhujā /
vṛtena bhartrā sahitā śāpaṃ saṃsmṛtya raṃsyate // SoKss_9,2.64 //
% v  -| v| v  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v| -  v  -  % D correct


ity uktvā virataṃ vācā divyayā sāpi tatkṣaṇam /
aśokamālā sahasā gatajīvāpatadbhuvi // SoKss_9,2.65 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -  v  -  v  -  % D correct


dṛṣṭvā ca tadalaṃkāravatī bāṣpāyitekṣaṇā /
naravāhanadattaś ca tatpārśvasthau babhūvatuḥ // SoKss_9,2.66 //
% -  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sa tu duḥkhajitāmarṣo rāgāndho vilapannapi /
akasmāddhaṭhaśarmābhūddharṣotphullānano dvijaḥ // SoKss_9,2.67 //
% v| v| -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


kimetaditi pṛṣṭaś ca sarvair vipro jagāda saḥ /
mayā janma smṛtaṃ pūrvaṃ tac ca vacmi niśamyatām // SoKss_9,2.68 //
% v  -  v  v  v| -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% -| v| -  v| v  -  v  -  % D correct


himādrāvasti madanapuraṃ nāmottamaṃ puram /
pralambabhuja ityasti tatra vidyādhareśvaraḥ // SoKss_9,2.69 //
% v  -  -  -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% v  -  v  v  v| -  -  v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tasyodapadyata sthūlabhujākhyas tanayaḥ prabho /
sa ca rājasuto bhavyo yauvanastho 'bhavatkramāt // SoKss_9,2.70 //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% v| v| -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ surabhivatsākhyo vidyādharapatiḥ svayam /
sakanyo gṛhamāgatya pralambabhujamāha tam // SoKss_9,2.71 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v| -  % D correct


iyaṃ surabhidattākhyā sutā tvatsūnave mayā /
dattā sthūlabhujāyādya guṇavān sa vahatvimām // SoKss_9,2.72 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


tac chrutvā pratipadyaiva samāhūya svasūnave /
sa pralambabhujastasmāyetamarthaṃ nyavedayat // SoKss_9,2.73 //
% -| -  -| v  v  -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -| v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tataḥ sa taṃ sthūlabhujo rūpadarpātsuto 'bravīt /
pariṇeṣye na tātaināṃ rūpeṇaiṣā hi madhyamā // SoKss_9,2.74 //
% v  -| v| -| -  v  v  -| % A bha-vipulā
% -  v  -  -  v  -| v  -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


kiṃ putrātyantarūpeṇa mānyā hyeṣā mahānvayā /
pitrā dattā mayā cāttā tvatkṛte mānyathā kṛthāḥ // SoKss_9,2.75 //
% -| -  -  -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


ity uktaś ca punastena pitrā sthūlabhujaḥ sa tat /
nākarodyattatas taṃ sa śaśāpa kupitaḥ pitā // SoKss_9,2.76 //
% -| -  -| v| v  -  -  v| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  v  -  -  v  -| -| v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


rūpāhaṃkāradoṣeṇa mānuṣye 'vatarāmunā /
bhaviṣyasi ca tatra tvaṃ vikṛto vikaṭānanaḥ // SoKss_9,2.77 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  v| v| -  -| -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


bhāryāmaśokamālākhyāṃ prāpya śāpacyutāṃ haṭhāt /
prāptāsi virahakleśamanicchantyā tayojjhitaḥ // SoKss_9,2.78 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -  v| v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


tasyāścānyaprasaktāyāḥ kṛte duḥkhakṛśīkṛtaḥ /
kariṣyasyagnidāhādi pātakaṃ rāgamohitaḥ // SoKss_9,2.79 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ity uktaśāpaṃ rudatī taṃ pralambabhujaṃ tadā /
sādhvī surabhidattā sā pādalagnā vyajijñapat // SoKss_9,2.80 //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -| v  -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


dehi śāpaṃ mamāpyevaṃ samāstu gatirāvayoḥ /
mā bhūnme bharturekasya kleśo madaparādhataḥ // SoKss_9,2.81 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


evam uktavatīṃ tuṣṭaḥ sādhvīṃ tāṃ parisāntvayan /
sa pralambabhujaḥ sūnorevaṃ śāpāntam abhyadhāt // SoKss_9,2.82 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -| v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


yadaivāśokamālāyāḥ śāpamokṣo bhaviṣyati /
tadaiva jātiṃ smṛtvāyaṃ śāpādasmādvimokṣyate // SoKss_9,2.83 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


prāpya ca svatanuṃ śāpaṃ saṃsmarannirahaṃkṛtiḥ /
acirāttvāṃ vivāhyeha tvadyukto bhavitā sukhī // SoKss_9,2.84 //
% -  v| -| v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


ity uktā tena sā sādhvī kathaṃciddhṛtimādade /
taṃ ca jānīta māṃ sthūlabhujaṃ śāpādiha cyutam // SoKss_9,2.85 //
% -| -  -| -  v| -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -| v| -  -  v| -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


dṛṣṭaṃ mayā cāhaṃkāradoṣād duḥkham idaṃ mahat /
puṃsām adṛṣṭe dṛṣṭe vā śreyo 'haṃkāriṇāṃ kutaḥ // SoKss_9,2.86 //
% -  -| v  -| -  -  -  v  % A  ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -| -  v| v  -| v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


kṣīṇo me sa ca śāpo 'dyety uktvā muktvā ca tāṃ tanum /
haṭhaśarmā sa saṃpede vidyādharakumārakaḥ // SoKss_9,2.87 //
% -  -| -| v| v| -  -| -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


aśokamālādehaṃ ca nītvā vidyāprabhāvataḥ /
adṛśyam eva cikṣepa gaṅgāyāmānṛśaṃsyataḥ // SoKss_9,2.88 //
% v  -  v  -  -  -  -| v| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -  v  -  % B correct
% v  -  v| -  v| -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


vidyāprabhāvānītaiś ca tattoyair abhitaḥ kṣaṇāt /
akṣālayadalaṃkāravatīvāsagṛhaṃ sa tat // SoKss_9,2.89 //
% -  -  v  -  -  -  -| v| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| v  v  -| v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v| -  % D correct


naravāhanadattaṃ ca natvā taṃ bhāvinaṃ prabhum /
svakāryasiddhaye prāyādutpatya sa nabhas tataḥ // SoKss_9,2.90 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v| v| v  -| v  -  % D correct


vismiteṣv atha sarveṣu prasaṅgād atra gomukhaḥ /
anaṅgaratisaṃbaddhāmimāmakathayatkathām // SoKss_9,2.91 //
% -  v  -| v  v| -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


asti śūrapuraṃ nāma yathārthaṃ nagaraṃ bhuvi /
mahāvarāha ityāsīdrājā tatrātidurmadaḥ // SoKss_9,2.92 //
% -  v| -  v  v  -| -  v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


gauryārādhanatas tasya devyāṃ padmaratau sutā /
jajñe 'naṅgaratir nāma bhūpasyānanyasaṃtateḥ // SoKss_9,2.93 //
% -  -  -  v  v  -| -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kālena yauvanārūḍhā sā ca rūpābhimāninī /
necchati sma patiṃ kaṃcidyācamāneṣu rājasu // SoKss_9,2.94 //
% -  -  v| -  v  -  -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  v  -| v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


yaḥ śūro rūpavānekaṃ vijñānaṃ vetti śobhanam /
tasmai mayātmā dātavya ity uvāca tu niścayāt // SoKss_9,2.95 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -| v  -  v| v| -  v  -  % D correct


atha tatrāyayurvīrāścatvāro dakṣiṇāpathāt /
tatprepsavaḥ śrutodantāstadīpsitaguṇānvitāḥ // SoKss_9,2.96 //
% v  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


dvāḥsthair āveditāṃs tāṃś ca praviṣṭān pṛcchati sma saḥ /
mahāvarāho nṛpatir anaṅgaratisaṃnidhau // SoKss_9,2.97 //
% -  -| -  -  v  -| -| -| % A pathyā
% v  -  -| -  v  -| v| -  % B correct
% v  -  v  -  -| v  v  v| % C bha-vipulā
% v  -  v  v  v  -  v  -  % D correct


nāma kiṃ kasya yuṣmākaṃ jātirvijñānam eva ca /
etadrājavacaḥ śrutvā teṣvekastaṃ vyajijñapat // SoKss_9,2.98 //
% -  v| -| -  v| -  -  -| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


pañcapaṭṭikanāmāhaṃ śūdro vijñānamasti me /
vayāmi pratyahaṃ pañca paṭṭikāyugalāni yat // SoKss_9,2.99 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  v  -  v  v  -  v| -  % D correct


tebhya ekaṃ prayacchāmi brāhmaṇāya dadāmi ca /
dvitīyaṃ parameśāya tṛtīyaṃ ca vase svayam // SoKss_9,2.100 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


caturthaṃ me bhavedbhāryā yadi tasyai dadāmi tat /
śarīrayātrāṃ vikrīya pañcamena karomy aham // SoKss_9,2.101 //
% v  -  -| -| v  -  -  -| % A pathyā
% v  v| -  -| v  -  v| -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -  v| v  -| v  -  % D correct


atha dvitīyo 'pyācakhyāvahaṃ bhāṣājñasaṃjñakaḥ /
vaiśyo rutaṃ vijānāmi sarveṣāṃ mṛgapakṣiṇām // SoKss_9,2.102 //
% v  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tatastṛtīyo 'yavadadahaṃ khaḍgadharābhidhaḥ /
kṣatriyaḥ khaḍgayuddhena jīye nānyena kenacit // SoKss_9,2.103 //
% v  -  v  -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


caturthaścābravījjīvadattākhyo 'haṃ dvijottamaḥ /
gauriprasādavidyābhyāṃ jīvayāmi mṛtāṃ striyam // SoKss_9,2.104 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


evam uktavatāṃ śeṣāṃ śūdraviṭkṣatriyāstrayaḥ /
rūpaṃ śauryaṃ balaṃ caiva śaśaṃsuḥ pṛthagātmanaḥ // SoKss_9,2.105 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


brāhmaṇo rūpavarjaṃ tu balavīryaṃ śaśaṃsa saḥ /
tato mahāvarāhaḥ svaṃ kṣattāramavadannṛpaḥ // SoKss_9,2.106 //
% -  v  -| -  v  -  -| v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -| v  -  v  -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


nītvā viśramayaitāṃstvaṃ saṃprati svagṛhe 'khilān /
tac chrutvā sa tathety uktvā kṣattā tānānayadgṛham // SoKss_9,2.107 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tato 'bravītsa rājā tāmanaṅgaratimātmajām /
eṣāṃ caturṇāṃ vīrāṇāṃ putri ko 'bhimatastava // SoKss_9,2.108 //
% v  -| v  -  v| -  -| -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v| -| v  v  -  v  -  % D correct


śrutvaitatpitaraṃ taṃ sā prāhānaṅgaratistadā /
caturṇām apitātaiṣāṃ na ko 'py abhimato mama // SoKss_9,2.109 //
% -  -  -  v  v  -| -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v| -||v  v  v  -| v  -  % D correct


śūdraś ca vayakaścaikaḥ kriyate tasya kiṃ guṇaiḥ /
vaiśyo dvitīyaḥ pakṣyādirutair jñātaiś ca tasya kim // SoKss_9,2.110 //
% -  -| v| v  v  -  -  -| % A pathyā
% v  v  -| -  v| -| v  -  % B correct
% -  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -| -  -| v| -  v| -  % D correct


tābhyāṃ kathamahaṃ dadyāmātmānaṃ kṣatriyā satī /
tṛtīyastulyavarṇo me bhavati kṣatriyo guṇī // SoKss_9,2.111 //
% -  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


kiṃ tu sevopajīvī sa daridraḥ prāṇavikrayī /
pṛthvīpatisutā bhūtvā kathaṃ syāṃ tasya gehinī // SoKss_9,2.112 //
% -| v| -  -  v  -  -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -| -| -  v| -  v  -  % D correct


caturtho brāhmaṇo jīvadatto 'py abhimato na me /
sa virūpo vikarmasthaḥ patito vedavarjitaḥ // SoKss_9,2.113 //
% v  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -||v  v  v  -| v| -  % B correct
% v| v  -  -| v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


sa te daṇḍayituṃ yuktaḥ kiṃ nu tasmai dadāsi mām /
varṇāśramāṇāṃ dharmasya rājā tvaṃ tāta rakṣitā // SoKss_9,2.114 //
% v| -| -  v  v  -| -  -| % A pathyā
% -| v| -  -| v  -  v| -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -| -  v| -  v  -  % D correct


khaḍgaśūrāc ca nṛpaterdharmaśūraḥ praśasyate /
khaḍgaśūrasahasrāṇāṃ dharmaśūro bhavetpatiḥ // SoKss_9,2.115 //
% -  v  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ityādyuktavatīm etāṃ sutām antaḥpuraṃ nijam /
visṛjya ca samuttasthau snānādyarthaṃ sa bhūpatiḥ // SoKss_9,2.116 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  v| v| v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


dvitīye 'hni ca te vīrā gṛhātkṣatturvinirgatāḥ /
babhramurnagare tatra catvaro 'pi sakautukāḥ // SoKss_9,2.117 //
% v  -  -| v| v| -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tāvac ca padmakavalo nāmātra vyalavāraṇaḥ /
bhagnālāno janaṃ mathnañ śālāyā niragān madāt // SoKss_9,2.118 //
% -  -| v| -  v  v  v  -| % A na-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


so 'py adhāvac ca tān dṛṣṭvā vīrān hantuṃ mahāgajaḥ /
te cāpi tasyābhimukhaṃ prādhāvann udyatāyudhāḥ // SoKss_9,2.119 //
% -||v  -  -| v| -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| -  v| -  -  v  v  -| % C bha-vipulā
% -  -  -| -  v  -  v  -  % D correct


tataḥ khaḍgadharākhyo yastanmadhye kṣatriyaḥ sa tān /
anyānnivārya trīn eko gajamabhyāpapāta tam // SoKss_9,2.120 //
% v  -| -  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v| -  % B correct
% -  -  v  -  -| -| -  -| % C ma-vipulā
% v  v  -  -  v  -  v| -  % D correct


lulāva ca karaṃ tasya garjato 'graprasāritam /
ekenāpi prahāreṇa visakandāvahelayā // SoKss_9,2.121 //
% v  -  v| v| v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


padamadhye ca nirgatya darśayitvā ca lāghavam /
prahāraṃ pradadau pṛṣṭhe dvitīyaṃ tasya dantinaḥ // SoKss_9,2.122 //
% v  v  -  -| v| -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tṛtīyena ca ciccheda tasya pādāvubhāvapi /
tato muktāraṭir hastī papāta ca mamāra ca // SoKss_9,2.123 //
% v  -  -  v| v| -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  -  v| v| v  -  v| -  % D correct


taṃ dṛṣṭvā vikramaṃ tasya janaḥ sarvo visismiye /
rājā mahāvarāhastadbuddhvā citrīyate sma ca // SoKss_9,2.124 //
% -| -  -| -  v  -| -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v| -  % D correct


anyedyuḥ sa gajārūḍho mṛgayāyai nṛpo yayau /
vīrāḥ khaḍgadharādyās te catvāro 'pi tam anvaguḥ // SoKss_9,2.125 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -  -| v| v| -  v  -  % D correct


tatra vyāghramṛgakroḍān sasainye rājñi nighnati /
adhāvan kupitāḥ siṃhāḥ śrutavāraṇabṛṃhitāḥ // SoKss_9,2.126 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


abhyāpatantamekaṃ ca siṃhaṃ khaḍgadharo 'tha saḥ /
ekena tīkṣṇanistriṃśaprahāreṇa dvidhākarot // SoKss_9,2.127 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


dvitīyaṃ ca gṛhītvaiva caraṇe vāmapāṇinā /
āsphoṭya bhūtale siṃhaṃ cakāra gatajīvitam // SoKss_9,2.128 //
% v  -  -| v| v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


bhāṣājño jīvadattaś ca pañcapaṭṭika eva ca /
ekaikaḥ siṃhamekaikaṃ tathaivāsphoṭayadbhuvi // SoKss_9,2.129 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  v  -  v  v| -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


evaṃ krameṇa te rājñaḥ paśyataḥ pādacāribhiḥ /
līlayā bahavo vīraiḥ siṃhavyāghrādayo hatāḥ // SoKss_9,2.130 //
% -  -| v  -  v| -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tataḥ savismayastuṣṭaḥ kṛtākheṭaḥ sa bhūpatiḥ /
viveśa svapuraṃ te 'pi vīrāḥ kṣatturgṛhaṃ yayuḥ // SoKss_9,2.131 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  -  -| v  v  -| -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sa ca rājñā praviśyāntaḥpuraṃ śrānto 'pi tatkṣaṇam /
tatraivānāyayām āsa tāmanaṅgaratiṃ sutām // SoKss_9,2.132 //
% v| v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


ākhyāya teṣāṃ vīrāṇāmekaikasya parākramam /
ākheṭake yathādṛṣṭaṃ tām uvācātivismitām // SoKss_9,2.133 //
% -  -  v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


pañcapaṭṭikabhāṣājñāvasavarṇāvubhau yadi /
vipro 'pi jīvadattaścedrūpahīno vikarmakṛt // SoKss_9,2.134 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -| v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tatkṣitriyasya doṣo 'sti tasya khaḍgadharasya kaḥ /
supramāṇasurūpasya balavikramaśālinaḥ // SoKss_9,2.135 //
% -  -  v  -  v| -  -| v| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


yena hastī hatas tādṛg yaḥ pinaṣṭi ca bhūtale /
gṛhītvā pādataḥ siṃhān khaḍgenānyān nihanti ca // SoKss_9,2.136 //
% -  v| -  -| v  -| -  -| % A pathyā
% -| v  -  v| v| -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


daridraḥ sevakaśceti doṣastasyocyate yadi /
ahaṃ taṃ sevyamanyeṣāṃ kariṣyāmīśvaraṃ kṣaṇāt // SoKss_9,2.137 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -| -| -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tattaṃ vṛṇīṣva bhartāraṃ yadi te putri rocate /
ity uktā tena sānaṅgaratiḥ pitrā jagāda tam // SoKss_9,2.138 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  v| -| -  v| -  v  -  % B correct
% -| -  -| -  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % D correct


tarhyānīteṣu sarveṣu teṣu vīreṣviha tvayā /
gaṇakaḥ pṛcchyatāṃ tāvat paśyāmaḥ kiṃ bravīti saḥ // SoKss_9,2.139 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v| -  % D correct


evaṃ tayoktaḥ sa nṛpo vīrānānāyya tatra tān /
tatsaṃnidhau sānurodhaḥ papraccha gaṇakaṃ svayam // SoKss_9,2.140 //
% -  -| v  -  -| v| v  -| % A bha-vipulā
% -  -  -  -  v| -  v| -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  v| v  v  -| v  -  % D correct


paśyāsnaṅgaratereṣāṃ madhyātkena samaṃ mithaḥ /
astyānukūlyaṃ lagnaś ca bhavettasyāḥ kadā śubhaḥ // SoKss_9,2.141 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% v  -  -  -| v  -| v  -  % D correct


tac chrutvā pṛṣṭanakṣatras teṣāṃ sa gaṇakottamaḥ /
gaṇayitvā ciraṃ kālaṃ rājānaṃ tam abhāṣata // SoKss_9,2.142 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


na cetkupyasi me devaṃ sphuṭaṃ vijñāpayāmi tat /
asti tvadduhiturnaiṣāmekenāpyanukūlatā // SoKss_9,2.143 //
% v| -  -  v  v| -| -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


na cehāsti vivāho 'syā eṣā śāpacyutātra yat /
vidyādharī sa śāpo 'syāstribhir māsair nivartsyati // SoKss_9,2.144 //
% v| -  -  v| v  -  -| -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  -| v| -  -| -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


tasmānmāsatrayaṃ tāvat pratīkṣantāmamī iha /
naiṣāṃ svalokaṃ yātā cettata etadbhaviṣyati // SoKss_9,2.145 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -| v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% v  v| -  -  v  -  v  -  % D correct


etanmauhūrtikasyāsya vacaḥ sarve 'pi tatra te /
śraddadhus tatra caivāsanvīrā māsatrayāvadhi // SoKss_9,2.146 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -| -  -| v| -  v| -  % B correct
% -  v  -| -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


gate māsatraye rājā tān vīrān gaṇakaṃ ca tam /
svāgramānāyayām āsa tām anaṅgaratiṃ ca saḥ // SoKss_9,2.147 //
% v  -| -  -  v  -| -  -| % A pathyā
% -| -  -| v  v  -| v| -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% -| v  -  v  v  -| v| -  % D correct


dṛṣṭvā cādhikasaundaryāmakasmāttaṃ sutāṃ nṛpaḥ /
jaharṣa gaṇakastāṃ tu prāptakālām amanyata // SoKss_9,2.148 //
% -  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % B correct
% v  -  v| v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


idānīṃ brūhi yadyuktaṃ te hi māsāstrayo gatāḥ /
iti yāvac ca taṃ rājā gaṇakaṃ pṛcchati sma saḥ // SoKss_9,2.149 //
% v  -  -| -  v| -  -  -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% v  v| -  -| v| -| -  -| % C pathyā
% v  v  -| -  v  -| v| -  % D correct


tāvajjātiṃ nijāṃ smṛtvā sānaṅgaratirānanam /
ācchādya svottarīyeṇa mānuṣīṃ tāṃ tanuṃ jahau // SoKss_9,2.150 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


evameṣā sthitā kiṃsviditi rājñā svayaṃ mukham /
yāvaduddhāṭyate tasyās tāvat sā dadṛśe mṛtā // SoKss_9,2.151 //
% -  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  v| -  -| v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


vyāvṛttanetrabhramarā vivarṇavadanāmbujā /
haṃsamañjusvanonmuktā padminīva himāhatā // SoKss_9,2.152 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tataḥ sa sadyas tacchokavajrapātāhato bhuvi /
bhūbhṛtpapāta niśceṣṭaḥ svapakṣacchedamūrcchitaḥ // SoKss_9,2.153 //
% v  -| v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


rājñī padmaratiḥ sāpi vyāmohapatitā yayau /
bhraṣṭābharaṇapuṣpā kṣmāmibhabhagneva mañjarī // SoKss_9,2.154 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  v  v  v  -  -| -  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


muktākrande parijane teṣu vīreṣu duḥkhiṣu /
labdhasaṃjñaḥ kṣaṇādrājā jīvadattam uvāca tam // SoKss_9,2.155 //
% -  -  -  -| v  v  v  -| % A na-vipulā
% -  v| -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


nātraiṣāṃ śaktir anyeṣām adhunāvasaro 'stu te /
pratijñātaṃ tvayā nārīṃ jīvayāmi mṛtāmiti // SoKss_9,2.156 //
% -  -  -| -  v| -  -  -| % A pathyā
% v  v  -  v  v  -| v| -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


yadi vidyābalaṃ te 'sti tajjīvaya sutāṃ mama /
dāsyāmi tubhyamevaitāsṃ viprāya prāptajīvitām // SoKss_9,2.157 //
% v  v| -  -  v  -| -| v| % A pathyā
% -  -  v  v| v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


iti rājño vacaḥ śrutvā jīvadatto 'bhimantritaiḥ /
abhyukṣya toyais tāṃ rājaputrīm āryām imāṃ jagau // SoKss_9,2.158 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -  -| -| -  v  % C ma-vipulā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


aṭṭāṭṭahāsahasite karaṅkamālākule durāloke /
cāmuṇḍe vikarāle sāhāyyaṃ me kuru tvaritam // SoKss_9,2.159 //
% -  -  v  -  v  v  v  -| v  -  v  -  -  v  -| v  -  -  -  %
% -  -  -| v  v  -  -| -  -  -| -| v  -| v  v  -  % Āryā (30+27 morae): pathyā


evaṃ tena kṛte yatne jīvadattena sā yadā /
bālā na jīvitaṃ prāpa viṣaṇṇaḥ so 'vadattadā // SoKss_9,2.160 //
% -  -| -  v| v  -| -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


dattāpi vindhyavāsinyā vidyā me niṣphalā gatā /
tadetenopahāsyena kiṃ kāryaṃ jīvitena me // SoKss_9,2.161 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -| -  -| -  v  -  v| -  % D correct


ity uktvā jīvadattaḥ svaṃ śiraśchettuṃ mahāsinā /
yāvat pravartate tāvadudagādbhāratī divaḥ // SoKss_9,2.162 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


bho jīvadatta mā kārṣīḥ sāhasaṃ śṛṇu saṃprati /
eṣānaṅgaprabhā nāma sadvidyādharakanyakā // SoKss_9,2.163 //
% -| -  v  -  v| -| -  -| % A pathyā
% -  v  -| v  v| -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


pitroḥ śāpena mānuṣyamiyantaṃ kālamāgatā /
tyaktvādyaitāṃ tanuṃ yātā svalokaṃ svatanuṃ śritā // SoKss_9,2.164 //
% -  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tadvindhyavāsinīm eva gatvārādhaya tāṃ punaḥ /
tatprasādādimāṃ prāpsyasy api vidyādharīṃ satīm // SoKss_9,2.165 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  -  -  v  v| -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


na caiṣā divyabhogasthā śocyā rājño na cāpi te /
ity udīrya yathātattvaṃ divyā vāgvirarāma sā // SoKss_9,2.166 //
% v| -  -| -  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -| v  -  v| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


tataḥ sutāyāḥ saṃskāraṃ kṛtvā rājā jahau śucam /
sadāro 'pi yayuste 'nye trayo vīrā yathāgatam // SoKss_9,2.167 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -| v  -| v  -  % B correct
% v  -  -| v| v  -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


jīvadattastu jātāstho gatvā tāṃ vindhyavāsinīm /
tapasārādhayām āsa svapne sāpy ādideśa tam // SoKss_9,2.168 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -| -| -  v  -  v| -  % D correct


tuṣṭā tavāhamuttiṣṭha śṛṇu cedaṃ bravīmi te /
asti vīrapuraṃ nāma nagaraṃ tuhinācale // SoKss_9,2.169 //
% -  -| v  -  v  -  -  v| % A pathyā
% v  v| -  -| v  -  v| -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


vidyādharādhirājo 'sti samaro nāma tatra ca /
tasyānaṅgavatīdevyāṃ sutānaṅgaprabhājani // SoKss_9,2.170 //
% -  -  v  -  v  -  -| v| % A pathyā
% v  v  -| -  v| -  v| -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


sā rūpayauvanotsekā naicchatkaṃcitpatiṃ yadā /
tadātidurgrahakruddhau pitarau śapataḥ sma tām // SoKss_9,2.171 //
% -| -  v  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  v  -| v  v  -| v| -  % D correct


mānuṣyaṃ vraja tatrāpi na bhartṛsukhamāpsyasi /
kanyeva ṣoḍaśābdā tāṃ tyaktvā tanumihaiṣyasi // SoKss_9,2.172 //
% -  -  -| v  v| -  -  v| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


martyo virūpo bhāvī ca khaḍgasiddho 'tha te patiḥ /
munikanyābhilāṣeṇa śāpānmartyatvamāgataḥ // SoKss_9,2.173 //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% -  v  -  -| v| -| v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


anicchantīm apitvāṃ ca martyalokaṃ sa neṣyati /
tvayā tasya viyogo 'tra bhaviṣyatyanyanītayā // SoKss_9,2.174 //
% v  -  -  -| v  -  -| v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -| -  v| v  -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


pūrvajanmani tenāṣṭau hṛtā hi parayoṣitaḥ /
tenāṣṭajanmabhogārhaṃ duḥkhaṃ so 'nubhaviṣyati // SoKss_9,2.175 //
% -  v  -  v  v| -  -  -| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tvaṃ cātra janmany ekasmin naṣṭānām iva janmanām /
duḥkhaṃ prāpsyasi vidyānāṃ bhraṃśena manujīkṛtā // SoKss_9,2.176 //
% -| -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -| v  v| -  v  -  % B correct
% -  -| -  v  v| -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


sarvasyaiva hi pāpiṣṭhasaṃparkaḥ pāpabhāgadaḥ /
samapāpaḥ punaḥ strīṇāṃ bhartrā pāpena saṃgamaḥ // SoKss_9,2.177 //
% -  -  -  v| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


naṣṭasmṛtiḥ patīṃś cātra bahūn prāpsyasi mānuṣān /
tvayocitavaradveṣadurgraho vihito yataḥ // SoKss_9,2.178 //
% -  -  v  -| v  -| -  v| % A pathyā
% v  -| -  v  v| -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


yo 'yācata samānastvāṃ dyucaro madanaprabhaḥ /
bhūtvā sa mānuṣo bhūbhṛdante bhāvī patistava // SoKss_9,2.179 //
% -| -  v  v| v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| v| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tatastvaṃ śāpanirmuktā svalokaṃ punarāgatā /
tam eva dyucarībhūtaṃ sasṃprāpsyasyucitaṃ patim // SoKss_9,2.180 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v| -  -| v  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tadevaṃ pitṛśaptā sā bhūtvānaṅgaratiḥ kṣitau /
prāptādya pitrornikaṭaṃ jātānaṅgaprabhā punaḥ // SoKss_9,2.181 //
% v  -  -| v  v  -  -| -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  -  -  -  v  -| v  -  % D correct


ato vīrapuraṃ gatvā jitvā tatpitaraṃ raṇe /
jānantam apikaulīnarakṣitaṃ tāmavāpnuhi // SoKss_9,2.182 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


imaṃ gṛhāṇa khaḍgaṃ ca yena hastagatena te /
gatir bhaviṣyaty ākāśe kiṃ cājeyo bhaviṣyasi // SoKss_9,2.183 //
% v  -| v  -  v| -  -| v| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -| -  -  -| v  -  v  -  % D correct


ity uktvārpitakhaḍgā sā tasya devī tirodadhe /
sa ca prabubudhe divyaṃ khaḍgaṃ has te dadarśa ca // SoKss_9,2.184 //
% -| -  -  v  v  -  -| -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v| -| v  v  v  -| -  -| % C pathyā
% -  -| -| -| v  -  v| -  % D correct


athotthāya prahṛṣṭātmā jīvadatto natāmbikaḥ /
tatprasādāmṛtāpyāyaśāntāśeṣatapaḥ klamaḥ // SoKss_9,2.185 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


khaḍgahastaḥ kham utpatya paribhramya himālayam /
prāpa vīrapurasthaṃ taṃ samaraṃ dyucareśvaram // SoKss_9,2.186 //
% -  v  -  -| v| -  -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v| -  v  v  -  -| -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tena yuddhajitenātra pradattāṃ pariṇīya saḥ /
tāmanaṅgaprabhāṃ bheje divyāṃ saṃbhogasaṃpadam // SoKss_9,2.187 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


kaṃcitkālaṃ sthitaścātra śvaśuraṃ samaraṃ sa tam /
jīvadatto jagādaivaṃ tāṃ cānaṅgaprabhāṃ priyām // SoKss_9,2.188 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  v  -| v  v  -| v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


manuṣyalokasṃ gacchāvastaṃ pratyutkaṇṭhito 'smi yat /
prāṇināṃ hi nikṛṣṭāpi janmabhūmiḥ parā priyā // SoKss_9,2.189 //
% v  -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -| -  -  -  v  -| v| -  % B correct
% -  v  -| v| v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


etac chrutvā vacas tasya śvaśuraḥ so 'nvamanyata /
sā tvanaṅgaprabhā kṛcchrādanumene vijānatī // SoKss_9,2.190 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -| v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


athāṅkopāttayā sākamanaṅgaprabhayā tayā /
jīvadattaḥ sa nabhasā martyalokamavātarat // SoKss_9,2.191 //
% v  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  v  -  -| v| v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


dṛṣṭvātra ramyamekaṃ ca parvataṃ sā jagāda tam /
śrāntānaṅgaprabhā kṣipramiha viśramyatāmiti // SoKss_9,2.192 //
% -  -  v| -  v  -  -| v| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% -  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % D correct


tatas tatheti tatraiva so 'vatīrya tayā saha /
cakārāhārapānādi tattadvidyāprabhāvataḥ // SoKss_9,2.193 //
% v  -| v  -  v| -  -  v| % A pathyā
% -| v  -  v| v  -| v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tato 'naṅgaprabhāṃ jīvadatto 'sau vidhicoditaḥ /
tām uvāca priye kiṃcinmadhuraṃ gīyatāṃ tvayā // SoKss_9,2.194 //
% v  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % B correct
% -| v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


tac chrutvā gātumārebhe sā bhaktyā dhūrjaṭeḥ stutim /
tena tadgītaśabdena so 'tha nidrāmagāddvijaḥ // SoKss_9,2.195 //
% -| -  -| -  v  -  -  -| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -| v| -  -  v  -  v  -  % D correct


tāvadākheṭakaśrānto nirjharāmbhobhilāṣukaḥ /
rājā harivaro nāma pathā tena kilāyayau // SoKss_9,2.196 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


sa tena gītaśabdena śrutena hariṇo yathā /
ākṛṣṭo 'bhyāpatattatra rathamunmucya kevalaḥ // SoKss_9,2.197 //
% v| -  v| -  v  -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


śakunaiḥ pūrvamākhyātaśubho 'paśyatsa bhūpatiḥ /
tāmanaṅgaprabhāṃ satyāmanaṅgasya prabhāmiva // SoKss_9,2.198 //
% v  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


tadā tadgītarūpābhyaṃ nītaṃ tasya vihastatām /
nirbibheda yathākāmaṃ hṛdayaṃ madanaḥ śaraiḥ // SoKss_9,2.199 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


sāpi taṃ vīkṣya sahasā subhagaṃ puṣpadhanvanaḥ /
patitā gocare 'naṅgaprabhā kṣaṇamacintayat // SoKss_9,2.200 //
% -  v| -| -  v| v  v  -| % A na-vipulā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


ko 'yaṃ kimayamunmuktapuṣpacāmo manobhavaḥ /
kiṃ mūrto gītatuṣṭasya śarvasyānugraho mayi // SoKss_9,2.201 //
% -| -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


iti saṃcintya papraccha sā taṃ madanamohitā /
kastvaṃ kathaṃ vanaṃ cedamāgato 'syucyatāmiti // SoKss_9,2.202 //
% v  v| -  -  v| -  -  v| % A pathyā
% -| -| v  v  v  -  v  -  % B correct
% -  -| v  -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tato yathāgato yaḥ sa sarvaṃ tasyai śaśaṃsa tat /
sa rājā tāmathāpṛcchatkā tvaṃ sundari śaṃsa me // SoKss_9,2.203 //
% v  -| v  -  v  -| -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v| -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -| -| -  v  v| -  v| -  % D correct


yaś ca suptasthito 'trāyam eṣa kaḥ kamalānane /
iti taṃ pṛṣṭavantaṃ ca saṃkṣepeṇa jagāda sā // SoKss_9,2.204 //
% -| v| -  -  v  -| -  v| % A pathyā
% -  v| -| v  v  -  v  -  % B correct
% v  v| -| -  v  -  -| v| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


ahaṃ vidyādharī khaḍgasiddhaś caiṣaḥ patir mama /
dṛṣṭamātre ca jātāsmi sānurāgādhunā tvayi // SoKss_9,2.205 //
% v  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tadehi tāvad gacchāvas tvadīyaṃ nagaraṃ drutam /
tāvat prabudhyate nāyaṃ tatra vakṣyāmi vistarāt // SoKss_9,2.206 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


śrutvaitattadvaco rājā pratipadya tatheti saḥ /
trailokyarajyasaṃprāptiharṣaṃ harivaro dadhe // SoKss_9,2.207 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


nṛpamaṅke gṛhītvemaṃ gacchāmyutpatya khaṃ javāt /
ityanaṅgaprabhā sāntaḥ satvarā samacintayat // SoKss_9,2.208 //
% v  v  -  -| v  -  -  -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tāvac ca bhraṣṭavidyābhūdbhartṛdroheṇa tena sā /
smarantī pitṛśāpaṃ ca viṣādaṃ sahasā yayau // SoKss_9,2.209 //
% -  -| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v| -  % B correct
% v  -  -| v  v  -  -| v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


taddṛṣṭvā kāraṇaṃ pṛṣṭvā sa rājā tām abhāṣata /
na viṣādasya kālo 'yaṃ prabudhyetaiṣa te patiḥ // SoKss_9,2.210 //
% -  -  -| -  v  -| -  -| % A pathyā
% v| -  -| -| v  -  v  -  % B correct
% v| v  -  -  v| -  -| -| % C pathyā
% v  -  -  -  v| -| v  -  % D correct


daivāyattaṃ ca vastvetacchocituṃ nārhasi priye /
ko hi svaśirasaś chāyāṃ vidheścollaṅghayedgatim // SoKss_9,2.211 //
% -  -  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -| -| v  v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tadehi yāma ity uktvā tāṃ sa śraddhitatadgiram /
aṅke harivaraścakrerājānaṅgaprabhāṃ drutam // SoKss_9,2.212 //
% v  -  v| -  v| -| -  -| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


tato nidhānalabdhyeva tuṣṭo gatvā javāttataḥ /
rājāruroha svarathaṃ sa bhṛtyair abhinanditaḥ // SoKss_9,2.213 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v| -  -| v  v  -  v  -  % D correct


tena svanagaraṃ prāpa sa manaḥ śīghragāminā /
rathena ramaṇīyuktaḥ prajānāṃ dattakautukaḥ // SoKss_9,2.214 //
% -  -| v  v  v  -| -  v| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


svanāmalāñchane tasminso 'naṅgaprabhayā tayā /
saha divyasukhastasthau tato harivaro nṛpaḥ // SoKss_9,2.215 //
% v  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -| -  -  v  v  -| v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


sāpy anaṅgaprabhā tatraivāsīttadanurāgiṇī /
vismṛtya svaṃ prabhāvaṃ taṃ sarvaṃ śāpavimohitā // SoKss_9,2.216 //
% -| v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -| v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


atrāntare sa tatrādrau jīvadatto na kevalam /
prabuddho naikṣatānaṅgaprabhāṃ yāvat svam apy asim // SoKss_9,2.217 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v| -| v  -  % D correct


kva sānaṅgaprabhā kaṣṭaṃ kva sa khaḍgo 'pi kiṃ nu tam /
hṛtvā gatā sā kiṃ vā tau nītau dvāvapi kenacit // SoKss_9,2.218 //
% v| -  -  -  v  -| -  -| % A pathyā
% v| v| -  -| v| -| v| -  % B correct
% -  -| v  -| -| -| -| -| % C ma-vipulā
% -  -| -  v  v| -  v  -  % D correct


ity udbhrānto bahūn kurvan vitarkān sa dinatrayam /
giriṃ taṃ vicinoti sma dahyamānaḥ smarāgninā // SoKss_9,2.219 //
% -| -  -  -| v  -| -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% v  -| -| v  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tato 'vatīrya cinvāno vanāni divasāndaśa /
sa babhrāma na cāpaśyat tasyāḥ pādam apikva cit // SoKss_9,2.220 //
% v  -| v  -  v| -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v| -  -  v| v| -  -  -| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


hā durjanavidhe kṛcchrātsā dattāpi kathaṃ tvayā /
khaḍgasiddhyā saha hṛtā priyānaṅgaprabhā mama // SoKss_9,2.221 //
% -| -  v  v  v  -| -  -  % A pathyā, pādas compounded?
% -| -  -  v| v  -| v  -  % B correct
% -  v  -  -| v  v| v  -| % C na-vipulā
% v  -  -  -  v  -| v  -  % D correct


ityākrandannirāhāro bhramasnnekamavāptavān /
grāmaṃ tatra viveśaikamāḍhyaṃ dvijagṛhaṃ ca saḥ // SoKss_9,2.222 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v| -  % D correct


gṛhiṇī tatra subhagā suvastrās copaveśya tam /
āsane priyadattākhyā svaceṭīḥ śīghram ādiśat // SoKss_9,2.223 //
% v  v  -| -  v| v  v  -| % A na-vipulā
% v  -  -| -  v  -  v| -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tvaritaṃ jīvadattasya pādau kṣālayatāsya hi /
nirāhārasya virahāddinamadya trayodaśam // SoKss_9,2.224 //
% v  v  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tac chrutvā vismito jīvadatto 'ntarvimamarśa saḥ /
ihānaṅgaprabhā prāptā kiṃ kimeṣātha yoginī // SoKss_9,2.225 //
% -| -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


iti dhyāyan dhautapādo bhuktataddattabhojanaḥ /
praṇataḥ priyadattāṃ tāmatyārtyā pṛcchati sma saḥ // SoKss_9,2.226 //
% v  -| -  -| -  v  -  -| % A ra-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v| -  % D correct


ekaṃ brūhi kathaṃ vetsi madvṛttāntamanindite /
dvitīyaṃ cāpi kathaya priyākhaḍgau kva me gatau // SoKss_9,2.227 //
% -  -| -  v| v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% v  -  -  -| v| -| v  -  % D correct


tac chrutvā tamavocatsā priyadattā pativratā /
bharturanyo na me citte svapne 'pi kurute padam // SoKss_9,2.228 //
% -| -  -| v  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


putrabhrātṛsamān anyān paśyāmi puruṣān aham /
na ca me 'narcito yāti kadācid atithir gṛhāt // SoKss_9,2.229 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v| v| -| -  v  -| -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tatprabhāveṇa jānāmi bhūtaṃ bhavyaṃ ca bhāvi ca /
sā cānaṅgaprabhā nītā rājñā harivareṇa te // SoKss_9,2.230 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


supte tvayi vidheryogāttanmārgāgāminā tadā /
gītākṛṣṭopayātena svanāmapuravāsinā // SoKss_9,2.231 //
% -  -| v  v| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


sā ca śaktyā na te prāptuṃ sa hi rājā mahābalaḥ /
sā punastam apityaktvā kulaṭānyatra yāsyati // SoKss_9,2.232 //
% -| v| -  -| v| -| -  -| % A pathyā
% v| v| -  -| v  -  v  -  % B correct
% -| v  -  v| v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


khaḍgaṃca devī prādātte tatprāptyai tadvidhāya saḥ /
tasyāṃ hṛtāyāṃ divyatvāddevyā evāntikaṃ gataḥ // SoKss_9,2.233 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -  v| -  % B correct
% -  -| v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


kiṃca devyava te 'naṅgaprabhāśāpopavarṇane /
svapne bhāvi yadādiṣṭaṃ tatkathaṃ vismṛtaṃ tava // SoKss_9,2.234 //
% -  v| -  v  v| -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tadeṣa bhavitavye 'rthe vyāmohas te vṛthaiva kaḥ /
pāpānubandhaṃ muñcainaṃ bhūyo bhūyo 'tiduḥkhadam // SoKss_9,2.235 //
% v  -  v| v  v  -  -| -| % A pathyā
% -  -  -| -| v  -  v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


kiṃ vādhunā tava tayā pāpayanyānuraktayā /
mānuṣībhūtayā bhrātastvaddrohabhraṣṭavidyayā // SoKss_9,2.236 //
% -| -  v  -| v  v| v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


ity uktaḥ sa tayā sādhvyā tyaktānaṅgaprabhāspṛhaḥ /
taccāpalaviraktātmā jīvadatto jagāda tām // SoKss_9,2.237 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


śāntastvadvacasā mohaḥ satyenāmbāmunā mama /
kāmaṃ na śreyase kasya saṃgamaḥ paṇyakarmabhiḥ // SoKss_9,2.238 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


pūrvapāpavaśādetadduḥkhamāpatitaṃ mama /
tatkṣālanāya yāsyāmi tīrthānyujjhitamatsaraḥ // SoKss_9,2.239 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


ko me 'naṅgaprabhāhetorvair eṇārthaḥ paraiḥ saha /
jitakrodhena sarvaṃ hi jagadetadvijīyate // SoKss_9,2.240 //
% -| -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -| -  -  -| v  -| v  -  % B correct
% v  -  -  -  v| -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


iti yāvat sa vaktyatra tāvattasyāḥ patirgṛhe /
āyayau priyadattāyā dhārmiko 'tithivatsalaḥ // SoKss_9,2.241 //
% v  v| -  -| v| -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


kṛtātithyena tenāpi tyajito duḥkhamatra saḥ /
viśramya tīrthayātrāyai prāyādāpṛcchya tāvubhau // SoKss_9,2.242 //
% v  -  -  -  v| -  -  -| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tataḥ krameṇa sarvāṇi pṛthvyāṃ tīrthāni so 'bhramat /
visoḍhānekakāntārakaṣṭo mūlaphalāśanaḥ // SoKss_9,2.243 //
% v  -| v  -  v| -  -  v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


bhrāntatīrthaś ca tām eva sa yayau vindhyavāsinīm /
tatra tepe tapastīvraṃ nirāhāraḥ kuśāstare // SoKss_9,2.244 //
% -  v  -  -| v| -| -  v| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tapastuṣṭā ca sā sākṣāduvācaivaṃ tamambikā /
uttiṣṭha putra yūyaṃ hi castvāro māmakā gaṇāḥ // SoKss_9,2.245 //
% v  -  -  -| v| -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -  v| -  v| -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


pañcamūlacaturvakramahodaramukhāstrayaḥ /
tvaṃ caturthaś ca vikaṭavadanāskhyaḥ kramottamaḥ // SoKss_9,2.246 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -| v  -  -| v| v  v  v  % C na-vipulā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


te yūyaṃ jātu gaṅgāyā vihartuṃ pulinaṃ gatāḥ /
tatra snāntī ca yuṣmābhir dṛṣṭaikā munikanyakā // SoKss_9,2.247 //
% -| -  -| -  v| -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


cāpalekheti kapilajaṭākhyasya muneḥ sutā /
prārthyate sma ca sarvaiḥ sā bhavadbhir madanāturaiḥ // SoKss_9,2.248 //
% -  v  -  -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  -  -  v| v  -| v  -  % B correct
% -  v  -| v| v| -  -| -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


kanyāhamapayāteti tayokte te trayo 'pare /
tūṣṇīmāsaṃstvayā sā tu haṭhādvāhāvagṛhyata // SoKss_9,2.249 //
% -  -  v  v  v  -  -  v| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% -  -  -  -  v  -| -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


krandati sma ca sā tāta tāta trāyasva māmiti /
tac chrutvā nikaṭastho 'tra sa kruddho munirāgamat // SoKss_9,2.250 //
% -  v  -| v| v| -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| -  -| v  v  -  -| v| % C pathyā
% -| -  -| v  v  -  v  -  % D correct


taṃ dṛṣṭvā sā tvayā muktā tato yuṣmāñ śaśāpa saḥ /
manuṣyayoniṃ pāpiṣṭhāḥ sarve yāteti tatkṣaṇāt // SoKss_9,2.251 //
% -| -  -| -| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


prārthitaḥ so 'tha śāpāntam evaṃ vo munirabhyadhāt /
yadānaṅgaprabhā rājasutā yuṣmābhir arthitā // SoKss_9,2.252 //
% -  v  -| -| v| -  -  v| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


gatā vaidyādharaṃ lokaṃ mokṣyāścāmī tadā trayaḥ /
tvaṃ tu vidyādharībhūtāṃ prāpyaitāṃ hārayiṣyasi // SoKss_9,2.253 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -| v| -  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tataḥ prāptāsi vikaṭavadana vyasanaṃ mahat /
cirāc ca devīm ārādhya śāpād asmād vimokṣyase // SoKss_9,2.254 //
% v  -| -  -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  v  -| v  v  -| v  -  % B correct
% v  -| v| -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


tvayāsyāścāpalekhāyā hastasparśo yataḥ kṛtaḥ /
paradārāpahārotthaṃ pāpamasti ca te bahu // SoKss_9,2.255 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v  -  v| v| -| v  -  % D correct


iti ye madgaṇā yūyaṃ śaptāstena maharṣiṇā /
te 'tha jātāḥ stha catvāraḥ pravīrā dakṣiṇāpathe // SoKss_9,2.256 //
% v  v| -| -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -| v| -  -| v| -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


pañcapaṭṭikahāṣājñau yau tau khaḍgadharaś ca yaḥ /
sakhāyas te trayastvaṃ ca caturtho jīvadattakaḥ // SoKss_9,2.257 //
% -  v  -  v  v  -  -  -| % A pathyā
% -| -| -  v  v  -| v| -  % B correct
% v  -  -| -| v  -  -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


te ca trayo 'naṅgaratau prayātāyāṃ nijaṃ padam /
ihāgatyaiva nirmuktā matprasādena śāpataḥ // SoKss_9,2.258 //
% -| -| v  -| -  v  v  -| % A bha-vipulā
% v  -  -  -| v  -| v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tvayā cārādhitāsmyadya jātaḥ śāpakṣayaś ca te /
tadāgneyīṃ gṛhītvemāṃ dhāraṇāṃ svatanuṃ tyaja // SoKss_9,2.259 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


aṣṭajanmopabhogyaṃ ca pātakaṃ tatsakṛddaha /
ity uktvā dhāraṇāṃ dattvā devī tasya tirodadhe // SoKss_9,2.260 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


sa martyadehaṃ pāpaṃ ca dagdhvā dhāraṇayā tayā /
jīvadattaścirācchāpamukto jajñe gaṇottamaḥ // SoKss_9,2.261 //
% v| -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


devānām apy aho yena pāpena kleśa īdṛśaḥ /
parastrīsaṃgamotthena hānyeṣāṃ tena kā gatiḥ // SoKss_9,2.262 //
% -  -  -| -| v  -| -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


tāvac ca tatra sānaṅgaprabhā harivare pure /
rājño harivarasyāntaḥpurāṇāṃ prāpa mukhyatām // SoKss_9,2.263 //
% -  -| v| -  v| -  -  -  % A pathyā, pādas compounded?
% v  -| v  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


sa ca rājā tadekāgramanāstasthau divāniśam /
svamantriṇi sumantrākhye nyastarājyamahābharaḥ // SoKss_9,2.264 //
% v| v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  v| v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ekadā tasya rājñasya nikaṭaṃ madhyadeśataḥ /
āgāllabdhavaro nāma nāṭyācāryo 'tra nūtanaḥ // SoKss_9,2.265 //
% -  v  -| -  v| -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


sa dṛṣṭakauśalastena bhūbhṛtā vādyanāṭyayoḥ /
saṃmānyāntaḥpurastrīṇāṃ nāṭyācāryo vyadhīyata // SoKss_9,2.266 //
% v| -  v  -  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tenānaṅgaprabhā nṛtte prakarṣaṃ prāpitā tathā /
nṛtyanty api sapatnīnāṃ spṛhaṇīyābhavadyathā // SoKss_9,2.267 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  v| v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


sahavāsāc ca tasyātha nṛttaśikṣārasādapi /
nāṭyācāryasya sānaṅgaprabhābhūdanurāgiṇī // SoKss_9,2.268 //
% v  v  -  -| v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tasyāś ca rūpanṛttābhyāmākṛṣṭaḥ sa śanair aho /
nāṭyācāryo 'pi kāmena kim apy anyadanṛtyata // SoKss_9,2.269 //
% -  -| v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v| v  -| v  -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% v| -| -  v  v  -  v  -  % D correct


vijane caikadānaṅgaprabhā sā nāṭyaveśmani /
prasahya nāṭyācāryaṃ tam upāgād ratalālasā // SoKss_9,2.270 //
% v  v  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % B correct
% v  -  v| -  -  -  -| v| % C  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| v  v  -  v  -  % D correct


suratānte ca sātyantasānurāgā jagāda tam /
tvayā vinā kṛtā nāhaṃ sthātuṃ śakṣyāmy api kṣaṇam // SoKss_9,2.271 //
% v  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -| v  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


rājā harivaraścaitad buddhvā naiva kṣamiṣyate /
tadehyanyatra gacchāvo yatra rājā na buddhyate // SoKss_9,2.272 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


asti hemahayoṣṭrādi dhanaṃ tava ca bhūbhṛtā /
nāṭyatuṣṭena yaddattam asti cābharaṇaṃ mama // SoKss_9,2.273 //
% -  v| -  v  v  -  -  v| % A pathyā
% v  -| v  v| v| -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


tat tatra tvaritaṃ yāmaḥ sthāsyāmo yatra nirbhayāḥ /
etat sa tadvaco hṛṣṭo nāṭyācāryo 'nvamanyata // SoKss_9,2.274 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tataḥ puruṣaveṣaṃ sā kṛtvānaṅgaprabhā yayau /
nāṭyācāryagṛhaṃ ceṭyā saha susnigdhayaikayā // SoKss_9,2.275 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tatas tadaina tenoṣṭrapṛṣṭhārpitadhanārthinā /
sākaṃ sā turagārūḍhā prāyānnāṭyopadeśinā // SoKss_9,2.276 //
% v  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -| -| v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sādau vaidyādharīṃ lakṣmīṃ tyaktvā rājaśriyaṃ punaḥ /
śiśriye cāraṇarddhiṃ sā dhik strīṇāṃ capalaṃ manaḥ // SoKss_9,2.277 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


gatvā ca nāṭyācāryeṇa tenānaṅgaprabhā saha /
dūraṃ sā nagaraṃ prāpa viyogapurasaṃjñakam // SoKss_9,2.278 //
% -  -| v| -  -  -  -  v| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  -  v  -| v  -  % B correct
% -  -| -| v  v  -| -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tatra tatsahitā tasthau sukhaṃ sā so 'pi labdhayā /
tayā labdhavarākhyāṃ svāṃ satyāṃ mene naṭāgraṇīḥ // SoKss_9,2.279 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  -| -| -| v| -  v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tāvac ca tāṃ gatāṃ kvāpi buddhvānaṅgaprabhāṃ priyām /
rājā harivaraḥ so 'bhūddehatyāgonmukhaḥ śucā // SoKss_9,2.280 //
% -  -| v| -| v  -| -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| v  v  v  -| -| -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


tataḥ sumantro mantrī tam uvācāśvāsayannṛpam /
deva kiṃ yanna vetsi tvaṃ paryālocaya tatsvayam // SoKss_9,2.281 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  v| -| -  v| -  -| -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


khaḍgavidyādharaṃ tyaktvā patiṃ tvāṃ dṛṣṭam eva yā /
upāśritā kathaṃ tasyāḥ sthair yaṃ syāttvayy api prabho // SoKss_9,2.282 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -| -| -  v| -  v| -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -| -| -  -| v  -| v  -  % D correct


laghuṃ kaṃcidgṛhītvā sā gatā sadvastuniḥspṛhā /
tṛṇaratnaśalākeva tṛṇadṛṣṭyanurāgataḥ // SoKss_9,2.283 //
% v  -| -  -  v  -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


nāṭyācāryeṇa sā nūnaṃ nītā sa hi na dṛśyate /
saṃgītakagṛhe prātastau sthitāviti ca śrutam // SoKss_9,2.284 //
% -  -  -  -  v| -| -  -| % A pathyā
% -  -| v| v| v| -  v  -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% -| v  -  v  v| -| v  -  % D correct


taddeva vada kastasyāṃ jānato 'pi tavāgrahaḥ /
vilāsinī hi sarvasya saṃdhyeva kṣaṇarāgiṇī // SoKss_9,2.285 //
% -  -  v| v  v| -  -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  -  v  -| v| -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ity ukto mantriṇā so 'tha vicārapatito nṛpaḥ /
acintayadaho satyamuktaṃ me sudhiyāmunā // SoKss_9,2.286 //
% -| -  -| -  v  -| -| v| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % D correct


paryantavirasā kaṣṭā pratikṣaṇavivartinī /
bhavasthitirivānityasaṃbandhā hi vilāsinī // SoKss_9,2.287 //
% -  -  v  v  v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % D correct


patitaṃ majjayantīṣu darśitotkalikāsu ca /
prājñaḥ patatyagādhāsu na strīṣu ca nadīṣu ca // SoKss_9,2.288 //
% v  v  -| -  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -| -  v| v| v  -  v| -  % D correct


vyasaneṣu nirudvegā vibhaveṣv apyagarvitāḥ /
kāryeṣv akātarā ye ca te dhīrāstair jitaṃ jagat // SoKss_9,2.289 //
% v  v  -  v| v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -| -| v| % C pathyā
% -| -  -  -| v  -| v  -  % D correct


ityālocya śucaṃ tyaktvā mantriṇo vacanena saḥ /
svadāreṣv eva saṃtoṣa rājā harivaro vyadhāt // SoKss_9,2.290 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


sāpy anaṅgaprabhā tatra viyogapuranāmani /
nāṭyācāryayutā tāvat kaṃcit kālaṃ sthitā pure // SoKss_9,2.291 //
% -| v  -  -  v  -| -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tāvattatrāpi saṃjajña nāṭyācāryasya daivataḥ /
yūnā sudarśanākhyena dyūtakāreṇa saṃgatiḥ // SoKss_9,2.292 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tena dyūtahṛtāśeṣadhano 'naṅgaprabhāgrataḥ /
kṛtaḥ sudarśanenātra nāṭyācāryo 'cireṇa saḥ // SoKss_9,2.293 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tadroṣādiva niḥśrīkaṃ tyaktvānaṅgaprabhātha tam /
sā sudarśanamevaitaṃ prasahyāśiśriyatpatim // SoKss_9,2.294 //
% -  -  -  v  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


naṣṭadāradhanaḥ so 'tha nāṭyācāryo 'pratiśrayaḥ /
vair āgyāttapase baddhajaṭo gaṅgātaṭaṃ yayau // SoKss_9,2.295 //
% -  v  -  v  v  -| -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -| -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


sā tvanaṅgaprabhā tena dyūtakāreṇa saṃgatā /
sudarśanena tatraiva tasthau navanavapriyā // SoKss_9,2.296 //
% -| v  -  -  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ekadā ca patistasyāstaskaraiḥ sa sudarśanaḥ /
muṣitāśeṣasarvasvaḥ praviśya rajanau kṛtaḥ // SoKss_9,2.297 //
% -  v  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tatas tāṃ draviṇābhāvād duḥsthitām anutāpinīm /
dṛṣṭvā sudarśano 'naṅgaprabhām idam uvāca saḥ // SoKss_9,2.298 //
% v  -| -| v  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| v  v| v  -  v| -  % D correct


hiraṇyaguptanāmā yaḥ suhṛnme 'sti mahādhanaḥ /
tatsakāśādṛṇaṃ kiṃcidehyadya mṛgayāmahe // SoKss_9,2.299 //
% v  -  v  -  v  -  -| -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


ity uktvā daivahatadhīḥ sa gatvaiva tayā saha /
ṛṇaṃ hiraṇyaguptaṃ taṃ vaṇiṅmukhyamayācata // SoKss_9,2.300 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% v| -  -  v| v  -| v  -  % B correct
% v  -| v  -  v  -  -| -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


sa cānaṅgaprabhāṃ dṛṣṭvā vaṇiksāpi ca taṃ tadā /
anyonyasābhilāṣau tau babhūvaturubhāvapi // SoKss_9,2.301 //
% v| -  -  -  v  -| -  -| % A pathyā
% v  -  -  v| v| -| v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


uvāca caivaṃ sa vaṇiktaṃ sudarśanamādarāt /
prātardāsye hiraṇyaṃ vāmadyehaiva tu bhujyatām // SoKss_9,2.302 //
% v  -  v| -  -| v| v  -  % A bha-vipulā, pādas compounded?
% -| v  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % D correct


tac chrutvānyādṛśaṃ bhāvam upalakṣya tayor dvayoḥ /
sudarśano 'bravīnnāhaṃ bhojane 'dya paṭuḥ sthitaḥ // SoKss_9,2.303 //
% -| -  -  -  v  -| -  v| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


vaṇikpatistato 'vādīttarhi tvadvanitā sakhe /
bhuṅktāṃ prathamamasmākameṣā hi gṛhamāgatā // SoKss_9,2.304 //
% v  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % D correct


ity uktastena tūṣṇīṃ sa babhūva kitavo 'pi san /
sa cānaṅgaprabhāyukto yayāvabhyantaraṃ vaṇik // SoKss_9,2.305 //
% -| -  -  -  v| -  -| v| % A pathyā
% v  -  v| v  v  -| v| -  % B correct
% v| -  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tatra cakre tayā sākaṃ pānāhārādinirvṛtim /
atarkitopanatayā lasanmadavilāsayā // SoKss_9,2.306 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


sudarśanaḥ sa tasyāś ca nirgamaṃ pratipālayan /
bahiḥ sthitaḥ saṃs tadbhṛtyair ūce tatpreritais tataḥ // SoKss_9,2.307 //
% v  -  v  -| v| -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -| v  -| -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


bhuktvā gṛhaṃ gatā sā te niryāntī na tvayekṣitā /
tattvayā kimihādyāpi kriyate gamyatāmiti // SoKss_9,2.308 //
% -  -| v  -| v  -| -| -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


sāntaḥ sthitā na niryātā na yāsyāmīti sa bruvan /
dattvā pādapraharāṃs tais tadbhṛtyair nirakālyata // SoKss_9,2.309 //
% -  -| v  -| v| -  -  -| % A pathyā
% v| -  -  -  v| -| v  -  % B correct
% -  -| -  -  v  v  -| -| % C sa-vipulā, caesura after 4th syllable in compound or incorrect?
% -  -  -| v  v  -  v  -  % D correct


tataḥ sudarśano gatvā duḥkhitaḥ sa vyacintayat /
kathaṃ me vaṇijā dārā mittreṇāpyamunā hṛtāḥ // SoKss_9,2.310 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


ihaivopanataṃ vā me svapāpaphalamīdṛśam /
yanmayā kṛtamanyasya tadanyena kṛtaṃ mama // SoKss_9,2.311 //
% v  -  -  v  v  -| -| -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


kupyāmi kiṃ tadanyasmai kopārhaṃ tatsvakarma me /
tacchinadmi na yena syātpunarmama parābhavaḥ // SoKss_9,2.312 //
% -  -  v| -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  v  -  v| v| -  -| -  % C pathyā, pādas compounded?
% v  -  v  v| v  -  v  -  % D correct


ityālocya krudhaṃ tyaktvā gatvā badarikāśramam /
dyūtakārastadā tatra bhavacchedi vyadhāttapaḥ // SoKss_9,2.313 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


sā ca rūpādhikaṃ prāpya priyaṃ taṃ vaṇijaṃ patim /
reme 'naṅgaprabhā bhṛṅgī puṣpātpuṣpamivāgatā // SoKss_9,2.314 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


krameṇa tasya sā cābhūdvaṇijo vipulaśriyaḥ /
svāminī sānurāgasya prāṇeṣv api dhaneṣv api // SoKss_9,2.315 //
% v  -  v| -  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| v  v| v  -| v  -  % D correct


rājātra vīrabāhuś ca tatrasthāmekasundarīm /
buddhvāpi dharmamaryādāṃ rakṣannaiva jahāra tām // SoKss_9,2.316 //
% -  -  v| -  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


dinaiś ca tadvyayaiḥ so 'bhūdvaṇigalpībhavaddhanaḥ /
mlāyati śrīḥ kulastrīva gṛhe bandhakyadhiṣṭhite // SoKss_9,2.317 //
% v  -| v| -  v  -| -| -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tataḥ suvarṇabhūmyākhyaṃ dvīpaṃ saṃbhṛtabhāṇḍakaḥ /
hiraṇyaguptaḥ sa vaṇikprasthito 'bhūdvaṇijyayā // SoKss_9,2.318 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -| v| v  -  % C bha-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


viyogabhītyā cādāya tām anaṅgaprabhāṃ saha /
vrajan pathi kramāt prāpa sa sāgarapuraṃ puram // SoKss_9,2.319 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -| v  -  -  v  -| v  -  % B correct
% v  -| v  -| v  -| -  v| % C pathyā
% v| -  v  v  v  -| v  -  % D correct


tatra sāgaravīrākhyo vāstavyo dhīvarādhipaḥ /
nagare 'mbhodhinikaṭe tasyaiko milito 'bhavat // SoKss_9,2.320 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% -  -  -| v  v  -| v  -  % D correct


tenābdhijīvinā sākaṃ so 'tha gatvāmbudhestaṭam /
taḍḍhaukitaṃ yānapātramāruroha priyāsakhaḥ // SoKss_9,2.321 //
% -  -  v  -  v  -| -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  -  v  -| -  v  -  v  % C ra-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tato 'bdhau yānapātreṇa tena yāvat prayāti saḥ /
vyayaḥ sāgaravīreṇa dināni katicidvaṇik // SoKss_9,2.322 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  v| -  -| v  -  v| -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


ekasmindivase tāvajjaladvidyudvilocanaḥ /
ugraḥ saṃhārabhayadaḥ kālameghaḥ samāyayau // SoKss_9,2.323 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


svasthūlavarṣadhāreṇa vāyunā balinā hatam /
tato majjitumārebhe yānapātraṃ tadūrmiṣu // SoKss_9,2.324 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


muktākrande parijane manoratha iva svake /
majyamāne pravahaṇe kakṣyābaddhottarīyakaḥ // SoKss_9,2.325 //
% -  -  -  -| v  v  v  -| % A na-vipulā
% v  -  v  v| v  -| v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


vaṇigghiraṇyaguptaḥ so 'dṛṣṭvānaṅgaprabhāmukham /
hā priye kva tvamity uktvā cikṣepātmānamambudhau // SoKss_9,2.326 //
% v  -  v  -  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -| v  -| -| v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


gatvā ca bāhuvikṣepātkāṃcitprāpa sa daivataḥ /
vaṇikpravahaṇīmekāṃ tāṃ cālambyāruroha saḥ // SoKss_9,2.327 //
% -  -| v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -| -  -  -  v  -  v| -  % D correct


sāpy anaṅgaprabhā rajjvā baddhe phalahakotkare /
tena sāgaravīreṇa jhagityevādhyaropyata // SoKss_9,2.328 //
% -| v  -  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


svayaṃ cāruhya tatraiva bhītāmāśvāsayansa tām /
plavamāno yayāvabdhau bāhubhyāṃ vāri vikṣipan // SoKss_9,2.329 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


kṣaṇātpravahaṇe bhagne naṣṭābhramabhavannabhaḥ /
sādhoḥ praśāntakopasya tulyo 'bhūtstimito 'mbudhiḥ // SoKss_9,2.330 //
% v  -  v  v  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


sa cārūḍhaḥ pravahaṇaṃ pañcāhenānileritam /
hiraṇyaguptaḥ prāpābdheḥ kūlaṃ daivādvaṇiktataḥ // SoKss_9,2.331 //
% v| -  -  -| v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


avatīrya taṭe so 'tha priyāvirahaduḥkhitaḥ /
aśakyapratikāraṃ ca matvā vidhiviceṣṭitam // SoKss_9,2.332 //
% v  v  -  v| v  -| -| -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -| v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


gatvā śanaiḥ svanagaraṃ baddhvā dhīrāśayo dhṛtim /
hiraṇyagupto bhūyo 'rthān upārjyāsta sunirvṛtaḥ // SoKss_9,2.333 //
% -  -| v  -| v  v  v  -| % A na-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% v  -  -  v| v  -  v  -  % D correct


sā tvanaṅgaprabhaikāhāccitraṃ phalahakasthitā /
tena sāgaravīreṇa prāpitāmbhonidhestaṭam // SoKss_9,2.334 //
% -| v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatrāśvāsya ca nītābhūdvīvarendreṇa tena sā /
tatsāgarapuraṃ nāma nagaraṃ bhavanaṃ nijam // SoKss_9,2.335 //
% -  -  -  v| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tatra rājasamaśrīkaṃ vīraṃ prāṇapradāyinam /
suyauvanaṃ surūpaṃ ca vicintyājñāvidhāyinam // SoKss_9,2.336 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -| v  -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tam eva cakre sānaṅgaprabhā dāśapatiṃ patim /
na strī calitacāritrā nimnonnatam avekṣate // SoKss_9,2.337 //
% v| -  v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% -| -| v  v  v  -  -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


tataḥ kaivartapatinā tena sākamuvāsa sā /
tadveśmanyupabhuñjānā tatsamṛddhiṃ tadarpitām // SoKss_9,2.338 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  v| -  v  v  -  v| -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ekadā sātra harmyāgrādapaśyadrathyayā tayā /
yāntaṃ vijayavarmākhyaṃ bhavyaṃ kṣatriyaputrakam // SoKss_9,2.339 //
% -  v  -| -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


rūpalubdhāvatīryaiva tam upetya jagāda sā /
darśanātkṛṣṭacittāṃ māṃ bhaja praṇayinīmiti // SoKss_9,2.340 //
% -  v  -  -  v  -  -  v| % A pathyā
% v| v  -  v| v  -  v| -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


sa cābhinandya hṛṣṭastāmākāśapatitāmiva /
gṛhītvā ca jagāma svaṃ gṛhaṃ trailokyasundarīm // SoKss_9,2.341 //
% v| -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| v| v  -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


so 'tha sāgaravīrastāṃ buddhvā kvāpi gatāṃ priyām /
tyaktvā sarvaṃ tanuṃ tyakṣyaṃstapasā suranimnagām // SoKss_9,2.342 //
% -| v| -  v  v  -  -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


yadagāttatkathaṃ mā bhūdduḥkhaṃ tasya tathāvidham /
kva dāśatvaṃ kva tādṛśyā vidyādharyā hi saṃgamaḥ // SoKss_9,2.343 //
% v  v  -  -  v  -| -| -  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% v| -  -  -| v| -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


sā cānaṅgaprabhā tena samaṃ vijayavarmaṇā /
tasthau tatraiva nagare yathāsukhamanargalā // SoKss_9,2.344 //
% -| -  -  -  v  -| -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


tataḥ kadācit tatratyaḥ samārūḍhakareṇukaḥ /
rājā sāgaravarmākhyo niragād bhramituṃ puram // SoKss_9,2.345 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


svanāmasaṃjñaṃ svakṛtaṃ sa paśyaṃstatpuraṃ nṛpaḥ /
tenāyayau pathā yatra gṛhaṃ vijayavarmaṇaḥ // SoKss_9,2.346 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% v| -  -  -  v  -| v  -  % B correct
% -  -  v  -| v  -| -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


buddhvā ca nṛpamāyāntaṃ taddarśanakutūhalāt /
ārurohātra sānaṅgaprabhā harmyatalaṃ tadā // SoKss_9,2.347 //
% -  -| v| v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


dṛṣṭvaiva sā taṃ rājānaṃ tathābhūttadvaśā yathā /
haṭhādrājakareṇusthaṃ hastyāroham abhāṣata // SoKss_9,2.348 //
% -  -  v| -| -| -  -  -| % A ma-vipulā
% v  -  -  -  v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


bho hastyāroha naivāhamārūḍhā jātu hastinam /
tadārohaya māmatra vīkṣe tāvatkiyatsukham // SoKss_9,2.349 //
% -| -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% v  -  -  v  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tac chrutvādhoraṇe tasminrājānanavilokini /
rājā dadarśa tāmindordivaḥ kāntim iva cyutām // SoKss_9,2.350 //
% -| -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  v| v  -| v  -  % D correct


pibaṃś ca tāmatṛptena cakora iva cakṣuṣā /
nṛpastatprāptibaddhāśo hastyāroham uvāca saḥ // SoKss_9,2.351 //
% v  -| v| -  v  -  -  v| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


nītvā kareṇuṃ nikaṭaṃ pūrayāsyā manoratham /
āropayenduvadanāmetāmatrāvilambitam // SoKss_9,2.352 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


iti rājñodite tena hastyāroheṇa ḍhaukitā /
adhastāttasya harmyasya tatkṣaṇaṃ sā kareṇukā // SoKss_9,2.353 //
% v  v| -  -  v  -| -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


dṛṣṭvā tāṃ nikaṭaprāptāṃ rājñaḥ sāgaravarmaṇaḥ /
utsaṅge tasya sānaṅgaprabhātmānamapātayat // SoKss_9,2.354 //
% -  -| -| v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


kvādau sa bhartṛvidveṣaḥ kaiṣā bhartṛṣvatṛptatā /
hā tasyāḥ pitṛśāpena darśito 'tiviparyayaḥ // SoKss_9,2.355 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  -| v  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


nipātabhīteva ca sā kaṇṭhe taṃ nṛpamagrahīt /
tatsparśāmṛtasiktāṅgaḥ so 'pi prāpa parāṃ mudam // SoKss_9,2.356 //
% v  -  v  -  -  v| v| -| % A bha-vipulā
% -  -| -| v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -| -| -  v| v  -| v  -  % D correct


yuktyā samarpitātmānaṃ paricumbanalālasām /
tāṃ sa rājā gṛhītvaiva jagāmāśu svamandiram // SoKss_9,2.357 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -| v| -  -| v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatra tām uktavṛttāntāṃ tadaiva dyucarāṅganām /
sa cakāra mahādevīṃ praveśyāntaḥpure nṛpaḥ // SoKss_9,2.358 //
% -  v| -| -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v| v  -  v| v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


buddhvā rājahṛtāmetāmetya kṣattramivātha saḥ /
bahirvijayavarmātra rājabhṛtyānayodhayat // SoKss_9,2.359 //
% -  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v| -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


yuddhe ca tatra tatyāja śarīramaparāṅmukhaḥ /
na śūrā viṣahante hi strīnimittaṃ parābhavam // SoKss_9,2.360 //
% -  -| v| -  v| -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v| -  -| v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kimetayā varākyā te bhajāsmānehinandanam /
itīva ca surastrībhiḥ sanīto 'bhūtsurālayam // SoKss_9,2.361 //
% v  -  v  -| v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| v| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


sāpy anaṅgaprabhā tasminrājñi sāgaravarmaṇi /
nadīva sāgare sthair yaṃ babandhānanyagāminī // SoKss_9,2.362 //
% -| v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% v  -  v| -  v  -| -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


bhavitavyabalānmene tena patyā kṛtārthatām /
so 'pi janmaphalaṃ prāptaṃ tayāmanyata bhāryayā // SoKss_9,2.363 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -| v| -  v  v  -| -  -| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


dinaiś ca tasya rājñī sā rājñaḥ sāgaravarmaṇaḥ /
dadhre 'naṅgaprabhā garbhaṃ kāle ca suṣuve sutam // SoKss_9,2.364 //
% v  -| v| -  v| -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


nāmnā samudravarmāṇaṃ taṃ sa rājā pitā śiśum /
cakāra vihitodāraputrajanmamahotsavaḥ // SoKss_9,2.365 //
% -  -| v  -  v  -  -  -| % A pathyā
% -| v| -  -| v  -| v  -  % B correct
% v  -  v| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


kramāc ca vṛddhimāyātaṃ saguṇaṃ prāptayauvanam /
yauvarājye 'bhyaṣiñcattaṃ sutaṃ sa bhujaśālinam // SoKss_9,2.366 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -| v| v  v  -  v  -  % D correct


vivāhahetos tasyātha sūnoḥ samaravarmaṇaḥ /
rājñaḥ kamalavatyākhyāṃ sutām āharati sma saḥ // SoKss_9,2.367 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v| -  % D correct


kṛtodvāhāya tasmai ca putrāyāvarjito guṇaiḥ /
samudravarmaṇe rājyaṃ nijaṃ prādātsa bhūpatiḥ // SoKss_9,2.368 //
% v  -  -  -  v| -  -| v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


so 'pi prāpyaiva tadrājyamojasvī kṣatradharmavit /
samudravarmā pitaraṃ praṇatastaṃ vyajijñapat // SoKss_9,2.369 //
% -| -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


anujānīhi māṃ tāta diśo jetuṃ vrajāmy aham /
ajigīṣuḥ patirbhūmernindyaḥ klība iva striyāḥ // SoKss_9,2.370 //
% v  v  -  -  v| -| -  v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % D correct


dharmyā kīrtikarī sā ca lakṣmīriha mahībhujām /
yā jitvā pararāṣṭrāṇi nijabāhubalārjitā // SoKss_9,2.371 //
% -  -| -  v  v  -| -| v| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% -| -  -| v  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


kiṃ teṣāṃ tāta rājatvaṃ kṣudrāṇāmabhibhūtaye /
svaprajām eva khādanti mārjārā iva lolupāḥ // SoKss_9,2.372 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| -  v| -  -  v| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


icyūcivān sa tenoce pitrā sāgaravarmaṇā /
nūtanaṃ putra rājyaṃ te tattāvattvaṃ prasādhaya // SoKss_9,2.373 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -| -  v| -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


nāstyapuṇyamakīrtirvā prajā dharmeṇa śāsataḥ /
anavekṣya ca śaktiṃ svāṃ yukto rājñāṃ na vigrahaḥ // SoKss_9,2.374 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  v  -  v| v| -  -| -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


vatsa yady api śūrastvaṃ sainyamasti ca te bahu /
tathāpi naiva viśvāso jayaśrīścapalā raṇe // SoKss_9,2.375 //
% -  v| -| v  v| -  -  -| % A pathyā
% -  v  -  v| v| -| v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


ityādi pitrā prokto 'pi tam anujñāpya yatnataḥ /
samudravarmā sa yayau tejasvī digjigīṣayā // SoKss_9,2.376 //
% -  -  v| -  -| -  -| v| % A ma-vipulā
% v| v  -  -  v| -  v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% -  -  -| -  v  -  v  -  % D correct


krameṇa ca diśo jitvā sthāpayitvā vaśe nṛpān /
prāptahastyaśvahemādirāyayau nagaraṃ nijam // SoKss_9,2.377 //
% v  -  v| v| v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


tatra pitrormahāratnair nānādeśodbhavaiś ca saḥ /
caraṇau pūjayām āsa praṇataḥ parituṣṭayoḥ // SoKss_9,2.378 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v| -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tadājñayā ca pradadau brāhmaṇebhyo mahāyaśāḥ /
mahādānāni hastyaśvahemaratnamayāni saḥ // SoKss_9,2.379 //
% v  -  v  -| -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v| -  % D correct


tato vasu tathārthibhyo bhṛtyebhyaś ca vavarṣa saḥ /
eko daridraśabdo 'tra yathabhūdarthavarjitaḥ // SoKss_9,2.380 //
% v  -| v  v| v  -  -  -| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tad dṛṣṭvā putramāhātmyam ātmanaḥ kṛtakṛtyatām /
rājā sāgaravarmā sa mene 'naṅgaprabhāyutaḥ // SoKss_9,2.381 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


utsavena ca nītvā tānyahāni nṛpatiḥ sa tam /
putraṃ samudravarmāṇamavocanmantrisaṃnidhau // SoKss_9,2.382 //
% -  v  -  v| v| -  -| -  % A pathyā, pādas compounded?
% v  -  v| v  v  -| v| -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


yanmayā putra kartavyaṃ kṛtaṃ tad iha janmani /
bhuktaṃ rājyasukhaṃ dṛṣṭaḥ parebhyo na parābhavaḥ // SoKss_9,2.383 //
% -  v  -| -  v| -  -  -| % A pathyā
% v  -| v| v  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


dṛṣṭastvaṃ cāttasāmrājyaḥ kimanyatprāpyamasti me /
tadāśrayāmyahaṃ tīrthaṃ yāvanme dhriyate tanuḥ // SoKss_9,2.384 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


vinaśvare śarīre 'smin kim adyāpi gṛhe tava /
itīvaiṣā jarā paśya karṇamūle bravīti me // SoKss_9,2.385 //
% v  -  v  -| v  -  -| -| % A pathyā
% v| -  -  v| v  -| v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


ity uktvā sa sute 'nicchaty api tasminnṛpaḥ kṛtī /
yayau sāgaravarmātha prayāgaṃ priyayā saha // SoKss_9,2.386 //
% -| -  -| v| v  -| -  -| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tamanuvrajya pitaraṃ sa cāgatya nijaṃ puram /
samudravarmā svaṃ rājyaṃ yathāvidhi śaśāsa tat // SoKss_9,2.387 //
% v  v  -  -  v| v  v  -| % A na-vipulā
% v| -  -  v| v  -| v  -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% v  -  v  v| v  -  v| -  % D correct


rājā sāgaravarmāpi so 'naṅgaprabhayā yutaḥ /
prayāge tapasā devaṃ vṛṣadhvajamatoṣayat // SoKss_9,2.388 //
% -  -| -  v  v  -  -  v| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


sa svapne tam uvācaivaṃ tripurārirniśākṣaye /
tuṣṭo 'smi te sabhāryasya tapasā tadidaṃ śṛṇu // SoKss_9,2.389 //
% -| -  -| v| v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| v| -| v  -  -  v| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


eṣānaṅgaprabhā tvaṃ ca yuvāṃ vidyādharāvubhau /
śāpakṣayānnijaṃ lokaṃ prātaḥ putra gamiṣyathaḥ // SoKss_9,2.390 //
% -  -  -  -  v  -| -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tac chrutvā sa prabubudhe rājānaṅgaprabhā ca sā /
tadvadālokitasvapnā taccānyonyamathocatuḥ // SoKss_9,2.391 //
% -| -  -| -| v  v  v  -| % A na-vipulā
% -  -  -  -  v  -| v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tataś ca nṛpatiṃ taṃ sā hṛṣṭānaṅgaprabhābhyadhāt /
āryaputra mayā jātiḥ kṛtsnātmīyā smṛtādhunā // SoKss_9,2.392 //
% v  -| v| v  v  -| -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ahaṃ vidyādharendrasya samarasyātmasaṃbhavā /
eṣānaṅgaprabhā nāma pure vīrapurābhidhe // SoKss_9,2.393 //
% v  -| -  -  v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


pitṛśāpādihāgatya vidyābhraṃśena mānuṣī /
bhūtvā vidyādharībhāvaṃ sāhaṃ vyasmaramātmanaḥ // SoKss_9,2.394 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


idānīṃ ca prabuddhāhamiti yāvac ca vakti sā /
tāvat so 'vatatārātra samarastatpitā divaḥ // SoKss_9,2.395 //
% v  -  -| -| v  -  -  v  % A pathyā, pādas compounded?
% v  v| -  -| v| -  v| -  % B correct
% -  -| -| v  v  -  -  v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


namaskṛtaḥ sa tenātra rājñā sāgaravarmaṇā /
uvāca pādapatitāṃ tāmanaṅgaprabhāṃ sutām // SoKss_9,2.396 //
% v  -  v  -| v| -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


ehi putri gṛhĀṇaitā vidyāḥ śāpaḥ sa te gataḥ /
tvayāṣṭajanmaduḥkhaṃ hi bhuktamekatra janmani // SoKss_9,2.397 //
% -  v| -  v| v  -  -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% v  -  v  -  v  -  -| v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ity uktvotsaṅgamāropya vidyāstasyai punardadau /
tataḥ sāgaravarmāṇaṃ rājānaṃ tam abhāṣata // SoKss_9,2.398 //
% -| -  -  -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


bhavānvidyādharādhīśo madanaprabhasaṃjñakaḥ /
ahaṃ ca samaro nāma sutānaṅgaprabhā mama // SoKss_9,2.399 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -| v| v  v  -| -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


pradeyā pūrvameṣā ca varaistaistair ayācyata /
na ca teṣāṃ kam apy aicchadbhartāraṃ rūpagarvitā // SoKss_9,2.400 //
% v  -  -| -  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v| v| -  -| v| -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tatastulyaguṇenaiṣā tvayātyutkena yācitā /
vidhiyogāc ca na tadā tvam apy aṅgīkṛto 'nayā // SoKss_9,2.401 //
% v  -  -  v  v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  v  -  -| v| v| v  -| % C na-vipulā
% v| -| -  -  v  -| v  -  % D correct


martyalokāgamāyāsyāstena śāpamadāmaham /
bhūyānme martyaloke 'pi bhāryeyamiti rāgiṇā // SoKss_9,2.402 //
% -  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


saṃkalpya hṛdaye dhyātvā varadaṃ girijāpatim /
yogena svā tanus tyaktā tato vaidyādharī tvayā // SoKss_9,2.403 //
% -  -  v| v  v  -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tatas tvaṃ mānuṣo jāto jātā bhāryā tavāpyasau /
āgacchatamidānīṃ svaṃ lokaṃ yuktau yuvāṃ mithaḥ // SoKss_9,2.404 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


iti samareṇa sa uktaḥ smṛtajātistāṃ tanuṃ prayāgajale /
muktvā sāgaravarmā babhūva madanaprabhaḥ sadyaḥ // SoKss_9,2.405 //
% v  v| v  v  -  v| v| -  -| v  v  -  -  -| v  -| v  -  v  v  -  %
% -  -| -  v  v  -  -| v  -  v| v  v  -  v  -| -  -  % Āryā (30+27 morae): pathyā


sā punaradhigatavidyā dīptānaṅgaprabhāpi tenaiva /
dehenānyeva babhau jātā vidyādharī jhagiti // SoKss_9,2.406 //
% -| v  v  v  v  v  v  -  -| -  -  -  -  v  -  v| -  -  -  %
% -  -  -  -  v| v  -| -  -| -  -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


sānando madanaprabhaḥ sa ca tataḥ sā cāpy anaṅgaprabhā
divyānyonyavapurvilokanalasadgāḍhānurāgāvubhau /
sa śrīmānsamaraś ca khecarapatiḥ sarve samutpatya khaṃ
jagmurvīrapuraṃ sahaiva kila te vaidyādharaṃ tatpuram // SoKss_9,2.407 //
% -  -  -| v  v  -  v  -| v| v| v  -| -| -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -  v  -  v  v  v  -  -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -| -  -  v  v  -| v| -  v  v  v  -| -  -| v  -  -  v| -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -| v  -  v| v  v| -| -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)


sa tatra samaro yathāvidhi sutām anaṅgaprabhāṃ
tadaiva madanaprabhadyucarabhūbhṛte tāṃ dadau /
sa ca kṣapitaśāpayā samamathaitayā prītayā
jagāma madanaprabhaḥ svapuramatra cāsītsukham // SoKss_9,2.408 //
% v| -  v| v  v  -| v  -  v  v| v  -| v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -  v| v  v  -  v  -  v  v  v  -  v  -| -| v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v| -| v  v  v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v  -| v  v  v  -  v| -  -  v  -  % Pṛthvī (8+9)


itthaṃ svadurnayavipākavaśena divyāḥ śāpacyutā hy avataranti manuṣyaloke /
bhuktvā phalaṃ taducitaṃ ca nijāṃ gatiṃ te pūrvārjitena sukṛtena punaḥ prayānti // SoKss_9,2.409 //
% -  -| v  -  v  v  v  -  v  v  -  v| -  -  % Vasantatilaka (14)
% -  -  v  -||v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -| v| v  -| v  -| -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v| v  -| v  -  -  % Vasantatilaka (14)


iti sa kathāṃ naravāhanadattaḥ sacivān niśamya gomukhataḥ /
sālaṃkāravatīkas tutoṣa cakre tataś ca dinakṛtyam // SoKss_9,2.410 //
% v  v| v| v  -| v  v  -  v  v  -  -| v  v  -| v  -  v| -  v  v  -  %
% -  -  -  v  v  -  -| v  -  v| -  -| v  -| v| v  v  -  -  % Gīti (30+30 morae)



iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tato 'nyedyuralaṃkāravatīpārśvasthitaṃ sakhā /
naravāhanadattaṃ taṃ marubhūtirvyajijñapat // SoKss_9,3.1 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


paśya paśya varāko 'yaṃ deva kārpaṭikastava /
carmakhaṇḍaikavasano jaṭālaḥ kṛśadhūsaraḥ // SoKss_9,3.2 //
% -  v| -  v| v  -  -| -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -| v  v  -  v  -  % D correct


siṃhadvārāddivārātraṃ śīte vāpyātape 'pi vā /
na calatyeva tannāsya kimadyāpi prasīdasi // SoKss_9,3.3 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v| v  -  -  v| -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


kāle dattaṃ varaṃ hy alpamakāle bahunāpi kim /
tadyāvanmriyate naiṣa tāvadasya kṛpāṃ kuru // SoKss_9,3.4 //
% -  -| -  -| v  -||-  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v| -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tac chrutvā gomukho 'vādītsādhūktaṃ marubhūtinā /
kiṃ punarnāparādho 'sti tava devātra kaścana // SoKss_9,3.5 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -| v  -  -  v  -  -| v| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


kṣayo yāvanna vṛtto hi pāpasya paripanthinaḥ /
tāvaddānapravṛtto 'pi dātuṃ śaknoti na prabhuḥ // SoKss_9,3.6 //
% v  -| -  -  v| -  -| v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


parikṣīṇe punaḥ pāpe vāryamāṇo 'pi yatnataḥ /
īśvaraḥ pradadātyeva karmāyattamidaṃ kila // SoKss_9,3.7 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tathā ca lakṣadattasya rājñaḥ kārpaṭikasya ca /
labdhadattasya devaitāṃ kathāmākhyāmi te śṛṇu // SoKss_9,3.8 //
% v  -| v| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  -  -  -  v| -| v  -  % D correct


abhūllakṣaparaṃ nāma nagaraṃ vasudhātale /
tatrāsīllakṣadattākhyas tyāgināmagraṇīrnṛpaḥ // SoKss_9,3.9 //
% v  -  -  v  v  -| -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


lakṣādūnaṃ na dātuṃ sa jānāti sma kilārthine /
saṃbabhāṣe tu yaṃ tasmai dadau lakṣāṇi pañca saḥ // SoKss_9,3.10 //
% -  -  -  -| v| -  -| v| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% v  -| -  -  v| -  v| -  % D correct


tutoṣa yasmai sa punarnidrāridryaṃ cakāra tam /
lakṣadatta iti khyātaṃ nāma tasyāta eva tat // SoKss_9,3.11 //
% v  -  v| -  -| v| v  -  % A bha-vipulā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  v| -  -  v| -  v| -  % D correct


tasyaiko labdhadattākhyaḥ siṃhadvāre divāniśam /
tasthau kārpaṭikaścarmakhaṇḍaikakaṭikarpaṭaḥ // SoKss_9,3.12 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


sa nibaddhajaṭaḥ śītavarṣe grīṣmātape 'pi vā /
na cacāla tataḥ kṣipraṃ sa rājā ca dadarśa tam // SoKss_9,3.13 //
% v| v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v| -  % B correct
% v| v  -  v| v  -| -  -| % C pathyā
% v| -  -| v| v  -  v| -  % D correct


tathā tasya ciraṃ tatra tiṣṭhataḥ kleśavartinaḥ /
na sa rājā dadau kiṃciddātāpi sakṛpo 'pi san // SoKss_9,3.14 //
% v  -| -  v| v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v| v| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -| v| -  % D correct


athaikadā sa nṛpatirjagāmākheṭakāṭavim /
sa ca taṃ laguḍaṃ bibhradanvakkārpaṭiko yayau // SoKss_9,3.15 //
% v  -  v  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v| v| -| v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


tatra tasya sasainyasya vāhanasthasya dhanvinaḥ /
vyāghrān varāhān hariṇān bāṇavarṣeṇa nighnataḥ // SoKss_9,3.16 //
% -  v| -  v| v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -  v| -  v  -  % D correct


agrataḥ pādacārī san sa kārpaṭika ekakaḥ /
jaghāna laguḍenaiva varāhān hariṇān bahūn // SoKss_9,3.17 //
% -  v  -| -  v  -  -| -| % A pathyā
% v| -  v  v  v| -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


sa dṛṣṭvā vikramaṃ tasya citraṃ śūraḥ kiyānayam /
iti dadhyau sa rājāntarna tvasmai kiṃcidapyadāt // SoKss_9,3.18 //
% v| -  -| -  v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v| -  -| v| -  -  -  % C pathyā, pādas compounded?
% -| -  -| -  v  -  v  -  % D correct


kṛtākheṭaḥ sa nagaraṃ svasukhāyāviśannṛpaḥ /
sa ca kārpaṭikastasthau siṃhadvāre ca pūrvavat // SoKss_9,3.19 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% v| v| -  v  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


kadācidekasīmāntagotrajāvajayāya saḥ /
lakṣadatto yayau rājā yuddhaṃ cāsyābhavanmahat // SoKss_9,3.20 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatra yuddhe sa tasyāgre rājñaḥ kārpaṭiko bahūn /
dṛḍhakhādiradaṇḍāgraprahārair avadhītparān // SoKss_9,3.21 //
% -  v| -  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


jitaśatruḥ sa rājā ca nijaṃ pratyāyayau puram /
na ca tasmai dadau kiṃcidapi dṛṣṭaparākramaḥ // SoKss_9,3.22 //
% v  v  -  -| v| -  -| v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v| v| -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  v| -  v  v  -  v  -  % D correct


evaṃ kārpaṭikasyātra labdhadattasya tiṣṭhataḥ /
vyatīyuḥ pañca varṣāṇi tasya kāṣṭhena jīvataḥ // SoKss_9,3.23 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


ṣaṣṭhe pravṛtte dṛṣṭvā tamekadā daivayogataḥ /
sa rājā jātakaruṇo lakṣadatto vyacintayat // SoKss_9,3.24 //
% -  -| v  -  -| -  -| v  % A ma-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v| -  -| -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


nādyāpyasya mayā dattaṃ cirakliṣṭasya kiṃcana /
tadyuktyā kiṃcidetasmai dattvā paśyāmyahaṃ na kim // SoKss_9,3.25 //
% -  -  -  v| v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


kiṃ nāmāsya varākasya vṛttaḥ pāpakṣayo na vā /
kiṃ dadāti na vādyāpi lakṣmīrasya ca darśanam // SoKss_9,3.26 //
% -| -  -  v| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -| v  -  v| v| -  -  v| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


ityālocya nṛpaḥ svair aṃ bhāṇḍāgāraṃ praviśya saḥ /
ratnair bhṛtaṃ mātuluṅgaṃ samudgakam iva vyadhāt // SoKss_9,3.27 //
% -  -  -  v| v  -| -| -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| v  -| -  v  -  -| % C ra-vipulā
% v  -  v  v| v  -| v  -  % D correct


cakāra sarvāsthānaṃ ca sa vidhāya bahiḥ sabhām /
tatra ca prāviśansarve paurasāmantamantriṇaḥ // SoKss_9,3.28 //
% v  -  v| -  -  -  -| v| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v| v  -  v| v  -| v  -  % B correct
% -  v| -| -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tanmadhye ca praviṣṭaṃ taṃ rājā kārpaṭikaṃ svayam /
ito nikaṭamehīti jagāda snigdhayā girā // SoKss_9,3.29 //
% -  -  -| -| v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tataḥ kārpaṭikaḥ śrutvā labdhadattaḥ praharṣavān /
agre savidhamāgatya rājñastasyopaviṣṭavān // SoKss_9,3.30 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tatas tamavadadrājā brūhi kiṃcitsubhāṣitam /
tadākarṇyā papāṭhaitām āryāṃ kārpaṭiko 'tha saḥ // SoKss_9,3.31 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


pūrayati pūrṇam eṣā taraṅgiṇīsaṃhatiḥ samudram iva /
lakṣmīr adhanasya punar locanamārge 'pi nāyāti // SoKss_9,3.32 //
% -  v  v  v| -  v| -  -| v  -  v  -  -  v  -| v  -  v| v  -  %
% -  -| v  v  -  v| v  -| -  v  v  -  -| v| -  -  -  % Āryā (30+27 morae): pathyā


śrutvaitat pāṭhayitvā ca bhūyas tuṣṭaḥ sa bhūpatiḥ /
sadratnapūrṇaṃ tasmai tan mātuluṅgaphalaṃ dadau // SoKss_9,3.33 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  v  -  v  v  -| v  -  % D correct


yasya tuṣyati rājāyaṃ dāridryaṃ tasya kṛntati /
śocyaḥ kārpaṭikas tv eṣa yam āhūyaivam ādarāt // SoKss_9,3.34 //
% -  v| -  v  v| -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| -  v  v  -||-  v| % C pathyā
% v| -  -  -  v| -  v  -  % D correct


mātuluṅgam idaṃ dattaṃ tuṣṭenānena bhūbhṛtā /
kalpavṛkṣo 'py abhavyānāṃ prāyo yāti palāśatām // SoKss_9,3.35 //
% -  v  -  v| v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -||v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


iti sarve 'pi tad dṛṣṭvā tatrāsthāne viṣādinaḥ /
ajñātaparamārthatvātsvair amūcuḥ parasparam // SoKss_9,3.36 //
% v  v| -  -| v| -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -| v  -  -| v  -  v  -  % D correct


sa tu kārpaṭiko mātuluṅgamādāya niryayau /
āyayau cāgratas tasya bhikṣureko viṣīdataḥ // SoKss_9,3.37 //
% v| v| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sa rājabandināmā taddattvā śāṭakamagrahīt /
tasmātkārpaṭikānmātuluṅgaṃ dṛṣṭvā manoramam // SoKss_9,3.38 //
% v| -  v  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


praviśya ca sa bhikṣustadrājñe phalamaḍhaukayat /
rājā ca tatparijñāya śramaṇaṃ pṛcchati sma tam // SoKss_9,3.39 //
% v  -  v| v| v| -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v| -  % D correct


mātuluṅgaṃ kuta idaṃ bhadanta bhavatāmiti /
tataḥ kārpaṭikaṃ so 'smai taddātāraṃ śaśaṃsa tam // SoKss_9,3.40 //
% -  v  -  -| v  v| v  -| % A na-vipulā
% v  -  v| v  v  -  v  -  % B correct
% v  -| -  v  v  -| -| -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


atha rājā viṣaṇṇaś ca vismitaś ca babhūva saḥ /
aho adyāpi na kṣīṇaṃ pāpaṃ tasyeti cintayan // SoKss_9,3.41 //
% v  v| -  -| v  -  -| v| % A pathyā
% -  v  -| v| v  -  v| -  % B correct
% v  -| -  -  v| -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


svīkṛtya mātuluṅgaṃ tadutthāyāsthānataḥ kṣaṇāt /
cakāra dinakartavyaṃ lakṣadattaḥ sa bhūpatiḥ // SoKss_9,3.42 //
% -  -  v| -  v  -  -| v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


so 'pi kārpaṭiko gatvā siṃhadvāre yathāsthitaḥ /
kṛtabhojanapānādirāsīdvikrītaśāṭakaḥ // SoKss_9,3.43 //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


dvitīye 'hni sa rājā sa sarvāsthānaṃ tathaiva tat /
vidadhe tatra sarve ca sapaurāḥ prāviśan punaḥ // SoKss_9,3.44 //
% v  -  -| v| v| -  -| v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  v  -| -  v| -  -| v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


dṛṣṭvā kārpaṭikaṃ taṃ ca praviṣṭaṃ so 'tha bhūmibhṛt /
tathaivāhūya punarapy upāveśayadantike // SoKss_9,3.45 //
% -  -| -  v  v  -| -| -| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% v  -  -  v  v  -  v  -  % D correct


pāṭhayitvā ca bhūyo 'pi tāmevāryāṃ prasādataḥ /
gūḍharatnaṃ dadau tasmai mātuluṅgaṃ tad eva saḥ // SoKss_9,3.46 //
% -  v  -  -| v| -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v| -  v| -  % D correct


aho dvitīye divase tuṣṭo 'syāyaṃ vṛthā prabhuḥ /
kiṃ tāvadetadityatra sarve dadhyuḥ savismayāḥ // SoKss_9,3.47 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  -| -  -| v  -| v  -  % B correct
% -| -  v  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa ca kārpaṭiko vigno has te kṛtvā tu tatphalam /
rājaprasādaṃ saphalaṃ manvāno niryayau bahiḥ // SoKss_9,3.48 //
% v| v| -  v  v  -| -  -| % A pathyā
% -| -| -  -| v| -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -| -  v  -| v  -  % D correct


tāvattasyāyayau ko'pi viṣayādhikṛto 'grataḥ /
pravivikṣutadāsthānaṃ draṣṭukāmo mahīkṣitam // SoKss_9,3.49 //
% -  -  -  -  v  -| -  v| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sa dṛṣṭvā mātuluṅgaṃ tadvavre kārpaṭikāttataḥ /
ādade śakunāpekṣī dattvāsmai vastrayor yugam // SoKss_9,3.50 //
% v| -  -| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


praviśya ca nṛpāsthānaṃ pādanamro nṛpāya tat /
mātuluṅgaṃ dadāvādau tato 'nyatprābhṛtaṃ nijam // SoKss_9,3.51 //
% v  -  v| v| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


parijñāya ca tadrājñā phalaṃ sa viṣayādhipaḥ /
kuta etattavety ukto 'vocatkārpaṭikāditi // SoKss_9,3.52 //
% v  -  -  v| v| -  -  -| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


aho dadāti nādyāpi lakṣmīstasyeha darśanam /
ityantaścintayanso 'tha rājābhūdvimanā bhṛśam // SoKss_9,3.53 //
% v  -| v  -  v| -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


uttasthau mātuluṅgaṃ tadgṛhītvāsthānataś ca saḥ /
so 'tha kārpaṭiko vastrayugmaṃ prāpyāpaṇaṃ yayau // SoKss_9,3.54 //
% -  -  -| -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v| -  % B correct
% -| v| -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


cakre bhojanapānādi vikrīyaikaṃ ca śāṭakam /
dvitīyaṃ ca dvidhā kṛtvā vāsasī dve vyadhatta saḥ // SoKss_9,3.55 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v  -  -| -| v  -| -  -| % C pathyā
% -  v  -| -| v  -  v| -  % D correct


tatastṛtīye 'pi dine sarvāsthānaṃ sa pārthivaḥ /
vyadhāttathaiva sarvaś ca praviveśa punarjanaḥ // SoKss_9,3.56 //
% v  -  v  -  -| v| v  -| % A bha-vipulā
% -  -  -  -| v| -  v  -  % B correct
% v  -  v  -  v| -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tasmai praviṣṭāya ca tanmātuluṅgaṃ tathaiva saḥ /
bhūyo 'pyāhūya tāmāryāṃ pāṭhayitvā nṛpo dadau // SoKss_9,3.57 //
% -  -| v  -  -  v| v| -  % A bha-vipulā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


vismiteṣv atha sarveṣu so 'pi kārpaṭiko bahiḥ /
gatvā rājavilāsinyai tadadādbījapūrakam // SoKss_9,3.58 //
% -  v  -| v  v| -  -  v| % A pathyā
% -| v| -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


sā tasmai rājasaṃmānataruvallīva jaṅgamā /
jātarūpaṃ dadau puṣpamivāgraphalasūcakam // SoKss_9,3.59 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tatsa vikrīya tadahastasthau kārpaṭikaḥ sukham /
vilāsiny api sā rājñaḥ praviveśāntikaṃ tadā // SoKss_9,3.60 //
% -  v| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% v  -  -| v  v| -| -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tasmai ca sthūlaramyaṃ tanmātuluṅgamaḍhaukayat /
so 'pi tatpratyabhijñāya tāṃ papraccha tadāgamam // SoKss_9,3.61 //
% -  -| -| -  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -| v| -  -  v  -  -  v| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


tato jagāda sā dattamidaṃ kārpaṭikena me /
tac chrutvā sa nṛpo dadhyau lakṣmyā so 'dyāpi nekṣitaḥ // SoKss_9,3.62 //
% v  -| v  -  v| -| -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v| -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


mandapuṇyo na yo vetti matprasādamaniṣphalam /
mām eva caitānyāyānti mahāratnāny aho muhuḥ // SoKss_9,3.63 //
% -  v  -  -| v| -| -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| -  v| -  -  -  -  v| % C  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -| v  -| v  -  % D correct


iti dhyātvā gṛhītvā tatsthāpayitvā ca rakṣitam /
mātuluṅgaṃ sa utthāya cakre bhūpatirāhnikam // SoKss_9,3.64 //
% v  -| -  -| v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


caturthe 'hni ca so 'kārṣīdrājāsthānaṃ tathaiva tat /
pūryate sma ca tatsarvaiḥ sāmantasacivādibhiḥ // SoKss_9,3.65 //
% v  -  -| v| v| -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% -  v  -| v| v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tatas tatra tamāyātaṃ bhūyaḥ kārpaṭikaṃ nṛpaḥ /
upaveśyāgrataḥ prāgvatsa tamāryāmapāṭhayat // SoKss_9,3.66 //
% v  -| -  v| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v| v  -  -  v  -  v  -  % D correct


dadau ca mātuluṅgaṃ tattasmai tac ca drutojjhitam /
tasya hastārdhasaṃprāptaṃ dvidhābhūtpatitaṃ bhuvi // SoKss_9,3.67 //
% v  -| v| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -| -| v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


pidhānasaṃdhibhagnāc ca tasmādratnāni niryayuḥ /
bhāsayanti tadāsthānaṃ mahārghāṇi bahūni ca // SoKss_9,3.68 //
% v  -  v  -  v  -  -| v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


tāni dṛṣtvābruvan sarve paramārtham ajānatām /
tryahaṃ mṛṣā bhramo 'bhūn naḥ prasādas tv īdṛśaḥ prabhoḥ // SoKss_9,3.69 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% v  -| v  -| v  -| -| -| % C pathyā
% v  -  -||-  v  -| v  -  % D correct


etac chrutvābravīdrājā mayā yuktyānayā hy ayam /
darśanaṃ śrīrdadātyasya kiṃ na veti parīkṣitaḥ // SoKss_9,3.70 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -||v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -| v| -  v| v  -  v  -  % D correct


pāpāntaś ca tryahaṃ nāsya prāptaḥ prāpto 'sya so 'dya tu /
tenaiva darśanaṃ lakṣmyā dattametasya sāṃpratam // SoKss_9,3.71 //
% -  -  -| -| v  -| -  -| % A pathyā
% -  -| -  -| v| -| v| -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ity uktvā tāni ratnāni grāmān hastyaśvakāñcanam /
dattvā cakāra sāmantaṃ sa taṃ kārpaṭikaṃ prabhuḥ // SoKss_9,3.72 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v| -| -  v  v  -| v  -  % D correct


uttathau ca tataḥ snātumāsthānātsaṃstuvajjanāt /
yayau kārpaṭikaḥ so 'pi kṛtārtho vasatiṃ nijām // SoKss_9,3.73 //
% -  v  -| v| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -| -  v  v  -| -| v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


evaṃ yāvanna pāpānto vṛttastāvanna labhyate /
prabhuprasādo bhṛtyena kṛtaiḥ kaṣṭaśatair api // SoKss_9,3.74 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  -| -  v  v  -| v  -  % D correct


ityākhyāya kathāmetāṃ mantrimukhyaḥ sa gomukhaḥ /
naravāhanadattaṃ taṃ jagāda svaprabhuṃ punaḥ // SoKss_9,3.75 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


taddeva jāne naitasya nūnaṃ kārpaṭikasya te /
vṛttaḥ pāpakṣayo 'dyāpi yena nāsya prasīdasi // SoKss_9,3.76 //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% -  -| -  v  v  -  v| -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


śrūtvaitadgomukhavaco hanta sādhvity udīrya ca /
tasmai kārpaṭikākhyāya nijakārpaṭikāya saḥ // SoKss_9,3.77 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  v| -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v| -  % D correct


vatseśvarasutaḥ sadyaḥ pradadau grāmasaṃcayam /
hastyaśvaṃ hemakoṭiṃ ca sadvastrābharaṇāni ca // SoKss_9,3.78 //
% -  -  v  v  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


tadaiva rājasadṛśaḥ so 'bhūtkārpaṭikaḥ kṛtī /
kṛtajñe satparīvāre prabhau sevāphalā kutaḥ // SoKss_9,3.79 //
% v  -  v| -  v  v  v  -| % A na-vipulā
% -| -  -  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


evam sthitasya tasyātra jātu sevārtham āyayau /
naravāhanadattasya dākṣiṇātyo yuvā dvijaḥ // SoKss_9,3.80 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


pralambabāhunāmā ca sa vīrastaṃ vyajijñapat /
kīrtyākṛṣṭastavaiṣo 'haṃ pādau deva samāśritaḥ // SoKss_9,3.81 //
% v  -  v  -  v  -  -| v| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


padātpadaṃ ca devasya padātirna calāmy aham /
gajavājirathair bhūmau gacchato nāmbare punaḥ // SoKss_9,3.82 //
% v  -  v  -| v| -  -  v| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


vidyādharendratā yasmācchrūyate bhāvinī prabhoḥ /
dine dine svarṇaśataṃ dīyatāṃ vṛttaye mama // SoKss_9,3.83 //
% -  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% v  -| v  -| -  v  v  -| % C bha-vipulā
% -  v  -| -  v  -| v  -  % D correct


evam uktavate tasmai tatkilātulatejase /
naravāhanadattas tāṃ dadau vṛttiṃ dvijātaye // SoKss_9,3.84 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tatprasaṅgāc ca vakti sma gomukho deva sevakāḥ /
bhavantyevaṃvidhā rājñāṃ tathā ca śrūyatāṃ kathā // SoKss_9,3.85 //
% -  v  -  -| v| -  -| v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


astīha vikramapuraṃ nāmnā puravaraṃ mahat /
tatra vikramatuṅgākhyo babhūva nṛpatiḥ purā // SoKss_9,3.86 //
% -  -  v| -  v  v  v  -| % A na-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


taikṣṇyaṃ kṛpāṇe yasyābhūnna daṇḍe nayaśālinaḥ /
dharme ca satatāsaktirna tu strīmṛgayādiṣu // SoKss_9,3.87 //
% -  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v| -  -| v  v  -  v  -  % B correct
% -  -| v| v  v  -  -  -  % C pathyā, pādas compounded?
% v| -| -  v  v  -  v  -  % D correct


tasmiṃś ca rājñi kulayo rajaḥsu guṇavicyutiḥ /
sāyakeṣv avicāraś ca goṣṭheṣu paśurakṣinām // SoKss_9,3.88 //
% -  -| v| -  v| v  v  -| % A na-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  v  -| v  v  -  -| v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tasya vīravaro nāma śūro mālavadeśajaḥ /
svākṛtiścāyayau rājño vipraḥ sevārthamekadā // SoKss_9,3.89 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


yasya dharmavatī nāma bhāryā vīravatī sutā /
putraḥ sattvavaraśceti trayaṃ parikaro gṛhe // SoKss_9,3.90 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


sevāparikaraścānyattrayaṃ kaṭyāṃ kṛpāṇikā /
pāṇau karatalaikasmiṃścarmānyasminsudarpaṇam // SoKss_9,3.91 //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


iyanmātre parikare vṛttaye 'rthayate sma saḥ /
pratyahaṃ nṛpatestasmāddīnāraśatapañcakam // SoKss_9,3.92 //
% v  -  -  -| v  v  v  -| % A na-vipulā
% -  v  -| v  v  -| v| -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


rājā ca sa dadau tasmai vṛttiṃ tāṃ lakṣitaujase /
paśyāmi tāvadetasya prakarṣamiti cintayan // SoKss_9,3.93 //
% -  -| v| v| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


dadau ca tasya cārānsa paścājjijñāsituṃ nṛpaḥ /
kuryādiyadbhir dīnāraiḥ kiṃ dvibāhurasāviti // SoKss_9,3.94 //
% v  -| v| -  v| -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -| v  -  v  v  -  v  -  % D correct


sa ca vīravarasteṣāṃ dīnārāṇāṃ dine dine /
śataṃ has te svabhāryāyā bhojanādikṛte dadau // SoKss_9,3.95 //
% v| v| -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  -| -| -| v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


śatena vastramālyādi krīṇāti sma śataṃ punaḥ /
snātvā hariharādīnāmarcanārthamakalpayat // SoKss_9,3.96 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


dvijātikṛpaṇādibhyo dadāvanyacchatadvayam /
evaṃ sa viniyuṅkte sma nityaṃ pañcaśatīmapi // SoKss_9,3.97 //
% v  -  v  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v| v  v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tasthau ca pūrvamadhyāhnaṃ siṃhadvāre 'sya bhūpateḥ /
kṛtvāhnikādi cāgatya tatraivāsīn niśāṃ punaḥ // SoKss_9,3.98 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


etāṃ taddinacaryāṃ ca nityaṃ cārā nyavedayan /
rājñe tasmai tatastuṣṭaḥ sa tāṃścārānnyavartayat // SoKss_9,3.99 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


so 'pi vīravaras tasya rājñastasthau divāniśam /
snānādisamayaṃ muktvā siṃhadvāre dhṛtāyudhaḥ // SoKss_9,3.100 //
% -| v| -  v  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


athātra taṃ vīravaraṃ jetumicchannivāyayau /
śūrapratāpāsahano garjitogro ghanāgamaḥ // SoKss_9,3.101 //
% v  -  v| -| -  v  v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


tadā cavarṣati ghane ghorā dhārāśarāvalīḥ /
na sa vīravaraḥ siṃhadvārātstambha ivācalat // SoKss_9,3.102 //
% v  -| v  -  v  v| v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v| v| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


rājā vikramatuṅgaś ca prāsādādvīkṣya taṃ sadā /
āruroha sa jijñāsuḥ prāsādaṃ taṃ punarniśi // SoKss_9,3.103 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  v  -  v| v| -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


siṃhadvāre sthitaḥ ko 'tretyupariṣṭājjagāda saḥ /
tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bhyadhāt // SoKss_9,3.104 //
% -  -  -  -| v  -| -| -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % B correct
% -| -  -  -| v  -| -  v| % C pathyā
% -| v| -  v  v  -| v  -  % D correct


aho ayaṃ mahāsattvaḥ sumahatpadamarhati /
siṃhadvāraṃ na yo muñcatyambude varṣatīdṛśe // SoKss_9,3.105 //
% v  -| v  -| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  -| v| -| -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


iti yāvac ca sa śrutvā vicintayati bhūmibhṛt /
tāvaddūrātsakaruṇaṃ rudatīmaśṛṇotstriyam // SoKss_9,3.106 //
% v  v| -  -| v| -| -  -| % A pathyā
% v  -  v  v  v| -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v  v  -  v  v  -  v  -  % D correct


duḥkhito me na rāṣṭre 'sti tadeṣā kā nu roditi /
ityālocyābravīdrājā sa taṃ vīravaraṃ tadā // SoKss_9,3.107 //
% -  v  -| -| v| -  -| v| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v| -| -  v  v  -| v  -  % D correct


bho vīravara kāpi strī dūre rodity asau śṛṇu /
kaiṣā kiṃ duḥkhamasyāścetyatra gatvā nirūpaya // SoKss_9,3.108 //
% -| -  v  v  v| -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % D correct


tac chrutvā sa tathety uktvā gantuṃ pravavṛte tataḥ /
dhunvan karatalaṃ vīravaro baddhāsidhenukaḥ // SoKss_9,3.109 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| v  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


dṛṣṭvā taṃ prasthitaṃ meghe jvaladvidyuti tādṛśe /
dhārānipātasaṃruddharodorandhre sakautukaḥ // SoKss_9,3.110 //
% -  -| -| -  v  -| -  -| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


sakṛpaścābatīryaiva prāsādāttasya pṛṣṭhataḥ /
alakṣitaḥ khaḍgapāṇiḥ pratasthe so 'pi bhūmipaḥ // SoKss_9,3.111 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% v  -  -| -| v| -  v  -  % D correct


sa cānusarpanruditaṃ guptānvāgatabhūpatiḥ /
gatvā bahiḥ purādekaṃ prāpa vīravaraḥ saraḥ // SoKss_9,3.112 //
% v| -  v  -  -  v  v  -| % A bha-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


hā nātha hā kṛpālo hā śūra tyaktā tvayā katham /
vatsyāmīti ca tanmadhye rudatīṃ strīṃ dadarśa tām // SoKss_9,3.113 //
% -| -  v| -| v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -  v| v| -  -  -| % C pathyā
% v  v  -| -| v  -  v| -  % D correct


kā tvaṃ śocasi kaṃ nāthamiti pṛṣṭā ca tena sā /
uvāca putrā māmetāṃ viddhi vīravara kṣitim // SoKss_9,3.114 //
% -| -| -  v  v| -| -  v  % A pathyā, pādas compounded?
% v  v| -  -| v| -  v| -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  v| -  v  v  -| v  -  % D correct


tasyā vikramatuṅgo me rājā nātho 'dya dhārmikaḥ /
mṛtyuś ca bhavitā tasya tṛtīye 'hani niścitam // SoKss_9,3.115 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -| v| v  v  -| -  v| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


etādṛśaś ca bhūyo 'pi patiḥ syātputra me kutaḥ /
tenaitamanuśocāmi svātmānaṃ ca suduḥkhitā // SoKss_9,3.116 //
% -  -  v  -| v| -  -| v| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


ahaṃ hi bhāvi paśyāmi divyadṛṣṭyā śubhāśubham /
tridivastho yathādrākṣītsuprabho devaputrakaḥ // SoKss_9,3.117 //
% v  -| v| -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


sa hi puṇyakṣayātsvargātpatanaṃ bhāvi divyadṛk /
saptāhātsūkarīgarbhe saṃbhavaṃ caikṣatātmanaḥ // SoKss_9,3.118 //
% v| v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tataḥ sa sūkarīgarbhavāsakleśaṃ vibhāvayan /
devaputro 'nvaśocat tān divyān bhogān sahātmanā // SoKss_9,3.119 //
% v  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


hā svarga hā hāpsaraso hā nandanalatāgṛhāḥ /
hā vatsyāmi kathaṃ kroḍīgarbhe tadanu kardame // SoKss_9,3.120 //
% -| -  v| -| -  v  v  -| % A bha-vipulā
% -| -  v  v  v  -  v  -  % B correct
% -| -  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % D correct


ityādi vilapantaṃ taṃ śrutvābhyetya surādhipaḥ /
papraccha so 'pi svaṃ tasmai duḥkhahetumavarṇayat // SoKss_9,3.121 //
% -  -  v| v  v  -  -| -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  v| -| -| -| -  -| % C ma-vipulā
% -  v  -  v  v  -  v  -  % D correct


tataḥ śakro jagādainam asty upāyo 'tra te śṛṇu /
vrajoṃ namaḥ śivāyeti japañ śaraṇam īśvaram // SoKss_9,3.122 //
% v  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v| -| v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


taṃ gatvā śaraṇaṃ hitvā pāpaṃ puṇyamavāpsyasi /
yena prāpsyasi na kroḍayoniṃ svargān na ca cyutim // SoKss_9,3.123 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  v  v| -| -  v  % C pathyā, pādas compounded?
% -  -| -  -| v| -| v  -  % D correct


ity ukto devarājena suprabho 'tha tatheti saḥ /
uktvā namaḥ śivāyeti śaṃbhuṃ śaraṇam agrahīt // SoKss_9,3.124 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  v  -| v| v  -  v| -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


tanmayaḥ sa dinaiḥ ṣaḍbhis tatprasādān na kevalam /
nikṣiptaḥ sūkarīgarbhe yāvat svargād uparyagāt // SoKss_9,3.125 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


saptame 'hni ca taṃ svarge tatrāpaśyañ śatakratuḥ /
vīkṣate yāvad adhikaṃ lokāntaram asau gataḥ // SoKss_9,3.126 //
% -  v  -| v| v| -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -| -  v| v  v  -| % C na-vipulā
% -  -  v  v| v  -| v  -  % D correct


itthaṃ śuśoca sa yathā dṛṣṭvāghaṃ bhāvi suprabhaḥ /
tathaiva bhāvinaṃ mṛtyuṃ dṛṣṭvā śocāmi bhūbhṛtaḥ // SoKss_9,3.127 //
% -  -| v  -  v| v| v  -| % A na-vipulā
% -  -  -| -  v| -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


evam uktavatīṃ bhūmiṃ tāṃ sa vīravaro 'bravīt /
yathāmba suprabhasyābhūdupāyaḥ śakravākyataḥ // SoKss_9,3.128 //
% -  v| -  v  v  -| -  -| % A pathyā
% -| v| -  v  v  -| v  -  % B correct
% v  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


tathā yadyasti rājño 'sya rakṣopāyastad ucyatām /
iti vīravareṇokte pṛthivī tam uvāca sā // SoKss_9,3.129 //
% v  -| -  -  v| -  -| v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% v  v  -| v| v  -  v| -  % D correct


eka evāstyupāyo 'tra svādhīnaḥ sa tavaiva ca /
tac chrutvaiva ca so 'vādīddhṛṣṭo vīravaro dvijaḥ // SoKss_9,3.130 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% -| -  -  v| v| -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tarhi brūhi drutaṃ devi yadi śreyo bhavetprabhoḥ /
prāṇair me putradārair vā tajjanma saphalaṃ mama // SoKss_9,3.131 //
% -  -| -  -| v  -| -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| -| -  v  -  -| -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


ity uktavantamavadatsā taṃ vīravaraṃ kṣitiḥ /
astyatra caṇḍikādevī yaiṣā rājakulāntike // SoKss_9,3.132 //
% -| -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -| -| -  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tasyai sattvavaraṃ putram upahārīkaroṣi cet /
tato jīvati rājāsau nāstyupāyo 'paraḥ punaḥ // SoKss_9,3.133 //
% -  -| -  v  v  -| -  v| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% v  -| -  v  v| -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


śrutvaitadvasudhāvākyaṃ dhīro vīravarastadā /
yāmi devi karomyetadadhunaivetyuvāca saḥ // SoKss_9,3.134 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v| -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % D correct


ko 'nyaḥ svāmihitas tvādṛgbhadraṃ te 'stu vrajeti bhūḥ /
uktvā tiro 'bhūt sarvaṃ ca rājā so 'nvāgato 'śṛṇot // SoKss_9,3.135 //
% -| -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| -| v  -  v| -  % B correct
% -  -| v  -| -| -  -| v| % C ma-vipulā
% -  -| -| -  v  -| v  -  % D correct


tato vikramatuṅge 'sminrājñi cchanne 'nugacchati /
drutaṃ vīravarastasyāṃ rātrau sa svagṛhaṃ yayau // SoKss_9,3.136 //
% v  -| -  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tatra prabodhya bhāryāyai dharmavatyai śaśaṃsa saḥ /
svaputram upahartavyaṃ rājārthe vacanādbhuvaḥ // SoKss_9,3.137 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


sā tac chrutvābravītkāryamavaśyaṃ svāmino hitam /
tatputrāścādya bhavatā pratibodhyocyatāmiti // SoKss_9,3.138 //
% -| -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


tataḥ prabodhya bālāya tasmai vīravareṇa tat /
ūce tadupahārāntaṃ rājārthe yadbhuvoditam // SoKss_9,3.139 //
% v  -| v  -  v| -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tac chrutvā sa yathārthākhyo bālaḥ sattvavaro 'bhyadhāt /
prabhukāryopayuktāsuḥ puṇyavāṃstāta nāsmi kim // SoKss_9,3.140 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v| -  % D correct


bhuktaṃ mayā tadannaṃ yacchodhanīyaṃ mayāpi tat /
tannītvā tatkṛte devyā upahārīkuruṣva mām // SoKss_9,3.141 //
% -  -| v  -| v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v| -  % D correct


ityūcivāsaṃ taṃ sattvavaraṃ vīravaraḥ śiśum /
satyaṃ bhavasi majjāta ityavocadaviklavam // SoKss_9,3.142 //
% -  -  v  -  -| -| -  v  % A ma-vipulā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% -  -| v  v  v| -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


etadvikramatuṅgaḥ sa rājā śrutvā bahiḥ sthitaḥ /
acintayadaho sarve samasattvā amī iti // SoKss_9,3.143 //
% -  -  -  v  v  -  -| v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tato vīravaraḥ skandhe sutaṃ sattvavaraṃ sa tam /
bhāryā dharmavatī cāsya pṛṣṭhe vīravatīṃ sutām // SoKss_9,3.144 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  -| -  v  v  -| v| -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


gṛhītvā jagmatustau dvau rātrau taccaṇḍikāgṛham /
rājā vikramAtuṅgaś ca paścācchanno yayau tayoḥ // SoKss_9,3.145 //
% v  -  -| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tatrāvatāritaḥ skandhātpitrā sattvavaro 'tha saḥ /
bālo 'pi dhair yarāśistāṃ natvā devīṃ vyajijñapat // SoKss_9,3.146 //
% -  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % B correct
% -  -| v| -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


devi mūrdhopahāreṇa mama jīvatu naḥ prabhuḥ /
nṛpo vikramatuṅgo 'tra śāstu ca kṣmāmakaṇṭakām // SoKss_9,3.147 //
% -  v| -  -  v  -  -  v| % A pathyā
% v  v| -  v  v| -| v  -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% -  v| -| -  v  -  v  -  % D correct


evam uktavatas tasya sādhu putretyudīrya saḥ /
kṛṣṭvā karatalāṃ sūnośchittvā vīravaraḥ śiraḥ // SoKss_9,3.148 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


pradadau caṇḍikādevyau rājñaḥ śreyo 'stviti bruvan /
nāstyaho svāmibhaktānāṃ putre vātmani vā spṛhā // SoKss_9,3.149 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| -  v  v| -| v  -  % D correct


sādhu vīravara prattaṃ svāmino jīvitaṃ tvayā /
api prāṇaiḥ sutasyeti śuśruve vāktadā divaḥ // SoKss_9,3.150 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tac cātivismite rājñi sarvam paśyati śṛṇvati /
bālā vīravatī tasya bhrātur vīravarātmajā // SoKss_9,3.151 //
% -| -  v  -  v  -| -  v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


hatasyopetya mūrdhānamāśliṣya paricumbya ca /
hā bhrātariti cākrandya hṛtsphoṭena vyapādi sā // SoKss_9,3.152 //
% v  -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v| -  % B correct
% -| -  v  v  v| -  -  v| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


dṛṣṭvā sutām apimṛtāṃ sā taṃ vīravaraṃ tadā /
bhāryā dharmavatī dainyenābravīdracitāñjaliḥ // SoKss_9,3.153 //
% -  -| v  -| v  v  v  -| % A na-vipulā
% -| -| -  v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


rājñaḥ śivaṃ kṛtaṃ tāvattadanujñāṃ prayaccha me /
yāvadāttamṛtāpatyadvayāgniṃ praviśāmy aham // SoKss_9,3.154 //
% -  -| v  -| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


bālā yatreyamajñānāpyevaṃ bhrātṛśucā mṛtā /
kā śobhā jīvitenātra naṣṭe 'patyadvaye 'pi me // SoKss_9,3.155 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


niścayeneti jalpantīṃ tāṃ sa vīravaro 'bravīt /
evaṃ kuruṣva kim vacmi nahīdānīm anindite // SoKss_9,3.156 //
% -  v  -  -  v| -  -  -| % A pathyā
% -| v| -  v  v  -| v  -  % B correct
% -  -| v  -  v| -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


apatyaśokaikamaye saṃsāre 'sti sukhaṃ tava /
tatpratīkṣasva yāvatte racayāmi citāmaham // SoKss_9,3.157 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% -  -  -| v| v  -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


ity uktvātra sthitair devīkṣetranirmāṇadārubhiḥ /
nyastāpatyaśavāṃ cakre dīpāgnijvalitāṃ citām // SoKss_9,3.158 //
% -| -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tato dharmavatī bhāryā pādau tasya praṇamya sā /
janmāntare 'pi me bhūyādaryaputra patirbhavān // SoKss_9,3.159 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  v  -| v| -| -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


śivaṃ rājño 'stu cety uktvā sādhvī tasmiṃścitānale /
jvālājaṭāle nyapatacchītalahradalīlayā // SoKss_9,3.160 //
% v  -| -  -| v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tatsa vikramatuṅgaś ca dṛṣṭvā guptasthito nṛpaḥ /
kenaiṣāmanṛṇo 'haṃ syāmityāsīddhyānamohitaḥ // SoKss_9,3.161 //
% -  v| -  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  v  v  -| -| -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tato vīravaraḥ so 'pi dhīracetā vyacintayat /
saṃpannaṃ svāmikāryaṃ me sākṣād divyā hi vākchrutā // SoKss_9,3.162 //
% v  -| -  v  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


bhuktānnapiṇḍaḥ saṃśuddhaḥ prabhostadadhunā mayā /
sarvamiṣṭaṃ vyayīkṛtya bharaṇīyaṃ kuṭumbakam // SoKss_9,3.163 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  v  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ekasyātmabharitvena ca cakāstyeva jīvitam /
tat kiṃ nātmopahāreṇāpy arcayāmy ambikām imām // SoKss_9,3.164 //
% -  -  -  v  v  -  -  v| % A pathyā
% v| v  -  -  v| -  v  -  % B correct
% -| -| -  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


iti vīravaraḥ sattvaniṣṭhaḥ saṃkalpya caṇḍikām /
devīṃ tāṃ varadāṃ pūrvaṃ sa stotreṇopatasthivān // SoKss_9,3.165 //
% v  v| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% -  -| -| v  v  -| -  -| % C pathyā
% -| -  -  -  v  -  v  -  % D correct


maheśvari namastubhyaṃ praṇatābhayadāyini /
saṃsārapaṅkam agraṃ māṃ śaraṇāgatamuddhara // SoKss_9,3.166 //
% v  -  v  v| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v| -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tvaṃ prāṇaśaktir bhūtānāṃ tvayedaṃ ceṣṭate jagat /
sṛṣṭer ādau svasaṃbhūtā svayaṃ dṛṣṭāsi śaṃbhunā // SoKss_9,3.167 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


jvalantī viśvamudbhāsya durnirīkṣyeṇa tejasā /
uccaṇḍākāṇḍabālārkakoṭipaṅktirivoditā // SoKss_9,3.168 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


bhujānāṃ cakravālena saṃchāditadigantarā /
khaḍgakheṭakakodaṇḍaśaraśūlādidhāriṇā // SoKss_9,3.169 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


saṃstutāsi ca tenaiva devenaivaṃ triśūlinā /
namas te caṇḍi cāmuṇḍe maṅgale tripure jaye // SoKss_9,3.170 //
% -  v  -  v| v| -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -| -  v| -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


ekānaṃśe śive durge nārāyaṇi sarasvati /
bhadrakāli mahālakṣmi siddhe ruruvidāriṇi // SoKss_9,3.171 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tvaṃ gāyatrī mahārājñī revatī vindhyavāsinī /
umā kātyāyanī ca tvaṃ śarvaparvatavāsinī // SoKss_9,3.172 //
% -| -  -  -| v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -| -  -  v  -| -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ityādibhir nāmabhis tvām devi stutiparaṃ haram /
śrutvā skando vasiṣṭhaś ca brahmādyās tvāṃ ca tuṣṭuvuḥ // SoKss_9,3.173 //
% -  -  v  -| -  v  -| -| % A ra-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


stuvantas tvāṃ ca bhagavaty amarā ṛṣayo narāḥ /
īpsitābhyadhikān kāmān prāptāś ca prāpnuvanti ca // SoKss_9,3.174 //
% v  -  -| -| v| v  v  -| % A na-vipulā
% v  v  -| v  v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -| -  v  -  v| -  % D correct


tanme prasīda varade gṛhāṇa tvamimāmapi /
maccharīropahārārcāṃ śreyo rājño 'stu matprabhoḥ // SoKss_9,3.175 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


ity udīrya śiraśchettuṃ yāvadicchati sa svakam /
udabhūdbhāratī tāvadaśarīrā nabhastalāt // SoKss_9,3.176 //
% -| v  -  v| v  -  -  -| % A pathyā
% -  v  -  v  v| -| v  -  % B correct
% v  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


mā kārṣīḥ sāhasaṃ putra sattvenaivāmunā hy aham /
suprītā tava tanmattaḥ prārthayesvepsitaṃ varam // SoKss_9,3.177 //
% -| -  -| -  v  -| -  v| % A pathyā
% -  -  -  -  v  -||v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tac chrutvā so 'bravīdvīravarastuṣṭāsi devi cet /
rajā vikramatuṅgastajjīvatvanyatsamāśatam // SoKss_9,3.178 //
% -| -  -| -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v| -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


bhāryāpatyāni jīvantu mama ceti vare 'rthite /
tena bhūyaḥ samudabhūdevamastviti vāgdivaḥ // SoKss_9,3.179 //
% -  -  -  -  v| -  -  v| % A pathyā
% v  v| -  v| v  -| v  -  % B correct
% -  v| -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v| -  v  -  % D correct


tatkṣaṇaṃ te ca jīvantas trayo 'pyuttasthurakṣataiḥ /
dehair dharmavatī sattvavaro vīravatī ca sā // SoKss_9,3.180 //
% -  v  -| -| v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v| -  % D correct


tato vīravaro hṛṣṭo bodhitāndevyanugrahāt /
nītvā tānsvagṛhaṃ sarvānrājño dvāramagātpunaḥ // SoKss_9,3.181 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


nṛpo vikramatuṅgaś ca taddṛṣṭvā hṛṣṭavismitaḥ /
gatvā punastaṃ prāsādamārohastvamalakṣitaḥ // SoKss_9,3.182 //
% v  -| -  v  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


siṃhadvāre sthitaḥ ko 'tretyupariṣṭāduvāca ca /
tac chrutvādhaḥsthito vīravarastaṃ pratyuvāca saḥ // SoKss_9,3.183 //
% -  -  -  -| v  -| -| -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % B correct
% -| -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v| -  % D correct


ahaṃ sthito 'tra tāṃ ca strīṃ vīkṣituṃ gatavāhanam /
devateva ca sā kvāpi dṛṣṭanaṣṭeva me gatā // SoKss_9,3.184 //
% v  -| v  -| v| -| -| -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  v| v| -| -  v| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


śrutvaitatkṛtsnavṛttāntaṃ dṛṣṭvā so 'tyantamadbhutam /
bhūbhṛdvikramatuṅgo 'tra rātrāveko vyacintayat // SoKss_9,3.185 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


aho apūrvaḥ ko 'pyeṣa puruṣātiśayo bata /
yaḥ karotīdṛśaṃ ślāghyamullekhaṃ na ca śaṃsati // SoKss_9,3.186 //
% v  -| v  -  -| -| -  v| % A ma-vipulā
% v  v  -  v  v  -| v  -  % B correct
% -| v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| v| v| -  v  -  % D correct


gambhīro 'pi viśālo 'pi mahāsattvo 'pi nāmbudhiḥ /
acalena mahāvātasparśe 'pi spardhate 'munā // SoKss_9,3.187 //
% -  -  -| v| v  -  -| v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  v  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % D correct


parokṣaṃ niśi yenaivaṃ putradāravyayena me /
prāṇāḥ pradattās tasyāsya kuryāṃ kāṃ pratyupakriyām // SoKss_9,3.188 //
% v  -  -| v  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -| -  v  -  v  -  % D correct


ityādyākalayanrājā prāsādādavatīrya saḥ /
praviśyābhyantaraṃ rātriṃ smayamāno nināya tām // SoKss_9,3.189 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


prātaś ca sa mahāsthāne tasminvīravare sthite /
tadīyaṃ kathayām āsa tadrātricaritādbhutam // SoKss_9,3.190 //
% -  -| v| v| v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tataḥ saṃstūyamānasya sarvair vīravarasya saḥ /
babandha tasya sasutasyāpi paṭṭaṃ narādhipaḥ // SoKss_9,3.191 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -  v| -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v| -  -| v  -  v  -  % D correct


prādādbahūṃś ca viṣayānaśvānratnāni vāraṇān /
daśa kāñcanakoṭīś ca vṛttiṃ ṣaṣṭiguṇāmapi // SoKss_9,3.192 //
% -  -  v  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v  v| -  v  v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tatkṣaṇādrājatulyaś ca so 'bhūdvīravaro dvijaḥ /
ucchritenātapatreṇa kṛtārthaḥ sakuṭumbakaḥ // SoKss_9,3.193 //
% -  v  -  -  v  -  -| v| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


iti sa kathāṃ kathayitvā vidadhānaḥ prastutopasaṃhāram /
naravāhanadattaṃ taṃ punaravadadgomukho mantrī // SoKss_9,3.194 //
% v  v| v| v  -| v  v  -  -| v  v  -  -| -  v  -  v  -  -  -  %
% v  v  -  v  v  -  -| -| v  v  v  v  -  -  v  -| -  -  % Āryā (30+27 morae): pathyā


evaṃ deva kṣmābhṛtāmekavīrā
bhṛtyāḥ kecit puṇyayogān milanti /
ye svāmyarthe tyaktadehādyapekṣāḥ
asmyaglokau dvau susattvā jayanti // SoKss_9,3.195 //
% -  -| -  -| -  v  -  -  v  -  -  % Śālinī (4+7)
% -  -| -  -| -  v  -  -| v  -  -  % Śālinī (4+7)
% -| -  -  -| -  v  -  -  v  -  -  % Śālinī (4+7)
% -  -  -  -| -| v  -  -| v  -  -  % Śālinī (4+7)


tadeṣa tādṛgvidha eva dṛśyate
dvijapravīrastava deva sevakaḥ /
navāgataḥ sattvaguṇādhikādhikaḥ
pralambabāhuḥ sthirasauṣṭhavākṛtiḥ // SoKss_9,3.196 //
% v  -  v| -  -  v  v| -  v| -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v  v| -  v| -  v  -  % Vaṃśastha (12)
% v  -  v  -| -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -| v  v  -  v  -  v  -  % Vaṃśastha (12)


iti nijasacivādudārasattvo
vipulamater avadhārya gomukhāt saḥ /
naravāhanadattarājaputro
hṛdi paritoṣamanuttamaṃ babhāra // SoKss_9,3.197 //
% v  v| v  v  v  v  -  v  -  v  -  -  %
% v  v  v  v  -| v  v  -  v| -  v  -| -  % Aupacchandasaka (16+18 morae)
% v  v  -  v  v  -  v  -  v  -  -  %
% v  v| v  v  -  v  v  -  v  -| v  -  -  % Aupacchandasaka (16+18 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

evaṃ sa nivasaṃs tatra vatseśasya pitur gṛhe /
gomukhādyaiḥ svasacivaiḥ sevyamāno 'nurāgibhiḥ // SoKss_9,4.1 //
% -  -| v| v  v  -| -  v| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


viharaṃś cāpy alaṃkāravatyā devyānuraktayā /
mānavighnāsahodgāḍhatatpremamuṣiterṣyayā // SoKss_9,4.2 //
% v  v  -| -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


naravāhanadatto 'tha kadācinmṛgakānanam /
jagāma rathamāruhya paścādārūḍhagomukhaḥ // SoKss_9,4.3 //
% v  v  -  v  v  -  -| v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


pralambabāhau tasmiṃśca vipravīre 'grayāyini /
cakārākheṭakakrīḍāṃ sa tatra sahito 'nugaiḥ // SoKss_9,4.4 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v| -  v| v  v  -| v  -  % D correct


sarvaprāṇena dhāvatsu rathāśveṣvapi tasya saḥ /
pralambabāhus tadvegaṃ vijitya purato yayau // SoKss_9,4.5 //
% -  -  -  -  v| -  -  v| % A pathyā
% v  -  -  v  v| -  v| -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  v| v  v  -| v  -  % D correct


so 'vadhītsāyakaiḥ siṃhavyāghrādīnsyandane sthitaḥ /
pralambabāhus tvasinā pādacārī jaghāna tān // SoKss_9,4.6 //
% -| v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v| -  % D correct


aho śauryamaho jaṅghājavo 'syeti visismiye /
naravāhanadattaś ca dṛṣṭvā dṛṣṭvā sa taṃ dvijam // SoKss_9,4.7 //
% v  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  v| v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


kṛtākheṭaḥ pariśrāntaḥ sa sasārathigomukhaḥ /
pralambabāhau subhaṭe tasminnagrasare tataḥ // SoKss_9,4.8 //
% v  -  -  -| v  -  -  -| % A pathyā
% v| v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v  v  -| v  -  % D correct


rathārūḍhastṛṣākrāntaḥ salilānveṣaṇakramāt /
vatseśvarātmajo dūraṃ viveśānyanmahāvanam // SoKss_9,4.9 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatrotphullahiraṇyābjaṃ divyaṃ prāpa mahatsaraḥ /
dvitīyam iva bahvarkabimbaṃ bhūmigataṃ nabhaḥ // SoKss_9,4.10 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tatra sa snātapītāmbhāḥ kṛtasnānādisānugaḥ /
tadekadeśe caturo dūrādaikṣata pūruṣān // SoKss_9,4.11 //
% -  v| -| -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v  v| -  v  -  % D correct


divyākṛtīn divyavastrān divyābharaṇabhūṣitān /
hemāmbujāni sarasastasmāduccitya gṛhṇataḥ // SoKss_9,4.12 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


upāgātkautukāttāṃś ca pṛṣṭaḥ ko 'sīti tair api /
anvayaṃ nāma vṛttāntaṃ nijaṃ tebhyaḥ śaśaṃsa saḥ // SoKss_9,4.13 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  -| -| -  v| -| v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


te 'pyevaṃ darśanaprītāḥ pṛṣṭavantaṃ tamabruvan /
asti madhye mahāmbhodheḥ śrīmaddvīpavaraṃ mahat // SoKss_9,4.14 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


yan nārikeladvīpākhyaṃ khyātaṃ jagati sundaram /
tatra santi ca catvāraḥ parvatā diyabhūmayaḥ // SoKss_9,4.15 //
% -| -  v  -  -  -  -  -| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| v  v  v| -  v  -  % B correct
% -  v| -  v| v| -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


maināko vṛṣabhaścakro balāhaka iti smṛtāḥ /
caturṣu teṣu catvāro nivasāma ime vayam // SoKss_9,4.16 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  -  v  v| v  -| v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


eko 'smākaṃ rūpasiddhirnāmnā vividharūpadhṛt /
pramāṇasiddhiraparo bṛhatsūkṣmapramāṇadṛk // SoKss_9,4.17 //
% -  -| -  -| -  v  -  -  % A ra-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


jñānasiddhistṛtīyaś ca bhaviṣyadbhūtabhāvyavit /
devasiddhiścaturtho 'pi sarvadaivatasiddhibhṛt // SoKss_9,4.18 //
% -  v  -  -  v  -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


te vayaṃ hemakamalānyetānyādāya sāṃpratam /
devaṃ pūjayituṃ yāmaḥ śvetadvīpe śriyaḥ patim // SoKss_9,4.19 //
% -| v  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tadbhaktā hi vayaṃ sarve tatprasādena cādriṣu /
teṣu sveṣvādhipatyaṃ naḥ siddhiyuktāś ca saṃpadaḥ // SoKss_9,4.20 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tadehi darśayāmas te śvetadvīpe hariṃ prabhum /
nayāmastvantarikṣeṇa yadi te rocate sakhe // SoKss_9,4.21 //
% v  -  v| -  v  -  -| -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  v| -| -  v  -| v  -  % D correct


ity uktavadbhis taiḥ sākaṃ devaputrais tatheti saḥ /
naravāhanadatto 'tra svādhīnāmbuphalādike // SoKss_9,4.22 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


gomukhādīnavasthāpya śvetadvīpaṃ vihāyasā /
yayau gṛhītaḥ svotsaṅge tanmadhyāddevasiddhinā // SoKss_9,4.23 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


tatrāvatīrya gaganād dūrād evopasṛtya ca /
pārśvasthitābdhitanayaṃ pādāntasthavasuṃdharam // SoKss_9,4.24 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


śaṅkhacakragadāpadmaiḥ sevyamānaṃ savigrahaiḥ /
bhaktyopagīyamānaṃ ca gandharvair nāradādibhiḥ // SoKss_9,4.25 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


praṇamyamānaṃ devaiś ca siddhair vidyādharais tathā /
agropaviṣṭagaruḍaṃ śeṣaśayyāgataṃ harim // SoKss_9,4.26 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


sa dadarśa caturbhistaiḥ prāpito devaputrakaiḥ /
kasya nābhyudaye heturbhavetsādhusamāgamaḥ // SoKss_9,4.27 //
% v| v  -  v| v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v| -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tato 'rcitaṃ devaputraiḥ kaśyapādyaiś ca saṃstutam /
naravāhanadattas tamastauṣītprāñjaliḥ prabhum // SoKss_9,4.28 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% -  v  -  -| v| -  v  -  % B correct
% v  v  -  v  v  -  -| v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


namo 'stu tubhyaṃ bhagavan bhaktakalpamahīruha /
lakṣmīkalpalatāśliṣṭavapuṣe 'bhīṣṭadāyine // SoKss_9,4.29 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


namas te divyahaṃsāya sanmānasanivāsine /
satatoditanādāya parākāśavihāriṇe // SoKss_9,4.30 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tubhyaṃ namo 'tisarvāya sarvābhyantaravartine /
guṇātikrāntarūpāya pūrṇaṣāḍguṇyamūrtaye // SoKss_9,4.31 //
% -  -| v  -| v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


brahmā te nābhikamale svadhyāyodyan mṛdudhvaniḥ /
tadbhūtānekacaraṇo 'py eṣa ṣaṭcāraṇāyate // SoKss_9,4.32 //
% -  -| -| -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  v  v  -||% C na-vipulā
% -  v| -  -  v  -  v  -  % D correct


bhūmipādo dyumūrdhā tvaṃ dikśrotro 'rkendulocanaḥ /
brahmāṇḍajaṭharaḥ ko'pi puruṣo gīyase budhaiḥ // SoKss_9,4.33 //
% -  v  -  -| v  -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tvatto dhāmanidheścāsau bhūtagrāmo vijṛmbhate /
nātha sphuliṅgasaṃghāta iva prajvalato 'nalāt // SoKss_9,4.34 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


punaś ca praviśatyeṣa tvām eva pralayāgame /
dinānte vigrahavrāta iva vāsamahādrumam // SoKss_9,4.35 //
% v  -| -| v  v  -  -  -| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


sṛjasy ullasitaḥ svāṃśāṃs tvam etān bhuvaneśvarān /
anantavelākṣubhitas taraṅgān iva vāridhiḥ // SoKss_9,4.36 //
% v  -| -  v  v  -| -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -| v  v| -  v  -  % D correct


viśvarūpo 'py arūpastvaṃ viśvakarmāpi cākriyaḥ /
viśvādhāro 'py anādhāraḥ kaḥ sa tattvamavaiti te // SoKss_9,4.37 //
% -  v  -  -||v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  -||v  -  -  -| % C pathyā
% -| v| -  v  v  -  v| -  % D correct


tāṃ tāmṛddhiṃ surāḥ prāptāstvatprasannekṣaṇekṣitāḥ /
tatprasīda prapannaṃ māṃ paśya paśyārdrayā dṛśā // SoKss_9,4.38 //
% -| -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


evaṃ kṛtastutiṃ dṛṣṭvā saprasādena cakṣuṣā /
naravāhanadattaṃ taṃ harirnāradam abhyadhāt // SoKss_9,4.39 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


gaccha kṣīrodasaṃbhūtā yā varāpsarasaḥ purā /
nyāsīkṛtya mayāhas te śakrasya sthāpitāḥ svakāḥ // SoKss_9,4.40 //
% -  -| -  -  v  -  -  -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -  -  v| v  -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tāstasmānmama vākyena mṛgayitvā mahāmune /
āropya tadrathe sarvāḥ satvaraṃ tvamihānaya // SoKss_9,4.41 //
% -  -  -  v  v| -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


ity ukto hariṇā gatvā nāradaḥ sa tatheti tāḥ /
āninye 'psarasaḥ śakrāttadrathena samātaliḥ // SoKss_9,4.42 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  v  -| v| v  -  v| -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tena tāsūpanītāsu praṇatenāpsaraḥsvatha /
vatsarājatanūjaṃ taṃ bhagavānādideśa saḥ // SoKss_9,4.43 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% v  v  -  -  v  -  v| -  % D correct


naravāhanadattaitāstubhyamapsaraso mayā /
dattā vidyādharendrāṇāṃ bhaviṣyaccakravartine // SoKss_9,4.44 //
% v  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tvamāsāmucito bhartā bhāryāścaitāstavocitāḥ /
kāmadevāvatāro hi nirmitastvaṃ purāriṇā // SoKss_9,4.45 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tac chrutvā pādapatite tasminvatseśvarātmaje /
labdhaprasādamudite harirmātalimādiśat // SoKss_9,4.46 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -  v  v  -  v  -  % D correct


naravāhanadatto 'sāv apsaraḥ sahitastvayā /
prāpyatāṃ svagṛhaṃ yāvat pathā yenāyamicchati // SoKss_9,4.47 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


evaṃ bhagavatādiṣṭe sāpsaraskaḥ praṇamya tam /
naravāhanadattaḥ sa rathaṃ mātalisārathim // SoKss_9,4.48 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


āruhya devaputraistaiḥ sākaṃ kṛtanimantraṇaiḥ /
nārikelamagāddvīpaṃ devaiścaiva kṛtaspṛhaḥ // SoKss_9,4.49 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tatra tair arcito rūpasiddhiprabhṛtibhiḥ kṛtī /
caturbhir divyapuruṣaiḥ śakrasārathinā yutaḥ // SoKss_9,4.50 //
% -  v| -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -| v  -  % D correct


mainākavṛṣabhādyeṣu tannivāsādriṣu kramāt /
apsarobhiḥ samaṃ tābhiḥ svargaspardhiṣvaraṃsta saḥ // SoKss_9,4.51 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


madhumāsāgamotphullanānātaruvanāsu ca /
vijahāra tadudyānavanabhūmiṣu kautukī // SoKss_9,4.52 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v| -  % B correct
% v  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v| -  v  -  % D correct


paśyaitāstarumañjaryaḥ pṛthupuṣpavilocanaiḥ /
kāntaṃ vasantamāyāntaṃ paśyantīva vikasvaraiḥ // SoKss_9,4.53 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


janmakṣetre 'tra mā bhūnnaḥ saṃtāpo 'rkakaroṣmajaḥ /
itīvācchāditaṃ paśya phullaiḥ sarasijaiḥ saraḥ // SoKss_9,4.54 //
% -  -  -  -| v| -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


paśyojjvalaṃ karṇikāram upetyāpi visaurabham /
vimuñcantyalayo nīcaṃ śrīmantam iva sādhavaḥ // SoKss_9,4.55 //
% -  -  v  -| -  v  -  v| % A ra-vipulā
% v  -  -  v| v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


paśyeha kiṃnarīgītaiḥ kokilānāṃ ca kūjitaiḥ /
rutair alīnāṃ saṃgītamṛturājasya tanyate // SoKss_9,4.56 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


ityādi devaputrāste bruvāṇāstāmadarśayan /
naravāhanadattāya tasmai svopavanāvalīm // SoKss_9,4.57 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tatpureṣv api cikrīḍa paśyanvatseśvarātmajaḥ /
sa vasantotsavoddāmapranṛtyatpauracarcarīḥ // SoKss_9,4.58 //
% -  v  -| v  v| -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v| v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


bubhuje sāpsaraskaś ca bhogānatrāmarocitān /
sukṛto yatra gacchanti tatraiṣāmṛddhayo 'grataḥ // SoKss_9,4.59 //
% v  v  -| -  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -| -  v| -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


evaṃ sthitvā tricaturāndivasāndevaputrakān /
naravāhanadattas tānsuhṛdo nijagāda saḥ // SoKss_9,4.60 //
% -  -| -  -| v  v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v| -  % D correct


gacchāmyahaṃ svanagarīṃ tātasaṃdarśanotsukaḥ /
tadyūyaṃ tāṃ purīmetya kṛtārthayata paśyata // SoKss_9,4.61 //
% -  -  v  -| v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| -| v  -  -  v| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


tac chrutvā te 'bruvandṛṣṭaḥ sārastasyāḥ puro bhavān /
kimanyatpraptividyena smartavyāstu vayaṃ tvayā // SoKss_9,4.62 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


ity uktvā pratimuktastair upanītendrasadratham /
naravāhanadatto 'sau mātaliṃ tam abhāṣata // SoKss_9,4.63 //
% -| -  -| v  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


yatradivyasarastīre sthitā me gomukhādayaḥ /
tena mārgeṇa kauśāmbīṃ purīṃ prāpaya māmiti // SoKss_9,4.64 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  v| -  -  v| -  -  -| % C pathyā
% v  -| -  v  v| -  v  -  % D correct


tatas tatheti tenoktaḥ sāpsaraskaḥ sa tadrathe /
āruhya tatsaraḥ prāpa gomukhādīndadarśa ca // SoKss_9,4.65 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


āyāta svapathā śīghraṃ sarvaṃ vakṣyāmi vo gṛhe /
ity uktvā tāṃś ca kauśāmbīṃ yayau śakrarathena saḥ // SoKss_9,4.66 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -| -  -| -| v| -  -  -| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


tatrāvatīrya nabhasaḥ pūjitaṃ preṣya mātalim /
apsarobhir yutastābhiḥ sa viveśa svamandiram // SoKss_9,4.67 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% -  v  -| -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


sthāpayitvā ca tās tatra gatvā vatseśvarasya saḥ /
tadāgamanahṛṣṭasya vavande caraṇau pituḥ // SoKss_9,4.68 //
% -  v  -  -| v| -| -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


māturvāsavadattāyāḥ padmāvatyās tathaiva ca /
abhyanandaṃś ca te 'pyenaṃ darśanātṛptacakṣuṣaḥ // SoKss_9,4.69 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tāvac ca sa rathārūḍho gomukho 'tra sasārathiḥ /
pralambabāhunā tena vipreṇa samamāyayau // SoKss_9,4.70 //
% -  -| v| v| v  -  -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


atha sthite mantrivarge pitrā pṛṣṭaḥ śaśaṃsa saḥ /
naravāhanadattas taṃ svavṛttāntaṃ mahādbhutam // SoKss_9,4.71 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


dadāti tasya kalyāṇamitrasaṃyogamīśvaraḥ /
icchatyanugrahaṃ yasya kartuṃ sukṛtakarmaṇaḥ // SoKss_9,4.72 //
% v  -  v| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


iti śaṃsatsu sarveṣu rājā vatseśvaro 'tha saḥ /
cakāra tuṣṭastanayasyācyutānugrahotsavam // SoKss_9,4.73 //
% v  v| -  -  v| -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  v| -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


dadarśa pādapatanāyānītā gomukhena ca /
hariprasādalabdhāstāḥ sadāro 'psarasaḥ snuṣāḥ // SoKss_9,4.74 //
% v  -  v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -| -  v  -  v| -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


devarūpāṃ devaratiṃ devamālāṃ tathaiva ca /
devapriyāṃ caturthīṃ ca ceṭībhiḥ pṛṣṭanāmakāḥ // SoKss_9,4.75 //
% -  v  -  -| -  v  v  -| % A incorrect: neither pathyā nor vipulā, possibly a regularity with the structure ya-bha (v---vv)? Cf. 8,5.17a; 9,4.75a; 10,4.220c; 12,2.19a; 17,4.160c
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


kvāhaṃ kva mayyapsaraso diṣṭyāhaṃ rājasūnunā /
naravāhanadattena bhuvi svarnagarī kṛtā // SoKss_9,4.76 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


itīvāvakirantī mā sindūraṃ vitatotsavā /
caladraktapatākābhiḥ kauśāmbī dadṛśe tadā // SoKss_9,4.77 //
% v  -  -  v  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


naravāhanadattaś ca pitrordattotsavo dṛśoḥ /
anyāḥ saṃbhāvayām āsa bhāryā mārgonmukhīrnijāḥ // SoKss_9,4.78 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tāścaturbhir dinair varṣair iva taṃ ca kṛśīkṛtāḥ /
anandayan varṇayantyas tāṃ tāṃ virahavedanām // SoKss_9,4.79 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  v| -| v| v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -| -| v  v  v  -  v  -  % D correct


gomukho vanavāse ca rakṣato rathavājinaḥ /
pralambabāhoḥ siṃhādivadhaśauryamavarṇayat // SoKss_9,4.80 //
% -  v  -| v  v  -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


evaṃ śrutisukhāñ śṛṇvan kathālāpān ayantraṇān /
nirvarṇayamś ca kāntānāṃ rūpaṃ sa nayanāmṛtam // SoKss_9,4.81 //
% -  -| v  v  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


kurvaṃścāṭūni ca pibanmadhūni sacivair yutaḥ /
naravāhanadatto 'tra taṃ kālamavasatsukhī // SoKss_9,4.82 //
% -  -  -  -  v| v| v  -  % A na-vipulā, pādas compounded?
% v  -  v| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


ekadāntaralaṃkāravatīvāsagṛhe sthitaḥ /
savayasyaḥ sa śuśrāva tūryakolāhalaṃ bahiḥ // SoKss_9,4.83 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% v  v  -  -| v| -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tato hariśikhaṃ senāpatiṃ nijam uvāca saḥ /
akasmātkuta etatsyāttūryanādo mahāniha // SoKss_9,4.84 //
% v  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| v  v| v  -  v| -  % B correct
% v  -  -  v  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


etac chrutvaiva nirgatya praviśya ca sa taṃ kṣaṇāt /
vyajijñapaddhariśikho vatsarājasutaṃ prabhum // SoKss_9,4.85 //
% -  -| -  -  v| -  -  -| % A pathyā
% v  -  v| v| v| -| v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -| v  -  % D correct


rudro nāma vaṇigdeva nagaryāmiha vidyate /
itaḥ suvarṇadvīpaṃ ca sa jagāma vaṇijyayā // SoKss_9,4.86 //
% -  -| -  v| v  -  -  v| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% v  -| v  -  -  -  -| v| % C  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v| v  -  v| v  -  v  -  % D correct


āgacchato nijas tasya saṃprāpto 'py arthasaṃcayaḥ /
abdhau vahanabhaṅgena nimagno nāśamāgataḥ // SoKss_9,4.87 //
% -  -  v  -| v  -| -  v| % A pathyā
% -  -  -||-  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


uttīrṇaścātmanaivaiko deva jīvansa vāridheḥ /
prāptaścādya dinaṃ ṣaṣṭhamihāpanno nijaṃ gṛham // SoKss_9,4.88 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -  -  v| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


dināni katicidyāvadiha tiṣṭhati duḥkhitaḥ /
tāvat svārāmato daivātprāptastena nidhirmahān // SoKss_9,4.89 //
% v  -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  v| -  v  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


tadgotrajānāṃ ca mukhājjñātaṃ vatseśvareṇa tat /
tato 'dyāgatya tenāsau vijñapto vaṇijā prabhuḥ // SoKss_9,4.90 //
% -  -  v  -  -| v| v  -  % A bha-vipulā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


saratnaughā mayā labdhāścatasro hemakoṭayaḥ /
tadādiśati devaścedarpayiṣyāmi tā iti // SoKss_9,4.91 //
% v  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  v  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % D correct


jalāśayena muṣitaṃ dīnaṃ dṛṣṭvaiva vedhasā /
kṛpayā saṃvibhaktaṃ tvāṃ ko muṣṇātyajaḍāśayaḥ // SoKss_9,4.92 //
% v  -  v  -  v| v  v  -| % A na-vipulā
% -  -| -  -  v| -  v  -  % B correct
% v  v  -| -  v  -  -| -| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


gaccha bhuṅkṣa yathākāmaṃ dhanaṃ prāptaṃ svabhūmitaḥ /
iti vatseśvareṇāpi vyādiṣṭo 'sau vaṇiktataḥ // SoKss_9,4.93 //
% -  v| -  v| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


sa eṣa pādayo rājñaḥ patitvā harṣanirbharaḥ /
tūryāṇi vādayanyāti svagṛhaṃ sānugo vaṇik // SoKss_9,4.94 //
% v| -  v| -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


evaṃ hariśikhenoktāṃ śrutvā dhārmikatāṃ pituḥ /
naravāhanadattaḥ svān sacivānvismito 'bravīt // SoKss_9,4.95 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


yadi tāvad dharaty arthāṃs tadanveva dadāti kim /
citramucchrāyapātābhyāṃ krīḍatīva vidhirnṛṇām // SoKss_9,4.96 //
% v  v| -  -| v  -| -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tac chrutvā gomukho 'vādīdīdṛśyeva gatirvidheḥ /
samudraśūrasya kathā tathā cātra niśamyatām // SoKss_9,4.97 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% v  -  v  -  -  v| v  -| % C bha-vipulā
% v  -| -  v| v  -  v  -  % D correct


babhūva nagaraṃ pūrvaṃ nṛpater harṣavarmaṇaḥ /
sphītaṃ harṣapuraṃ nāma saurājyasukhitaprajam // SoKss_9,4.98 //
% v  -  v| v  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tasminsamudraśūrākhyo nagare 'bhūnmahāvaṇik /
kulajo dhārmiko dhīrasattvo bahudhaneśvaraḥ // SoKss_9,4.99 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


sa vaṇijyāvaśādgacchansuvarṇadvīpamekadā /
āruroha pravahaṇaṃ taṭaṃ prāpya mahāmbudheḥ // SoKss_9,4.100 //
% v| v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  -| -  v| v  -  v  -  % D correct


gacchatas tasya tenābdhau kiṃciccheṣe tadadhvani /
ghoraḥ samudabhūnmegho vāyuś ca kṣobhitārṇavaḥ // SoKss_9,4.101 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


tenormivegavikṣipte vahane makarāhate /
bhagne parikaraṃ baddhvā so 'mbudhāvapatadvaṇik // SoKss_9,4.102 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


yāvac ca bāhuvikṣepair vīro 'tra tarati kṣaṇam /
tāvac ciramṛtaṃ prāpta puruṣaṃ pavaneritam // SoKss_9,4.103 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tadārūḍhaś ca bāhubhyāṃ kṣiptāmburvidhinaiva saḥ /
nītaḥ suvarṇadvīpaṃ tad anukūlena vāyunā // SoKss_9,4.104 //
% v  -  -  -| v| -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  -| v  -  -  -  -| v| % C  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  -  v| -  v  -  % D correct


tatrāvatīrṇaḥ puline sa tasmānmṛtamānuṣāt /
kaṭīnibaddhaṃ sagranthiṃ tasyāvaikṣata śāṭakam // SoKss_9,4.105 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% v| -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v| -  v  -  % D correct


unmucya vīkṣate yāvac chāṭakaṃ kaṭito 'sya tat /
tāvattadantarāddivyaṃ ratnāḍhyaṃ prāpa kaṇṭhakam // SoKss_9,4.106 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  v  -| v  v  -| v| -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


taṃ dṛṣṭvānarghamādāya kṛtasnānastutoṣa saḥ /
manvāno 'bdhau vinaṣṭaṃ taddhanaṃ tasyāgratastṛṇam // SoKss_9,4.107 //
% -| -  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -  -| -| v  -  -| -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tato gatvānna kalaśapurākhyaṃ nagaraṃ kramāt /
hastasthakaṇṭhako devakulamekaṃ viveśa saḥ // SoKss_9,4.108 //
% v  -| -  -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % D correct


tatra chāyopaviṣṭaḥ sa vārivyāyāmato bhṛśam /
pariśrāntaḥ śanair nidrāṃ yayau vidhivimohitaḥ // SoKss_9,4.109 //
% -  v| -  -  v  -  -| v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


suptasya tatra cākasmādāgatāḥ purarakṣiṇaḥ /
dadṛśus tasya hastasthaṃ kaṇṭhakaṃ tamasaṃvṛtam // SoKss_9,4.110 //
% -  -  v| -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% v  v  -| -  v| -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


ayaṃ sa kaṇṭhako rājasutāyā iha kaṇṭhataḥ /
hāritaścakrasenāyā dhruvaṃ cauro 'yam eva saḥ // SoKss_9,4.111 //
% v  -| v| -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| v  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| -  -| v| -  v| -  % D correct


ity uktvā taiḥ prabodhyāsau ninye rājakulaṃ vaṇik /
tatra pṛṣṭaḥ svayaṃ rājñā sa yathāvṛttam abhyadhāt // SoKss_9,4.112 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% v| v  -  -  v| -  v  -  % D correct


mithyā vakty eṣa cauro 'yam imaṃ paśyata kaṇṭhakam /
iti prasārya taṃ rājā yāvat sabhyān bravīti saḥ // SoKss_9,4.113 //
% -  -| -| -  v| -  -| v| % A pathyā
% v  -| -  v  v| -  v  -  % B correct
% v  -| v  -  v| -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tāvat prabhāsvaraṃ dṛṣṭvā nipatya nabhaso javāt /
gṛdhrastaṃ kaṇṭhakaṃ hṛtvā jagāma kvāpy adarśanam // SoKss_9,4.114 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


athātyārtasya vaṇijaḥ krandataḥ śaraṇaṃ śivam /
vadhe rājñā krudhādiṣṭe śuśruve bhāratī divaḥ // SoKss_9,4.115 //
% v  -  -  -  v| v  v  -| % A na-vipulā
% -  v  -| v  v  -| v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


mā sma rājanvadhīrenamasau harṣapurādvaṇik /
sādhuḥ samuraśūrākhyo viṣaye 'bhyāgatastava // SoKss_9,4.116 //
% -| v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


kaṇṭhako yena nīto 'bhūtsa cauraḥ purarakṣiṇām /
bhayena vihvalo naśyannipastyābdhau mṛto niśi // SoKss_9,4.117 //
% -  v  -| -  v| -  -| -  % A pathyā, pādas compounded?
% v| -  -| v  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


ayaṃ tu tasya caurasya kāyaṃ prāpyādhiruhya ca /
vaṇigbhagnapravahaṇastīrtvāmbhodhimihāgataḥ // SoKss_9,4.118 //
% v  -| v| -  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tadā ca tatkaṭībaddhaśāṭakagranthito 'munā /
vaṇijā kaṇṭhakaḥ prāpto na nīto 'nena ve gṛhāt // SoKss_9,4.119 //
% v  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v| -  -| -  v| -| v  -  % D correct


tadacauramimaṃ rājanvaṇijaṃ muñca dhārmikam /
saṃmānya prahiṇuṣvainam ity uktvā virarāma vāk // SoKss_9,4.120 //
% v  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -| -  v| -  v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% -| -  -| v  v  -  v| -  % D correct


etac chrutvā sa saṃtuṣya muktvā taṃ vaṇijaṃ vadhāt /
samudraśūraṃ saṃmānya dhanai rājā visṛṣṭavān // SoKss_9,4.121 //
% -  -| -  -| v| -  -  v| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  -| -  -| v  -  v  -  % D correct


sa ca prāptadhanaḥ krītabhāṇḍo bhūyo bhayaṃkaram /
svadeśameṣyanvahanenottatārāmbudhiṃ vaṇik // SoKss_9,4.122 //
% v| -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tīrṇābdhiś ca tato gatvā sārthena saha sa kramāt /
aṭavīṃ prāpadekasminvāsare divasātyaye // SoKss_9,4.123 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -  v| v  v| -| v  -  % B correct
% v  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


tasyāmāvasite sārthe rātrau tasmiṃś ca jāgrati /
samudraśūro nyapataccaurasenātra durjayā // SoKss_9,4.124 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


hanyamāne tayā sārthe bhāṇḍāṃstyaktvā palāyya saḥ /
samūdraśūro nyagrodhamārūḍho 'bhūdalakṣitaḥ // SoKss_9,4.125 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


hṛtāśeṣadhane yāte caurasainye bhayākulaḥ /
tatraiva tāṃ tarau rātriṃ duḥkhārtaś ca nināya saḥ // SoKss_9,4.126 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -| v  -| -  -| % C pathyā
% -  -  -| v| v  -  v| -  % D correct


prātas tasya taroḥ pṛṣṭhe gatadṛṣṭiḥ sa daivataḥ /
dīpaprabhāmivāpaśyatsphurantīṃ pattramadhyagām // SoKss_9,4.127 //
% -  -| -  v| v  -| -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


vismayāttatra cārūḍho gṛdhranīḍamavaikṣata /
antaḥsthabhāsvarānargharatnābharaṇasaṃcayam // SoKss_9,4.128 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


jagrāha tasmāt sarvaṃ tat tanmadhye prāpa kaṇṭhakam /
taṃ sa yaṃ prāptavānsvarṇadvīpe gṛdhro 'harac ca yam // SoKss_9,4.129 //
% -  -  v| -  -| -  -| -| % A ma-vipulā
% -  -  -| -  v| -  v  -  % B correct
% -| v| -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v| -  % D correct


tataḥ prāptāmitadhano nyagrodhād avaruhya saḥ /
hṛṣṭo gacchan kramāt prāpa nijaṃ harṣapuraṃ puram // SoKss_9,4.130 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -  -| v  v  -  v| -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


tatra tasthau vaṇikso 'tha vītānyadraviṇaspṛhaḥ /
samudraśūraḥ svajanaiḥ saha nandanyathecchayā // SoKss_9,4.131 //
% -  v| -  -| v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  v| -  -  v  -  v  -  % D correct


abdhau tatpatanaṃ so 'rthanāśastattaraṇaṃ tataḥ /
sā kaṇṭhakasya ca prāptis tasyaivāpagamaḥ sa ca // SoKss_9,4.132 //
% -  -| -  v  v  -| -| v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -| -  v  -  v| -| -  -| % C pathyā
% -  -  -  v  v  -| v| -  % D correct


sā niṣkāraṇanigrāhyadaśāvāptiḥ sa tatkṣaṇam /
tuṣṭvāddvīpeśvarāllābhastadabdhestaraṇaṃ punaḥ // SoKss_9,4.133 //
% -| -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


so 'tha sarvāpahāraś ca pathiḥ sauraiḥ samāgamāt /
paryante tasya vaṇijastarupṛṣṭhāddhanāgamaḥ // SoKss_9,4.134 //
% -| v| -  -  v  -  -| v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -| -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tadevamīdṛśaṃ deva vicitraṃ ceṣṭitaṃ vidheḥ /
sukṛtī cānubhūyaiva duḥkham apy aśrute sukham // SoKss_9,4.135 //
% v  -  v  -  v  -| -  v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


iti gomukhataḥ śrutvā śraddhāyotthāya ca vyadhāt /
naravāhanadatto 'tra snānādidivasakriyām // SoKss_9,4.136 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


anyedyuretya cāsthānagataṃ taṃ bālasevakaḥ /
śūraḥ samaratuṅgākhyo rājaputro vyajijñapat // SoKss_9,4.137 //
% -  -  v  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


deva saṅgrāmavarṣeṇa nāśito gotrajena me /
deśaścaturbhir yuktena putrair vīrajitādibhiḥ // SoKss_9,4.138 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  v  v  -  v  -  % D correct


tadeṣa gatvā pañcāpi baddhvā tānānayāmy aham /
prabhorviditamastvetadity uktvā tatra so 'gamat // SoKss_9,4.139 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -| -  -| -  v| -| v  -  % D correct


tam alpasainyaṃ tān anyān bhūrisainyān avetya saḥ /
vatseśvarasutas tasya dideśānu balaṃ nijam // SoKss_9,4.140 //
% v| -  v  -  -| -| -  -| % A ma-vipulā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


so 'gṛhītvaiva tanmānī gatvā pañcāpi tānripūn /
svabāhubhyāṃ raṇe jitvā saṃyamyānītavān samam // SoKss_9,4.141 //
% -| v  -  -  v| -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tathā jayinamāyāntaṃ vīraṃ saṃmānya sa prabhuḥ /
naravāhanadattas taṃ praśaśaṃsa svasevakam // SoKss_9,4.142 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


citram ākrāntaviṣayān sabalān indriyopamān /
jitvānena ripūn pañca puruṣārthaḥ prasādhitaḥ // SoKss_9,4.143 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  v| v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tac chrutvā gomukho 'vādīc chrutā ced deva nedṛśī /
rājñaś camaravālasya kathā tac chṛṇu vacmi tām // SoKss_9,4.144 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  -| -| v  v| -  v| -  % D correct


hastināpuramityasti nagaraṃ tatra cābhavat /
rājā cāmaravālākhyaḥ koṣadurgabalānvitaḥ // SoKss_9,4.145 //
% -  v  -  v  v  -  -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


babhūvus tasya samarabālādyā bhūmyanantarāḥ /
rājāno gotrajāste ca saṃbhūyaivamacintayan // SoKss_9,4.146 //
% v  -  -| -  v| v  v  v  % A na-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


ayaṃ camaravālo 'smānekaikaṃ bādhate sadā /
tadete militāḥ sarve vidadhmo 'sya parābhavam // SoKss_9,4.147 //
% v  -| v  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


iti saṃmantrya pañcaite tajjayāya yiyāsavaḥ /
prasthānalagnaṃ kṣitipāḥ papracchurgaṇakaṃ rahaḥ // SoKss_9,4.148 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v  v  -| v  -  % D correct


apaśyansa śubhaṃ lagnaṃ paśyannaśakunāni ca /
jagāda gaṇako nāsti lagnaṃ saṃvatsare 'tra vaḥ // SoKss_9,4.149 //
% v  -  -  v| v  -| -  -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% v  -  v| v  v  -| -  v| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


yathā tathā ca yātānāṃ na yuṣmākaṃ bhavejjayaḥ /
kiṃ cātra vo 'nubandhena samṛddhiṃ tasya paśyatām // SoKss_9,4.150 //
% v  -| v  -| v| -  -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -| -  v| -| v  -  -  v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


bhogo nāma phalaṃ lakṣmyāḥ sa tasmādadhiko 'sti vaḥ /
na cecchrutā śrūyatāṃ tatkathātra vaṇijordvayoḥ // SoKss_9,4.151 //
% -  -| -  v| v  -| -  -| % A pathyā
% v| -  -  v  v  -| v| -  % B correct
% v| -  v  -| -  v  -| -  % C ra-vipulā, pādas compounded?
% v  -  v| v  v  -  v  -  % D correct


babhūva kautukapuraṃ nāmeha nagaraṃ purā /
tasminn anvarthanāmābhūd rājā bahusuvarṇakaḥ // SoKss_9,4.152 //
% v  -  v| -  v  v  v  -| % A na-vipulā
% -  -  v| v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


yaśovarmeti tasyāsītsevakaḥ kṣatriyo yuvā /
tasmai dātāpi sa nṛpo nādātkiṃcitkadācana // SoKss_9,4.153 //
% v  -  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -  -| -  -  v| v| v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


yadā yadā ca nṛpatistenārtyā yācyate sma saḥ /
ādityaṃ darśayannevaṃ tam uvāca tadā tadā // SoKss_9,4.154 //
% v  -| v  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -| -  v  -| v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v| v  -  v| v  -| v  -  % D correct


ahamicchāmi te dātuṃ kiṃ punarbhagavānayam /
tubhyaṃ necchati me dātuṃ kiṃ karomyucyatāmiti // SoKss_9,4.155 //
% v  v  -  -  v| -| -  -| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -  -| -  v  v| -| -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


tataḥ so 'vasaraṃ cinvan yāvat tiṣṭhati duḥkhitaḥ /
sūryoparāgasamayas tāvad atrāgato 'bhavat // SoKss_9,4.156 //
% v  -| -| v  v  -| -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v| -  -  v  -| v  -  % D correct


tatkālaṃ sa yaśovarmā gatvā satatasevakaḥ /
nṛpaṃ bhūrimahādānapravṛttaṃ taṃ vyajijñapat // SoKss_9,4.157 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -| v  -  v  -  % D correct


yo dadāti na te tubhyaṃ dātuṃ saiṣa raviḥ prabho /
grasto 'dya vairiṇā yāvat tāvat kiṃcit prayaccha me // SoKss_9,4.158 //
% -| v  -  v| v| -| -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tac chrutvā sa hasitvā ca dattadāno mahīpatiḥ /
dadau vastrahiraṇyādi tasmai bahusuvarṇakam // SoKss_9,4.159 //
% -| -  -| v| v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


kramattasmindhane bhukte khinnaḥ so 'dadati prabhau /
mṛtajāniryaśovarmā prayayau vindhyavāsinīm // SoKss_9,4.160 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


kiṃ nirarthena dehena jīvatāpi mṛtena me /
tyakṣyāmyetaṃ puro devyā varaṃ prāpsyāmi vepsitam // SoKss_9,4.161 //
% -| v  -  -  v| -  -  v| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


ityagre vindhyavāsinyāḥ saṃviṣṭo darbhasaṃstare /
tanmanāḥ sa nirāhārastapo mahadatapyata // SoKss_9,4.162 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -| v| v  -  -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


ādiśattaṃ ca sā svapne devī tuṣṭāsmi putra te /
dadāmyarthaśriyaṃ kiṃ te kiṃ vā bhogaśriyaṃ vada // SoKss_9,4.163 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% v  -  -  -  v  -| -| -| % C pathyā
% -| -| -  -  v  -| v  -  % D correct


tac chrutvā sa yaśovarma devīṃ tāṃ pratyabhāṣata /
etayor nipuṇaṃ vedmi nāhaṃ bhedaṃ śriyoriti // SoKss_9,4.164 //
% -| -  -| v| v  -  -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tatas tamavadaddevī svadeśe tarhi yau tava /
bhogavarmārthavarmāṇau vidyete vaṇijāvubhau // SoKss_9,4.165 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tayor gatvā śriyaṃ paśya tato yatsadṛśī ca te /
rociṣyate tatsadṛśī tvayāgatyārthyatāmiti // SoKss_9,4.166 //
% v  -| -  -| v  -| -  v| % A pathyā
% v  -| -  v  v  -| v| -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% v  -  -  -  v  -  v  -  % D correct


etac chrutvā prabudhyaiva sa prātaḥ kṛtapāraṇaḥ /
svadeśaṃ kautukaparaṃ yaśovarmā tato yayau // SoKss_9,4.167 //
% -  -| -  -| v  -  -  v| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% v  -  -  -| v  -| v  -  % D correct


tatrāgātprathamaṃ tāvat sa gṛhānarthavarmaṇaḥ /
asaṃkhyahemaratnādivyavahārārjitaśriyaḥ // SoKss_9,4.168 //
% -  -  -  v  v  -| -  -| % A pathyā
% v| v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


paśyaṃstāṃ saṃpadaṃ tasya yathāvattam upāyayau /
kṛtātithyaś ca tenāsau bhojanāya nyamantryata // SoKss_9,4.169 //
% -  -  -| -  v  -| -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tato 'trābhuṅkta saghṛtaṃ samāṃsavyañjanaṃ ca saḥ /
prāghuṇocitamāhāraṃ pārśve tasyārthavarmaṇaḥ // SoKss_9,4.170 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% v  -  -  -  v  -| v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


arthavarmā tu bhuṅkte sma ghṛtārdhapalasaṃyutān /
saktūn bhaktam api stokaṃ māṃsavyañjanam alpakam // SoKss_9,4.171 //
% -  v  -  -| v| -  -| v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


sārthavāha kimetāvadaśnāsīti sakautukam /
sa yaśovarmaṇā pṛṣṭo vaṇigevam abhāṣata // SoKss_9,4.172 //
% -  v  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% v| v  -  -  v  -| -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


adya tvaduparodhena samāṃsavyañjanaṃ mayā /
bhuktaṃ stokaṃ ghṛtasyārdhapalaṃ bhuktaṃ ca saktavaḥ // SoKss_9,4.173 //
% -  -| v  v  v  -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -| -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % D correct


sadā tu ghṛtakarṣaṃ ca saktūṃścāśnāmi kevalān /
ato 'dhikaṃ me mandāgnerudare naiva jīryate // SoKss_9,4.174 //
% v  -| v| v  v  -  -| v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| v  -| -| -  -  -  % C ma-vipulā, pādas compounded?
% v  v  -| -  v| -  v  -  % D correct


tac chrutvā sa yaśovarmā vicikitsannininda tām /
hṛdayena śriyaṃ tasya viphalāmarthavarmaṇaḥ // SoKss_9,4.175 //
% -| -  -| v| v  -  -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tato niśāgame bhaktaṃ kṣīraṃ cānāyayatpunaḥ /
arthavarmā vaṇiktasya sa yaśovarmaṇaḥ kṛte // SoKss_9,4.176 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v| v  -  -  v  -| v  -  % D correct


yaśovarmā ca bhūyastadyathākāmamabhuṅkta saḥ /
athavarmāpi sa tadā kīrasyekaṃ palaṃ papau // SoKss_9,4.177 //
% v  -  -  -| v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v| -  % B correct
% v  v  -  -  v| v| v  -| % C na-vipulā
% -  -  -  -| v  -| v  -  % D correct


tatraiva caikasthāne tāv āstīrṇaśayanāv ubhau /
yaśovarmārthavarmāṇau śanair nidrām upeyatuḥ // SoKss_9,4.178 //
% -  -  v| -  -  -  -| -| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v  v  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


niśīthe ca yaśovarmā svapne 'paśyad aśaṅkitam /
praviṣṭān atra puruṣān daṇḍahastān bhayaṃkarān // SoKss_9,4.179 //
% v  -  -| v| v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


dhigalpābhyadhikaḥ karṣo ghṛtasya kimiti tvayā /
māṃsaudanaś ca bhukto 'dya pītaṃ ca payasaḥ palam // SoKss_9,4.180 //
% v  -  -  v  v  -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  v  -| v| -  -| v| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


iti krodhādbruvāṇaistair ākṛṣyaivātha pādataḥ /
puruṣair arthavarmā sa laguḍaiḥ paryatāḍyata // SoKss_9,4.181 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -| -  v  -  -| v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


ghṛtakarṣapayomāṃsabhaktam abhyadhikaṃ ca yat /
bhuktaṃ tatsarvamudarādācakarṣuś ca tasya te // SoKss_9,4.182 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v| -  v  v  -| v| -  % B correct
% -  -| -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -| v| -  v| -  % D correct


taddṛṣṭvā sa yaśovarmā prabuddho yāvadīkṣate /
tāvattasyāyayau śūlaṃ vibuddhasyārthavarmaṇaḥ // SoKss_9,4.183 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tataḥ krandan parijanair madyamānodaraś ca saḥ /
vamati smārthavarmā tadadhikaṃ yat sa bhuktavān // SoKss_9,4.184 //
% v  -| -  -| v  v  v  -| % A na-vipulā
% -  v  -  -  v  -| v| -  % B correct
% v  v  -| -  v  -  -| v  % C pathyā, pādas compounded?
% v  v  -| -| v| -  v  -  % D correct


śāntaśūle tatas tasminyaśovarmā vyacintayat /
dhigdhigarthaśriyamimāṃ yasyā bhogo 'yamīdṛśaḥ // SoKss_9,4.185 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


khalīkṛteyamīdṛśyā bhūyādabhavaniḥ śriyaḥ /
ityantaścintayanso 'tra rātriṃ tāmatyavāhayat // SoKss_9,4.186 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


prātastamarthavarmāṇamāmantryaṃ sa yayau tataḥ /
yaśovarmā gṛhaṃ tasya vaṇijo bhogavarmaṇaḥ // SoKss_9,4.187 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v| v  -| v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tatrābhyāgādyathāvattaṃ tenāpi ca kṛtādaraḥ /
nimantrito 'bhūdvaṇijā tadaharbhojanāya saḥ // SoKss_9,4.188 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% v  v  -  -  v  -  v| -  % D correct


na cāsya vaṇijo 'paśyatsa kāṃciddhanasaṃpadam /
apaśyattu śubhaṃ veśma vāsāṃsyabharaṇāni ca // SoKss_9,4.189 //
% v| -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% v| -  -  v  v  -  v  -  % B correct
% v  -  -  v| v  -| -  v| % C pathyā
% -  -  v  v  v  -  v| -  % D correct


tataḥ sthite yaśovarmaṇy asmin prāvartatātra saḥ /
bhogavarmā vaṇik kartuṃ vyavahāraṃ nijocitam // SoKss_9,4.190 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


anyasmādbhāṇḍamādāya dadāvanyasya tatkṣaṇam /
vinaiva svadhanaṃ mahyāddīnārānudapādayast // SoKss_9,4.191 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tvaritaṃ tān sa dīnārān bhṛtyahaste visṛṣṭavān /
svabhāryāyai vicitrann apānasaṃpādanāya ca // SoKss_9,4.192 //
% v  v  -| -| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -| v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % D correct


kṣaṇāc ca suhṛdekastamicchābharaṇanāmakaḥ /
upāgatyaiva rabhasādbhogavarmāṇam abhyadhāt // SoKss_9,4.193 //
% v  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


siddhaṃ bhojanamasmākamuttiṣṭhāgaccha bhuñjmahe /
suhṛdo militā hy anye tvatpratīkṣāḥ sthitā iti // SoKss_9,4.194 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v  v  -| v  v  -||-  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


adyāhaṃ nāgamiṣyāmi prāghuṇo 'yaṃ sthito hi me /
iti bruvāṇaṃ punarapyenaṃ sa suhṛdabravīt // SoKss_9,4.195 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  v  -| -| v  -| v| -  % B correct
% v  -| v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| v| v  v  -  v  -  % D correct


bhavatā samamāyātu tarhi prāghuṇiko 'py ayam /
eṣo 'pi na kimasmākaṃ mittramuttiṣṭha satvaram // SoKss_9,4.196 //
% v  v  -| v  v  -  -  v| % A pathyā
% -  -| -  v  v  -||v  -  % B correct
% -  -| v| v| v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ity āgrahād bhogavarmā nīto mittreṇa tena saḥ /
yaśovarmayuto gatvā bhuṅkte smāharam uttamam // SoKss_9,4.197 //
% -| -  v  -| -  v  -  -| % A ra-vipulā
% -  -| -  -  v| -  v| -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


pītvā ca pānam āgatya sāyaṃ sa svagṛhe punaḥ /
sa yaśovarmako bheje vicitraṃ pānabhojanam // SoKss_9,4.198 //
% -  -| v| -  v| -  -  v| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v| v  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


prāptāyāṃ niśi papraccha nijaṃ parijanaṃ ca saḥ /
kimadya rātriparyāptamasti naḥ sarakaṃ na vā // SoKss_9,4.199 //
% -  -  -| v  v| -  -  v| % A pathyā
% v  -| v  v  v  -| v| -  % B correct
% v  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v| -| v  v  -| v| -  % D correct


svāminnāstīti tenoktaḥ sa bheje śayanaṃ vaṇik /
pāsyāmo 'pararātre 'dya kathaṃ jalamiti bruvan // SoKss_9,4.200 //
% -  -  -  -  v| -  -  -| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -  -| v  v  -  -| v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


yaśovarmātha tatpārśve suptaḥ svapne 'tra dṛṣṭavān /
praviṣṭhān puruṣān dvitrān anyāṃs teṣāṃ ca pṛṣṭhataḥ // SoKss_9,4.201 //
% v  -  -  -  v| -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


kasmād apararātrārthaṃ sarakaṃ bhogavarmaṇaḥ /
cintitaṃ nādya yuṣmābhiḥ kva bhavadbhiḥ sthitaṃ śaṭhāḥ // SoKss_9,4.202 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v| v  -  -| v  -| v  -  % D correct


iti paścāt praviṣṭās te puruṣā daṇḍapāṇayaḥ /
pūrvapraviṣṭān krodhāt tān daṇḍāghātair atāḍayan // SoKss_9,4.203 //
% v  v| -  -| v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


aparādho 'yameko naḥ kṣamyatāmiti vādinaḥ /
daṇḍāhatās te puruṣās te cānye niragus tataḥ // SoKss_9,4.204 //
% v  v  -  -| v  -  -| -| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% -  -  v  -| -| v  v  -| % C bha-vipulā
% -| -  -| v  v  -| v  -  % D correct


yaśovarmātha taddṛṣṭvā prabuddhaḥ samacintayat /
acintyopanatiḥ ślāghā bhogaśrīrbhogavarmaṇaḥ // SoKss_9,4.205 //
% v  -  -  -  v| -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


bhogahīnā samṛddhāpi nārthaśrīrarthavarmaṇaḥ /
iti cintayatas tasya sāticakrāma yāminī // SoKss_9,4.206 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v| -  v  v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


prātaś ca sa yaśovarmā tamāmantrya vaṇigvaram /
jagāma vindhyavāsinyāḥ pādamūlaṃ punas tataḥ // SoKss_9,4.207 //
% -  -| v| v| v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tapaḥsthaḥ svapnadṛṣṭāyāstasyāḥ pūrvoktayor dvayoḥ /
śriyorbhogaśriyaṃ tatra vavre sāsmai dadau ca tām // SoKss_9,4.208 //
% v  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% -  -| -  -| v  -| v| -  % D correct


athāgatya yaśovarmā gṛhaṃ devīprasādataḥ /
acintitopagāminyā tasthau bhogaśriyā sukham // SoKss_9,4.209 //
% v  -  -  v| v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tadevaṃ bhogasaṃpannā śrīrapyalpatarā varam /
na punarbhogarahitā suvistīrṇāpyapārthakā // SoKss_9,4.210 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v| v  -  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


tatkiṃ camaravālasya rājñaḥ kārpaṇyasaṃpadā /
tapyadhve dānabhogāḍhyāṃ vīkṣadhve svāṃ śriyaṃ na kim // SoKss_9,4.211 //
% -  -| v  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -| -| v  -| v| -  % D correct


atastaṃ prati yuṣmākam avaskando na bhadrakaḥ /
yātrālagnaś ca nāstyeva nāpi vā dṛśyate jayaḥ // SoKss_9,4.212 //
% v  -  -| v  v| -  -  v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


ity uktā api te tena pañca jyotirvidā nṛpāḥ /
yayuścamaravālaṃ taṃ nṛpaṃ pratyasahiṣṇavaḥ // SoKss_9,4.213 //
% -| -  -| v  v| -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  v  v  -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


sīmāprāptāṃś ca tān buddhvā niryāsyansamarāya saḥ /
rājā camaravālaḥ prāk snātvā haram apūjayat // SoKss_9,4.214 //
% -  -  -  -| v| -| -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


aṣṭaṣaṣṭyuttamasthānaniyatair nāmabhiḥ śubhaiḥ /
yathāvattaṃ ca tuṣṭāva pāpaghnaiḥ sarvakāmadaiḥ // SoKss_9,4.215 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % B correct
% v  -  -  -| v| -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


rājanyudhyasva niḥśaṅkaṃ śatrūñjeṣyasi saṃgare /
ity udgatāṃ ca gaganātso 'tha śuśrāva bhāratīm // SoKss_9,4.216 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -| -  v  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -| v| -  -  v| -  v  -  % D correct


tataḥ prahṛṣṭaḥ saṃnahya teṣāṃ nijabalānvitaḥ /
rājā camaravālo 'gne yuddhāya niragāddviṣām // SoKss_9,4.217 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


triṃśadgajasahasrāṇi trīṇi lakṣāṇi vājinām /
koṭiḥ pādabhaṭānāṃ ca tasyāsīdvairiṇāṃ bale // SoKss_9,4.218 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


svabale ca padātīnāṃ tasya lakṣāṇi viṃśati /
daśa dantisahasrāṇi hayānāṃ lakṣam apy abhūt // SoKss_9,4.219 //
% v  v  -| v| v  -  -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  v| -  v  v  -  -  v| % C pathyā
% v  -  -| -  v| -| v  -  % D correct


pravṛtte tu mahāyuddhe tayor ubhayasenayoḥ /
yathārthanāmni vīrākhye pratīhāre 'grayāyini // SoKss_9,4.220 //
% v  -  -| v| v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


svayaṃ camaravālo 'sau rājā tatsamarāṅgaṇam /
mahāvarāho bhagavānmahārṇavamivāviśat // SoKss_9,4.221 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


mamarda cālpasainyo 'pi parasainyaṃ mahat tathā /
yathāśvagajapattīnāṃ hayānāṃ rāśayo 'bhavan // SoKss_9,4.222 //
% v  -  v| -  v  -  -| v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


dhāvitvā cātra samarabalaṃ taṃ saṃmukhāgatam /
āhatya śaktyā rājānaṃ pāśenākṛṣya baddhavān // SoKss_9,4.223 //
% -  -  -| -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -| -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v| -  v  -  % D correct


tataḥ samaraśūraṃ ca hṛdi bāṇāhataṃ nṛpam /
dvitīyaṃ tadvadākṛṣya pāśenaiva babandha saḥ // SoKss_9,4.224 //
% v  -| v  v  v  -  -| v| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


tṛtīyaṃ cātra samarajitaṃ nāma mahīpatim /
vīrākhyas tatpratīhāro baddhvā tatpārśvamānayat // SoKss_9,4.225 //
% v  -  -| -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -  v| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


senāpatirdevabalastasyānīya samarpayat /
nṛpaṃ pratāpacandrākhyaṃ caturthaṃ sāyakāhatam // SoKss_9,4.226 //
% -  -  v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tataḥ pratapasenākhyas taddṛṣṭvā pañcamo nṛpaḥ /
krodhāccamaravālaṃ taṃ bhūpamabhyapatadraṇe // SoKss_9,4.227 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


sa tu nirdhūya tadbāṇānsvaśaraugheṇa viddhavān /
rājā camaravālastaṃ lalāṭe tribhir āśugaiḥ // SoKss_9,4.228 //
% v| v| -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


kaṇṭhakṣiptena pāśena taṃ ca kāla ivātha saḥ /
ākṛṣya svavaśe cakre śarāghātavighūrṇitam // SoKss_9,4.229 //
% -  -  -  -  v| -  -  v| % A pathyā
% -| v| -  v| v  -  v| -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


evaṃ rājasubaddheṣu teṣu pañcasvapi kramāt /
hataśeṣāṇi sainyāni diśasteṣāṃ pradudruvuḥ // SoKss_9,4.230 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  v  -  -  v| -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


amitaṃ hemaratnādi bahūnyantaḥpurāṇi ca /
rājñā camaravālena praptānyeṣāṃ mahībhujām // SoKss_9,4.231 //
% v  v  -| -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tanmadhye ca mahādevī yaśolekheti viśrutā /
rājñaḥ pratāpasenasya prāptā tenāṅganottamā // SoKss_9,4.232 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tataḥ praviśya nagaraṃ vīradevabalau ca saḥ /
kṣattṛsenapatī paṭṭaṃ baddhvā ratnair apūrayat // SoKss_9,4.233 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% -  v  -  v  v  -| v| -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


pratāpasenāmahiṣīṃ kṣattradharmajiteti tām /
yaśolekhāṃ sa nṛpatiḥ svāvarodhavadhūṃ vyadhāt // SoKss_9,4.234 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% -  v  -  v  v  -  v| -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% -  v  -  v  v  -| v  -  % D correct


bhujārjitāhamasyeti sehe sā capalāmi tam /
kāmamohapravṛttānāṃ śabalā dharmavāsanā // SoKss_9,4.235 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  -| -| v  v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


dinaś cābhyarthito rājñyā sa yaśolekhayā tayā /
rājā camaravālas tān baddhān pañcāpi bhūpatīn // SoKss_9,4.236 //
% v  -| -  -  v  -| -  -| % A pathyā
% v| v  -  -  v  -| v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


pratāpasenaprabhṛtīn gṛhītavinayān natān /
mumoca nijarājyeṣu satkṛtya visasarja ca // SoKss_9,4.237 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% v  -  v  v  v  -| v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% -  -  v| v  v  -  v| -  % D correct


tataḥ sa tadakaṇṭakaṃ vijitaśatru rājyaṃ nijaṃ
samṛddhamaśiṣacciraṃ camaravālapṛthvīpatiḥ /
araṃsta ca varāpsarobhyadhikarūpalāvaṇyayā
dviṣajjayapatākayā saha tayā yaśolekhayā // SoKss_9,4.238 //
% v  -| v| v  v  -  v  -| v  v  v  -  v| -  -| v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -  v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v| v| v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -  v  v  v  -  v  -| v  v| v  -| v  -  -  v  -  % Pṛthvī (8+9)


evaṃ bahūnapi ripūn rabhasapravṛttān dveṣākulān agaṇitasvaparasvarūpān /
eko 'py ananyasamapauruṣabhagnasāradarpajvarāñjayati saṃyugamūrdhni dhīraḥ // SoKss_9,4.239 //
% -  -| v  -  v  v| v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -||v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v| -  v  v  -  v| -  -  % Vasantatilaka (14)


iti gomukhena kathitāmarthyāṃ śrutvā kathāṃ kṛtaślāghaḥ /
akarodatha naravāhanadattaḥ snānādi dinakāryam // SoKss_9,4.240 //
% v  v| -  v  -  v| v  v  -  -  -| -  -| v  -| v  -  -  -  %
% v  v  -  v  v| v  v  -  v  v  -  -| -  -  v| v  v  -  -  % Āryā (30+27 morae): vipulā


nināya saṃgītarasāc ca tāṃ tathā
niśāṃ sa gāyansvayamaṅganāsakhaḥ /
sarasvatī tasya nabhaḥsthitā yathā
dadau priyābhiś cirasaṃstavaṃ varam // SoKss_9,4.241 //
% v  -  v| -  -  v  v  -| v| -| v  -  % Vaṃśastha (12)
% v  -| v| -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -| -  v| v  -  v  -| v  -  % Vaṃśastha (12)
% v  -| v  -  -| v  v  -  v  -| v  -  % Vaṃśastha (12)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

tato 'nyedyuralaṃkāravatīvāsagṛhe sthitam /
naravāhanadattaṃ taṃ saṃnidhau sarvamantriṇām // SoKss_9,5.1 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


etya vijñāpayām āsa marubhūtikasevakaḥ /
sodaryaḥ sauvidallasya tadantaḥ purarakṣiṇaḥ // SoKss_9,5.2 //
% -  v| -  -  v  -| -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


marubhūtermayā deva sevā varṣadvayaṃ kṛtā /
bhojanācchādanaṃ dattaṃ sabhāryasyāmunā mama // SoKss_9,5.3 //
% v  v  -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


ābhāṣitāstu tatpṛṣṭhe dīnārāḥ prativatsaram /
pañcāśadye mamānena tāneṣa na dadāti me // SoKss_9,5.4 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -  v| v| v  -  v| -  % D correct


mṛgyamāṇena caitena caraṇenāhamāhataḥ /
tenopaviṣṭaḥ prāye 'haṃ siṃhadvāre 'sya tāvake // SoKss_9,5.5 //
% -  v  -  -  v| -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  -  -  -| v| -  v  -  % D correct


vicārayati cennātra devo me tatkaromy aham /
agnipraveśamadhikaṃ kiṃ vacmyeṣa hi me prabhuḥ // SoKss_9,5.6 //
% v  -  v  v  v| -  -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -| -  -  v| v| -| v  -  % D correct


ity uktvā virate tasminmarubhūtirabhāṣata /
deyā mayāsmai dīnārāḥ sāṃprataṃ tu na santi me // SoKss_9,5.7 //
% -| -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -| v| v| -  v| -  % D correct


ity uktavantaṃ sarveṣu prahasatsu svamantriṇam /
naravāhanadattas taṃ marubhūtim abhāṣata // SoKss_9,5.8 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


kimevaṃ mūrkhabhāvas te nādhikeyaṃ matistava /
uttiṣṭha dīnāraśataṃ dehyasmā avilambitam // SoKss_9,5.9 //
% v  -  -| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  -  -| v  v  -  v  -  % D correct


etatprabhorvacaḥ śrutvā marubhūtirvilajjitaḥ /
tadaivānīya tattasmai sa dīnāraśataṃ dadau // SoKss_9,5.10 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


tato 'tra gomukho 'vādīnna vācyo marubhūtikaḥ /
vicitracittavṛttiryatsargo deva prajāpateḥ // SoKss_9,5.11 //
% v  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% v| -  -| v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


yuṣmābhir eṣā kiṃ cātra ciradātur mahīpateḥ /
tatsevakasya ca kathā prasaṅgākhyasya na śrutā // SoKss_9,5.12 //
% -  -  v| -  -| -| -  v| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v| v| v  -| % C na-vipulā
% v  -  -  -  v| -| v  -  % D correct


ciradātetyabhūtpūrvaṃ rājā cirapureśvaraḥ /
sujanasyāpi tasyāsītparivāro 'tidurjanaḥ // SoKss_9,5.13 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


deśāntarāgatas tasya prasaṅgo nāma bhūpateḥ /
mittrābhyāṃ sahito dvābhyāṃ babhūva kila sevakaḥ // SoKss_9,5.14 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


sevāṃ cakurvatas tasya vyatītaṃ varṣapañcakam /
na sa rājā dadau kiṃcinnimitte 'pyutsavādike // SoKss_9,5.15 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v| v| -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


sa ca tasya na saṃprāpa vijñaptyavasaraṃ prabhoḥ /
parivārasya dauratmyātsakhyoḥ prerayatoḥ sadā // SoKss_9,5.16 //
% v| v| -  v| v| -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


ekadā tasya rājñaś ca bālaḥ putro vyapadyata /
duḥkhitaṃ caitya sarve 'pi bhṛtyāstaṃ paryavārayan // SoKss_9,5.17 //
% -  v  -| -  v| -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -| -  v| -  -| v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tanmadhye ca prasaṅgākhyaḥ śokādeva sa sevakaḥ /
sakhibhyāṃ vāryamāṇo 'pi rājānaṃ taṃ vyajijñapat // SoKss_9,5.18 //
% -  -  -| -| v  -  -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


bahukālaṃ vayaṃ deva sevakā na ca nastvayā /
dattaṃ kiṃcittathāpīha sthitāḥ smastvatsutāśayā // SoKss_9,5.19 //
% v  v  -  -| v  -| -  v| % A pathyā
% -  v  -| v| v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tvayā yadi na dattaṃ tattvatputro 'smasu dāsyati /
so 'pi daivena nītaścettan naḥ kimiha sāṃpratam // SoKss_9,5.20 //
% v  -| v  v| v| -  -| -  % A pathyā, pādas compounded?
% -  -  -| v  v| -  v  -  % B correct
% -| v| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -| -| v  v  v| -  v  -  % D correct


vrajāma iti jalpitvā patitvā so 'sya pādayoḥ /
rājña prasaṅgo niragātsakhidvayayutas tataḥ // SoKss_9,5.21 //
% v  -  v| v  v| -  -  -| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% -  -| v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


aho putre 'pi baddhāsthāḥ sevakā me dṛḍhā ime /
tadete mama na tyājyā iti saṃcintya tatkṣaṇam // SoKss_9,5.22 //
% v  -| -  -| v| -  -  -| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% v  -  -| v  v| -| -  -| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


sa rājā tān prasaṅgādīn ānāyyaiva tathā dhanaiḥ /
apūrayad yathā bhūyo naitān dāridryam aspṛśat // SoKss_9,5.23 //
% v| -  -| -| v  -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


evaṃ vicitrā dṛśyante svabhāvā deva dehinām /
yatkāle sa nṛpo nādādakāle tu dadau tathā // SoKss_9,5.24 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v| -  v  -  % B correct
% -  -  -| v| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v| v  -| v  -  % D correct


ityākhyāya kathākhyānapaṭurbhūyaḥ sa gomukhaḥ /
vatseśvarasutādeśādimāmakathayatkathām // SoKss_9,5.25 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


āsīdgaṅgātaṭe pūrvaṃ pūtapauraṃ tadambubhiḥ /
saurājyaramyaṃ kanakapurākhyaṃ nagarottamam // SoKss_9,5.26 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


yatra bandhaḥ kavigirāṃ chedaḥ prattreṣv adṛśyata /
bhaṅgo 'lakeṣu nārīṇāṃ sasyasaṃgrahaṇe khalaḥ // SoKss_9,5.27 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tatra vāsukināgendratanayātpriyadarśanāt /
jāto yaśodharākhyāyāṃ rājaputryāṃ mahāyaśāḥ // SoKss_9,5.28 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


āsītkanakavarṣākhyo nagare nṛpatiḥ purā /
kṛtsnabhūbhāravoḍhāpi yo 'śeṣaguṇabhūṣitaḥ // SoKss_9,5.29 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


lubdho yaśasi na tvarthe bhītaḥ pāpānna śatrutaḥ /
mūrkhaḥ parāpavādeṣu na ca śāstreṣu yo 'bhavat // SoKss_9,5.30 //
% -  -| v  v  v| -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v| v| -  -  v| -| v  -  % D correct


alpatvaṃ yasya kope 'bhūnna prasāde mahātmanaḥ /
cāpe ca baddhamuṣṭitvaṃ na dāne dhīracetasaḥ // SoKss_9,5.31 //
% -  -  -| -  v| -  -| -  % A pathyā, pādas compounded?
% -| v  -  -| v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


yenātyadbhutarūpeṇa rakṣatā cākhilaṃ jagat /
māravyathākulaścakre dṛṣṭenaivābalājanaḥ // SoKss_9,5.32 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sa kadāciccharatkāle soṣmaṇyunmadavāraṇe /
rājahaṃsaparīvāre sotsavānanditapraje // SoKss_9,5.33 //
% v| v  -  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ātmatulyaguṇe rantuṃ citraprāsādam āviśat /
ākṛṣṭakamalāmodavahanmārutaśītalam // SoKss_9,5.34 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tatra nirvarṇayanyāvattaccitraṃ sa praśaṃsati /
tāvat praviśya bhūpaṃ taṃ pratīhāro vyajijñapat // SoKss_9,5.35 //
% -  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % B correct
% -  -| v  -  v| -  -| -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ihāgato vidarbhebhyo 'pūrvaścitrakaraḥ prabho /
ananyasamamātmānaṃ citrakarmaṇyudāharan // SoKss_9,5.36 //
% v  -  v  -| v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


roladevābhidhānena siṃhadvāre 'tra tena ca /
etaddevābhilikhyādya cīrikollambitā kila // SoKss_9,5.37 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  -  -| v| -  v| -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tac chrutvaivādarādbhūpenādiṣṭānayanaṃ sa tam /
ānināya pratīhāro gatvā citrakaraṃ kṣaṇāt // SoKss_9,5.38 //
% -| -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


sa praviśya dadarśātra citrālokanalīlayā /
sthitaṃ kanakavarṣaṃ taṃ nṛpaṃ citrakaro rahaḥ // SoKss_9,5.39 //
% -| v  -  v| v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -| -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


varanārīkucotsaṅgasamarpitatanūbharam /
sahelodañcitakaropāttatāmbūlavīṭikam // SoKss_9,5.40 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


praṇamya copaviṣṭastāṃ rājānaṃ vihitādaram /
śanair vijñāpayām āsa roladevaḥ sa citrakṛt // SoKss_9,5.41 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


cīrikollambitā deva tvatpādābjadidṛkṣayā /
mayā na vijñānamadāttatkṣantavyamidaṃ mama // SoKss_9,5.42 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| v| -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


ādiśyatāṃ ca citre kimalikhāmīha rūpakam /
bhavatvetatkalāśikṣāyatno me saphalaḥ prabho // SoKss_9,5.43 //
% -  -  v  -| v| -  -| v  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % D correct


iti citrakareṇokte sa rājā nijagāda tam /
upādhyāya yathākāmaṃ kiṃcidālikhyatāṃ tvayā // SoKss_9,5.44 //
% v  v| -  v  v  -  -  -| % A pathyā
% v| -  -| v  v  -  v| -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


hlādayāmo vayaṃ cakṣurbhrāntistvatkauśale tu kā /
ity ukte tena rājñātra tatpārśvasthā babhāṣire // SoKss_9,5.45 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v| -  % B correct
% -| -  -| -  v| -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


rājaivālikhyatāmanyair virūpaiḥ kiṃ prayojanam /
tac chrutva citrakṛttuṣṭaḥ sa taṃ rājānamālikhat // SoKss_9,5.46 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -| -  v| -  v  -  -  -| % C pathyā
% v| -| -  -  v  -  v  -  % D correct


tuṅgena nāsāvaṃśena dīrgharaktena cakṣuṣā /
vipulena lalāṭena kutalaiḥ kuñcitāsitaiḥ // SoKss_9,5.47 //
% -  -  v| -  -  -  -  v| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  v| v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


vistīrṇenorasā rūḍhabāṇādivraṇaśobhinā /
bhujayugmena digdantikarākāreṇa hāriṇā // SoKss_9,5.48 //
% -  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


madhyena muṣṭimeyena kesarīndrakiśorakaiḥ /
upāyanīkṛteneva parākramaparājitaiḥ // SoKss_9,5.49 //
% -  -  v| -  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


yauvanadviradālānanibhenoruyugeṇa ca /
aśokapallavanibhenāṅghriyugmena cāruṇā // SoKss_9,5.50 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v| -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


dṛṣṭvaiva svānurūpeṇa rūpeṇālikhitaṃ nṛpam /
sādhuvādaṃ daduḥ sarve tasya citrakṛtastadā // SoKss_9,5.51 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


jagadustaṃ ca necchāmo draṣṭumekākinaṃ prabhum /
citrabhittau tadetasyāmetāsvālikhitāsviha // SoKss_9,5.52 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


rājñīṣu madhyād ekāṃ tvaṃ suvicāryānurūpikām /
likhopādhyāya pārśve 'tra pūrṇo netrotsavo 'stu naḥ // SoKss_9,5.53 //
% -  -  v| -  -| -  -| -| % A ma-vipulā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v| -  -| v| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


tac chrutvā sā vilokyātra citraṃ citrakaro 'bravīt /
bhūyasīṣvapi naitāsu tulyā rājño 'sti kācana // SoKss_9,5.54 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


jāne ca pṛthvyām evāsya tulyarūpāsti nāṅganā /
astyekā rājaputrī ca śṛṇutākhyāmi tāṃ ca vaḥ // SoKss_9,5.55 //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% v  v  -  -  v| -| v| -  % D correct


vidarbheṣv asti nagaraṃ śrīmatkuṇḍinasaṃjñakam /
devaśaktiriti khyātastatrāsti ca mahīpatiḥ // SoKss_9,5.56 //
% v  -  -| -  v| v  v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v| v| v  -  v  -  % D correct


tasyānantavatītyasti rājñī prāṇādhikapriyā /
tasyāṃ tasya sutotpannā nāmnā madanasundarī // SoKss_9,5.57 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


yasyā varṇayituṃ rūpam ekayā jihvayānayā /
mādṛśaḥ kaḥ pragalbheta kiṃ tv etāvad vadāmy aham // SoKss_9,5.58 //
% -  -| -  v  v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% -||-  -  -| v  -| v  -  % D correct


tāṃ nirmāya vidhirmanye saṃjāteccho 'pi tadrasāt /
nirmātumanyāṃ tadrūpāṃ yugair api na vetsyati // SoKss_9,5.59 //
% -| -  -  v| v  -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| v  v| v| -  v  -  % D correct


saikāsya rājñaḥ sadṛśī pṛthivyāṃ rājakanyakā /
rūpalāvaṇyavinayair vayasā ca kulena ca // SoKss_9,5.60 //
% -  -  v| -  -| v  v  -| % A bha-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  v  -| v| v  -  v| -  % D correct


ahaṃ tayā hi tatrasthaḥ kadācitpreṣya ceṭikām /
āhūto 'ntapuraṃ tasyā rājaputryā gato 'bhavam // SoKss_9,5.61 //
% v  -| v  -| v| -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tatrāpaśyamahaṃ tāṃ ca candanārdravilepanām /
mṛṇālahārāṃ bisinīpattraśayyāvivartinīm // SoKss_9,5.62 //
% -  -  -  v  v  -| -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


kadalīpattrapavanair vījyamānāṃ sakhījanaiḥ /
pāṇḍukṣāmāmabhivyaktasmarasaṃjvaralakṣaṇām // SoKss_9,5.63 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


he sakhyaś candanālepakadalīdalamārutaiḥ /
kṛtam ebhiḥ kim etena viphalena śrameṇa vaḥ // SoKss_9,5.64 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  v| -  -| v| -  -  v| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


ete hi mandapuṇyāṃ māṃ dahanti śiśirā api /
evaṃ nivārayantīṃ ca sakhīr āśvāsanākulāḥ // SoKss_9,5.65 //
% -  -| v| -  v  -  -| -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


vilokya tadavasthāṃ tāṃ tadvitarkasamākulaḥ /
kṛtapraṇāmas tasyāś ca purato 'ham upāviśam // SoKss_9,5.66 //
% v  -  v| v  v  -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -| v| % C ma-vipulā
% v  v  -| v| v  -  v  -  % D correct


upādhyāyedṛgālikhya citre me dehi rūpakam /
ity uktvā vepamānena pāṇinā dhṛtavartinā // SoKss_9,5.67 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


śanair ālikhya sā bhūmau darśayantī nṛpātmajā /
alekhayanmayā kaṃcidyuvānaṃ rūpavattaram // SoKss_9,5.68 //
% v  -| -  -  v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


ālikhya sundaraṃ taṃ ca deva cintitavānaham /
kāma evānayā sākṣādayamālekhito mayā // SoKss_9,5.69 //
% -  -  v| -  v  -| -| v| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


kiṃ tu puṣpamayaścāpo has te yannāsya lekhitaḥ /
tena jāne na kāmo 'yaṃ tadrūpaḥ ko 'py asau yuvā // SoKss_9,5.70 //
% -| v| -  v  v  -  -  -| % A pathyā
% -| -| -  -  v| -  v  -  % B correct
% -  v| -  -| v| -  -| -| % C pathyā
% -  -  -| -||v  -| v  -  % D correct


ayaṃ ca nūnamanayā dṛṣṭaḥ kvāpi śruto 'pi vā /
etannibandhanaṃ cedamasyāḥ smaravijṛmbhitam // SoKss_9,5.71 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -| v| -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tadito me 'payātavyamugradaṇḍo hy ayaṃ nṛpaḥ /
etatpitā devaśaktirbuddhvedaṃ na kṣameta me // SoKss_9,5.72 //
% v  v  -| -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -||v  -| v  -  % B correct
% -  -  v  -| -  v  -  -  % C ra-vipulā, pādas compounded?
% -  -  -| -| v  -  v| -  % D correct


ityālocyeva natvā tāmahaṃ madanasundarīm /
rājakanyāṃ niragamaṃ tayā saṃmānitas tataḥ // SoKss_9,5.73 //
% -  -  -  -  v| -  -| -  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  -| -  -  v  -| v  -  % D correct


śrutaṃ cātra mahārāja mayā parijanānmithaḥ /
svair aṃ kathayato yatsā sānurāgā śrute tvayi // SoKss_9,5.74 //
% v  -| -  v| v  -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -| -| v  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tataścitrapaṭe guptaṃ likhitāṃ tāṃ nṛpātmajām /
ādāyāhaṃ bhavatpādamūlaṃ tvaritamāgataḥ // SoKss_9,5.75 //
% v  -  -  v  v  -| -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


dṛṣṭvā ca devasyākāraṃ nivṛttaḥ saṃśayo mama /
deva eva tayā citre maddhastenābhilekhitaḥ // SoKss_9,5.76 //
% -  -| v| -  -  -  -  -| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| -  v  -| v  -  % B correct
% -  v| -  v| v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sā cāsakṛnna sadṛśī śakyā likhitumity aham /
citre devasya pārśve tāṃ na likhāmi samāmapi // SoKss_9,5.77 //
% -| -  v  -  v| v  v  -| % A na-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  -  v| -  -| -| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


ity uktavantaṃ taṃ roladevaṃ rājā jagāda saḥ /
tarhi tvayā sā taccittrapaṭasthā darśyatāmiti // SoKss_9,5.78 //
% -| -  v  -  -| -| -  v  % A ma-vipulā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% -  -| v  -| -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


tato valgulikātastaṃ kṛṣṭvā paṭamadarśayat /
sa citrakṛttāṃ citrasthāṃ rājñe madanasundarīm // SoKss_9,5.79 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v| -  v  -  -| -  -  -| % C ma-vipulā
% -  -| v  v  v  -  v  -  % D correct


rājā kanakavarṣo 'pi tāṃ sa citragatāmapi /
vicitrarūpām ālokya sadyaḥ smaravaśaṃ yayau // SoKss_9,5.80 //
% -  -| v  v  v  -  -| v| % A pathyā
% -| v| -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| v  v  v  -| v  -  % D correct


pūrayitvā ca bahunā hemnā citrakaraṃ sa tam /
āttapriyācitrapaṭo viveśābhyantaraṃ nṛpaḥ // SoKss_9,5.81 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% -  -| -  v  v  -| v| -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -  -  v  -| v  -  % D correct


tatra tadrūpalāvaṇyadarśanāttṛptalocanaḥ /
tyaktasarvakriyastasthau tadekamayamānasaḥ // SoKss_9,5.82 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


babādhe dhair yahārī taṃ nighnaṃllabdhāntaraḥ śaraiḥ /
rūpaspardhāsamudbhūtamātsarya iva manmathaḥ // SoKss_9,5.83 //
% v  -  -| -| v  -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % D correct


yā dattā rūpalubdhānāṃ smarārtistena yoṣitām /
phaliteva ca saivāsya śataśākhaṃ mahīkṣitaḥ // SoKss_9,5.84 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  v  -  v| v| -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tato dinaiś ca virahakṣāmapāṇḍuḥ śasaṃsa saḥ /
āptebhyaḥ sacivebhyastatpṛcchyadbhyaḥ svaṃ manogatam // SoKss_9,5.85 //
% v  -| v  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


mantrayitvā ca taiḥ sākaṃ kanyāṃ madanasundarīm /
yācituṃ prāhiṇoddūtaṃ sa rājñe devaśaktaye // SoKss_9,5.86 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


saṃgamasvāmināmānaṃ kālajñaṃ kāryavedinam /
vipramāttaṃ kulīnaṃ ca madhurodāttabhāṣiṇam // SoKss_9,5.87 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


sa gatvā sumahārheṇa vipraḥ parikareṇa tān /
vidarbhānsaṃgamasvāmī prāviśatkuṇḍinaṃ puram // SoKss_9,5.88 //
% v| -  -| v  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


yathāvattatra rājānaṃ devaśaktiṃ dadarśa tam /
sa svāmino 'rthe tasmāc ca prārthayām āsa tatsutām // SoKss_9,5.89 //
% v  -  -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -| -  v  -| -| -  -| -| % C ma-vipulā
% -  v  -| -  v| -  v  -  % D correct


deyā tāvanmayānyasmai uhitaiṣā sa cocitaḥ /
bhūpaḥ kanakavarṣo 'smādṛśo 'pyetāṃ ca yācate // SoKss_9,5.90 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -| v  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % D correct


tadetasmai dadāmyenāmiti saṃmantrya so 'pi ca /
śraddadhe devaśaktistatsaṃgamasvāmino vacaḥ // SoKss_9,5.91 //
% v  -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v| -  -  v| -| v| -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


darśayām āsa tasmai ca tasyā rūpamivādbhutam /
nṛttaṃ madanasundaryāḥ sutāyāḥ sa mahīpatiḥ // SoKss_9,5.92 //
% -  v  -| -  v| -  -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tatas taddarśanaprītaṃ saṃgamasvāminaṃ sa tam /
pratipannasutādānaḥ saṃmānya prāhiṇonnṛpaḥ // SoKss_9,5.93 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


niścitya lagnamudvāhahetorāgamyatāmiha /
saṃdiśyeti samaṃ tena pratidūtaṃ sasarja ca // SoKss_9,5.94 //
% -  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


āgatya saṃgamasvāmī pratidūtayuto 'tha saḥ /
rājñe kanakavarṣāya siddhaṃ kāryaṃ nyavedayat // SoKss_9,5.95 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  v  -  v  v  -| v| -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tato lagnaṃ viniścitya pratidūtaṃ prapūjya tam /
asakṛttāṃ ca vijñāya raktāṃ madanasundarīm // SoKss_9,5.96 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  v  -  -| v| -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tadvivāhāya durvāravīryo niḥśaṅkamānasaḥ /
rājā kanakavarṣo 'sau prāyāttatkuṇḍinaṃ puram // SoKss_9,5.97 //
% -  v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


aśokalatayārūḍhaḥ pratyantāraṇyavāsinaḥ /
prāṇiprāṇaharān nighnan siṃhādīñ śabarān iva // SoKss_9,5.98 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


vidarbhān prāpya nagaraṃ kuṇḍinaṃ tadviveśa saḥ /
nirgatenāgrato rājñā sahito devaśaktinā // SoKss_9,5.99 //
% v  -  -| -  v| v  v  -| % A na-vipulā
% -  v  -| -  v  -  v| -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tatra paurapuraṃdhrīṇāṃ vilabdhanayanotsavaḥ /
sajjitodvāhasaṃbhāraṃ prāviśadrājamandiram // SoKss_9,5.100 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


viśrāmyati sma tatraitatsa dinaṃ saparicchadaḥ /
devaśaktinṛpodārakṛtācārānurañjitaḥ // SoKss_9,5.101 //
% -  -  v  -| v| -  -  -  % A pathyā, pādas compounded?
% v| v  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


anyedyurdevaśaktistāṃ tasmai madanasundarīm /
sutāṃ rājyaikaśeṣeṇa sarvasvena samaṃ dadau // SoKss_9,5.102 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


sthitvā ca tatra saptāhaṃ sa rājā nagaraṃ nijam /
āgātkanakavarṣo 'tha navavadhvā samaṃ tayā // SoKss_9,5.103 //
% -  -| v| -  v| -  -  -| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -  v  v  v  -  -| v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


prāpte kāntāyute tasmiñjagadānandadāyini /
sakaumudīke śaśinīvāsīttatsotsavaṃ puram // SoKss_9,5.104 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


sātha prāṇādhikā tasya rājño madanasundarī /
āsīdbahvavarodhasyāpyacyutasyeva rukmiṇī // SoKss_9,5.105 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


anyonyavadanāsaktalocanaiḥ smarasāyakaiḥ /
kīlitāviva tau cāstāṃ daṃpatī cārupakṣmabhiḥ // SoKss_9,5.106 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  v  v| -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ekadā cājagāmātra vikasatkesarāvaliḥ /
dalayanmāninīmānamātaṅgaṃ madhukesarī // SoKss_9,5.107 //
% -  v  -| -  v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


lagnālimālāmaurvīkāḥ puṣpeṣoḥ kusumākaraḥ /
sajjīcakāra cotphullacūtavallīdhanurlatāḥ // SoKss_9,5.108 //
% -  -  v  -  -  -  -  -| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


vavau copavanānīva cetāṃsyadhvagayoṣitām /
samuddīpitakāmāni kampayanmalayānilaḥ // SoKss_9,5.109 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


pūrā nadīnāṃ puṣpāṇi tarūṇāṃ śaśinaḥ kalāḥ /
kṣīṇāni punarāyānti yauvanāni na dehinām // SoKss_9,5.110 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  -  -| v  v  -| v  -  % B correct
% -  -  v| v  v  -  -  v| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


bho muktamānakalahā ramadhvaṃ dayitānvitāḥ /
itīva madhurālāpāḥ kokilā jagadur janān // SoKss_9,5.111 //
% -| -  v  -  v  v  v  -| % A na-vipulā
% v  -  -| v  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tatkāle ca madhudyānaṃ vihartuṃ praviveśa saḥ /
rājā kanakavarṣo 'tra sarvair antaḥpuraiḥ saha // SoKss_9,5.112 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


muṣṇañ śriyam aśokānāṃ raktaiḥ parijanāmbaraiḥ /
gītair varāṅganānāṃ ca kokilabhramaradhvanim // SoKss_9,5.113 //
% -  -| v  v| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


devyā madanasundaryā samaṃ tatra sa bhūpatiḥ /
cikrīḍa sāvarodho 'pi kusumāvacayādibhiḥ // SoKss_9,5.114 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -| -  v| v| -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


vihṛtya cātra suciraṃ snātuṃ godāvarīṃ nṛpaḥ /
avatīrya jalakrīḍāṃ sāntaḥpurajano vyadhāt // SoKss_9,5.115 //
% v  -  v| -  v| v  v  -| % A na-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


mukhaiḥ padmāni nayanair utpalāni payodharaiḥ /
rathāṅganāmnāṃ yugmāni nitambaiḥ pulinasthalīḥ // SoKss_9,5.116 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% -  v  -  v| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -| v  v  -  v  -  % D correct


vijitya tasyāḥ saritaḥ kṣobhayāmāsurāśayam /
tarāṅgadarśitāmarṣabhrūbhaṅgāyāstadaṅganāḥ // SoKss_9,5.117 //
% v  -  v| -  -| v  v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


ambhovihāravicaladvastravyaktāṅgabhaṅgiṣu /
reme kanakavarṣasya tāsu tasya tadā manaḥ // SoKss_9,5.118 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v| -  v| v  -| v  -  % D correct


ekāṃ cātāḍayadrājñīṃ hemakumbhadvayopame /
kucayugme ca visrastavasane karavāriṇā // SoKss_9,5.119 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -| v| -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


taddṛṣṭvā sā cukopāsyai serṣyā madanasundarī /
kiyatkṣobhyā nadītyeva sodvegeva jagāda ca // SoKss_9,5.120 //
% -  -  -| -| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


uttīrya cāmbhasaḥ prāyādāttavastrāntarā ruṣā /
priyāparādhaṃ śaṃsantī taṃ sakhībhyaḥ svamandiram // SoKss_9,5.121 //
% -  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -| v  -  -| v  -  v  -  % D correct


tato jñātāśayastasyā jalakrīḍāṃ vimucya saḥ /
rājā kanakavarṣo 'pi tadvāsagṛham āyayau // SoKss_9,5.122 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


vāryamāṇo ruṣā tatra pañjarasthaiḥ śukair api /
praviśya sa dadarśāntardevīṃ tāṃ manyupīḍitām // SoKss_9,5.123 //
% -  v  -  -| v  -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  v| v| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


vāmahastatalanyastaviṣaṇṇavadanāmbujām /
svacchamuktāphalanibhaiḥ patadbhir bāṣpabindubhiḥ // SoKss_9,5.124 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -| -  v  -  v  -  % D correct


jaï viraho ṇa sahijjaï māṇo [suhā v] parivajjaṇīo te /
viraho hiaa sahijjaï māṇo [evva] parivaḍhḍhaṇīo te // SoKss_9,5.125 //
% v  v| v  v  -| v| v  -  v  v| -  -| v  v  -  v  -  -| -  %
% v  v  -| v  v  v| v  -  v  v| -  -| v  v  -  v  -  -| -  % Upagīti (27+27 morae)

[yadi viraho na sahyate mānaḥ [sukhād api] parivarjanīyas te
viraho hṛdaya sahyate manaḥ [eva] parivardhanīyas te]


ia jāṇiūṇa ṇiuṇaṃ ciṭṭhasu olambiūṇa ikkadaram /
uhaataadiṇṇapāo majjhaṇiviḍio dhuvaṃ viṇissihasi // SoKss_9,5.126 //
% v  v| -  v  -  v| v  v  -| -  v  v| -  -  v  -  v| -  v  v  v  %
% v  v  v  v  v  -  v  -  -| -  v  v  v  v  -| v  -| v  -  v  v  v  % Gīti (30+30 morae)

[iti jñātvā nipuṇaṃ tiṣṭhasvāvalambyaikataram
ubhayataṭadattapādo madhayanipatito dhruvaṃ vinaśiṣyasi]


itīmaṃ dvipadīkhaṇḍaṃ paṭhantīṃ sāśrugadgadam /
niryaddantāṃśuhāriṇyā girāpabhraṃśamugdhayā // SoKss_9,5.127 //
% v  -  -| v  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


vilokya ca tathābhūtāṃ tāṃ kope 'pi manoramām /
upāyayau salajjaś ca sabhayaś ca sa bhūpatiḥ // SoKss_9,5.128 //
% v  -  v| v| v  -  -  -| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% v  -  v  -| v  -  -| v| % C pathyā
% v  v  -| v| v| -  v  -  % D correct


parāṅmukhīmathāśliṣya vacobhiḥ prītipeśalaiḥ /
pravṛtto 'bhūtsavinayaistāṃ prasādayituṃ ca saḥ // SoKss_9,5.129 //
% v  -  v  -  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -| v  -  v  v  -| v| -  % D correct


vakroktisūcitāvadye parivāre papāta ca /
tasyāścaraṇayor nindannātmānamaparādhinam // SoKss_9,5.130 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tatas tanmanyunevāśruvāsriṇā galitena sā /
siñcantī kaṇṭhalagnāsya prasasāda mahīpateḥ // SoKss_9,5.131 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


athaiṣa hṛṣṭo nītvā taddinaṃ kupitatuṣṭayā /
rājā tayā sahāsevya rataṃ nidrāmagānniśi // SoKss_9,5.132 //
% v  -  v| -  -| -  -| -  % A ma-vipulā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


supto dadarśa cākasmātsvapne vikṛtayā striyā /
hṛtāmekāvalīṃ kaṇṭhāccūḍāratnaṃ ca mūrdhataḥ // SoKss_9,5.133 //
% -  -| v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % D correct


tato 'py apaśyad vetālaṃ nānāprāṇyaṅgavigraham /
bāhuyuddhe pravṛttaṃ ca taṃ sa bhūmāv apātayat // SoKss_9,5.134 //
% v  -||v  -  -| -  -  -| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% -| v| -  -| v  -  v  -  % D correct


pṛṣṭhopaviṣṭaś coḍḍīya pakṣiṇeva vihāyasā /
nītvā tena nṛpo 'mbhodhau vetālena sa cikṣipe // SoKss_9,5.135 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -  v| v  -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


tataḥ kathaṃciduttīrṇaḥ paramekāvalīṃ gale /
cūḍāmaṇiṃ ca taṃ mūrdhni pūrvavatsthitamaikṣata // SoKss_9,5.136 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  v  -| v| -| -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


etaddṛṣṭvā prabuddhaḥ sa prātaḥparicayāgatam /
asya kṣapaṇakaṃ rājā phalaṃ svapnasya pṛṣṭavān // SoKss_9,5.137 //
% -  -  -  -| v  -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


... /
na vācyamapriyaṃ kiṃ tu kathaṃ pṛṣṭo na vacmi ye // SoKss_9,5.138 //
% v| -  v  -  v  -| -| v| % C pathyā
% v  -| -  -| v| -  v| -  % D correct


yā tvayaikāvalī dṛṣṭā hṛtā cūḍāmaṇis tathā /
saiṣa devyā viyogas te putreṇa ca bhaviṣyati // SoKss_9,5.139 //
% -| v  -  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  v| -  -| v  -  -| -| % C pathyā
% -  -  v| v| v  -  v  -  % D correct


prāpte caikāvalīratne yaduttīrṇābdhinā tvayā /
duḥkhānte so 'pi bhāvī te devīputrasamāgamaḥ // SoKss_9,5.140 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -| -| v| -  -| -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


iti kṣapaṇakenokte vimṛśya sa nṛpo 'bravīt /
putro me 'dyāpi nāstyeva sa tāvajjāyatāmiti // SoKss_9,5.141 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -  v| v| v  -| v  -  % B correct
% -  -| -| -  v| -  -  v| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


athopayātād aśrauṣīt sa rāmāyaṇapāṭhakāt /
putrārthaṃ vihitakleśaṃ rājā daśarathaṃ nṛpam // SoKss_9,5.142 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v| -  -  v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tenodbhūtasutaprāpticintaḥ kṣapaṇake gate /
rājā kanakavarṣastannināya vimanā dinam // SoKss_9,5.143 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


rātrāv akasmāc caikākī vinidraḥ śayanasthitaḥ /
dvāre 'nudghāṭite 'py antaḥ praviṣṭāṃ striyam aikṣata // SoKss_9,5.144 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -| -  -  v  -||-  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


vinītā saumyarūpā ca sā taṃ sāścaryamutthitam /
kṛtapraṇāmaṃ dattāśīḥ kṣitīśvaram abhāṣata // SoKss_9,5.145 //
% v  -  -| -  v  -  -| v| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  v  v| v  -  v  -  % D correct


putra māṃ viddhi tanayāṃ nāgarājasya vāsukeḥ /
tvatpiturbhaginīṃ jyeṣṭhāṃ nāmnā ratnaprabhāmimām // SoKss_9,5.146 //
% -  v| -| -  v| v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


rakṣārthaṃ te 'ntike śaśvadadṛṣṭā ca vasāmy aham /
adya dṛṣṭvā sacintaṃ tvamātmā te darśito mayā // SoKss_9,5.147 //
% -  -  -| -| v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| v| v  -| v  -  % B correct
% -  v| -  -| v  -  -| v  % C pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % D correct


na draṣṭumutsahe glāniṃ tava tadbrūhi kāraṇam /
ity uktaḥ sa tayā rājā pitṛṣvasrā jagāda tām // SoKss_9,5.148 //
% -| -  v  -  v  -| -  -| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


dhanyo 'hamamba yasyaivaṃ tvaṃ prasādaṃ karoṣi me /
anirvṛtiṃ ca me viddhi putrāsaṃbhavahetukām // SoKss_9,5.149 //
% -  -| v  -  v| -  -  -| % A pathyā
% -| v  -  -| v  -  v| -  % B correct
% v  -  v  -| v| -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


api rājarṣayo yatra purā daśarathādayaḥ /
svargārtham aicchaṃs tatrāmba kathaṃ necchantu mādṛśāḥ // SoKss_9,5.150 //
% v  v| -  -  v  -| -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% v  -| -  -  v| -  v  -  % D correct


etatkanakavarṣasya nṛpates tasya sā vacaḥ /
śrutvā ratnaprabhā nāgī bhrātuḥ putram uvāca tam // SoKss_9,5.151 //
% -  -  v  v  v  -  -  v| % A pathyā
% v  v  -| -  v| -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


tarhi putra vadāmyekaṃ yam upāyaṃ kuruṣva tam /
gatvā svāmikumāraṃ tvametadarthaṃ prasādaya // SoKss_9,5.152 //
% -  v| -  v| v  -  -  -| % A pathyā
% v| v  -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


kumāradhārāṃ vighnāya patantīṃ mūrdhni duḥsahām /
śarīrāntaḥpraviṣṭāyāḥ prabhavānme sahiṣyase // SoKss_9,5.153 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% v  -  -| -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


vighnajātaṃ vijityānyadapi prāpsyasi vāñchitam /
ity uktvāntardadhe nāgī rājā hṛṣṭo 'kṣipatkṣapām // SoKss_9,5.154 //
% -  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v| -  v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


prātarmantriṣu vinyasya rājyaṃ putrābhikāṅkṣayā /
yayau svāmikumārasya pādamūlaṃ sa bhūpatiḥ // SoKss_9,5.155 //
% -  -  -  v  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tatra tīvraṃ tapaścakre tamārādhayituṃ prabhum /
tayārpitabalo nāgyā śarīrāntaḥpraviṣṭayā // SoKss_9,5.156 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato 'śaninibhā rājñaḥ patituṃ tasya mūrdhani /
kumāravāridhārā sā pravṛttābhūdanāratam // SoKss_9,5.157 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  v  -  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


sa ca sehe śarīrāntargatanāgībalena tām /
tatas tasyādhivighnārthaṃ herambaṃ prair ayadguhaḥ // SoKss_9,5.158 //
% v| v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


herambaścāsṛjattatra dhārāmadhye mahāviṣam /
tasyājagaramatyugraṃ na sa tenāpyakampata // SoKss_9,5.159 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v| v| -  -  v  -  v  -  % D correct


tato vināyakaḥ sākṣāddantāghātānuraḥsthale /
etya dātuṃ pravavṛte tasyājayyaḥ surair api // SoKss_9,5.160 //
% v  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  v| -  -| v  v  v  -| % C na-vipulā
% -  -  -  -| v  -| v  -  % D correct


matvā taṃ durjayaṃ devaṃ so 'tha stutibhir arcitum /
rājā kanakavarṣastadviṣahyaivopacakrame // SoKss_9,5.161 //
% -  -| -| -  v  -| -  -| % A pathyā
% -| -| v  v  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


namaḥ sarvārthasaṃsiddhinidhikumbhopamātmane /
lambodarāya vighneśa vyālālaṃkaraṇāya te // SoKss_9,5.162 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


līlotkṣiptakarāghātavidhutāsanapaṅkajam /
brahmāṇam apisotkampaṃ kurvañjaya gajānana // SoKss_9,5.163 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


surāsuramunīndrāṇām apisanti na siddhayaḥ /
atuṣṭe tvayi lokaikaśaraṇye śaṃkarapriya // SoKss_9,5.164 //
% v  -  v  v  v  -  -  -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% v  -  -| v  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


ghaṭodaraḥ śūrpakarṇo gaṇādhyakṣo madotkaṭaḥ /
pāśahasto 'mbarīṣaś ca jambakastriśikhāyudhaḥ // SoKss_9,5.165 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


evamādyaiḥ stuvanti sma pāpaghnair aṣṭaṣaṣṭibhiḥ /
tatsaṃkhyasthānaniyatair nāmabhistvāṃ surottamāḥ // SoKss_9,5.166 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


smarataḥ stuvataś ca tvāṃ vinaśyati bhayaṃ prabho /
raṇarājakuladyūtacaurāgniśvāpadādijam // SoKss_9,5.167 //
% v  v  -| v  v  -| -| -| % A pathyā
% v  -  v  v| v  -| v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


iti stutipadair etair anyair bahuvidhaiś ca saḥ /
nṛpaḥ kanakavarṣastaṃ vighneśvaramapūjayat // SoKss_9,5.168 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tuṣṭo 'smi na kariṣyāmi vighnaṃ te putramāpnuhi /
ity uktvāntardadhe tatra rājñas tasya sa vighnajit // SoKss_9,5.169 //
% -  -| v| v| v  -  -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -| -  -  -  v  -| -  v| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


tataḥ svāmikumārastaṃ taddhārādhāriṇaṃ nṛpam /
uvāca dhīra tuṣṭo 'smi tava yācasva tadvaram // SoKss_9,5.170 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  v| -  v| -  -| v| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


tac chrutvā sa prahṛṣṭastaṃ devaṃ rājā vyajijñapat /
tvatprasādena me nātha sūnurutpadyatāmiti // SoKss_9,5.171 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v| -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


evamastu suto bhāvī bhavato madgaṇāṃśajaḥ /
nāmnā hiraṇyavarṣaś ca bhaviṣyati sa bhūpate // SoKss_9,5.172 //
% -  v  -  v| v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% v  -  v  v| v| -  v  -  % D correct


ity uktvā garbhagehāntaḥ praveśāya tamāhvayat /
saviśeṣaprasādepsur nṛpatiṃ barhivāhanaḥ // SoKss_9,5.173 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tenādṛśyāsya niragānnāgī dehānnṛpasya sā /
viśanti śāpabhītā hi na kumāragṛhaṃ striyaḥ // SoKss_9,5.174 //
% -  -  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% v  -  v| -  v  -  -| v| % C pathyā
% v| v  -  v  v  -| v  -  % D correct


tataḥ kanakavarṣo 'sau svena mānuṣatejasā /
viveśa garbhabhavanaṃ tasya devasya pāvakeḥ // SoKss_9,5.175 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -  v| -  -  v| -  v  -  % D correct


sa taṃ nāgyanadhiṣṭhānātpūrvatejovinākṛtam /
dṛṣṭvā nṛpaṃ kim etat syād iti devo 'py acintayat // SoKss_9,5.176 //
% v| -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -| v| -  -| -| % C pathyā
% v  v| -  -||v  -  v  -  % D correct


jñātvā nāgībalavyājanirvyūḍhaviṣamavratam /
praṇidhānāc ca taṃ kruddhaḥ śaśāpa sa nṛpaṃ guhaḥ // SoKss_9,5.177 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -| v| -| -  -| % C pathyā
% v  -  v| v| v  -| v  -  % D correct


vyājastvayā kṛto yasmādato jātena sūnunā /
mahādevyā ca durdānta viyogas te bhaviṣyati // SoKss_9,5.178 //
% -  -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% v  -  -  -| v| -  -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


nirghātadāruṇaṃ śrutvā śāpametaṃ sa bhūpatiḥ /
sūktaistuṣṭāva taṃ devaṃ mohaṃ muktvā mahākaviḥ // SoKss_9,5.179 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  -  -  v| -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa subhāṣitatuṣṭo 'tha ṣaṇmukhastam abhāṣata /
rājaṃstuṣṭo 'smi sūktaiste śāpāntaṃ tava vacmi tat // SoKss_9,5.180 //
% v| v  -  v  v  -  -| v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% -  -  -| v  v| -  v| -  % D correct


bhaviṣyatyabdamekaṃ te patnīputraviyuktatā /
mukto 'pamṛtyutritayāttau ca prāpsyasyataḥ param // SoKss_9,5.181 //
% v  -  -  -  v  -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -| -| -  -  v  -| v  -  % D correct


ity uktvā viratālāpe ṣaṇmukhe sa praṇamya tam /
tatprasādasudhātṛpto rājā svapuramāyayau // SoKss_9,5.182 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tatra tasyāmṛtasyando jyotsnāyām iva śītagoḥ /
devyāṃ madanasundaryāṃ kramātsūnurajāyata // SoKss_9,5.183 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


dṛṣṭvā sutamukhaṃ so 'tha rājā rājñī ca sā muhuḥ /
atyānandasamāyukte nāvartetāṃ tadātmani // SoKss_9,5.184 //
% -  -| v  v  v  -| -| v| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatkālaṃ cotsavaṃ cakre vasu varṣan sa bhūpatiḥ /
nijāṃ kanakavarṣākhyāṃ nayan bhuvi yathārthatām // SoKss_9,5.185 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  v| -  -| v| -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


pañcarātre gate ṣaṣṭhyāṃ rajanau jātaveśmani /
kṛte rakṣāvidhau tatra megho 'śaṅkitamāgataḥ // SoKss_9,5.186 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tena vṛddhimavāptena tatrāvavre nabhaḥ kramāt /
śatruṇopekṣiteneva rājyaṃ rājñaḥ pramādinaḥ // SoKss_9,5.187 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


madasyeva kṣipandhārā varṣasyonmūlitadrumaḥ /
tato dhāvitumārebhe vātamattamataṅgajaḥ // SoKss_9,5.188 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatkṣaṇaṃ sārgalam apidvāramudghāṭya bhīṣaṇā /
strī kāpi kṣurikāhastā jātaveśma viveśa tat // SoKss_9,5.189 //
% -  v  -| -  v  v| v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -| -  -| v  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


sā taṃ madanasundaryāḥ stanāsaktamukhaṃ sutam /
hṛtvā devyāḥ pradudrāva saṃmohyaiva paricchadam // SoKss_9,5.190 //
% -| -| v  v  v  -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


hā hā hṛto me rākṣasyā suta ityatha vihvalā /
krandantī cānvadhāvattāṃ rājñī sā strīṃ tamasyapi // SoKss_9,5.191 //
% -| -| v  -| -| -  -  -| % A ma-vipulā
% v  v| -  v  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


sā ca gatvā papāta strī sarasyantaḥ sabālakā /
rājñī cānvapatatsāpi tatraivāpatyatṛṣṇayā // SoKss_9,5.192 //
% -| v| -  -| v  -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kṣaṇānmegho nivavṛte jagāmāntaṃ ca yāminī /
jātaveśmani cākrandaḥ parivārasya śuśruve // SoKss_9,5.193 //
% v  -  -  -| v  v  v  -| % A na-vipulā
% v  -  -  -| v| -  v  -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


rājā kanakavarṣo 'tha tac chrutvā jātavāsakam /
etya putrapriyāśūnyaṃ dṛṣṭvā mohaṃ jagāma saḥ // SoKss_9,5.194 //
% -  -| v  v  v  -  -| v| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


samāśvasya ca hā devi hā putraka śiśo iti /
vilapannatha sasmāra śāpaṃ taṃ vatsarāvadhim // SoKss_9,5.195 //
% v  -  -  v| v| -| -  v| % A pathyā
% -| -  v  v| v  -| v  -  % B correct
% v  v  -  v  v| -  -  v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


bhagavañ śāpasaṃpṛkto mandapuṇyasya me varaḥ /
kathaṃ skanda tvayā dattaḥ saviṣāmṛtasaṃnibhaḥ // SoKss_9,5.196 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


hāhā yugasahasrābhaṃ kathaṃ neṣyāmi vatsaram /
devyā madanasundaryā jīvitādhikayā vinā // SoKss_9,5.197 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


ityākrandaṃś ca sa jñātavṛttāntair mantribhir nṛpaḥ /
bodhyamāno 'pi na prāpa devyā saha gatāṃ dhṛtim // SoKss_9,5.198 //
% -  -  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -| v| -| -  v| % C pathyā
% -  -| v  v| v  -| v  -  % D correct


kramāc ca madanāvegavivaśo nirgataḥ purāt /
viveśa vindhyakāntāramunmanībhūya sa bhraman // SoKss_9,5.199 //
% v  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % B correct
% v  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % D correct


tatra bālamṛgīnetraiḥ priyāyā locanaśriyam /
kabarībhārasaundaryaṃ camarīvālasaṃcayaiḥ // SoKss_9,5.200 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


dṛṣṭaiḥ karikareṇūnāṃ gatair mantharatāṃ gateḥ /
smaratas tasya jajvāla sutarāṃ madanānalaḥ // SoKss_9,5.201 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  v  -| -  v| -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


bhrāmyaṃstṛṣṇātapaklānto vindhyapādamavāpya saḥ /
pītanirjharapānīyastarumūla upāviśat // SoKss_9,5.202 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


tāvadguhāmukhādvindhyasyāṭṭahāsa ivonnadan /
siṃhaḥ saṭālo nirgatya hantumabhyutpapāta tam // SoKss_9,5.203 //
% -  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  v  -  -  v  -  v| -  % D correct


tatkṣaṇaṃ gaganāyātaḥ ko'pi vidyādharo javāt /
nipatyāsiprahāreṇa siṃhaṃ tamakaroddvidhā // SoKss_9,5.204 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


samīpam etya cāpṛcchad rājānaṃ taṃ sa khecaraḥ /
rājan kanakavarṣaivaṃ prāpto 'syetāṃ kathaṃ bhuvam // SoKss_9,5.205 //
% v  -  v| -  v| -  -  -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tac chrutvā saṃsmṛtiṃ labdhā sa rājā pratyuvāca tam /
virahānalavikṣiptaṃ kutastvaṃ vetsi māmiti // SoKss_9,5.206 //
% -| -  -| -  v  -| -  -| % A pathyā
% v| -  -| -  v  -  v| -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tato vidyādharo 'vādīdahaṃ pravrājako bhavan /
mānuṣo bandhumittrākhyas tvatpure nyavasaṃ purā // SoKss_9,5.207 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


sevayā prārthitenātra tvayā sāhāyake kṛte /
vidyādharatvaṃ prāpto 'smi vīravetālasādhanāt // SoKss_9,5.208 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


tena tvaṃ pratyabhijñāya kartuṃ te pratyupakriyām /
tvajjighāṃsurayaṃ dṛṣṭvā siṃho vyapadito mayā // SoKss_9,5.209 //
% -  -| -| -  v  -  -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


nāmnā bandhuprabhaścādya saṃvṛtto 'smīti vādinam /
rājā kanakavarṣastaṃ jātaprītirabhāṣata // SoKss_9,5.210 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


hanta smarāmi sā ceha maittrī nirvāhitā tvayā /
tadbrūhi me kadā bhāvī bhāryāputrasamāgamaḥ // SoKss_9,5.211 //
% -  -| v  -  v| -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v| -| v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


iti tasya vacaḥ śrutvā buddhvā vidyāprabhāvataḥ /
vidyādharo 'bravīdbandhuprabhastaṃ sa mahībhṛtam // SoKss_9,5.212 //
% v  v| -  v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v| v  -  v  -  % D correct


dṛṣṭayā vindhyavāsinyā patnīputrau tvamāpsyasi /
tattatra gaccha siddhyai tvaṃ svalokaṃ ca vrajāmy aham // SoKss_9,5.213 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v| -  v| -  -| -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


ity uktvā khaṃ gate tasminrājā labdhadhṛtiḥ śanaiḥ /
prāyātkanakavarṣo 'sau draṣṭuṃ tāṃ vindhyavāsinīm // SoKss_9,5.214 //
% -| -  -| -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


gacchantam abhyadhāvat taṃ nṛpaṃ vanyo mahān pathi /
adhūtamastako mattaḥ prasāritakaraḥ karī // SoKss_9,5.215 //
% -  -  v| -  v  -  -| -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


taṃ dṛṣṭvā śvabhramārgeṇa sa rājāpāsarat tathā /
yathānudhāvansa gajo vipede śvabhrapātataḥ // SoKss_9,5.216 //
% -| -  -| -  v  -  -  v| % A pathyā
% v| -  -  -  v  -| v  -  % B correct
% v  -  v  -  -  v| v  -| % C bha-vipulā
% v  -  -| -  v  -  v  -  % D correct


tataḥ so 'dhvaśramāyāsaklānto rājā vrajan kramāt /
uddaṇḍapuṇḍarīkāḍhyaṃ prāpad ekaṃ mahatsaraḥ // SoKss_9,5.217 //
% v  -| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tatra snātvā ca pītvā ca jalaṃ jagdhamṛṇālakaḥ /
viśrāntaḥ pādapatale kṣaṇaṃ jahre sa nidrayā // SoKss_9,5.218 //
% -  -| -  -| v| -  -| v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% v  -| -  -| v| -  v  -  % D correct


tāvac ca tena mṛgayānivṛttāḥ śabarāḥ pathā /
āgatā dadṛśuḥ suptaṃ taṃ rājānaṃ sulakṣaṇam // SoKss_9,5.219 //
% -  -| v| -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -| -  -  -| v  -  v  -  % D correct


te ca devyupahārāryaṃ baddhvā ninyustadaiva tam /
svasya muktāphalākhyasya pārśvaṃ śabarabhūbhṛtaḥ // SoKss_9,5.220 //
% -| v| -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


so 'pyenaṃ śabarādhīśaḥ praśastaṃ vīkṣya nītavān /
ketanaṃ vindhyavāsinyāḥ paśūkartuṃ narādhipam // SoKss_9,5.221 //
% -| -  -| v  v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


dṛṣṭvaiva ca sa devīṃ tāṃ praṇamaṃstadanugrahāt /
rājā skandaprasādācca babhūva srastabandhanaḥ // SoKss_9,5.222 //
% -  -  v| v| v| -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tadālokyādbhutaṃ matvā tasya taṃ devyanugraham /
mumoca taṃ sa rājānaṃ śabarādhipatirvadhāt // SoKss_9,5.223 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  v| -| -  v  -  v  -  % B correct
% v  -  v| -| v| -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


evaṃ kanakavarṣasya tṛtīyādapamṛtyutaḥ /
atikrāntasya tasyābhūtpūrṇaṃ tacchāpavatsaram // SoKss_9,5.224 //
% -  -| v  v  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tāvac ca tasya sā nāgī rājño madanasundarīm /
devīṃ saputrām ādāya tatraivāgāt pitṛṣvasā // SoKss_9,5.225 //
% -  -| v| -  v| -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


jagāda taṃ ca bho rājañ jñātakaumāraśāpayā /
etau te rakṣitau yuktvā nītvā svabhavanaṃ mayā // SoKss_9,5.226 //
% v  -  v| -| v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tasmāt kanakavarṣa svau gṛhāṇaitau priyāsutau /
bhuṅkṣvedaṃ pṛthivīrājyaṃ kṣīṇaśāpo 'dhunā hy asi // SoKss_9,5.227 //
% -  -| v  v  v  -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -||v  -  % D correct


ity uktvā praṇataṃ sā taṃ nṛpaṃ nāgī tirodadhe /
nṛpo 'pi svapnam iva tanmene bhāryāsutāgamam // SoKss_9,5.228 //
% -| -  -| v  v  -| -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -| -| -  v| v  v| -  % C na-vipulā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tato 'sya rājño rājñyāś ca cirād āśliṣṭayor mithaḥ /
agaladvirahakleśo harṣabāṣpāmbubhiḥ saha // SoKss_9,5.229 //
% v  -| v| -  -| -  -| v| % A ma-vipulā
% v  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tataḥ kanakavarṣaṃ taṃ buddhvā pṛthvīpatiṃ prabhum /
muktāphalo 'patattasya śabarendraḥ sa pādayoḥ // SoKss_9,5.230 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


kṣamayitvā ca pallīṃ svāṃ praveśya ca nijocitaiḥ /
taistaiḥ sasutadāraṃ tam upacārair upācarat // SoKss_9,5.231 //
% v  v  -  -| v| -  -| -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


so 'tha tatra sthito rājā dūtair ānāyayannṛpam /
śvaśuraṃ devaśaktiṃ taṃ svasainyaṃ ca nijātpurāt // SoKss_9,5.232 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -| -  v  -  -| -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


athāsthitakareṇukā madanasundarī tāṃ priyāṃ
sutaṃ ca śarajanmanoditahiraṇyavarṣābhidham /
vidhāya puratas tataḥ śvaśuraveśmavāsāditaś
cacāla sa tadanvitaḥ kanakavarṣapṛthvīpatiḥ // SoKss_9,5.233 //
% v  -  v  v  v  -  v  -| v  v  v  -  v  -| -| v  -  % Pṛthvī (8+9)
% v  -| v| v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -  v| v  v  -| v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v| v| v  -  v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)


avāpa ca sa vāsaraiḥ katipayair gṛhaṃ śvāśuraṃ
vidarbhaviṣayāśritaṃ tadatha kuṇḍinākhyaṃ puram /
samṛddhimati tatra ca śvaśurasatkṛtaḥ kānicid
dinānyabhajata sthitiṃ tanayadārasenāyutaḥ // SoKss_9,5.234 //
% v  -  v| v| v| -  v  -| v  v  v  -| v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -  v  -| v  v  v| -  v  -  -| v  -  % Pṛthvī (8+9)
% v  -  v  v  v| -  v| -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -| v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)


prasthāya tataś ca śanaiḥ kanakapuraṃ prāptavānnijaṃ nagaram /
pauravadhūjananayanaiścirotsukaiḥ pīyamāna iva // SoKss_9,5.235 //
% -  -  v| v  -| v| v  -| v  v  v  v  -| -  v  -  v  -| v  v  -  %
% -  v  v  -  v  v  v  v  -  v  -  v  -| -  v  -  v| v  -  % Āryā (30+27 morae): vipulā


aviśac ca rājadhānīṃ sutasahito madanasundarīyuktaḥ /
utsava iva vigrahavān pramodaśobhānvitaḥ sa nṛpaḥ // SoKss_9,5.236 //
% v  v  -| v| -  v  -  -| v  v  v  v  -| v  v  v  -  v  -  -  -  %
% -  v  v| v  v| -  v  v  -| v  -  v  -  -  v  -| v| v  -  % Āryā (30+27 morae): pathyā


abhiṣicya baddhapaṭṭāṃ tatra ca tāṃ madanasundarīmakarot /
sarvāntaḥpuramukhyāmabhyudaye mānitaprakṛtiḥ // SoKss_9,5.237 //
% v  v  -  v| -  v  -  -| -  v| v| -| v  v  v  -  v  -  v  v  -  %
% -  -  -  v  v  -  -  -  v  v  -| -  v  -  v  v  -  % Āryā (30+27 morae): vipulā


devyā tayā saha sutena ca tena baddhanityotsavaḥ punar adṛṣṭaviyogaduḥkhaḥ /
niṣkaṇṭakaṃ kanakavarṣanareśvaro 'tha bhūmaṇḍalaṃ sacaturantamidaṃ śaśāsa // SoKss_9,5.238 //
% -  -| v  -| v  v| v  -  v| v| -  v| -  v  % Vasantatilaka (14)
% -  -  v  -| v  v| v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -| v  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)


iti gomukhataḥ svamantrimukhyād
rucirāṃ tatra kathāmimāṃ niśamya /
naravāhanadattarājaputraḥ
sadalaṃkāravatīyutastutoṣa // SoKss_9,5.239 //
% v  v| -  v  v  -| v  -  v  -  -  %
% v  v  -| -  v| v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v  -  v  -  -  %
% v  v  -  -  v  v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ sa gomukhākhyātakathātuṣṭaḥ priyāsakhaḥ /
dṛṣṭvā sakopavikṛtiṃ marubhūtiṃ tadīrṣyayā // SoKss_9,6.1 //
% v  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


naravāhanadattas taṃ nijagādānurañjayan /
marubhūte tvam apy ekāṃ kiṃ nākhyāsi kathām iti // SoKss_9,6.2 //
% v  v  -  v  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  -| v| -| -  -| % C pathyā
% -| -  -  v| v  -| v  -  % D correct


tataḥ sa bāḍhamākhyāmīty uktvā tuṣṭena cetasā /
samākhyātuṃ kathāmetāṃ marubhūtiḥ pracakrame // SoKss_9,6.3 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


candrasvāmītyabhūtpūrvaṃ rājñaḥ kamalavarmaṇaḥ /
nagare deva kamalapurākhye brahmaṇottamaḥ // SoKss_9,6.4 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -| -  v| v  v  v  % C na-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


tasya lakṣmīsarasvatyostṛtīyā vinayojjvalā /
bhāryā devamatir nāma samānā sumaterabhūt // SoKss_9,6.5 //
% -  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tasyāṃ tasya ca viprasya patnyāṃ jajñe sulakṣaṇaḥ /
putraḥ sa yasya jātasya vāgevamudagāddivaḥ // SoKss_9,6.6 //
% -  -| -  v| v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v| -  v| -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


candrasvāmīnmahīpālo nāmnā kāryaḥ sutastvayā /
rājā bhūtvā ciraṃ yasmātpālayiṣyatyayaṃ mahīm // SoKss_9,6.7 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


etaddivyaṃ vacaḥ śrutvā sa mahīpālam eva tam /
candrasvāmisutaṃ nāmna cakāra racitotsavaḥ // SoKss_9,6.8 //
% -  -  -  -| v  -| -  -| % A pathyā
% v| v  -  -  v| -  v| -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


kramāc ca sa mahīpālo vivṛddho grāhito 'bhavat /
śastrāstravedaṃ vidyāsu samaṃ sarvāsu śikṣitaḥ // SoKss_9,6.9 //
% v  -| v| v| v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  -| -  -  v| -  v  -  % D correct


tāvac ca suṣuve tasya sā candrasvāminaḥ punaḥ /
bhāryā devamatiḥ kanyāṃ sarvāvayavasundarīm // SoKss_9,6.10 //
% -  -| v| v  v  -| -  v| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sā ca candravatī nāma mahīpālaḥ sa ca kramāt /
bhrātarau vavṛdhāte tau svapitus tasya veśmani // SoKss_9,6.11 //
% -| v| -  v  v  -| -  v| % A pathyā
% v  -  -  -| v| -| v  -  % B correct
% -  v  -| v  v  -  -| -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


athāvṛṣṭikṛtas tatra deśe durbhikṣaviplavaḥ /
udapadyata dagdheṣu sasyeṣu raviraśmibhiḥ // SoKss_9,6.12 //
% v  -  -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v| -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


taddoṣeṇa ca rājātra prārebhe taskarāyitum /
adharmeṇa prajābhyo 'rthamākarṣanmuktasatpathaḥ // SoKss_9,6.13 //
% -  -  -  v| v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -  -| v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tato 'vasīd atyatyarthaṃ deśe tasminn uvāca sā /
bhāryā devamatir vipraṃ candrasvāminam atra tam // SoKss_9,6.14 //
% v  -| v  -| -  -  -  -| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -| v  -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  v  v| -  v| -  % D correct


āgaccha matpitṛgṛhaṃ vrajāmo nagarāditaḥ /
ete hy apatye naśyetāmāvayor iha jātucit // SoKss_9,6.15//
% -  -  v| -  v  v  v  -| % A na-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -||v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


tac chrutvā tāṃ sa vakti sma candrasvāmī svagehinīm /
maivaṃ pāpaṃ mahadgehāddurbhikṣe hi palāyanam // SoKss_9,6.16 //
% -| -  -| -| v| -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % D correct


tadahaṃ bālakāvetau nītvā tatpitṛveśmani /
sthāpayāmi tvamāsveha śīghraṃ caiṣyāmyahaṃ punaḥ // SoKss_9,6.17 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ity uktvā sthāpayitvā tāṃ tathety uktavatīṃ gṛhe /
bhāryāṃ ca candrasvāmī tau gṛhītvā dārakau nijau // SoKss_9,6.18 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -| v| -  -  -  -| -| % C  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| -  v  -| v  -  % D correct


mahīpālaṃ ca taṃ tāṃ ca kanyāṃ candravatīmubhau /
tataḥ pratasthe nagarātpatnīṃ pitṛgṛhaṃ prati // SoKss_9,6.19 //
% v  -  -  -| v| -| -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


gacchan kramāt tricaturair dinaiḥ prāpa mahāṭavīm /
arkāṃśutaptasikatāṃ viśuṣkaviraladrumām // SoKss_9,6.20 //
% -  -| v  -| v  v  v  -| % A na-vipulā
% v  -| -  v| v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


tasyāṃ tṛṣābhibhūtau tau sthāpayitvā sa dārakau /
candrasvāmī yayau dūramanveṣṭuṃ vāri tatkṛte // SoKss_9,6.21 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


tatra tasyāyayāvagre sānugaḥ śabarādhipaḥ /
akasmātsiṃhadaṃṣṭrākhyaḥ kāryāya prasthitaḥ kva cit // SoKss_9,6.22 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v| -  % D correct


sa taṃ dṛṣṭvānna pṛṣṭvā ca buddhvā bhillo jalārthinam /
saṃjñāṃ kṛtvābravīdbhṛtyānnītvāmbhaḥ prāpyatāmayam // SoKss_9,6.23 //
% v| -| -  -  v| -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tac chrutvā tasya bhṛtyāste dvitrā labdhāśayā ṛjum /
te candrasvāminaṃ pallīṃ nītvā baddhamakurvata // SoKss_9,6.24 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


naropahārāyātmānaṃ tebhyo buddhvā sa saṃyatam /
candrasvāmī śuśoca svau dārakāvaṭavīgatau // SoKss_9,6.25 //
% v  -  v  -  -  -  -  -| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -| v| -  v  -  % B correct
% -  -  -  -| v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


hā mahīpāla hā vatse candravatyapade katham /
mayāraṇye yuvāṃ tyaktvā siṃhavyaghrāmiṣīkṛtau // SoKss_9,6.26 //
% -| v  -  -  v| -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ātmā ca ghātitaścaurair na cāsti śaraṇaṃ mama /
ityākrandansa vipro 'rkaṃ vyomnyapaśyadasaṃmadāt // SoKss_9,6.27 //
% -  -| v| -  v  -  -  -| % A pathyā
% v| -  v| v  v  -| v  -  % B correct
% -  -  -  -  v| -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


hanta mohaṃ vihāyaitaṃ svaṃ prabhuṃ śaraṇaṃ śraye /
ityālocya dvijaḥ sūryaṃ sa stotum upacakrame // SoKss_9,6.28 //
% -  v| -  -| v  -  -  -| % A pathyā
% -| v  -| v  v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -| -  v| v  v  -  v  -  % D correct


tubhyaṃ paraparākāśaśāyine jyotiṣe vibho /
ābhyantaraṃ ca bāhyaṃ ca tamaḥ praṇudate namaḥ // SoKss_9,6.29 //
% -  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -  -  v  -| v| -  -| v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


tvaṃ viṣṇustrijagadvyāpī tvaṃ śivaḥ śreyasāṃ nidhiḥ /
suptaṃ viceṣṭayanviśvaṃ paramastvaṃ prajāpatiḥ // SoKss_9,6.30 //
% -| -  -  v  v  -  -  -| % A pathyā
% -| v  -| -  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


aprakāśau prakāśetāmetāsvityagnicandrayoḥ /
nyastātmatejā dayayevāntardhiṃ yāsi yāminīm // SoKss_9,6.31 //
% -  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


vidravanty api rakṣāṃsi prabhavanti na dasyavaḥ /
pramodante ca guṇino bhāsvannabhyudite tvayi // SoKss_9,6.32 //
% -  v  -| v  v| -  -  -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% -  -  -  v  v  -| v  -  % D correct


tadrakṣa śaraṇāpannaṃ trailokyaikapradīpa mām /
idaṃ duḥkhāndhakāraṃ me vidāraya dayāṃ kuru // SoKss_9,6.33 //
% -  -  v| v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% v  -  v  v| v  -| v  -  % D correct


ityādibhistadā vākyair bhaktyā stutavato ravim /
candrasvāmidvijasyāsya gaganāduccacāra vāk // SoKss_9,6.34 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  v  -  -  v  -  v| -  % D correct


tuṣṭo 'smi candrasvāmiṃs te na tvaṃ vadhamavāpsyasi /
matprasādāc ca putrādisaṃgamas te bhaviṣyati // SoKss_9,6.35 //
% -  -| v| -  -  -  -| -| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -| -| v  v  v  -  v  -  % B correct
% -  v  -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


ity ukto divyayā vācā jātasthas tatra tasthivān /
candrasvāmī sa śabaropāhṛtasnānabhojanaḥ // SoKss_9,6.36 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tāvac ca taṃ mahīpālaṃ svasrā yuktamaraṇyagam /
pitary anāyaty ākrandavidhuraṃ śaṅkitāśubham // SoKss_9,6.37 //
% -  -| v| -| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


dadarśa tena mārgeṇa sārthavāhaḥ samāgataḥ /
mahānsārthadharo nāma vṛttāntaṃ pṛcchati sma ca // SoKss_9,6.38 //
% v  -  v| -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% -  -  -| -  v  -| v| -  % D correct


sa tamāśvāsya kṛpayā śiśuṃ dṛṣṭvā sulakṣaṇam /
sārthavāho nināya svaṃ deśaṃ svasṛsakhaṃ tataḥ // SoKss_9,6.39 //
% v| v  -  -  v| v  v  -| % A na-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tatrāsītsa mahīpālo bālye 'py agnikriyārataḥ /
sadane tasya vaṇijaḥ putrasnehena paśyataḥ // SoKss_9,6.40 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  -||-  -  v  -  v  -  % B correct
% v  v  -| -  v| v  v  -| % C na-vipulā
% -  -  -  -  v| -  v  -  % D correct


ekadā nṛpatermantrī tārāpuranivāsinaḥ /
tārādharmābhidhānasya kāryāttenāgataḥ pathā // SoKss_9,6.41 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


viveśa sārthavāhasya tasya mittraṃ dvijottamaḥ /
gṛhān anantasvāmīti sahastyaśvapadātikaḥ // SoKss_9,6.42 //
% v  -  v| -  v  -  -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -| v  -  -  -  -  v| % C  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  v  v  -  v  -  % D correct


sa viśrānto 'tra taṃ dṛṣṭvā mahīpālaṃ śubhākṛtim /
japāgnikāryādirataṃ vṛttāntaṃ paripṛcchya ca // SoKss_9,6.43 //
% v| -  -  -| v| -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  -| v  v  -  v| -  % D correct


anapatyo viditvā ca savarṇaṃ sārthavāhataḥ /
tasmādyayāce 'patyārthī mantrī tadbhaginīṃ ca tām // SoKss_9,6.44 //
% v  v  -  -| v  -  -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  v  v  -| v| -  % D correct


tatas tau tena vaiśyena dattāvādāya dārakau /
sārthavāhena so 'nantasvāmī tārāpuraṃ yayau // SoKss_9,6.45 //
% v  -| -| -  v| -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v| -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


tatra putrīkṛtastena mahīpālaḥ sa mantriṇā /
tasthau tadbhavane 'py asya vidyāvipulasaṃpadi // SoKss_9,6.46 //
% -  v| -  -  v  -  -  v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -| -  v  v  -||-  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


atrāntare ca baddhaṃ taṃ candrasvāminametya saḥ /
bhillādhipaḥ siṃhadaṃṣṭraḥ pallyāṃ tasyām abhāṣata // SoKss_9,6.47 //
% -  -  v  -| v| -  -| -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| -  -| v  -  v  -  % D correct


brahmansvapne 'hamādiṣṭas tathā devena bhānunā /
yathā saṃpūjya moktavyo na hantavyo mayā bhavān // SoKss_9,6.48 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% v| -  -  -| v  -| v  -  % D correct


taduttiṣṭha vraja svecchamity uktvā sa mumoca tam /
prattamuktāmṛgamadaṃ kḷptāraṇyānuyātrikam // SoKss_9,6.49 //
% v  -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -| -  -| v| v  -  v| -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


so 'tha muktastataścandrasvāmī tamanujāyutam /
aprāpyāraṇyataḥ putraṃ mahīpālaṃ gaveṣayan // SoKss_9,6.50 //
% -| v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


bhramannabdhestaṭe prāpya nāmnā jalapuraṃ puram /
praviveśātithirbhūtvā gṛhaṃ viprasya kasyacit // SoKss_9,6.51 //
% v  -  -  -  v  -| -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tatra bhuktottarākhyātasvavṛttāntaṃ prasaṅgataḥ /
taṃ sa vipro gṛhapatiścandrasvāminam abhyadhāt // SoKss_9,6.52 //
% -  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -| v| -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  v  v| -  v  -  % D correct


vaṇikkanakavarmākhyo 'tīteṣvāgāddineṣviha /
tenāṭavyāṃ svasṛsakhaḥ prāpto brāhmaṇadārakaḥ // SoKss_9,6.53 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


tau cādāyātibhavyau dvau dārakau sa ito gataḥ /
nārikelamahādvīpe noktaṃ tannāma tena tu // SoKss_9,6.54 //
% -| -  -  -  v  -  -| -| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


tac chrutvā māmakāveva nūnaṃ tāviti cintayan /
candrasvāmī matiṃ cakre gantuṃ dvīpavaraṃ sa tam // SoKss_9,6.55 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


nītvā ca rātrimanviṣya vaṇijā viṣṇuvarmaṇā /
sa vyadhātsaṃgatiṃ dvīpaṃ nārikelaṃ prayāsyatā // SoKss_9,6.56 //
% -  -| v| -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tenaiva ca sahāruhya yānapātraṃ jagāma saḥ /
candrasvāmī sutasnehād dvīpam abdhipathena tam // SoKss_9,6.57 //
% -  -  v| v| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v| -  v  v  -  v| -  % D correct


tatra pṛcchantamūcustaṃ vaṇijastannivāsinaḥ /
vaṇikkanakavarmākhyaḥ kāmamāsīdihāgataḥ // SoKss_9,6.58 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


surūpāvaṭavīprāptāvādāya dvijadārakau /
gataḥ kaṭāhadvīpaṃ tu tadyuktaḥ sa ito 'dhunā // SoKss_9,6.59 //
% v  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -| v  -  -  -  -| v| % C  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| v| v  -| v  -  % D correct


tac chrutvā sa tato vipro vaṇijā dānavarmaṇā /
potena gacchatā sākaṃ kaṭāhadvīpamabhyagāt // SoKss_9,6.60 //
% -| -  -| v| v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatrāpi sa dvijo 'śrauṣīd gataṃ taṃ vaṇijaṃ tataḥ /
dvīpāt kanakavarmāṇaṃ dvīpaṃ karpūrasaṃjñakam // SoKss_9,6.61 //
% -  -  v| -| v  -| -  -| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


evaṃ krameṇa karpūrasuvarṇadvīpasiṃhalān /
vaṇigbhiḥ saha gatvāpi taṃ prāpa vaṇijaṃ na saḥ // SoKss_9,6.62 //
% -  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -  -| v  v| -  -  v| % C pathyā
% -| -  v| v  v  -| v| -  % D correct


siṃhalebhyastu śuśrāva gataṃ taṃ vaṇijaṃ nijam /
deśaṃ kanakavarmāṇaṃ citrakūṭābhidhaṃ puram // SoKss_9,6.63 //
% -  v  -  -  v| -  -  v| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tataḥ koṭīśvarākhyena vaṇijā sa samaṃ yayau /
candrasvāmī citrakūṭaṃ tatpotottīrṇavāridhiḥ // SoKss_9,6.64 //
% v  -| -  -  v  -  -  v| % A pathyā
% v  v  -| v| v  -| v  -  % B correct
% -  -  -  -| -  v  -  -| % C ra-vipulā
% -  -  -  -  v  -  v  -  % D correct


tasmin kanakavarmāṇaṃ vaṇijaṃ tam avāpa saḥ /
ācakhyau cākhilaṃ tasmai svodantaṃ dārakotsukaḥ // SoKss_9,6.65 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  v  -| v| v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tataḥ kanakavarmā tau jñātārtiḥ so 'sya dārakau /
darśayām āsa yau tena labdhā nītavaraṇyataḥ // SoKss_9,6.66 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  v  -| -  v| -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


candrasvāmī ca tau yāvadvīkṣate dārakāvubhau /
tāvannaiva tadīyau tau tāvanyāveva kaucana // SoKss_9,6.67 //
% -  -  -  -| v| -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  v| v  -  -| -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tataḥ sabāṣpaṃ śokārto nirāśo vilalāpa saḥ /
iyadbhrāntvāpi hā prāpto na putro na sutā mayā // SoKss_9,6.68 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -| v  v  -  v| -  % B correct
% v  -  -  -  v| -| -  -| % C pathyā
% v| -  -| v| v  -| v  -  % D correct


dhātrā kuprabhuṇevāśā darśitā me na pūritā /
bhrāmito 'smi ca mithyaiva dūrāddūraṃ durātmanā // SoKss_9,6.69 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  v  -| -| v| -  v  -  % B correct
% -  v  -| v| v| -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ityādi śocanvaṇijā kramātkanakavarmaṇā /
āśvāsitaḥ sa tenātha candrasvāmī śucābravīt // SoKss_9,6.70 //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


vatsareṇātmajau tau cenna prāpsyāmi bhuvaṃ bhraman /
tatastyakṣyāmi tapasā gaṅgātīre śarīrakam // SoKss_9,6.71 //
% -  v  -  -  v  -| -| -  % A pathyā, pādas compounded?
% -| -  -  v| v  -| v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


ity uktavantaṃ tatrastho jñānī ko'pi tam abhyadhat /
nārāyaṇyāḥ prasādāttau prāpsyasyevātmajau vraja // SoKss_9,6.72 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v| -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tac chrutvā sa prahṛṣṭātmā bhāskarānugrahaṃ smaran /
vaṇigbhiḥ pūjitaḥ prāyāccandrasvāmī purāttataḥ // SoKss_9,6.73 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tato 'grahārān grāmāṃś ca cinvan sa nagarāṇi ca /
bhraman prāpaikadā sāyaṃ vanaṃ prāṃśubahudrumam // SoKss_9,6.74 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% -  -| v| v  v  -  v| -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tatra kṣapayituṃ rātriṃ kṛtvā vṛttiṃ phalāmbubhiḥ /
sa tasthau tarumāruhya siṃhavyāghrādiśaṅkayā // SoKss_9,6.75 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v| -  -| v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


anidraś ca niśīthe 'tra dadarśa sa taroradhaḥ /
mahannārāyaṇīmukhyaṃ mātṛcakraṃ samāgatam // SoKss_9,6.76 //
% v  -  -| v| v  -  -| v| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


upahārānsamāhṛtya nānārūpānnijocitān /
pratīkṣamāṇaṃ devasya bhair avasya kilāgamam // SoKss_9,6.77 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -| v  -  v| v  -  v  -  % D correct


cirayaty adya kiṃ deva iti tatra ca mātaraḥ /
nārāyaṇīm athāpṛcchan sā jahāsa tu nābravīt // SoKss_9,6.78 //
% v  v  -| -  v| -| -  v| % A pathyā
% v  v| -  v| v| -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -| v  -  v| v| -  v  -  % D correct


atinirbandhapṛṣṭā ca tābhistāḥ pratyuvāca sā /
lajjāvahaṃ yadapyetatsakhyastadapi vacmy aham // SoKss_9,6.79 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v| -| v  -  % D correct


astīha surasenākhyo rājā surapure pure /
tasya vidyādharī nāma khyātarūpāsti cātmajā // SoKss_9,6.80 //
% -  -  v| v  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


pradeyāyāś ca tenāsyā rājñā rūpasamaḥ śrutaḥ /
vimalākhyasya tanayo rājño nāmnā prabhākaraḥ // SoKss_9,6.81 //
% v  -  -  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


tasmai ditsati tāṃ tasminrājñi tenāpi sā śrutā /
vimalena sutā asya nijaputrānurūpikā // SoKss_9,6.82 //
% -  -| -  v  v| -| -  -  % A pathyā, pādas compounded?
% -  v| -  -  v| -| v  -  % B correct
% v  v  -  v| v  -| -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tataḥ sa vimalastasmātsurasenādayācata /
vidyādharīṃ dūtamukhātputrārthe tāṃ tadātmajām // SoKss_9,6.83 //
% v  -| v| v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


so 'py apekṣitasaṃpattyā tatsutāya sutāmadāt /
prabhākarāya tasmai tāṃ suraseno yathāvidhi // SoKss_9,6.84 //
% -||v  -  v  v  -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -  v  -  v| -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tataḥ sā prapya vimalapurākhyaṃ śvāśuraṃ puram /
vidyādharī samaṃ bhartrā śayanīyam agān niśi // SoKss_9,6.85 //
% v  -| -| -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


tatrāsaṃbhogasuptaṃ sā patiṃ sotkā prabhākaram /
yāvannirīkṣate tāvattamapaśyannapuṃsakam // SoKss_9,6.86 //
% -  -  -  -  v  -  -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


hā hatāsmiḥ kathaṃ ṣaṇḍhaḥ patiḥ prāpto mayeti sā /
śocantī cetasā rātriṃ rājaputrī nināya tām // SoKss_9,6.87 //
% -| v  -  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


napuṃsakāya dattāhamananviṣya kathaṃ tvayā /
iti lekhaṃ likhitvā ca pitre sā prāhiṇottataḥ // SoKss_9,6.88 //
% v  -  v  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  v| v  -| v  -  % B correct
% v  v| -  -| v  -  -| v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


sa lekhaṃ vācayitvaiva vimalenāsmi vañcitaḥ /
chadmanetyagamatkrodhaṃ tatpitā vimalaṃ prati // SoKss_9,6.89 //
% v| -  -| -  v  -  -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


sutāṃ napuṃsakāyāhaṃ yadvyājād dāpitas tvayā /
putrāya tatphalaṃ bhuṅkṣva paśya tvām etya hanmy aham // SoKss_9,6.90 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% -  -| -| -  v| -| v  -  % D correct


iti tasmai svalekhena saṃdideśa sa bhūpatiḥ /
suraseno balodrikto vimalāya mahīkṣite // SoKss_9,6.91 //
% v  v| -  -| v  -  -  v| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


vimalaścādhigatyaitaṃ tallekhārthaṃ samantrikaḥ /
vimṛśandurjaye tasminnopāyaṃ kaṃcidaikṣata // SoKss_9,6.92 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tatas taṃ piṅgadattākhyo mantrī vimalam abhyadhāt /
eka evāstyupāyo 'tra taṃ deva śreyase kuru // SoKss_9,6.93 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  v| -  -  v  -  -| v| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


asti sthūlaśirā nāma yakṣas tasya ca vedmy aham /
mantramārādhanaṃ yena varamiṣṭaṃ dadāti saḥ // SoKss_9,6.94 //
% -  -| -  v  v  -| -  v| % A pathyā
% -  -| -  v| v| -| v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


tenopāttena mantreṇa yakṣamārādhya saṃprati /
liṅgaṃ yācasva putrārthaṃ sadyaḥ śāmyatu vigrahaḥ // SoKss_9,6.95 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


ity ukto mantriṇā tasmān mantram ādāya taṃ nṛpaḥ /
sutārthaṃ yakṣamārādhya sa taṃ liṅgamayācata // SoKss_9,6.96 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  v| -  -  v| -| v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v| -| -  v  v  -  v  -  % D correct


tena saṃprati datte ca liṅge yakṣeṇa tatsutaḥ /
pumān prabhākaraḥ so 'bhūd yakṣas tvāsīn napuṃsakaḥ // SoKss_9,6.97 //
% -  v| -  v  v| -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| v  -  v  -| -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sā tu vidyādharī dṛṣṭvā pumāṃsaṃ taṃ prabhākaram /
tena patyā sahāvāptaratasaukhyā vyacintayat // SoKss_9,6.98 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  v| -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


bhrāntāhaṃ madadoṣeṇa na me bhartā napuṃsakaḥ /
pumānevaiṣa subhago nātra kāryānyathā matiḥ // SoKss_9,6.99 //
% -  -  -| v  v  -  -  v| % A pathyā
% v| -| -  -| v  -  v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% -  v| -  -  v  -| v  -  % D correct


ityālocyainamevārthaṃ likhitvā lajjitā punaḥ /
pitre sā prāhiṇollekhaṃ śamaṃ bheje ca tena saḥ // SoKss_9,6.100 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% v  -| -  -| v| -  v| -  % D correct


etaṃ jñātvā ca vṛttāntaṃ bhair aveṇādya kupyatā /
ānāyya sa sthulaśirāḥ śapto devena guhyakaḥ // SoKss_9,6.101 //
% -  -| -  -| v| -  -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% -  -  v| -| v  v  v  -| % C na-vipulā
% -  -| -  -  v| -  v  -  % D correct


liṅgatyāgena ṣaṇḍhatvamāśritaṃ yattvayā tataḥ /
ṣaṇḍha eva bhavājīvaṃ pumān so 'stu prabhākaraḥ // SoKss_9,6.102 //
% -  -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -  v| -  v| v  -  -  -| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


evaṃ napuṃsakībhūto guhyakaḥ so 'dya duḥkhabhāk /
prabhākaraś ca puruṣībhūto bhogasukhāya saḥ // SoKss_9,6.103 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  v  -| -| v| -  v  -  % B correct
% v  -  v  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  v  v  -  v| -  % D correct


tadetenādya kāryeṇa devasyāgamane manāk /
jāto vilambaḥ kṣiprāc ca jānītāgatam eva tam // SoKss_9,6.104 //
% v  -  -  -  v| -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| v  -  -| -  -| v| % C ma-vipulā
% -  -  -  v  v| -  v| -  % D correct


iti nārāyaṇī devī mātṛryāvadbravīti sā /
devaścakreśvarastāvadāyayau so 'tra bhair ava // SoKss_9,6.105 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -| v| -| v  -  % D correct


saṃpūjitaś ca sarvābhir upahāraiḥ sa mātṛbhiḥ /
tāṇḍavena kṣaṇaṃ nṛtyannakrīḍadyoginīsakhaḥ // SoKss_9,6.106 //
% -  -  v  -| v| -  -  v| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tac ca sarvaṃ taroḥ pṛṣṭhāccandrasvāmī vilokayan /
nārāyaṇyā dadarśaikāṃ dāsīṃ sāpi tamaikṣata // SoKss_9,6.107 //
% -| v| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


anyonyasābhilāṣau ca daivāddvau tau babhūvatuḥ /
sā ca nārāyaṇī devī tathābhūtau viveda tau // SoKss_9,6.108 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -| v| -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


gate 'tha mātṛsahite bhair ave sā vilambya tam /
nārāyaṇī pādapasthaṃ candrasvāminamāhvayat // SoKss_9,6.109 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -| v  -| -| v  -  v| -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  -  v  v  -  v  -  % D correct


avaruhyāgataṃ taṃ ca svadāsīṃ tāṃ ca sā tataḥ /
papraccha kaccidanyonyamabhilāṣo 'sti vāmiti // SoKss_9,6.110 //
% v  v  -  -  v  -| -| -| % A pathyā
% v  -  -| -| v| -| v  -  % B correct
% -  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % D correct


asti devīti vijñaptā tābhyāṃ tathyaṃ tataś ca sā /
devī vimuktakopā taṃ candrasvāminam abhyadhāt // SoKss_9,6.111 //
% -  v| -  -  v| -  -  -| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


satyenoktena tuṣṭāhaṃ yuvayor na śapāmi vām /
dadāmyetāṃ tu dāsīṃ te bhavataṃ nirvṛtau yuvām // SoKss_9,6.112 //
% -  -  -  -  v| -  -  -| % A pathyā
% v  v  -| v| v  -  v| -  % B correct
% v  -  -  -| v| -  -| -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tac chrutvā so 'bravīdvipro devi yady api cañcalam /
mano ruṇadhmi tadapi spṛśāmi na parastriyam // SoKss_9,6.113 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  v| -| v  v| -  v  -  % B correct
% v  -| v  -  v| v  v  -| % C na-vipulā
% v  -  v| v| v  -  v  -  % D correct


manasaḥ prakṛtirhyeṣā rakṣyaṃ pāpaṃ tu kāyikam /
ityūcivāṃsaṃ taṃ dhīraṃ vipraṃ devī jagāda sā // SoKss_9,6.114 //
% v  v  -| v  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  -  -| -| -  -| % C ma-vipulā
% -  -| -  -| v  -  v| -  % D correct


prītāsmi te varaś cāyaṃ putrādīñ śīghram apsyasi /
idaṃ cotpalam amlāyi viṣādighnaṃ gṛhāṇa me // SoKss_9,6.115 //
% -  -  v| -| v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -| -  v  v| -  -  v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


ity uktvā nīrajaṃ dattvā candrasvāmidvijasya sā /
nārāyaṇī sadāsīkā devī tasya tirodadhe // SoKss_9,6.116 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


sa ca prāptotpalo rātrau kṣīṇāyāṃ prasthitas tataḥ /
tārāpuraṃ tan nagaraṃ prāpa vipraḥ paribhraman // SoKss_9,6.117 //
% v| -| -  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  -| -| v  v  -| % C bha-vipulā
% -  v| -  -| v  -  v  -  % D correct


yatrāsya sa sthitaḥ putro mahīpālaḥ sutā ca sā /
anantasvāminas tasya gṛhe viprasya mantriṇaḥ // SoKss_9,6.118 //
% -  -  v| -| v  -| -  -| % A pathyā
% v  -  -  -| v  -| v| -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tatra gatvā sa tasyaiva mantriṇo bhojanepsayā /
dvāre prādhyayanaṃ cakre śrutvā tamatithiṃ priyam // SoKss_9,6.119 //
% -  v| -  -| v| -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


sa ca mantrī pratīhārair āvedyāntaḥ praveśitam /
nyamantrayata dṛṣṭvaiva vidvāṃsaṃ bhojanāya tam // SoKss_9,6.120 //
% v| v| -  -| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  v  v| -  -  v| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


nimantrito 'tha sa śrutvā tatra pāpaharaṃ saraḥ /
candrasvāmī yayau snātumanantahṛdasaṃjñakam // SoKss_9,6.121 //
% v  -  v  -| v| -| -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


āgacchati tataḥ snātvā yāvattāvat samantataḥ /
hākaṣṭaśabdaṃ śuśrāva nagare tatra sa dvijaḥ // SoKss_9,6.122 //
% -  -  v  v| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -| -  v| -| v  -  % D correct


tatkāraṇaṃ ca pṛcchantaṃ tam evamavadajjanaḥ /
iha sthito mahīpālo nāma brāhmaṇaputrakaḥ // SoKss_9,6.123 //
% -  -  v  -| v| -  -  -| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


aṭavyāḥ sārthavāhena prāptaḥ sārthadhareṇa saḥ /
tasmātsulakṣaṇo dṛṣṭvā yācitvā bhaginīsakhaḥ // SoKss_9,6.124 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


anantasvāminā yatnādihānītaḥ sa mantriṇā /
putrīkṛtaś cāputreṇa sa tena priyatāṃ gataḥ // SoKss_9,6.125 //
% v  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -  -  v  -| -  -  -  v| % C  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v| -  -| v  v  -| v  -  % D correct


tārāvarmanṛpasyeha rāṣṭrasyāsya ca sadguṇaḥ /
so 'dya kṛṣṇāhinā daṣṭastena hāhāravaḥ pure // SoKss_9,6.126 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% -| v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % D correct


etac chrutvā sa evaiṣa matputra iti cintayan /
āyayau tvaritaścandrasvāmī mantrigṛhaṃ sa tat // SoKss_9,6.127 //
% -  -| -  -| v| -  -  v| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % D correct


tatra sarvair vṛtaṃ dṛṣṭvā parijñāya ca taṃ sutam /
nandati sma sa hastasthadevīdattāgadotpalaḥ // SoKss_9,6.128 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -  -  v| v| -| v  -  % B correct
% -  v  -| v| v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


aḍhaukayac ca nāsāyāṃ mahīpālasya tasya tat /
nīlotpalaṃ tadaivābhūttadgandhena sa nirviṣaḥ // SoKss_9,6.129 //
% v  -  v  -| v| -  -  -| % A pathyā
% v  -  -  -  v| -  v| -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % D correct


uttasthau ca mahīpālo nidrāyukta ivāsta saḥ /
pure cātrotsavaṃ cakre janaḥ sarvaḥ sarājakaḥ // SoKss_9,6.130 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


candrasvāmī ca sa tadā devāṃśaḥ ko 'py asāv iti /
anantasvāminā paurai rājñā cārthair apūjyata // SoKss_9,6.131 //
% -  -  -  -| v| v| v  -| % A na-vipulā
% -  -  -| -||v  -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tasthau ca tatraiva sukhaṃ mantriveśmani so 'rcitaḥ /
paśyan putraṃ mahīpālaṃ sutāṃ candravatīṃ ca tām // SoKss_9,6.132 //
% -  -| v| -  -  v| v  -| % A bha-vipulā
% -  v  -  v  v| -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -| -  v  v  -| v| -  % D correct


parijñāyāpi cānyonyaṃ tūṣṇīṃ tasthustrayo 'pi te /
kurvantyakāle 'bhivyaktiṃ na kāryāpekṣiṇo budhāḥ // SoKss_9,6.133 //
% v  -  -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v| -  -  -  v  -| v  -  % D correct


atha tasmai mahīpālāyāntaḥ saṃtoṣito guṇaiḥ /
rājā bandhumatīṃ nāma tārāvarmā dadau sutām // SoKss_9,6.134 //
% v  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


pradattanijarājyārdhe tasminneva vyadhāttadā /
sukhī rājyabharaṃ kṛtsnaṃ sa nṛpo 'nanyaputrakaḥ // SoKss_9,6.135 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% v| v  -| -  v  -  v  -  % D correct


mahīpālo 'pi sa prāptarājyaḥ prakhyāpya taṃ nijam /
pitaraṃ svānujāṃ sthāne dattvā tasthau yathāsukham // SoKss_9,6.136 //
% v  -  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -| v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ekadā taṃ pitā candrasvāmī svair am abhāṣata /
ehi svadeśaṃ gacchāvo māturānayanāya te // SoKss_9,6.137 //
% -  v  -| -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| v| v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -  v| -  % D correct


rājyasthaṃ tvāṃ hi buddhvā sā kathaṃ tenāsmi vismṛtā /
iti kruddhā śapejjātu putrāticiraduḥkhitā // SoKss_9,6.138 //
% -  -  -| -| v| -  -| -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


matāpitṛbhyāṃ śaptaḥ sanna jātu sukhamaśnute /
tathā caitāṃ purāvṛttāṃ vaṇikputrakathāṃ śṛṇu // SoKss_9,6.139 //
% v  -  v  -  -| -  -| -  % A ma-vipulā, pādas compounded?
% v| -  v| v  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


cakro nāma vaṇikputro dhavalākhye 'bhavatpure /
so 'nicchatoragātpitroḥ svarṇadvīpaṃ vaṇijyayā // SoKss_9,6.140 //
% -  -| -  v| v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -| -  v  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tataḥ sa pañcabhir varṣair upārjitamahādhanaḥ /
āgacchannārurohābdhau vahanaṃ ratnapūritam // SoKss_9,6.141 //
% v  -| v| -  v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


alpāvaśeṣe gantavye vāridhau tasya connadan /
udatiṣṭhanmahāvātavarṣavegākulo 'mbudaḥ // SoKss_9,6.142 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -| -  v| -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


pitarāvavamanyaiṣa kimāyāta itīva tat /
krodhātpravahaṇaṃ tasya nirbabhañjurmahormayaḥ // SoKss_9,6.143 //
% v  v  -  v  v  -  -  v| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatsthāḥ ke 'pi hṛtāstoyair makaraiḥ ke 'pi bhakṣitāḥ /
cakrastvāyurbalānnītvā tīre kṣiptaś ca vīcibhiḥ // SoKss_9,6.144 //
% -  -| -| v| v  -  -  -| % A pathyā
% v  v  -| -| v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tatrastho niḥsahaḥ svapna iva raudrāsitākṛtim /
pāśahastaṃ dadarśaikaṃ puruṣaṃ sa vaṇiksutaḥ // SoKss_9,6.145 //
% -  -  -| -  v  -| -  v| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


tenotkṣipya ca nīto 'bhūtsa cakraḥ pāśaveṣṭitaḥ /
dūraṃ siṃhāsanasthena puruṣeṇāsthitāṃ sabhām // SoKss_9,6.146 //
% -  -  -  v| v| -  -| -  % A pathyā, pādas compounded?
% v| -  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tasyājñayāsanasthasya tenaiva sa vaṇigyuvā /
nītvā pāśabhṛtā lohamaye gehe nyaveśyata // SoKss_9,6.147 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% -  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


tatrāntaḥ pīḍyamānaṃ sa cakraḥ puruṣamaikṣata /
mūrdhni taptena lauhena cakreṇa bhramatāniśam // SoKss_9,6.148 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  -  v| -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


kastvaṃ kenāśubhenedaṃ tava jīvasyaho katham /
ityapṛcchatsa cakrastaṃ so 'pyevaṃ pratyuvāca tam // SoKss_9,6.149 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -| -  -| -  v  -  v| -  % D correct


khaḍgākhyo 'haṃ vaṇikputraḥ pitroryac ca vaco mayā /
na kṛtaṃ tena saṃkruddhau tau māmaśapatāṃ krudhā // SoKss_9,6.150 //
% -  -  -| -| v  -  -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% v| v  -| -  v| -  -  -| % C pathyā
% -| -  v  v  v  -| v  -  % D correct


śiraḥsthāyasasaṃtaptacakrābhau nau dunoṣi yat /
tadīdṛśyeva te pīḍā durācāra bhaviṣyati // SoKss_9,6.151 //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v| -  % B correct
% v  -  -  -  v| -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


ity uktvā tau viramyobhau rudantaṃ māmavocatām /
mā rodīrekamevāstu māsaṃ pīḍā tavedṛśī // SoKss_9,6.152 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -| -  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tacchruvāhaṃ śucā nītvā taddinaṃ śayanāśritaḥ /
niśi svapna ivādrākṣaṃ bhīmaṃ puruṣamāgatam // SoKss_9,6.153 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -| -  v| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tenādāya balenāhamasmiṃllohamaye gṛhe /
kṣipto nyastaṃ ca me mūrdhni jvalaccakramidaṃ bhramat // SoKss_9,6.154 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  -| -  -| v| -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


iti me pitṛśāpo 'yaṃ tena prāṇa na yānti me /
sa ca māso 'dya saṃpūrṇo na ca mucye tathāpy aham // SoKss_9,6.155 //
% v  v| -| v  v  -  -| -| % A pathyā
% -  -| -  v| v| -  v| -  % B correct
% v| v| -  -| v| -  -  -| % C pathyā
% v| v| -  -| v  -| v  -  % D correct


ity uktavantaṃ taṃ khaḍgaṃ sa cakraḥ sakṛpo 'bravīt /
pitroḥ pravasatārthārthaṃ mayāpi na kṛtaṃ vacaḥ // SoKss_9,6.156 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% v| -  -| v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  v| v| v  -| v  -  % D correct


prāptaṃ naṅkṣyati te vittamiti māṃ śapataḥ sma tau /
tenābdhau me dhanaṃ naṣṭaṃ kṛtsnaṃ dvīpāntarārjitam // SoKss_9,6.157 //
% -  -| -  v  v| -| -  v  % A pathyā, pādas compounded?
% v  v| -| v  v  -| v| -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


eṣaiva vārtā cānyatra tatko 'rtho jīvitena me /
dehyetanmūrdhni me cakraṃ khaḍga śāpo 'payātu te // SoKss_9,6.158 //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% -  -| -| -  v  -  v| -  % B correct
% -  -  -  -  v| -| -  -| % C pathyā
% -  v| -  -| v  -  v| -  % D correct


iti cakre vadaty eva vāṇī divyātra śuśruve /
khaḍga mukto 'si cakrasya mūrdhny etac cakramarpaya // SoKss_9,6.159 //
% v  v| -  -| v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v| -  -| v| -  -  v| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


tac chrutvā cakraśirasi nyastacakrastadaiva saḥ /
khaḍgaḥ kenāpyadṛśyena ninye pitṛhṛhaṃ tataḥ // SoKss_9,6.160 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v| -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tatrāsītsa punaḥ pitroranullaṅghitaśāsanaḥ /
cakrastvādāya tanmūrdhni cakraṃ tatraivam abhyadhāt // SoKss_9,6.161 //
% -  -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


papino 'nye 'pi mucyantāṃ pṛthvyāṃ tatpātakair api /
ā papakṣayametanme cakraṃ bhrāmyatu mūrdhani // SoKss_9,6.162 //
% v  v  -| -| v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


ity uktavantaṃ taṃ cakraṃ dhīrasattvaṃ nabhaḥsthitāḥ /
puṣpavṛṣṭimuco devāḥ parituṣyaivam abruvan // SoKss_9,6.163 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


sādhu sādhu mahāsattva śāntaṃ karuṇayānayā /
pāpaṃ te vraja vittaṃ ca tavākṣayyaṃ bhaviṣyati // SoKss_9,6.164 //
% -  v| -  v| v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| -| v  v| -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ity uktavatsu deveṣu cakrasya śirasaḥ kṣaṇāt /
āyasaṃ tasya taccakraṃ jagāma kvāpy adarśanam // SoKss_9,6.165 //
% -| -  v  -  v| -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tathopetyāmbarādeko vidyādharakumārakaḥ /
tuṣṭendrapreṣitaṃ dattvā mahārghaṃ ratnasaṃcayam // SoKss_9,6.166 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


aṅke kṛtvaiva taṃ cakraṃ nagaraṃ dhavalābhidham /
nijaṃ tatprāpayām āsa jagāma ca yathāgatam // SoKss_9,6.167 //
% -  -| -  -  v| -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


so 'tha cakro 'ntikaṃ pitroḥ prāpyānanditabāndhavaḥ /
tasthāvākhyātavṛttāntas tatra dharmāparicyutaḥ // SoKss_9,6.168 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


ityākhyāya mahīpālaṃ candrasvāmyavadatpunaḥ /
īdṛkpāpaphalaṃ putra mātāpitrorvirodhanam // SoKss_9,6.169 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kāmadhenus tu tadbhaktis tatrāpyetāṃ kathāṃ śṛṇu /
āsīt ko'pi muniḥ pūrvaṃ vanacārī mahātapāḥ // SoKss_9,6.170 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tarucchāyopaviṣṭasya tasyopari balākayā /
viṣṭhā kadācin muktābhūt so 'tha kruddho dadarśa tām // SoKss_9,6.171 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -| -| -  -| v  -  v| -  % D correct


dṛṣṭam atraiva sā tena balākā bhasmasādabhūt /
tapaḥ prabhāvāhaṃkāraṃ sa ca bheje tato muniḥ // SoKss_9,6.172 //
% -  v| -  -  v| -| -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v| v| -  -| v  -| v  -  % D correct


ekadā nagare kvāpi sa brāhmaṇagṛhaṃ muniḥ /
ekaṃ praviśya gṛhiṇīṃ tatra bhikṣāmayācata // SoKss_9,6.173 //
% -  v  -| v  v  -| -  v| % A pathyā
% -| -  v  v  v  -| v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% -  v| -  -  v  -  v  -  % D correct


pratīkṣasva manāgbhartuḥ paricaryāṃ samāpaye /
iti taṃ sā ca gṛhiṇī nijagāda pativratā // SoKss_9,6.174 //
% v  -  -  v| v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v| -| -| v| v  v  -| % C na-vipulā
% v  v  -  v| v  -  v  -  % D correct


tatas taṃ kruddhayā dṛṣṭyā vīkṣamāṇaṃ vihasya sā /
abhāṣata mune nāhaṃ balākā mṛṣyatām iti // SoKss_9,6.175 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v  v| v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


śrutvaitatsa munistasthavupaviśyātra sādbhutaḥ /
etatkatham iva jñātamanayeti vicintayan // SoKss_9,6.176 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  -  v  v| v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


tataḥ kṛtvāgnikāryādeḥ śuśrūṣāṃ bharturatra sā /
sādhvī bhikṣāṃ samādāya tasyāgādantikaṃ muneḥ // SoKss_9,6.177 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


so 'tha baddhāñjalirbhūtvā munistāmavadatsatīm /
kathaṃ balākāvṛttāntaḥ parokṣo 'pi mama tvayā // SoKss_9,6.178 //
% -| v| -  -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -| v  -  -  -  -  -| % C  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| v| v  -| v  -  % D correct


jñāta ityādito brūhi bhikṣāṃ gṛhṇāmyahaṃ tataḥ /
ity uktavantaṃ tamṛṣiṃ sāvocatpatidevatā // SoKss_9,6.179 //
% -  v| -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v  v  -  v  -  % D correct


na bhartṛbhakter aparaṃ dharmaṃ kaṃcana vedmy aham /
tena me tatprasādena vijñānabalamīdṛśam // SoKss_9,6.180 //
% v| -  v  -  -| v  v  -| % A bha-vipulā
% -  -| -  v  v| -| v  -  % B correct
% -  v| -| -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


kiṃ ceha dharmavyādhākhyaṃ māṃsavikrayajīvinasm /
gatvā paśya tataḥ śreyo nirahaṃkāramāpsyasi // SoKss_9,6.181 //
% -| -  v| -  -  -  -  -| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


evaṃ sarvavidā proktaḥ sa pativratayā muniḥ /
gṛhītāthitibhāgastāṃ praṇamya niragāttataḥ // SoKss_9,6.182 //
% -  -| -  v  v  -| -  -| % A pathyā
% v| v  -  v  v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


anyedyuḥ sa munirdharmavyādhamanviṣya tatra tam /
vipaṇistham upāgacchatkurvāṇaṃ māṃsavikrayam // SoKss_9,6.183 //
% -  -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% v  v  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


dharmavyādhaś ca dṛṣṭvaiva sa taṃ munim abhāṣata /
kiṃ pativratayā brahmanniha tvaṃ preṣitastayā // SoKss_9,6.184 //
% -  -  -  -| v| -  -  v| % A pathyā
% v| -| v  v| v  -  v  -  % B correct
% -| v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % D correct


tac chrutvā vismito 'vādīddharmasvyādhamṛṣiḥ sa tam /
īdṛśaṃ te kathaṃ jñānaṃ māṃsavikrayiṇaḥ sataḥ // SoKss_9,6.185 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v| -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


ity uktavantaṃ tamṛṣiṃ dharmavyādho jagāda saḥ /
mātāpitrorahaṃ bhaktastau mamaikaṃ parāyaṇam // SoKss_9,6.186 //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -  -  -  -| v  -  v| -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -| v  -  -| v  -  v  -  % D correct


tayoḥ snapitayoḥ snāmi bhuñje bhojitayostayoḥ /
śaye śayitayostena jñānam īdṛgvidhaṃ mama // SoKss_9,6.187 //
% v  -| v  v  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


māṃsaṃ cānyahatasyāhaṃ mṛgādervṛttaye param /
svadharmanirato bhūtvā vikrīṇe nārthagardhataḥ // SoKss_9,6.188 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


jñānavighnamahaṃkāramahaṃ sā ca pativratā /
naiva kurvo mune tena nirbādhajñānamāvayoḥ // SoKss_9,6.189 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -| v| v  -  v  -  % B correct
% -  v| -  -| v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tasmāttvam apy ahaṃkāraṃ muktvā śuddhyai munivrataḥ /
svadharmaṃ cara yenāśu paraṃ jyotiravāpsyasi // SoKss_9,6.190 //
% -  -  v| -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| v  v| -  -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


iti tesnānuśiṣṭaś ca dharmavyādhena tadgṛhān /
gatvā dṛṣṭvā ca taccaryāṃ munistuṣṭo vanaṃ yayau // SoKss_9,6.191 //
% v  v| -  -  v  -  -| v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


siddhastadupadeśāc ca so 'bhūttāvapi jagmatuḥ /
siddhiṃ pativratādharmavyādhau taddharmacaryayā // SoKss_9,6.192 //
% -  -  v  v  v  -  -| v| % A pathyā
% -| -  -  v  v| -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


eṣa prabhāvo bhaktānāṃ patyau pitari mātari /
tadehi saṃbhāvaya tāṃ mātaraṃ darśanotsukām // SoKss_9,6.193 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| v  v  v| -  v  -  % B correct
% v  -  v| -  -  v  v| -| % C bha-vipulā
% -  v  -| -  v  -  v  -  % D correct


evaṃ pitrā mahīpālaḥ sa candrasvāminoditaḥ /
pratipede svadeśāya gantuṃ mātranurodhataḥ // SoKss_9,6.194 //
% -  -| -  -| v  -  -  -| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


anantasvāmine sarvaṃ dharmapitre nivedya tat /
tenāttabhāraḥ sa tataḥ prāyātpitṛsakho niśi // SoKss_9,6.195 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -  -| v| v  -| % C bha-vipulā
% -  -  v  v  v  -| v  -  % D correct


kramātprāpya svadeśaṃ ca jananīṃ darśanena tām /
anandayaddevamatiṃ madhuḥ pikavadhūmiva // SoKss_9,6.196 //
% v  -  -  -| v  -  -| v| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -| v  v  v  -  v  -  % D correct


kaṃcitkālaṃ mahīpālastasthau bāndhavasatkṛtaḥ /
tatra mātṛyutaḥ pitrā vṛttāntākhyāyinā saha // SoKss_9,6.197 //
% -  -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tāvattārāpure tatra tadbhāryā tu nṛpātmajā /
niśākṣaye bandhumatī sāntaḥ suptā vyabudhyata // SoKss_9,6.198 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


buddhvā ca taṃ patiṃ kvāpi gataṃ virahaviklavā /
na lebhe sā ratiṃ kvāpi prāsādopavanādiṣu // SoKss_9,6.199 //
% -  -| v| -| v  -| -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v| -  -| -| v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


dviguṇīkṛtahāreṇa bāṣpeṇa rudatī param /
āsītpralāpaikamayī vāñchantī mṛtyunā sukham // SoKss_9,6.200 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  -| -  v  -| v  -  % D correct


yāmi kāryeṇa kenāpi śīghrameṣyāmi ceti me /
svair amuktvaiva sa gatastanmā putri śucaṃ kṛthāḥ // SoKss_9,6.201 //
% -  v| -  -  v| -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -| v  -  -  v| v| v  -  % C na-vipulā, pādas compounded?
% -  -| -  v| v  -| v  -  % D correct


ityāśādarśibhir vākyair anantasvāminā tataḥ /
mantriṇāśvāsitābhyetya kṛcchrātsā dhṛtimādade // SoKss_9,6.202 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tataḥ pravṛttijñānārthaṃ bhartur deśāntarāgatān /
pūjayantī sadaivāsīd dānaiḥ sā dvijapuṃgavān // SoKss_9,6.203 //
% v  -| v  -  -  -  -  -| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tena saṃgamadattākhyaṃ dīnaṃ dānāgataṃ dvijam /
bhartuḥ papraccha sā vārtāmuktvābhijñānanāmanī // SoKss_9,6.204 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -  v| -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tatastāṃ sa dvijo 'vādīdṛṣṭo naivaṃvidho mayā /
kaś cittathāpi devyatra kāryā naivādhṛtistvayā // SoKss_9,6.205 //
% v  -  -| -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -| -  v  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


cirādavāpyate 'bhīṣṭasaṃyogaḥ śubhakarmabhiḥ /
tathā ca yanmayā dṛṣṭamāścaryaṃ vacmi tacchṛṇu // SoKss_9,6.206 //
% v  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -| v| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


tīrthānyaṭannahaṃ prāpaṃ himādrau mānasaṃ saraḥ /
tatrādarśamivāpaśyamantarmaṇimayaṃ gṛham // SoKss_9,6.207 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


tato 'kasmāc ca nirgatya khaḍgapāṇiḥ pumān gṛhāt /
adhyārohat sarastīraṃ divyanārīgaṇānvitaḥ // SoKss_9,6.208 //
% v  -| -  -| v| -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatrodyāne saha strībhiḥ so 'krīḍat pānalīlayā /
dūrāt sakautukaś cāhaṃ paśyan nāsamalakṣitaḥ // SoKss_9,6.209 //
% -  -  -  -| v  -| -  -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tāvatkuto 'pi tatrāgātsubhagaḥ puruṣo 'paraḥ /
militāya ca tattasmai yathādṛṣṭaṃ mayoditam // SoKss_9,6.210 //
% -  -  v  -| v| -  -  -  % A pathyā, pādas compounded?
% v  v  -| v  v  -| v  -  % B correct
% v  v  -  v| v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


darśitaś ca sa sastrīkaḥ pumāndūrātkutūhalāt /
taddṛṣṭvaiva svavṛttāntam evamākhyātavānmama // SoKss_9,6.211 //
% -  v  -| v| v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


pure tribhuvanākhye 'haṃ rājā tribhuvanābhidhaḥ /
tatra me suciraṃ sevāmekaḥ pāśupato vyadhāt // SoKss_9,6.212 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v| -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


... /
... // SoKss_9,6.213 //

sa pṛṣṭaḥ kāraṇaṃ svair aṃ bilakhaḍgaprasādhane /
sahāyaṃ prārthayata māṃ pratipannaṃ mayā ca tat // SoKss_9,6.214 //
% v| -  -| -  v  -| -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -| -  v  v  v| -| % C na-vipulā
% v  v  -  -| v  -| v| -  % D correct


tato mayā sahāraṇyaṃ gatvā homādinā niśi /
prakaṭīkṛtya vivaraṃ sa māṃ pāśupato 'bhyadhāt // SoKss_9,6.215 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% v| -| -  v  v  -| v  -  % D correct


vīra praviśa pūrvaṃ tvaṃ khaḍgaṃ prāpya ca māmapi /
praveśayestvaṃ nirgatya samayaṃ cātra me kuru // SoKss_9,6.216 //
% -  -| v  v  v| -  -| -| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -| -  v| -| v  -  % D correct


ity uktastena tasyāhaṃ kṛtvā samayamāśu tat /
praviśya vivaraṃ prāpamekaṃ ratnamayaṃ gṛham // SoKss_9,6.217 //
% -| -  -  -  v| -  -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v  -  v| v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tato nirgatya māṃ caikā pradhānāsurakanyakā /
antaḥ prāveśayatpremṇā prādāt khaḍgaṃ ca sātra me // SoKss_9,6.218 //
% v  -| -  -  v| -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v| -  % D correct


sarvasiddhipradimimaṃ khaḍgaṃ khagatidāyinam /
rakṣerity uktavatyāhaṃ tayā tatrāvasaṃ saha // SoKss_9,6.219 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


smṛtvātha khaḍgahasto 'haṃ nirgatya vivareṇa tam /
prāveśayaṃ pāśupataṃ tasminnasuramandire // SoKss_9,6.220 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  -  v  v  v  -  v  -  % D correct


tatrāhamādyayā sākaṃ tayā saparivārayā /
so 'pi dvitīyayā sākamāsīdasurakanyayā // SoKss_9,6.221 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -| -| v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


ekadā pānamāttasya sa me pāśupataśchalāt /
hṛtvā pārśvasthitaṃ khaḍgamakaronnijahastagam // SoKss_9,6.222 //
% -  v  -| -  v  -  -  v| % A pathyā
% v| -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tasmin hastasthite labdhamahāsiddhiḥ sa pāṇitaḥ /
mām ādāyaiva niṣkālya vivarāt prākṣipadbahiḥ // SoKss_9,6.223 //
% -  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -| -  -  -  v| -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tato dvādaśavarṣāṇi masyā bilamukheṣu saḥ /
gaveṣitaḥ kadācittaṃ nirgataṃ prāpnuyāmiti // SoKss_9,6.224 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


so 'yamadyeha me dṛṣṭipathe nipatitaḥ śaṭhaḥ /
madīyayaitayā sākaṃ krīḍannasurakanyayā // SoKss_9,6.225 //
% -| v  -  -  v| -| -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


iti yāvattribhuvanaḥ sa rājā devi vakti mām /
tāvat pānamadānnidrāmagātpāśupato 'tra saḥ // SoKss_9,6.226 //
% v  v| -  -  v  v  v  -| % A na-vipulā
% v| -  -| -  v| -  v| -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v| -  % D correct


suptasya tasya gatvaiva pārśvātkhaḍgaṃ tamagrahīt /
sa rājā tena bhūyaś ca prabhāvaṃ divyamāptavān // SoKss_9,6.227 //
% -  -  v| -  v| -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v| -  -| -  v| -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tataḥ pāśupataṃ pādaprahāreṇa prabodhya tam /
nirabhartsayadāpannaṃ sa vīro nāvadhītpunaḥ // SoKss_9,6.228 //
% v  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


prāviśaccāsurapuraṃ saparicchadayā tayā /
prāptayā sa svayā sākaṃ siddhyaivāsurakanyayā // SoKss_9,6.229 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% v  v  -  v  v  -| v  -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sa ca pāśupataḥ siddibhraṣṭaḥ kaṣṭamagātparam /
kṛtaghnāścirasiddhārthā api bhraśyanti hi dhruvam // SoKss_9,6.230 //
% v| v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -| -  -  v| -| v  -  % D correct


etatsākṣādvilokyāhamiha prāptaḥ paribhraman /
taddevi priyasaṃyogastava bhāvī cirādapi // SoKss_9,6.231 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  v| -  -| v  -  v  -  % D correct


yathā tribhuvanasyābhūcchubhakṛnnahi sīdati /
iti tasmāddvijāc chrutvā toṣaṃ bandhumatī yayau // SoKss_9,6.232 //
% v  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v| -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


cakāra ca kṛtārthaṃ taṃ vipraṃ dattvā dhanaṃ bahu /
anyedyuś ca dvijo 'pūrvastatrāgāddūradeśajaḥ // SoKss_9,6.233 //
% v  -  v| v| v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -| -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


taṃ ca bandhumatī sotkā proktābhijñānanāmakā /
bharturvārtāmapṛcchatsā so 'tha tāṃ brāhmaṇo 'bhyadhāt // SoKss_9,6.234 //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -| v| -| -  v  -| v  -  % D correct


na sa devi mayā dṛṣṭastvadbhartā kvāpi kiṃ tvaham /
anvarthaḥ sumanonāmā tavādya gṛhamāgataḥ // SoKss_9,6.235 //
% v| v| -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v| -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tadāsu saumanasyaṃ te bhāvītyākhyāti me manaḥ /
bhavatyeva ca saṃyogaściraviśleṣiṇāmapi // SoKss_9,6.236 //
% v  -  v| -  v  -  -| -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% v  -  -  v| v| -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tathā ca kathayāmyetāmatra devi kathāṃ śṛṇu /
niṣadhādhipatī rājā nalo nāmābhavatpurā // SoKss_9,6.237 //
% v  -| v| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  v| v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


yasya rūpeṇa vijitaḥ kāmo manye 'vamānataḥ /
kopitatripurārātinetrāgnāvajuhottanum // SoKss_9,6.238 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tenābhāryeṇa sadṛśī bhāryāśrāvi vicinvatā /
damayantīti bhīmasya vidarbhādhipateḥ sutā // SoKss_9,6.239 //
% -  -  -  -  v| v  v  -| % A na-vipulā
% -  -  -  v| v  -  v  -  % B correct
% v  v  -  -  v| -  -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


bhīmenāpi vicitya kṣmāṃ dadṛśe tena rājasu /
na nalādaparo rājā tulyaḥ svaduhituḥ patiḥ // SoKss_9,6.240 //
% -  -  -  v| v  -  -| -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v| v  -  v  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


atrāntare svanagare damayantī sarovaram /
bhīmātmajā jalakrīḍāhetoravatatāra sā // SoKss_9,6.241 //
% -  -  v  -| v  v  v  -| % A na-vipulā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v| -  % D correct


tatraikaṃ rājahaṃsaṃ sā dṛṣṭvā daṣṭotpalāmbujam /
babandha krīḍayā bālā yuktikṣiptottarīyakā // SoKss_9,6.242 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sa baddho divyahaṃsastām uvāca vyaktayā girā /
rājaputryupakāraṃ te kariṣyāmi vimuñca mām // SoKss_9,6.243 //
% v| -  -| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


naiṣadho 'sti nalo nāma rājā hṛdi vahanti yam /
sadguṇair gumphitaṃ hāram iva divyāṅganā api // SoKss_9,6.244 //
% -  v  -| v| v  -| -  v| % A pathyā
% -  -| v  v| v  -  v| -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


tasya tvaṃ sadṛśī bhāryā bhartā sa sadṛśastava /
tad atra tulyasaṃyoge kāmadūto bhavāmi vām // SoKss_9,6.245 //
% -  -| -| v  v  -| -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v| -  v| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tac chrutvā divyahaṃsaṃ sā matvā satyābhibhāṣiṇam /
mumoca damayantī tam evamastviti vādinī // SoKss_9,6.246 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v| v  v  -  -| v| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


na mayā varaṇīyo 'nyo nalāditi jagāda ca /
śrutimārgapraviṣṭena tenāpahṛtamānasā // SoKss_9,6.247 //
% v| v  -| v  v  -  -| -| % A pathyā
% v  -  v  v| v  -  v| -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sa ca haṃsastato gatvā niṣedhaṣvāśu śiśriye /
jalakrīḍāpravṛttena nalenādhyāsitaṃ saraḥ // SoKss_9,6.248 //
% v| v| -  -  v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


nalaḥ sa rājā dṛṣṭvā taṃ rājahaṃsaṃ manoramam /
babandha svottarīyeṇa līlākṣiptena kautukāt // SoKss_9,6.249 //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


so 'tha haṃso 'bravīnmuñca nṛpate māmahaṃ yataḥ /
iha tvadupakārārthamāgataḥ śṛṇu vacmi te // SoKss_9,6.250 //
% -| v| -  -| v  -  -  v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v| -  % D correct


vidarbheṣv asti bhīmasya rājñaḥ kṣititilottamā /
damayantīti duhitā spṛhaṇīyā surair api // SoKss_9,6.251 //
% v  -  -| -  v| -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% v  v  -  -| v  -| v  -  % D correct


tvam eva ca madākhyātaguṇo baddhānurāgayā /
tayā bhartā vṛtastac ca tavāhaṃ vaktumāgataḥ // SoKss_9,6.252 //
% v| -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  -| -  -| v  -  -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


iti haṃsottamasyāsya vacobhiḥ satphalojjvalaiḥ /
viśikhaiś ca sa puṣpeṣornalaḥ samamavidhyata // SoKss_9,6.253 //
% v  v| -  -  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -| v| v| -  -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


abravītsa ca haṃsaṃ taṃ dhanyo 'haṃ vihagottama /
yo manorathasaṃpattyā mūrtayeva vṛtastayā // SoKss_9,6.254 //
% -  v  -  v| v| -  -| -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


ity uktvā tena muktaḥ sa haṃso gatvā śaśaṃsa tat /
damayantyai yathāvastu yathākāmaṃ jagāma ca // SoKss_9,6.255 //
% -| -  -| -  v| -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


damayantī ca sotkaṇṭhā yuktyā mātṛmukhena sā /
pituḥ svātprārthayām āsa nalaprāptyai svayaṃvaram // SoKss_9,6.256 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


anumanya sa tasyāś ca svayaṃvarakṛte pitā /
bhīmaḥ pṛthivyāṃ sarveṣāṃ rājñāṃ dūtānvisṛṣṭavān // SoKss_9,6.257 //
% v  v  -  v| v| -  -| -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


prāptadūtāś ca nikhilā vidarbhān prati bhūmipāḥ /
vrajanti sma nalo 'py utko rathārūḍhaś cacāla saḥ // SoKss_9,6.258 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% v  -  -| v  v| -  v  -  % B correct
% v  -  -| v| v  -||-  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tataś ca damayantyāstau nalapremasvayaṃvarau /
indrādayo lokapālāḥ śuśruvurnāradānmuneḥ // SoKss_9,6.259 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  -  v  -  v  -  % D correct


teṣāṃ ca balabhidvāyuyamāgnivaruṇās tataḥ /
saṃmantrya damayanty uktvā nalasyaivāntikaṃ yayuḥ // SoKss_9,6.260 //
% -  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


ūcuś ca prāpya taṃ prahvaṃ vidarbhān prasthitaṃ pathi /
gatvāsmadvacanād brūhi damayantīm idaṃ nṛpa // SoKss_9,6.261 //
% -  -| -| -  v| -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


pañcānāṃ varayaikaṃ naḥ kiṃ martyena nalena te /
martyā maraṇadharmāṇastridaśāstvamarā iti // SoKss_9,6.262 //
% -  -  -| v  v  -  -| -| % A pathyā
% -| -  -  v| v  -  v| -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


asmadvarāc ca tatpārśvamadṛṣṭo 'nyaiḥ pravekṣyasi /
tathetyetāṃ ca devājñāṃ pratipede nalo 'tha saḥ // SoKss_9,6.263 //
% -  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -  -| -| v  -  v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% v  v  -  -| v  -| v| -  % D correct


gatvā cāntaḥpuraṃ tasyāḥ praviśyādṛṣṭa eva ca /
damayantyāḥ śaśaṃsaiva devādeśaṃ tathaiva tam // SoKss_9,6.264 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -  -  -  v| -  v| -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


sā taṃ śrutvābravītsādhvī devāste santu tādṛśāḥ /
tathāpi me nalo bhartā na kāryaṃ tridaśair mama // SoKss_9,6.265 //
% -| -| -  -  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  v| -| v  -| -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


iti samyagvacastasyāḥ śrutvātmānaṃ prakāśya ca /
nalo gatvā tathaivaitadindrādibhyaḥ śaśaṃsa saḥ // SoKss_9,6.266 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  -| -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % D correct


vaśyā vayamidānīṃ te smṛtamātropagāminaḥ /
tathyavādinniti ca te tuṣṭāstasmai dudurvarān // SoKss_9,6.267 //
% -  -| v  v  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  v| v| -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


tato hṛṣṭe nale yāte vidarbhānvañcanepsubhiḥ /
damayantyāḥ sureśādyair nalarūpamakāri taiḥ // SoKss_9,6.268 //
% v  -| -  -| v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  v  -  v  v  -  v| -  % D correct


gatvā ca bhīmasya sabhāṃ martyadharmānupāśritāḥ /
svayaṃvare prastute te nalāntika upāviśan // SoKss_9,6.269 //
% -  -| v| -  -  v| v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -| -  v  -| -| % C ra-vipulā
% v  -  v  v| v  -  v  -  % D correct


athaitya damayantī sā bhrātrā svenaikaśo nṛpān /
āvedyamānān ujjhantī kramātpāpa nalāntikam // SoKss_9,6.270 //
% v  -  v| v  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  v| v  -  v  -  % D correct


dṛṣṭvā chāyānimeṣādiguṇāṃs tatra ca ṣaṇnalān /
sā bhrātari samudbhrānte vyākulā samacintayat // SoKss_9,6.271 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v| v| -  v  -  % B correct
% -| -  v  v| v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


nūnaṃ me lokapālaistair māyeyaṃ pañcabhiḥ kṛtā /
ṣaṣṭhaṃ manye nalaṃ tvatra na cānyatrāsti me gatiḥ // SoKss_9,6.272 //
% -  -| -| -  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% v| -  -  -  v| -| v  -  % D correct


ityālocyaiva sādhvī sā nalaikāsaktamānasā /
ādityābhimukhī bhūtvā damayantyevam abravīt // SoKss_9,6.273 //
% -  -  -  -  v| -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


bho lokapālāḥ svapne 'pi nalādanyatra cenna me /
manastattena satyena svaṃ darśayata me vapuḥ // SoKss_9,6.274 //
% -| -  v  -  -| -  -| v| % A ma-vipulā
% v  -  -  -  v| -  v| -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -| -  v  v  v| -| v  -  % D correct


varātpūrvavṛtāccānye kanyāyāḥ parapūruṣāḥ /
paradārāś ca sā teṣāṃ tatkathaṃ moha eṣa vaḥ // SoKss_9,6.275 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  v  -  -| v| -| -  -| % C pathyā
% -  v  -| -  v| -  v| -  % D correct


śrutvaitatpañca śakrādyāḥ svena rūpeṇa te 'bhavan /
ṣaṣṭhaḥ satyanalaścābhūtsvarūpasthaḥ sa bhūpatiḥ // SoKss_9,6.276 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v| -  -  v| -| v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % D correct


tasminsā damayantī tāṃ phullendīvarasundarīm /
dṛśaṃ varaṇamālāṃ ca hṛṣṭā rājñi nale nyadhāt // SoKss_9,6.277 //
% -  -  -| v  v  -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -| v| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


papāta puṣpavṛṣṭiś ca nabhomadhyāttato nṛpaḥ /
vivāhamaṅgalaṃ bhīmaścakre tasya nalasya ca // SoKss_9,6.278 //
% v  -  v| -  v  -  -| v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v| -  % D correct


vihitocitapūjāś ca tena vaidarbhabhūbhṛtā /
nṛpā yathāgataṃ jagmurdevāḥ śakrādayaś ca te // SoKss_9,6.279 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v| -  % D correct


śakrādayastu dadṛśurdvau kalidvāparau pathi /
buddhvā ca damayantyarthamāgatau tau ca te 'bruvan // SoKss_9,6.280 //
% -  -  v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -| v  -  -  v  -| v  -  % B correct
% -  -| v| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -| v| -| v  -  % D correct


na gantavyaṃ vidarbheṣu tata evāgatā vayam /
vṛttaḥ svayaṃvaro rājā damayantyā nalo vṛtaḥ // SoKss_9,6.281 //
% v| -  -  -| v  -  -  v| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tac chrutvaivocatuḥ pāpau tau kalidvāparau ruṣā /
devān bhavādṛśāṃs tyaktvā yat sa martyo vṛtas tayā // SoKss_9,6.282 //
% -| -  -  -  v  -| -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -| v| -  -| v  -| v  -  % D correct


tadavaśyaṃ kariṣyāvo viyogamubhayostayoḥ /
evaṃ kṛtapratijñau tau nivartya yayatus tataḥ // SoKss_9,6.283 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


nalaś ca sapta divasānsthitvā śvaśuraveśmani /
damayantyā samaṃ vadhvā kṛtārtho niṣadhānagāt // SoKss_9,6.284 //
% v  -| v| -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tatrāsītprema daṃpatyorgaurīśarvādhikaṃ tayoḥ /
śarvasya gaurī dehārdhaṃ tasya tvātmaiva sābhavat // SoKss_9,6.285 //
% -  -  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


kālena cenrasenākhyaṃ damayantī nalātsutam /
prasūte sma tadanvekāmindrasenāṃ ca kanyakām // SoKss_9,6.286 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -| v| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % D correct


tāvac ca sa kaliś chidraṃ tasyānucchāstravartinaḥ /
nalasyāsīc ciraṃ cinvan pratijñātārthaniścitaḥ // SoKss_9,6.287 //
% -  -| v| v| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


athaikadānupāsyaiva saṃdhyāmakṣālitāṅghrikaḥ /
sa suṣvāpa nalaḥ pānamadena muṣitasmṛtiḥ // SoKss_9,6.288 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v| -  -  v| v  -| -  v  % C pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % D correct


chidrametadavāpyaiva dattadṛṣṭirdivāniśam /
kalis tasya śarīrāntarnalasya praviveśa saḥ // SoKss_9,6.289 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| -  v| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v| -  % D correct


tena dehapraviṣṭena kalinā sa nalo nṛpaḥ /
vihāya dharmyamācāramācacāra yathāruci // SoKss_9,6.290 //
% -  v| -  -  v  -  -  v| % A pathyā
% v  v  -| v| v  -| v  -  % B correct
% v  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


akṣair adīvyad dāsībhir araṃstāsatyam abravīt /
asevata divā svapnaṃ sa jajāgara rātriṣu // SoKss_9,6.291 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  -  -  -  v| -  v  -  % B correct
% v  -  v  v| v  -| -  -| % C pathyā
% v| v  -  v  v| -  v  -  % D correct


cakārākāraṇaṃ kopamanyāyenārthamādade /
avamānaṃ satāṃ cakre saṃmānamasatāṃ ca saḥ // SoKss_9,6.292 //
% v  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -  v  v  v  -| v| -  % D correct


tadbhrātaraṃ puṣkarākhyaṃ tathaivotkrāntasatpatham /
chidraṃ prāpya śarīrāntaḥpraviṣṭo dvāparo vyadhāt // SoKss_9,6.293 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  v| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


kadācit puṣkarākhyas ya gṛhe tasyānujasya saḥ /
nalo dadarśa dāntākhyaṃ sundaraṃ dhavalaṃ vṛṣam // SoKss_9,6.294 //
% v  -  -| -  v  -  -| v| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


lobhānmṛgayamānāya taṃ tasmai jyāyase na saḥ /
dvāparagrastatadbhaktiḥ puṣkarākhyo vṛṣaṃ dadau // SoKss_9,6.295 //
% -  -  v  v  v  -  -  v| % A pathyā
% -| -  -| -  v  -| v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


jagāda taṃ ca yadyasti vāñchāsminvṛṣabhe tava /
taddyūtena vijityainaṃ mattaḥ svīkuru mā ciram // SoKss_9,6.296 //
% v  -  v| -| v| -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  -| -  v  v| -| v  -  % D correct


tac chrutvā sa nalo mohātpratipede tatheti tat /
tataḥ pravavṛte dyūtaṃ tayor bhātroḥ parasparam // SoKss_9,6.297 //
% -| -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % B correct
% v  -| v  v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


puṣkarākhyas ya sa vṛṣo nalasyebhādayaḥ paṇaḥ /
jigāya puṣkarākhyaś ca nalo muhurajīyata // SoKss_9,6.298 //
% -  v  -  -| v| v| v  -| % A na-vipulā
% v  -  -  -  v  -| v  -  % B correct
% v  -  v| -  v  -  -| v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


dinair dvitrair bale koṣe hārite 'pi durodarāt /
na nalo vāryamāṇo 'pi cacāla kaliviplutaḥ // SoKss_9,6.299 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v| v  -| -  v  -  -| v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tena matvā gataṃ rājyaṃ damayantī nijau śiśū /
rathottamaṃ samāropya prāhiṇotsvapitur gṛham // SoKss_9,6.300 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tāvannalena rājyaṃ svaṃ samagram apihāritam /
tataḥ sa puṣkarākhyena jagade jitakāśinā // SoKss_9,6.301 //
% -  -  v  -  v| -  -| -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -| v| -  v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tvayānyaddhāritaṃ sarvaṃ tattasyokṣṇaḥ paṇasya me /
damayantīmidānīṃ tvaṃ dyūte pratipaṇaṃ kuru // SoKss_9,6.302 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ity uktivātyayā tasya nalo 'nala iva jvalan /
na cākāle 'bravītkiṃcinna ca cakre paṇakriyām // SoKss_9,6.303 //
% -| -  v  -  v  -| -  v| % A pathyā
% v  -| v  v| v  -| v  -  % B correct
% v| -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v| v| -  -| v  -  v  -  % D correct


tataḥ sa puṣkarākhyas tamavādīnna karoṣi cet /
bhāryāṃ paṇaṃ tadasmānme deśānniryāhi tatsakhaḥ // SoKss_9,6.304 //
% v  -| v| -  v  -  -| v  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v| -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tac chrutvaiva nalo deśāddamayantyā samaṃ tataḥ /
niragādrājapuruṣair ā sīmāntaṃ pravāsitaḥ // SoKss_9,6.305 //
% -| -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


hā nalasyāpi yatredṛgavasthā kalinā kṛtā /
tatrocyatāṃ kimanyeṣāṃ krimīṇām iva dehinām // SoKss_9,6.306 //
% -| v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


dhigdhiṅnirdharma niḥsnehaṃ rājarṣīṇāmapīdṛśām /
vipadāmāspadaṃ dyūtaṃ kalidvāparajīvitam // SoKss_9,6.307 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


atha bhrātṛhṛtaiśvaryo videśaṃ sa nalo brajan /
damayantyā saha prāpa kṣudhāklānto vanāntaram // SoKss_9,6.308 //
% v  -| -  v  v  -  -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatra sākaṃ tayā darbhabhinnapeśalapādayā /
sa viśrāntaḥ sarastīre haṃsau dvāvaikṣatāgatau // SoKss_9,6.309 //
% -  v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v| -  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


āhārārthaṃ ca sa tayor grahaṇāyottarīyakam /
cikṣepa tac ca hṛtvaiva haṃsau tau tasya jagmatuḥ // SoKss_9,6.310 //
% -  -  -  -| v| v| v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v| -| v| -  -  v| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


haṃsarūpeṇa tāvetāvakṣau vāso 'py upetya te /
hṛtvā gatāviti nalaḥ sa vācaṃ cāśṛṇoddivaḥ // SoKss_9,6.311 //
% -  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -||v  -  v| -  % B correct
% -  -| v  -  v  v| v  -| % C na-vipulā
% v| -  -| -  v  -  v  -  % D correct


upaviśyaikavastro 'tha sa yuktyā vimanā nṛpaḥ /
panthānaṃ darśayām āsa damayantyāḥ pitur gṛhe // SoKss_9,6.312 //
% v  v  -  -  v  -  -| v| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


ayaṃ mārgo vidarbheṣu priye pitṛgṛhe iva /
ayamaṅgeṣu mārgo 'yamaparaḥ kośaleṣu ca // SoKss_9,6.313 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  v  -  -  v| -  -| v  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v| -  % D correct


tac chrutvā damayantī sā śaṅkitevābhavattadā /
tyakṣyannivārya putro me mārgaṃ kiṃ vakty asāv iti // SoKss_9,6.314 //
% -| -  -| v  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -| -| % C pathyā
% -  -| -| -| v  -| v  -  % D correct


tatas tau phalamūlānnau vane tatra niśāgame /
śrāntau saṃviśataḥ smobhau daṃpatī kuśasaṃstare // SoKss_9,6.315 //
% v  -| -| v  v  -  -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


damayantī śanair nidrāmadhvakhinnā jagāma sā /
nalo gantumanāstvāsīdanidraḥ kalimohitaḥ // SoKss_9,6.316 //
% v  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


utthāya caikavastrāṃ tāṃ damayantīṃ vimucya saḥ /
chinnaṃ taduttarīyārdhaṃ prāvṛtya ca tato yayau // SoKss_9,6.317 //
% -  -  v| -  v  -  -| -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -  v| v| v  -| v  -  % D correct


damayantī ca rātryante prabuddhā taṃ patiṃ vane /
apaśyantī gataṃ tyaktvā vilalāpa vicintya sā // SoKss_9,6.318 //
% v  v  -  -| v| -  -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


hāryaputra mahāsattva ripāvapi kṛpāpara /
hā madvatsala kenāsi mayi niṣkaruṇīkṛtaḥ // SoKss_9,6.319 //
% -  v  -  v| v  -  -  v| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% -| -  -  v  v| -  -  v| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


ekākī ca kathaṃ padbhyāmaṭavīṣu prayāsyasi /
kas te śramāpanodāya paricaryāṃ kariṣyati // SoKss_9,6.320 //
% -  -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -| -| v  -  v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


maulimālāparāgeṇa rañjitau yau mahībhujām /
tau te pati kathaṃ pādau dhūliḥ kaluṣayiṣyati // SoKss_9,6.321 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -| -| v  v| v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


haricandanacūrṇenāpyāliptaṃ sahate na yat /
aṅgaṃ sahiṣyate tatte madhyāhnārkātapaṃ katham // SoKss_9,6.322 //
% v  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


kiṃ me bālena putreṇa kiṃ duhitrā kimātmanā /
tavaikasya śivaṃ devāḥ kurvatāṃ yadyahaṃ satī // SoKss_9,6.323 //
% -| -| -  -  v| -  -  v| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


ityekakānuśocantī damayantī nalaṃ tadā /
tatpūrvadarśitenaiva pratasthe sā tataḥ pathā // SoKss_9,6.324 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


kathaṃciccāticakrāma nadīśailavanāṭavīḥ /
nāticakrāma bhaktiṃ tu sā bhartari kathaṃcana // SoKss_9,6.325 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -| v| % C pathyā
% -| -  v  v| v  -  v  -  % D correct


satītejaś ca mārge tāmarakṣadyena lubdhakaḥ /
bhasmīkṛto 'hestrātāyāṃ tasyāṃ gatamanāḥ kṣaṇāt // SoKss_9,6.326 //
% v  -  -  -| v| -  -| -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  -  v  -| -  -  -  -| % C  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| v  v  v  -| v  -  % D correct


tatau daivād vaṇiksārthenāntarā militena sā /
saha gatvā puraṃ prāpa subāhvākhyasya bhūpateḥ // SoKss_9,6.327 //
% v  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v| -  % B correct
% v  v| -  -| v  -| -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tatra sā rājasutayā durāddṛṣṭvaiva harmyataḥ /
saundaryaprītayānāyya svamātre prābhṛtīkṛtā // SoKss_9,6.328 //
% -  v| -| -  v  v  v  -| % A na-vipulā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tasyāḥ pārśve mahādevyāḥ sā tasthau ca tadādṛtā /
tyaktvā gato māṃ bharteti pṛṣṭā caitāvadabravīt // SoKss_9,6.329 //
% -  -| -  -| v  -  -  -| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% -  -| v  -| -| -  -  v| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


tāvac ca tatpitā bhīmo nalodantamavetya tam /
tayor anveṣaṇāyāptānnarāndikṣu visṛṣṭavān // SoKss_9,6.330 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v| -  % B correct
% v  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


tanmadhyāc ca suṣeṇākhya ekastatsacivo bhraman /
subāho rājadhānīṃ tāṃ prāpa brāhmaṇarūpabhṛt // SoKss_9,6.331 //
% -  -  -| v| v  -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sa tatra damayantīṃ tāmāgantūṃścinvatīṃ sadā /
adrākṣītsāpy apaśyattaṃ duḥkhitā pitṛmantriṇam // SoKss_9,6.332 //
% v| -  v| v  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


anyonyaṃ pratyabhijñāya sametya rudataḥ sma tau /
tathā yathātra rājñī sā subāhostadabudhyata // SoKss_9,6.333 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -  v| v  v  -| v| -  % B correct
% v  -| v  -  v| -  -| -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


yāvac cānāyya sā devī tau yathāvastu pṛcchati /
bubudhe damayantīm tāṃ tāvat svabhaginīsutām // SoKss_9,6.334 //
% -  -| -  -  v| -| -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% v  v  -| v  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tataḥ sā bharturāvedya tāṃ saṃmānya pitur gṛham /
rathe 'dhiropya vyasṛjat sasuṣeṇāṃ sasainikām // SoKss_9,6.335 //
% v  -| -| -  v  -  -  v| % A pathyā
% -| -  -  v| v  -| v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


tatra sā damayantyāsītprāptāpatyadvayā tataḥ /
pitrāpi dṛśyamānā sā bharturvārtāṃ vicinvatī // SoKss_9,6.336 //
% -  v| -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatpitā vyasṛjaccārānanveṣṭuṃ taṃ ca tatpatim /
sudūsyandanavidyābhyāṃ divyābhyām upalakṣitam // SoKss_9,6.337 //
% -  v  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -| v| -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


bālāṃ vane prasuptāṃ nṛśaṃsa saṃtyajya kumudinīkāntām /
prāpyaivāmbarakhaṇḍaṃ candrādṛśyaḥ kva yāto 'si // SoKss_9,6.338 //
% -  -| v  -| v  -  -| v  -  v| -  -  v| v  v  v  -  -  -  %
% -  -  -  v  v  -  -| -  -  -  -| v| -  -| -  % Mukhacapalā (30+27 morae)


evaṃ bhavadbhir vaktavyaṃ sthitaḥ śaṅkyeta yatra saḥ /
ityādideśa cārāṃstānsa ca bhīmo mahīpatiḥ // SoKss_9,6.339 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -  v| -  v| -  % B correct
% -  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% v| v| -  -| v  -  v  -  % D correct


atrāntare sa rājā ca nalastasminvane niśi /
prāvṛtārdhapaṭo dūraṃ gatvā dāvāgnimaikṣata // SoKss_9,6.340 //
% -  -  v  -| v| -  -| v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


bho mahāsattva yāvanna dahye 'hamabalo 'munā /
apasāraya māṃ tāvaddāvāgnernikaṭāditaḥ // SoKss_9,6.341 //
% -| v  -  -  v| -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  v  -  v  v| -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


ityatra tadvacaḥ śrutvā dattadṛṣṭirdadarśa saḥ /
ābaddhamaṇḍalaṃ nāgaṃ nalo dāvānalāntike // SoKss_9,6.342 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


phaṇāratnaprabhājālajaṭilaṃ vanavahninā /
gṛhītam iva tenograhetihastena mūrdhani // SoKss_9,6.343 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% v  -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


upetya kṛpayāṃse taṃ kṛtvā nītvā ca dūrataḥ /
tyaktumicchati yāvat sa tāvannāgo 'bravītsa tam // SoKss_9,6.344 //
% v  -  v| v  v  -  -| -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  v  v| -  -| v| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


gaṇayitvā daśānyāni padāni naya māmitaḥ /
tataḥ sa prayayāvevaṃ padāni gaṇayannalaḥ // SoKss_9,6.345 //
% v  v  -  -| v  -  -  v| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% v  -| -| v  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


ekaṃ dve trīṇi catvāri pañca ṣaṭ sapta śṛṇvahe /
aṣṭau nava daśety uktavantamukticchalena tam // SoKss_9,6.346 //
% -  -| -| -  v| -  -  v| % A pathyā
% -  v| -| -  v| -  v  -  % B correct
% -  -| v  v| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % D correct


nalaṃ skandhasthito nāgo lalāṭānte dadaṃśa saḥ /
tena hasvabhujaḥ kṛṣṇo virūpaḥ so 'bhavannṛpaḥ // SoKss_9,6.347 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tato 'vatārya skandhāttaṃ sa rājā pṛṣṭavān ahim /
ko bhavān kā kṛtā ceyaṃ tvayā me pratyupakriyā // SoKss_9,6.348 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v| -  -| -  v  -| v  -  % B correct
% -| v  -| -| v  -| -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


etan nalavacaḥ śrutvā sa nāgaḥ pratyuvāca tam /
rājan kārkoṭanāmānaṃ nāgarājam avehi mām // SoKss_9,6.349 //
% -  -| v  v  v  -| -  -| % A pathyā
% v| -  -| -  v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


daṃśo guṇāya ca mayā dattas te tac ca vetsyasi /
gūḍhavāse ca vairūpyaṃ mahatāṃ kāryasiddhaye // SoKss_9,6.350 //
% -  -| v  -  v| v| v  -| % A na-vipulā
% -  -| -| -| v| -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


gṛhāṇa cāgniśaucākhyamidaṃ vastrayugaṃ mama /
anena prāvṛtenaiva svaṃ rūpaṃ pratipatsyase // SoKss_9,6.351 //
% v  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -| -  -| v  v  -  v  -  % D correct


ity uktvā dattatadvastrayuge kārkoṭake gate /
nalastasmādvanādgatvā krameṇa prāpa kośalān // SoKss_9,6.352 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


kośalādhipates tatra ṛtuparṇasya bhūpateḥ /
sa hrasvabāhunāmā sansūdatvaṃ śiśriye gṛhe // SoKss_9,6.353 //
% -  v  -  v  v  -| -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -| -  v  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


bhojanāni ca yat tasya cakre divyarasāni saḥ /
tena prasiddhiṃ prāpātra rathavijñānatas tathā // SoKss_9,6.354 //
% -  v  -  v| v| -| -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  v  -  -  v  -| v  -  % D correct


tatrasthe hrasvabāhvākhye nale tasmin kadācana /
vidarbharājacāreṣu teṣv eko 'tra kilāyayau // SoKss_9,6.355 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -| -  -| v| v  -  v  -  % D correct


hrasvabāhuritīhāsti svavidyārathavidyayoḥ /
nalatulyo navaḥ sūda iti cāro 'tra so 'śṛṇot // SoKss_9,6.356 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% v  v| -  -| v| -| v  -  % D correct


nalaṃ saṃbhāvya taṃ buddhyā cāsthāne nṛpateḥ sthitam /
yuktyā sa tatra gatvaitāṃ papāṭhāryāṃ prabhūditām // SoKss_9,6.357 //
% v  -| -  -  v| -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| v| -  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


bālāṃ vane prasuptāṃ nṛśaṃsa saṃtyajya kumudinīkāntām /
prāpyaivāmbarakhaṇḍaṃ candrādṛśyaḥ kva yāto 'si // SoKss_9,6.358 //
% -  -| v  -| v  -  -| v  -  v| -  -  v| v  v  v  -  -  -  %
% -  -  -  v  v  -  -| -  -  -  -| v| -  -| -  % Mukhacapalā (30+27 morae)


tac chrutvonmattavākhyābhaṃ tatrasthā avajajñire /
sūdacchadmasthitastvatra sa nalaḥ pratyuvāca tam // SoKss_9,6.359 //
% -| -  -  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v| v  -| -  v  -  v| -  % D correct


kṣīṇo 'mbaraikadeśaṃ candraḥ prāpyānyamaṇḍalaṃ praviśan /
kumudinyā yadadṛśyo jātastatkā nṛśaṃsatā tasya // SoKss_9,6.360 //
% -  -| v  -  v  -  -| -  -| -  -  v  -  v  -| v  v  -  %
% v  v  -  -| v  v  -  -| -  -  -  -| v  -  v  -| -  -  % Gīti (30+30 morae)


etattaduttaraṃ śrutvā satyaṃ saṃbhāvya taṃ nalam /
vipadudbhūtavair ūpyaṃ cāraḥ so 'tha yayau tataḥ // SoKss_9,6.361 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -| -| v| v  -| v  -  % D correct


vidarbhān prāpya bhīmāya rājñe bhāryāyutāya saḥ /
damayantyai ca tatsarvaṃ dṛṣṭaśrutam avarṇayat // SoKss_9,6.362 //
% v  -  -| -  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


tato 'tra damayantī sā pitaraṃ svair am abravīt /
niḥsaṃdehaṃ sa evāryaputraḥ sūdamiṣaṃ śritaḥ // SoKss_9,6.363 //
% v  -| v| v  v  -  -| -| % A pathyā
% v  v  -| -| v| -  v  -  % B correct
% -  -  -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tattadānayane yuktirmanmatā kriyatāmiha /
ṛtuparṇasya nṛpates tasya dūto visṛjyatām // SoKss_9,6.364 //
% -  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% -  v| -  -| v  -  v  -  % D correct


prāptamātraś ca taṃ bhūpamevaṃ tatra bravītu saḥ /
gataḥ kvāpi nalo rājā pravṛttirnāsya budhyate // SoKss_9,6.365 //
% -  v  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% v  -| -  v| v  -| -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tatprātaḥ kurute bhūyo damayantī svayaṃvaram /
ato 'dyaiva vidarbheṣu śighramāgamyatāmiti // SoKss_9,6.366 //
% -  -  -| v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -| -  v| v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tataḥ śrutaitadvārtena sa rathajñāninā nṛpaḥ /
ekāhenāryaputreṇa sākaṃ dhruvam ihaiṣyati // SoKss_9,6.367 //
% v  -| v  -  -  -  -  v| % A  ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v| v  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


evaṃ sapitṛkālocya saṃdiśya ca tathaiva sā /
kośalānvyasṛjaddūtaṃ damayantī yathocitam // SoKss_9,6.368 //
% -  -| v  v  v  -  -  v| % A pathyā
% -  -  v| v| v  -  v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tenartuparṇo gatvā sa tathaivoktaḥ samutsukaḥ /
jagāda sūdarūpaṃ taṃ praṇayātpārśvagaṃ nalam // SoKss_9,6.369 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


hrasvabāho rathajñānaṃ mamāstītyavadadbhavān /
tatprāpaya vidarbhānmāmadyaivotsahase yadi // SoKss_9,6.370 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


tac chrutvaiva nalo bāḍhaṃ prāpayāmītyudīrya saḥ /
gatvā varāśvān saṃyojya sajjaṃ cakre rathottamam // SoKss_9,6.371 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


svayaṃvarapravādo 'yaṃ jāne matprāptaye tayā /
kṛto na damayantī tu sā svapne 'pīdṛśī bhavet // SoKss_9,6.372 //
% v  -  v  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| v| v  v  -  -| v| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


tat tatra tāvad gacchāmi paśyāmīti vicintya saḥ /
rājñas tasyartuparṇasya sajjaṃ ratham upānayat // SoKss_9,6.373 //
% -| -  v| -  -| -  -  v| % A ma-vipulā
% -  -  -  v| v  -  v| -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


ārūḍhe ca nṛpe tasmiṃstaṃ saṃvāhayituṃ ratham /
nalaḥ pravavṛte tārkṣyajavajaitreṇa raṃhasā // SoKss_9,6.374 //
% -  -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -| -  -  v  v  -| v  -  % B correct
% v  -| v  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


rathavegacyutaṃ vastraṃ prāptaṃ rathavidhāraṇam /
bruvāṇamatha mārge tamṛtuparṇaṃ nalo 'bravīt // SoKss_9,6.375 //
% v  v  -  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  v  v| -  -| v  % C pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % D correct


rājan kva tava tadvastram anenaiva kṣaṇena hi /
bahūni yojanāny eṣa vyatikrānto rathas tava // SoKss_9,6.376 //
% -  -| v| v  v| -  -  v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


śrutvaitadṛtuparṇastamavādīdaṅga dehi me /
rathajñānamidaṃ tubhyamakṣajñānaṃ dadāmy aham // SoKss_9,6.377 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v| -  % B correct
% v  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


yena vaśya bhavantyakṣāḥ saṃkhyājñānaṃ ca jāyate /
saṃpratyeva ca paśyātra vadāmi pratyayaṃ tava // SoKss_9,6.378 //
% -  v| -  v| v  -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  -  v| v| -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


dṛśyate 'gre taruryo 'yaṃ saṃkhyāmetasya te 'dhunā /
vacmyahaṃ phalaparṇānāṃ gaṇayitvā ca paśya tām // SoKss_9,6.379 //
% -  v  -| -| v  -  -| -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  v  -  -| v| -  v| -  % D correct


ity uktvā phalaparṇāni yāvantyeva jagāda saḥ /
nalena gaṇitānyāsaṃstāvantyevātra śākhinaḥ // SoKss_9,6.380 //
% -| -  -| v  v  -  -  v| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% v  -  v| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


tato nalo rathajñānamṛtuparṇāya taddadau /
ṛtuparṇo 'py adādakṣajñānaṃ tasmai nalāya tat // SoKss_9,6.381 //
% v  -| v  -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% v  v  -  -||v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


parīkṣate sma tajjñānaṃ nalo gatvāpare tarau /
samyak ca bubudhe saṃkhyā pattrādiṣv atra tena sā // SoKss_9,6.382 //
% v  -  v  -| v| -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v| -  % D correct


tato hṛṣyati yāvat sa tāvattasya śarīrataḥ /
niragātpuruṣaḥ kṛṣṇastaṃ sa ko 'sīti pṛṣṭavān // SoKss_9,6.383 //
% v  -| -  v  v| -  -| v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -| v| -| -  v| -  v  -  % D correct


ahaṃ kaliḥ śarīrāntardamayantīvṛtasya te /
īrṣyayā prāviśaṃ tena bhraṣṭā dyūtena te śriyaḥ // SoKss_9,6.384 //
% v  -| v  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


tatastvāṃ daśatā tena kārkoṭena tadā vane /
na dagdhastvamahaṃ tveṣa paśya dagdhastvayi sthitaḥ // SoKss_9,6.385 //
% v  -  -| v  v  -| -  v| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v| -  -  v  v  -| -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


mithyā parāpakāro hi kṛtaḥ syātkasya śarmaṇe /
tadgacchāmyavakāśo hi nāstyanyeṣu na vatsa me // SoKss_9,6.386 //
% -  -| v  -  v  -  -| v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  -  -  v| v| -  v| -  % D correct


ity uktvā sa kalis tasya tiro 'bhūtso 'pi tatkṣaṇam /
jātadharmamatiḥ prāptatejāḥ prāgvadabhūnnalaḥ // SoKss_9,6.387 //
% -| -  -| v| v  -| -  v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


āgatya cāruhya rathaṃ tasminnevāhni taṃ javāt /
vidarbhānṛtuparṇaṃ taṃ prāpayām āsa bhūpatim // SoKss_9,6.388 //
% -  -  v| -  -  v| v  -| % A bha-vipulā
% -  -  -  -  v| -| v  -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


sa copahasyamāno 'tra pṛṣṭāgamanakāraṇaiḥ /
ṛtuparṇo janai rājagṛhāsanne samāvasat // SoKss_9,6.389 //
% v| -  v  -  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


prāptaṃ taṃ tatra buddhvā sā śrutāścaryarathasvanā /
damayantī jaharṣāntaḥ saṃbhāvitanalāgamā // SoKss_9,6.390 //
% -  -| -| -  v| -  -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


visasarjātha sā tattvamanveṣṭuṃ ceṭikāṃ nijām /
sā cānviṣyāgatā ceṭī tām uvāca priyotsukām // SoKss_9,6.391 //
% v  v  -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


devi gatvā mayānviṣṭameṣa yaḥ kośaleśvaraḥ /
svayaṃvarapravādaṃ te mithyā śrutvā kilāgataḥ // SoKss_9,6.392 //
% -  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v| -| -  v  -  v  -  % B correct
% v  -  v  -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ānīto rathavāhena sūdena hrasvabāhunā /
ekenaiva dinenādya rathavijñānaśālinā // SoKss_9,6.393 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


sa ca tatsūdaśālāyāṃ gatvā sūdo mayekṣitaḥ /
kṛṣṇavarṇo virūpaś ca prabhāvaḥ ko'pi tasya tu // SoKss_9,6.394 //
% v| v| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% v  -  -| -  v| -  v| -  % D correct


akṣiptam eva yat tasya pānīyaṃ caruṣūdgatam /
kāṣṭhānyanarpitāgnīti svayaṃ prajvalitāni ca // SoKss_9,6.395 //
% -  -  v| -  v| -| -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


kṣaṇāc ca bhojanaistaistair niṣpannaṃ divyam eva ca /
etaddṛṣṭvā mahāścaryaṃ tataścāhamihāgatā // SoKss_9,6.396 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v| -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


etacceṭīmukhāc chrutvā damayantī vyacintayat /
vaśyāgnivaruṇaḥ sūdo rathavidyārahasyavit // SoKss_9,6.397 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


āryaputro bhavatyeṣa gato vairūpyamanyathā /
jāne madviprayogārtaṃ jijñāse 'haṃ tadapyamum // SoKss_9,6.398 //
% -  v  -  -| v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


iti saṃkalpya yuktyā svau saha ceṭyā tayaiva sā /
tasyāntikaṃ darśayituṃ prāhiṇoddārakāvubhau // SoKss_9,6.399 //
% v  v| -  -  v| -  -| -| % A pathyā
% v  v| -  -| v  -  v| -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  v  -  -  v  -  v  -  % D correct


sa tau nijaśiśū dṛṣṭvā kṛtvā cāṅke nalaściram /
baddhadhārāpravāheṇa tūṣṇīmarudadaśruṇā // SoKss_9,6.400 //
% v| -| v  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


īdṛśāveva me bālau mātāmahagṛhe sthitau /
jātaṃ me tatsmṛterduḥkhamity uvāca ca ceṭikām // SoKss_9,6.401 //
% -  v  -  -  v| -| -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -| -| -  v  -  -  v  % C pathyā, pādas compounded?
% -| v  -  v| v| -  v  -  % D correct


sā śiśubhyāṃ sahāgatya ceṭī sarvaṃ śaśaṃsa tat /
damayantyai tataḥ sāpi jātāsthā sutarāmabhūt // SoKss_9,6.402 //
% -| v  -  -| v  -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


apareyuś ca tāṃ prātaḥ svaceṭīmādideśa sā /
gatvā tamṛtuparṇasya sūdaṃ madvacanādvada // SoKss_9,6.403 //
% v  v  -  -| v| -| -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


śrutaṃ mayā yadbhavatā tulyo nānyo 'sti sūpakṛt /
tanmamādya tvayāgatya vyañjanaṃ sādhyatāmiti // SoKss_9,6.404 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tatheti sa tadā gatvā nalaśceṭyā tayārthitaḥ /
ṛtuparṇamanujñāpya damayantīm upāyayau // SoKss_9,6.405 //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


satyaṃ brūhi nalo rājā yadi tvaṃ sūdarūpabhṛt /
cintābdhimagnāṃ pāraṃ māṃ prāpayādyetyuvāca sā // SoKss_9,6.406 //
% -  -| -  v| v  -| -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  v  -  -  v  -  v| -  % D correct


tac chrutvā sa nalaḥ snehaharṣaduḥkhatrapākulaḥ /
avāṅmukhaḥ prāptakālaṃ tām uvācāśrugadgadam // SoKss_9,6.407 //
% -| -  -| v| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -| v  -  -  v  -  v  -  % D correct


sa evāsmi nalaḥ satyaṃ pāpaḥ kuliśakarkaśaḥ /
tvāṃ saṃtāpayatā yena vyamohādanalāyitam // SoKss_9,6.408 //
% v| -  -  v| v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -| -  -  v  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


ity uktavān sa pṛṣṭo 'bhūddamayantyā tayā nalaḥ /
yadyevaṃ tarhyarūpatvaṃ kathaṃ prāpto bhavāniti // SoKss_9,6.409 //
% -| -  v  -| v| -  -| -  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tataḥ sa tasyai svodantaṃ nalaḥ kṛtsnamavarṇayat /
kārkoṭasakhyād ārabhya kalinirgamanāvadhim // SoKss_9,6.410 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -  v  v  -  v  -  % D correct


tadaiva cāgniśaucaṃ taddattaṃ kārkoṭakena saḥ /
prāvṛtya vastrayugalaṃ rūpaṃ svaṃ pratyapadyata // SoKss_9,6.411 //
% v  -  v| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  -  v| -  v  v  v  -| % C na-vipulā
% -  -| -| -  v  -  v  -  % D correct


dṛṣṭvā nalaṃ punaravāptanijābhir āmarūpaṃ tamāśu vikasadvadanāravindā /
netrāmbubhiḥ śamitaduḥkhadavānaleva harṣaṃ kam apy anupamaṃ damayantyavāpa // SoKss_9,6.412 //
% -  -| v  -| v  v  v  -  v  v  -  v| -  v  % Vasantatilaka (14)
% -  -| v  -  v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -| v| -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


buddhvā ca tatparijanātpramadapravṛttād āgatya tatra sahasā sa vidarbharājaḥ /
bhīmo nalaṃ samabhinandya kṛtānurūpapūjaṃ mahotsavamayaṃ svapuraṃ cakāra // SoKss_9,6.413 //
% -  -| v| -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v| v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v| v  -  v  -  v  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)


hasatā hṛdi bhīmabhūbhujā
kṛtasaṃvṛttyupacārasatkriyaḥ /
ṛtuparṇanṛpo 'pi taṃ nalaṃ
pratipūjyātha jagāma kośalān // SoKss_9,6.414 //
% v  v  -| v  v| -  v  -  v  -  %
% v  v  -  -  v  v  -  v  -  v  -  % ardhasama: Viyoginī (10, 11)
% v  v  -  v  v  -| v| -| v  -  %
% v  v  -  -  v| v  -  v| -  v  -  % ardhasama: Viyoginī (10, 11)


atha niṣadhanareśvaro nijaṃ
kalidaurātmyavijṛmbhitaṃ nalaḥ /
śvaśurāya sa tatra varṇayann
avasat prāṇasamāsakhaḥ sukham // SoKss_9,6.415 //
% v  v| v  v  v  v  -  v  -| v  -  %
% v  v  -  -  v  v  -  v  -| v  -  % Vaitālīya (14+16 morae)
% v  v  -  v| v| -  v| -  v  -  %
% v  v  -| -  v  v  -  v  -| v  -  % Vaitālīya (14+16 morae)


gatvālpaiś ca dinais tataḥ sa niṣadhānsainyaiḥ saha śvāśurair
akṣajñānajitaṃ vidhāya vinataṃ taṃ puṣkarākhyaṃ punaḥ /
dharmātmā kṛtasaṃvibhāgamanujaṃ dehādgatadvāparaṃ
rājyaṃ svaṃ damayantyavāptisukhito bheje yathāvannalaḥ // SoKss_9,6.416 //
% -  -  -| v| v  -| v  -| v| v  v  -  -  -| v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v  -| v  -  v| v  v  -| -| -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -  v  -  v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -| v  v  -  v  -  v  v  v  -| -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7)


iti sa vyākhyāya kathāṃ nagare tārāpure dvijaḥ sumanāḥ /
rājasutāṃ bandhumatīṃ proṣitapatikām uvāca tāṃ bhūyaḥ // SoKss_9,6.417 //
% v  v| -| -  -  v| v  -| v  v  -| -  -  v  -| v  -| v  v  -  %
% -  v  v  -| -  v  v  -| -  v  v  v  v  -| v  -  v| -| -  -  % Gīti (30+30 morae)


evaṃ devi mahānto viṣahya duḥkhaṃ bhajanti kalyāṇam /
anubhūyāstamanaṃ kila dinakṛtpramukhā vrajantyudayam // SoKss_9,6.418 //
% -  -| -  v| v  -  -| v  -  v| -  -| v  -  v| -  -  -  %
% v  v  -  -  v  v  -| v  v| v  v  -  v  v  -| v  -  v  v  -  % Āryā (30+27 morae): pathyā


tasmātvam apitamāpsyasi patimanaghe proṣitāgataṃ nacirāt /
kuru dhṛtimaratiṃ parihara vihara ca patikāmanālābhaiḥ // SoKss_9,6.419 //
% -  -  v| v  v  v  -  v  v| v  v  v  v  -| -  v  -  v  -| v  v  -  %
% v  v| v  v  v  v  -| v  v  v  v| v  v  v| v| v  v  -  v  -  -  -  % Āryā (30+27 morae): pathyā


iti taṃ dvijamuktayuktavākyaṃ
bahunābhyasrcya dhanena sadguṇaṃ sā /
avalambya dhṛtiṃ pratīkṣamāṇā
dayitaṃ bandhumatī svamatra tasthau // SoKss_9,6.420 //
% v  v| -| v  v  -  v  -  v  -  -  %
% v  v  -  -  v| v  -  v| -  v  -| -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v| v  -| v  -  v  -  -  %
% v  v  -| -  v  v  -| v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)


alpair eva ca tasyā dinaiḥ sa patirāyayau mahīpālaḥ /
deśāntare sthitāṃ tāṃ jananīmādāya pitṛsahitaḥ // SoKss_9,6.421 //
% -  -| -  v| v| -  -| v  -| v| v  v  -  v  -| v  -  -  -  %
% -  -  v  -| v  -| -| v  v  -  -  -  v| v  v  v  v  -  % Āryā (30+27 morae): pathyā


āgatya cāmṛtāṃśuḥ pārvaṇa iva vārirāśijalalakṣmīm /
jananayanotsavadāyī bandhumatīṃ nandayāmāsa // SoKss_9,6.422 //
% -  -  v| -  v  -  -| -  v  v| v  v| -  v  -  v  v  v  -  -  %
% v  v  v  v  -  v  v  -  -| -  v  v  -| -  v  -  -  -  % Āryā (30+27 morae): pathyā


aha tatra tayā sahitas tatpitrā pūrvadattarājyadhuraḥ /
sa mahīpālo bubhuje rājā sann īpsitān bhogān // SoKss_9,6.423 //
% v  v| -  v| v  -| v  v  -| -  -  -| -  v  -  v  -  v  v  -  %
% v| v  -  -  -| v  v  -| -  -| -| -  v  -| -  -  % Āryā (30+27 morae): pathyā


ityātmamantrimarubhūtimukhānniśamya citrāṃ kathāmanupamāmanurāgaramyām /
rāmāsakhaḥ sa naravāhanadattadevo vatseśvarasya tanayo bhṛśamabhyatuṣyat // SoKss_9,6.424 //
% -  -  v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare 'laṃkāravatīlambake ṣaṣṭhas taraṅgaḥ /

samāptaś cāyam alaṃkāravatīlambako navamaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


śaktiyaśo nāma daśamo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila tathāmṛtaṃ haramukhāmbudherudgatam /
prasahya rasayanti ye vigatavighnalabdhardvayo
dhuraṃ dadhati vaivudhīṃ bhuvi bhavaprasādena te // SoKss_10,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

avāraṇīyaṃ ripubhir vāraṇīyaṃ karaṃ numaḥ /
herambasya sasindūramasiṃ dūramaghacchidam // SoKss_10,1.1 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


pāyādvaḥ puradāhāya śaṃbhoḥ saṃdadhataḥ śaram /
samaṃ vyagreṣu netreṣu tṛtīyamadhikaṃ sphurat // SoKss_10,1.2 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| -  -  v| -  -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


raktāruṇā nṛsiṃhasya kuṭilā vidviṣo vadhe /
nakhaśreṇī ca dṛṣṭiś ca nihantuṃ duritāni vaḥ // SoKss_10,1.3 //
% -  -  v  -| v  -  -  v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v  -  -  -| v| -  -| v| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


evaṃ vatseśvarasutaḥ kauśāmbyāṃ sacivaiḥ saha /
naravāhanadattaḥ sa tasthau bhāryāsakhaḥ sukhī // SoKss_10,1.4 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  -  -| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ekadā cāsthite tasminnāsthānasthasya tatpituḥ /
vatseśvarasya vijñaptyai tadvāsī vaṇigāyayau // SoKss_10,1.5 //
% -  v  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


sa ratnadattanāmā taṃ pratīhāraniveditaḥ /
praviśya natvā rājānaṃ vaṇigevaṃ vyajijñapat // SoKss_10,1.6 //
% v| -  v  -  v  -  -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  v  -  -| v  -  v  -  % D correct


nāmnā vasudharo deva daridro 'stīha bhārikaḥ /
akasmāc ca dadat khādan pibaṃś cādya sa dṛśyate // SoKss_10,1.7 //
% -  -| v  v  v  -| -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% v  -| -  v| v| -  v  -  % D correct


kautukāc ca gṛhaṃ nītvā yatheṣṭaṃ pānabhojanam /
dattvā sa kṣībatāṃ nītvā mayā pṛṣṭo 'bravīdidam // SoKss_10,1.8 //
% -  v  -| v| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


labdhaṃ rājakuladvārātsaratnaṃ kaṭakaṃ mayā /
utpāṭya ratnamekaṃ ca tato vikrītavānaham // SoKss_10,1.9 //
% -  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tac ca dīnāralakṣeṇa mūlyena vaṇijo mayā /
dattaṃ hiraṇyaguptasya tenādyāhaṃ sukhaṃ sthitaḥ // SoKss_10,1.10 //
% -| v| -  -  v  -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


ity uktvā darśitaṃ tena devanāmāṅkitaṃ mama /
kaṭakaṃ yattato deva vijñapto 'dya mayā prabhuḥ // SoKss_10,1.11 //
% -| -  -| -  v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


etac chrutvā sa vatseśastatrānāyayati sma tau /
bhārikaṃ taṃ savalayaṃ saratnaṃ vāṇijaṃ ca tam // SoKss_10,1.12 //
% -  -| -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v| -  % B correct
% -  v  -| -| v  v  v  -| % C na-vipulā
% v  -  -| -  v  -| v| -  % D correct


hanta smṛtaṃ prakoṣṭhānme bhraṣṭametatpurabhrame /
iti tatkaṭakaṃ dṛṣṭvā sa rājābhidadhe svayam // SoKss_10,1.13 //
% -  -| v  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


nirhṛtaṃ rājanāmāṅkaṃ labdhvā kiṃ kaṭakaṃ tvayā /
iti pṛṣṭo 'tha sabhyaiḥ sa rājāgre bhāriko 'bhyadhāt // SoKss_10,1.14 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v  v| -  -| v| -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


bhārajīvī kuto vedmi rājanāmākṣarāṇy aham /
dāridryaduḥkhadagdhena labdhvaitat svīkṛtaṃ mayā // SoKss_10,1.15 //
% -  v  -  -| v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


ity ukte tena ratnārthamākṣiptaḥ so 'bravīdvaṇik /
prasahya mūlyena mayā gṛhītaṃ ratnamāpaṇe // SoKss_10,1.16 //
% -| -  -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % B correct
% v  -  v| -  -  v| v  -| % C bha-vipulā
% v  -  -| -  v  -  v  -  % D correct


na cāsya rājābhijñānam asti tanmayam ucyate /
mūlyāt pañcasahasrī tu nītānena paraṃ sthitam // SoKss_10,1.17 //
% v| -  v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v| -  v  v| -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct

[tad ayam ucyate iti pustakāntarapāṭhaḥ]

etaddhiraṇyaguptasya vaco yaugandharāyaṇaḥ /
śrutvā tatra sthito 'vādīnnātra doṣo 'sti kasyacit // SoKss_10,1.18 //
% -  -  v  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v| -  -| v| -  v  -  % D correct


daridrasyālipijñasya bhaṇyatāṃ bhārikasya kim /
dāridryātkriyate cauryaṃ labdhaṃ kenojjhitaṃ punaḥ // SoKss_10,1.19 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


mūlyena ratnagrāhī ca na vācyo vaṇig apy asau /
etan mahāmantrivaco vatseśaḥ śraddadhe tadā // SoKss_10,1.20 //
% -  -  v| -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v| -  -| v  v| -| v  -  % B correct
% -  -| v  -  -  v  v  -| % C bha-vipulā
% -  -  -| -  v  -| v  -  % D correct


dattvā pañcasahasrīṃ ca bhārikeṇa vyayīkṛtām /
hiraṇyaguptādvaṇijo ratnaṃ tasmātsvamādade // SoKss_10,1.21 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


bhārikaṃ cākaronmuktaṃ gṛhītvā kaṭakaṃ nijam /
bhuktapañcasahasrīko gatabhīḥ so 'py agādgṛham // SoKss_10,1.22 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -| -||v  -  v  -  % D correct


viśvastaghātī pāpo 'yamiti cāntardviṣannṛpaḥ /
ratnadattaṃ sa vaṇijaṃ kāryārthaṃ tamamānayat // SoKss_10,1.23 //
% -  -  v  -  -| -  -| v  % A ma-vipulā, pādas compounded?
% v  v| -  -  v  -  v  -  % B correct
% -  v  -  -| v| v  v  -| % C na-vipulā
% -  -  -| v  v  -  v  -  % D correct


gateṣu teṣu rājāgragato 'vocadvasantakaḥ /
aho daivābhiśaptānāṃ prāpto 'py arthaḥ palāyate // SoKss_10,1.24 //
% v  -  v| -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -||-  -| v  -  v  -  % D correct


asya bhadraghaṭodantaḥ saṃvṛtto bhārikasya yat /
tathāhi kaścidāsītprākpure pāṭaliputrake // SoKss_10,1.25 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% v  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


śubhadattaḥ sa nāmnā ca pratyahaṃ kāṣṭhabhārakam /
vanādānīya vikrīya puṣṇāti sma kuṭumbakam // SoKss_10,1.26 //
% v  v  -  -| v| -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


ekadā cāgato dūraṃ vanaṃ daivāddadarśa saḥ /
tatrasthāṃścaturo yakṣāndivyābharaṇavāsasaḥ // SoKss_10,1.27 //
% -  v  -| -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


te bhītaṃ vīkṣya taṃ prītyā sarve pṛṣṭvā yathātatham /
buddhvā daridramutpannakṛpā yakṣā babhāṣire // SoKss_10,1.28 //
% -| -  -| -  v| -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


ihāsmadantike tiṣṭha bhadra karmakaro bhavān /
akleśaṃ gṛhanirvāhaṃ kariṣyāmo vayaṃ tava // SoKss_10,1.29 //
% v  -  v  -  v  -| -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


ity uktastais tathetyāsīcchubhadattastadantike /
snānādiparicaryāṃ ca kṛtsnāṃ teṣāṃ cakāra saḥ // SoKss_10,1.30 //
% -| -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


saṃjāte bhojanasthāne yakṣāste jagaduś ca tam /
āhāramasmānamuto dehi bhadraghaṭāditi // SoKss_10,1.31 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v| -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v| -  v  v  -  v  -  % D correct


antaḥśūnyaṃ sa taṃ dṛṣṭvā ghaṭaṃ yāvadvilambate /
tāvatte guhyakā bhūyastamāhuḥ sasmitānanāḥ // SoKss_10,1.32 //
% -  -  -  -| v| -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


śubhadatta na vetsi tvaṃ kṣipa hastaṃ ghaṭāntare /
yatheṣṭaṃ lapsyase sarvaṃ ghaṭaḥ kāmaprado hy asau // SoKss_10,1.33 //
% v  v  -  v| v| -  -| -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -| -  -  v  -||v  -  % D correct


tac chrutvā prakṣipatyantaḥ pāṇiṃ yāvaddhaṭāntare /
tāvad āhārapānādi kāmitaṃ dṛṣṭavān asau // SoKss_10,1.34 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


... /
śubhadatto dadau tebhyo bubhuje ca svayaṃ tataḥ // SoKss_10,1.35 //
% v  v  -  -| v  -| -  -| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


evaṃ paricaran yakṣān bhaktyā bhītyā ca so 'nvaham /
tasthau kuṭumbacintārtaḥ śubhadattas tadantike // SoKss_10,1.36 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatkuṭumbaṃ ca duḥkhārtaṃ svapnādeśena guhyakaiḥ /
āśvāsitaṃ tatprasādād ramate sma tataś ca saḥ // SoKss_10,1.37 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v  v  -| v| v  -| v| -  % D correct


māsamātreṇa yakṣāste śubhadattaṃ tam abhyadhuḥ /
tuṣṭāḥ smas te 'nayā bhaktyā brūhi kiṃciddadāma te // SoKss_10,1.38 //
% -  v  -  -  v| -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -| -| -| v  -| -  -| % C pathyā
% -  v| -  -  v  -  v| -  % D correct


tac chrutvā sa jagādaitāṃstuṣṭāḥ stha yadi satyataḥ /
eṣa bhadraghaṭastanme yuṣmābhir dīyatāmiti // SoKss_10,1.39 //
% -| -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  -| v| v  v| -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatas tam ūcur yakṣās te naitaṃ śakṣyasi rakṣitum /
bhaṅge palāyate hyeṣa tadvṛṇīṣvāparaṃ varam // SoKss_10,1.40 //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% -  -| -  v  v| -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


ity ukto 'pi sa yakṣaistaiḥ śubhadatto 'paraṃ yadā /
varaṃ naicchattadā tasmai te taṃ bhadraghaṭaṃ daduḥ // SoKss_10,1.41 //
% -| -  -| v| v| -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -| -| -  v  v  -| v  -  % D correct


tataḥ praṇamya tān hṛṣṭo ghaṭam ādāya taṃ javāt /
gṛhaṃ sa śubhadattaḥ svaṃ prāpa nanditabāndhavaḥ // SoKss_10,1.42 //
% v  -| v  -  v| -| -  -| % A pathyā
% v  v| -  -  v| -| v  -  % B correct
% v  -| v| v  v  -  -| -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


tatra tasmāddhaṭāllabdhvā bhojanādi niveśya tat /
guptyarthamanyabhāṇḍeṣu so 'bhuṅkta svajanaiḥ saha // SoKss_10,1.43 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


bhāramukto bhajan bhogān pānamatto 'tha jātu saḥ /
kutas tavaiṣā bhogaśrīr ity apṛcchyata bandhubhiḥ // SoKss_10,1.44 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  v  -  -| v| -  v| -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -| v  -  v  v| -  v  -  % D correct


sa vyaktamabruvanmūḍho gareṇepsitakāmadam /
gṛhītvā ghaṭakaṃ skandhe prārebhe bata nartitum // SoKss_10,1.45 //
% -| -  v  -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


nṛtyatas tasya ca skandhānmadodrekaskhaladgateḥ /
sa bhadraghaṭako yātaḥ patitvā bhuvi khaṇḍaśaḥ // SoKss_10,1.46 //
% -  v  -| -  v| -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v| -  v  v  v  -| -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


tadaiva cākṣatībhūya sa jagāma yathāgatam /
pūrvāvasthāṃ ca sa prāpa śubhadatto viṣādavān // SoKss_10,1.47 //
% v  -  v| -  v  -  -  v| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% -  -  -  -| v| -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tadevaṃ pānadoṣādiprabhādāhatabuddhayaḥ /
abhavyāḥ prāptamatyarthaṃ naiva jānanti rakṣitum // SoKss_10,1.48 //
% v  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


iti bhadraghaṭākhyānahāsaṃ śrutvā vasantakāt /
utthāya cakre vatseśaḥ snānāhārādikāḥ kriyāḥ // SoKss_10,1.49 //
% v  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -| v  -  % D correct


naravāhanadatto 'pi snātvā bhuktvāntike pituḥ /
dinānte sakhibhiḥ sākaṃ jagāma bhavanaṃ nijam // SoKss_10,1.50 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tatra rātrāvanidraṃ taṃ śayanīyagataṃ suhṛt /
śṛṇvatsu saciveṣveteṣv avocanmarubhūtikaḥ // SoKss_10,1.51 //
% -  v| -  -  v  -  -| -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


dāsīsaṅgecchayā deva jāne nāntaḥpuraṃ tvayā /
āhūtaṃ sāpi nāhūtā tena nidrādya nāsti te // SoKss_10,1.52 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  v| -  -  v| -  v| -  % D correct


tatkimadyāpi veśyāsu jānannapyanurajyase /
nahyāsāṃ cāsti sadbhāvas tathā caitāṃ kathāṃ śṛṇu // SoKss_10,1.53 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


astīha citrakūṭākhyamṛddhimannagaraṃ mahat /
tatrābhūdratnavarmākhyo mahādhanapatirvaṇik // SoKss_10,1.54 //
% -  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


īśvarārādhanādekas tasya sūnurajāyata /
ataś ceśvaravarmāṇaṃ nāmnā cakre sa taṃ sutam // SoKss_10,1.55 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


adhītavidyamāsannayauvanaṃ vīkṣya taṃ ca saḥ /
ekaputro vaṇiṅmukhyo ratnavarmā vyacintayat // SoKss_10,1.56 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v| -| v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


rūpiṇī kusṛtiḥ sṛṣṭā dhanaprāṇāpahāriṇi /
āḍhyānāṃ yauvanāndhānāṃ veśyā nāmeha vedhasā // SoKss_10,1.57 //
% -  v  -| v  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tadarpayāmi kuṭṭanyāḥ kasyāścidamumātmajam /
veśyāvyājopaśikṣārthaṃ yena tābhir na vañcyate // SoKss_10,1.58 //
% v  -  v  -  v| -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


ityālocya sa putreṇa sahaiveśvaravarmaṇā /
yamajihvābhidhānāyāḥ kuṭṭanyāḥ sadanaṃ yayau // SoKss_10,1.59 //
% -  -  -  v| v| -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tatra sthūlahanuṃ dīrghadaśanāṃ bhugnanāsikām /
śikṣayantīṃ duhitaram kuṭṭanīṃ tāṃ dadarśa saḥ // SoKss_10,1.60 //
% -  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  v  -| -| v  -  v| -  % D correct


dhanena pūjyate putri sarvo veśyā viśeṣataḥ /
tac ca nāsty anurāgiṇyā rāgaṃ veśyā tyajed ataḥ // SoKss_10,1.61 //
% v  -  v| -  v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| v| -| v  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


doṣāgradūto rāgo hi veśyāpaścimasaṃdhyayoḥ /
mithyaiva darśayedveśyā taṃ naṭīva suśikṣitā // SoKss_10,1.62 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


rañjayettena sā pūrvaṃ duhyādraktaṃ tato dhanam /
dugdhārthaṃ ca tyajedante prāptārthaṃ punarāharet // SoKss_10,1.63 //
% -  v  -  -  v| -| -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


samo yūni śiśau vṛddhe virūpe rūpavatyapi /
veśyājano yo munivatsa cārthaṃ paramaśrute // SoKss_10,1.64 //
% v  -| -  v| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -| -| v  v  -  % C bha-vipulā, pādas compounded?
% v| -  -| v  v  -  v  -  % D correct


iti bruvāṇāṃ duhitustām upāgātsa kuṭṭanīm /
ratnavarmā kṛtātithyastayā ca samupāviśat // SoKss_10,1.65 //
% v  -| v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -| v  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -| v| v  v  -  v  -  % D correct


abravīttāṃ ca putro me tvayārye śikṣyatāmayam /
veśayoṣitkalā yena vaidagdhyaṃ prāpnuyādasau // SoKss_10,1.66 //
% -  v  -  -| v| -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


dīnārāṇāṃ sahasraṃ ca niṣkrayaṃ te dadāmy aham /
tac chrutvā tasya kāmaṃ taṃ pratipede tatheti sā // SoKss_10,1.67 //
% -  -  -  -| v  -  -| v| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


tato vitīrya dīnārānputraṃ tasyai samarpya ca /
sa tam īśvaravarmāṇaṃ ratnavarmā yayau gṛham // SoKss_10,1.68 //
% v  -| v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% v| v| -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


athātreśvaravarmā sa yamajihvāgṛhe kalāḥ /
varṣeṇaikena śikṣitvā pitus tasya gṛhaṃ yayau // SoKss_10,1.69 //
% v  -  -  v  v  -  -| v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


prāptaṣoḍaśavarṣaś ca pitaraṃ tam uvāca saḥ /
arthāddhi dharmakāmau naḥ pūjārthādarthataḥ prathā // SoKss_10,1.70 //
% -  v  -  v  v  -  -| v| % A pathyā
% v  v  -| v| v  -  v| -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


evam uktavate tasmai śraddhāya sa tatheti tat /
pañcānāṃ dravyakoṭīnāṃ bhāṇḍaṃ prīto dadau pitā // SoKss_10,1.71 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -  v| v| v  -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tadādāya vaṇikputraḥ sasārthaḥ sa śubhe 'hani /
prāyād īśvaravarmātha svarṇadvīpābhivāñchayā // SoKss_10,1.72 //
% v  -  -  v| v  -  -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


gacchan kramāt pathi prāpa sa kāñcanapurābhidham /
nagaraṃ tatra cāsannabāhyodyāne samāvasat // SoKss_10,1.73 //
% -  -| v  -| v  -| -  v| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% v  v  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


snātabhuktānuliptaś ca praviśya nagare 'tra saḥ /
yuvā prekṣaṇakaṃ draṣṭumekaṃ devakulaṃ yayau // SoKss_10,1.74 //
% -  v  -  -  v  -  -| -| % A pathyā
% v  -  v| v  v  -| v| -  % B correct
% v  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tatrāpaśyac ca nṛtyantīṃ sundarīṃ nāma lāsikīm /
tāruṇyavātocchalitāṃ rūpābdherlaharīmiva // SoKss_10,1.75 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  -  v  v  -  v  -  % D correct


dṛṣṭvaiva tāṃ tadā so 'bhūttadekagatamānasaḥ /
kruddheva kuṭṭanīśikṣā dūre tasyābhavadyathā // SoKss_10,1.76 //
% -  -  v| -| v  -| -| -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


vayasyaṃ preṣya nṛttānte prārthayām āsa tāṃ ca saḥ /
dhanyāsmīti vidantī ca prahvā sāpy anvamanyata // SoKss_10,1.77 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  v  -| -  v| -| v| -  % B correct
% -  -  -  v| v  -  -| -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


sthāpayitvā nivāse sve nipuṇāmbhāṇḍarakṣiṇaḥ /
tasyā īśvaravarmāsau sundaryā vasatiṃ yayau // SoKss_10,1.78 //
% -  v  -  -| v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tasminmakarakaṭyākhyā tanmātā tam upāgatam /
amānayadgṛhācāraistaistaistatsamayocitaiḥ // SoKss_10,1.79 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


niśāgame vāsagṛhaṃ sphuradratnavitānakam /
nyastaparyaṅkaśayanaṃ prāveśyata tayā ca saḥ // SoKss_10,1.80 //
% v  -  v  -| -  v  v  -| % A bha-vipulā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  v  v| v  -| v| -  % D correct


tatrāramata sundaryā tayānumatayā saha /
vicitrakaraṇe nṛtte surate ca vidagdhayā // SoKss_10,1.81 //
% -  -  v  v  v| -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


gāḍhadarśitarāgāṃ tāṃ pārśvādanapagāminīm /
dṛṣṭvā dvitīye 'hni tato nirgantuṃ nāśakac ca saḥ // SoKss_10,1.82 //
% -  v  -  v  v  -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -  -| v| v  -| % C bha-vipulā
% -  -  -| -  v  -| v| -  % D correct


dadau ca hemaratnādilakṣāṇāṃ pañcaviṃśatim /
tasyai dinadvaye tasminsundaryai sa vaṇigyuvā // SoKss_10,1.83 //
% v  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % D correct


prāptaṃ mayā dhanaṃ bhūri nāhaṃ prāptā bhavādṛśam /
sa eva cenmayā prāptaḥ kiṃ dhanena karomy aham // SoKss_10,1.84 //
% -  -| v  -| v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v| -  v| -  v  -| -  -| % C pathyā
% -| v  -  v| v  -| v  -  % D correct


ityasatyānubandhena sundarīṃ tadagṛhṇatīm /
mātā makarakaṭyevamekāpatyaiva sāha tām // SoKss_10,1.85 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v| -  % D correct


idānīmasmadīyaṃ yattadasyaiva svakaṃ dhanam /
tanmadhye sthāpayitvā tadgṛhyatāṃ putri kā kṣatiḥ // SoKss_10,1.86 //
% v  -  -  -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -| -  v| -| v  -  % D correct


ity uktā sundarī mātrā kṛcchrādiva tadagrahīt /
mene ceśvaravarmā tāṃ mūḍhaḥ satyānurāgiṇīm // SoKss_10,1.87 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tasyā rūpeṇa nṛttena gītena ca hṛtātmanaḥ /
vaṇijo 'tra sthitasyātha tasya māsadvayaṃ yayau // SoKss_10,1.88 //
% -  -| -  -  v| -  -  v| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


tāvac ca tasyai sundaryai koṭyau dve sa dadau kramāt /
athopetyārthadattākhyaḥ sakhā svair am uvāca tam // SoKss_10,1.89 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -| v| v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -| -| v| v  -  v| -  % D correct


sakhe kiṃ kuṭṭanīśikṣā sā yatnopāritāpi te /
kātarasyāstravidyeva niṣphalāvasare gatā // SoKss_10,1.90 //
% v  -| -| -  v  -  -  -| % A pathyā
% -| -  -  -  v  -  v| -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


veśyāpremaṇi sadbhāvo yad asmin budhyate tvayā /
satyaṃ bhavati kiṃ jātu jalaṃ marumarīciṣu // SoKss_10,1.91 //
% -  -  -  v  v| -  -  -| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% -  -| v  v  v| -| -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tatsarvaṃ kṣīyate yāvadihaiva na dhanaṃ tava /
tāvadvrajāmo budhvā hi kṣametaitatpitā na te // SoKss_10,1.92 //
% -  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  v| v| v  -| v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% v  -  -  -  v  -| v| -  % D correct


ity uktas tena mittreṇa vaṇikputro jagāda saḥ /
satyaṃ na veśyāsvāśvāsaḥ sundarī tu na tādṛśī // SoKss_10,1.93 //
% -| -  -| -  v| -  -  v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -| v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -| v| v| -  v  -  % D correct


kṣaṇaṃ hi māmapaśyantī muñcetprāṇānasau sakhe /
tadgatvā bodhayatyetāṃ gantavyaṃ yadi sarvathā // SoKss_10,1.94 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


evam uktaḥ sa tenārthadattastasyaiva saṃnidhau /
māturmakarakaṭyāś ca sundarīmavadattataḥ // SoKss_10,1.95 //
% -  v| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  v  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tava tāvadasāmānyā prītirīśvaravarmaṇi /
gantavyaṃ cādhunāvaśyaṃ svarṇadvīpaṃ vaṇijyayā // SoKss_10,1.96 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tataḥ prāpsyatyayaṃ lakṣmīṃ yayāgatya tvadantike /
yāvatkālaṃ sukhaṃ sthāsyatyanumanyasva tatsakhi // SoKss_10,1.97 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


tacchrutvā sāśrunayanā paśyantīśvaravarmaṇaḥ /
mukhaṃ kṛtaviṣādā sā sundarī ca tam abhyadhāt // SoKss_10,1.98 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -| -| % C pathyā
% -  v  -| v| v| -  v  -  % D correct


yūyaṃ jānīta kimahaṃ vacmyantamanavekṣya kaḥ /
kasya pratyeti tadalaṃ yadvidhattāṃ vidhirmama // SoKss_10,1.99 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% -  -  v  v  v  -  v| -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


tac chrutvovāca mātā tāṃ mā duḥkhaṃ dhṛtirastu te /
eṣyatyeva priyo 'yaṃ te siddhārthastvāṃ na hāsyati // SoKss_10,1.100 //
% -| -  -  -  v| -  -| -| % A pathyā
% -| -  -| v  v  -  v| -  % B correct
% -  -  -  -| v  -| -| -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


iti mātā kilāśvāsya kṛtasaṃvittayā saha /
mārgāgre guptam ekasmin kūpe jālam akārayat // SoKss_10,1.101 //
% v  v| -  -| v  -  -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tadā ceśvaravarmābhūttaddolārūḍhamānasaḥ /
śucevālpālpamāhārapānaṃ cakre ca sundarī // SoKss_10,1.102 //
% v  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


gītavāditranṛtteṣu na babandha ratiṃ ca sā /
āśvāsyate sma praṇayaistaistair īśvaravarmaṇā // SoKss_10,1.103 //
% -  v  -  -  v  -  -  v| % A pathyā
% v| v  -  v| v  -| v| -  % B correct
% -  -  v  -| -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tato dine vayasyokte sundarīmandirāttataḥ /
cacāleśvaravarmā sa kuṭṭanīkṛtamaṅgalaḥ // SoKss_10,1.104 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


anuvavrāja codaśruḥ sundarīṃ taṃ samātṛkā /
nagarādbahirā kūpadbaddhāntarjālakāttataḥ // SoKss_10,1.105 //
% v  v  -  -  v| -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tato nivartya yāvac ca sundarīṃ tāṃ prayāti saḥ /
tāvadātmā tayā kūpe jālapṛṣṭhe nicikṣipe // SoKss_10,1.106 //
% v  -| v  -  v| -  -| v| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


hā hā svāmini hā putrītyākrandaḥ sumahāṃs tataḥ /
dāsīnāṃ bhṛtyavargasya tanmātuścātra śuśruve // SoKss_10,1.107 //
% -| -| -  v  v| -| -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tena pratinivṛttyaiva samittraḥ sa vaṇiksutaḥ /
kūpe kṣiptatanuṃ kāntāṃ buddhvā mohamagātkṣaṇam // SoKss_10,1.108 //
% -  -| v  v  v  -  -  v| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sapralāpaṃ ca śocantī tasmin makarakaṭy atha /
svānavātārayadbhṛtyān kūpe snigdhān sasaṃvidaḥ // SoKss_10,1.109 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


rajjubhiste 'vatīryaiva diṣṭyā jīvati jīvati /
ity uktvā tāṃ tataḥ kūpādutkṣipanti sma sundarīm // SoKss_10,1.110 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -| -  -| -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % D correct


utkṣiptā mṛtakalpaṃ sā kṛtvātmānaṃ niveditam /
pratyāgataṃ vaṇikputramālāpaṃ śanakair dadau // SoKss_10,1.111 //
% -  -  -| v  v  -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


samāśvastāṃ samādāya hṛṣṭastāṃ sānugaḥ priyām /
agādīśvaravarmāsau pratyāvṛttyaiva tadgṛham // SoKss_10,1.112 //
% v  -  -  -| v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


niścitya sundarīpremapratyayaṃ janmanaḥ phalam /
tatprāptim eva matvā sa yātrābuddhiṃ punarjahau // SoKss_10,1.113 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -  -  v| -  v| -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tato baddhasthitiṃ tatra so 'rthadattaḥ sakhā punaḥ /
tam abhyadhātsakhe mohātkimātmā nāśitastvayā // SoKss_10,1.114 //
% v  -| -  -  v  -| -  v| % A pathyā
% -| v  -  -| v  -| v  -  % B correct
% v| -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


mā bhūtte sundarīsnehapratyayaḥ kūpapātataḥ /
atarkyā kuṭṭanīkūṭaracanā hi vidherapi // SoKss_10,1.115 //
% -| -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v| v  -  v  -  % D correct


pituś ca kṣapitārthaḥ kiṃ vakṣyase yāsyasi kva vā /
tadito 'dyāpi niryāhi kalyāṇe cenmatistava // SoKss_10,1.116 //
% v  -| -| v  v  -  -| -| % A pathyā
% -  v  -| -  v  -| v| -  % B correct
% v  v  -| -  v| -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


etat tasya vacaḥ sakhyur avadhīrya vaṇig yuvā /
māsenānyadvyayīcakre tatra koṭitrayaṃ sa tat // SoKss_10,1.117 //
% -  -| -  v| v  -| -  v| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v| -  -  v  -| v| -  % D correct


tato hṛtasvo dattārdhacandrakaḥ sundarīgṛhāt /
tayā makarakaṭyātha kuṭṭanyā niravāsyata // SoKss_10,1.118 //
% v  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


arthadattādayas te ca gatvā svanagaraṃ drutam /
tatpitre tatsamācakhyuryathāvṛttamaśeṣataḥ // SoKss_10,1.119 //
% -  v  -  -  v  -| -| v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


sa tatpitā ratnavarmā tad buddhvā duḥkhito bhṛśam /
kuṭṭanīṃ yamajihvāṃ tāṃ gatvāvocad vaṇikpatiḥ // SoKss_10,1.120 //
% v| -  v  -| -  v  -  -| % A ra-vipulā
% -| -  -| -  v  -| v  -  % B correct
% -  v  -| v  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


gṛhītvā mūlyamīdṛksa tvayā me śikṣitaḥ sutaḥ /
hṛtaṃ makarakaṭyā yatsarvasvaṃ tasya helayā // SoKss_10,1.121 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% v  -| v  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


ity uktvā putravṛttāntaṃ tasyai sa tamavarṇayat /
tataḥ sā yamajihvāṃ taṃ vṛddhakuṭṭanyabhāṣata // SoKss_10,1.122 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  -| -| v  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ānāyayeha putraṃ te kariṣyāmi tathā yathā /
tasyā makarakaṭyāstatsarvasvaṃ sa hariṣyati // SoKss_10,1.123 //
% -  -  v  -  v| -  -| -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % D correct


evaṃ tayā pratijñāte kuṭṭanyā yamajihvayā /
tadaiva śīghraṃ saṃdiśya vṛttyā dānapuraḥsaram // SoKss_10,1.124 //
% -  -| v  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v| -  -| -  -  v| % C ma-vipulā
% -  -| -  v  v  -  v  -  % D correct


ratnavarmā tatas tasya putrasyānayanāya saḥ /
tanmittramarthadattaṃ ca prajighāya hitaiṣiṇam // SoKss_10,1.125 //
% -  v  -  -| v  -| -  v| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


arthadattaḥ sa gatvā ca tatkāñcanapuraṃ puram /
tasmai taṃ sarvasaṃdeśaṃ śaśaṃseśvaravarmaṇe // SoKss_10,1.126 //
% -  v  -  -| v| -  -| v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


punastaṃ cābravīnmitraṃ nākārṣīstvaṃ vaco hi me /
tad adya veśyāsadbhāvo dṛṣṭaḥ pratyakṣatas tvayā // SoKss_10,1.127 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -| v| -  % B correct
% v| -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -| v  -  % D correct


ardhacandras tvayā prāpto dattvā tatkoṭipañcakam /
kaḥ prājño vāñchati snehaṃ veśyāsu sikatāsu ca // SoKss_10,1.128 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  -  v| v  v  -  v| -  % D correct


kimucyate vā bhavato vastudharmo 'yamīdṛśaḥ /
tāvadvidagdho vīraś ca naro bhāgī śubhasya ca // SoKss_10,1.129 //
% v  -  v  -| -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% v  -| -  -| v  -  v| -  % D correct


yāvat patati naivāsau rāmāvibhramabhūmiṣu /
tadāgaccha pituḥ pārśvaṃ manyupratikṛtiṃ kuru // SoKss_10,1.130 //
% -  -| v  v  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


ity uktvā so 'rthadattena tenānīyata satvaram /
āśvāsyeśvaravarmāsau pituḥ pārśvamupāgataḥ // SoKss_10,1.131 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


pitrā caikasutasnehātsāntvayitvaiva tena saḥ /
nīto 'bhūdyamajihvāyāḥ kuṭṭanyā nikaṭaṃ punaḥ // SoKss_10,1.132 //
% -  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


pṛṣṭaścātra tayācakhyau so 'rthadattamukhena tam /
svodantaṃ sundarīkūpanipātāntaṃ dhanakṣayam // SoKss_10,1.133 //
% -  -  -  v| v  -  -  -| % A pathyā
% -| v  -  v  v  -  v| -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


yamajihvā tato 'vādīd aham evāparādhinī /
yad vismṛtya mayā māyām etām eṣa na śikṣitaḥ // SoKss_10,1.134 //
% v  v  -  -| v  -| -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


kūpe makarakaṭyā hi jālamantarnyabadhyata /
tatpṛṣṭhe sundarī dehamakṣipanna mamāra yat // SoKss_10,1.135 //
% -  -| v  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v| -  % D correct


tadatrāsti pratīkāra ity uktvā sāpi kuṭṭanī /
ānāyayastvadāsībhir ālaṃ nāma svamarkaṭam // SoKss_10,1.136 //
% v  -  -  -| v  -  -  v| % A pathyā
% -| -  -| -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


dattvāgre svaṃ ca dīnārasahasraṃ tam uvāca sā /
nigileti tataḥ so 'pi śikṣitastannigīrṇavān // SoKss_10,1.137 //
% -  -  -| -| v| -  -  v  % A pathyā, pādas compounded?
% v  -  -| v| v  -  v| -  % B correct
% v  v  -  v| v  -| -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


putrāsmai viṃśatiṃ dehi dehyasmai pañcaviṃśatim /
ṣaṣṭimasmai śataṃ cāsmā iti nānāvyayeṣu ca // SoKss_10,1.138 //
% -  -  -| -  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v| -  -  v  -  v| -  % D correct


dāpyamāno nigīrṇāṃstāṃstayātra yamajihvayā /
udgīryodgīrya dīnārāṃs tathaiva sa kapirdadau // SoKss_10,1.139 //
% -  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


ālayuktiṃ pradarśyaitāṃ yamajihvābravītpunaḥ /
gṛhāṇeśvaravarmaṃstvametaṃ markaṭapotakam // SoKss_10,1.140 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


punastatsundarīveśma prāgvadgatvā dine dine /
evaṃ guptanigīrṇāṃs tān mṛgayasvāmuto vyaye // SoKss_10,1.141 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


dṛṣṭvā cintāmaṇiprakhyaṃ saitamālaṃ ca sundarī /
dattvā te prārthya sarvasvaṃ kapimekaṃ grahīṣyati // SoKss_10,1.142 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -| -| -  v| -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


gṛhītataddhano dattvā nigīrṇāhardvayavyayam /
imaṃ tasyai tato dūraṃ yāyāstvamavilambitam // SoKss_10,1.143 //
% v  -  v  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ity uktvā yamajihvā tattasmāyīśvaravarmaṇe /
markaṭaṃ taṃ dadau bhāṇḍaṃ pitā koṭidvayasya ca // SoKss_10,1.144 //
% -| -  -| v  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% v  -| -  -  v  -  v| -  % D correct


tadgṛhītvaiva sa prāyāttatkāñcanapuraṃ punaḥ /
sṛṭāgradūtaḥ sundaryā tadgṛhaṃ praviveśa ca // SoKss_10,1.145 //
% -  v  -  -  v| -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| v  v  -  v| -  % D correct


sā taṃ sādhanasarvasvaṃ nirbandham iva sundarī /
abhyanandatsasuhṛdaṃ kaṇṭhāśleṣādisaṃbhramaiḥ // SoKss_10,1.146 //
% -| -| -  v  v  -  -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


viśvāsyeśvaravarmātha tatsamakṣaṃ kṣaṇāntare /
ālamānaya gatveti so 'rthadattam abhāṣata // SoKss_10,1.147 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


tatheti tena gatvā ca samānīyata markaṭaḥ /
nigīrṇapūrvadīnārasahasraṃ sa jagāda tam // SoKss_10,1.148 //
% v  -  v| -  v| -  -| v| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| v| v  -  v| -  % D correct


āla putra prayacchādya dīnārāṇāṃ śatatrayam /
āhārapānasya kṛte tāmbūlādivyaye śatam // SoKss_10,1.149 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  -  v| v  -| % C bha-vipulā
% -  -  -  -  v  -| v  -  % D correct


śataṃ makarakaṭyai ca dehyambāyai dvijātiṣu /
śataṃ śeṣaṃ sahasrādyatsundaryai tatsamarpaya // SoKss_10,1.150 //
% v  -| v  v  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


evamīśvaravarmokto markaṭaḥ sa tathaiva tān /
udgīryodgīrya dīnārān prāṅnigīrṇānvyayeṣv adāt // SoKss_10,1.151 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -| v| v  -  v| -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


itthaṃ yuktyānayā nityaṃ yāvadīśvaravarmaṇā /
ālo vyayeṣu dīnārāndāpyate pakṣamātrakam // SoKss_10,1.152 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tāvanmakarakaṭyevaṃ sundarī ca vyacintayat /
aho cintāmaṇirayaṃ siddho 'sya kapirūpadhṛt // SoKss_10,1.153 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -| -  -  v  v  v  -| % C na-vipulā
% -  -| v| v  v  -  v  -  % D correct


dine dine sahasraṃ yo dīnārāṇāṃ prayacchati /
eṣo 'munā ced asmākaṃ dattaḥ siddhaṃ manorathaiḥ // SoKss_10,1.154 //
% v  -| v  -| v  -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -| -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


ityālocya samaṃ mātrā vijane 'rthayate sma tam /
sundarīśvaravarmāṇaṃ bhuktottarasukhasthitam // SoKss_10,1.155 //
% -  -  -  v| v  -| -  -| % A pathyā
% v  v  -| v  v  -| v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


prasādo mayi satyaṃ cedālametaṃ prayaccha me /
tac chrutveśvaravarmā tāṃ nijagāda hasanniva // SoKss_10,1.156 //
% v  -  -| v  v| -  -| -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -| -  -  v  v  -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


asau tātasya sarvasvaṃ tac ca dātuṃ na yujyate /
ityūcivāṃsaṃ ca punaḥ sundarī tam uvāca sā // SoKss_10,1.157 //
% v  -| -  -  v| -  -  -| % A pathyā
% -| v| -  -| v| -  v  -  % B correct
% -  -  v  -  -| v| v  -| % C bha-vipulā
% -  v  -| v| v  -  v| -  % D correct


dadāmi pañcakoṭīrvastadayaṃ dīyatāmiti /
tata īśvaravarmā ca niścityaiva jagāda tam // SoKss_10,1.158 //
% v  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% v  v| -  v  v  -  -| v| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


dadāsi yadi sarvasvamidaṃ vā nagaraṃ mama /
tathāpi yujyate naiṣa dātuṃ kimiti koṭibhiḥ // SoKss_10,1.159 //
% v  -  v| v  v| -  -  v  % A pathyā, pādas compounded?
% v  -| -| v  v  -| v  -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


śrutvaitatsundarī smāha sarvasvaṃ te dadāmy aham /
dehyetaṃ markaṭaṃ mahyamambā kupyatu nāma me // SoKss_10,1.160 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v| -  v| -  % D correct


ity uktvā sundarī pādau jagrāheśvaravarmaṇaḥ /
ūcustato 'rthadattādyā dīyatāṃ yadbhavatviti // SoKss_10,1.161 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tataśceśvaravarmā taṃ tathā dātumamanyata /
anayat saha sundaryā dinaṃ tac ca prahṛṣṭayā // SoKss_10,1.162 //
% v  -  -  v  v  -  -| -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  v  -| v  v| -  -  -| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


prātaścābhyarthamānāyai sundaryai markaṭaṃ sa tam /
nigīrṇaguptadīnārasahasradvitayaṃ dadau // SoKss_10,1.163 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v| -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


tanmūlyaṃ gṛhasarvasvaṃ tasyāścādāya tatkṣaṇam /
tataḥ prāyāddrutaṃ cāgātsvarṇadvīpaṃ vaṇijyayā // SoKss_10,1.164 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


sundaryai ca prahṛṣṭāsyai dadāvālo dinadvayam /
sa sahasraṃ sahasraṃ tāndīnārānyācitaḥ kapiḥ // SoKss_10,1.165 //
% -  -  -| -| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v| v  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


tṛtīye 'hnyasakṛtprītyā yācyamāno 'py asau yadā /
nādātkiṃcittadā muṣṭyāṃ sundarī tamatāḍayat // SoKss_10,1.166 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  v  -  -||v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


sa tāḍitaḥ krudhotpatya markaṭo daśanair nakhaiḥ /
sundaryās tajjananyāś ca ghnantyoḥ pāṭitavān mukham // SoKss_10,1.167 //
% v| -  v  -| v  -  -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tatas tajjananī sā taṃ sravadraktamukhī krudhā /
laguḍaistāḍayām āsa tenālo 'tra mamāra saḥ // SoKss_10,1.168 //
% v  -| -  v  v  -| -| -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% -  -  -| v| v  -  v| -  % D correct


taṃ mṛtaṃ vīkṣya sarvasvaṃ naṣṭamālocya duḥkhitā /
prāṇatyāgodyatā sābhūjjananyā saha sundarī // SoKss_10,1.169 //
% -| v  -| -  v| -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v  v| -  v  -  % D correct


jālaṃ makarakaṭyā tatkṛtvā yasya hṛtaṃ dhanam /
ālaṃ kṛtvādya tenāsyāḥ sarvasvaṃ sudhiyā hṛtam // SoKss_10,1.170 //
% -  -| v  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tayānyasya kṛtaṃ jālamālaṃ jñātaṃ tu nātmanaḥ /
ity uvācātra vijñātavṛttānto vihasañjanaḥ // SoKss_10,1.171 //
% v  -  -  v| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -| v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tataḥ sā sundarī kṛcchrāddehatyāgānnyavartyata /
svajanair jananīyuktā naṣṭārthā pāṭitānanā // SoKss_10,1.172 //
% v  -| -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


sa cārjitādhikaśrīkaḥ svarṇadvīpāttato 'cirāt /
āgādīśvaravarmā taccitrakūṭe pitur gṛham // SoKss_10,1.173 //
% v| -  v  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


tam upāgatamarjitāmitārthaṃ
sutamālokya pitā ca ratnavarmā /
abhipūjya sa kuṭṭanīṃ dhanena
yamajihvāṃ sumahotsavaṃ cakāra // SoKss_10,1.174 //
% v| v  -  v  v  -  v  -  v  -  -  %
% v  v  -  -  v| v  -| v| -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v| v| -  v  -| v  -  v  % incorrect: last syllable short
% v  v  -  -| v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


sa ca viditātulamāyo viraktacetā vilāsinīsaṅge /
āsīdīśvaravarmā tato 'tra kṛtadārasaṃgrahaḥ svagṛhe // SoKss_10,1.175 //
% v| v| v  v  -  v  v  -  -| v  -  v  -  -| v  -  v  -  -  -  %
% -  -  -  v  v  -  -| v  -| v| v  v  -  v  -  v  -| v  v  -  % Gīti (30+30 morae)


evaṃ nareśa vanitāhṛdaye na jātu kūṭādṛte vasati satyakathālavo 'pi /
tatsārthasādhyagamanāsu sadaiva tāsu śūnyāṭavīṣviva rameta na bhūtikāmaḥ // SoKss_10,1.176 //
% -  -| v  -  v| v  v  -  v  v  -| v| -  v  % Vasantatilaka (14)
% -  -  v  -| v  v  v| -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v| v  -  v| -  v  % Vasantatilaka (14)
% -  -  v  -  v  v| v  -  v| v| -  v  -  -  % Vasantatilaka (14)


iti marubhūtervadanāc chrutvā sa yathāvadālajālakathām /
naravāhanadattas tacchraddhāya jahāsa gomukhādiyutaḥ // SoKss_10,1.177 //
% v  v| v  v  -  -  v  v  -| -  -| v| v  -  v  -  v  -  v  v  -  %
% v  v  -  v  v  -  -| -  -  -  v| v  -  v| -  v  -  v  v  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsarītsāgare śaktiyaśolambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

evaṃ veśyāsvasadbhāve kathite marubhūtinā /
ācakhyau gomukho dhīmāṃstadvatkumudikākathām // SoKss_10,2.1 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


āsīdvikramasiṃhākhyaḥ pratiṣṭhāne mahīpatiḥ /
vyadhāyi vidhinānvartho yaḥ siṃha iva vikrame // SoKss_10,2.2 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -| -  v| v  v| -  v  -  % D correct


yasyeśvarasya subhagā nadīnaprabhavā priyā /
alaṃkāratanurdevī śaśilekheti cābhavat // SoKss_10,2.3 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% v  -  -  v  v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tamekadā svanagare sthitaṃ saṃbhūya gotrajāḥ /
pañcaṣā gṛhamāgatya rājānaṃ paryaveṣṭayan // SoKss_10,2.4 //
% v  -  v  -| v  v  v  -| % A na-vipulā
% v  -| -  -  v| -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


mahābhaṭo vīrabāhuḥ subāhuḥ subhaṭas tathā /
nṛpaḥ pratāpādityaś ca sarve 'py ete mahābalāḥ // SoKss_10,2.5 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% v  -  -| v  v  -| v  -  % B correct
% v  -| v  -  -  -  -| v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -||-  -| v  -  v  -  % D correct


teṣu sāmādi yuñjānaṃ nirākṛtya svamantriṇam /
rājā vikramasiṃho 'sau yuddhāyaiṣāṃ viniryayau // SoKss_10,2.6 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


pravṛtte śastrasaṃpāte sa nṛpaḥ sainyayor dvayoḥ /
śauryadarpādgajārūḍhaḥ praviveśāhavaṃ svayam // SoKss_10,2.7 //
% v  -  -| -  v  -  -  -| % A pathyā
% v| v  -| -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


dhanurdvitīyaṃ dṛṣṭvā taṃ dalayantaṃ dviṣaccamūm /
mahābhaṭādyāḥ pañcāpi rājāno 'bhyapatansamam // SoKss_10,2.8 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -| v  v  -  v  -  % D correct


tadbale ca samaṃ bhūyasyakhile 'py abhidhāvati /
balaṃ vikramasiṃhasya tadatulyam abhajyata // SoKss_10,2.9 //
% -  v  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -||v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tato 'nantaguṇākhyas taṃ mantrī pārśvasthito 'bravīt /
bhagnamasmadbalaṃ tāvajjayo nāstīha sāṃpratam // SoKss_10,2.10 //
% v  -| -  v  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


vidhūyāsmān kṛtaś cāyaṃ balavadvigrahas tvayā /
tacchivāyādhunāpīdaṃ madīyaṃ vacanaṃ kuru // SoKss_10,2.11 //
% v  -  -  -| v  -| -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


avaruhya dvipād asmād āruhya ca turaṅgamam /
ehy anyaviṣayaṃ yāvo jīvañ jetāsyarīn punaḥ // SoKss_10,2.12 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% -| -  v  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


iti mantrigirā svair amavatīrya sa vāraṇāt /
hayārūḍhaḥ samaṃ tena svabālānniryayau punaḥ // SoKss_10,2.13 //
% v  v| -  v  v  -| -| v  % A pathyā, pādas compounded?
% v  v  -  v| v| -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


yayau ca veṣacchannaḥ san sahitas tena mantriṇā /
rājā vikramasiṃho 'sau kramād ujjayinīṃ purīm // SoKss_10,2.14 //
% v  -| v| -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -| -  v| -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


tasyāṃ kumudikākhyāyāḥ prakhyātavasusaṃpadaḥ /
mantridvitīyo vasatiṃ vilāsinyā viveśa saḥ // SoKss_10,2.15 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v| -  % D correct


akasmāttaṃ gṛhāyātaṃ dṛṣṭvā sāpi vyacintayat /
puruṣātiśayaḥ ko'pi mamāyaṃ gṛhamāgataḥ // SoKss_10,2.16 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  v  v  -| -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tejasā lakṣaṇaiś caiṣa mahān rājeti sūcyate /
tan me yathepsitaṃ sidhyed īdṛk cet svīkṛto bhavet // SoKss_10,2.17 //
% -  v  -| -  v  -| -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -| -| v  -  v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


ityālocya tamutthāya svāgatenābhinandya ca /
cakāra mahadātithyaṃ rājñaḥ kumudikāsya sā // SoKss_10,2.18 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


viśrāntaṃ ca jagādainaṃ rājānaṃ sā kṣaṇāntare /
dhanyāhamadya sukṛtaṃ prāktanaṃ phalitaṃ mama // SoKss_10,2.19 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  v  -| v  v  -| v  -  % D correct


devena svayamāgatya yadgṛhaṃ me pavitritam /
tadanena prasādena krītā dāsīyamasmi te // SoKss_10,2.20 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


yadasti me hastiśataṃ hayānāṃ dve tathāyute /
mandiraṃ pūrṇaratnaṃ ca tadāyattamidaṃ tava // SoKss_10,2.21 //
% v  -  v| -| -  v  v  -| % A bha-vipulā
% v  -  -| -| v  -  v  -  % B correct
% -  v  -| -  v  -  -| v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


ity uktvā sā kumudikā rājānaṃ tam upācarat /
snānādinopacāreṇa mahārheṇa samantrikam // SoKss_10,2.22 //
% -| -  -| -| v  v  v  -| % A na-vipulā
% -  -  -| v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tatas tanmandire sākaṃ tayā tatrārpitasvayā /
rājā vikramasiṃho 'sau khinnastasthau yathāsukham // SoKss_10,2.23 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


bubhuje draviṇaṃ tasyā yācakebhyo dadau ca saḥ /
na ca sādarśayat tasya vikāraṃ tuṣyati sma tu // SoKss_10,2.24 //
% v  v  -| v  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% v| v| -  -  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v| -  % D correct


aho mayyanurakteyamiti tuṣṭaṃ tato nṛpam /
taṃ so 'nantaguṇo mantrī raho 'vādītsahasthitaḥ // SoKss_10,2.25 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v| -  -| v  -| v  -  % B correct
% -| -| -  v  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


veśyānāṃ deva sadbhāvo nāstyeva kurute punaḥ /
yatte kumudikā bhaktiṃ na jāne tatra kāraṇam // SoKss_10,2.26 //
% -  -  -| -  v| -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v| -  -| -  v| -  v  -  % D correct


etattasya vacaḥ śrutvā sa rājā nijagāda tam /
maivaṃ kumudikā prāṇānapi muñcati matkṛte // SoKss_10,2.27 //
% -  -  -  v| v  -| -  -| % A pathyā
% v| -  -| v  v  -  v| -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v| -  v  v| -  v  -  % D correct


na cetpratyeṣi tadahaṃ pratyayaṃ darśayāmi te /
ity uktvā taṃ svasacivaṃ rājā vyājamimaṃ vyadhāt // SoKss_10,2.28 //
% v| -  -  -  v| v  v  -| % A na-vipulā
% -  v  -| -  v  -  v| -  % B correct
% -| -  -| -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


śanaiḥ kṛśīkṛtya tanuṃ mitapāno 'lpabhojanaḥ /
cakāra mṛtamātmānaṃ niśceṣṭaṃ luṭhitāṅgakam // SoKss_10,2.29 //
% v  -| v  -  -  v| v  -| % A bha-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tato 'dhiropya śibikāṃ ninye parijanena saḥ /
śmaśānaṃ śocatānantaguṇe kṛtakaduḥkhite // SoKss_10,2.30 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% -  -| v  v  v  -  v| -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


sā ca śokākumudikā vāryamāṇāpi bāndhavaiḥ /
āgatya tenaiva samaṃ samārohaccitopari // SoKss_10,2.31 //
% -| v| -  -  v  v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v| -  -  v| v  -| % C bha-vipulā
% v  -  -  -  v  -  v  -  % D correct


yāvanna dīpyate vahnistāvadanvāgatāṃ sa tām /
buddhvā kumudikāṃ rāja samuttasthau sajṛmbhikam // SoKss_10,2.32 //
% -  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v| -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


pratyujjīvita eṣo 'tra diṣṭyā diṣṭyeti vādinaḥ /
sarve kumudikāyuktaṃ ninyustaṃ svagṛhaṃ mudā // SoKss_10,2.33 //
% -  -  -  v  v| -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


athotsave kṛte prāptaḥ sa rājā prakṛtiṃ rahaḥ /
kacciddṛṣṭo 'nurāgo 'syā iti taṃ smāha mantriṇam // SoKss_10,2.34 //
% v  -  v  -| v  -| -  -| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -  -  -| v  -  -| -| % C pathyā
% v  v| -| -  v| -  v  -  % D correct


tatas taṃ so 'bravīnmantrī na pratyemyevam apy aham /
astyatra kāraṇaṃ nūnaṃ tatpaśyāmo 'tra niścayam // SoKss_10,2.35 //
% v  -| -| -| v  -  -  -| % A pathyā
% -| -  -  -  v| -| v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


prakāśayām astv ātmānam asyai yenaitad arpitam /
balaṃ mittrabalaṃ cānyat prāpya hanmo ripūn raṇe // SoKss_10,2.36 //
% v  -  v  -| -| -  -  v| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


evaṃ tasminvadatyeva mantriṇyatrāyayau punaḥ /
sa guptaprahitaścāraḥ sa ca pṛṣṭo 'bravīdidam // SoKss_10,2.37 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v| -  -  v  v  -  -  -| % C pathyā
% v| v| -  -| v  -  v  -  % D correct


vair ibhir viṣayo vyāptaḥ śaśilekhā tu lokataḥ /
devī rājño mṛṣā śrutvā vipattiṃ vahnimāviśat // SoKss_10,2.38 //
% -| v  -| v  v  -| -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


etaccāravacaḥ śrutvā śokāśanihatastadā /
hā devi hā satītyādi vilalāpa sa bhūpatiḥ // SoKss_10,2.39 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -| -  v| -| v  -  -  v| % C pathyā
% v  v  -  v| v| -  v  -  % D correct


tataḥ krameṇa vijñātatattvā kumudikātra sā /
etya vikramasiṃhaṃ tamāśvāsyovāca bhūpatim // SoKss_10,2.40 //
% v  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v| -  % B correct
% -  v| -  v  v  -  -| v  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


prāgeva mama nādiṣṭaṃ kiṃ devenādhunāpi yat /
dhanair madīyaiḥ sabalaiḥ kriyatāmarinigrahaḥ // SoKss_10,2.41 //
% -  -  v| v  v| -  -  -| % A pathyā
% -| -  -  -  v  -  v| -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% v  v  -  v  v  -  v  -  % D correct


ity uktaḥ sa tayā kṛtvā taddhanair adhikaṃ balam /
yayau rājā svamittrasya rājño balavato 'ntikam // SoKss_10,2.42 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tadbalaiḥ svabalaistaiś ca saha gatvā nihatya tān /
pañcāpy arinṛpānyuddhe tadrājyānyapyavāpa saḥ // SoKss_10,2.43 //
% -  v  -| v  v  -  -| v| % A pathyā
% v  v| -  -| v  -  v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


tatastuṣṭaḥ kumudikāṃ so 'bravīttāṃ saha sthitām /
prīto 'smi te tavābhīṣṭaṃ kiṃ karomyucyatāmiti // SoKss_10,2.44 //
% v  -  -  -| v  v  v  -| % A na-vipulā
% -| v  -  -| v  -| v  -  % B correct
% -  -| v| -| v  -  -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


athāvocatkumudikā satyaṃ tuṣṭo 'si cetprabho /
taduddharedaṃ hṛcchalyamekaṃ mama cirasthitam // SoKss_10,2.45 //
% v  -  -  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| v  v| v  -  v  -  % D correct


ujjayinyāṃ dvijasutaṃ śrīdharaṃ nāma me priyam /
rājñālpenāparādhena baddhaṃ tasmādvimocaya // SoKss_10,2.46 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% -  v  -| -  v| -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


dṛṣṭvā tvāṃ bhāvikalyāṇamuttamai rājalakṣaṇaiḥ /
etatkāryakṣamaṃ deva bhaktyā sevitavaty aham // SoKss_10,2.47 //
% -  -| -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


abhīṣṭasiddhinair āśyādārohaṃ tvaccitāmapi /
viphalaṃ jīvitaṃ matvā vinā taṃ vipraputrakam // SoKss_10,2.48 //
% v  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


evam uktavatīṃ tāṃ sa rājāvocadvilāsinīm /
sādhayiṣyāmyahaṃ tatte dhīrā suvadane bhava // SoKss_10,2.49 //
% -  v| -  v  v  -| -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ity uktvā mantrivacanaṃ saṃsmṛtyācintayac ca saḥ /
satyaṃ veśyāsvasadbhāvaḥ prokto 'nantaguṇena me // SoKss_10,2.50 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -| v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


atastu pūraṇīyaiṣā varākhyāḥ kāmanā mayā /
iti saṃkalpya sabalaḥ sa tāmujjayinīmagāt // SoKss_10,2.51 //
% v  -  v| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  v| -  -  v| v  v  -| % C na-vipulā
% v| -  -  v  v  -  v  -  % D correct


śrīdharaṃ mocayitvā taṃ dattvā ca draviṇaṃ bahu /
vyādhātkumudikāṃ tatra priyasaṃgamasusthitām // SoKss_10,2.52 //
% -  v  -| -  v  -  -| -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


āgatya ca svanagaraṃ mantrimantram alaṅghayan /
kramād vikramasimho 'sau bubhuje sakalāṃ mahīm // SoKss_10,2.53 //
% -  -  v| -| v  v  v  -| % A na-vipulā
% -  v  -  v| v  -  v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


evaṃ hṛdayamajñeyamagādhaṃ veśayoṣitām /
... // SoKss_10,2.54 //
% -  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct


ityākhyāya kathāṃ tasminvirate tatra gomukhe /
naravāhanadattāgre jagādātha tapantakaḥ // SoKss_10,2.55 //
% -  -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -| -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


deva na pratyayaḥ strīṣu capalāsvakhilāsvapi /
ciraṇṭīṣvapi na grāhyo veśastrīṣv iva sarvadā // SoKss_10,2.56 //
% -  v| -| -  v  -| -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  v  v| -| -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


ihaiva yanmayā dṛṣṭamāśvaryaṃ vacmi tacchṛṇu /
balavarmābhidhāno 'bhūdasyām eva vaṇikpuri // SoKss_10,2.57 //
% v  -  v| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% v  v  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


candraśrīs tasya bhāryābhūt sā ca vātāyanāgrataḥ /
bhavyaṃ śīlaharaṃ nāma dadarśaikaṃ vaṇiksutam // SoKss_10,2.58 //
% -  -  -| -  v| -  -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


sakhīgṛhaṃ tamānīya tanmukhenaiva tatkṣaṇam /
araṃsta madanākrāntā tena sākamalakṣitā // SoKss_10,2.59 //
% v  -  v  -| v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


pratyahaṃ ca samaṃ tena yāvat sā ramate tathā /
tāvattatsaṅginī jñātā samagrair bhṛtyabāndhavaiḥ // SoKss_10,2.60 //
% -  v  -| v| v  -| -  v| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


ekas tu balavarmā tāṃ nājñāsīd asatīṃ patiḥ /
prāyeṇa bhāryādauḥśīlyaṃ snehāndho nekṣate janaḥ // SoKss_10,2.61 //
% -  -| v| v  v  -  -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v  -| v  -  % D correct


atha dāhajvaras tasya samabhūdvalavarmaṇaḥ /
tena cāntyāmavasthāṃ sa kramātsaṃprāptavānvaṇik // SoKss_10,2.62 //
% v  v| -  -  v  -| -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v| -  -  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tadavasthe 'pi tasmiṃś ca tadbhāryā sā dine dine /
agādupapates tasya nikaṭaṃ svasakhīgṛhe // SoKss_10,2.63 //
% v  v  -  -| v| -  -| v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% v  -  v  v  v  -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tatraiva cāsyāṃ tiṣṭhantyāmanyedyustatpatirmṛtaḥ /
agacchatsā ca tadbuddhvā tamāpṛcchyāśu kāmukam // SoKss_10,2.64 //
% -  -  v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


ārohaca samaṃ tena patyā sā tacchucā citām /
svajanair vāryamāṇāpi śīlajñaiḥ kṛtaniścayā // SoKss_10,2.65 //
% -  -  v  v| v  -| -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


itthaṃ duravadhāryaiva strīcittasya gatiḥ kila /
anyāsaṅgaṃ ca kurvanti mriyante ca patiṃ vinā // SoKss_10,2.66 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


evaṃ tapantakenokte kramāddhariśikho 'bhyadhāt /
atrāpi devadāsasya yadvṛttaṃ tan na kiṃ śrutam // SoKss_10,2.67 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  -  -| -| v| -| v  -  % D correct


kuṭumbī devadāsākhyo grāme sa hy abhavatpurā /
duḥśīleti ca tasyāsīnnāmnānvarthena gehinī // SoKss_10,2.68 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -| -||v  v  -  v  -  % B correct
% -  -  -  v| v| -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


tāṃ cānyapuruṣāsaktāṃ vividuḥ prātiveśikāḥ /
ekadā devadāso 'sau kāryādrājakulaṃ yayau // SoKss_10,2.69 //
% -| -  v  v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


ānīya sā ca tatkālaṃ tadbhāryā tadvadhaiṣiṇī /
gṛhasyoparibhūmau taṃ nidadhe parapūruṣam // SoKss_10,2.70 //
% -  -  v| -| v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


āgataṃ ca tatas taṃ sā devadāsaṃ nijaṃ patim /
niśīthe tena jāreṇa bhuktasuptamaghātayat // SoKss_10,2.71 //
% -  v  -| v| v  -| -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


visṛjyopapatiṃ taṃ ca sthitvā tūṣṇīṃ niśātyaye /
nirgatya cakranda hato bhartā me taskarair iti // SoKss_10,2.72 //
% v  -  -  v  v  -| -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  -  v| v  -| % C bha-vipulā
% -  -| -| -  v  -| v  -  % D correct


tato 'tra bandhavo 'bhyetya dṛṣṭvāvocannayaṃ yadā /
caurair hataḥ kathaṃ nītaṃ na kiṃcidapi tair itaḥ // SoKss_10,2.73 //
% v  -| v| -  v  -| -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% v| -  v  v  v| -| v  -  % D correct


ity uktvātra sthitaṃ bālaṃ papracchuste tadātmajam /
tāto hatas te keneti tataḥ sa spaṣṭam abravīt // SoKss_10,2.74 //
% -| -  -  -| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -| -| -  -  v| % C ma-vipulā
% v  -| -| -  v| -  v  -  % D correct


pṛṣṭhabhūmāv ihāruhya ko 'pyāsīddivase yuvā /
rātrau tenāvatīryaiva tāto me paśyato hataḥ // SoKss_10,2.75 //
% -  v  -  -| v  -  -  v| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


ambā tu māṃ gṛhītvādau tātapārśvāttadotthitā /
ity ukte śiśunā buddhvā bhāryājāreṇa taṃ hatam // SoKss_10,2.76 //
% -  -| v| -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% -  -  -  -  v| -| v  -  % D correct


jaghnustadbandhavo 'nviṣya tajjāraṃ taṃ tadaiva te /
svīkṛtya taṃ śiśuṃ tāṃ ca duḥśīlāṃ niravāsayan // SoKss_10,2.77 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -  -| -| v  -  v| -  % B correct
% -  -  v| -| v  -| -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ity anyaraktacittā strībhujaṃgī hanty asaṃśayam /
evaṃ hariśikhenokte babhāṣe gomukhaḥ punaḥ // SoKss_10,2.78 //
% -| -  v  -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -| -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


kimanyeneha yadvṛttaṃ vajrasārasya saṃprati /
vatseśa sevakasyeha hāsyaṃ tacchrūyatām idam // SoKss_10,2.79 //
% v  -  -  -  v| -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tasya śūrasya kāntasya surūpā mālavodbhavā /
vajrasārasya bhāryābhūtsvaśarīrādhikapriyā // SoKss_10,2.80 //
% -  v| -  -  v| -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


ekadā tasya bhāryāyāstasyāḥ putrānvitaḥ pitā /
nimantraṇāya mālavyaḥ sotkaṇṭho 'bhyāyayau svayam // SoKss_10,2.81 //
% -  v  -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


vajrasāro 'tha satkṛtya taṃ sa rājñe nivedya ca /
nimantritas tena samam sabhāryo mālavaṃ yayau // SoKss_10,2.82 //
% -  v  -  -| v| -  -  v| % A pathyā
% -| v| -  -| v  -  v| -  % B correct
% v  -  v  -| -  v| v  -| % C bha-vipulā
% v  -  -| -  v  -| v  -  % D correct


māsamātraṃ ca viśramya so 'tra śvaśuraveśmani /
ihāgādrājasevārthaṃ tadbhāryā tvāsta tatra sā // SoKss_10,2.83 //
% -  v  -  -| v| -  -  v| % A pathyā
% -| -| v  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v| -  % D correct


tato dineṣu yāteṣu vajrasāram upetya tam /
akasmātkrodhano nāma suhṛdevam abhāṣata // SoKss_10,2.84 //
% v  -| v  -  v| -  -  v| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


bhāryāṃ pitṛgṛhe tyaktvā kiṃ gṛhaṃ nāśitaṃ tvayā /
tatrānyapuruṣāsaṅgaḥ pāpayā hi kṛtastayā // SoKss_10,2.85 //
% -  -| v  v  v  -| -  -| % A pathyā
% -| v  -| -  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


āgatena tato 'dyaitadāptena kathitaṃ mama /
mā maṃsthā vitathaṃ tasmānnigṛhyaitāṃ vahāparām // SoKss_10,2.86 //
% -  v  -  v| v  -| -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% -| -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


ity uktvā krodhane yāte sthitvā mūḍha iva kṣaṇam /
acintayad vajrasāraḥ śaṅke satyaṃ bhaved idam // SoKss_10,2.87 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| -  -| v  -| v  -  % D correct


āhvāyake visṛṣṭe 'pi sānyathā nāgatā katham /
tadetāṃ svayamānetuṃ yāmi paśyāmi kiṃ bhavet // SoKss_10,2.88 //
% -  -  v  -| v  -  -| v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v| -  -  v| -| v  -  % D correct


iti saṃkalpya gatvaiva mālavaṃ śvaśurau sa tau /
anujñāpya gṛhītvaitāṃ bhāryāṃ prasthitavāṃs tataḥ // SoKss_10,2.89 //
% v  v| -  -  v| -  -  v| % A pathyā
% -  v  -| v  v  -| v| -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


gatvā ca dūramadhvānaṃ sa yuktyā vañcitānugaḥ /
utpathenāviśadbhāryāmādāya gahanaṃ vanam // SoKss_10,2.90 //
% -  -| v| -  v  -  -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % D correct


tatropaveśya madhye tāṃ vijane vadati sma saḥ /
tvamanyapuruṣāsaktetyāptānittrānmayā śrutam // SoKss_10,2.91 //
% -  -  v  -  v| -  -| -| % A pathyā
% v  v  -| v  v  -| v| -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


mayā cātra sthitenaiva yadāhūtāsi nāgatā /
tatsatyaṃ brūhi no cedvā kariṣye nigrahaṃ tava // SoKss_10,2.92 //
% v  -| -  -| v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -| -  v| -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tac chrutvā tamavādītsā tavaiṣa yadi niścayaḥ /
tatkiṃ pṛcchasi māṃ yatte rocate tatkuruṣva me // SoKss_10,2.93 //
% -| -  -| v  v  -  -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -| -  v  v| -| -  -| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


iti sāvajñamākarṇya vacastasyāḥ sa kopataḥ /
vajrasārastarau baddhvā latābhistāmatāḍayat // SoKss_10,2.94 //
% v  v| -  -  v  -  -  v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


vastraṃ harati yāvac ca tasyāstāvadvilokya tām /
nagnāṃ riraṃsā mūḍhasya tasyājāyata rāgiṇaḥ // SoKss_10,2.95 //
% -  -| v  v  v| -  -| v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -  -  v  v| -  v  -  % D correct


tato niveśya baddhvā tāṃ rantum āśliṣyati sma saḥ /
necchati sma ca sā tena prārthyamānā jagāda ca // SoKss_10,2.96 //
% v  -| v  -  v| -  -| -| % A pathyā
% -  v| -  -  v  -| v| -  % B correct
% -  v  -| v| v| -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


latābhistāḍitā baddhvā yathāhaṃ bhavatā tathā /
yadyahaṃ tāḍayeyaṃ tvāṃ tata icchāmi nānyathā // SoKss_10,2.97 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


tatheti pratipede tatsa ca vyasanamohitaḥ /
tṛṇasārīkṛtaścitraṃ vajrasāro manobhuvā // SoKss_10,2.98 //
% v  -  -| v  v  -  -| -  % A pathyā, pādas compounded?
% v| -| v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ sahastapādaṃ taṃ sā babandha dṛḍhaṃ tarau /
tacchastreṇaiva baddhasya karṇanāsaṃ cakarta sā // SoKss_10,2.99 //
% v  -| v  -  v  -  -| -| % A pathyā
% -| v  -  v| v  -| v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


gṛhītvā tasya śastraṃ ca vāsāṃsi ca vidhāya ca /
pāpā puruṣaveṣaṃ sā yathākāmamagāttataḥ // SoKss_10,2.100 //
% v  -  -| -  v| -  -| v| % A pathyā
% -  -  v| v| v  -  v| -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


vajrasārastu tatrāsīcchinnaśravaṇanāsikaḥ /
galatā śoṇitaughena mānena ca natānanaḥ // SoKss_10,2.101 //
% -  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  -  v| v| v  -  v  -  % D correct


atha tatrāgataḥ kaścid oṣadhyarthaṃ vane bhiṣak /
dṛṣṭvā taṃ kṛpayonmucya sādhuḥ svaṃ nītavān gṛham // SoKss_10,2.102 //
% v  v| -  -  v  -| -  v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -| -| v  v  -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tatra cāśvāsitas tena śanaiḥ svagṛham āgamat /
sa vajrasāro na ca tāṃ cinvan prāpa kugehinīm // SoKss_10,2.103 //
% -  v| -  -  v  -| -  v| % A pathyā
% v  -| v  v  v| -  v  -  % B correct
% v| -  v  -  -| v| v| -| % C bha-vipulā
% -  -| -  v| v  -  v  -  % D correct


avarṇayac ca taṃ tasmai vṛttāntaṃ krodhanāya saḥ /
tenāpi vatsarājāgre kathitaṃ sarvam eva tat // SoKss_10,2.104 //
% v  -  v  -| v| -| -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  v  -| -  v| -  v| -  % D correct


ayaṃ niṣpauruṣāmarṣaḥ strībhūta iti bhāryayā /
puṃveṣo 'sya hṛto nūnaṃ nigrahaścocitaḥ kṛtaḥ // SoKss_10,2.105 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


iti rājakule sarvajanopahasito 'pi saḥ /
vajrasāra ihaivāste vajrasāreṇa cetasā // SoKss_10,2.106 //
% v  v| -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v| -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tadevaṃ kasya viśvāsaḥ strīṣu deveti gomukhe /
uktavatyatha bhūyo 'pi jagāda marubhūtikaḥ // SoKss_10,2.107 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  v  -  v  v| -  -| v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


apratiṣṭhaṃ manaḥ strīṇāmatrāpi śrūyatāṃ kathā /
pūrvaṃ siṃhabalo nāma rājābhūddakṣiṇāpathe // SoKss_10,2.108 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tasya kalyāṇavatyākhyā sarvāntaḥpurayoṣitām /
priyā mālavasāmantasutā bhāryā babhūva ca // SoKss_10,2.109 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % D correct


tayā saha sa rājyaṃ svaṃ śāsannṛpatirekadā /
niṣkāsito 'bhūdbalibhir deśātsaṃbhūya gotrajaiḥ // SoKss_10,2.110 //
% v  -| v  v| v| -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  -  -  -  v| -  v  -  % D correct


devīdvitīyaḥ pracchannaṃ sāyudho 'lpaparicchadaḥ /
sa pratasthe tato rājā mālavaṃ śvaśurāspadam // SoKss_10,2.111 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -| v  v  -  v  -  % B correct
% -| v  -  -| v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


gacchan pathi ca so 'ṭavyāṃ siṃham ādhāvitaṃ puraḥ /
śaraḥ khaḍgaprahāreṇa dvidhā cakre 'vahelayā // SoKss_10,2.112 //
% -  -| v  v| v| -| -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


vanadvipaṃ ca garjantamāyāntaṃ maṇḍalair bhraman /
khaḍgacchinnakarāṅghrīkaṃ muktāraṭimapātayat // SoKss_10,2.113 //
% v  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ekākī taskaracamūrvidalannavapaṅkajāḥ /
mamāthāraṇyavikrāntaḥ karī kamalinīriva // SoKss_10,2.114 //
% -  -  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


evaṃ mārgamatikramya dṛṣṭātyadbhutavikramām /
mālavaṃ prāpya devīṃ svāṃ so 'bravītsatvasāgaraḥ // SoKss_10,2.115 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| -  v| -  -| -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


na mārgavṛttametanme vācyaṃ pitṛgṛhe tvayā /
lajjaiṣā devi kā ślāghā kṣatriyasya hi vikrame // SoKss_10,2.116 //
% v| -  v  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -| -  v| -| -  -| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


ity uktvā ca tayā sākaṃ prāviśattatpiturhṛham /
saṃbhramāttena pṛṣṭaś ca nijaṃ vṛttāntamuktavān // SoKss_10,2.117 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v| -  -| v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


saṃmānya dattahastyaśvas tenaiva śvaśureṇa saḥ /
gajānīkābhidhasyāgādrājño 'tibalino 'ntikam // SoKss_10,2.118 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


devīṃ tu kalyāṇavatīṃ bhāryāṃ tāṃ pitṛveśmani /
tatraiva sthāpayām āsa vipakṣavijayodyataḥ // SoKss_10,2.119 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -  -| -| v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tasmin prayāte yāteṣu divaseṣv ekad atra sā /
devī vātāyanāgrasthā kaṃcit puruṣam aikṣata // SoKss_10,2.120 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  v  -| -  v| -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


sa dṛṣṭa eva rūpeṇa tasyāścittamapāharat /
smareṇākṛṣyamāṇā ca tatkṣaṇaṃ sā vyacintayat // SoKss_10,2.121 //
% v| -  v| -  v| -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


jāne 'haṃ nāryaputrādyatsurūpo 'nyo na śauryavān /
dhāvatyeva tathāpyasmipuruṣe bata me manaḥ // SoKss_10,2.122 //
% -  -| -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -| v| -  v  -  % B correct
% -  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v| -| v  -  % D correct


tadadyaiva bhajāmyenamiti saṃcintya sā tadā /
sakhyai rahasyadhāriṇyai svābhiprāyaṃ śaśaṃsa tam // SoKss_10,2.123 //
% v  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  v| -  -  v| -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tayaivānāyya naktaṃ ca vātāyanapathena sā /
antaḥpuraṃ taṃ paruṣaṃ rajjūtkṣiptaṃ nyaveśayet // SoKss_10,2.124 //
% v  -  -  -  v| -  -| v| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  -  v  -| -| v  v  -| % C bha-vipulā
% -  -  -  -| v  -  v  -  % D correct


sa praviṣṭo 'tra puruṣo naivādhyāsitumojasā /
śaśāka tasyāḥ paryaṅkaṃ nyaṣīdatpṛthagāsane // SoKss_10,2.125 //
% -| v  -  -| v| v  v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -  v  v  -  v  -  % D correct


taddṛṣṭvā bata nīco 'yamiti yāvadviṣīdati /
rājñī sā tāvadatrāgādupariṣṭādbhramannahiḥ // SoKss_10,2.126 //
% -  -  -| v  v| -  -| v  % A pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % B correct
% -  -| -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


taṃ vilokya bhiyotthāya sahasā puruṣo 'tra saḥ /
dhanurādāya bhujagaṃ jaghāna viśikhena tam // SoKss_10,2.127 //
% -| v  -  v| v  -  -  v| % A pathyā
% v  v  -| v  v  -| v| -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% v  -  v| v  v  -  v| -  % D correct


vipannapatitaṃ taṃ ca gavākṣeṇākṣipadbahiḥ /
harṣeṇa tadbhayottīrṇo nanarta sa ca kātaraḥ // SoKss_10,2.128 //
% v  -  v  v  v  -| -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -  v| v| v| -  v  -  % D correct


nṛtyantaṃ vīkṣya taṃ vignā sā kalyāṇavatī bhṛśam /
dadhyau dhigdhikkimetena niḥsattvenādhamena me // SoKss_10,2.129 //
% -  -  -| -  v| -| -  -| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


dṛṣṭvaiva tadviraktāṃ tāṃ cittajñā sā ca tatsakhī /
nirgatyāśu praviśyātra jagāda kṛtasaṃbhramā // SoKss_10,2.130 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


āgatas te pitā devi tad ayam yātu saṃprati /
yathāgatenaiva pathā svagṛhaṃ tvaritaṃ yuvā // SoKss_10,2.131 //
% -  v  -| -| v  -| -  v| % A pathyā
% v| v  -| -  v| -  v  -  % B correct
% v  -  v  -  -  v| v  -| % C bha-vipulā
% v  v  -| v  v  -| v  -  % D correct


evaṃ tayokte niryāto rajjvā vātāyanādbahiḥ /
bhayākulaḥ sa patito na daivātpañcatāṃ gataḥ // SoKss_10,2.132 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -| v| v  v  -| % C na-vipulā
% v| -  -  -  v  -| v  -  % D correct


gate tasminnavocattāṃ sā kalyāṇavatī sakhīm /
sakhi suṣṭhu kṛtaṃ nīco yattvayaiṣa bahiḥkṛtaḥ // SoKss_10,2.133 //
% v  -| -  -  v  -  -  -| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% v  v| -  v| v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


jñātaṃ tvayā me hṛdayaṃ ceto hi mama dūyate /
bhartā me vyāghrasiṃhādīnnipātyāpahnute hriyā // SoKss_10,2.134 //
% -  -| v  -| -| v  v  -| % A bha-vipulā
% -  -| v| v  v| -  v  -  % B correct
% -  -| -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


ayaṃ tu bhujagaṃ hatvā hīnasattvaḥ panṛtyati /
tattādṛśaṃ taṃ hitvā kimasminme prākṛte ratiḥ // SoKss_10,2.135 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -| -| -  -| v  % C ma-vipulā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tadapratiṣṭhitamatiṃ dhiṅ māṃ dhigathavā striyaḥ /
yā dhāvantyaśuciṃ hitvā karpūraṃ makṣikā iva // SoKss_10,2.136 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -| -| v  v  v  -| v  -  % B correct
% -| -  -  v  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


iti jātānutāpā sā rājñī nītvā niśāṃ tataḥ /
pratīkṣamāṇā bhartāramāsīttatra pitur gṛhe // SoKss_10,2.137 //
% v  v| -  -  v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -  v| v  -| v  -  % D correct


tāvat sa dattānyabalo gajānīkena bhūbhujā /
gatvā tān gotrajān pañca pāpān siṃhabalo 'vadhīt // SoKss_10,2.138 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% v  -  -  -  v| -  v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tataḥ sa saṃprāpya punaḥ svarājyam
ānīya bhāryāṃ ca pitur gṛhāttām /
prapūrya taṃ ca śvaśuraṃ dhanaughair
niṣkaṇṭakāṃ kṣmāṃ suciraṃ śaśāsa // SoKss_10,2.139 //
% v  -| v| -  -  v| v  -| v  -  v  % Upendravajrā (11)
% -  -  v| -  -| v| v  -| v  -  -  % Indravajrā (11)
% v  -  v| -| -| v  v  -| v  -  -  % Upendravajrā (11)
% -  -  v  -| -| v  v  -| v  -  -  % Indravajrā (11)


iti pravīre subhage ca satpatau
vivekinīnām api deva yoṣitām /
calaṃ mano dhāvati yatra kutracid
viśuddhasattvā viralāḥ punaḥ striyaḥ // SoKss_10,2.140 //
% v  -| v  -  -| v  v  -| v| -  v  -  % Vaṃśastha (12)
% v  -  v  -  -| v  v| -  v| -  v  -  % Vaṃśastha (12)
% v  -| v  -| -  v  v| -  v| -  v  -  % Vaṃśastha (12)
% v  -  v  -  -| v  v  -| v  -| v  -  % Vaṃśastha (12)


iti marubhūtinigaditāmākarṇya kathāṃ sa vatsarājasutaḥ /
naravāhanadattas tāṃ sukhasupto nītavānrajanīm // SoKss_10,2.141 //
% v  v| v  v  -  v  v  v  v  -  -  -  v| v  -| v| -  v  -  v  v  -  %
% v  v  -  v  v  -  -| -| v  v  -  -| -  v  -  v  v  -  % Āryā (30+27 morae): vipulā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tataḥ prātaḥ kṛtāvaśyakāryaḥ sa sacivaiḥ saha /
naravāhanadattaḥ svamudyānaṃ viharanyayau // SoKss_10,3.1 //
% v  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| v| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tatrasthaś ca prabhapuñjamādau vyomno 'py anantaram /
tato vidyādharīrvahvīravatīrṇā dadarśa saḥ // SoKss_10,3.2 //
% -  -  -| -| v  v  -  v  % A sa-vipulā, incorrect? pādas compounded?
% -  -| -  -||v  -  v  -  % B correct
% v  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % D correct


tāsāṃ madhye ca dīptānāṃ dadarśaikāṃ sa kanyakām /
tārāṇām iva śītāṃśulekhāṃ locanahārinīm // SoKss_10,3.3 //
% -  -| -  -| v| -  -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  -| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


vikasatpadmavadanāṃ lolalocanaṣaṭpadām /
salīlahaṃsagamanāṃ bahadutpalasaurabhām // SoKss_10,3.4 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -  v  v  -  v  -  % D correct


taraṅgahāritrivalīlatālaṃkṛtamadhyamām /
sākṣādiva smarodyānavāpīśobhādhidevatām // SoKss_10,3.5 //
% v  -  v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


smarasaṃjīvanīṃ tāṃ ca dṛṣṭvā sotkalikāmataḥ /
cāndrīṃ mūrtimivāmbhodhiścukṣubhe sa nṛpātmajaḥ // SoKss_10,3.6 //
% v  v  -  -  v  -| -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % D correct


aho sundaranirmāṇavaicitrī kāpy asau vidheḥ /
iti śaṃsansa sacivaiḥ sahitastām upāyayau // SoKss_10,3.7 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -| v  -| v  -  % B correct
% v  v| -  -  v| v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


tiryakpremārdrayā dṛṣṭyā paśyantīṃ tāṃ ca sa kramāt /
papraccha kā tvaṃ kalyāṇi kimihāgamanaṃ ca te // SoKss_10,3.8 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -  -| -| v| -| v  -  % B correct
% -  -  v| -| -| -  -  v| % C ma-vipulā
% v  v  -  v  v  -| v| -  % D correct


tac chrutvā sābravītkanyā śṛṇutaitadvadāmi vaḥ /
asti kāñcanaśṛṅgākhyaṃ puraṃ haimaṃ himācale // SoKss_10,3.9 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tatrāsti nāmnā sphaṭikayaśā vidyādhareśvaraḥ /
dhārmikaḥ kṛpaṇānāhaśaraṇāgatavatsalaḥ // SoKss_10,3.10 //
% -  -  v| -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tasya hemaprabhādevyāṃ jātāṃ gaurīvarodbhavām /
māṃ śaktiyaśasaṃ nāma jānīhi tanayāmimām // SoKss_10,3.11 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  v  v  v  -| -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


pituḥ prāṇapriyā sāhaṃ pañcabhrātṛkanīyasī /
atoṣayaṃ tadādeśādvrataiḥ stotraiś ca pārvatīm // SoKss_10,3.12 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % D correct


tuṣṭā sā sakalā vidyā dattvā māmevamādiśat /
piturdaśaguṇaṃ putri bhāvi vidyābalaṃ tava // SoKss_10,3.13 //
% -  -| -| v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


naravāhanadattaś ca bhartā tava bhaviṣyati /
vatsarājasuto bhāvicakravartī dyucāriṇām // SoKss_10,3.14 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


ity uktvā śarvapatnī me tiro 'bhūttatprasādataḥ /
labdhavidyābalā cāhaṃ saṃprāptā yauvanaṃ kramāt // SoKss_10,3.15 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


adyādiśac ca sā rātrau devī māṃ dattadarśanā /
prātaḥ putri tvayā gatvā draṣṭavyaḥ sa nijaḥ patiḥ // SoKss_10,3.16 //
% -  -  v  -| v| -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


āgantavyam ihaivādya māsena hi pitā tava /
cittasthitaitatsaṃkalpo vivāhaṃ saṃvidhāsyati // SoKss_10,3.17 //
% -  -  -  v| v  -  -  v| % A pathyā
% -  -  v| v| v  -| v  -  % B correct
% -  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| -  v  -  v  -  % D correct


ityādiśya tiro 'bhūtsā devī yātā ca yāminī /
tato 'hamāryaputraiṣā tvāmiha draṣṭumāgatā // SoKss_10,3.18 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tatsaṃprati vrajāmīti gaditvā sasakhījanā /
utpatya khaṃ śaktiyaśāḥ sā jagāma puraṃ pituḥ // SoKss_10,3.19 //
% -  -  v  -| v  -  -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v| -| -  v  v  -| % C bha-vipulā
% -| v  -  v| v  -| v  -  % D correct


naravāhanadattaś ca tadvivāhotsukas tataḥ /
viveśābhyantaraṃ vignaḥ paśyan māsam yugopamam // SoKss_10,3.20 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tatra dṛṣṭvā vimanasaṃ so 'tha taṃ gomukho 'bravīt /
śṛṇu deva kathāmekāṃ tavākhyāmi vinodinīm // SoKss_10,3.21 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -| v| -| -  v  -| v  -  % B correct
% v  v| -  v| v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


babhūva kāñcanapurītyākhyayā nagarī purā /
tasyāṃ ca sumanā nāma mahānāsīnmahīpatiḥ // SoKss_10,3.22 //
% v  -  v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  -| v| v  v  -| -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ākrāntadurgakāntārabhūminā yena cakrire /
citraṃ virājamānena tādṛśā api śatravaḥ // SoKss_10,3.23 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tamekadāsthānagataṃ pratīhāro vyajijñapat /
deva muktālatā nāma niṣādādhipakanyakā // SoKss_10,3.24 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


pañjarasthitamādāya śukaṃ dvāri bahiḥ sthitā /
vīraprabheṇānugatā bhrātrā devaṃ didṛkṣate // SoKss_10,3.25 //
% -  v  -  v  v  -  -  v| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


praviśatviti rājñoke pratīhāranideśataḥ /
bhillakanyā nṛpāsthānaprāṅgaṇaṃ praviveśa sā // SoKss_10,3.26 //
% v  v  -  v  v| -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v| -  % D correct


na mānuṣīyaṃ divyastrī kāpi nūnamasāviti /
sarve 'py acintayaṃs tatra dṛṣṭvā tadrūpamadbhutam // SoKss_10,3.27 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% -  v| -  v  v  -  v  -  % B correct
% -  -||v  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sā ca praṇamya rājānamevaṃ vyajñāpayattadā /
devāyaṃ śāstragañjākhyaś caturvedadharaḥ śukaḥ // SoKss_10,3.28 //
% -| -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


kaviḥ kṛtsnāsu vidyāsu kalāsu ca vicakṣaṇaḥ /
mayeśvaropayogitvādihānīto 'dya gṛhyatām // SoKss_10,3.29 //
% v  -| -  -  v| -  -  v| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% v  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % D correct


ityarpitastayādāya pratīhāreṇa kautukāt /
nīto 'gre nṛpateretaṃ śukaḥ ślokaṃ papāṭha saḥ // SoKss_10,3.30 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -| -| v  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


rājanyuktamidaṃ sadaiva yadayaṃ devasya saṃdhyukṣyate
dhūmaśyāmamukho dviṣadvirahiṇīniḥśvāsavātodgamaiḥ /
etattvadbhutam eva yatparibhavādbāṣpāmbupūraplavair
āsāṃ prajvalatīha dikṣu daśasu prājyaḥ pratāpānalaḥ // SoKss_10,3.31 //
% -  -  -  v  v  -| v  -  v| v  v  -| -  -  v| -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -| v  -  v  v  v  -  -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v| -  v| -  v  v  v  -  -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -  v  v  -  v| -  v| v  v  -| -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7)


evaṃ paṭhitvā vyākhyāya śuko 'vādītpunaś ca saḥ /
kiṃ prameyaṃ kutaḥ śāstrādbravīmyādiśyatāmiti // SoKss_10,3.32 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  -| -  -  v  -| v| -  % B correct
% -| v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tato 'tivismite rājñī mantrī tasyābravīdidam /
śaṅke śāpācchukībhūtaḥ pūrvarṣiḥ ko 'py ayaṃ prabho // SoKss_10,3.33 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  -| -||v  -| v  -  % D correct


jātismaro dharmavaśātpurādhītaṃ smaratyataḥ /
ity ukte mantriṇā rājā sa śukaṃ pṛcchati sma tam // SoKss_10,3.34 //
% -  -  v  -| -  v  v  -  % A bha-vipulā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% v| v  -| -  v  -| v| -  % D correct


kautukaṃ bhadra me brūhi svavṛttāntaṃ kva janma te /
śukatve śāstravijñānaṃ kutaḥ ko vā bhavāniti // SoKss_10,3.35 //
% -  v  -| -  v| -| -  -| % A pathyā
% v  -  -  -| v| -  v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


tataḥ sa bāṣpamutsṛjya vadati sma śukaḥ śanaiḥ /
avācyam apidevaitacchṛṇu vacmi tvadājñayā // SoKss_10,3.36 //
% v  -| v| -  v  -  -  v| % A pathyā
% v  v  -| v| v  -| v  -  % B correct
% v  -  v| v  v  -  -  -  % C pathyā, pādas compounded?
% v  v| -  -| v  -  v  -  % D correct


himavannikaṭe rājannastyeko rohiṇītaruḥ /
āmnāya iva digvyāpibhūriśākhāśritadvijaḥ // SoKss_10,3.37 //
% v  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tasminnekaḥ samaṃ śukyā śukastasthau kṛtālayaḥ /
tasmādeṣo 'hamutpannastasyāṃ duṣkarmayogataḥ // SoKss_10,3.38 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


jātasyaiva ca me mātā śukī sā pañcatāṃ gatā /
tātastu vṛddhaḥ pakṣāntaḥ kṣiptvā vardhayati sma mām // SoKss_10,3.39 //
% -  -  -  v| v| -| -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  v  v  -| v| -  % D correct


nikaṭasthaśukānītabhuktaśeṣaphalāni ca /
aśnanmahyaṃ ca vitarannatha tatrāsta matpitā // SoKss_10,3.40 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v| -  % B correct
% -  -  -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% v  v| -  -  v| -  v  -  % D correct


ekadā tatra tūryābhidhmātagośṛṅganādinī /
akheṭakāya samagādbhillasenā bhayaṃkarī // SoKss_10,3.41 //
% -  v  -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


vitrastakṛṣṇasārākṣī dhūlivyālulitāṃśukā /
saṃbhramodvelacamarīvisrastakabarībharā // SoKss_10,3.42 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


vidrutavyākulevābhūt sahasā sā mahāṭavī /
pulindavṛnde vividhaprāṇighātāya dhāvati // SoKss_10,3.43 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


kṛtāntakrīḍitaṃ kṛtvā dinamākheṭabhūmiṣu /
āgācchabarasainyaṃ tadāttaiḥ piśitabhārakaiḥ // SoKss_10,3.44 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -| v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


ekastu vṛddhaśabarastatrānāsāditāmiṣaḥ /
adrākṣītsa taruṃ sāyaṃ kṣudhitastam upāgamat // SoKss_10,3.45 //
% -  -  v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


āruhya ca sa tatrāśu śukānanyāṃś ca pakṣiṇaḥ /
ākṛṣyākṛṣya nīḍebhyo hatvā hatva bhuvi nyadhāt // SoKss_10,3.46 //
% -  -  v| v| v| -  -  v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


tathāyāntaṃ ca nikaṭaṃ yamakiṃkarasaṃnibham /
taṃ dṛṣṭvāhaṃ bhayāllīnaḥ śanaiḥ pakṣāntare pituḥ // SoKss_10,3.47 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -| -  -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tāvac cāsmatkulāyaṃ sa prāpyākṛṣyaiva pātakī /
tātaṃ me pīḍitagrīvaṃ hatvā tarutale 'kṣipat // SoKss_10,3.48 //
% -  -| -  -  v  -  -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ahaṃ ca tātena samaṃ patitvā tasya pakṣateḥ /
nirgatya tṛṇaparṇāntaḥ sabhayaḥ prāviśaṃ śanaiḥ // SoKss_10,3.49 //
% v  -| v| -  -  v| v  -| % A bha-vipulā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


athāvatīrya bhillo 'sāvagnau bhṛṣṭānabhakṣayat /
śukānanyānsamādāya pāpaḥ pallīṃ nijāmagāt // SoKss_10,3.50 //
% v  -  v  -  v| -  -| -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tataḥ śāntabhayo duḥkhadīrghāṃ nītvā niśāmaham /
prātarbhūyiṣṭhamudite jagaccakṣuṣi bhāsvati // SoKss_10,3.51 //
% v  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v  -  -  v  v| -  v  -  % D correct


agacchaṃ pakṣasaṃruddhavasudhaḥ praskhalanmuhuḥ /
tṛṣārtaḥ padmasarasastīramāsannavartinaḥ // SoKss_10,3.52 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tatrāpaśyaṃ kṛtasnānamahaṃ tatsaikatasthitam /
muniṃ marīcināmānaṃ pūrvapuṇyamivātmanaḥ // SoKss_10,3.53 //
% -  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


sa maṃ dṛṣṭvā samāśvāsya mukhakṣiptodabindubhiḥ /
kṛtvā pattrapuṭe 'naiṣīdāśramaṃ kṛpayā muniḥ // SoKss_10,3.54 //
% v| -| -  -| v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


tatra dṛṣṭvā kulapatirmaṃ pulastyaḥ kilāhasat /
tenānyamunibhiḥ pṛṣṭo divyadṛṣṭir uvāca saḥ // SoKss_10,3.55 //
% -  v| -  -| v  v  v  -  % A na-vipulā, pādas compounded?
% -| v  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


imaṃ śāpaśukaṃ dṛṣṭvā duḥkhena hasitaṃ mayā /
vakṣyāmi caitat saṃbaddhāṃ kathāṃ vo vihitāhnikaḥ // SoKss_10,3.56 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  -| -| v  v  -  v  -  % D correct


jātiṃ yacchravaṇādeṣa prāgvṛttaṃ ca smariṣyati /
ity uktvā sa pulastyarṣirāhnikāyotthito 'bhavat // SoKss_10,3.57 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -| -  -| v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


kṛtāhnikaś ca munibhiḥ punarabhyarthito 'tra saḥ /
matsaṃbaddhāṃ kathāmetāṃ mahāmuniravarṇayat // SoKss_10,3.58 //
% v  -  v  -| v| v  v  -| % A na-vipulā
% v  v  -  -  v  -| v| -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


āsījjyotiṣprabho nāma rājā ratnākare pure /
āratnākaramurvīṃ yaḥ śaśāsorjitaśāsanaḥ // SoKss_10,3.59 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tasya tīvratapastuṣṭagaurīpativarodbhavaḥ /
harṣavatyabhidhānāyāṃ putro devyāmajāyata // SoKss_10,3.60 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


svapne mukhapraviṣṭaṃ yatsomaṃ devī dadarśa sā /
tena somaprabhaṃ nāmnā taṃ cakre svasutaṃ nṛpaḥ // SoKss_10,3.61 //
% -  -| v  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


vavṛdhe ca sa tanvānaḥ prajānāṃ nayanotsavam /
rājaputro 'mṛtamayair guṇaiḥ somaprabhaḥ kramāt // SoKss_10,3.62 //
% v  v  -| v| v| -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  -| -  -  v  -| v  -  % D correct


dṛṣṭvā bharakṣamaṃ śūraṃ yuvānaṃ prakṛtipriyam /
yauvarājye bhyaṣiñcattaṃ prīto jyotiṣprabhaḥ pitā // SoKss_10,3.63 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


prabhākarābhihānasya tanayaṃ nijamantriṇaḥ /
dadau priyaṃkaraṃ nāma mantritve cāsya sadguṇam // SoKss_10,3.64 //
% v  -  v  -  v  -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tatkālamambarād aśvaṃ divyam ādāya mātaliḥ /
avatīrṇas tam abhyetya somaprabham abhāṣata // SoKss_10,3.65 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  v  -  -| v| -  -  v| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


vidyādharaḥ sakhā śakrasyāvatīrṇo bhavāniha /
tena cāśuśravā nāma śakreṇoccaiḥ śravaḥsutaḥ // SoKss_10,3.66 //
% -  -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


pūrvasnehena te rājan prahitas turagottamaḥ /
atrādhirūḍhaḥ śatrūṇām ajeyas tvaṃ bhaviṣyasi // SoKss_10,3.67 //
% -  -  -  -  v| -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -| v  -  v  -  % D correct


ity uktvā vājiratnaṃ taddatvā somaprabhāya saḥ /
āttapūjaḥ khamutpatya yayau vāsavasārathiḥ // SoKss_10,3.68 //
% -| -  -| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tato nītvaiva divasaṃ tamutsavamanoramam /
somaprabhastamanyedyur uvāca pitaraṃ nṛpam // SoKss_10,3.69 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tāta na kṣatriyasyaiṣa dharmo yad ajigīṣutā /
tadājñāṃ dehi me yāvad digjayāya vrajāmy aham // SoKss_10,3.70 //
% -  v| -| -  v  -  -  v| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  -  -| -  v| -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tac chrutvā sa pitā tuṣṭas tatheti pratyabhāṣata /
cakre jyotiṣprabhas tasya yātrasaṃvidam eva ca // SoKss_10,3.71 //
% -| -  -| v| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v  -  v  v| -  v| -  % D correct


tataḥ praṇamya pitaraṃ digjayāya balaiḥ saha /
prayāc chakrahayārūḍhaḥ śubhe somaprabho 'hani // SoKss_10,3.72 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% -  v  -  v| v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


jigāya so 'śvaratnena tena dikṣu mahīpatīn /
ājahāra ca ratnāni tebhyo durvāravikramaḥ // SoKss_10,3.73 //
% v  -  v| -| v  -  -  v| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% -  v  -  v| v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


nāmitaṃ svadhanustena vidviṣāṃ ca śiraḥ samam /
unnatiṃ taddhanuḥ prāpa na tu taddviṣatāṃ śiraḥ // SoKss_10,3.74 //
% -  v  -| v  v  -  -  v| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% v| v| -  v  v  -| v  -  % D correct


āgacchan kṛtakāryo 'tha himādrinikaṭe pathi /
saṃniviṣṭabalaś cakre mṛgayāṃ sa vanāntare // SoKss_10,3.75 //
% -  -  -| v  v  -  -| v| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


daivātsadratnakhacitaṃ tatrāpaśyatsa kiṃnaram /
abhyadhāvac ca taṃ prāptuṃ tena śākreṇa vājinā // SoKss_10,3.76 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


sa kiṃnaro giriguhāṃ praviśyādarśanaṃ yayau /
somaprabhastu tenāśvenātidūramanīyata // SoKss_10,3.77 //
% v| -  v  -| v  v  v  -| % A na-vipulā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tāvat prakīrya kāṣṭhāsu prakāśaṃ tigmatejasi /
prāpte pratīcīṃ kakubhaṃ saṃdhyāsaṃgamakāriṇīm // SoKss_10,3.78 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v  v  -  v  -  % D correct


śrāntaḥ kathaṃcidāvṛtya sa dadarśa mahatsaraḥ /
tattīre tāṃ niśāṃ netukāmaścāśvādavātarat // SoKss_10,3.79 //
% -  -| v  -  v  -  -  v| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% -  -  -| -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


dattvā tṛṇodakaṃ tasmāyāhṛtāmbuphalodakaḥ /
viśrāntaścaikato 'kasmādaśṛṇodgītaniḥsvanam // SoKss_10,3.80 //
% -  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


gatvā tadanusāreṇa kautukānnātidūrataḥ /
so 'paśyacchivaliṅgāgre gāyantīṃ divyakanyakām // SoKss_10,3.81 //
% -  -| v  v  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


keyamadbhutarūpā syād iti taṃ ca savismayam /
sāpy udārākṛtiṃ dṛṣṭvā kṛtvātithyam avocata // SoKss_10,3.82 //
% -  v  -  v  v  -  -| -| % A pathyā
% v  v| -| v| v  -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


kastvaṃ kathamimāṃ bhūmimekaḥ prāpto 'si durgamām /
etac chrutvā svavṛttāntamuktvā papraccha so 'pi tām // SoKss_10,3.83 //
% -  -| v  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  -| -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -| v| -  % D correct


tvaṃ me kathaya kāsitvaṃ vane 'smin kā ca te sthitiḥ /
iti taṃ pṛṣṭavantaṃ ca divyakanyā jagāda sā // SoKss_10,3.84 //
% -| -| v  v  v| -  -  -| % A pathyā
% v  -| -| -| v| -| v  -  % B correct
% v  v| -| -  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


kautukaṃ cenmahābhāga tadvacmi śṛṇu matkathām /
ity uktvā sā lasadbaṣpapūrā vaktuṃ pracakrame // SoKss_10,3.85 //
% -  v  -| -  v  -  -  v| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -| -  -| -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


astīha kāñcanābhākhyaṃ himādrikaṭake puram /
padmakūṭābhidhāno 'sti tatra vidyādhareśvaraḥ // SoKss_10,3.86 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tasya hemaprabhādevyāṃ rājñaḥ putrādhikapriyām /
manorathaprabhāṃ nāma viddhi māṃ tanayāmimām // SoKss_10,3.87 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% -  v| -| v  v  -  v  -  % D correct


sāhaṃ vidyāprabhāveṇa sakhībhiḥ samamāśramān /
dvīpāni kulaśailāṃś ca vanānyupavanāni ca // SoKss_10,3.88 //
% -  -| -  -  v  -  -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v| v  v  -  -| v| % C pathyā
% v  -  v  v  v  -  v| -  % D correct


krīḍitvā pratyahaṃ caivamāhārasamaye pituḥ /
āgacchāmi svabhavanaṃ vāsarapraharaistribhiḥ // SoKss_10,3.89 //
% -  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


ekadāhamiha prāptā viharantī sarastaṭe /
muniputrakamadrākṣaṃ savayasyamiha sthitam // SoKss_10,3.90 //
% -  v  -  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


tadrūpaśobhayākṛṣṭā dūtyevāhaṃ tamabhyagām /
so 'pi sākūtayā dṛṣṭyaivākarotsvāgataṃ mama // SoKss_10,3.91 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -| v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tato mamopaviṣṭāyāḥ sakhī jñātobhayāśayā /
kastvaṃ brūhi mahābhāgetyapṛcchattadvayasyakam // SoKss_10,3.92 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  v| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


sa cābravīt tadvayasyo nātidūramitaḥ sakhi /
nivasaty āśramapade munir dīdhitimān iti // SoKss_10,3.93 //
% v| -  v  -| -  v  -  -| % A ra-vipulā
% -  v  -  v  v  -| v  -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% v  -| -  v  v  -| v  -  % D correct


sa brahmacārī sarasi snātumatra kadācana /
āgato dadṛśe devyā tatkālāgatayā śriyā // SoKss_10,3.94 //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -  v  -  v| v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


sā taṃ śarīreṇāprāpyaṃ praśāntaṃ manasaiva yat /
sakāmā cakame tena putraṃ saṃprāpa mānasam // SoKss_10,3.95 //
% -| -| v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| v  v  -  v| -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tvaddarśanānmamotpannaḥ putro 'yaṃ pratigṛhyatām /
iti nītvaiva tajjātaṃ sā dīdhitimataḥ sutam // SoKss_10,3.96 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -| -  v  v  v  -| v  -  % D correct


bālakaṃ munaye tasmai samarpya śrīstirodadhe /
so 'py anāyāsalabdhaṃ taṃ putraṃ hṛṣṭo 'grahīnmuniḥ // SoKss_10,3.97 //
% -  v  -| v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -||v  -  -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


raśmimāniti nāmnā ca kṛtvā saṃvardhya ca kramāt /
upanīya samaṃ sarvā vidyāḥ snehādaśikṣayat // SoKss_10,3.98 //
% -  v  -  v  v| -  -| v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


taṃ raśmimantaṃ jānītametaṃ munikumārakam /
śriyaḥ sutaṃ mayā sākaṃ viharantamihāgatam // SoKss_10,3.99 //
% -| -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% v  -| v  -| v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


ity uktvā tadvayasyena pṛṣṭā tenāpi matsakhī /
sā sanāmānvayaṃ sarvaṃ maduktaṃ taṃ tadabravīt // SoKss_10,3.100 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tato 'nyonyānvayajñānānnitarāmanurāgiṇau /
muniputraḥ sa cāhaṃ ca yāvattatra sthitāvubhau // SoKss_10,3.101 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  -| v| -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tāvadetya dvitīyā māṃ svagṛhādavadatsakhī /
uttiṣṭhāhārabhūmau tvāṃ pitā mugdhe pratīkṣate // SoKss_10,3.102 //
% -  v  -  -| v  -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tac chrutvā śrīghram eṣyāmīty uktvāvasthāpya cātra tam /
muniputraṃ gatābhūvaṃ bhītyāhaṃ pitur antikam // SoKss_10,3.103 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


tatra kiṃcitkṛtāhārā yāvac cāhaṃ vinirgatā /
tāvadādyā sakhī sā mamāgatya svair am abravīt // SoKss_10,3.104 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -| v  % C pathyā, pādas compounded?
% -  -  -| -| v| -  v  -  % D correct


āgato muniputrasya tasyeha sa sakhā sakhi /
sthitaś ca prāṅgaṇadvāri satvaraś ca mamāvadat // SoKss_10,3.105 //
% -  v  -| v  v  -  -  v| % A pathyā
% -  -  v| v| v  -| v  -  % B correct
% v  -| -| -  v  -  -  v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


manorathaprabhāpārśvamahaṃ raśmimatādhunā /
preṣito vyomagamanīṃ vidyāṃ dattvaiva paitṛkīm // SoKss_10,3.106 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -  -| -  -  v| -  v  -  % D correct


prāṇeśvarīṃ vinā tāṃ hi madanena sa dāruṇām /
daśāṃ nīto na śaknoti praṇāndhārayituṃ kṣaṇam // SoKss_10,3.107 //
% -  -  v  -| v  -| -| v| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tac chrutvaivāsmi nirgatya tena yuktāgrayāyinā /
muniputrakamittreṇa sakhyā cāhamihāgatā // SoKss_10,3.108 //
% -| -  -  -  v| -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


prāptā ca tamihādrākṣaṃ muniputraṃ vinā mayā /
candrodgamenaiva samaṃ vṛttaprāṇodgamānmṛtam // SoKss_10,3.109 //
% -  -| v| v  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  -  -  v| v  -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


tato 'haṃ tadviyogārtā nindantī tanumātmanaḥ /
praveṣṭumaicchamanalaṃ gṛhītvā tatkalevaram // SoKss_10,3.110 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -| -  v  -  v  -  % D correct


tāvaddivo 'vatīryaiva tejaḥpuñjākṛtiḥ pumān /
ādāya taccharīraṃ sa cotpatya gaganaṃ yayau // SoKss_10,3.111 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


athāhaṃ kevalaivāgnau patituṃ yāvadudyatā /
tāvaduccarati smaivaṃ gaganādiha bhāratī // SoKss_10,3.112 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v  -  v  v| -  v  -  % D correct


manorathaprabhe maivaṃ kṛthā bhūyo bhaviṣyati /
etena muniputreṇa tava kālena saṃgamaḥ // SoKss_10,3.113 //
% v  -  v  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v| v  v  -  -  v| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


etac chrutvā parāvṛttya maraṇāttatpratīkṣiṇī /
sthitāsmīhaiva baddhāśā śaṃkarārcanatatparā // SoKss_10,3.114 //
% -  -| -  -| v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


muniputrasuhṛtso 'pi gato me kvāpy adarśanam /
iti tāṃ vādinīṃ vidyādharīṃ somaprabho 'bhyadhāt // SoKss_10,3.115 //
% v  v  -  v  v  -  -| v| % A pathyā
% v  -| -| -| v  -  v  -  % B correct
% v  v| -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


sthitāsyekākinī tarhi kathaṃ sāpi sakhī kva te /
etac chrutvā tamāha sma sā vidyādharakanyakā // SoKss_10,3.116 //
% v  -  -  -  v  -| -  v| % A pathyā
% v  -| -  v| v  -| v| -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


siṃhavikrama ityasti nāmnā vidyādhareśvaraḥ /
tasyānanyasamā cāsti tanayā makarandikā // SoKss_10,3.117 //
% -  v  -  v  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


sā me sakhī prāṇasamā kanyā madduḥkhaduḥkhitā /
tayā sakhī preṣitābhūdvārtāṃ jñātumihādya me // SoKss_10,3.118 //
% -| -| v  -| -  v  v  -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -| v  -| -  v  -  -  % C ra-vipulā, pādas compounded?
% -  -| -  v  v  -  v| -  % D correct


tato mayāpi tatsakhyā samaṃ sā prahitā nijā /
sakhī tadantikaṃ tena sthitāsmyekaiva saṃprati // SoKss_10,3.119 //
% v  -| v  -  v| -  -  -| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


evaṃ vadantī gaganādavatīrṇāṃ tadaiva tām /
svasakhīṃ darśayām āsa tasmai somaprabhāya sā // SoKss_10,3.120 //
% -  -| v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v  v  -  -| v  -  v| -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


tāmathoktasakhīvārtāṃ parṇaśayyāmakārayat /
somaprabhasya tadvāhasyāpi ghāsamadāpayat // SoKss_10,3.121 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % D correct


tato nītvā niśāṃ sarve tatra te prātar utthitāḥ /
vyomno 'vatīrṇaṃ dadṛśurvidyādharam upāgatam // SoKss_10,3.122 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  v| -| -  v| -  v  -  % B correct
% -  -| v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


sa ca vidyādharo devajayo nāma kṛtānatiḥ /
manorathaprabhāmevam upaviśya jagāda tām // SoKss_10,3.123 //
% v| v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  v| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


manorathaprabhe rājā vakti tvāṃ siṃhavikramaḥ /
yāvattava na niṣpanno varastāvanna matsutā // SoKss_10,3.124 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  v  v| v| -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


vivāhamicchati snehāttvatsakhī makarandikā /
tadetāṃ bodhayāgatya yenodvāhe pravartate // SoKss_10,3.125 //
% v  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


etac chrutvā sakhisnehāttāṃ vidyādharakanyakām /
gantuṃ pravṛttāṃ vakti sma rājā somaprabho 'tha saḥ // SoKss_10,3.126 //
% -  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -| -  -  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -| v| % C ma-vipulā
% -  -| -  -  v  -| v| -  % D correct


draṣṭuṃ vaidyādharaṃ lokamanaghe kautukaṃ mama /
tattatra naya māmaśvo dattaghāso 'tra tiṣṭhatu // SoKss_10,3.127 //
% -  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tac chrutvā sā tathety uktvā vyomnā sadyaḥ sakhīyutā /
tena devajayotsaṅgāropitena samaṃ yayau // SoKss_10,3.128 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % D correct


prāptā tatra kṛtātithyā makarandikayā tayā /
dṛṣṭvā somaprabhaṃ ko 'yamiti svair amapṛcchyata // SoKss_10,3.129 //
% -  -| -  v| v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -| -| v  % C pathyā, pādas compounded?
% v  -| -| v  v  -  v  -  % D correct


tayoktatadudantā ca tataḥ sā makarantikā /
somaprabheṇa tenābhūtsadyo 'pahṛtamānasā // SoKss_10,3.130 //
% v  -  v  v  v  -  -| v| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


so 'pi tāṃ manasā prāpya lakṣmīṃ rūpavatīmiva /
sa tu kaḥ sukṛtī yo 'syā varaḥ syādityacintayat // SoKss_10,3.131 //
% -| v| -| v  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v| v| -| v  v  -| -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tataḥ svair aṃ kathālāpe tāmāha makarandikām /
manorathaprabhā caṇḍi kasmānnodvāhamicchasi // SoKss_10,3.132 //
% v  -| -| -| v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tac chrutvā sāpy avocattāṃ tvayānaṅgīkṛte vare /
kathaṃ vivāhamiccheyaṃ tvaṃ śarīrādhikā hi me // SoKss_10,3.133 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -| v  -  -  v  -| v| -  % D correct


evaṃ tayā sapraṇayaṃ makarandikayodite /
manorathaprabhāvādīdvṛto mugdhe mayā varaḥ // SoKss_10,3.134 //
% -  -| v  -| -  v  v  -| % A bha-vipulā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -| v  -  % D correct


tatsaṃgamapratīkṣā hi tiṣṭhāmītyudite tayā /
karomi tarhi tvadvākyamityāha makarandikā // SoKss_10,3.135 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


manorathaprabhā sātha jñātacittā jagāda tām /
sakhi somaprabhaḥ pṛthvīṃ bhrāntvā prāpto 'tithistava // SoKss_10,3.136 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tadasyātithisatkāraḥ kartavyaḥ sundari tvayā /
ityākarṇyaiva jagade makarandikayā tayā // SoKss_10,3.137 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% v  v  -  v  v  -| v  -  % D correct


ā śarīrānmayā sarvam idametasya sāṃpratam /
arghapātrīkṛtaṃ kāmaṃ svīkarotu yadīcchati // SoKss_10,3.138 //
% -| v  -  -  v  -| -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


evaṃ tayokte tatprītiṃ kramādāvedya tatpituḥ /
manorathaprabhā cakre tayor udvāhaniścayam // SoKss_10,3.139 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -  v| -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tataḥ somaprabho labdhadhṛtistuṣṭo jagāda tām /
tvadāśramamahaṃ yāmi sāṃprataṃ tatra jātu me // SoKss_10,3.140 //
% v  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % B correct
% v  -  v  v  v  -| -  v| % C pathyā
% -  v  -| -  v| -  v| -  % D correct


cinvānaṃ padavīṃ sainyamāgacchenmantryadhiṣṭhitam /
māmaprāpyāhitāśaṅki tac ca gacchetparāṅmukham // SoKss_10,3.141 //
% -  -  -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -| v| -  -  v  -  v  -  % D correct


tadgatvā sainyavṛttāntaṃ buddhvāgatya tataḥ punaḥ /
niścitya pariṇeṣyāmi śubhe 'hni makarandikām // SoKss_10,3.142 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -  v| v  v  -  -  v| % C pathyā
% v  -| v| v  v  -  v  -  % D correct


tac chrutvā sā tathety uktvā tamanaiṣīnnijāśramam /
manorathaprabhā devajayāṅkāropitaṃ punaḥ // SoKss_10,3.143 //
% -| -  -| -| v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


tāvat priyaṃkaro mantrī tasya somaprabhasya saḥ /
vicinvānaś ca padavīṃ tatraivāgātsasainikaḥ // SoKss_10,3.144 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


militāya tatas tasmai prahṛṣṭo nijamantriṇe /
somaprabhaḥ svavṛttāntaṃ yāvat sarvaṃ sa śaṃsati // SoKss_10,3.145 //
% v  v  -  v| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tāvat tasyāyayau dūtaḥ śīghram āgamyatām iti /
lekhe likhitvā saṃdeśam ādāya pitur antikāt // SoKss_10,3.146 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -  v| v  v| -  v  -  % D correct


tena sainyaṃ samādāya sacivānumatena saḥ /
pitrājñāmanatikrāmañjagāma nagaraṃ nijam // SoKss_10,3.147 //
% -  v| -  -| v  -  -  v| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


tātaṃ dṛṣṭvāhameṣyāmi nacirādity uvāca ca /
manorathaprabhāṃ tāṃ ca taṃ ca devajayaṃ vrajan // SoKss_10,3.148 //
% -  -| -  -  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -  v  -  v  -| -| v| % C pathyā
% -| v| -  v  v  -| v  -  % D correct


so 'tha devajayo gatvā tatsarvaṃ makarandikām /
tathaivābodhayattena jajñe sā virahāturā // SoKss_10,3.149 //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


nodyāne sā ratiṃ lebhe na gīte na sakhījane /
śukānām apiśuśrāva na vinodavatīrgiraḥ // SoKss_10,3.150 //
% -  -  -| -| v  -| -  -| % A pathyā
% v| -  -| v| v  -  v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


nāhāram apisā bheje kā kathā maṇḍanādike /
prayatnair bodhyamānāpi pitṛbhyāṃ nāgrahīddhṛtim // SoKss_10,3.151 //
% -  -  v| v  v  -| -  -| % A pathyā
% -| v  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


utsṛjya bisinīpatraśayanaṃ cācireṇa sā /
unmādinīva babhrāma pitror udvegadāyinī // SoKss_10,3.152 //
% -  -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v| -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


yadā na pratipede sā samāśvāsayatostayoḥ /
vacastadā tau kupitau pitarau śapataḥ sma tām // SoKss_10,3.153 //
% v  -| -| v  v  -  -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -| -| v  v  -| % C bha-vipulā
% v  v  -| v  v  -| v| -  % D correct


niṣādamadhye niḥśrīke kaṃcitkālaṃ patiṣyasi /
anenaiva śarīreṇa svajātismṛtivarjitā // SoKss_10,3.154 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


iti śaptā pitṛbhyāṃ sā niṣādabhavanaṃ gatā /
niṣādakanyā saṃpannā tadaiva makarandikā // SoKss_10,3.155 //
% v  v| -  -| v  -  -| -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  v| v  v  -  v  -  % D correct


sa cānutapya tacchokāttatpitā siṃhavikramaḥ /
vidyādhareśvaraḥ patnyā saha pañcatvamāyayau // SoKss_10,3.156 //
% v| -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


sa ca vidyādharendro 'bhūtprāgṛṣiḥ sarvaśāstravit /
kenāpi prāktanāpuṇyaśeṣeṇa śukatāṃ gataḥ // SoKss_10,3.157 //
% v| v| -  -  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % D correct


tathaiva tasya bhāryā ca sā jātāraṇyasūkarī /
so 'yaṃ śukaḥ purādhītaṃ vetti caiva tapobalāt // SoKss_10,3.158 //
% v  -  v| -  v| -  -| v| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -| -| v  -| v  -  -  -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


atha karmagatiṃ citrāṃ dṛṣṭvāsya hasitaṃ mayā /
etāṃ rājasadasty uktvā kathāṃ caiṣa vimokṣyate // SoKss_10,3.159 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


somaprabhaś ca tāmasya sutāṃ dyucarajanmani /
prāpsyatyeva niṣādītvamāgatāṃ makarandikām // SoKss_10,3.160 //
% -  -  v  -| v| -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


manorathaprabhā taṃ ca jātaṃ saṃprati bhūmipam /
raśmimantaṃ munisutaṃ tadaiva patimāpsyati // SoKss_10,3.161 //
% v  -  v  -  v  -| -| v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  -  v| v  v  -  v  -  % D correct


somaprabho 'pi pitaraṃ dṛṣṭvā gatvā tadāśrame /
sāṃprataṃ sa priyāprāptyai śarvamārādhayansthitaḥ // SoKss_10,3.162 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ityākhyāya kathāṃ tatra pulastyo vyaramanmuniḥ /
ahaṃ ca jātimasmārṣaṃ harṣaśokapariplutaḥ // SoKss_10,3.163 //
% -  -  -  v| v  -| -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tato yenāhamabhavaṃ nītastatkṛpayāśramam /
sa marīcimunis tatra gṛhītvā māmavardhayat // SoKss_10,3.164 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% v| v  -  v  v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


jātapakṣaś ca pakṣitvasulabhāccāpalādaham /
itas tataḥ paribhrāmyanvidyāścaryaṃ pradarśayan // SoKss_10,3.165 //
% -  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -| v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


niṣādahas te patitaḥ kramātprāptastvadantikam /
idānīṃ ca mama kṣīṇaṃ duṣkṛtaṃ pakṣiyonijam // SoKss_10,3.166 //
% v  -  v  -| -| v  v  -| % A bha-vipulā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


iti sadasi kathām udīrya tasmin
viduṣi śuke virate vicitravāci /
sapadi sa sumanomahībhṛdāsīt
pramadataraṅgitavismṛtāntarātmā // SoKss_10,3.167 //
% v  v| v  v  v| v  -| v  -  v| -  -  %
% v  v  v| v  -| v  v  -| v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v| v| v  v  -  v  -  v  -  -  %
% v  v  v  v  -  v  v  -  v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


atrāntare taṃ parituṣya śaṃbhuḥ
svapne ca somaprabhamādideśa /
uttiṣṭha rājansumanonṛpasya
pārśvaṃ vraja prāpsyasi tatra kāntām // SoKss_10,3.168 //
% -  -  v  -| -| v  v  -  v| -  -  % Indravajrā (11)
% -  -| v| -  -  v  v  -  v  -  -  % Indravajrā (11)
% -  -  v| -  -  v  v  -  v  -  v  % Indravajrā (11)
% -  -| v  -| -  v  v| -  v| -  -  % Indravajrā (11)


muktālatākhyā pitṛśāpato hi
bhūtvā niṣādī makarandikākhyā /
ādāya taṃ svaṃ pitaraṃ gatāsya
rājño 'ntikaṃ sā śukatāmavāptam // SoKss_10,3.169 //
% -  -  v  -  -| v  v  -  v  -| v  % Indravajrā (11)
% -  -| v  -  -| v  v  -  v  -  -  % Indravajrā (11)
% -  -  v| -| -| v  v  -| v  -  v  % Indravajrā (11)
% -  -| v  -| -| v  v  -  v  -  -  % Indravajrā (11)


smariṣyati tvāṃ tu vilokya jātiṃ vidyādharī sā vinivṛttaśāpā /
anyonyavijñānavivṛddhaharṣaśobhī bhaviṣyaty atha saṃgamo vām // SoKss_10,3.170 //
% v  -  v  -| -| v| v  -  v| -  -  % Upendravajrā (11)
% -  -  v  -| -| v  v  -  v  -  -  % Indravajrā (11)
% -  -  v  -  -  v  v  -  v  -  v  % Indravajrā (11)
% -  -| v  -  -| v  v| -  v  -| -  % Indravajrā (11)


iti bhūmipatiṃ nigadya taṃ
giriśaḥ svāśramagāṃ tathaiva tām /
aparāṃ sa manorathaprabhāṃ
bhagavān bhaktakṛpālur abravīt // SoKss_10,3.171 //
% v  v| -  v  v  -| v  -  v| -  %
% v  v  -| -  v  v  -| v  -  v| -  % ardhasama: Viyoginī (10, 11)
% v  v  -| v| v  -  v  -  v  -  %
% v  v  -| -  v  v  -  v| -  v  -  % ardhasama: Viyoginī (10, 11)


yo raśmimān munisuto 'bhimato varas te jātaḥ sa saṃprati punaḥ sumanobhidhānaḥ /
tat tatra gaccha tam avāpnuhi sa svajātiṃ sadyaḥ smariṣyati śubhe tava darśanena // SoKss_10,3.172 //
% -| -  v  -| v  v  v  -| v  v  -| v  -| -  % Vasantatilaka (14)
% -  -| v| -  v  v| v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -| -  v| -  v| v| v  -  v  v| -| v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v| v  -| v  v| -  v  -  -  % Vasantatilaka (14)


evaṃ te somaprabhavidyādharakanyake pṛthagvibhunā /
svapnādiṣṭe nṛpates tasya sadaḥ sumanasastadā yayatuḥ // SoKss_10,3.173 //
% -  -| -| -  -  v  v  -  -  v  v  -  v  -| v  -  v  v  -  %
% -  -  -  -| v  v  -| -  v| v  -| v  v  v  -  v  -| v  v  -  % Gīti (30+30 morae)


somaprabhaṃ tatra ca taṃ vilokya
saṃsmṛtya jātiṃ makarandikā svām /
divyaṃ prapadyaiva nijaṃ vapus taj
jagrāha kaṇṭhe ciraśāpamuktā // SoKss_10,3.174 //
% -  -  v  -| -  v| v| -| v  -  v  % Indravajrā (11)
% -  -  v| -  -| v  v  -  v  -| -  % Indravajrā (11)
% -  -| v  -  -  v| v  -| v  -| -  % Indravajrā (11)
% -  -  v| -  -| v  v  -  v  -  -  % Indravajrā (11)


so 'pi prasādādgirijāpatestāṃ saṃprāpya vidyādhararājaputrīm /
somaprabhaḥ sākṛtidivyabhogalakṣmīm ivāśliṣya kṛtī babhūva // SoKss_10,3.175 //
% -| -| v  -  -  v  v  -  v  -  -  % Indravajrā (11)
% -  -  v| -  -  v  v  -  v  -  -  % Indravajrā (11)
% -  -  v  -| -  v  v  -  v  -  v  % Indravajrā (11)
% -  -| v  -  -  v| v  -| v  -  -  % Indravajrā (11)


sa cāpi dṛṣṭvaiva manorathaprabhāṃ
smṛtasvajātiḥ sumanomahīpatiḥ /
praviśya pūrvāṃ nabhasaścyutāṃ tanuṃ
munīndraputraś ca babhūva raśmimān // SoKss_10,3.176 //
% v| -  v| -  -  v| v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -| v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v| -  -| v  v  -  v  -| v  -  % Vaṃśastha (12)
% v  -  v  -  -| v| v  -  v| -  v  -  % Vaṃśastha (12)


tayā ca saṃgamya punaḥ svakāntayā
cirotsukaḥ sa prayayau svamāśramam /
yayau sa somaprabhabhūpatiś ca tāṃ
priyāṃ samādāya nijāṃ nijaṃ puram // SoKss_10,3.177 //
% v  -| v| -  -  v| v  -| v  -  v  -  % Vaṃśastha (12)
% v  -  v  -| -| v  v  -| v  -  v  -  % Vaṃśastha (12)
% v  -| v| -  -  v  v  -  v  -| v| -  % Vaṃśastha (12)
% v  -| v  -  -  v| v  -| v  -| v  -  % Vaṃśastha (12)


śuko 'pi muktvaiva sa vaihagīṃ tanuṃ
jagāma dhāma svatapobhir arjitam /
itīha dūrāntarito 'pi dehināṃ
bhavaty avaśyaṃ vihitaḥ samāgamaḥ // SoKss_10,3.178 //
% v  -| v| -  -  v| v| -  v  -| v  -  % Vaṃśastha (12)
% v  -  v| -  -| v  v  -  v| -  v  -  % Vaṃśastha (12)
% v  -  v| -  -  v  v  -| v| -  v  -  % Vaṃśastha (12)
% v  -| v  -  -| v  v  -| v  -  v  -  % Vaṃśastha (12)


iti naravāhanadatto nijasacivādgomukhātkathāṃ śrutvā /
adbhutavicitrarucirāṃ śaktiyaśaḥ sotsukastutoṣa tadā // SoKss_10,3.179 //
% v  v| v  v  -  v  v  -  -| v  v  v  v  -  -  v  -  v  -| -  -  %
% -  v  v  v  -  v  v  v  -| -  v  v  -| -  v  -  v  -  v| v  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tato vidyādharīyugmakathām ākhyāya gomukhaḥ /
naravāhanadattaṃ tam uvāca sacivāgraṇīḥ // SoKss_10,4.1 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


keciddeva sahante 'tra lokadvayahitaiṣiṇaḥ /
sāmānyā api kāmāderāvegaṃ kṛtabuddhayaḥ // SoKss_10,4.2 //
% -  -  -  v| v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| v  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tathā ca śūravarmākhyo babhūva kulaputrakaḥ /
rājñaḥ kuladharākhyasya sevakaḥ khyātapauruṣaḥ // SoKss_10,4.3 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


sa grāmadāgato jātu praviṣṭo 'śaṅkitaṃ gṛhe /
bhāryāṃ svenaiva mittreṇa dadarśa svair asaṃgatām // SoKss_10,4.4 //
% -| -  v  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


dṛṣṭvā niyamya sa krodhaṃ cintayām āsa dhair yataḥ /
kiṃ mitradrohiṇaitena paśunā nihatena me // SoKss_10,4.5 //
% -  -| v  -  v| -| -  -| % A pathyā
% -  v  -| -  v| -| v  -  % B correct
% -| -  -  -  v  -  -  v| % C pathyā
% v  v  -| v  v  -  v| -  % D correct


duścāriṇyānayā vāpi pāpayā nigṛhītayā /
kiṃ karomy aham apy enamātmānaṃ pāpabhāginam // SoKss_10,4.6 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -| v  -| v  v| -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


ityālocya parityajya tāvubhāvapyuvāca saḥ /
hanyāmahaṃ taṃ yuvayor yaṃ paśyeyaṃ punaḥ punaḥ // SoKss_10,4.7 //
% -  -  -  v| v  -  -  v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -  v  -| -| v  v  -| % C bha-vipulā
% -| -  -  -| v  -| v  -  % D correct


nāgantavyamito bhūyo mama locanagocaram /
ity uktvā tena muktau tau yayatuḥ kvāpi dūrataḥ // SoKss_10,4.8 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


sa tvanyāṃ pariṇīyābhūcchūravarma sunirvṛtaḥ /
evaṃ deva jitakrodho na duḥkhasyāspadībhavet // SoKss_10,4.9 //
% -| -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


kṛtaprajñaś ca vipadā deva jātu na bādhyate /
tiraścām apihi prajñā śreyase na parākramaḥ // SoKss_10,4.10 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% -  v| -  v| v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tathā ca śṛṇvimāṃ siṃhavṛṣabhādigatāṃ kathām /
āsīt ko'pi vaṇikputro dhanavānnagare kva cit // SoKss_10,4.11 //
% v  -| v| -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v  v  -  v  v  -| v| -  % D correct


tasyaikadā vaṇijyārthaṃ gacchato mathurāṃ purīm /
bhāravoḍhā yugaṃ karṣan bhareṇa yugabhaṅgataḥ // SoKss_10,4.12 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


giriprasravaṇodbhūtakardame skhalitaḥ pathi /
saṃjīvakākhyo vṛṣabhaḥ papātāṅgair vicūrṇitaiḥ // SoKss_10,4.13 //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v  -  % D correct


dṛṣṭvābhighātaniśceṣṭamasiddhotthāpanakramaḥ /
nirāśastaṃ cirāttyaktvā vaṇikputro jagāma saḥ // SoKss_10,4.14 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


sa ca saṃjīvako daivāt samāśvasto vṛṣaḥ śanaiḥ /
utthāya śaṣpān samṛdūn aśnan prakṛtim āptavān // SoKss_10,4.15 //
% v| v| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -| v  v  v| -  v  -  % D correct


gatvā ca yamunātīraṃ haritāni tṛṇāni saḥ /
khādan svacchandacārī san pṛṣṭāṅgo balavān abhūt // SoKss_10,4.16 //
% -  -| v| v  v  -  -  -| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


vyacarat pīnakakudo mādyan haravṛṣopamaḥ /
śṛṅgotpāṭitavalmīkaḥ sa ca tatronnadan muhuḥ // SoKss_10,4.17 //
% v  v  -| -  v  v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v| v| -  -  v  -| v  -  % D correct


tatkālaṃ cābhavattatra nātidūre vanāntare /
siṃhaḥ piṅgalako nāma vikramākrāntakānanaḥ // SoKss_10,4.18 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


mṛgarājasya tasyās tāṃ mantriṇau jambukāv ubhau /
eko damanako nāma tathā karaṭako 'paraḥ // SoKss_10,4.19 //
% v  v  -  -  v| -  -| -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


sa siṃho jātu toyārtham āgacchan yamunātaṭam /
tasyārān nādam aśrauṣīt saṃjīvakakakudmataḥ // SoKss_10,4.20 //
% v| -  -| -  v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


śrutvā cāśrutapūrvaṃ taṃ tannādaṃ dikṣu mūrcchitam /
sa siṃho 'cintayatkasya bata nādo 'yamīdṛśaḥ // SoKss_10,4.21 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v| -  -| -  v  -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


nūnamatra mahatsattvaṃ kiṃcittiṣṭhatyavaimi tat /
taddhi dṛṣṭvaiva māṃ hanyādvanādvāpi pravāsayet // SoKss_10,4.22 //
% -  v  -  v| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  v| -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


iti so 'pītapānīya eva gatvā vanaṃ drutam /
bhītaḥ siṃho nigūhyāsīdākāramanuyāyiṣu // SoKss_10,4.23 //
% v  v| -| -  v  -  -  v| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


atha prājño damanakaḥ sa mantrī tasya jambukaḥ /
tam avocat karaṭakaṃ dvitīyaṃ mantriṇaṃ rahaḥ // SoKss_10,4.24 //
% v  -| -  -| v  v  v  -| % A na-vipulā
% v| -  -| -  v| -  v  -  % B correct
% v| v  -  -| v  v  v  -| % C na-vipulā
% v  -  -| -  v  -| v  -  % D correct


asmatsvāmī payaḥ pātuṃ gato 'pītvaiva tatkatham /
āgatastvaritaṃ bhadra praṣṭavyo 'traiṣa kāraṇam // SoKss_10,4.25 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tataḥ karaṭako 'vādīdvyāpāro 'smākameṣa kaḥ /
śrutastvayā na vṛttāntaḥ kiṃ kīlotpāṭinaḥ kapeḥ // SoKss_10,4.26 //
% v  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v| -  % B correct
% v  -  v  -| v| -  -  -| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


nagare kvāpi kenāpi vaṇijā devatāgṛham /
kartuṃ prārabdham abhavad bhūrisaṃbhṛtadārukam // SoKss_10,4.27 //
% v  v  -| -  v| -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


tatra karmakarāḥ kāṣṭhaṃ krakacordhvārdhatāṭitam /
dattāntaḥkīlayantraṃ te sthāpayitvā gṛhaṃ yayuḥ // SoKss_10,4.28 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tāvadāgatya tatraiko vānaraś cāpalotplutaḥ /
kīlavyastavibhāge 'pi kāṣṭhe tasminn upāviśat // SoKss_10,4.29 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


nāḍyantare mukhe mṛtyoriva tatropaviśya ca /
kīlamutpāṭayām āsa hastābhyāṃ niṣprayojanam // SoKss_10,4.30 //
% -  -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% v  v| -  -  v  -  v| -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


nipatyotkhātakīlena saha kāṣṭhena tena ca /
tadbhāgadvayasaṃghaṭṭapīḍitāṅgo mamāra saḥ // SoKss_10,4.31 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  v| -  -  v| -  v| -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % D correct


evaṃ na yasya yastkarma sa tatkurvanvinaśyati /
tasmātkiṃ mṛgarājasya vijñātenāśayena naḥ // SoKss_10,4.32 //
% -  -| v| -  v| -  -  v| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


etatkaraṭakāc chrutvā dhīro damanako 'bravīt /
antarbhūya prabhoḥ prāpyo viśeṣaḥ sarvadā budhaiḥ // SoKss_10,4.33 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ko hi nāma na kurvīta kevalodarapūraṇam /
evaṃ damanakenokte sādhuḥ karaṭako 'bravīt // SoKss_10,4.34 //
% -| v| -  v| v| -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


svecchayātipraveśo yo na dharmaḥ sevakasya saḥ /
iti coktaḥ karaṭakenedaṃ damanako 'bhyadhāt // SoKss_10,4.35 //
% -  v  -  -  v  -  -| -| % A pathyā
% v| -  -| -  v  -  v| -  % B correct
% v  v| -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


maivamātmānurūpaṃ hi phalaṃ sarvo 'pi vāñchati /
śvā tuṣyatyasthimātreṇa kesarī dhāvati dvipe // SoKss_10,4.36 //
% -  v  -  -  v  -  -| v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -| -  -  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


etac chrutvā karaṭako 'vādīdevaṃ kṛte yadi /
kupyati pratyuta svāmī tadviśeṣaphalaṃ kutaḥ // SoKss_10,4.37 //
% -  -| -  -| v  v  v  -| % A na-vipulā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


atīva karkaśāḥ stabdhā hiṃsrair jantubhir āvṛtāḥ /
durāsadāś ca viṣamā īśvarāḥ parvatā iva // SoKss_10,4.38 //
% v  -  v| -  v  -| -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  -  v  -| v| v  v  -| % C na-vipulā
% -  v  -| -  v  -| v  -  % D correct


tato damanako 'vādītsatyametadbudhastu yaḥ /
svabhāvānupraveśena svīkaroti śanaiḥ prabhum // SoKss_10,4.39 //
% v  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


evaṃ kurviti tenoktas tataḥ karaṭakena saḥ /
yayau damanakas tasya siṃhasya svāmino 'ntikam // SoKss_10,4.40 //
% -  -| -  v  v| -  -  -| % A pathyā
% v  -| v  v  v  -  v| -  % B correct
% v  -| v  v  v  -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


praṇipatyopaviṣṭaś ca siṃhaṃ piṅgalakaṃ sa tam /
svāminaṃ kṛtasatkāraṃ kṣaṇādevaṃ vyajijñapat // SoKss_10,4.41 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ahaṃ kramāgatastāvaddeva bhṛtyo hitastava /
hitaḥ paro 'pi svīkāryo heyaḥ svo 'py ahitaḥ punaḥ // SoKss_10,4.42 //
% v  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% v  -| v  -| -| -  -  -| % C ma-vipulā
% -  -| -||v  v  -| v  -  % D correct


krītvānyato 'pi mūlyena mārjāraḥ poṣyate hitaḥ /
ahito hanyate yatnādgṛhajāto 'pi mūṣakaḥ // SoKss_10,4.43 //
% -  -  v  -| v| -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % D correct


śrotavyaṃ ca hitaiṣibhyo bhṛtyebhyo bhūtimicchatā /
apṛṣṭair api kartavyaṃ taiś ca kāle hitaṃ prabhoḥ // SoKss_10,4.44 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -| v  v| -  -  -| % C pathyā
% -| v| -  -| v  -| v  -  % D correct


tadviśvasiṣi ceddeva na kupyasi na nihnuṣe /
pṛcchāmi tadahaṃ kiṃcinna codvegaṃ karoṣi cet // SoKss_10,4.45 //
% -  -  v  v  v| -  -  v| % A pathyā
% v| -  v  v| v| -  v  -  % B correct
% -  -  v| v  v  -| -  -  % C pathyā, pādas compounded?
% v| -  -  -| v  -  v| -  % D correct


evaṃ damanakenoktaḥ siṃhaḥ piṅgalako 'bravīt /
viśvāsārho 'si bhakto 'si tanniḥśaṅkaṃ tvayocyatām // SoKss_10,4.46 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  -| v| -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


iti piṅgalakenokte 'vocaddamanako 'tha saḥ /
deva pānīyapānārthaṃ tṛṣito gatavānasi // SoKss_10,4.47 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -| v| -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tadapītajalaḥ kiṃ tvamāgato vimanā iva /
etattadvacanaṃ śrutvā sa mṛgenro vyacintayat // SoKss_10,4.48 //
% v  v  -  v  v  -| -| v  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


lakṣito 'smyamunā tatkiṃ bhaktasyāsya nigūhyate /
ityālocyābravīttaṃ sa śṛṇu gopyaṃ na te 'sti me // SoKss_10,4.49 //
% -  v  -| v  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% v  v| -  -| v| -| v| -  % D correct


jalapārśvagatenātra nādo 'pūrvaḥ śruto mayā /
sa cāsmadadhikasyogro jāne sattvasya kasyacit // SoKss_10,4.50 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v| -  v  v  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


bhāvyaṃ śabdānurūpeṇa prāyeṇa prāṇinā yataḥ /
prajāpatervicitro hi prāṇisargo 'dhikādhikaḥ // SoKss_10,4.51 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  v  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tena ceha praviṣṭena na śarīraṃ na me vanam /
tasmādito mayānyatra gantavyaṃ kānane kva cit // SoKss_10,4.52 //
% -  v| -  -| v  -  -  v| % A pathyā
% v| v  -  -| v| -| v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -  -| -  v  -| v| -  % D correct


iti vādinamāha sma siṃhaṃ damanako 'tha tam /
śūraḥ sanniyatā deva kiṃ vanaṃ tyaktumicchasi // SoKss_10,4.53 //
% v  v| -  v  v  -  -| v| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


jalena bhajyate setuḥ snehaḥ karṇejapena tu /
arakṣaṇena mantraś ca śabdamātreṇa kātaraḥ // SoKss_10,4.54 //
% v  -  v| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  v  -  v| -  -| v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


yantrādiśabdās te te hi bhavanty eva bhayaṃkarāḥ /
paramārtham avijñāya na bhetavyam ataḥ prabho // SoKss_10,4.55 //
% -  -  v  -  -| -| -| v| % A ma-vipulā
% v  -| -  v| v  -  v  -  % B correct
% v  v  -  v| v  -  -  v| % C pathyā
% v| -  -  v| v  -| v  -  % D correct


tathā ca bherīgomāyukatheyaṃ śrūyatāṃ tvayā /
ko'pi kvāpi vanoddeśe gomāyur abhavat purā // SoKss_10,4.56 //
% v  -| v| -  -  -  -  v  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


sa bhakṣyārthī bhramanvṛttayuddhāṃ prāpya bhuvaṃ dhvanim /
gambhīramekataḥ śrutvā bhīto dṛṣṭiṃ tato dadau // SoKss_10,4.57 //
% v| -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tatrādṛṣṭacarāṃ bherīmapaśyatpatitasthitām /
kimīdṛśo 'yaṃ prāṇī syātko 'pyevaṃrūpaśabdakṛt // SoKss_10,4.58 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -| -| -  -| -  % C ma-vipulā, pādas compounded?
% -| -  -  -  v  -  v  -  % D correct


iti saṃcintayandṛṣṭvā niḥspandāṃ tām upāgataḥ /
yāvat paśyati tāvat sa nāyaṃ prāṇītyabudhyata // SoKss_10,4.59 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -| -  v  v| -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


vātavellaccharastambahatacarmapuṭodbhavam /
śabdaṃ nirūpya tasyāṃ ca sa gomāyurjahau bhayam // SoKss_10,4.60 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v| -  -| v| % C pathyā
% v| -  -  -  v  -| v  -  % D correct


syātkiṃcidbhakṣyamatrāntarity utpāṭya sa puṣkaram /
praviśya vīkṣate yāvatkevale dārucasrmaṇī // SoKss_10,4.61 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -| -  -  v| v| -  v  -  % B correct
% v  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


taddeva śabdamātreṇa kiṃ bibhyati bhavādṛśāḥ /
manyase yadi tattatra tadvijñātuṃ vrajāmy aham // SoKss_10,4.62 //
% -  -  v| -  v  -  -  v| % A pathyā
% -| -  v  v| v  -  v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


ityūcivāndamanako gaccha śakto 'si cediti /
gaditastena siṃhena sa yayau yamunātaṭam // SoKss_10,4.63 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  v| -  -| v| -  v  -  % B correct
% v  v  -  -  v| -  -  v| % C pathyā
% v| v  -| v  v  -  v  -  % D correct


tatra śabdānusāreṇa yāvat svairaṃ sa gacchati /
tāvattṛṇāni khādantaṃ vṛṣabhaṃ taṃ dadarśa saḥ // SoKss_10,4.64 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v  v  -| -| v  -  v| -  % D correct


upetya cāntikaṃ tasya kṛtvā tena ca saṃvidam /
gatvā tasmai sa siṃhāya yathāvastu śaśaṃsa tat // SoKss_10,4.65 //
% v  -  v| -  v  -| -  v| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


mahokṣaḥ sa tvayā dṛṣṭaḥ saṃstavaś ca kṛto yadi /
tadihānaya taṃ yuktyā tāvat paśyāmi kīdṛśaḥ // SoKss_10,4.66 //
% v  -  -| -| v  -| -  -| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% v  v  -  v  v| -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ity uktvā sa prahṛṣṭastaṃ siṃhaḥ piṅgalakas tataḥ /
vṛṣasya prāhiṇottasya pārśvaṃ damanakaṃ punaḥ // SoKss_10,4.67 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ehyahvayati tuṣṭastvamasmatsvāmī mṛgādhipaḥ /
iti gatvā damanakenoktaḥ sa vṛṣabho bhayāt // SoKss_10,4.68 //
% -  -  v  v  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  v| -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| v| v  v  -| v  -  % D correct


yadā na pratipede tattadā gatvā punarvanam /
taṃ nijasvāminaṃ siṃhaṃ tasyābhayamadāpayat // SoKss_10,4.69 //
% v  -| -| v  v  -  -| -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


etyābhayena cāśvāsya tataḥ saṃjīvakaṃ sa tam /
vṛṣabhaṃ taṃ damanako 'naiṣītkesariṇo 'ntikam // SoKss_10,4.70 //
% -  -  v  -  v| -  -  v| % A pathyā
% v  -| -  -  v  -| v| -  % B correct
% v  v  -| -| v  v  v  -| % C na-vipulā
% -  -  -  v  v  -| v  -  % D correct


sa cāgataṃ taṃ praṇataṃ dṛṣṭvā siṃhaḥ kṛtādaraḥ /
uvācehaiva tiṣṭha tvaṃ matpārśve nirbhayo 'dhunā // SoKss_10,4.71 //
% v| -  v  -| -| v  v  -| % A bha-vipulā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -  v| -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tadeti tena tatrasthenāhṛtaḥ sa tathā kramāt /
ukṣṇā yathānyavimukhas tadvaśo 'bhūt sa kesarī // SoKss_10,4.72 //
% v  -  v| -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| v| v  -| v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% -  v  -| -| v| -  v  -  % D correct


tato damanako 'vādītkhinnaḥ karaṭakaṃ rahaḥ /
paśya saṃjīvakahṛtaḥ svāmī nāvāmavekṣate // SoKss_10,4.73 //
% v  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% -  v| -  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


eka evāmiṣaṃ bhuṅkte na bhāgaṃ nau prayacchati /
mūḍhabuddhiḥ prabhuścāyamukṣṇānenādya śikṣyate // SoKss_10,4.74 //
% -  v| -  -  v  -| -  -| % A pathyā
% v| -  -| -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


kṛto mayaiva doṣo 'yaṃ yadetaṃ vṛṣamānayam /
tat tathāhaṃ kariṣyāmi yathokṣāyaṃ vinaṅkṣyati // SoKss_10,4.75 //
% v  -| v  -  v| -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -| v  -  -| v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


asthānavyasanāccāyaṃ nivartsyati yathā prabhuḥ /
etaddamanakāc chrutvā vacaḥ karaṭako 'tha saḥ // SoKss_10,4.76 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  -  v  v| v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -| v  v  v  -| v| -  % D correct


sakhe na kartumadhunā śakṣyatyetadbhavānapi /
tato damanako 'vādīcchakṣyāmi prajñayā dhruvam // SoKss_10,4.77 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


na sa śaknoti kiṃ yasya prajñā nāpadi hīyate /
tathā ca makarasyaitāṃ bakahantuḥ kathāṃ śṛṇu // SoKss_10,4.78 //
% v| v| -  -  v| -| -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  -| v| v  v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


āsīt ko'pi bakaḥ pūrvaṃ matsyāḍhye sarasi kva cit /
matsyās tatra palāyanta tasya dṛṣṭipathādbhayāt // SoKss_10,4.79 //
% -  -| -  v| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v| -  % B correct
% -  -| -  v| v  -  -  v| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


aprāpnuvaṃś ca mithyā tānsa matsyānabravīdbakaḥ /
ihāgato matsyaghātī puruṣaḥ ko'pi jālavān // SoKss_10,4.80 //
% -  -  v  -| v| -  -| -  % A pathyā, pādas compounded?
% v| -  -  -  v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% v  v  -| -  v| -  v  -  % D correct


sa jālenācirād yuṣmān gṛhītvā nihaniṣyati /
tat kurudhvaṃ mama vaco viśvāso vo 'sti cen mayi // SoKss_10,4.81 //
% v| -  -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -| v  -  -| v  v| v  -| % C na-vipulā
% -  -  -| -| v| -| v  -  % D correct


astyekānte saraḥ svacchamajñātamiha dhīvaraiḥ /
ete tatra nivāsārthaṃ nītvaikaikaṃ kṣipāmi vaḥ // SoKss_10,4.82 //
% -  -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  v  v  v| -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tac chrutvā sabhayair ūce matsyaistair jaḍabuddhibhiḥ /
evaṃ kuruṣva viśvastā vayaṃ tvayyakhilā iti // SoKss_10,4.83 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


tato bakas tān ekaikaṃ matsyān nitvā śilātale /
vinyasya bhakṣayām āsa sa bahūn vipralambhakaḥ // SoKss_10,4.84 //
% v  -| v  -| -| -  -  -| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% v| v  -| -  v  -  v  -  % D correct


dṛṣṭvā mīnānnayantaṃ taṃ makarastatsarogataḥ /
eko bakaṃ taṃ papraccha nayasi kva timīniti // SoKss_10,4.85 //
% -  -| -  -  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  -| -| -  -  v| % C ma-vipulā
% v  v  -| v| v  -  v  -  % D correct


tatas taṃ sa tadevāha bako matsyānuvāca yat /
tena bhīto jhaṣo 'vocatsa mām apinayeti tam // SoKss_10,4.86 //
% v  -| -| v| v  -  -  v| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  v| -  -| v  -| -  -  % C pathyā, pādas compounded?
% v| -| v  v  v  -  v| -  % D correct


so 'pi tanmāṃsagardhāndhabuddhirādāya taṃ bakaḥ /
utpatya prāpayati tadyāvavadhyaśilātalam // SoKss_10,4.87 //
% -| v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % B correct
% -  -  -| -  v  v  v| -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tāvattajjagdhamīnāsthiśakalānyatra vīṣya saḥ /
taṃ budhyate sma makaro bakaṃ viśvāsya bhakṣakam // SoKss_10,4.88 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v| -  % B correct
% -| -  v  -| v| v  v  -| % C na-vipulā
% v  -| -  -  v| -  v  -  % D correct


tataḥ śilātalanyastamātras tasya sa tatkṣaṇam /
bakasya makaro dhīmāṃścakartāvihvalaḥ śiraḥ // SoKss_10,4.89 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v| v| -  v  -  % B correct
% v  -  v| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


gatvā ca śeṣamatsyānāṃ yathāvatsa śaśaṃsa tat /
te cāpy abhinanandustaṃ tuṣṭāḥ prāṇapradāyinam // SoKss_10,4.90 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -| -| v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


prajñā nāma balaṃ tasmānniṣprajñasya balena kim /
etāṃ ca siṃhāśaśayoḥ kathāmatrāparāṃ śṛṇu // SoKss_10,4.91 //
% -  -| -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v| -  % B correct
% -  -| v| -  -  v  v  -| % C bha-vipulā
% v  -  -  -  v  -| v  -  % D correct


abhūtkvāpi vane siṃha ekavīro 'parājitaḥ /
sa ca yaṃ yaṃ dadarśātra sattvaṃ taṃ taṃ nyapātayat // SoKss_10,4.92 //
% v  -  -  v| v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v| v| -| -| v  -  -  v| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


tataḥ so 'bhyarthitaḥ sarvaiḥ saṃbhūyātra mṛgādibhiḥ /
āhārāya tavaikaikaṃ preṣayāmo dine dine // SoKss_10,4.93 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


sarvān no yugapaddhatvā svārthahāniṃ karoṣi kim /
iti tadvacanaṃ siṃhaḥ sa tathety anvamanyata // SoKss_10,4.94 //
% -  -| -| v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% v| v  -| -  v  -  v  -  % D correct


tataḥ prāṇinamekaikaṃ tasminnanvahamaśnati /
ekadā śaśakasyāgādvāra ekasya tatkṛte // SoKss_10,4.95 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -  v| -  v  -  % D correct


sa sarvaiḥ preṣito gacchañ śaśo dhīmān acintayat /
sa dhīro yo na saṃmoham āpatkāle 'pi gacchati // SoKss_10,4.96 //
% v| -  -| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v| -  -| -| v| -  -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


upasthite 'pi mṛtyau tadyuktiṃ tāvatkaromy aham /
ityālocya sa taṃ siṃhaṃ vilambya śaśako 'bhyagāt // SoKss_10,4.97 //
% v  -  v  -| v| -  -| -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  v| v| -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


āgataṃ tu vilambena kesarī nijagāda saḥ /
are velā vyatikrāntā mamāhāre kathaṃ tvayā // SoKss_10,4.98 //
% -  v  -| v| v  -  -  v| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


vadhādapyadhikaṃ kiṃ vā kartavyaṃ te mayā śaṭha /
ity uktavantaṃ taṃ siṃhaṃ prahvaḥ sa śaśako 'bravīt // SoKss_10,4.99 //
% v  -  -  v  v  -| -| -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -| -  v  -  -| -| -  -| % C ma-vipulā
% -  -| v| v  v  -| v  -  % D correct


na me devāparādho 'yaṃ svavaśo nāhamadya yat /
mārge vidhārya siṃhena dvitīyenojjhitaścirāt // SoKss_10,4.100 //
% v| -| -  -  v  -  -| -| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tac chrutvāsphālya lāṅgūlaṃ siṃhaḥ krodhāruṇekṣaṇaḥ /
so 'bravītko dvitīyo 'sau siṃho me darśyatāṃ tvayā // SoKss_10,4.101 //
% -| -  -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| v  -  -| v  -  -| -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


āgatya dṛśyatāṃ devety uktvā so 'pi nināya tam /
tathety anvāgataṃ siṃhaṃ dūraṃ kūpāntikaṃ śaśaḥ // SoKss_10,4.102 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  -| -| v| v  -  v| -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ihāntaḥsthaṃ sthitaṃ paśyety uktas tatra ca tena saḥ /
śaśakena krudhā garjansiṃho 'ntaḥkūpamaikṣata // SoKss_10,4.103 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  -| -  v| v| -  v| -  % B correct
% v  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


dṛṣṭvā svacche ca toye svaṃ pratibimbaṃ niśamya ca /
svagarjitapratiravaṃ matvā tatrātigarjitam // SoKss_10,4.104 //
% -  -| -  -| v| -  -| -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


pratisiṃhaṃ sa kopena tadvadhāya mṛgādhipaḥ /
ātmānamakṣipastkūpe mūḍho 'traiva vyapādi ca // SoKss_10,4.105 //
% v  v  -  -| v| -  -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


śaśaḥ sa prajñayottīrya mṛtyoruttārya cākhilān /
mṛgān gatvā tad ākhyāya svavṛttaṃ tān anandayat // SoKss_10,4.106 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


evaṃ prajñaiva paramaṃ balaṃ na tu parākramaḥ /
yatprabhāveṇa nihataḥ śaśakenāpi kesarī // SoKss_10,4.107 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% v  -| v| v| v  -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% v  v  -  -  v| -  v  -  % D correct


tadahaṃ sādhayāmyeva prajñayā svamabhīpsitam /
evaṃ damanakenokte tūṣṇiṃ karaṭako 'bhavat // SoKss_10,4.108 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tato damanakaścāpi tasya piṅgalakasya saḥ /
siṃhasya svaprabhorāsīdantike durmanā iva // SoKss_10,4.109 //
% v  -| v  v  v  -  -  v| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


pṛṣṭaś ca kāraṇaṃ tena tam uvāca janāntikam /
buddhvā na yujyate tūṣṇīṃ sthātuṃ deva vadāmyataḥ // SoKss_10,4.110 //
% -  -| v| -  v  -| -  v| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


aniyukto 'pi ca brūyādyadīcchetsvāmino hitam /
tadvihāyānyathābuddhiṃ madvijñaptimimāṃ śṛṇu // SoKss_10,4.111 //
% v  v  -  -| v| -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


vṛṣaḥ saṃjīvako 'yaṃ tvāṃ hatvā rājyaṃ cikīrṣati /
mantriṇā hi satānena tvaṃ bhīruriti niścitaḥ // SoKss_10,4.112 //
% v  -| -  -  v  -| -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -| -  v  v  v| -  v  -  % D correct


dhunoti tvāṃ jighāṃsuś ca śṛṅgayugmaṃ nijāyudham /
nirbhayā jīvatha sukhaṃ mayi rājñi tṛṇāśane // SoKss_10,4.113 //
% v  -  -| -| v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| -  v  v| v  -| % C na-vipulā
% v  v| -  v| v  -  v  -  % D correct


tadeta hanmo yuktyāmuṃ mṛgendraṃ māṃsabhojanam /
āśvāsyopajapatyevaṃ prāṇinaś ca vane vane // SoKss_10,4.114 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


tadetaṃ cintaya vṛṣaṃ nāstyasminsati śarma te /
evaṃ damanakenoktaḥ sa taṃ piṅgalako 'bhyadhāt // SoKss_10,4.115 //
% v  -  -| -  v  v| v  -| % A na-vipulā
% -  -  -  v  v| -  v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v| -| -  v  v  -| v  -  % D correct


balīvardo varāko 'yaṃ kiṃ kuryāttṛṇabhuṅmama /
dattābhayaṃ kathaṃ hanyāmenaṃ ca śaraṇāgatam // SoKss_10,4.116 //
% v  -  -  -| v  -  -| -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % D correct


etac chrutvā damanakaḥ prāha mā smaivamādiśa /
yastulyaḥ kriyate rājñā na tadvacchrīḥ prasarpati // SoKss_10,4.117 //
% -  -| -  -| v  v  v  -| % A na-vipulā
% -  v| -| -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


dvayor dattapadā sā ca tayor ucchritayoścalā /
na śaknoti ciraṃ sthātuṃ dhruvamekaṃ vimuñcati // SoKss_10,4.118 //
% v  -| -  v  v  -| -| v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v| -  -  v| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


prabhuś ca yo hitaṃ dveṣṭi sevate cāhitaṃ sadā /
sa varjanīyo vidvadbhir vaidyair duṣṭāturo yathā // SoKss_10,4.119 //
% v  -| v| -| v  -| -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v| -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


apriyasya prathamataḥ pariṇāme hitasya ca /
vaktā śrotā ca yatra syāttatra śrīḥ kurute padam // SoKss_10,4.120 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% v  v  -  -| v  -  v| -  % B correct
% -  -| -  -| v| -  -| -  % C pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % D correct


na śṛṇoti satāṃ mantram asatāṃ ca śṛṇoti yaḥ /
acireṇa sa saṃprāpyaḥ vipadaṃ paritapyate // SoKss_10,4.121 //
% v| v  -  v| v  -| -  v| % A pathyā
% v  v  -| v| v  -  v| -  % B correct
% v  v  -  v| v| -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tad asmin ukṣṇi kaḥ snehas tava deva kim asya vā /
druhyato 'bhayadānaṃ ca śaraṇāgatatā ca kā // SoKss_10,4.122 //
% v| -  v| -  v| -| -  -| % A pathyā
% v  v| -  v| v| -  v| -  % B correct
% -  v  -| v  v  -  -| v| % C pathyā
% v  v  -  v  v  -| v| -  % D correct


kiṃ caitasya bhavetpārśve nityasaṃnihitasya goḥ /
deva kītāḥ prajāyante te tanmūtrapurīṣayoḥ // SoKss_10,4.123 //
% -| -  -  v| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


te ced viśanti mattebhadantāghātavranāvṛte /
śarīre bhavataḥ kiṃ na vṛttaḥ syād yuktito vadhaḥ // SoKss_10,4.124 //
% -| -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  -| v  v  -| -| v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


durjanaś cet svayaṃ dosaṃ vipaścin na karoti tat /
utpatsyate sa tatsaṅgād atra ca śrūyatāṃ kathā // SoKss_10,4.125 //
% -  v  -| -| v  -| -  -| % A pathyā
% v  -  -| v| v  -  v| -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


rājñaḥ kasyāpi śayane ciramāsīdalakṣitā /
yūkā kutaścidāgatya nāmnā mandavisarpiṇī // SoKss_10,4.126 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


akasmāt tatra copetya kuto 'pi pavaneritaḥ /
viveśa śayanīyaṃ tat ṭiṭṭibho nāma matkuṇaḥ // SoKss_10,4.127 //
% v  -  -| -  v| -  -  v| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% v  -  v| v  v  -  -| -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


mannivāsamimaṃ kasmādāgatastvaṃ vrajānyataḥ /
iti mandavisarpiṇyā sa dṛṣṭvā jagade tayā // SoKss_10,4.128 //
% -  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


apītapūrvaṃ paśyāmi rajāsṛk tatprasīda me /
dehīha vastum iti tām avādīt so 'pi ṭiṭṭibhaḥ // SoKss_10,4.129 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% v  -  -| -  v  -  v| -  % B correct
% -  -  v| -  v| v  v| -| % C na-vipulā
% v  -  -| -| v| -  v  -  % D correct


tato 'nurodhād āha sma sā taṃ yady evam āssva tat /
kiṃ tvasya rājño nākāle daṃśo deyas tvayā sakhe // SoKss_10,4.130 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% -| -| -| -  v| -  v| -  % B correct
% -| -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -| v  -  % D correct


deyo 'sya daṃśaḥ suptasya ratiśaktasya vā laghu /
tac chrutvā ṭiṭṭibhaḥ so 'tra tathety uktvā vyatiṣṭhata // SoKss_10,4.131 //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% v  v  -  -  v| -| v  -  % B correct
% -| -  -| -  v  -| -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


naktaṃ śayyāsthitaṃ taṃ ca nṛpamāśu dadaṃśa saḥ /
uttasthau ca tato rājā hā daṣṭo 'smīti sa bruvan // SoKss_10,4.132 //
% -  -| -  -  v  -| -| v| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -| -  -| -  v| -| v  -  % D correct


tataḥ palāyite tasmiṃstvaritaṃ matkuṇe śaṭhe /
vicintya rājabhṛtyaiḥ sa labdhā yuktā vyapātyata // SoKss_10,4.133 //
% v  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % B correct
% v  -  v| -  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


evaṃ ṭiṭṭibhasaṃparkānnaṣṭā mandavisarpiṇī /
tatsaṃjīvakasaṃghas te na śivasya bhaviṣyati // SoKss_10,4.134 //
% -  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


na me pratyeṣi cettattvaṃ svayaṃ drakṣyasyupāgatam /
śiro dhunānaṃ darpeṇa śṛṅgayoḥ śūlaśātayoḥ // SoKss_10,4.135 //
% v| -| -  -  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% -  v  -| -  v  -  v  -  % D correct


ity uktvā vikṛtiṃ tena nīto damanakena saḥ /
siṃhaḥ piṅgalakaścakre vadhyaṃ saṃjīvakaṃ hṛdi // SoKss_10,4.136 //
% -| -  -| v  v  -| -  v| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


labdhvā tasyāśayaṃ svair aṃ kṣaṇāddamanakas tataḥ /
tasya saṃjīvakasyāgāt sa viṣaṇṇa ivāntikam // SoKss_10,4.137 //
% -  -| -  -  v  -| -| -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


kimīdṛgasi kiṃ mitra śarīre kuśalaṃ tava /
iti pṛṣṭaś ca tenātra vṛṣeṇa sa jagādatam // SoKss_10,4.138 //
% v  -  v  v  v| -| -  v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  v| -  -| v| -  -  v| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


kiṃ sevakasya kuśalaṃ kaś ca rājñāṃ sadā priyaḥ /
ko 'rthī na lāghavaṃ yātaḥ kaḥ kālasya na gocaraḥ // SoKss_10,4.139 //
% -| -  v  -  v| v  v  -| % A na-vipulā
% -| v| -  -| v  -| v  -  % B correct
% -| -| v| -  v  -| -  -| % C pathyā
% -| -  -  v| v| -  v  -  % D correct


ity uktavantaṃ papraccha taṃ sa saṃjīvakaḥ punaḥ /
kimudvigna ivaivaṃ tvaṃ vayasyādyocyatāmiti // SoKss_10,4.140 //
% -| -  v  -  -| -  -  v| % A ma-vipulā
% -| v| -  -  v  -| v  -  % B correct
% v  -  -  v| v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato damanako 'vādīcchṛṇu prītyā vadāmi te /
mṛgarājo viruddho 'sau jātaḥ piṅgalako 'dya te // SoKss_10,4.141 //
% v  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% v  v  -  -| v  -  -| -| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


nirapekṣo 'sthirasneho hatvā tvāṃ bhoktumicchati /
hiṃsraṃ paricchadaṃ cāsya paśyāmi prerakaṃ sadā // SoKss_10,4.142 //
% v  v  -  -| v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


vaco damanakasyaitatsa pūrvapratyayādṛjuḥ /
satyaṃ vicintya vṛṣabho vimanā nijagāda tam // SoKss_10,4.143 //
% v  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v| -  -  -  v  -  v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% v  v  -| v  v  -  v| -  % D correct


dhiksevāpratipanno 'pi kṣudraḥ kṣudraparigrahaḥ /
prabhurvair itvamevaiti tathā cemāṃ kathāṃ śṛṇu // SoKss_10,4.144 //
% -  -  -  v  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


āsīnmadotkaṭo nāma siṃhaḥ kvāpi vanāntare /
trayastasyānugāścāsandvīpivāyasajambukāḥ // SoKss_10,4.145 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


sa siṃho 'tra vane 'drākṣīdadṛṣṭacaramekadā /
karabhaṃ sārthavibhraṣṭaṃ praviṣṭaṃ hāsanākṛtim // SoKss_10,4.146 //
% v| -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


ko 'yaṃ prāṇīti sāścaryaṃ vadatyasminmṛgādhipe /
uṣṭro 'yamiti vakti sma deśadraṣṭātra vāyasaḥ // SoKss_10,4.147 //
% -| -| -  -  v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v| -  -| v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tato dattābhayastena siṃhenānāyya kautukāt /
uṣṭraḥ so 'nucarīkṛtya svāntike sthāpito 'bhavat // SoKss_10,4.148 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -| v  v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


ekadā vraṇito 'svasthaḥ sa siṃho gajayuddhataḥ /
upavāsān bahūṃś cakre svasthais taiḥ sahito 'nugaiḥ // SoKss_10,4.149 //
% -  v  -| v  v  -| -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tataḥ klāntaḥ sa bhakṣyārthaṃ bhramansiṃho 'navāpya tat /
kiṃ kāryamityapṛcchattānuṣṭraṃ muktvānugānrahaḥ // SoKss_10,4.150 //
% v  -| -  -| v| -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -| -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


te tamūcuḥ prabho vācyamasmābhir yuktamāpadi /
uṣṭreṇa sākaṃ kiṃ sakhyaṃ kiṃ nāsāveva bhakṣyate // SoKss_10,4.151 //
% -| v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  v| -  -| -| -  -| % C ma-vipulā
% -| -  -  -  v| -  v  -  % D correct


tṛṇāśī cāyamasmākaṃ bhakṣya evāmiṣāśinām /
bahūnāmāmiṣasyārthe kiṃ caikastyajyate na kim // SoKss_10,4.152 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -| -  -  -  v  -| v| -  % D correct


dattābhayaṃ kathaṃ hanmītyucyate prabhuṇā yadi /
dāpayāmaḥ svavācā tadyuktyā tanumamuṃ vayam // SoKss_10,4.153 //
% -  -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


ity ukte tair anujñātastena siṃhena vāyasaḥ /
vadhāya saṃvidaṃ kṛtvā karabhaṃ tam abhāṣata // SoKss_10,4.154 //
% -| -  -| -| v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v| -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


eṣa svāmī kṣudhākrānto 'py asmānvakti na kiṃcana /
tadasyātmapradānoktyā priyaṃ kurmo yathā vayam // SoKss_10,4.155 //
% -  -| -  -| v  -  -  -||% A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tathā tvam apikurvīthā yenāsau prīyate tvayi /
ity ukto vāyasenoṣṭraḥ sādhustatpratyapadyata // SoKss_10,4.156 //
% v  -| v| v  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


upāyayau ca taṃ siṃha saha kākena tena saḥ /
tataḥ kāko 'bravīddeva svāyattaṃ bhuṅkṣva māmimam // SoKss_10,4.157 //
% v  -  v  -| v| -| -  v| % A pathyā
% v  v| -  -  v| -  v| -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


kiṃ tvayā svalpakāyenety ukte siṃhena jambukaḥ /
māṃ bhuṅkṣvetyavadattaṃ ca sa tathaiva nirākarot // SoKss_10,4.158 //
% -| v  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| -  -  v  v  -  -| v| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


dvīpī tam abravīddeva māṃ bhuṅkṣveti tam apy asau /
nābhuṅkta hariruṣṭro 'tha babhāṣe bhuṅkṣva māmiti // SoKss_10,4.159 //
% -  -| v| -  v  -  -  v| % A pathyā
% -| -  -  v| v| -| v  -  % B correct
% -  -  v| v  v  -  -| v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


vākchalena sa tenaiva hatvā kṛtvā ca khaṇḍaśaḥ /
uṣṭras tair bhakṣitaḥ sadyaḥ sasiṃhair vāyasādibhiḥ // SoKss_10,4.160 //
% -  v  -  v| v| -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


evaṃ kenāpi piśunenaiṣa piṅgalako mayi /
prerito 'kāraṇaṃ rājā pramāṇamadhunā vidhiḥ // SoKss_10,4.161 //
% -  -| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v| -  v  v  -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


gṛdhro 'pi hi varaṃ rājā sevyo haṃsaparicchadaḥ /
na gṛdhraparivārastu haṃso 'pi kimutāparaḥ // SoKss_10,4.162 //
% -  -| v| v| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v| -  v  v  v  -  -  v| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


etatsaṃjīvakāc chrutvāvādīddamanako 'nṛjuḥ /
dhair yeṇa sādhyate sarvaṃ śṛṇu vacmyatra te kathām // SoKss_10,4.163 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% -| -  v| -  v  -| -  -| % C pathyā
% v  v| -  -  v| -| v  -  % D correct


ko 'yāsīṭṭiṭṭibhaḥ pakṣī sabhāryo vāridhestaṭe /
dhṛtagarbhā sati bhāryā ṭiṭṭibhī nijagāda tam // SoKss_10,4.164 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -| v  v| -  -| % C sa-vipulā, incorrect?
% -  v  -| v  v  -  v| -  % D correct


ehi kvāpy anyato yāvaḥ prasūtāyā mameha hi /
hared apatyāny ambhodhiḥ kadācid ayam ūrmibhiḥ // SoKss_10,4.165 //
% -  -| -| -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  v| v  v| -  v  -  % D correct


etadbhāryāvacaḥ śrutvā ṭiṭṭibhaḥ sa jagāda tām /
na śaknoti mayā sākaṃ virodhaṃ kartumambudhiḥ // SoKss_10,4.166 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  v  -| v| v  -  v| -  % B correct
% v| -  -  v| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tac chrutvā ṭiṭṭibhī prāha maivaṃ kā te tulābdhinā /
hitopadeśo 'nuṣṭheyo vināśaḥ prāpyate 'nyathā // SoKss_10,4.167 //
% -| -  -| -  v  -| -  v| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v  -| v  -  % D correct


tathā ca kambugrīvākhyaḥ kūrmaḥ kvāpi sarasy abhūt /
tasyāstāṃ suhṛdau haṃsau nāmnā vikaṭasaṃkaṭau // SoKss_10,4.168 //
% v  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  v| v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ekadāvagrahakṣīṇajale sarasi tatra tau /
haṃsavanyatsaro gantukāmau kūrmo jagāda saḥ // SoKss_10,4.169 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v| -  v| -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


yuvāṃ yatrodyatau gantuṃ nayataṃ tatra māmapi /
tac chrutvā tāvubhau haṃsau kūrmaṃ taṃ mittramūcatuḥ // SoKss_10,4.170 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


saro dūrāddavīyastadyatrāvāṃ gantumudyatau /
tatrāgantuṃ tavecchā cetkāryamasmadvacastvayā // SoKss_10,4.171 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


asmaddhṛtāṃ gṛhītvaiva dantair yaṣṭiṃ divi vrajan /
nirālāpo 'vatiṣṭhethā bhraṣṭo vyāpatsyase 'nyathā // SoKss_10,4.172 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatheti tena dantāttayaṣṭinā saha tau nabhaḥ /
kūrmeṇotpetaturhaṃsau prāntayor āttayaṣṭikau // SoKss_10,4.173 //
% v  -  v| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v| -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


kramāc ca tatsarobhyarṇaṃ prāptau tau kūrmahāriṇau /
dadṛśustadadhovartinagarāśrayiṇo janāḥ // SoKss_10,4.174 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


kimetannīyate citraṃ haṃsābhyāmiti tair janaiḥ /
kriyamāṇaṃ kalakalaṃ sa kūrmaścapalo 'śṛṇot // SoKss_10,4.175 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -  -  v  v| -| v  -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% v| -  -  v  v  -| v  -  % D correct


kutaḥ kalakalo 'dhastād iti vaktrād vihāya tām /
yaṣṭiṃ sa pṛcchan haṃsau tau bhraṣṭo jaghne janair bhuvi // SoKss_10,4.176 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  v| -  -| v  -  v| -  % B correct
% -  -| v| -  -| -  -| -| % C ma-vipulā
% -  -| -  -| v  -| v  -  % D correct


evaṃ buddhicyuto naśyet kūrmo yaṣṭicyuto yathā /
itthaṃ tayoktaṣ ṭiṭṭibhyā ṭiṭṭibhaḥ sa jagāda tām // SoKss_10,4.177 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -| v| v  -  v| -  % D correct


satyam etat priye kiṃ tu tvam apy etāṃ kathāṃ śṛṇu /
nadyantaḥsthe hṛde 'bhūvan kvāpi matsyāḥ purā trayaḥ // SoKss_10,4.178 //
% -  v| -  -| v  -| -| -| % A pathyā
% v| -| -  -| v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


anāgatavidhātaikaḥ pratyutpannamatis tathā /
tṛtīyo yadbhaviṣyaś ca trayas te sahacāriṇaḥ // SoKss_10,4.179 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


te dāśānāṃ vaco jātu tena mārgeṇa gacchatām /
aho asmin hrade matsyāḥ santīti kila śuśruvuḥ // SoKss_10,4.180 //
% -| -  -  -| v  -| -  v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


tenāśaṅkya vadhaṃ dāśair nadīsrotaḥ praviśya saḥ /
anāgatavidhātātha buddhimānanyato yayau // SoKss_10,4.181 //
% -  -  -  v| v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


pratyutpannamatistvāsītsa tatraivāvikampitaḥ /
ahaṃ pratividhāsyāmi bhayaṃ cedāpatediti // SoKss_10,4.182 //
% -  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v| -  -  -  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


yanme bhaviṣyatītyāsīdyadbhaviṣyastu tatra saḥ /
athāgatyākṣipañjālaṃ tatra me dhīvarā hrade // SoKss_10,4.183 //
% -  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


jālotkṣiptastu taiḥ sadyaḥ pratyutpannamatiḥ sudhīḥ /
kṛtvā niṣpandamātmānaṃ tiṣṭhati sma mṛto yathā // SoKss_10,4.184 //
% -  -  -  -  v| -| -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


svayaṃ mṛto 'yamiti teṣv aghnatsu timighātiṣu /
patitvā sa nadīsrotasyagacchaddrutamanyataḥ // SoKss_10,4.185 //
% v  -| v  -| v  v  v| -| % A na-vipulā
% -  -  v| v  v  -  v  -  % B correct
% v  -  -| v| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


yadbhaviṣyas tu jālāntarudvartanavivartane /
kurvan gṛhītvā nihato mandabuddhiḥ sa dhīvaraiḥ // SoKss_10,4.186 //
% -  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v| -  v  -  % D correct


tasmātpratividhāsye 'haṃ na yāsyāmyambudhair bhayāt /
ity uktvā ṭiṭṭibho bhāryāṃ tatraivāsītsvanīḍake // SoKss_10,4.187 //
% -  -  v  v  v  -  -| -| % A pathyā
% v| -  -  -  v  -| v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tatrāśrauṣīdvacas tasya sāhaṃkāraṃ mahodadhiḥ /
divasaiś ca prasūtā sā tadbhāryā tatra ṭiṭṭibhī // SoKss_10,4.188 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -| -| v  -  -| -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


jahāra sa tato 'ṇḍāni tasyā jaladhirūrmiṇā /
paśyāmi ṭiṭṭibho 'yaṃ me kiṃ kuryāditi kautukān // SoKss_10,4.189 //
% v  -  v| v| v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v| -  v  -| -| -| % C pathyā
% -| -  -  v  v| -  v  -  % D correct


prāptaṃ tadetadvyasanaṃ yanmayoktamabhūttava /
ityāha rudatī sā taṃ ṭiṭṭibhī ṭiṭṭibhaṃ patim // SoKss_10,4.190 //
% -  -| v  -  -  v  v  -| % A bha-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v| v  v  -| -| -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tataḥ sa ṭiṭṭibho dhīrastāṃ svabhāryām abhāṣata /
paśyeha kiṃ karomyasya pāpasya jaladheraham // SoKss_10,4.191 //
% v  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -| v  -  -| v  -  v  -  % B correct
% -  -  v| -| v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


ity uktvā pakṣiṇaḥ sarvān saṃghāṭyoktaparābhavaḥ /
gatvā taiḥ saha cakranda śaraṇaṃ garuḍaṃ prabhum // SoKss_10,4.192 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -| v  v| -  -  v| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


abdhināṇḍāpahāreṇa vayaṃ nāthe sati tvayi /
anāthavatparābhūtā ityūcustaṃ ca te khagāḥ // SoKss_10,4.193 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  -  -| v| -| v  -  % D correct


tataḥ kruddhena tārkṣyeṇa vijñapto harirambudhim /
āgneyāstreṇa saṃśoṣya ṭiṭṭibhāṇḍānyadāpayat // SoKss_10,4.194 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tasmād atyaktadhair yeṇa bhāvyam āpadi dhīmatā /
upasthitam idānīm tu yuddhaṃ piṅgalakena te // SoKss_10,4.195 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  v| -  v  v| -  v  -  % B correct
% v  -  v  v| v  -  -| v| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


yadaivotkṣiptalāṅgūlaś caturbhiś caraṇaiḥ samam /
utthāsyati sa te vidyāḥ prajihīrṣuṃ tadaiva tam // SoKss_10,4.196 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -  v  v| v| -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


sajjo nataśirā bhūtvā śṛṅgābhyām udare ca tam /
hatvābhipatitaṃ kuryāḥ kīrṇāntranikaraṃ ripum // SoKss_10,4.197 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v| -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


evam uktvā damanakaḥ saṃjīvakavṛṣaṃ sa tam /
gatvā karaṭakāyobhau siddhabhedau śaśaṃsa tau // SoKss_10,4.198 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -  -  v  v  v  -| v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tataḥ saṃjīvakaḥ prāyācchanaiḥ piṅgalakāntikam /
jijñāsuriṅgitākāraiścittaṃ tasya mṛgaprabhoḥ // SoKss_10,4.199 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


dadarśotkṣiptalāṅgūlaṃ yuyutsuṃ taṃ samāṅghrikam /
siṃhaṃ siṃho 'py apaśyattaṃ śaṅkoddhūtasvamastakam // SoKss_10,4.200 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| -  -||v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tataḥ prāharadutpatya sa siṃho 'sminvṛṣe nakhaiḥ /
vṛṣo 'pi tasmiñ śṛṅgābhyaṃ prāvartiṣṭāhavas tayoḥ // SoKss_10,4.201 //
% v  -| -  v  v  -  -  v| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% v  -| v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -| v  -  % D correct


tac ca dṛṣṭvā damanakaṃ sādhuḥ karaṭako 'bravīt /
kiṃ svārthasiddhyai vyasanaṃ prabhorutpāditaṃ tvayā // SoKss_10,4.202 //
% -| v| -  -| v  v  v  -| % A na-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -| -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -  v  -| v  -  % D correct


saṃpatprajānutāpena maittrī śāṭhyena kāminī /
pāruṣyeṇāhṛtā mittra na cirasthāyinī bhavet // SoKss_10,4.203 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v| v  -  -  v  -| v  -  % D correct


alaṃ vā yo bahu brūte hitavākyāvamāninaḥ /
sa tasmāllabhate doṣaṃ kapeḥ sūcīmukho yathā // SoKss_10,4.204 //
% v  -| -| -| v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v| -  -  v  v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


pūrvamāsanvane kvāpi vānarā yūthacāriṇaḥ /
te śīte jātu khadyotaṃ dṛṣṭvāgniriti menire // SoKss_10,4.205 //
% -  v  -  -  v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -| -  -| -  v| -  -  -| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


tasmiṃś ca tṛṇaparṇāni vinyasyāṅgamatāpayan /
ekastu teṣāṃ khadyotamadhamattaṃ mukhānilaiḥ // SoKss_10,4.206 //
% -  -| v| v  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


taddṛṣṭvā tatra taṃ prāha pakṣī sūcimukhābhidhaḥ /
naiṣo 'gnireṣa khadyoto mā kleśamanubhūriti // SoKss_10,4.207 //
% -  -  -| -  v| -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


tac chrutvāpy anivṛttaṃ taṃ pakṣī so 'bhyetya vṛkṣataḥ /
nyavārayad yan nirbandhāt kapis tena cukopa saḥ // SoKss_10,4.208 //
% -| -  -| v  v  -  -| -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  -  v  -| -| -  -  -| % C ma-vipulā
% v  -| -  v| v  -  v| -  % D correct


kṣiptayā śilayā taṃ ca sūcīmukham acūrṇayat /
tasmān na tasya vaktavyaṃ yaḥ kuryān na hitaṃ vacaḥ // SoKss_10,4.209 //
% -  v  -| v  v  -| -| v| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% -  -| v| -  v| -  -  -| % C pathyā
% -| -  -| v| v  -| v  -  % D correct


ataḥ kiṃ vacmi doṣāya bhedastāvatkṛtastvayā /
duṣṭayā kriyate yac ca buddhyā tan na śubhaṃ bhavet // SoKss_10,4.210 //
% v  -| -| -  v| -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| v  v  -| -| v| % C pathyā
% -  -| -| v| v  -| v  -  % D correct


tathā cābhavatāṃ pūrvaṃ bhrātarau dvau vaṇiksutau /
dharmabuddhis tathā duṣṭabuddhiḥ kvacana pattane // SoKss_10,4.211 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % D correct


tāvarthārthaṃ piturgehādgatvā deśāntaraṃ saha /
kathaṃcitsvarṇadīnārasahasradvayamāpatuḥ // SoKss_10,4.212 //
% -  -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tad gṛhītvā svanagaraṃ punar ājagmatuś ca tau /
vṛkṣamūle ca dīnārān bhūtale tān nicakhnatuḥ // SoKss_10,4.213 //
% -| v  -  -| v  v  v  -| % A na-vipulā
% v  v| -  -  v  -| v| -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


śatamekaṃ gṛhītvā ca dīnārāṇāṃ vibhajya ca /
parasparaṃ samāṃśena tasthatuḥ pitṛveśmani // SoKss_10,4.214 //
% v  v  -  -| v  -  -| v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


ekadā duṣṭabuddhiḥ sa gatvā tarutalāttataḥ /
eka evāgrahītsvair aṃ dīnārāṃstānasadvyayī // SoKss_10,4.215 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  -  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


māsamātre gate taṃ ca dharmabuddhim uvāca saḥ /
ehyārya vibhajāvastāndīnārānasti me vyayaḥ // SoKss_10,4.216 //
% -  v  -  -| v  -| -| v| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% -  -  v| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -| v  -  % D correct


tac chrutva dharmabuddhistāṃ gatvā bhūmiṃ tatheti saḥ /
cakhāna tenaiva samaṃ dīnārānyatra tānnyadhāt // SoKss_10,4.217 //
% -| -  v| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  v| -  -  v| v  -| % C bha-vipulā
% -  -  -  -  v| -  v  -  % D correct


saṃprāptā na yadā te ca dīnārāḥ svātakāttataḥ /
tadā sa duṣṭabuddhistaṃ dharmabuddhiṃ śaṭho 'bravīt // SoKss_10,4.218 //
% -  -  -| v| v  -| -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


nītāste bhavatā tanme svamardhaṃ dīyatāmiti /
na te nītā mayā nītāstvayetyāha sma taṃ ca saḥ // SoKss_10,4.219 //
% -  -  -| v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v| -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v| -| v| -  % D correct


evaṃ pravṛtte kalahe so 'śmanātāḍayac chiraḥ /
duṣṭabuddhī rājakulaṃ dharmabuddhiṃ nināya ca // SoKss_10,4.220 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -| v  -  -  v  -| v  -  % B correct
% -  v  -  -| -  v  v  -| % C incorrect: neither pathyā nor vipulā, possibly a regularity with the structure ya-bha (v---vv)? Cf. 8,5.17a; 9,4.75a; 10,4.220c; 12,2.19a; 17,4.160c
% -  v  -  -| v  -  v| -  % D correct


tatroktasvasvapakṣau tāvanāsāditanirṇayaiḥ /
sthāpitāvā dinaccedamubhau rājādhikāribhiḥ // SoKss_10,4.221 //
% -  -  -  -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


yasya mūle nyadhīyanta dīnārāste vanaspateḥ /
sa sākṣī vakti yannītāste 'munā dharmabuddhinā // SoKss_10,4.222 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v| -  -| -  v| -  -  -  % C pathyā, pādas compounded?
% -| v  -| -  v  -  v  -  % D correct


ity uvācātha tānduṣṭabuddhī rājādhikāriṇaḥ /
prakṣyāmastarhi taṃ prātarityūcuste 'tivismitāḥ // SoKss_10,4.223 //
% -| v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v| -| -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tatas tair dharmabuddhiś ca duṣṭabuddhiś ca tāv ubhau /
dattapratibhuvau muktau vibhinnau jagmatur gṛham // SoKss_10,4.224 //
% v  -| -| -  v  -  -| v| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


duṣṭabuddhistu vastūktvā dattvārthaṃ pitaraṃ rahaḥ /
bhava me vṛkṣagarbhāntaḥ sthitvā sākṣītyabhāṣata // SoKss_10,4.225 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v| -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


bāḍhamity uktavantaṃ ca nītvā mahati koṭare /
niveśya taṃ tarau tatra rātrau sa gṛhamāyayau // SoKss_10,4.226 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% v  -  v| -| v  -| -  v| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


prātaś ca rājādhikṛtaiḥ saha tau bhrātarau tarum /
gatvā papracchatuḥ kastāndīnārānnītavāniti // SoKss_10,4.227 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% v  v| -| -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


dīnāradharmabuddhistānnītavāniti sa sphuṭam /
tadvṛkṣakoṭarāntaḥsthastato 'bhāṣata tatpitā // SoKss_10,4.228 //
% -  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v| -| v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v| -  v  -  % D correct


tadasaṃbhāvyamākarṇya niścitaṃ duṣṭabuddhinā /
atrāntaḥ sthāpitaḥ ko 'pīty uktvādhikṛtakāś ca te // SoKss_10,4.229 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -| -| -| % C pathyā
% -  -  v  v  v  -| v| -  % D correct


tarugarbhe dudurdhūmaṃ yenādhmātaḥ sa niḥsaran /
nipatyādhogataḥ kṣmāyāṃ duṣṭabuddhipitā mṛtaḥ // SoKss_10,4.230 //
% v  v  -  -| v  -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


taddṛṣṭvā vastu buddhvā ca rājādhikṛtakaiḥ sa taiḥ /
dāpito duṣṭabuddhistāndīnārāndharmabuddhaye // SoKss_10,4.231 //
% -  -  -| -  v| -  -| v| % A pathyā
% -  -  v  v  v  -| v| -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


nikṛttahastajihvaś ca taiḥ sa nirvāsitas tataḥ /
duṣṭabuddhiryathārthākhyo dharmabuddhiś ca mānitaḥ // SoKss_10,4.232 //
% v  -  v  -  v  -  -| v| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


evamanyāyyayā buddhyā kṛtaṃ karmāśubhāvaham /
tasmāttannyāyyayā kuryādbakenāheḥ kṛtaṃ yathā // SoKss_10,4.233 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


pūrvaṃ bakasya kasyāpi jātaṃ jātamabhakṣayat /
bhujago 'patyamāgatya sa saṃtepe tato bakaḥ // SoKss_10,4.234 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% v| -  -  -| v  -| v  -  % D correct


jhaṣopadeśāt tenātha bakena nakulālayāt /
āruhyāhibilaṃ yāvan matsyamāṃsaṃ vyakīryata // SoKss_10,4.235 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


nirgatya nakulastac ca khādaṃstadanusārataḥ /
dṛṣṭvā bilaṃ praviṣṭastaṃ sāpatyamavadhīdahim // SoKss_10,4.236 //
% -  -  v| v  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


evaṃ bhavatyupāyena kāryamanyac ca me śṛṇu /
āsīt ko'pi tulāśeṣaḥ pitryārthātprāgvaṇiksutaḥ // SoKss_10,4.237 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ayaḥpalasahasreṇa ghaṭitāṃ tāṃ tulāṃ ca saḥ /
kasyāpi vaṇijo has te nyasya deśāntaraṃ yayau // SoKss_10,4.238 //
% v  -  v  v  v  -  -  v| % A pathyā
% v  v  -| -| v  -| v| -  % B correct
% -  -  v| v  v  -| -| -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


āgataś ca tato yāvattasmānmṛgayate tulām /
ākhubhir bhakṣitā seti tāvattaṃ so 'bravīdvaṇik // SoKss_10,4.239 //
% -  v  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


satyaṃ susvādu tallohaṃ tena jagdhaṃ tadākhubhiḥ /
iti so 'pi tam āha sma vaṇikputro hasan hṛdi // SoKss_10,4.240 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  v| -| v| v| -  -| v| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


prārthayām āsa ca tato vaṇijo 'smātsa bhojanam /
so 'pi saṃtuṣya tattasmai pradātuṃ pratyapadyata // SoKss_10,4.241 //
% -  v  -| -  v| v| v  -| % A na-vipulā
% v  v  -| -  v| -  v  -  % B correct
% -| v| -  -  v| -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tataḥ sa saha kṛtvāsya vaṇijaḥ putramarbhakam /
snātuṃ vaṇiksutaḥ prāyāddattāmalakamātrakam // SoKss_10,4.242 //
% v  -| v| v  v| -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


snātvārbhakaṃ taṃ nikṣipya guptaṃ kvāpi suhṛdgṛhe /
eka evāyayau tasya sa dhīmānvaṇijo gṛham // SoKss_10,4.243 //
% -  -  v  -| -| -  -  v| % A ma-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


arbhakaḥ kva sa ityevaṃ pṛcchantaṃ vaṇijaṃ ca tam /
śyenena so 'rbhako nītaḥ khānnipatyetyuvāca saḥ // SoKss_10,4.244 //
% -  v  -| v| v| -  -  -| % A pathyā
% -  -  -| v  v  -| v| -  % B correct
% -  -  v| -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


chādito me tvayā putra iti kruddhena tena ca /
nītaḥ sa vaṇijā rājakule 'pyāha sma tat tathā // SoKss_10,4.245 //
% -  v  -| -| v  -| -  v| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% -  -| v| v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -| v| -| v  -  % D correct


asaṃbhāvyamidaṃ śyeno nayetkathamivārbhakam /
iti sabhyaiś ca tatrokte vaṇikputro jagāda saḥ // SoKss_10,4.246 //
% v  -  -  v  v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v| -  -| v| -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


mūṣakair bhakṣyate lauhī deśe yatra mahātulā /
tatra dvipam api śyeno nayet kiṃ punar arbhakam // SoKss_10,4.247 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -| v  v| v  -| -  -| % C pathyā
% v  -| -| v  v| -  v  -  % D correct


tac chrutvā kautukātpṛṣṭavṛttāntais tasya dāpitā /
sabhyaistulā sā tenāpi sa ānīyārpito 'rbhakaḥ // SoKss_10,4.248 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% -  -  v  -| -| -  -  v| % C ma-vipulā
% v| -  -  -  v  -| v  -  % D correct


ity upāyena ghaṭayantyabhīṣṭaṃ buddhiśālinaḥ /
tvayā tu sāhasenaiva saṃdehe prāpitaḥ prabhuḥ // SoKss_10,4.249 //
% -| v  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  -| v| -  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


etatkaraṭakāc chrutvāvādīddamanako hasan /
maivaṃ kimukṣayuddhe 'sti siṃhasya jayasaṃśayaḥ // SoKss_10,4.250 //
% -  -  v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


mattebhadaśanāghātaghanavraṇavibhūṣaṇaḥ /
kva kesarī kva dāntaś ca pratodakṣatavigrahaḥ // SoKss_10,4.251 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v| -  v  -| v| -  -| -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


ityādi jalpato yāvajjambukau tau parasparam /
tāvat saṃjīvakavṛṣaṃ yuddhe piṅgalako 'bravīt // SoKss_10,4.252 //
% -  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


tasmin hate sa kila piṅgalakasya tasya
pārśve samaṃ karaṭakena mṛgādhipasya /
tasthau tato damanako muditaś cirāya
mantritvam apratihataṃ samavāpya bhūyaḥ // SoKss_10,4.253 //
% -  -| v  -| v| v  v| -  v  v  -  v| -  v  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -| v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -| v  v  -  v| -  -  % Vasantatilaka (14)


iti naravāhanadatto nītimato buddhivibhavasaṃpannām /
mantrivarādgomukhataḥ śrutvā citrāṃ kathāṃ jaharṣa bhṛśam // SoKss_10,4.254 //
% v  v| v  v  -  v  v  -  -| -  v  v  -| -  v  v  v  v  -  -  -  %
% -  v  v  -  -  v  v  -| -  -| -  -| v  -| v  -  v| v  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

tataḥ śaktiyaśaḥ sotkaṃ gomukhaḥ sa vinodayan /
naravāhanadattaṃ taṃ mantrī punar abhāṣata // SoKss_10,5.1 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


śrutā prājñakathā deva tvayā mugdhakathāṃ śṛṇu /
mugdhabuddhirabhūtkaścidāḍhyaśya vaṇijaḥ sutaḥ // SoKss_10,5.2 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % D correct


jagāma sa vaṇijyāyai kaṭāhadvīpamekadā /
bhāṇḍamadhye ca tasyābhūnmahānagurusaṃcayaḥ // SoKss_10,5.3 //
% v  -  v| v| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v| -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


vikrītā parabhāṇḍasya na tasyāguru tatra tat /
kaścijjagrāha tadvāsī jano vetti na tatra tat // SoKss_10,5.4 //
% -  -  -| v  v  -  -  v| % A pathyā
% v| -  -  v  v| -  v| -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -| -  v| v| -  v| -  % D correct


kāṣṭhikebhyastato 'ṅgārāndṛṣṭvāpi krīṇato janān /
sa kālāguru dagdhvā tadaṅgārānakarojjaḍaḥ // SoKss_10,5.5 //
% -  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v| -  -  v  v| -  -| v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


vikrīyāṅgāramūlyena tac cāgatya tato gṛham /
tad eva kauśalaṃ śaṃsansa yayau lokahāsyatām // SoKss_10,5.6 //
% -  -  -  -  v  -  -  v| % A pathyā
% -| -  -  v| v  -| v  -  % B correct
% v| -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% v| v  -| -  v  -  v  -  % D correct


kathito 'gurudāhyeṣa śrūyatāṃ tilakārṣikaḥ /
babhūva kaścid grāmīṇo bhūtaprāyaḥ kṛṣīvalaḥ // SoKss_10,5.7 //
% v  v  -| v  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


sa kadācit tilān bhṛṣṭān bhuktvā svādūn avetya tān /
bhṛṣṭān evāvapadbhūrīṃs tādṛśotpattivāñchayā // SoKss_10,5.8 //
% v| v  -  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


bhṛṣṭeṣu teṣv ajāteṣu naṣṭārthaṃ taṃ jano 'hasat /
tilakārṣika ukto 'sau jale 'gnikṣepakaṃ śṛṇu // SoKss_10,5.9 //
% -  -  v| -| v  -  -  v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% v  v  -  v  v| -  -| -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


mandabuddhirabhūtkaś citpumānniśi sa caikadā /
prabhāte devatāpūjāṃ kariṣyannityacintayat // SoKss_10,5.10 //
% -  v  -  v  v  -  -| -  % A pathyā, pādas compounded?
% v  -  v  v| v| -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


upayuktau mama snānadhūpādyarthaṃ jalānalau /
sthāpayāmi tadekasthau tau śīghraṃ prāpnuyāṃ yathā // SoKss_10,5.11 //
% v  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


ityālocyāmbukumbhāntaḥ kṣiptvāgniṃ saṃviveśa saḥ /
prātaś ca vīkṣate yāvadgato 'gnirnaṣṭamambu ca // SoKss_10,5.12 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -| v| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v| -  % D correct


aṅgāramaline toye dṛṣṭe tasyābhavanmukham /
tādṛgeva sahāsasya lokasyāsītpunaḥ smitam // SoKss_10,5.13 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


śrutastvayāgnikumbhākhyo nāsikāropaṇaṃ śṛṇu /
babhūva kaś citpuruṣo mūrkho mūḍhamatiḥ kva cit // SoKss_10,5.14 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v| -| -  v  v  -| % C bha-vipulā
% -  -| -  v  v  -| v| -  % D correct


sa bhāryāṃ cipiṭaghrāṇāṃ guruṃ cottuṅganāsikam /
dṛṣṭvā tasya prasuptasya nāsāṃ chittvāgrahīdguroḥ // SoKss_10,5.15 //
% v| -  -| v  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


gatvā ca nāsikāṃ chittvā bhāryāyāstāmaropayat /
gurunāsāṃ mukhe tasyā na ca tatrāruroha sā // SoKss_10,5.16 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v| v| -  -  v  -  v| -  % D correct


evaṃ bhāryāgurū tena cchinnanāsau kṛtāv ubhau /
adhunā vanavāsī ca paśupālo niśāmyatām // SoKss_10,5.17 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v  -| v  v  -  -| v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


paśupālo mahāmugdhaḥ ko 'pyāsīddhanavānvane /
tasya dhūrtāḥ samāśritya mittratve bahavo 'milan // SoKss_10,5.18 //
% v  v  -  -| v  -  -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


te taṃ jagadurāḍhyasya sutā nagaravāsinaḥ /
tvatkṛte yācitāsmābhiḥ sā ca pitrā pratiśrutā // SoKss_10,5.19 //
% -| -| v  v  v  -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -| v| -  -| v  -  v  -  % D correct


tac chrutvā sa dadau tuṣṭastebhyo 'rthaṃ taṃ ca te punaḥ /
vivāhastava saṃpanna ityūcurdivasair gataiḥ // SoKss_10,5.20 //
% -| -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| -| v| -| v  -  % B correct
% v  -  -  v  v| -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tataḥ sa sutarāṃ tuṣṭastebhyo bhūri dhanaṃ dadau /
dinaiś ca taṃ vadanti sma putro jātastaveti te // SoKss_10,5.21 //
% v  -| v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % B correct
% v  -| v| -| v  -  -| v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


nananda tena sarvaṃ ca mūḍhastebhyaḥ samarpya saḥ /
putraṃ pratyutsuko 'smīti prārodīccāpare 'hani // SoKss_10,5.22 //
% v  -  v| -  v| -  -| v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


rudaṃścādatta lokasya hāsaṃ dhūrtaiḥ sa vañcitaḥ /
paśubhya iva saṃkrāntajaḍimā paśupālakaḥ // SoKss_10,5.23 //
% v  -  -  -  v| -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


paśupālaḥ śruto deva śṛṇv alaṃkāralambakam /
grāmyaḥ kaścit khanan bhūmiṃ prāpālaṃkaraṇaṃ mahat // SoKss_10,5.24 //
% v  v  -  -| v  -| -  v| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


rātrau rājakulāccaurair nītvā tatra niveśitam /
yadgṛhītvā sa tatraiva bhāryāṃ tena vyabhūṣayat // SoKss_10,5.25 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


babandha mekhalāṃ mūrdhni hāraṃ ca jaghanasthale /
nūpurau karayostasyāḥ karṇayor api kaṅkaṇau // SoKss_10,5.26 //
% v  -  v| -  v  -| -  v| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


hasadbhiḥ khyāpitaṃ lokair buddhvā rājā jahāra tat /
tasmātsvābharaṇaṃ taṃ tu paśuprāyaṃ mumoca saḥ // SoKss_10,5.27 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  v  v  -| -| v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


ukto 'laṃkaraṇo deva śṛṇu vacmyatha tūlikam /
mūrkhaḥ kaś citpumāṃstūlavikrayāyāpaṇaṃ yayau // SoKss_10,5.28 //
% -  -| -  v  v  -| -  v| % A pathyā
% v  v| -  v  v| -  v  -  % B correct
% -  -| -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


aśuddhamiti tattasya na jagrāhātra kaścana /
tāvaddadarśa tatrāgnau hema niṣṭaptaśodhitam // SoKss_10,5.29 //
% v  -  v  v  v| -  -  v| % A pathyā
% v| -  -  -  v| -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


svarṇakāreṇa vikrītaṃ gṛhītaṃ grāhakeṇa ca /
tad dṛṣṭvāpi sa tattūlam icchañ śodhayituṃ jaḍaḥ // SoKss_10,5.30 //
% -  v  -  -  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -| -  -  v| v| -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


agnau cikṣepa dagdhe ca tasmiṃl loko jahāsa tam /
śruto 'yaṃ tūliko devakharjūrīchedakaṃ śṛṇu // SoKss_10,5.31 //
% -  -| -  -  v| -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -| -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


kecinmūrkhāḥ samāhūya nyayojyantādhikāribhiḥ /
grāmyā rājakulādiṣṭaṃ kharjūrānayanaṃ prati // SoKss_10,5.32 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


te dṛṣṭvaikā sukhagrāhyāṃ kharjūrapatitāṃ svataḥ /
kharjūrīṃ tatra kharjūrīḥ sarvā grāme svake 'cchinan // SoKss_10,5.33 //
% -| -  -  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


patitāstāś ca kalitāśeṣakharjūrasaṃcayāḥ /
utthāpyāropayāmāsurna caiṣāṃ siddhyati sma tat // SoKss_10,5.34 //
% v  v  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v| -  -| -  v  -| v| -  % D correct


tataś cānītakharjūrā ādṛtāropaṇena te /
kharjūrīchedanaṃ buddhvā rājñā pratyuta daṇḍitāḥ // SoKss_10,5.35 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


uktaḥ kharjūrahāso 'yaṃ nidhyālokanamucyate /
nidhānadarśī kenāpi ko 'pyājahre mahībhujā // SoKss_10,5.36 //
% -  -| -  -  v  -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -| -  -  -| v  -  v  -  % D correct


mā gātkvāpi palāyyāyamiti rājakumantriṇā /
netre tasyodapāṭyetāṃ nidhānasthānadarśinaḥ // SoKss_10,5.37 //
% -| -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  v| -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


bhūlakṣaṇānyapaśyantaṃ gatāvapyagatau samam /
andhaṃ dṛṣṭvā ca taṃ mantrī sa jaḍo jahase janaiḥ // SoKss_10,5.38 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -| -  -| v| -| -  -| % C pathyā
% v| v  -| v  v  -| v  -  % D correct


nidhānālokanaṃ śrutvā śrūyatāṃ lavaṇāśanam /
babhūva gahvaro grāmavāsī ko'pi jaḍaḥ pumān // SoKss_10,5.39 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  v| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % D correct


sa mitreṇa gṛhaṃ jātu nīto nagaravāsinā /
bhojito lavaṇasvādūnyannāni vyañjanāni ca // SoKss_10,5.40 //
% v| -  -  v| v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v| -  % D correct


keneyaṃ svādutānnāderityapṛcchatsa gahvaraḥ /
prādhānyāllavaṇeneti tenoce suhṛdā tadā // SoKss_10,5.41 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tadeva tarhi bhoktavyamity uktvā lavaṇasya saḥ /
piṣṭasya muṣṭimādāya prakṣipyābhakṣayanmukhe // SoKss_10,5.42 //
% v  -  v| -  v| -  -  v  % A pathyā, pādas compounded?
% -| -  -| v  v  -  v| -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


taccūrṇaṃ tasya durbuddheroṣṭhau śmaśrūṇi cālipat /
hasatastu janasyātra mukhaṃ dhavalatāṃ yayau // SoKss_10,5.43 //
% -  -  -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% v  v  -  v| v  -  -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


lavaṇāśī śruto deva tvayā godohakaṃ śṛṇu /
grāmyaḥ kaścidabhūnmugdho gaurekā tasya cābhavat // SoKss_10,5.44 //
% v  v  -  -| v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


sā ca tasyāsnvahaṃ dhenuḥ payaḥ palaśataṃ dadau /
kadāciccābhavattasya pratyāsannaḥ kilotsavaḥ // SoKss_10,5.45 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ekavāraṃ grahīṣyāmi payo 'syāḥ prājyamutsave /
iti mūrkhaḥ sa naivaitāṃ masamātraṃ dudoha gām // SoKss_10,5.46 //
% -  v  -  -| v  -  -  v| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% v  v| -  -| v| -  -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


prāptotsavaś ca yāvattāṃ dogdhi tāvat payo 'khilam /
tattasyāśchinnamacchinnaṃ lokasya hasitaṃ tvabhūt // SoKss_10,5.47 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


śruto godohako mūrkhaḥ śrūyatāmaparāvimau /
khalatistāmrakumbhābhaśirāḥ kaś citpumānabhūt // SoKss_10,5.48 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % D correct


vṛkṣamūlopaviṣṭaṃ taṃ taruṇaḥ kaścidaikṣata /
āgato 'tra kapitthāni gṛhītvā kṣudhitaḥ pathā // SoKss_10,5.49 //
% -  v  -  -  v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -| v| v  -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


sa kapitthena tattasya krīḍayātāḍayacchiraḥ /
khalatiḥ so 'pi tatsehe na tasyovāca kiṃcana // SoKss_10,5.50 //
% v| v  -  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| -| v| -  -  -| % C pathyā
% v| -  -  -  v| -  v  -  % D correct


tato 'nyaiḥ kramaśaḥ sarvaiḥ sa kapitthair atāḍayat /
śiras tasya sa cātiṣṭatūṣṇīṃ rakte sravatyapi // SoKss_10,5.51 //
% v  -| -| v  v  -| -  -| % A pathyā
% v| v  -  -| v  -  v  -  % B correct
% v  -| -  v| v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


sa ca niṣphalatāruṇyakṛtakrīḍāvicūrṇitaiḥ /
vinā kapitthaiḥ kṣutklānto yayau mūrkhayuvā tataḥ // SoKss_10,5.52 //
% v| v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v  -| -  v  v  -| v  -  % D correct


kapitthaiḥ svādubhiḥ kiṃ na sahe ghātāniti bruvan /
sa khalvāṭo galadraktaśirā mūrkho yayau gṛham // SoKss_10,5.53 //
% v  -  -| -  v  -| -| v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v| -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -| v  -  % D correct


mūrkhasāmrājyabaddhena paṭṭeneva vṛtaṃ śiraḥ /
raktena tasya taddṛṣṭvā hasati sma na tatra kaḥ // SoKss_10,5.54 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% v  v  -| v| v| -  v| -  % D correct


evaṃ devopahāsyatvaṃ loke gacchantyabuddhayaḥ /
labhante nārthasiddhiṃ ca pūjyante tu subuddhayaḥ // SoKss_10,5.55 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


iti gomukhataḥ śrutvā mugdhahāsakathā imāḥ /
naravāhanadattaḥ samutthāya vyadhitāhnikam // SoKss_10,5.56 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


niśāgame punastena niyuktaścotsukena saḥ /
gomukhaḥ kathayām āsa prajñāniṣṭhāmimāṃ kathām // SoKss_10,5.57 //
% v  -  v  -| v  -  -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


abhūt kvāpi vanoddeśe mahāñ śālmalipādapaḥ /
uvāsa laghupātīti kākas tatra kṛtālayaḥ // SoKss_10,5.58 //
% v  -| -  v| v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


sa kadācitsvanīḍastho dadarśātra taroradhaḥ /
jālahastaṃ salaguḍaṃ raudraṃ puruṣamāgatam // SoKss_10,5.59 //
% v| v  -  -  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -| v  v  v  -  v  -  % D correct


tataḥ sa vīkṣate yāvatkākastāvadvitatya saḥ /
jālaṃ bhuvi vikīryātra vrīhīṃśchanno 'bhavatpumān // SoKss_10,5.60 //
% v  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v| -  % B correct
% -  -| v  v| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tāvac ca citragrīvākhyaḥ pārāvatapatir bhraman /
tatrājagāma nabhasā pārāvataśatair vṛtaḥ // SoKss_10,5.61 //
% -  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v  v  v  -| v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  -  v  v  v  -| v  -  % D correct


sa vrīhiprakaraṃ dṛṣṭvā jāle 'trāhāralipsayā /
patitaḥ pāśanikarair baddho 'bhutsaparicchadaḥ // SoKss_10,5.62 //
% -| -  -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


taddṛṣṭvā cānugānsarvāṃścitragrīvo jagāda saḥ /
gṛhītvā cañcubhir jālaṃ khamutpatata vegataḥ // SoKss_10,5.63 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


tatas tatheti te jālamādāyotpatya vegataḥ /
kapotā nabhasā gantuṃ bhītāḥ prārebhir e 'khilāḥ // SoKss_10,5.64 //
% v  -| v  -  v| -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


so 'pyutthāyordhvadṛgvigno lubdhakaḥ saṃnyavartata /
nirbhayo 'tha jagādaitāṃścitragrīvo 'nuyāyinaḥ // SoKss_10,5.65 //
% -| -  -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


manmittrasya hiraṇyasya mūṣakasyāntikaṃ drutam /
vrajāmaḥ sa imān pāśāṃś chittvāsmān mocayiṣyati // SoKss_10,5.66 //
% -  -  -  v| v  -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


ity uktvā so 'nugaiḥ sākaṃ gatvā tair jālakarṣibhiḥ /
mūṣakasya biladvāraṃ prāpyākāśādavātarat // SoKss_10,5.67 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


bho bho hiraṇya niryāhi citragrīvo 'hamāgataḥ /
ityājuhāva taṃ tatra mūṣakaṃ sa kapotarāṭ // SoKss_10,5.68 //
% -| -| v  -  v| -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v| -| -  v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


sa śrutvā dvāramārgeṇa dṛṣṭvā taṃ cāgataṃ tathā /
suhṛdaṃ niryayāvākhustasmācchatamukhādbilāt // SoKss_10,5.69 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


upetya pṛṣṭvā vṛttāntaṃ saṃbhramātso 'pi mūṣakaḥ /
pārāvatapateḥ pāśānsānugasyācchinatsuhṛt // SoKss_10,5.70 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


chinnapāśastamāmantrya mūṣakaṃ vacanaiḥ priyaiḥ /
citragrīvaḥ khamutpatya yayau so 'nucaraiḥ saha // SoKss_10,5.71 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v  -| -| v  v  -| v  -  % D correct


anvāgataḥ sa kāko 'tra laghupātī vilokya tat /
bilapraviṣṭaṃ taddvāram āgatyovāca mūṣakam // SoKss_10,5.72 //
% -  -  v  -| v| -  -| v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -  -  v| -  v  -  % D correct


laghupātīti kāko 'haṃ dṛṣṭvā tvāṃ mittravatsalam /
mittratvāya vṛṇomīdṛgvipaduddharaṇakṣamam // SoKss_10,5.73 //
% v  v  -  -  v| -  -| -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tac chrutvābhyantarād dṛṣṭvā mūṣakas taṃ sa vāyasam /
jagāda gaccha kā maittrī bhakṣyabhakṣakayor iti // SoKss_10,5.74 //
% -| -  -  -  v  -| -  -| % A pathyā
% -  v  -| -| v| -  v  -  % B correct
% v  -  v| -  v| -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tataḥ sa vāyaso 'vādīc chāntaṃ bhukte mama tvayi /
tṛptiḥ kṣaṇaṃ syān mittre tu śaśvaj jīvitarakṣaṇam // SoKss_10,5.75 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v  -| -| -  -| v| % C ma-vipulā
% -  -| -  v  v  -  v  -  % D correct


ityādy uktvā saśapathaṃ kṛtvāśvāsaṃ ca tena saḥ /
nirgatenākarot sakhyam ākhunā saha vāyasaḥ // SoKss_10,5.76 //
% -  -| -  -| v  v  v  -| % A na-vipulā
% -  -  -  -| v| -  v| -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


sa māṃsapeśīr ānaiṣīd ākhuḥ śālikaṇān api /
ekatra saha bhuñjānau tasthatus tāv ubhau sukham // SoKss_10,5.77 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


ekadā ca sa kākas taṃ mittraṃ mūṣakam abravīt /
ito 'vidūre mittrāsti vanamadhyagatā nadī // SoKss_10,5.78 //
% -  v  -| v| v| -  -| -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% v  v  -  v  v  -| v  -  % D correct


tasyāṃ mantharako nāma kūrmaścāsti suhṛnmama /
tadarthaṃ yāmi tatsthānaṃ suprāpāmiṣabhojanam // SoKss_10,5.79 //
% -  -| -  v  v  -| -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


kṛcchrātprāpya ihāhāro nityaṃ vyādhabhayaṃ ca me /
ity uktavantaṃ taṃ kākaṃ mūṣako 'pi jagāda saḥ // SoKss_10,5.80 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -| -  v  -  -| -| -  -| % C ma-vipulā
% -  v  -| v| v  -  v| -  % D correct


sahaiva tarhi vatsyāmo naya tatraiva māmapi /
mamāpyastīha nirvedo vakṣye tatraiva taṃ ca te // SoKss_10,5.81 //
% v  -  v| -  v| -  -  -| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v| -| v| -  % D correct


iti vādinam ādāya cañcvā taṃ sa hiraṇyakam /
nabhasā laghupātī tad yayau vananadītaṭam // SoKss_10,5.82 //
% v  v| -  v  v| -  -  v| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% v  v  -| v  v  -  -| -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


militvā saha kūrmeṇa tatra mantharakeṇa saḥ /
kṛtāthithyena mittreṇa sa tasthau mūṣakānvitaḥ // SoKss_10,5.83 //
% v  -  -| v  v| -  -  v| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


kathāntare ca kūrmāya tasmai svāgamakāraṇasm /
hiraṇyasakhyavṛttāntayuktaṃ kākaḥ śaśaṃsa saḥ // SoKss_10,5.84 //
% v  -  v  -| v| -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


tataḥ sa kūrmas taṃ kṛtvā mittraṃ vāyasasaṃstutam /
deśanirvāsanirvedahetuṃ papraccha mūṣakam // SoKss_10,5.85 //
% v  -| v| -  -| -| -  -| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


tato hiraṇyaḥ sa tayor ubhayoḥ kākakūrmayoḥ /
śṛṇvatornijavṛttāntakathāmetāmavarṇayast // SoKss_10,5.86 //
% v  -| v  -  -| v| v  -| % A bha-vipulā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


ahaṃ mahābile tatra nagarāsannavartini /
vasanrājakulāddhāramānīyāsthāpayaṃ niśi // SoKss_10,5.87 //
% v  -| v  -  v  -| -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


dṛśyamānena hāreṇa tena jātaujasaṃ ca mām /
samarthamannāharaṇe mūṣakāḥ paryavārayan // SoKss_10,5.88 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  v| -  -  v  -| v| -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -| -  v  -  v  -  % D correct


atrāntare ca tatrāsītkaścidasmadbilāntike /
parivrāṇmaṭhikāṃ kṛtvā nānābhikṣānnavṛttikaḥ // SoKss_10,5.89 //
% -  -  v  -| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sa bhuktaśeṣaṃ bhikṣānnaṃ naktaṃ sthāpayati sma tat /
bhikyabhāṇḍasthamullambya śaṅkau prātarjighatsayā // SoKss_10,5.90 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v  v  -| v| -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


suptasyātra ca tasyāham bilenāntaḥ praviśya tat /
dattordhvajhampo niḥśeṣamanaiṣaṃ pratiyāmini // SoKss_10,5.91 //
% -  -  -  v| v| -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


kadācittatra tasyāgātsuhṛtpravrājako 'paraḥ /
bhuktottaraṃ samaṃ tena kathāṃ rātrau sa cākarot // SoKss_10,5.92 //
% v  -  -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  -| v  -| -  v| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


tāvannetuṃ pravṛtte 'nnaṃ mayi jarjarakeṇa saḥ /
pravrāḍavādayaddattakarṇastadbhāṇḍakaṃ muhuḥ // SoKss_10,5.93 //
% -  -  -  -| v  -  -| -| % A pathyā
% v  v| -  v  v  -  v| -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


kathamācchidya kimidaṃ karoṣīti sa tena ca /
āgantunā parivrājā pṛṣṭaḥ pravrāṭ tam abravīt // SoKss_10,5.94 //
% v  v  -  -  v| v  v  -| % A na-vipulā
% v  -  -  v| v| -  v| -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


iha me mūṣakaḥ śatrurutpanno 'tha sadaiva yaḥ /
api dūrasthamutplutya nayatyannamito mama // SoKss_10,5.95 //
% v  v| -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| v| v  -  v| -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


taṃ trāsayāmi calayañjarjareṇānnabhājanam /
ity uktavantaṃ pravrājaṃ parivrāṭ so 'paro 'bravīt // SoKss_10,5.96 //
% -| -  v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -| v  -| v  -  % D correct


lobho nāmaiṣa jantūnāṃ doṣāyātra kathāṃ śṛṇu /
tīrthāny ahaṃ bhraman prāpam ekaṃ nagaram ekadā // SoKss_10,5.97 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -| v  -| v  -| -  v| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


tatra caikasya viprasya nivāsāyāviśaṃ gṛham /
sthite mayi sa vipraś ca vadati sma svagehinīm // SoKss_10,5.98 //
% -  v| -  -  v| -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -| v  v| v| -  -| v| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


kṛsaraṃ brāhmaṇakṛte parvaṇy adya pacer iti /
kutas te nirdhanasyaitad ity avocac ca sāpi tam // SoKss_10,5.99 //
% v  v  -| -  v  v  v  -| % A na-vipulā
% -  -| -  v| v  -| v  -  % B correct
% v  -| -| -  v  -  -  v| % C pathyā
% -| v  -  -| v| -  v| -  % D correct


tataḥ sa vipro 'vādīttāṃ priye kārye 'pi saṃcaye /
nātisaṃcayadhīḥ kāryā śṛṇu cātra kathāmimām // SoKss_10,5.100 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  -| -  -| v| -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


vane kvāpi kṛtākheṭo vyādho yantritasāyakaḥ /
prādāya māṃsaṃ dhanuṣi prādhāvatsūkaraṃ prati // SoKss_10,5.101 //
% v  -| -  v| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -  -  -  v  -| v  -  % D correct


tenaiva kāṇḍabiddhena nihataḥ potravikṣataḥ /
sa vyapadyata taccātra dūrādaikṣata jambukaḥ // SoKss_10,5.102 //
% -  -  v| -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -| v  -  v  v| -  -  v| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


sa cāgatya kṣudhārto 'pi cikīrṣuḥ saṃcayāya tat /
kroḍavyādhāmiṣātkiṃcinna cakhādātibhūyasaḥ // SoKss_10,5.103 //
% v| -  -  -| v  -  -| v| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v| v  -  -  v  -  v  -  % D correct


bhoktuṃ pravavṛte tattu gatvā dhanuṣi yatsthitam /
tatkṣaṇaṃ coccaladyantraśaraviddho mamāra saḥ // SoKss_10,5.104 //
% -  -| v  v  v  -| -  v| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % D correct


tan nātisaṃcayaḥ kārya iti tena dvijena sā /
bhāryoktā pratipadyaitat tilān prākṣipadātape // SoKss_10,5.105 //
% -| -  v  -  v  -| -  v| % A pathyā
% v  v| -  -| v  -  v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


praviṣṭāyāṃ gṛhaṃ tasyāṃ prāśya śvā tān adūṣayat /
tato na kṛṣarān etān kaścin mūlyādināgrahīt // SoKss_10,5.106 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% v  -| v| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tadevaṃ nopabhogāya lobhaḥ kleśāya kevalam /
ity uktvā punarāha sma pravrāḍāgantuko 'tha saḥ // SoKss_10,5.107 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| -  -| v  v  -  -| -| % C pathyā
% -  -  -  -  v  -| v| -  % D correct


khanitramasti cettanme dīyatāṃ yāvadadya vaḥ /
yuktyā nivārayāmyetaṃ mūṣakottham upadravam // SoKss_10,5.108 //
% v  -  v  -  v| -  -  -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tac chrutvā tannivāsī sa pravrāṭ tasmai khanitrakam /
dadāvahaṃ ca cchannasthastaddṛṣṭvā prāviśaṃ bilam // SoKss_10,5.109 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -| -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tatastena khanitreṇa pravrāḍāgantuko 'tha saḥ /
matsaṃcārabilaṃ vīkṣya prārebhye khanituṃ śaṭhaḥ // SoKss_10,5.110 //
% v  -  -  v| v  -  -  -| % A pathyā
% -  -  -  -  v  -| v| -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


kramāc ca tāvadakhanatpalāyanapare mayi /
yāvattaṃ prāpa tatrasthaṃ hāraṃ me cānyasaṃcayam // SoKss_10,5.111 //
% v  -| v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


tejasānena tasyābhūdākhostattādṛśaṃ balam /
ityāha sthāninaṃ taṃ ca pravrājaṃ mayi śṛṇvati // SoKss_10,5.112 //
% -  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -  -| -  v  -| -| -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


nītvā ca tanme sarvasvaṃ hāraṃ mūrdhni nidhāya ca /
āgantusthāyinau hṛṣṭau pravrājau svapataḥ sma tau // SoKss_10,5.113 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v| -  % D correct


prasuptayostayostaṃ ca hartuṃ māṃ punarāgatam /
prabudhyātāḍayadyaṣṭyā pravrāṭ sthāyī sa mūrdhani // SoKss_10,5.114 //
% v  -  v  -  v  -  -| v| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tenāhaṃ vraṇito daivān na mṛto bilam āviśam /
bhūyaś ca śaktir nābhūn me tadannāharaṇaplave // SoKss_10,5.115 //
% -  -  -| v  v  -| -  -| % A pathyā
% v| v  -| v  v| -  v  -  % B correct
% -  -| v| -  -| -  -| -| % C ma-vipulā
% v  -  -  v  v  -  v  -  % D correct


artho hi yauvanaṃ puṃsāṃ tadabhāvaś ca vārdhakam /
tenāsyojo balaṃ rūpamutsāhaścāpi hīyate // SoKss_10,5.116 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


athātmamātrabharaṇe yatnavantamavekṣya mām /
parityajya gataḥ sarvaḥ sa mūṣakaparicchadaḥ // SoKss_10,5.117 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v| -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% v| -  v  v  v  -  v  -  % D correct


avṛttike prabhuṃ bhṛtyā apuṣpaṃ bhramarāstarum /
ajalaṃ ca saro haṃsā muñcanty api ciroṣitam // SoKss_10,5.118 //
% v  -  v  -| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v  -| v| v  -| -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


itthaṃ tatra cirodvignaḥ suhṛdaṃ laghupātinam /
prāpyaitaṃ kacchapaśreṣṭha tvatpārśvamahamāgataḥ // SoKss_10,5.119 //
% -  -| -  v| v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


evaṃ hiraṇyakenokte kūrmo mantharako 'bhyadhāt /
svam eva sthānametatte tanmā mitrādhṛtiṃ kṛthāḥ // SoKss_10,5.120 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


gunino na videśo 'sti na saṃtuṣṭasya cāsukham /
dhīrasya ca vipannāsti nāsādhyaṃ vyavasāyinaḥ // SoKss_10,5.121 //
% v  v  -| v| v  -  -| v| % A pathyā
% v| -  -  -  v| -  v  -  % B correct
% -  -  v| v| v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


iti tasminvadatyeva kūrme citrāṅgasaṃjñakaḥ /
dūrato vyādhavitrasto mṛgastadvanamāyayau // SoKss_10,5.122 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


taṃ dṛṣṭvā tasya dṛṣṭvā ca paścādvyādhamanāgatam /
āśvāsitena tenāpi sakhyaṃ kūrmādayo vyadhuḥ // SoKss_10,5.123 //
% -| -  -| -  v| -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


nyavasaṃste tatas tatra kākakūrmamṛgākhavaḥ /
parasparopacāreṇa sukhitāḥ suhṛdaḥ samam // SoKss_10,5.124 //
% v  v  -  -| v  -| -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


ekadā kvāpi citrāṅgaṃ cirāyātaṃ tamīkṣitum /
āruhya tarumaikṣiṣṭa laghupātī sa tadvanam // SoKss_10,5.125 //
% -  v  -| -  v| -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v| v  v  -  -  v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


dadarśa ca nadītīre kīlapāśena saṃyatam /
citrāṅgamavaruhyaitadavadaccākhukūrmayoḥ // SoKss_10,5.126 //
% v  -  v| v| v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tataḥ saṃmantrya cañcvā taṃ gṛhītvākhuṃ hiraṇyakam /
citrāṅgasyāntikaṃ tasya laghupātī nināya saḥ // SoKss_10,5.127 //
% v  -| -  -  v| -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


hiraṇyakaś ca taṃ bandhavidhuraṃ muṣako mṛgam /
kṣaṇādamuñcadāśvāsya daśanacchinnapāśakam // SoKss_10,5.128 //
% v  -  v  -| v| -| -  v  % A pathyā, pādas compounded?
% v  v  -| v  v  -| v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tāvanmantharako 'bhyetya nadīmadhyena kacchapaḥ /
āruroha taṭaṃ teṣāṃ nikaṭaṃ sa suhṛtpriyaḥ // SoKss_10,5.129 //
% -  -  -  v  v  -| -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


tatkṣaṇaṃ sa kuto 'pyetya lubdhakaḥ pāśadāyakaḥ /
vidruteṣu mṛgādyeṣu labdhvā taṃ kūrmamagrahīt // SoKss_10,5.130 //
% -  v  -| v| v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


kṣiptvā ca jālakāntas taṃ yāvan naṣṭamṛgākulaḥ /
sa yāti tāvad duṣṭvaitad dīrghadṛśvākhuvākyataḥ // SoKss_10,5.131 //
% -  -| v| -  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v| -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


mṛgo gatvā tato dūre patitvāsīnmṛto yathā /
kākastu mūrdhni tasyāsīccakṣuṣī pāṭayanniva // SoKss_10,5.132 //
% v  -| -  -| v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v| -  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


taddṛṣṭvā sa gṛhītaṃ taṃ vyādho matvā mṛgaṃ mṛtam /
gantuṃ pravavṛte nadyāstaṭe kūrmaṃ nidhāya tam // SoKss_10,5.133 //
% -  -  -| v| v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % D correct


yātaṃ dṛṣṭvā tamabhyetya mūṣakas tasya jālikām /
kūrmasya so 'cchinattena mukto nadyāṃ papāta saḥ // SoKss_10,5.134 //
% -  -| -  -| v  -  -  v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -  v| -| v  -  -  v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


mṛgo 'pi nikaṭībhūtaṃ vyādhaṃ vīkṣya vikacchapam /
utthāya sa palāyyāgātkāko 'pyārūḍhavāṃstarum // SoKss_10,5.135 //
% v  -| v| v  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  v| v| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


etya vyādho 'tra kūrmaṃ taṃ bandhacchedapalāyitam /
aprāpyobhayavibhraṣṭo daivaṃ śocannagādgṛham // SoKss_10,5.136 //
% -  -| -  -| v| -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tato milanti smaikatra hṛṣṭāḥ kūrmādayo 'tra te /
mṛgastu prītimānevaṃ kūrmādīṃstānuvāca saḥ // SoKss_10,5.137 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v  -| v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


puṇyavānasmi yatprāptā bhavantaḥ suhṛdo mayā /
praṇānupekṣya yair evaṃ mṛtyoradyāhamuddhṛtaḥ // SoKss_10,5.138 //
% -  v  -  -  v| -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  -  v  -  v| -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


evaṃ praśaṃsatā tena mṛgeṇa saha tatra te /
anyonyaprītisukhitāḥ kākakūrmākhavo 'vasan // SoKss_10,5.139 //
% -  -| v  -  v  -| -  v| % A pathyā
% v  -  v| v  v| -  v| -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


prajñayā sādhayantyevaṃ tiryañco 'pi samīhitam /
prāṇair api na muñcanti te 'pyevaṃ mittramāpadi // SoKss_10,5.140 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -| v  v| v| -  -  v| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


evaṃ ca śreyasī mittreṣv āsaktir nāṅganāsu tām /
īrṣyāśrayatvāc chaṃsanti tathā ca śrūyatāṃ kathā // SoKss_10,5.141 //
% -  -| -| -  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  -| -| -  v  -| v  -  % D correct


nagare kvāpi ko 'py āsīd īrṣyāvān puruṣaḥ prabho /
babhūva tasya bhāryā ca vallabhā rūpaśālinī // SoKss_10,5.142 //
% v  v  -| -  v| -||-  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  v| -  v| -  -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


aviśvasto na tāṃ jātu mumocaikākinīṃ ca saḥ /
tasyā hi śīlavibhraṃśaṃ citrasthebhyo 'py aśaṅkata // SoKss_10,5.143 //
% v  -  -  -| v| -| -  v| % A pathyā
% v  -  -  -  v  -| v| -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -  -  -||v  -  v  -  % D correct


kenāpyavaśyakāryeṇa kadācitsa pumānatha /
sahaivādāya tāṃ bhāryāṃ pratasthe viṣayāntaram // SoKss_10,5.144 //
% -  -  v  -  v  -  -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  -  -  v| -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


mārge sabhillāmaṭavīmagre dṛṣṭvā sa tadbhayāst /
sthāpayitvā gṛhe grāmyavṛddhaviprasya tāṃ yayau // SoKss_10,5.145 //
% -  -| v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % D correct


tatra sthitā ca sā dṛṣṭā bhillāṃs tenāgatān pathā /
ekena yūnā bhillena saha dhṛṣṭā yayau tataḥ // SoKss_10,5.146 //
% -  -| v  -| v| -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% v  v| -  -| v  -| v  -  % D correct


tena yuktā ca tatpallīṃ yathākāmaṃ cacāra sā /
utkrānterṣyālupatikā bhagnaseturivāpagā // SoKss_10,5.147 //
% -  v| -  -| v| -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


tāvat sa tatpatiḥ kṛtvā kāryamāgatya taṃ dvijam /
grāmyaṃ yayāce tāṃ bhāryāṃ so 'pi vipro jagāda tam // SoKss_10,5.148 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  -| v  -  -| -| -  -| % C ma-vipulā
% -| v| -  -| v  -  v| -  % D correct


na jāne 'haṃ kva yātā sā jānāmyetāvadeva tu /
bhillā ihāgatā āsaṃstaiḥ sa nītā bhaviṣyati // SoKss_10,5.149 //
% v| -  -| -| v| -  -| -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% -| v| -  -| v  -  v  -  % D correct


sā pallī nikaṭe ceha tattatra vraja satvaram /
tataḥ prāpsyasi tāṃ bhāryāmanyathā mā matiṃ kṛthāḥ // SoKss_10,5.150 //
% -| -  -| v  v  -| -  v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  -| -  v  v| -| -  -  % C pathyā, pādas compounded?
% -  v  -| -| v  -| v  -  % D correct


ity uktas tena sa rudan nindan buddhiviparyayam /
jagāma bhillapallīṃ tāṃ bhāryāṃ tatra dadarśa ca // SoKss_10,5.151 //
% -| -  -| -  v| v| v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


sāpi dṛṣṭvā tamabhyetya pāpā bhītā tadābravīt /
na me doṣo 'hamānītā bhilleneha balāditi // SoKss_10,5.152 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v| -| -  -| v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


āyāhi tatra gacchāvo yāvatkaścinna paśyati /
iti bruvāṇaṃ rāgāndhaṃ tam uvāca patiṃ ca sā // SoKss_10,5.153 //
% -  -  v| -  v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v| v  -  v| v  -| v| -  % D correct


tasyāgamanaveleyaṃ bhillasyākheṭagāminaḥ /
āgataścānudhāvyaiva hanyāttvāṃ māṃ ca sa dhruvam // SoKss_10,5.154 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  -| -| v| -| v  -  % D correct


tatpraviśya guhāmetāṃ pracchannastiṣṭha saṃprati /
rātrau ca suptaṃ hatvā taṃ yāsyāvo nirbhayāvitaḥ // SoKss_10,5.155 //
% -  v  -  v| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v| -  -| -  -| -| % C ma-vipulā
% -  -  -| -  v  -  v  -  % D correct


evaṃ tayoktaḥ śaṭhayā praviśyāsīdguhāṃ sa tām /
ko 'vakāśo vivekasya hṛdi kāmāndhacetasaḥ // SoKss_10,5.156 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% v  -  -  -  v  -| v| -  % B correct
% -| v  -  -| v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


sātha kustrī gṛhāntaḥsthamānītaṃ vyasanena tam /
bhillāyādarśayattasmā āgatāya dinātyaye // SoKss_10,5.157 //
% -  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v| -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


sa ca niṣkṛṣya taṃ bhillaḥ krūrakarmā parākramī /
prātardevyupahārārthaṃ babandha sudṛḍhaṃ tarau // SoKss_10,5.158 //
% v| v| -  -  v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


bhuktvā ca paśyatas tasya rātrau tadbhāryayā saha /
sa samāsevya surataṃ sukhaṃ suṣvāpa tadyutaḥ // SoKss_10,5.159 //
% -  -| v| -  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v| v  -  -  v| v  v  -| % C na-vipulā
% v  -| -  -  v| -  v  -  % D correct


taṃ dṛṣṭvā suptamīrṣyāluḥ sa pumāṃstarusaṃyataḥ /
caṇḍīṃ stutibhir abhyarcya yayau śaraṇamārtitaḥ // SoKss_10,5.160 //
% -| -  -| -  v  -  -  -| % A pathyā
% v| v  -  v  v  -  v  -  % B correct
% -  -| v  v  v| -  -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


sāvirbhūya varaṃ tasmai taṃ dadau yena tasya saḥ /
tatkhaḍgenaiva bhillasya srastabandho 'cchinacchiraḥ // SoKss_10,5.161 //
% -  -  -  v| v  -| -  -| % A pathyā
% -| v  -| -  v| -  v| -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ehīdānīṃ hataḥ pāpo mayāyamiti so 'tha tām /
prabodhya bhāryāṃ vakti sma sāpy uttasthau suduḥkhitā // SoKss_10,5.162 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -  v  v  v| -| v| -  % B correct
% v  -  v| -  -| -  -| v| % C ma-vipulā
% -| -  -  -| v  -  v  -  % D correct


gṛhītvā tasya ca śiro bhillasyālakṣitaṃ niśi /
tataḥ pratasthe kustrī sa patyā tena sahaiva ca // SoKss_10,5.163 //
% v  -  -| -  v| v| v  -| % A na-vipulā
% -  -  -  -  v  -| v  -  % B correct
% v  -| v  -  -| -  -| v| % C ma-vipulā
% -  -| -  v| v  -  v| -  % D correct


prātaś ca nagaraṃ prāpya darśayantī śiro 'tra tat /
bhartā hato me 'neneti cakrandākramya taṃ patim // SoKss_10,5.164 //
% -  -| v| v  v  -| -  v| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% -  -| v  -| -| -  -  v| % C ma-vipulā
% -  -  -  -  v| -| v  -  % D correct


tataḥ sa nītas tadyukto rājāgre purarakṣibhiḥ /
pṛṣṭas tatra yathāvṛttam īrṣyālus tad avarṇayat // SoKss_10,5.165 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  v| v  -  -  v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


rājātha tattvamanviṣya cchedayām āsa kustriyaḥ /
tasyāḥ karṇau ca nāsāṃ ca tatpatiṃ ca mumoca tam // SoKss_10,5.166 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -| -  -| v| -  -| v| % C pathyā
% -  v  -| v| v  -  v| -  % D correct


sa muktaḥ svagṛhaṃ prāyātkustrīsnehagrahojjhitaḥ /
evaṃ hi kurute deva yoṣidīrṣyāniyantritā // SoKss_10,5.167 //
% v| -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| v| v  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śikṣayastyatyapuruṣāsaṅgamīrṣyaiva hi striyaḥ /
tadīrṣyāmaprakāśyaiva rakṣyā nārī subuddhinā // SoKss_10,5.168 //
% -  v  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v| -| v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


rahasyaṃ ca na vaktavyaṃ vanitāsu yathā tathā /
puruṣeṇecchatā kṣemamatra ca śrūyatāṃ kathā // SoKss_10,5.169 //
% v  -  -| v| v| -  -  -| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% v  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v| -| -  v  -| v  -  % D correct


nāgaḥ kaś citpalāyyāsīstkutracidgaṇikāgṛhe /
mānuṣaṃ rūpamāsthāya vainateyabhayadbhuvi // SoKss_10,5.170 //
% -  -| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


gaṇikāpyagrahīdbhāṭiṃ sa hastiśatapañcakam /
svaprabhāvāc ca tattasyai sa nāgaḥ pratyahaṃ dadau // SoKss_10,5.171 //
% v  v  -  -  v  -  -  -| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


kuto 'nvahamiyantas te hastino brūhi ko bhavān /
iti nirbandhataḥ sātha taṃ papraccha vilāsinī // SoKss_10,5.172 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  v  -| -  v| -| v  -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


mā vocaḥ kasyacittārkṣyabhayādevamiha sthitaḥ /
nāgo 'hamiti vakti sma so 'pi tāṃ māramohitaḥ // SoKss_10,5.173 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  -| v  v  v| -  -| v| % C pathyā
% -| v| -| -  v  -  v  -  % D correct


sā tadrahasi kuṭṭanyai śaśaṃsa gaṇikā tataḥ /
atha tārkṣyo jagaccinvannatrāgātpuruṣākṛtiḥ // SoKss_10,5.174 //
% -| -  v  v  v| -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  v| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


upetya kuṭṭanīṃ tāṃ ca jagāda tvatsutāgṛhe /
ahamadya vasāmyārye bhāṭirme gṛhyatāmiti // SoKss_10,5.175 //
% v  -  v| -  v  -| -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


iha nāgaḥ sthito nityamibhapañcaśatīṃ dadat /
tatkimekāhabhāṭyeti kuṭṭany api jagāda tam // SoKss_10,5.176 //
% v  v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| v  v| v  -  v| -  % D correct


tataḥ sa garuḍo nāgaṃ tatra sthitamavetya tam /
viveśātithirūpeṇa tadvāravanitāgṛham // SoKss_10,5.177 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tatra prāsādapṛṣṭhasthaṃ nāgaṃ tamavalokya saḥ /
prakāśyātmānamutplutya jaghāna ca jaghāsa ca // SoKss_10,5.178 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  -  v| v| v  -  v| -  % D correct


ato na kathayetprājño rahasyaṃ strīṣvanargalam /
ity uktvā gomukho mugdhakathāṃ punaravarṇayat // SoKss_10,5.179 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -| -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


tāmrakumbhopamaśirāḥ ko 'yāsītkhalatiḥ pumān /
sa ca mūrkho 'rthavāṃlloke lajjate sma kacair vinā // SoKss_10,5.180 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% -| -  -  v  v  -| v  -  % B correct
% v| v| -  -| v  -  -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


atha dhūrtastamāgatya ko 'pyuvācopajīvikaḥ /
eko 'sti vaidyo yo vetti keśotpādanamauṣadham // SoKss_10,5.181 //
% v  v| -  -  v  -  -  v| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  -| v| -  -| -| -  v| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


etac chrutvā tamāha sma tamāsnayasi cenmama /
tato 'haṃ tava dāsyāmi dhanaṃ vaidyasya tasya ca // SoKss_10,5.182 //
% -  -| -  -| v  -  -| v| % A pathyā
% v  -  v  v  v| -  v  -  % B correct
% v  -| -| v  v| -  -  v| % C pathyā
% v  -| -  -  v| -  v| -  % D correct


evam uktavatas tasya dhanaṃ bhuktvācireṇa saḥ /
mugdhasyānītavānekaṃ dhūrto dhūrtacikitsakam // SoKss_10,5.183 //
% -  v| -  v  v  -| -  v| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


upajīvya ciraṃ so 'pi khalvāṭaṃ taṃ bhiṣakchiraḥ /
apāsya veṣṭanaṃ yuktvā mugdhāyāsmāy adarśayat // SoKss_10,5.184 //
% v  v  -  v| v  -| -| v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


taddṛṣṭvāpyavimarśaḥ sanvaidyaṃ keśārthamauṣadham /
taṃ yayāce sa jaḍadhīstato vaidyo 'bravītsa tam // SoKss_10,5.185 //
% -  -  -  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -| v  -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% v  -| -  -| v  -  v| -  % D correct


khalvāṭaḥ svayamanyasya janayeyaṃ kathaṃ kacān /
iti te mūrkha nirloma darśitaṃ svaśiro mayā // SoKss_10,5.186 //
% -  -  -| v  v  -  -  v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  v| -| -  v| -  -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tathāpi tvaṃ na vetsyeva dhigity uktvā yayau bhiṣak /
evaṃ deva sadā dhūrtāḥ krīḍanti jaḍabuddhibhiḥ // SoKss_10,5.187 //
% v  -  -| -| v| -  -  v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


evaṃ śrutaḥ keśamugdhastailamugdho niśamyatām /
mugdho 'bhūtpuruṣaḥ kaścidbhūtyaḥ śiṣṭasya kasyacit // SoKss_10,5.188 //
% -  -| v  -| -  v  -  -  % A ra-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


sa tena svāminā tailamānetuṃ vaṇijo 'ntikam /
preṣito jātu tattasmātpātre tailam upādade // SoKss_10,5.189 //
% v| -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% -  v  -| -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


tailapātraṃ gṛhītvā tadāgacchaṃs tatra kenacit /
ūce mittreṇa rakṣedaṃ tailapātraṃ sravatyadhaḥ // SoKss_10,5.190 //
% -  v  -  -| v  -  -| v  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tac chrutvā vīkṣitumadhaḥ pātraṃ tatparyavartayat /
sa mūḍhastena tatsarvaṃ tailaṃ tasyāpatadbhuvi // SoKss_10,5.191 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v| -  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tadbuddhvā lokahāsyo 'sau nirastaḥ svāminā gṛhāt /
tasmāt svabuddhir mugdhasya varaṃ na tvanuśāsanam // SoKss_10,5.192 //
% -  -  -| -  v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  -| -| v  v  -  v  -  % D correct


tailamugdhaḥ śrutasāvadasthimugdho niśamyatām /
abhūn mūrkhaḥ pumān kaścid bhāryābhūt tasya cāsatī // SoKss_10,5.193 //
% -  v  -  -| v  v  -  v  % A sa-vipulā, incorrect?, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


sā tasminnekadā patyau kāryāddeśāntaraṃ gate /
dattakartavyaśikṣāṃ svamāptāṃ karmakarīṃ gṛhe // SoKss_10,5.194 //
% -| -  -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -| v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


ananyadāsīṃ saṃsthāpya nirgatyaināntatas tataḥ /
yayāvupapatergehaṃ nirargalasukhecchayā // SoKss_10,5.195 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -  -  -  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


athāgataṃ tatpatiṃ sa sthitaśikṣāśrugadgadam /
karmakaryavadadbharyā mṛtā dagdhā ca sā tava // SoKss_10,5.196 //
% v  -  v  -| -  v  -| -| % A ra-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -| -  -| v| -| v  -  % D correct


ity uktvā sā śmaśānaṃ ca nītvā tasmāyadarśayast /
asthīny anyacitāsthāni tāny ādāya rudaṃś ca saḥ // SoKss_10,5.197 //
% -| -  -| -| v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -| -  -  v| v  -| v| -  % D correct


kṛtodako 'ha tīrtheṣu prakṣipyāsthīni tāni ca /
prāvartata sa bhāryāyāstasyāḥ śrāddhavidhau jaḍaḥ // SoKss_10,5.198 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% -  -  v  v| v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


sadvipra ity upānītaṃ karmakaryā tayaiva ca /
tam eva bhāryopapatiṃ śrāddhavipraṃ cakāra saḥ // SoKss_10,5.199 //
% -  -  v| -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v| -  v| -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v| -  % D correct


tenopapatinā sārdhaṃ tadbhāryābhyetya tatra sā /
udāraveṣā bhuṅkte sma mṛṣṭānnaṃ māsi māsi tat // SoKss_10,5.200 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% v  -  v  -  -| -  -| v| % C ma-vipulā
% -  -  -| -  v| -  v| -  % D correct


satīdharmaprabhāveṇa bhāryā te paralokataḥ /
paśyāgatya svayaṃ bhuṅkte brāhmaṇena samaṃ prabho // SoKss_10,5.201 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


iti karmakarī sā tamavocattatpatiṃ yathā /
tathaiva pratipede tatsarvaṃ mūrkhaśiromaṇiḥ // SoKss_10,5.202 //
% v  v| -  v  v  -| -| v  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% v  -  -| v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


vañcyante helayaivaivaṃ kustrībhiḥ saralāśayāḥ /
śruto 'sthimugdhaś caṇḍālakanyakā śrūyatāṃ tvayā // SoKss_10,5.203 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


abhūdrūpavatī kāpi mugdhā caṇḍālakanyakā /
sārvabhaumavaraprāptau saṃkalpaṃ hṛdi sākarot // SoKss_10,5.204 //
% v  -  -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


sā jātu dṛṣṭvā rājānaṃ nagarabhramanirgatam /
sarvottamaṃ bhartṛbuddheranuyātuṃ pracakrame // SoKss_10,5.205 //
% -| -  v| -  -| -  -  -| % A ma-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -  % C ra-vipulā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tāvadāgātpathā tena munis tasya praṇamya saḥ /
pādau gajāvarūḍhaḥ sanrājā svabhavanaṃ yayau // SoKss_10,5.206 //
% -  v  -  -  v  -| -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


taddṛṣṭvā rājato 'pyenaṃ vicintya munimuttamam /
caṇḍālakanyā rājānaṃ tyaktvā sā munimanvagāt // SoKss_10,5.207 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -| v  v  -  v  -  % D correct


muniḥ so 'pi vrajandṛṣṭvā śūnyamagre śivālayam /
nyastajānuḥ kṣitau tatra śivaṃ natvā yayau tataḥ // SoKss_10,5.208 //
% v  -| -| -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tadvīkṣya sāntyajā matvā munerapyuttamaṃ śivam /
bhartṛbuddhyā muniṃ tyaktvā devaṃ tatraiva śiśriye // SoKss_10,5.209 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


kṣaṇāccātra praviśya śvā devasyāruhya pīṭhikām /
jaṅghāmutkṣipya jāteryatsadṛśaṃ tasya tadvyadhāt // SoKss_10,5.210 //
% v  -  -  -| v  -  -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v| -  v  -  % D correct


tadvilokyāntyajā matvā devācchvānaṃ tam uttamam /
yāntaṃ tam evānvagāt sā tyaktvā devaṃ patīcchayā // SoKss_10,5.211 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -| v| -  -  v  -| -| % C ra-vipulā, caesura after 4th syllable in compound or incorrect?
% -  -| -  -| v  -  v  -  % D correct


śvā cāgatyaiva caṇḍālagṛhaṃ paricitasya saḥ /
caṇḍālayūnaḥ praṇayālluloṭhaikasya pādayoḥ // SoKss_10,5.212 //
% -| -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v| -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


tadālokyottamaṃ matvā śunaścaṇḍālaputrakam /
svajātituṣṭā vavre sā tam eva patimantyajā // SoKss_10,5.213 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% v| -  v| v  v  -  v  -  % D correct


evaṃ kṛtapadā dūre patanti svapade jaḍāḥ /
evaṃ ca mūrkhaṃ rājānaṃ saṃkṣepādaparaṃ śṛṇu // SoKss_10,5.214 //
% -  -| v  v  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v  -| v  -  % D correct


mūrkhaḥ kaścidabhūdrājā kṛpaṇaḥ koṣavānapi /
ekadā jagaduścaivaṃ mantriṇastaṃ hitaiṣiṇaḥ // SoKss_10,5.215 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


dānaṃ harati deveha durgatiṃ pāralokikīṃ /
tad dehi dānam āyūṃṣi bhaṅgurāṇi dhanāni ca // SoKss_10,5.216 //
% -  -| v  v  v| -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -| -  v| -  v| -  -  v| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


tacchrutvā sa nṛpo 'vādīddānaṃ dāsyāmyahaṃ tadā /
durgatiṃ prāptamātmānaṃ mṛto drakṣyāmi cediti // SoKss_10,5.217 //
% -  -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tataścāntarhasantas te tūṣṇīmāsata mantriṇaḥ /
evaṃ nojjhati mūḍho 'rthānyāvadarthaiḥ sa nojjhitaḥ // SoKss_10,5.218 //
% v  -  -  -  v  -  -| -| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -  -| -  v  v| -  -| -  % C pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % D correct


rājabhautaḥ śruto deva madhye mittradvayaṃ śṛṇu /
babhūva candrāpīḍākhyaḥ kānyakubje mahīpatiḥ // SoKss_10,5.219 //
% -  v  -  -| v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -| v  -  v  -  % D correct


tasyābhavac ca dhavalamukhākhyaḥ ko'pi sevakaḥ /
bahir bhuktvā ca pītvā ca sadaiva prāviśadgṛham // SoKss_10,5.220 //
% -  -  v  -| v| v  v  v  % A na-vipulā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% v  -| -  -| v| -  -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


bhuktapītaḥ kuto nityamāyāsīti ca bhāryayā /
pṛṣṭaḥ sa jātu dhavalamukhastāmevam abhyadhāt // SoKss_10,5.221 //
% -  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % B correct
% -  -| v| -  v| v  v  v  % C na-vipulā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


suhṛtpārśvādahaṃ śaśvadbhuktvā pītvā ca sundari /
sadaivāyāmi yenāsti loke mittradvayaṃ mama // SoKss_10,5.222 //
% v  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


kalyāṇavarmanāmaiko bhojanādyupakārakṛt /
dvitīyo vīrabāhuś ca prāṇair apy upakārakaḥ // SoKss_10,5.223 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


evaṃ śrutvaiva dhavalamukho 'sau bhāryayā tayā /
ūce mittradvayaṃ tanme bhavatā darśyatāmiti // SoKss_10,5.224 //
% -  -| -  -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -| -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tato yayau sa tadyuktas tasya kalyāṇavarmaṇaḥ /
gṛhaṃ so 'pi mahārhaistam upacārair upācarat // SoKss_10,5.225 //
% v  -| v  -| v| -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -| -| v| v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


anyedyuḥ sa yayau vīrabāhorbhāryāyuto 'ntikam /
sa ca dyūtasthitaḥ kṛtvā svāgataṃ taṃ visṛṣṭavān // SoKss_10,5.226 //
% -  -  -| v| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v| -| -  -  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tato 'bravīt sā dhavalamukhaṃ bhāryā sakautukā /
kalyāṇavarmā mahatīṃ satkriyām akarot tava // SoKss_10,5.227 //
% v  -| v  -| -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| v  v  -| v  -  % D correct


kṛtaṃ svāgatamātraṃ tu bhavato vīrabāhunā /
tadāryaputra taṃ mittraṃ manyase 'bhyadhikaṃ katham // SoKss_10,5.228 //
% v  -| -  v  v  -  -| v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v  -  v| -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tac chrutvā so 'bravīdgaccha mithyā tau brūhyubhau kramāt /
rājā naḥ kupito 'kasmāttato jñāsyasyatha svayam // SoKss_10,5.229 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -| -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


ity uktā tena gatvaiva sā tatheti tadaiva tat /
kalyāṇavarmaṇo 'vocatsa śrutvaiva jagāda tām // SoKss_10,5.230 //
% -| -  -| -  v| -  -  v| % A pathyā
% -| v  -  v| v  -  v| -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -| -  -  v| v  -  v| -  % D correct


bhavatyahaṃ vaṇikputro brūhi rājñaḥ karomi kim /
ity uktā tena sā prāyād vīrabāhor athāntikam // SoKss_10,5.231 //
% v  -  v  -| v  -  -  -| % A pathyā
% -  v| -  -| v  -  v| -  % B correct
% -| -  -| -  v| -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tasmai tathaiva sāśaṃsad rājakopaṃ svabhartari /
sa śrutvaivāyayau dhāvan gṛhītvā khaḍgacarmaṇī // SoKss_10,5.232 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


mantribhir vāritaḥ kopādrājāsau tadvrajeti tam /
vīrabāhuṃ sa dhavalamukho 'tha prāhiṇodgṛham // SoKss_10,5.233 //
% -  v  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v| -  % B correct
% -  v  -  -| v| v  v  v  % C na-vipulā, pādas compounded?
% v  -| -| -  v  -  v  -  % D correct


evaṃ tadantaraṃ tanvi mittrayor etayor mama /
iti bhāryātha dhavalamukhenoktā tutoṣa sā // SoKss_10,5.234 //
% -  -| v  -  v  -| -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  v| -  -  v| v  v  v  % C na-vipulā, pādas compounded?
% v  -  -  -| v  -  v| -  % D correct


ityanyadupacāreṇa mittramanyattu satyataḥ /
tulye 'pi snigdhatāyoge tailaṃ tailaṃ ghṛtaṃ ghṛtam // SoKss_10,5.235 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ityākhyāya kathāmetāṃ mantrī mugdhakathāḥ kramāt /
naravāhanadattāya gomukho 'kathayatpunaḥ // SoKss_10,5.236 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


kaścinmugdho 'dhvagastīrtvā kṛcchrāttṛṣṇāturo 'ṭavīm /
nadīṃ prāpyāpi na papau vīkṣāṃcakre paraṃ jalam // SoKss_10,5.237 //
% -  -  -  -| v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -| -  -  v| v| v  -| % C na-vipulā
% -  -  -  -| v  -| v  -  % D correct


tṛṣito 'pi pibasyambhaḥ kiṃ nety ukto 'tra kenacit /
iyatkathaṃ pibāmīti mandabuddhir uvāca tam // SoKss_10,5.238 //
% v  v  -| v| v  -  -  -| % A pathyā
% -| -| -  -| v| -  v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


kiṃ daṇḍayati rājā tvāṃ sarvaṃ pītaṃ na cettvayā /
iti tenopahasito 'py ambu mugdhaḥ sa nāpibat // SoKss_10,5.239 //
% -| -  v  v  v| -  -| -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  v| -  -  v  v  v  -||% C na-vipulā
% -  v| -  -| v| -  v  -  % D correct


evaṃ na śaknuvantīha yadyatkartumaśeṣataḥ /
yathāśakti na tasyāṃśam apikurvantyabuddhayaḥ // SoKss_10,5.240 //
% -  -| v| -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  v| v| -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


jalabhītaḥ śruto deva śrūyatāṃ putraghātyayam /
bahuputro daridraś ca mūrkhaḥ kaścidabhūtpumān // SoKss_10,5.241 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sa ekasminmṛte putre dvitīyamavadhītsvayam /
kathaṃ bālo 'yamekākī pathi dūre vrajediti // SoKss_10,5.242 //
% v| -  -  -  v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tataḥ sa nindyo hāsyaś ca deśānnirvāsito janaiḥ /
evaṃ paśuś ca mūrkhaś ca nirvivekamatī samau // SoKss_10,5.243 //
% v  -| v| -  -| -  -| v| % A ma-vipulā
% -  -  -  -  v  -| v  -  % B correct
% -  -| v  -| v| -  -| v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


śrutas tvayā putraghātī bhrātṛbhautam imaṃ śṛṇu /
janamadhye kathāḥ kurvan ko 'py āsīt kvāpi mugdhadhīḥ // SoKss_10,5.244 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% -  v  -  v| v  -| v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -||-  -| -  v| -  v  -  % D correct


sa bhavyaṃ puruṣaṃ dūrād dṛṣṭvā mūrkho 'bravīd idam /
eṣa me bhavati bhrātā rikthamasya harāmyataḥ // SoKss_10,5.245 //
% v| -  -| v  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  v| -| v  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


ahaṃ tu kaścin naitasya tena naitad ṛṇaṃ mama /
ity uktavān sa mūḍho 'tra pāṣāṇānapyahāsayat // SoKss_10,5.246 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -  v| -  v| v  -| v  -  % B correct
% -| -  v  -| v| -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


evaṃ mūḍhasya mūḍhatvaṃ svārthāndhasyāticitratā /
bhrātṛbhautaḥ śruto deva brahmacārisutaṃ śṛṇu // SoKss_10,5.247 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


kaś citpitṛguṇākhyānapravṛttasakhimadhyagaḥ /
mugdhaḥ svapiturutkarṣaṃ varṇayannevam abhyadhāt // SoKss_10,5.248 //
% -| -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ābalyādbrahmacārī me pitā nānyo 'sti tatsamaḥ /
tac chrutvā tvaṃ kuto jāta iti taṃ suhṛdo 'bruvan // SoKss_10,5.249 //
% -  -  -  -  v  -  -| -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -| -  -| -| v  -| -  v| % C pathyā
% v  v| -| v  v  -| v  -  % D correct


mānaso 'haṃ sutas tasyety evaṃ punar api bruvan /
viśeṣato vihasitaḥ sa tair jaḍaśiromaṇiḥ // SoKss_10,5.250 //
% -  v  -| -| v  -| -  -| % A pathyā
% -  -| v  v| v  -| v  -  % B correct
% v  -  v  -| v  v  v  -| % C na-vipulā
% v| -| v  v  v  -  v  -  % D correct


atyārūḍhaṃ vadanty evam asaṃbaddhaṃ jaḍāśayāḥ /
brahmacārisutaṃ śrutvā śrūyatāṃ gaṇako 'py ayam // SoKss_10,5.251 //
% -  -  -  -| v  -| -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  v  -| v  v  -||v  -  % D correct


babhūva nāma gaṇakaḥ kaścidvijñānavarjitaḥ /
sa bhāryāputrasahitaḥ svadeśādvṛttyabhāvataḥ // SoKss_10,5.252 //
% v  -  v| -  v| v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v| -  -  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


gatvā deśāntaraṃ caivaṃ mithyāvijñānamātmanaḥ /
kṛtakapratyayenārthapūjāṃ prāptamadarśayat // SoKss_10,5.253 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


pariṣvajya sutaṃ bālaṃ sa taṃ sarvajanāgrataḥ /
ruroda pṛṣṭaś ca janair evaṃ pāpo jagāda saḥ // SoKss_10,5.254 //
% v  -  -  v| v  -| -  -| % A pathyā
% v| -| -  v  v  -  v  -  % B correct
% v  -  v| -  -| v| v  -| % C bha-vipulā
% -  -| -  -| v  -  v| -  % D correct


bhūtaṃ bhavyaṃ bhaviṣyac ca jāne 'haṃ tadayaṃ śiśuḥ /
vipatsyate me divase saptame tena rodimi // SoKss_10,5.255 //
% -  -| -  -| v  -  -| v| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v  -  v  -| -| v  v  -| % C bha-vipulā
% -  v  -| -  v| -  v  -  % D correct


ity uktvā tatra vismāpya lokaṃ prāpte 'ni saptame /
pratyūṣa eva suptaṃ ca sa vyāpāditavānsutam // SoKss_10,5.256 //
% -| -  -| -  v| -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v| -  v| -  -| v| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


dṛṣṭvātha taṃ mṛtaṃ bālaṃ saṃjātapratyayair janaiḥ /
pūjito dhanamāsādya svadeśaṃ svair amāyayau // SoKss_10,5.257 //
% -  -  v| -| v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


ity arthalobhān mithyaiva vijñānakhyāpanecchavaḥ /
mūrkhāḥ putram api ghnanti na rajyet teṣu buddhimān // SoKss_10,5.258 //
% -| -  v  -  -| -  -  v| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  v| v  -| -  v| % C pathyā
% v| -  -| -  v| -  v  -  % D correct


ayaṃ ca śrūyatāṃ mūrkhaḥ krodhanaḥ puruṣaḥ prabho /
bahiḥ sthitasya kasyāpi puṃsaḥ kutrāpi śṛṇvataḥ // SoKss_10,5.259 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% v  -| v  -  v| -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


abhyantare guṇān kaścic chaśaṃsa svajanāgrataḥ /
tadā caiko 'bravīt tatra satyaṃ sa guṇavān sakhe // SoKss_10,5.260 //
% -  -  v  -| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -| -  -| v  -| -  v| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


kiṃ tu dvau tasya doṣau staḥ sāhasī krodhanaś ca yat /
iti vādinamevaitaṃ bahirvartī niśamya saḥ // SoKss_10,5.261 //
% -| -| -| -  v| -  -| -| % A pathyā
% -  v  -| -  v  -| v| -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


pumān praviśya sahasā vāsasāveṣṭayadgale /
re jālma sāhasaṃ kiṃ me krodhaḥ kaś ca mayā kṛtaḥ // SoKss_10,5.262 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -| -  v| -  v  -| -| -| % C pathyā
% -  -| -| v| v  -| v  -  % D correct


ity uvāca ca sākṣepaṃ pumān krodhāgninā jvalan /
tato hasantas tatrānye tam ūcuḥ kiṃ bravīty adaḥ // SoKss_10,5.263 //
% -| v  -  v| v| -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v| -  -| -| v  -| v  -  % D correct


pratyakṣadarśitakrodhasāhaso 'pi bhavāniti /
evaṃ svadoṣaḥ prakaṭo 'py ajñair deva na budhyate // SoKss_10,5.264 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % B correct
% -  -| v  -  -| v  v  -||% C bha-vipulā
% -  -| -  v| v| -  v  -  % D correct


idānīṃ śrūyatāṃ mugdhaḥ kanyāvardhayitā nṛpaḥ /
rājābhūt ko'pi kanyaikā surūpājani tasya ca // SoKss_10,5.265 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% v  -  -  v  v| -  v| -  % D correct


sa vardhayitukāmastāmatisnehena satvaram /
vaidyānānīya nṛpatiḥ prītipūrvam abhāṣata // SoKss_10,5.266 //
% v| -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  v  -  v| v  -  v  -  % D correct


sadauṣadhaprayogaṃ taṃ kaṃcitkuruta yena me /
sutaiṣā vardhate śīghraṃ sadbhartre ca pradīyate // SoKss_10,5.267 //
% v  -  v  -  v  -  -| -| % A pathyā
% -  -  v  v  v| -  v| -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tac chrutvā te 'bruvanvaidyā upajīvayituṃ jaḍam /
astyauṣadhamito dūrāttattu deśādavāpyate // SoKss_10,5.268 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


ānayāmaś ca yāvattattāvadeva sutā tava /
adṛśyā sthāpanīyaiṣā vidhānaṃ tatra hīdṛśam // SoKss_10,5.269 //
% -  v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


ity uktvā sthāspayāmāsuśchannāṃ te tāṃ nṛpatmajām /
saṃvatsarānatra bahūnauṣadhaprāptiśaṃsinaḥ // SoKss_10,5.270 //
% -| -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| -| v  -  v  -  % B correct
% -  -  v  -  -  v| v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


yauvanasthāṃ ca tāṃ prāptāmauṣadhena pravardhitām /
bruvāṇā darśayāmāsuḥ sutāṃ tasmai mahībhṛte // SoKss_10,5.271 //
% -  v  -  -| v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


so 'pi tān pūrayām āsa vaidyāṃs tuṣṭo dhanoccayaiḥ /
iti vyājāj jaḍadhiyo dhūrtair bhujyanta īśvarāḥ // SoKss_10,5.272 //
% -| v| -| -  v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| -  -| v  v  v  -| % C na-vipulā
% -  -| -  -  v| -  v  -  % D correct


ayaṃ cākarṇyatām ardhapaṇopārjitapaṇḍitaḥ /
abhūn nagaravāsyekaḥ pumān prajñābhimānavān // SoKss_10,5.273 //
% v  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


grāmavāsī ca tasyaikaḥ pumānsaṃvatsarāvadhi /
bhṛtako vṛttyasaṃtoṣādāpṛcchya svagṛhaṃ yayau // SoKss_10,5.274 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


gate tasmiṃś ca papraccha bhāryāṃ tanvi gataḥ sa nā /
tvattaḥ kiṃcidgṛhītveti sāpy ardhapaṇam abhyadhāt // SoKss_10,5.275 //
% v  -| -  -| v| -  -  v| % A pathyā
% -  -| -  v| v  -| v| -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -| -  v  v  v| -  v  -  % D correct


tato daśapaṇān kṛtvā pātheyaṃ sa nadītaṭe /
gatvā svabhṛtakāt tasmāt tam ardhapaṇam ānayat // SoKss_10,5.276 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v| -  v  v  v| -  v  -  % D correct


taccārthakauśalaṃ śaṃsansa yayau lokahāsyatām /
evaṃ bahu kṣapayati svalpasyārthe dhanāndhadhīḥ // SoKss_10,5.277 //
% -  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% v| v  -| -  v  -  v  -  % B correct
% -  -| v  -| v  v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


athedānīmabhijñānakartā ca śrūyatāṃ prabho /
kasyacidyānapātreṇa mūrkhasya vrajato 'mbudhau // SoKss_10,5.278 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


rājataṃ bhājanaṃ hastādapatattajjalāntare /
sa tatra mūrkho 'bhijñānamāvartādikamagrahīt // SoKss_10,5.279 //
% -  v  -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v| -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


āgacchannuddhariṣyāmi tadito 'bdhijalāditi /
pāraṃ prāpyāmbudhestīrṇo dṛṣṭvāvartādi vāriṇi // SoKss_10,5.280 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


mamajja bhājanaṃ prāptumabhijñānadhiyā muhuḥ /
pṛṣṭaścoktāśayaḥ so 'nyair upāhasyata dhikkṛtaḥ // SoKss_10,5.281 //
% v  -  v| -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -| -| -| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


evaṃ ca śṛṇutedānīṃ pratimāṃsapradaṃ nṛpam /
mugdhaḥ ko'pi nṛpo 'paśyatprāsadāddvāvatho narau // SoKss_10,5.282 //
% -  -| v| v  v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -| -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


... /
... // SoKss_10,5.283 //

tayor ekena ca hṛtaṃ māṃsaṃ dṛṣṭvā mahānase /
pañca māṃsapalānyaṅgāttasya harturvyakartayat // SoKss_10,5.284 //
% v  -| -  -  v| v| v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


utkṛttamāṃsaṃ krandantaṃ dṛṣṭvā taṃ patitaṃ bhuvi /
jātānukampo rājāsau pratīhāraṃ samādiśat // SoKss_10,5.285 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -| v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -| v  -  v  -  % D correct


cinne pañcapalī māṃse nāsya śāmyati sā vyathā /
tadato 'py adhikaṃ māṃsamamuṣmai dīyatāmiti // SoKss_10,5.286 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  v| -  v  v| -| v  -  % B correct
% v  v  -||v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


kiṃ jīvati śiraśchinno dattair uta śiraḥśataiḥ /
dāsyāmi devety uktvā sa kṣattā gatvāhasadbahiḥ // SoKss_10,5.287 //
% -| -  v  v| v  -  -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -  v| -  -| -  -| -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


taṃ sāmāśvāsya vaidyebhyaḥ kṛttamāṃsaṃ samarpayat /
evaṃ mūḍhaprabhurvetti nigrahaṃ nāpyanugraham // SoKss_10,5.288 //
% -| -  -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


iyaṃ cākarṇyatāṃ mandā strī putrāntarakāṅkṣiṇī /
ekaputrāṃ striyaṃ kāṃcidanyaputrābhikāṅkṣayā // SoKss_10,5.289 //
% v  -| -  -  v  -| -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


pṛcchantīm abravītkācitpākhaṇḍā kṣudratāpasī /
yo 'yaṃ putro 'sti te bālastaṃ hatvā devatābaliḥ // SoKss_10,5.290 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -| -| -  -| v| -| -  -  % C pathyā, pādas compounded?
% -| -  -| -  v  -  v  -  % D correct


kriyate cettato 'nyas te niścitaṃ jāyate sutaḥ /
evaṃ tayoktā yāvat sā tat tathākartumicchati // SoKss_10,5.291 //
% v  v  -| -  v  -| -| -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -| v  -  -  v  -  v  -  % D correct


tāvadbuddhvā hitānyā strī vṛddhā tāmavadadrahaḥ /
haṃsi pāpe sutaṃ jātamajātaṃ prāptumicchasi // SoKss_10,5.292 //
% -  -  -  -| v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v| -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


yadi so 'pi na jātas te tatastvaṃ kiṃ kariṣyasi /
ity avāryata sā pāpād āryayā vṛddhayā tayā // SoKss_10,5.293 //
% v  v| -| v| v| -  -| -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -| v  -  v  v| -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


evaṃ patantyakāryeṣu śākinīsaṃgatāḥ striyaḥ /
vṛddhopadeśena tu tā rakṣyante kṛtayantraṇāḥ // SoKss_10,5.294 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  -  -  v| v| -| % C bha-vipulā
% -  -  -| v  v  -  v  -  % D correct


ayamāmalakānetā devedānīṃ niśamyatām /
kasyāpyabhūdgṛhasthasya bhṛtyaḥ kaścana mugdhadhīḥ // SoKss_10,5.295 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


samādiśadgṛhasthastaṃ bhṛtyamāmalakapriyaḥ /
gacchārāmātsumadhurāṇyānayāmalakāni me // SoKss_10,5.296 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v| -  % D correct


ekaikaṃ daśanacchedenāsvādyānītavāñjaḍaḥ /
āsvādya madhurāṇyetānyānītānīkṣatāṃ prabhuḥ // SoKss_10,5.297 //
% -  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


so 'bravītso 'pi tānyardhocchiṣṭānyālokya kutsayā /
jahau gṛhapatistena bhṛtyenābuddhinā samam // SoKss_10,5.298 //
% -| v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


niṣprajño nāśayatyevaṃ prabhorarthamathātmanaḥ /
antarā cātra śṛṇuta bhrātṛdvayakathāmimām // SoKss_10,5.299 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -| -  v| v  v  -| % C na-vipulā
% -  -  v  v  v  -  v  -  % D correct


brāhmaṇau bhrātarāvāstāṃ pure pāṭaliputrake /
yajñasoma iti jyeṣṭhaḥ kīrtisomo 'sya cānujaḥ // SoKss_10,5.300 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


pitryaṃ cābhūddhanaṃ bhūri tayor brāhmaṇaputrayoḥ /
kīrtisomo nijaṃ bhāgaṃ vyavahārādavardhayat // SoKss_10,5.301 //
% -  -| -  -  v  -| -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


yajñasomastu bhuñjāno dadaccāpy anayatkṣayam /
tataḥ sa nirdhanībhūto nijāṃ bhāryām abhāṣata // SoKss_10,5.302 //
% -  v  -  -  v| -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


priye dhanāḍhyo bhūtvāhamidānīṃ nirdhanaḥ katham /
vasāmi madhye bandhūnāṃ tadvideśaṃ śrayāvahe // SoKss_10,5.303 //
% v  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


pātheyena vinā kutra yāva ity udite tayā /
nirbandhaṃ sa yadā cakre tadā bhāryā tamāha sā // SoKss_10,5.304 //
% -  -  -  v| v  -| -  v| % A pathyā
% -  v| -| v  v  -| v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


avaśyaṃ yadi gantavyaṃ tadgatvā kīrtisomataḥ /
mṛgayasva dhanaṃ kiṃcitpātheyamanujāditi // SoKss_10,5.305 //
% v  -  -| v  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tato gatvānujaṃ yāvat pātheyaṃ taṃ sa mārgati /
tāvattadanujaḥ so 'tra jagade bhāryayā svayā // SoKss_10,5.306 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  -  v  v  v  -| -| v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


kṣapitasvadhanāyāsmai vayaṃ dadmaḥ kutaḥ kiyat /
ya eva hi daridraḥ syāt sa evāsmān bhajiṣyati // SoKss_10,5.307 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v| -  v| v| v  -  -| -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


śrutvaitatkīrtisomo 'sau bhrātṛsnehānvito 'pi san /
naicchaddātuṃ kim apy asmai kaṣṭā kustrīṣu vaśyatā // SoKss_10,5.308 //
% -  -  -  -  v  -  -| -| % A pathyā
% -  -  -  -  v  -| v| -  % B correct
% -  -  -  -| v| -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


yajñasomastatastūṣṇīṃ gatvā patnyai nivedya tat /
tayā saha prasthitavāndaivaikaśaraṇas tataḥ // SoKss_10,5.309 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -| v  -| -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


gacchan prāpto 'ṭavīṃ daivān nigīrṇo 'jagareṇa saḥ /
tadbhāryā ca tad ālokya cakranda patitā bhuvi // SoKss_10,5.310 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  -  -| v| v| -  -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


kimākrandasi bhadre tvamiti mānuṣabhāṣayā /
sā tenājagareṇoktā brāhmaṇī nijagāda tam // SoKss_10,5.311 //
% v  -  -  v  v| -  -| v  % A pathyā, pādas compounded?
% v  v| -  v  v  -  v  -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% -  v  -| v  v  -  v| -  % D correct


na krandāmi kathaṃ yasmānmahāsattva mama tvayā /
duḥkhitāyā videśe 'dya hā bhikṣābhājanaṃ hṛtam // SoKss_10,5.312 //
% -| -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v| v  -| v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


tac chrutvājagaro vaktrādudgīryāsyai dadau mahat /
svarṇapātraṃ gṛhāṇedaṃ bhikṣābhāṇḍamiti bruvan // SoKss_10,5.313 //
% -| -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


ko mahābhāga bhikṣāṃ me dāsyatyasminstriyā iti /
uktas tayā sadbrāhmaṇyā jagādājagaraś ca saḥ // SoKss_10,5.314 //
% -| v  -  -  v| -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| v  -| -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  v  v  -| v| -  % D correct


na dāsyatyarthito yo 'tra bhikṣāṃ te tasya tatkṣaṇam /
śatadhā yāsyati śiraḥ satyametadvaco mama // SoKss_10,5.315 //
% v| -  -  -  v  -| -| v| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  v  -| -  v  v| v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


tac chrutvā brāhmaṇī sā tam uvācājagaraṃ satī /
yadevaṃ tattvamevātra bhartṛbhikṣāṃ prayaccha me // SoKss_10,5.316 //
% -| -  -| -  v  -| -| v| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


ity uktamātre brāhmāṇyā satyā so 'jagaro mukhāt /
ujjagārākṣataṃ yajñasomaṃ jīvantam eva tam // SoKss_10,5.317 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -| v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v| -  % D correct


tamudgīryaiva sapadi divyaḥ so 'jagaraḥ pumān /
parituṣṭaś ca tau hṛṣṭau daṃpatī nijagāda saḥ // SoKss_10,5.318 //
% v  -  -  -  v| v  v  v| % A na-vipulā
% -  -| -| v  v  -| v  -  % B correct
% v  v  -  -| v| -| -  -| % C pathyā
% -  v  -| v  v  -  v| -  % D correct


ahaṃ kāñcanavegākhyo vidyādharamahīpatiḥ /
so 'haṃ gautamaśāpena prāpto 'smyājagarīṃ gatim // SoKss_10,5.319 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -| -| -  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


sādhvīsaṃvādaparyantaḥ sa ca śāpo mamābhavat /
ity uktvā hemapatraṃ ca ratnair āpūrya tatkṣaṇāt // SoKss_10,5.320 //
% -  -  -  -  v  -  -  -| % A pathyā
% v| v| -  -| v  -  v  -  % B correct
% -| -  -| -  v  -  -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


vidyādhareśvaro hṛṣṭaḥ khamutpatya jagāma saḥ /
tau cāyayaturādāya ratnaughaṃ daṃpatī gṛham // SoKss_10,5.321 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -| -  v  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tatrāsta yajñasomo 'sāvakṣayāptadhanaḥ sukham /
sattvānurūpaṃ sarvasya dhātā sarvaṃ prayacchati // SoKss_10,5.322 //
% -  -  v| -  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


śrūyatāṃ nāpitasyārthī mugdho 'tra ca pumānayam /
karṇāṭaḥ ko'pi bhūpaṃ svaṃ raṇe śauryādatoṣayat // SoKss_10,5.323 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -| v| v| v  -  v  -  % B correct
% -  -  -| -  v| -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


sa prasanno nṛpastasmāyabhīṣṭaṃ dattavānvaram /
tasyaiva nāpitaṃ vavre napuṃsakanibho bhaṭaḥ // SoKss_10,5.324 //
% -| v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


sarvaścittapramāṇena sadasadvābhivāñchati /
na kiṃcinmārgaṇaṃ cemamunmugdhaṃ śṛṇutādhunā // SoKss_10,5.325 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v| -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


kaś citpathi vrajanmūrkhaḥ śakaṭasthena kenacit /
ūce samaṃ kuruṣvaitacchakaṭaṃ me manāgiti // SoKss_10,5.326 //
% -| -  v  -| v  -  -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -| v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -| v  -  v  -  % D correct


samaṃ karomi cettanme kiṃ dadāsīti vādinam /
na kiṃcitte dadāmīti śakaṭī nijagāda tam // SoKss_10,5.327 //
% v  -| v  -  v| -  -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% v| -  -  -| v  -  -  v| % C pathyā
% v  v  -| v  v  -  v| -  % D correct


tataḥ sa mūrkhaḥ śakaṭaṃ samaṃ kṛtvaiva tasya tat /
tan me na kiṃcid dehīti taṃ yayāce sa cāhasat // SoKss_10,5.328 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% v  -| -  -  v| -  v| -  % B correct
% -| -| v| -  -| -  -  v| % C ma-vipulā
% -| v  -  -| v| -  v  -  % D correct


iti deva sadaiva hāsyabhāvaṃ
paribhāvaṃ ca janasya nindyatāṃ ca /
vipadāspadatāṃ ca yānti mūḍhā
iha santastu bhavanti pūjanīyāḥ // SoKss_10,5.329 //
% v  v| -  v| v  -  v| -  v  -  -  %
% v  v  -  -| v| v  -  v| -  v  -| -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -| v| -  v| -  -  %
% v  v| -  -  v| v  -  v| -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


evaṃ sa gomukhamukhoktakathāvinodam etan niśamya rajanau sacivaiḥ sametaḥ /
viśrāntihetum akhilasya jagattrayasya nidrāmiyāya naravāhanadattadevaḥ // SoKss_10,5.330 //
% -  -| v| -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -| v  -  v| v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v| v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tataḥ prātaḥ samutthāya piturvatseśvarasya saḥ /
naravāhanadatto 'tra darśanāyāntikaṃ yayau // SoKss_10,6.1 //
% v  -| -  -| v  -  -  v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tatra padmāvatīdevī bhrātari svagṛhāttataḥ /
āgate magadheśasya tanaye siṃhavarmaṇi // SoKss_10,6.2 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tatsvāgatakathāpraśnapravādair divase gate /
naravāhanadattaḥ svaṃ bhuktvā mandiramāyayau // SoKss_10,6.3 //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tatra śaktiyaśaḥ sotkaṃ taṃ vinodayituṃ niśi /
tataḥ sa gomukho dhīmānimāmakathayatkathām // SoKss_10,6.4 //
% -  v| -  v  v  -| -  -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% v  -| v| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


babhūva kvāpi sacchāyo mahānnyagrodhapādapaḥ /
śakuntaśabdaiḥ pathikānviśramāyāhvayanniva // SoKss_10,6.5 //
% v  -  -| -  v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tatrāsīn meghavarṇākhyaḥ kākarājaḥ kṛtālayaḥ /
tasyāvamardanāmābhūdulūkādhipatī ripuḥ // SoKss_10,6.6 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


sa tasya kākarājasya tatra rātrāv ulūkarāṭ /
etya kākān bahūn hatvā kṛtvā paribhavaṃ yayau // SoKss_10,6.7 //
% v| -  v| -  v  -  -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


prātaḥ sa kākarājo 'tra sabhājyovāca mantriṇaḥ /
uḍḍīvyaḍīvisaṃḍīvipraḍīvicirajīvinaḥ // SoKss_10,6.8 //
% -  -| v| -  v  -  -| v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


sa śatruḥ paribhūyāsmāṃllabdhalakṣyo balī punaḥ /
āpatedeva tattatra pratīkāro nirūpyatām // SoKss_10,6.9 //
% v| -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tac chrutvābhāṣatoḍḍīvī śatrau balavati prabho /
anyadeśāśrayaḥ kāryastasyaivānunayo 'thavā // SoKss_10,6.10 //
% -| -  -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


śrutvaitad āḍīvy āha sma sadyo na bhayam apy adaḥ /
parāśayaṃ svaśaktiṃ ca vīkṣya kurmo yathākṣamam // SoKss_10,6.11 //
% -  -  v| -  -| -  -| v| % A ma-vipulā
% -  -| v| v  v| -| v  -  % B correct
% v  -  v  -| v  -  -| v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tato jagāda saṃḍīvī maraṇaṃ deva śobhanam /
na tu praṇamanaṃ śatrorvideśe vāpi jīvanam // SoKss_10,6.12 //
% v  -| v  -  v| -  -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v| -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


yoddhavyaṃ tena sākaṃ naḥ kṛtāvad yena śatruṇā /
rājā sahāyavāñ śūraḥ sotsāho jayati dviṣaḥ // SoKss_10,6.13 //
% -  -  -| -  v| -  -| -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


atha praḍīvī vakti sma na jayyaḥ sa balī raṇe /
saṃdhiṃ kṛtvā tu hantavyaḥ saṃprāpte 'vasare punaḥ // SoKss_10,6.14 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% v| -  -| v| v  -| v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


cirajīvī tato 'vādītkaḥ saṃdhirdūta eva kaḥ /
āsṛṣṭi vairaṃ kākānāmulūkais tatra ko vrajet // SoKss_10,6.15 //
% v  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -| -  -  -  v| -  v| -  % B correct
% -  -  v| -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -  -| -  v| -| v  -  % D correct


mantrasādhyamidaṃ mantro mūlaṃ rājyasya cocyate /
śrutvaitatkākarājastaṃ so 'bravīccīrajīvinam // SoKss_10,6.16 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


vṛddhastvaṃ vetsi cettanme brūhi tvaṃ kena hetunā /
kākolūkasya vairitvaṃ mantraṃ vakṣyasyataḥ param // SoKss_10,6.17 //
% -  -  -| -  v| -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tac chrutvā kākarājaṃ taṃ cirajīvī jagāda saḥ /
vāgdoṣo 'yaṃ śrutā kiṃ na gardabhākhyāyikā tvayā // SoKss_10,6.18 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -  -| -| v  -| -| v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


kenāpi rajakenaitya gardabhaḥ puṣṭaye kṛśaḥ /
parasasyeṣu mukto 'bhūdācchādya dvīpicarmaṇā // SoKss_10,6.19 //
% -  -  v| v  v  -  -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  v  -  -  v| -  -| -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


sa tāni khādan dvīpīti janais trāsān na vāritaḥ /
ekena dadṛśe jātu kārṣikeṇa dhanurbhṛtā // SoKss_10,6.20 //
% v| -  v| -  -| -  -  v| % A ma-vipulā
% v  -| -  -| v| -  v  -  % B correct
% -  -  v| v  v  -| -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


sa taṃ dvīpīti manvānaḥ kubjībhūya bhayānataḥ /
kambalāveṣṭitatanurgantuṃ pravavṛte tataḥ // SoKss_10,6.21 //
% v| -| -  -  v| -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


taṃ ca dṛṣṭvā tathāyāntaṃ kharo 'yamiti cintayan /
kharastaṃ svarutenoccair vyāharatsasyapoṣitaḥ // SoKss_10,6.22 //
% -| v| -  -| v  -  -  -| % A pathyā
% v  -| v  v  v| -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tac chrutvā gardabhaṃ matvā tam upetya sa kārṣikaḥ /
avadhīccharaghātena kṛtavair aṃ svayā girā // SoKss_10,6.23 //
% -| -  -| -  v  -| -  -| % A pathyā
% v| v  -  v| v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


evaṃ vāgdoṣato 'smākam ulūkaiḥ saha vairitā /
pūrvaṃ hy arājakā āsan kadācid api pakṣiṇaḥ // SoKss_10,6.24 //
% -  -| -  -  v  -| -  v| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  -||v  -  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


te saṃbhūyārabhante sma pakṣirājābhiṣecanam /
sarve kartumulūkasya ḍhaukitacchattracāmaram // SoKss_10,6.25 //
% -| -  -  -  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tāvac ca gaganāyātastaddṛṣṭvā vāyaso 'bravīt /
re mūḍhāḥ santi no haṃsakokilādyā na kiṃ khagāḥ // SoKss_10,6.26 //
% -  -| v| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -| -  -| -  v| -| -  v  % C pathyā, pādas compounded?
% -  v  -  -| v| -| v  -  % D correct


yena krūradṛśaṃ pāpamimamapriyadarśanam /
abhiṣiñcatha rājye 'smindhigulūkamamaṅgalam // SoKss_10,6.27 //
% -  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v| -  -| -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


rājā prabhāvavān kāryo yasya nāmaiva siddhikṛt /
tathā ca śṛṇutātraikāṃ kathāṃ vo varṇayāmy aham // SoKss_10,6.28 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  -| v| v  v  -  -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


asti candrasaro nāma mahadbhūrijalaṃ saraḥ /
śilīmukhākhyas tattīre 'pyuvāsa śaśakeśvaraḥ // SoKss_10,6.29 //
% -  v| -  v  v  -| -  v| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  v| v  v  -  v  -  % D correct


tatrāvagrahaśuṣke 'nyanipāne gajayūthapaḥ /
caturdantābhidhāno 'mbhaḥ pātum āgāt kadācana // SoKss_10,6.30 //
% -  -  -  v  v  -  -| v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tasya yūthena śaśaka gāhamānena tatra te /
śilīmukhasya bahavaḥ śaśarājasya cūrṇitāḥ // SoKss_10,6.31 //
% -  v| -  -  v| v  v  v| % A na-vipulā
% -  v  -  -  v| -  v| -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% v  v  -  -  v| -  v  -  % D correct


tato gajapatau tasmin gate so 'tra śilīmukhaḥ /
duḥkhito vijayaṃ nāma śaśaṃ prāhānyasaṃnidhau // SoKss_10,6.32 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  -| -| v| v  -  v  -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


labdhāsvādo gajendro 'yaṃ punaḥ punarihaiṣyati /
niḥśeṣayiṣyaty asmāṃś ca tadupāyo 'tra cintyatām // SoKss_10,6.33 //
% -  -  -  -| v  -  -| -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% v  v  -  -| v| -  v  -  % D correct


gaccha tasyāntikaṃ paśya yuktiḥ kāpyasti tena vā /
tvaṃ hi kāryam upāyaṃ ca vetsi vaktuṃ ca yuktimān // SoKss_10,6.34 //
% -  v| -  -  v  -| -  v| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% -| v| -  v| v  -  -| v| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


yatra yatra gatastvaṃ hi tatra tatrābhavacchubham /
iti sa preṣitastena prītas tatra yayau śanaiḥ // SoKss_10,6.35 //
% -  v| -  v| v  -  -| v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  v| -| -  v  -  -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


mārgānusārāt prāptaṃ ca vāraṇendraṃ dadarśa tam /
yathā tathā ca yuktaḥ syāt saṃgamo balineti saḥ // SoKss_10,6.36 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  v  -  -| v  -  v| -  % B correct
% v  -| v  -| v| -  -| -| % C pathyā
% -  v  -| v  v  -  v| -  % D correct


śaśo 'driśikharārūḍho dhīmāṃstamavadadgajam /
ahaṃ devasya candrasya dūtastvāṃ caivamāha saḥ // SoKss_10,6.37 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -| -  -  v| -  -  v| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


śītaṃ candrasaro nāma nivāso 'sti saro mama /
tatrāsate śaśāsteṣāṃ rājāhaṃ te ca me priyāḥ // SoKss_10,6.38 //
% -  -| -  v  v  -| -  v| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -  -| -| v| -| v  -  % D correct


ata evāsmi śītāṃśuḥ śaśī ceti gataḥ prathām /
tatsaro nāśitaṃ te ca śaśakā me hatāstvayā // SoKss_10,6.39 //
% v  v| -  -  v| -  -  -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% -  v  -| -  v  -| -| v| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


bhūyaḥ kartāsi cedevaṃ mattaḥ prāpsyasi tatphalam /
etaddūtācchaśāc chrutvā gajendraḥ so 'bravīdbhayāt // SoKss_10,6.40 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


naivaṃ kariṣye bhūyo 'haṃ mānyo me bhagavāñ śaśī /
tadehi darśayāmas te yāvat taṃ prārthayeḥ sakhe // SoKss_10,6.41 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% -  -| -| v  v  -| v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


ityūcivān sa nāgendramānīya saraso 'ntare /
tatra tasmai śaśaścandrapratibimbamadarśayat // SoKss_10,6.42 //
% -  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% -  v| -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


taddṛṣṭvā dūrato natva bhayātkampasamākulaḥ /
vanaṃ dvipendraḥ sa yayau bhūyas tatra ca nāyayau // SoKss_10,6.43 //
% -  -  -| -  v  -| -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -| v  -  -| v| v  -| % C bha-vipulā
% -  -| -  v| v| -  v  -  % D correct


pratyakṣaṃ tac ca dṛṣṭvā sa śaśarājaḥ śilīmukhaḥ /
saṃmānya taṃ śaśaṃ dūtamavasattatra nirbhayaḥ // SoKss_10,6.44 //
% -  -  -| -| v| -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v| -| v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


ity uktvā vāyaso bhūyaḥ pakṣiṇastānabhāṣata /
evaṃ prabhuḥ svanāmnaiva yasya kaścinna bādhate // SoKss_10,6.45 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


tadulūko divāndho 'yaṃ kṣudro rājyaṃ kuto 'rhati /
kṣudraś ca syādaviśvāsyas tatra caitāṃ kathāṃ śṛṇu // SoKss_10,6.46 //
% v  v  -  -| v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


kadācitkvāpi vṛkṣe 'hamavasaṃ tatra cāpy adhaḥ /
pakṣī kapiñjalo nāma vasati sma kṛtālayaḥ // SoKss_10,6.47 //
% v  -  -  -  v| -  -| v  % A pathyā, pādas compounded?
% v  v  -| -  v| -| v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


sa kadācid gataḥ kvāpi yāvan na divasān bahūn /
āyāti tāvat tannīḍaṃ tam etya śaśako 'vasat // SoKss_10,6.48 //
% v| v  -  -| v  -| -  v| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v| -  v| v  v  -| v  -  % D correct


dinaiḥ kapiñjalo 'trāgāttato 'sya śaśakasya ca /
nīḍo me tava netyevaṃ vivāda udabhūddvayoḥ // SoKss_10,6.49 //
% v  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| v| v  v  -  v| -  % B correct
% -  -| -| v  v| -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


nirṇetāraṃ tataḥ sabhyamanveṣṭuṃ prasthitāvubhau /
tāvahaṃ kautukāddraṣṭumanvagacchamalakṣitaḥ // SoKss_10,6.50 //
% -  -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


gatvā stokaṃ sarastīre 'hiṃsādhṛtamṛṣāvratam /
dhyānārdhamīlitadṛśaṃ mārjāraṃ tāvapaśyatām // SoKss_10,6.51 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


etam eva ca pṛcchāvaḥ kiṃ nyāyyamiha dhārmikam /
ity uktvā tau biḍālaṃ tam upetyaivamavocatām // SoKss_10,6.52 //
% -  v| -  v| v| -  -  -| % A pathyā
% -| -  v  v  v| -  v  -  % B correct
% -| -  -| -| v  -  -| v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


śṛṇu nau bhagavannyāyaṃ tapasvī tvaṃ hi dhārmikaḥ /
śrutvaitadalpayā vācā biḍālastau jagāda saḥ // SoKss_10,6.53 //
% v  v| -| v  v  -  -  -| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


na śṛṇomi tapaḥkṣāmo dūrādāyāta me 'ntikam /
dharmo hy asamyaṅ nirṇīto nihantyubhayalokayoḥ // SoKss_10,6.54 //
% v| v  -  v| v  -  -  -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  -||v  -  -| -  -  -| % C ma-vipulā
% v  -  v  v  v  -  v  -  % D correct


ity uktvāśvāsya tāvagramānīyaṃ sa biḍālakaḥ /
ubhāvapyavadhītkṣudraḥ sākaṃ śaśakapiñjalau // SoKss_10,6.55 //
% -| -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tadevaṃ nāsti viśvāsaḥ kṣudrakarmaṇi durjane /
tasmādulūko rājāyaṃ na kartavyo 'tidurjanaḥ // SoKss_10,6.56 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v| -  -  -| v  -  v  -  % D correct


ity uktāḥ pakṣiṇastena vāyasena tatheti te /
abhiṣekamulūkasya nivāryetastato yayuḥ // SoKss_10,6.57 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


adyaprabhṛti yūyaṃ ca vayaṃ cānyonyaśatravaḥ /
smara yāmītyulūkastaṃ kākamuktvā krudhā yayau // SoKss_10,6.58 //
% -  -  v  v  v| -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


kāko 'pi yuktamuktaṃ tu matvā vignastato 'bhavat /
vāṅmātrotpāditāsahyavair ātko nānutapyate // SoKss_10,6.59 //
% -  -| v| -  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -| -  -| -  v  -  v  -  % D correct


evaṃ vāgdoṣasaṃbhūtaṃ vairaṃ naḥ kauśikaiḥ saha /
ity uktvā kākarājaṃ taṃ cirajīvyavadatpunaḥ // SoKss_10,6.60 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -| -  -| -  v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


bahavo balinas te ca jetuṃ śakyā na kauśikāḥ /
bahavo hi jayantīha śṛṇu cātra nidarśanam // SoKss_10,6.61 //
% v  v  -| v  v  -| -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  v  -| v| v  -  -  v| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


chāgaṃ krītaṃ gṛhītvāṃse grāmāt ko'pi vrajandvijaḥ /
bahubhir dadṛśe mārge dhūrtaiśchāgaṃ jihīrṣubhiḥ // SoKss_10,6.62 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ekaś ca tebhya āgatya tam uvāca sasaṃbhramam /
brahman kathamayaṃ skandhe gṛhītaḥ śvā tvayā tyaja // SoKss_10,6.63 //
% -  -| v| -  v| -  -  v| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


tac chrutvā tamanādṛtya sa dvijaḥ prākramadyadā /
tato 'nyau dvāvupetyāgre tadvadeva tamūcatuḥ // SoKss_10,6.64 //
% -| -  -| v  v  -  -  v| % A pathyā
% -| v  -| -  v  -  v  -  % B correct
% v  -| -| -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tataḥ sasaṃśayo yāvad yāti cchāgaṃ nirūpayan /
tāvad anye trayo 'bhyetya tam evam avadañ śaṭhāḥ // SoKss_10,6.65 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  -| v  -| -  v| % C pathyā
% v| -  v| v  v  -| v  -  % D correct


kathaṃ yajñopavītaṃ tvaṃ śvānaṃ ca vahase samam /
nūnaṃ vyādho na vipras tvaṃ haṃsyanena śunā mṛgān // SoKss_10,6.66 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% -  -| -  -| v| -  -| -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tac chrutvā sa dvijo dadhyau nūnaṃ bhūtena kenacit /
bhrāmito 'haṃ dṛśaṃ hṛtvā sarve paśyanti kiṃ mṛṣā // SoKss_10,6.67 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


iti vipraḥ sa taṃ tyaktvā chāgaṃ snātvā gṛhaṃ yayau /
dhūrtāś ca nītvā tam ajaṃ yathecchaṃ samabhakṣayan // SoKss_10,6.68 //
% v  v| -  -| v| -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v| -  -| v| v  -| % C bha-vipulā
% v  -  -| v  v  -  v  -  % D correct


ity uktvā cirajīvī taṃ vāyaseśvaram abravīt /
tadevaṃ deva bahavo balavantaś ca durjayāḥ // SoKss_10,6.69 //
% -| -  -| v  v  -  -| -| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% v  v  -  -| v| -  v  -  % D correct


tasmādbalivirodhe 'sminyadahaṃ vacmi tatkuru /
kiṃcilluñcitapakṣaṃ māṃ tyaktvāsyaiva taroradhaḥ // SoKss_10,6.70 //
% -  -  v  v  v  -  -| -  % A pathyā, pādas compounded?
% v  v  -| -  v| -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


yūyaṃ girimimaṃ yāta kṛtārtho yāvadevy aham /
tac chrutvā taṃ tathetyatra krudhevolluñcitacchadam // SoKss_10,6.71 //
% -  -| v  v  v  -| -  v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -| -  -| -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


kṛtyādhastaṃ giriṃ prāyātkākarājaḥ sa sānugaḥ /
cirajīvi tu tatrāsītpatitvā svatarostale // SoKss_10,6.72 //
% -  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% v  v  -  v| v| -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


tatas tatrāyayau rātrau sānugaḥ sa ulūkarāṭ /
avamardo na cāpaśyattatraikam apivāyasam // SoKss_10,6.73 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  v  -  -| v| -  -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


tāvat sa cirajīvyatra mandaṃ mandaṃ virautyadhaḥ /
śrutvā colūkarājastamavatīrya dadarśa saḥ // SoKss_10,6.74 //
% -  -| v| v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v| -  % D correct


kas tvaṃ kim evaṃbhūto 'sīty apṛcchat taṃ savismayaḥ /
tataḥ sa cirajīvī taṃ rujevālpasvaro 'vadat // SoKss_10,6.75 //
% -| -| v| -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| -| v  -  v  -  % B correct
% v  -| v| v  v  -  -| -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


cirajīvītyahaṃ tasya sacivo vāyasaprabhoḥ /
sa ca dātumavaskandamaicchatte mantrisaṃmatam // SoKss_10,6.76 //
% v  v  -  -  v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v| v| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tatas tanmantriṇo 'nyāṃstānnirbhartsyāhaṃ tam abravam /
yadi pṛcchasi māṃ mantraṃ yadi cāhaṃ matastava // SoKss_10,6.77 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% v  v| -  v  v| -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tan na kāryo balavatā kauśikendreṇa vigrahaḥ /
kāryastvanunayas tasya nītiṃ cedanumanyase // SoKss_10,6.78 //
% -| v| -  -| v  v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


śrutvaitacchatrupakṣo 'yamiti krodhātprahṛtya me /
sa kākaḥ svaiḥ samaṃ mittrair mūrkho 'vasthāmimāṃ vyadhāt // SoKss_10,6.79 //
% -  -  -  -  v  -  -| v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v| -  % B correct
% v| -  -| -| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


kṣiptvā ca māṃ tarutale kvāpi sānucaro gataḥ /
ity uktvā cirajīvī sa śvasannāsīdadhomukhaḥ // SoKss_10,6.80 //
% -  -| v| -| v  v  v  -| % A na-vipulā
% -  v| -  v  v  -| v  -  % B correct
% -| -  -| v  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ulūkarājaś ca tataḥ sa papraccha svamantriṇaḥ /
kimetasya vidhātavyamasmābhiś cirajīvinaḥ // SoKss_10,6.81 //
% v  -  v  -  -| v| v  -| % A bha-vipulā
% v| -  -  -| v  -  v  -  % B correct
% v  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tac chrutvā dīptanayano nāma mantrī jagāda tam /
arakṣyo rakṣyate cauro 'py upakārīti sajjanaiḥ // SoKss_10,6.82 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  v| -  -| v  -  v| -  % B correct
% v  -  -| -  v  -| -  -||% C pathyā
% v  v  -  -  v| -  v  -  % D correct


tathā hi pūrvaṃ kvāpy āsīdvaṇikko 'i sa kāmapi /
vṛddho 'py arthaprabhāveṇa pariṇinye vaṇiksutām // SoKss_10,6.83 //
% v  -| v| -  -| -| -  -  % A ma-vipulā, pādas compounded?
% v  -  -| v| v| -  v  -  % B correct
% -  -||-  -  v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


sā tasya śayane nityaṃ jarāto 'bhūtparāṅmukhī /
vyatītapuṣpakāle 'tra bhramarīva tarorvane // SoKss_10,6.84 //
% -| -  v| v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


ekadā cāviśaccauro niśi śayyāsthayostayoḥ /
taṃ dṛṣṭvā sā parāvṛtya tamāśliṣyatpatiṃ bhayāt // SoKss_10,6.85 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -| -  -| -| v  -  -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tamabhyudayamāścaryaṃ matvā yāvannirīkṣate /
diśas tatra vaṇiktāvatkoṇe cauraṃ dadarśa tam // SoKss_10,6.86 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


upakāryasi me tattvāṃ na bhṛtyair ghātayāmy aham /
ity uktvā so 'tha cauraṃ taṃ rakṣitvā prāhiṇodvaṇik // SoKss_10,6.87 //
% v  v  -  v  v| -| -  -| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% -| -  -| -| v| -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


evaṃ rakṣyo 'yamasmākaṃ cirajīvyupakārakaḥ /
ity uktvā dīptanayano mantrī tūṣṇīṃ babhūva saḥ // SoKss_10,6.88 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -| -  -| -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v| -  % D correct


tato 'nyaṃ vakranāsākhyaṃ mantriṇaṃ kauśikeśvaraḥ /
sa pṛcchati sma kiṃ kāryaṃ samyagvaktuṃ bhavāniti // SoKss_10,6.89 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v| -  v  -| v| -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


vakranāsatato 'vādīdrakṣyo 'yaṃ paramarmavit /
asmākametayor vairaṃ śreyase svāmimantriṇoḥ // SoKss_10,6.90 //
% -  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


nidarśanakathā deva śrūyatāmatra vacmi te /
kaścitpratigraheṇa dve gāvau prāpa dvijottamaḥ // SoKss_10,6.91 //
% v  -  v  v  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tasya dṛṣṭvātha cauras te gāvau netumacintayat /
tatkālaṃ rākṣasaḥ ko'pi tamaicchatkhādituṃ dvijam // SoKss_10,6.92 //
% -  v| -  -  v| -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tadarthaṃ niśi gacchantau daivāttau caurarākṣasau /
militvānyonyamuktārthau tatra prayayatuḥ samam // SoKss_10,6.93 //
% v  -  -| v  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ahaṃ dhenū harāmyādau tvadgṛhīto hy ayaṃ dvijaḥ /
supto yadi prabuddhastaddhareyaṃ goyugaṃ katham // SoKss_10,6.94 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  v  -  -||v  -| v  -  % B correct
% -  -| v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


maivaṃ harāmy ahaṃ pūrvaṃ vipraṃ no ced vṛthā mama /
bhaved gokhuraśabdena prabuddhe 'smin pariśramaḥ // SoKss_10,6.95 //
% -  -| v  -| v  -| -  -| % A pathyā
% -  -| -| -| v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


iti praviśya tadviprasadanaṃ caurarākṣasau /
yāvattau kalahāyete tāvat prābodhi sa dvijaḥ // SoKss_10,6.96 //
% v  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


utthāyāttakṛpāṇe ca tasminrakṣoghnajāpini /
brāhmaṇe jagmatuścaurarākṣasau dvau palāyya tau // SoKss_10,6.97 //
% -  -  -  v  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -| v  -  v| -  % D correct


evaṃ tayor yathā bhedo hitāyābhūddvijanmanaḥ /
tathā bhedo hito 'smākaṃ kākendracirajīvinoḥ // SoKss_10,6.98 //
% -  -| v  -| v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ity ukto vakranāsena kauśikendraḥ svamantriṇam /
taṃ ca prākārakarṇākhyamapṛcchatso 'pyuvāca tam // SoKss_10,6.99 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % D correct


cirajīvyanukampyo 'yamāpannaḥ śaraṇāgataḥ /
śaraṇāgatahetoḥ prāksvamāmiṣamadācchibiḥ // SoKss_10,6.100 //
% v  v  -  v  v  -  -| v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


prākārakarṇāc chrutvaitat sacivaṃ krūralocanam /
ulūkarājaḥ papraccha so 'pi tadvad abhāṣata // SoKss_10,6.101 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -| v| -  v| v  -  v  -  % D correct


tato raktākṣanāmānaṃ sacivaṃ kauśikeśvaraḥ /
tathaiva paripapraccha so 'pi prājño 'bravīdidam // SoKss_10,6.102 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% -| -| -  -| v  -  v  -  % D correct


rājannapanayenaitair mantribhir nāśito bhavān /
pratīyante na nītijñāḥ kṛtāvajñasya vairiṇaḥ // SoKss_10,6.103 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


mūrkho dṛṣṭavyalīko 'pi vyājasāntvena tuṣyati /
tathā hi takṣā ko 'pyāsīdbhāryābhūttasya tu priyā // SoKss_10,6.104 //
% -  -| -  -  v  -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -| v| -  -| -| -  -  % C ma-vipulā, pādas compounded?
% -  -  -  -  v| -| v  -  % D correct


tāṃ cānyapuruṣāsaktāṃ takṣā buddhvānyalokataḥ /
tattvaṃ jijñāsamānastāṃ bhāryāmavadadekadā // SoKss_10,6.105 //
% -| -  v  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


priye rājājñayā dūraṃ svavyāpārāya yāmy aham /
tattvayā mama saktvādi pātheyaṃ dīyatāmiti // SoKss_10,6.106 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatheti dattapātheyastayā nirgatya gehataḥ /
saśiṣyo guptamāgatya tatraiva praviveśa saḥ // SoKss_10,6.107 //
% v  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


tadadṛṣṭastu khaṭvāyāstasthau śiṣyayutasthale /
sāpy athānāyayattaṃ svaṃ tadbhāryā parapūruṣam // SoKss_10,6.108 //
% v  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -| v  -  -  v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tena sākaṃ ca khaṭvāyāṃ ramamāṇā patiṃ padā /
spṛṣṭvā kathaṃcit taṃ pāpā mene tatrastham eva tam // SoKss_10,6.109 //
% -  v| -  -| v| -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -| v  -  -| -| -  -| % C ma-vipulā
% -  -| -  -  v| -  v| -  % D correct


kṣaṇāccopapatis tatra vyākulaḥ pṛcchati sma tām /
brūhi priye kimadhikaṃ priyo 'haṃ tava kiṃ patiḥ // SoKss_10,6.110 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  v  -| -  v  -| v| -  % B correct
% -  -| v  -| v  v  v  -| % C na-vipulā
% v  -| -| v  v| -| v  -  % D correct


tac chrutvā kūṭakuśalā taṃ jāraṃ nijagāda sā /
priyo mama patis tasya kṛte prāṇāṃstyajāmy aham // SoKss_10,6.111 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -| -  -| v  v  -  v| -  % B correct
% v  -| v  v| v  -| -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


idaṃ tu cāpalaṃ strīṇāṃ sahajaṃ kriyate 'tra kim /
amedhyam apibhakṣyaṃ syānnāsāṃ syuryadi nāsikāḥ // SoKss_10,6.112 //
% v  -| v| -  v  -| -  -| % A pathyā
% v  v  -| v  v  -| v| -  % B correct
% v  -  v| v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % D correct


etattasyā vacaḥ śrutvā kulaṭāyāḥ sa kṛtrimam /
tuṣṭaḥ śayyātalāttakṣā nirgataḥ śiṣyam abhyadhāt // SoKss_10,6.113 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


dṛṣṭvaṃ tvayādya sākṣī tvaṃ mama bhakteyamīdṛśī /
amumevāśritā kāntaṃ tadetāṃ mūrdhnyahaṃ vahe // SoKss_10,6.114 //
% -  -| v  -  v| -  -| -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ity uktvā sahasotkṣipya khaṭvāsthāveva tāvubhau /
saśiṣyaḥ sa jaḍo jāyātajjārau śirasāvahan // SoKss_10,6.115 //
% -| -  -| v  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -| v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


itthaṃ pratyakṣadṛṣṭe 'pi doṣe kapaṭasāntvataḥ /
mūrkhastuṣyati hāsyatvaṃ nirvivekaś ca gacchati // SoKss_10,6.116 //
% -  -| -  -  v  -  -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  v  v| -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tadeṣa cirajīvī te rakṣyo nāriparigrahaḥ /
upekṣito hy ayaṃ deva hanyādroga iva drutam // SoKss_10,6.117 //
% v  -  v| v  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -||v  -| -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


iti raktākṣataḥ śrutvā kauśikendro 'bravītsa tam /
kurvannasmaddhitaṃ sādhuḥ prāpto 'vasthāsmimāmayam // SoKss_10,6.118 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatkathaṃ syānna saṃrakṣyaḥ kiṃ kuryādekakaśca naḥ /
iti tatsa nirācakre mantrivākyamulūkarāṭ // SoKss_10,6.119 //
% -  v  -| -  v| -  -  -| % A pathyā
% -| -  -  -  v  -  v| -  % B correct
% v  v| -  v| v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


āśvāsayām āsa ca taṃ vāyasaṃ cirajīvinam /
tataḥ sa cirajīvī tamulūkeśaṃ vyajijñapat // SoKss_10,6.120 //
% -  -  v  -| -  v| v| -| % A bha-vipulā
% -  v  -| v  v  -  v  -  % B correct
% v  -| v| v  v  -  -| v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


kiṃ mamaitadavasthasya jīvitena prayojanam /
tanme dāpaya kāṣṭhāni yāvadagniṃ viśāmy aham // SoKss_10,6.121 //
% -| v  -  v  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v| -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


ulūkayoniṃ ca varaṃ prārthaye 'haṃ hutāśanam /
tartuṃ vāyasarājasya tasya vairapratikriyām // SoKss_10,6.122 //
% v  -  v  -  -| v| v  -| % A bha-vipulā
% -  v  -| -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


ity uktavantaṃ vihasanraktākṣo nijagāda tam /
asmatprabhoḥ prasādāttvaṃ svastha eva kimagninā // SoKss_10,6.123 //
% -| -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -| v  v  -  v| -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


na ca tvaṃ kauśiko bhāvī yāvatkākatvamasti te /
yādṛśo yaḥ kṛto dhātrā bhavettādṛśa eva saḥ // SoKss_10,6.124 //
% v| -| -| -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% v  -  -  v  v| -  v| -  % D correct


tathā ca prāṅmuniḥ kaścic chyenahastacyutaṃ śiśum /
mūṣikāṃ prāpya kṛpayā kanyāṃ cakre tapobalāt // SoKss_10,6.125 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -| -  v| v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


vardhitāmāśrame tāṃ ca sa dṛṣṭvā prāptayauvanām /
munirbalavate dātumicchannādityamāhvayat // SoKss_10,6.126 //
% -  v  -  -  v  -| -| v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


baline ditsitāmetāṃ kanyāṃ pariṇayasva me /
ity uvāca sa carṣistaṃ tatas taṃ so 'bravīdraviḥ // SoKss_10,6.127 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -| v  -  v| v| -  -  -| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


matto 'pi balavānmeghaḥ sa māṃ sthagayati kṣaṇāt /
tac chrutvā taṃ visṛjyārkaṃ meghamāhūtavānmuniḥ // SoKss_10,6.128 //
% -  -| v| v  v  -  -  -| % A pathyā
% v| -| v  v  v  -| v  -  % B correct
% -| -  -| -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


aṃ tathaiva ca so 'vādīttenāpyevamavādi saḥ /
matto 'pi balavānvāyuryo vikṣipati dikṣu mām // SoKss_10,6.129 //
% -| v  -  v| v| -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % B correct
% -  -| v| v  v  -  -  -  % C pathyā, pādas compounded?
% -| -  v  v  v| -  v| -  % D correct


ity ukte tena sa munirvayumāhvayati sma tam /
sa tathaiva ca tenoktastam evamavadanmarut // SoKss_10,6.130 //
% -| -  -| -  v| v| v  -  % A na-vipulā, pādas compounded?
% v  v  -  v  v  -| v| -  % B correct
% v| v  -  v| v| -  -  -  % C pathyā, pādas compounded?
% v| -  v  v  v  -  v  -  % D correct


mayāpi ye na cālyante mattas te balino 'drayaḥ /
śrutvaitadekaṃ śailendramāhvayanmunisattamaḥ // SoKss_10,6.131 //
% v  -  v| -| v| -  -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tathaiva yāvat taṃ vakti tāvat so 'drir jagāda tam /
mūṣakā balino matto ye me chidrāṇi kurvate // SoKss_10,6.132 //
% v  -  v| -  -| -| -  v| % A ma-vipulā
% -  -| -| -| v  -  v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -| -| -  -  v| -  v  -  % D correct


iti krameṇa praty ukto daivatair jñānibhiḥ sa taiḥ /
maharṣirājuhāvaikaṃ mūṣakaṃ vanasaṃbhavam // SoKss_10,6.133 //
% v  -| v  -  -| -| -  -| % A ma-vipulā
% -  v  -| -  v  -| v| -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


kanyāṃ vadaitām ity uktas tenovāca sa mūṣakaḥ /
kathaṃ pravekṣyati bilaṃ mamaiṣā dṛśyatāmiti // SoKss_10,6.134 //
% -  -| v  -  -| -| -  -| % A ma-vipulā
% -  -  -  v| v| -  v  -  % B correct
% v  -| v  -  v  v| v  -| % C na-vipulā
% v  -  -| -  v  -  v  -  % D correct


pūrvavanmūṣikaivāstu varamityatha sa bruvan /
munistāṃ mūṣikāṃ kṛtvā tasmai prāyacchadākhave // SoKss_10,6.135 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  v  -  v  v| -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


evaṃ sudūraṃ gatvāpi yo yādṛk tādṛg eva saḥ /
tadulūko na jātu tvaṃ cirajīvin bhaviṣyasi // SoKss_10,6.136 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% -| -  -| -  v| -  v| -  % B correct
% v  v  -  -| v| -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ity uktaścirajīvī sa raktākṣeṇa vyacintayat /
nītijñasya na caitasya rājñānena kṛtaṃ vacaḥ // SoKss_10,6.137 //
% -| -  -  v  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  v| v| -  -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


śeṣā mūrkhā ime sarve tatkāryaṃ siddham eva me /
iti saṃcintayantaṃ tam ādāya cirajīvinam // SoKss_10,6.138 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v| -  v| -  % B correct
% v  v| -  -  v  -  -| v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


avicāryaiva raktākṣavākyaṃ tadbalagarvitaḥ /
ulūkarājaḥ sa yayāvavamardo nijaṃ padam // SoKss_10,6.139 //
% v  v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -| v| v  -  % C bha-vipulā, pādas compounded?
% v  v  -  -| v  -| v  -  % D correct


cirajīvī ca taddattamāṃsādyaśanapoṣitaḥ /
tatpārśvastho 'cireṇaiva barhīvābhūtsupakṣatiḥ // SoKss_10,6.140 //
% v  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ekadā tamulūkendramavadaddeva yāmy aham /
āśvāsya kākarājaṃ tamānayāmi svamāspadam // SoKss_10,6.141 //
% -  v  -| v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -| v  -  % B correct
% -  -  v| -  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


yena rātrau nipatyādya yuṣmābhiḥ sa nihanyate /
ahaṃ bhajāmi caitasya tvatprasādasya niṣkṛtim // SoKss_10,6.142 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


yūyaṃ tṛṇādyair ācchādya dvāraṃ nīḍagṛhāntare /
divā tadāpātabhayātsarve tiṣṭhantu rakṣitāḥ // SoKss_10,6.143 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


ity uktvā tṛṇaparṇādicchannadvāraguhāgatān /
kṛtvolūkānyayau pārśvaṃ cirajīvī nijaprabhoḥ // SoKss_10,6.144 //
% -| -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tadyuktaś cāyayāvāttavahnidīptacitolmukaḥ /
cañcvā pralambitaikaikakāṣṭhikaiḥ saha vāyasaiḥ // SoKss_10,6.145 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


āgatyaiva divāndhānāṃ teṣāṃ channaṃ tṛṇādibhiḥ /
ulūkānāṃ guhādvāraṃ jvālayām āsa vahninā // SoKss_10,6.146 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


prākṣipattadvadekaikastadānīṃ tāś ca kāṣṭhikaḥ /
samidhyāgniṃ dadāhātra tānulūkānsarājakān // SoKss_10,6.147 //
% -  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -| v| -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


vināśya śatruṃ kākendrastadyukto 'tha tutoṣa saḥ /
samaṃ kākakulenāgānnijaṃ nyagrodhapādapam // SoKss_10,6.148 //
% v  -  v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -| v| v  -  v| -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tatrākhyāya dviṣanmadhyavāsavṛttāntamātmanaḥ /
kākendraṃ meghavarṇaṃ taṃ cirajīvyabravīdidam // SoKss_10,6.149 //
% -  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


raktākṣa eva sanmantrī tasyāsīttvadripoḥ prabho /
tasyaivākurvatā vākyaṃ madāndhenāsmyupekṣitaḥ // SoKss_10,6.150 //
% -  -  v| -  v| -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


yadasyākāraṇaṃ matvā vacanaṃ nākarocchaṭhaḥ /
ataḥ so 'panayī mūrkho mayā viśvāsya vañcitaḥ // SoKss_10,6.151 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


vyājānuvṛttyā viśvāsya maṇḍūkā ahinā yathā /
vṛddhaḥ kaś citsukhaṃ prāptumaśaktaḥ puruṣāśraye // SoKss_10,6.152 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -| -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


bhekānahiḥ sarastīre tasmiṃstasthau suniścalaḥ /
tathāsthitaṃ ca taṃ bhekāḥ papracchurdūravartinaḥ // SoKss_10,6.153 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -| v| -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


brūhi kiṃ pūrvavannāsmānaśnātyadya bhavāniti /
iti pṛṣṭastadā bhekaiḥ sa taiḥ provāca pannagaḥ // SoKss_10,6.154 //
% -  v| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% v| -| -  -  v| -  v  -  % D correct


mayā brāhmaṇaputrasya maṇḍūkamanudhāvatā /
bhrāntyā daṣṭo batāṅguṣṭhaḥ sa ca pañcatvamāyayau // SoKss_10,6.155 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v| v| -  -  v  -  v  -  % D correct


tatpitrā cāsmi śāpena bhekānāṃ vāhanīkṛtaḥ /
tad yuṣmān katham aśnāmi pratyutāhaṃ vahāmi vaḥ // SoKss_10,6.156 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -| -  -| v  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tac chrutvā tatra bhekānāṃ rājā vāhasamutsukaḥ /
jalāduttīrya tatpṛṣṭhamārohadgatabhīrmudā // SoKss_10,6.157 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tatas taṃ vāhanasukhair āvarjya sacivair yutam /
kṛtvāvasannamātmānam uvāca sa sakaitavaḥ // SoKss_10,6.158 //
% v  -| -| -  v  v  v  -| % A na-vipulā
% -  -  v| v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


āhāreṇa vinā deva na gantumahamutsahe /
tanme dehyaśanaṃ bhṛtyo hy avṛttirvartate katham // SoKss_10,6.159 //
% -  -  -  v| v  -| -  v| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -||% C pathyā
% v  -  -  -  v  -| v  -  % D correct


tac chrutvā bhekarājastamavocadvāhanapriyaḥ /
kāṃścitparimitāṃstarhi bhuṅkṣva me 'nucarāniti // SoKss_10,6.160 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  v| -| v  v  -  v  -  % D correct


tataḥ kramātsa maṇḍūkānahiḥ svecchamabhakṣayat /
tadvāhanābhimānāndhaḥ sehe bhekapatiḥ sa tat // SoKss_10,6.161 //
% v  -| v  -  v| -  -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


evaṃ madhyapraviṣṭena mūrkhaḥ prājñena vañcyate /
mayāpyanupraviśyaivaṃ deva tvadripavo hatāḥ // SoKss_10,6.162 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tasmānnītividā rājñā bhavitavyaṃ kṛtātmanā /
yathecchaṃ bhujyate bhṛtyair hanyate ca parair jaḍaḥ // SoKss_10,6.163 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


śrīriyaṃ ca sadā deva dyūtalīleva sacchalā /
vārivīcīva capalā madireva vimohinī // SoKss_10,6.164 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% v  v  -  v| v  -  v  -  % D correct


sa dhīrasya sumantrasya rājño nirvyasanasya ca /
viśeṣajñasya sotsāhā pāśabaddheva tiṣṭhati // SoKss_10,6.165 //
% v| -  -  v| v  -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tadidānīmavahitastvaṃ vidvadvacane sthitaḥ /
nihatārātisukhitaḥ śādhi rājyamakaṇṭakam // SoKss_10,6.166 //
% v  v  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -| -  -  v  v  -| v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  v| -  v  v  -  v  -  % D correct


ity ukto mantriṇā meghavarṇaḥ sa cirajīvinā /
saṃmānya taṃ kākarājaścakre rājyaṃ tathaiva tam // SoKss_10,6.167 //
% -| -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % B correct
% -  -  v| -| -  v  -  -  % C ra-vipulā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


ity uktvā gomukho bhūyo vatseśasutam abhyadhāt /
tadevaṃ prajñayā rājyaṃ tiryagbhir api bhujyate // SoKss_10,6.168 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


niṣprajñāstvavasīdanti lokopahasitāḥ sadā /
tathā ca jaḍadhīrbhṛtyo babhūvāḍhyasya kasyacit // SoKss_10,6.169 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -| v| v  v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


so 'jānannapi tasyāṅge jānāmītyabhimānataḥ /
sphāraṃ dadau maurkhyabalātprabhostvacamapāṭayat // SoKss_10,6.170 //
% -| -  -  v  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  -| -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tatas tena parityaktaḥ svāmināvasasāda saḥ /
ajānāno haṭāt kurvan prājñamānī vinaśyati // SoKss_10,6.171 //
% v  -| -  v| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


idaṃ ca śrūyatām anyanmālave bhrātarāv ubhau /
viprāv abhūtām advaidhaṃ tayoḥ pitryam abhūd dhanam // SoKss_10,6.172 //
% v  -| -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -| -  v| v  -| v  -  % D correct


vibhajyamāne cārthe 'sminnyūnādhikavivādinau /
stheyīkṛta upādhyāyaśchāndasastāvabhāṣata // SoKss_10,6.173 //
% v  -  v  -  -| -  -| -  % A ma-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  v| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


vastu vastu same dve dve ardhe kṛtvā vibhajyatām /
yuvābhyāṃ yena naiva syānnyūnādhikakṛtaḥ kaliḥ // SoKss_10,6.174 //
% -  v| -  v| v  -| -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| -  v| -  -| -  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


tacchruvā veśmaśayyādibhāṇḍaṃ sarvaṃ paśūnapi /
ekamekaṃ dvidhā kṛtvā mūḍhau vibhajataḥ sma tau // SoKss_10,6.175 //
% -  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| v  v  v  -| v| -  % D correct


ekā dāsī tayor āsītsāpi tābhyāṃ dvidhā kṛtā /
tadbuddhvā daṇḍitau rājñā sarvasvaṃ tāvubhāvapi // SoKss_10,6.176 //
% -  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -| v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


dvau lokau nāśayantyevaṃ mūrkhā mūrkhopadeśataḥ /
tasmānmūrkhānna seveta prājñaḥ seveta paṇḍitān // SoKss_10,6.177 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


asaṃtoṣo 'pi doṣāya tathā cedaṃ niśamyatām /
āsan pravrājakāḥ kecid bhikṣāsaṃtoṣapīvarāḥ // SoKss_10,6.178 //
% v  -  -  -| v| -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tāndṛṣṭvā puruṣāḥ kecidanyonyaṃ suhṛdo 'bruvan /
aho bhikṣāśino 'pyete pīnāḥ pravrājakā iti // SoKss_10,6.179 //
% -  -  -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ekas teṣu tato 'vādīt kautukaṃ darśayāmi vaḥ /
ahaṃ kṛśīkaromy etān bhuñjānān api pūrvavat // SoKss_10,6.180 //
% -  -| -  v| v  -| -  -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


ity uktvā sa nimantryaitān kramāt pravrājakān gṛhe /
ekāhaṃ bhojayām āsa ṣaḍrasāhāram uttamam // SoKss_10,6.181 //
% -| -  -| v| v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


te 'tha mūrkhāstadāsvādaṃ smaranto bhaikṣabhojanam /
na tathābhilaṣanti sma tena durbalatāṃ yayuḥ // SoKss_10,6.182 //
% -| v| -  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v| v  -  v  v  -  -| v| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


tataḥ pradarśya suhṛdāṃ dṛṣṭvā tatsaṃnidhau ca tān /
pravrājakāṃstadāhāradāyī sa puruṣo 'bravīt // SoKss_10,6.183 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% -  -| -  -  v  -| v| -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v| v  v  -| v  -  % D correct


tadā bhaikṣeṇa saṃtuṣṭā hṛṣṭapuṣṭā ime 'bhavan /
adhunā tadasaṃtoṣaduḥkhāddurbalatāṃ gatāḥ // SoKss_10,6.184 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


tasmātprājñaḥ sukhaṃ vāñchansaṃtoṣe sthāpayenmanaḥ /
lokadvaye 'py asaṃtoṣo duḥsahāśrāntaduḥkhadaḥ // SoKss_10,6.185 //
% -  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -||v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


iti tenānuśiṣṭāste suhṛdo duṣkṛtāspadam /
asaṃtoṣaṃ jahuḥ kasya satsaṅgo na bhavecchubhaḥ // SoKss_10,6.186 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


ayaṃ suvarṇamugdhaś ca devedānīṃ niśamyatām /
pumān kaścij jalaṃ pātuṃ taḍāgamagamadyuvā // SoKss_10,6.187 //
% v  -| v  -  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


sa jaḍo 'nokahasthasya svārṇacūḍasya pakṣiṇaḥ /
suvarṇavarṇaṃ tatrāmbhasyapaśyatpratibimbakam // SoKss_10,6.188 //
% v| v  -| -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


suvarṇamiti matvā tadgrahītuṃ praviveśa tam /
taḍāgaṃ na ca tatprāpa dṛṣṭanaṣṭaṃ cale jale // SoKss_10,6.189 //
% v  -  v  v  v| -  -| -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v| -  % B correct
% v  -  -| v| v| -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


āruhyāruhya ca jale sa tat paśyan praviśya tat /
punaḥ punas taḍāgāmbho jighṛkṣur nāpa kiṃcana // SoKss_10,6.190 //
% -  -  -  -  v| v| v  -| % A na-vipulā
% v| -| -  -| v  -  v| -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


pitrā ca svena dṛṣṭo 'tha pṛṣṭo ninye gṛhaṃ jaḍaḥ /
tāṃ dṛṣṭvā pratimāṃ toye khagaṃ vidrāvya bodhitaḥ // SoKss_10,6.191 //
% -  -| -| -  v| -  -| v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


nirvimarśā mṛṣājñānair muhyantyevamabuddhayaḥ /
upahāsyāḥ pareṣāṃ ca śocyāḥ sveṣāṃ bhavanti ca // SoKss_10,6.192 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


ayaṃ cānyo mahāmūrkhavṛttānto 'tra niśamyatām /
kasyāpyuṣṭro 'vasanno 'bhūdbhāreṇa vaṇijo 'dhvani // SoKss_10,6.193 //
% v  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % B correct
% -  -  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % D correct


sa bhṛtyānabravītkaṃciduṣṭraṃ gatvānyamānaye /
kritvāhaṃ yo 'sya karabhasyārdhaṃ bhārādito haret // SoKss_10,6.194 //
% v| -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


meghāgame yathāvastrapeṭāsvetāsu na spṛśet /
ambhaścasrmāṇi yuṣmābhis tathā kāryamiha sthitaiḥ // SoKss_10,6.195 //
% -  -  v  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -| v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


ity uṣṭrapārśve 'vasthāpya bhṛtyāṃs tasmiṃs tato gate /
vaṇijy akasmād unnamya prārebhe varṣituṃ ghanaḥ // SoKss_10,6.196 //
% -| -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -| v  -| v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v  -| v  -  % D correct


tathā kāryaṃ yathā nāmbhaḥ peṭācarmāṇi saṃspṛśet /
iti naḥ svāminā proktamityālocyātha te jaḍāḥ // SoKss_10,6.197 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v| -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v| -| v  -  % D correct


kṛṣṭvā vastrāṇi peṭābhyas tais te tāny abhyaveṣṭayan /
carmāṇi tena vastrāṇi vineśus tena vāriṇā // SoKss_10,6.198 //
% -  -| -  -  v| -  -  -| % A pathyā
% -| -| -| -  v  -  v  -  % B correct
% -  -  v| -  v| -  -  v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


pāpāḥ kimatra sakalo vastraugho nāśito 'mbhasā /
ityāgato 'tha sa vaṇikkruddho bhṛtyānabhāṣata // SoKss_10,6.199 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  -| v| v| v  -  % C na-vipulā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


vayaivādiṣṭamudakātpeṭācarmābhir akṣaṇam /
doṣas tatra ca ko 'smākamiti te 'pi tam abhyadhuḥ // SoKss_10,6.200 //
% v  -  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  v| v| -| -  v  % C pathyā, pādas compounded?
% v  v| -| v| v| -  v  -  % D correct


carmasvārdreṣu naśyanti vastrāṇīti mayoditam /
vastrāṇām eva rakṣārthamuktaṃ vo na tu carmaṇām // SoKss_10,6.201 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -| v| v| -  v  -  % D correct


ity uktvā cānyakarabhanyastabhāro vaṇiktataḥ /
sa gatvā svagṛhaṃ bhṛtyānsarvasvaṃ tānadaṇḍayat // SoKss_10,6.202 //
% -| -  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v| -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


evam ajñātahṛdayās mūrkhāḥ kṛtvā viparyayam /
ghnanti svārthaṃ parārthaṃ ca tādṛgdadati cottaram // SoKss_10,6.203 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


ayaṃ cāpūpikāmugdhaḥ saṃkṣepeṇa niśamyatām /
krīṇāti smādhvagaḥ kaś citpaṇenāṣṭāvapūpakān // SoKss_10,6.204 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -| -  v  -| -| -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


teṣāṃ ca yāvat ṣaḍbhuṅkte tāvan mene na tṛptatām /
saptamenātha bhuktena tṛptis tasyodapadyata // SoKss_10,6.205 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tataścakranda sa jaḍo muṣito 'smi na kiṃ mayā /
eṣa evādito bhukto 'pūpo yenāsmi tarpitaḥ // SoKss_10,6.206 //
% v  -  -  -  v| v| v  -| % A na-vipulā
% v  v  -| v| v| -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


nāśitāḥ kiṃ vṛthaivānye mayā haste na kiṃ kṛtāḥ /
iti śocan kramāt tṛptim ajānañ jahase janaiḥ // SoKss_10,6.207 //
% -  v  -| -| v  -  -  -| % A pathyā
% v  -| -  -| v| -| v  -  % B correct
% v  v| -  -| v  -| -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


... /
... // SoKss_10,6.208 //

kaścid dāso hi vaṇijā mūrkhaḥ kenāpy abhaṇyata /
rakṣes tvaṃ vipaṇīdvāraṃ kṣaṇaṃ geham viśāmy aham // SoKss_10,6.209 //
% -  -| -  -| v| v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -| v  v  -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


ity uktavati yāte 'smin vaṇiji dvārapaṭṭakam /
vipaṇīto gṛhītvāṃse dāso draṣṭum agān naṭam // SoKss_10,6.210 //
% -| -  v  v  v| -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


āgacchaṃś ca tato dṛṣṭvā vaṇijā tena bhartsitaḥ /
tvaduktaṃ rakṣitaṃ dvāraṃ mayedamiti so 'bravīt // SoKss_10,6.211 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  v  v  v| -| v  -  % D correct


ity anarthāya śabdaikaparo 'tātparyavijjaḍaḥ /
evaṃ ca mahiṣīmugdham apūrvaṃ śṛṇutādhunā // SoKss_10,6.212 //
% -| v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -| v| v  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


kasyacinmahiṣaḥ kaiścidgrāmyair grāmasya bāhyataḥ /
nītvā vaṭatalaṃ bhillavāṭe vyāpādya bhakṣitaḥ // SoKss_10,6.213 //
% -  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% -  -| v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


tena gatvātha vijñapto mahiṣasvāminā nṛpaḥ /
grāmyānānāyayām āsa sa tānmahiṣabhakṣakān // SoKss_10,6.214 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v| -  v  v  v  -  v  -  % D correct


tatsamakṣaṃ sa rājāgre mahiṣasvāsmyabhāṣata /
taḍāganikaṭe deva nītvā vaṭataroradhaḥ // SoKss_10,6.215 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ebhir me mahiṣo hatvā bhakṣitaḥ paśyato jaḍaiḥ /
tac chrutvānyeṣu teṣveko vṛddhamūrkho 'bravīdidam // SoKss_10,6.216 //
% -  -| -| v  v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -| -  -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


taḍāga eva nāsty asmin grāme na ca vaṭaḥ kvacit /
mithyā vakty eṣa mahiṣaḥ kva hato bhakṣito 'sya vā // SoKss_10,6.217 //
% v  -  v| -  v| -| -  -| % A pathyā
% -  -| v| v| v  -| v  -  % B correct
% -  -| -| -  v| v  v  -| % C na-vipulā
% v| v  -| -  v  -| v| -  % D correct


śrutvaitanmahiṣasvāmī so 'bravīnāsti kiṃ vaṭaḥ /
taḍāgaś ca sa pūrvasyāṃ diśi grāmasya tasya vaḥ // SoKss_10,6.218 //
% -  -  -  v  v  -  -  -| % A pathyā
% -| v  -  -  v| -| v  -  % B correct
% v  -  -| v| v| -  -  -| % C pathyā
% v  -| -  -  v| -  v| -  % D correct


aṣṭamyāṃ ca sa yuṣmābhir bhakṣito mahiṣo 'tra me /
ity uktastena sa punarvṛddhamūrkho 'bravīdidam // SoKss_10,6.219 //
% -  -  -| v| v| -  -  -| % A pathyā
% -  v  -| v  v  -| v| -  % B correct
% -| -  -  -  v| v| v  -  % C na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


pūrvā digeva nāstyasmadgrāme nāpyaṣṭamī tithiḥ /
etac chrutvā hasanrājā tamāhotsāhayañjaḍam // SoKss_10,6.220 //
% -  -| v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tvaṃ satyavādī nāsatyaṃ kiṃcidvadasi tanmama /
satyaṃ brūhi sa yuṣmābhiḥ kiṃ bhukto mahiṣo na vā // SoKss_10,6.221 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -  v  v  v| -  v  -  % B correct
% -  -| -  v| v| -  -  -| % C pathyā
% -| -  -| v  v  -| v| -  % D correct


etac chrutvā jaḍo 'vādīnmṛte pitari vatsaraiḥ /
tribhir jāto 'smi tenaiva śikṣito 'smyuktipāṭavam // SoKss_10,6.222 //
% -  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -| v  v  v| -  v  -  % B correct
% v  -| -  -| v| -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tadasatyaṃ mahārāja na kadācidvadāmy aham /
bhukto 'sya mahiṣo 'smābhir anyadvakti mṛṣāhyasau // SoKss_10,6.223 //
% v  v  -  -| v  -  -  v| % A pathyā
% v| v  -  -  v  -| v  -  % B correct
% -  -| v| v  v  -| -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


śrutvaitatsānugo rājā hāsaṃ roddhuṃ sa nāśakat /
niryātya mahiṣaṃ tasya tāṃś ca grāmyānadaṇḍayat // SoKss_10,6.224 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v| v  v  -| -  v| % C pathyā
% -| -| -  -  v  -  v  -  % D correct


ity aguhyaṃ nigūhante guhyaṃ prakaṭayanti ca /
maurkhyābhimānenādātum mūrkhāḥ pratyayam ātmani // SoKss_10,6.225 //
% -| v  -  -| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  v  v| -  v  -  % D correct


kaṃciddaridraṃ gṛhiṇī caṇḍī mūrkham abhāṣata /
prataḥ pitṛgṛhaṃ yāsyāmyutsave 'mi nimantritā // SoKss_10,6.226 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -| -  v| v  -  v  -  % B correct
% v  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % D correct


tattvayotpalamālaikā nānītā cetkuto 'pi me /
tan na bhāryāsmi te nāpi bhartā mama bhavāniti // SoKss_10,6.227 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v| -  % B correct
% -| v| -  -  v| -| -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


tatas tadarthaṃ rātrau sa rājakīyasaro yayau /
tatpraviṣṭaś ca ko 'sīti dṛṣṭvāpṛcchyata rakṣakaiḥ // SoKss_10,6.228 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% -  v  -  v  v  -| v  -  % B correct
% -  v  -  -| v| -| -  v| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


cakrāhvo 'smīti ca vadan baddhvā nītaḥ prage sa taiḥ /
rājāgre pṛcchyamānaś ca cakravākarutaṃ vyadhāt // SoKss_10,6.229 //
% -  -  -| -  v| v| v  -| % A na-vipulā
% -  -| -  -| v  -| v| -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tataḥ sa rājñā kathitaḥ svayaṃ pṛṣṭo 'nubandhataḥ /
mūrkhaḥ kathitavṛttānto mukto dīno dayālunā // SoKss_10,6.230 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kaścic ca mūḍhadhīrvaidyaḥ kenāpyūce dvijanmanā /
kakudaṃ mama putrasya kubjasyābhyantaraṃ naya // SoKss_10,6.231 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -| v  v| -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


etac chrutvābravīdvaidyo daśa dehi paṇānmama /
dadāmi te daśaguṇānsādhayāmi na cedidam // SoKss_10,6.232 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% v  -  v| -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v| v| -  v  -  % D correct


evaṃ kṛtvā paṇaṃ tasmād gṛhītvā tān paṇān dvijāt /
sa taṃ svedādibhiḥ kubjam arujat kevalaṃ bhiṣak // SoKss_10,6.233 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% v| -| -  -  v  -| -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


na cāśakat spaṣṭayituṃ dadau daśaguṇān paṇān /
ko hi kubjam ṛjūkartuṃ śaknuyād iha mānuṣam // SoKss_10,6.234 //
% v| -  v  -| -  v  v  -| % A bha-vipulā
% v  -| v  v  v  -| v  -  % B correct
% -| v| -  v| v  -  -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


hāsāyaivamaśakyārthapratijñānavikatthanam /
tadīdṛśair mūḍhamārgaiḥ saṃcareta na buddhimān // SoKss_10,6.235 //
% -  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  v| v| -  v  -  % D correct


iti bhadramukhāt sa gomukhākhyāt
sacivān mugdhakathāṃ niśamya rātrau /
naravāhanadattarājaputraḥ
sumatiḥ prītamanās tutoṣa tasmai // SoKss_10,6.236 //
% v  v| -  v  v  -| v| -  v  -  -  %
% v  v  -| -  v  v  -| v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v  -  v  -  -  %
% v  v  -| -  v  v  -| v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)


abhajac ca sa tatkathāvinodāc
chanakaiḥ śaktiyaśaḥ samutsuko 'pi /
śayanīyam upāgato 'tha nidrāṃ
savayobhiḥ sahito nijair vayasyaiḥ // SoKss_10,6.237 //
% v  v  -| v| v| -  v  -  v  -  -  %
% v  v  -| -  v  v  -| v  -  v  -| -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v| v  -  v  -| v| -  -  %
% v  v  -  -| v  v  -| v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tataḥ prātaḥ prabuddhas tāṃ sa śaktiyaśasaṃ priyām /
naravāhanadatto 'tra dhyāyanvyākulatāṃ yayau // SoKss_10,7.1 //
% v  -| -  -| v  -  -| -| % A pathyā
% v| -  v  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tadvivāhāvadheḥ śeṣaṃ māsasya yugasaṃnibham /
manvāno na ratiṃ lebhe navoḍhotkena cetasā // SoKss_10,7.2 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tad buddhvā gomukhamukhāt snehāt tasya pitāntikam /
vatsarājaḥ svasacivān prāhiṇot savasantakān // SoKss_10,7.3 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  v  -| v  v  -  v  -  % D correct


tadgauravāttadhair ye ca tasminvatseśvarātmaje /
vidagdho gomukho mantrī vasantakam uvāca tam // SoKss_10,7.4 //
% -  -  v  -  v  -| -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  v  v| v  -  v| -  % D correct


yuvarājamanastuṣṭikarīmāryavasantaka /
vicitrāṃ kāṃcidākhyāhi kathāmabhinavāmiti // SoKss_10,7.5 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tato vasantako dhīmān kathāṃ vaktuṃ pracakrame /
mālave śrīdharo nāma prakhyāto 'bhūd dvijottamaḥ // SoKss_10,7.6 //
% v  -| v  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


utpadyete sma tasya dvau sadṛśau yamajau sutau /
jyeṣṭho yaśodharo nāma tasya lakṣmīdharo 'nujaḥ // SoKss_10,7.7 //
% -  -  -  -| v| -  -| -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


yauvanasthau ca tau vidyāprāptaye bhrātarāvubhau /
deśāntaraṃ pratasthāte sahitau pitṛsaṃjñayā // SoKss_10,7.8 //
% -  v  -  -| v| -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


kramātpathi vrajantau ca prāpatustau mahāṭavīm /
ajalāmatarucchāyāṃ saṃtaptasikatācitām // SoKss_10,7.9 //
% v  -  v  -| v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tatra yāntau parikrāntāvātapena tṛṣā ca tau /
ekaṃ saphalasacchāyāṃ sāyaṃ saṃprāpatustarum // SoKss_10,7.10 //
% -  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -| v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


mūle tasya taroścaikāṃ vāpīṃ pṛthagavasthitām /
śītalasvacchasalilāṃ kamalāmodavāsitām // SoKss_10,7.11 //
% -  -| -  v| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


tasyāṃ snātvā kṛtāhārau pītaśītāmbunirvṛtau /
śilāpaṭṭopaviṣṭau ca kṣaṇaṃ viśrāmyataḥ sma tau // SoKss_10,7.12 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% v  -| -  -  v  -| v| -  % D correct


astaṃ gate ravau saṃdhyām upāsya prāṇināṃ bhayāt /
netuṃ niśāṃ bhrātarau tau tamāruruhatustarum // SoKss_10,7.13 //
% -  -| v  -| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  -| -  v  -| -| % C ra-vipulā
% v  -  v  v  v  -  v  -  % D correct


niśāmukhe ca tatrādho vāpyāstasmājjalāntarāt /
udgacchanti sma puruṣā bahavaḥ paśyatostayoḥ // SoKss_10,7.14 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -| v| v  v  -| % C na-vipulā
% v  v  -| -  v  -  v  -  % D correct


teṣāṃ cāśodhayatkaścidbhūmiṃ tāṃ kaścidālipat /
kaścic ca tatra puṣpāṇi pañcavarṇānyavākirat // SoKss_10,7.15 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% -  -| v| -  v| -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


kaś citkanakaparyaṅkamānīyātra nyaveśayast /
kaś cittastāra tasmiṃś ca tūlikāṃ pracchadottarām // SoKss_10,7.16 //
% -| -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -| -  -  -  v| -  -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


kecitpuṣpāṅgarāgādi pānamāhāramuttamam /
ānīya sthāpayāmāsurekadeśe tarostale // SoKss_10,7.17 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tato vāpītalāttasmādrūpeṇa jitamanmathaḥ /
udagātpuruṣaḥ khaḍgī divyābharaṇabhūṣitaḥ // SoKss_10,7.18 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tasmiṃstatrāsanāsīne kḷptamālyānulepanāḥ /
sarve parijanāstasyāṃ vāpyām eva mamajjire // SoKss_10,7.19 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


athojjagāra sa sukhādekāṃ bhavyākṛtiṃ priyām /
vinītaveṣāṃ maṅgalyamālyābharaṇadhāriṇīm // SoKss_10,7.20 //
% v  -  v  -  v| v| v  -  % A na-vipulā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


dvitīyāṃ cātirūpāḍhyāṃ sadvastrābharaṇojjvalām /
te ca bhārye ubhe tasya paścimā vallabhā punaḥ // SoKss_10,7.21 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -| v| -  -| v  -| -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tato 'tra ratnapātrāṇi nyasya pātradvaye tayoḥ /
bhartuḥ sapatnyāś cāhāraṃ pānaṃ copānayat satī // SoKss_10,7.22 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


tayor bhuktavatoḥ sāpi bubhuje so 'tha tatpatiḥ /
paryaṅkaśayanaṃ bheje tayā sākaṃ dvitīyayā // SoKss_10,7.23 //
% v  -| -  v  v  -| -  v| % A pathyā
% v  v  -| -| v| -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


anubhūya ratikrīḍāsukhaṃ nidrāṃ jagāma saḥ /
ādyā ca bhāryā sā tasya pādasaṃvāhanaṃ vyadhāt // SoKss_10,7.24 //
% v  v  -  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  -| v| -  -| -| -  v| % C ma-vipulā
% -  v  -  -  v  -| v  -  % D correct


dvitīyā sāpy anidraiva tasyābhūcchayane priyā /
dṛṣṭvaitattau vipraputrau tarusthāvūcaturmithaḥ // SoKss_10,7.25 //
% v  -  -| -| v  -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  -  -| -  v  -  -| % C ra-vipulā
% v  -  -  -  v  -  v  -  % D correct


ko 'yaṃ syādavatīryaitatpādasaṃvāhikāmimām /
etasya kila pṛcchāvaḥ sarve hy avikṛtā amī // SoKss_10,7.26 //
% -| -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% -  -||v  v  v  -| v  -  % D correct


avatīryātha tau yāvadādyāṃ tām upasarpataḥ /
yaśodharaṃ tayostāvaddvitīyā sā dadarśa tam // SoKss_10,7.27 //
% v  v  -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -| v  -  v| -  % D correct


utthāya śayanātpatyuḥ suptasyoddāmacāpalā /
tam upetya surūpaṃ sā māṃ bhajasvetyabhāṣata // SoKss_10,7.28 //
% -  -  v| v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v| v  -  v| v  -  -| -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


pāpe tvaṃ paradārā me tavāhaṃ parapūruṣaḥ /
tatkimevaṃ bravīṣīti tenoktā sābravītpunaḥ // SoKss_10,7.29 //
% -  -| -| v  v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tvādṛśānāṃ śatenāhaṃ saṃgatā kiṃ bhayaṃ tava /
na cetpratyeṣi paśyaitadaṅgulīyaśataṃ mama // SoKss_10,7.30 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% v| -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


ekaikamaṅgulīyaṃ hi hṛtamekaikato mayā /
ity uktvā svāñcalāttasmāyaṅgulīyānyadarśayat // SoKss_10,7.31 //
% -  -  v  -  v  -  -| v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -| -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tato yaśodharo 'vādītsaṃgacchasva śatena vā /
lakṣeṇa vā mama tvaṃ tu mātā nāhaṃ tathāvidhaḥ // SoKss_10,7.32 //
% v  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v| -  % B correct
% -  -  v| -| v  -| -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


evaṃ nirākṛtā tena sā prabodhya patiṃ krudhā /
yaśodharaṃ taṃ saṃdarśya jagāda rudatī śaṭhā // SoKss_10,7.33 //
% -  -| v  -  v  -| -  v| % A pathyā
% -| v  -  v| v  -| v  -  % B correct
% v  -  v  -| -| -  -  v| % C ma-vipulā
% v  -  v| v  v  -| v  -  % D correct


anena pāpmanā supte tvayyahaṃ dhvaṃsitā balāt /
tac chrutvaiva sa uttasthau khaḍgamākṛṣya tatpatiḥ // SoKss_10,7.34 //
% v  -  v| -  v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -| -  -  v| v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


athānyā sā satī bhāryā taṃ gṛhītvaiva pādayoḥ /
abravīnmā kṛthā mithyā pāpaṃ śṛṇu vaco mama // SoKss_10,7.35 //
% v  -  -| -| v  -| -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| v  v| v  -| v  -  % D correct


anayā pāpayā dṛṣṭvā tvatpārśvotthitayā haṭhāt /
arthito 'yaṃ vaco nāsyāḥ sādhustatpratyapadyata // SoKss_10,7.36 //
% v  v  -| -  v  -| -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


mātā mama tvamity uktvā yadanena nirākṛtā /
prābodhayadamarṣāttvāṃ vadhāyaitasya kopataḥ // SoKss_10,7.37 //
% -  -| v  -| v  -| -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


anayā matsamakṣaṃ ca rātriṣviha tarau sthitāḥ /
hṛtāṅgulīyakā bhuktāḥ śatasaṃkhyāḥ prabho 'dhvagāḥ // SoKss_10,7.38 //
% v  v  -| -  v  -  -| v| % A pathyā
% -  -  v  v| v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


dveṣasaṃbhāvanabhayānmayā coktaṃ na jātu te /
adya tvatpāpabhītyaivamavācyamaham abravam // SoKss_10,7.39 //
% -  v  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -| -  -| v| -  v| -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v| -  v  -  % D correct


vastrāñcale 'ṅgulīyāni paśyāsyāḥ pratyayo na cet /
na caiṣa me satīdharmo yadbhartaryanṛtaṃ vacaḥ // SoKss_10,7.40 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  -  -| -  v  -| v| -  % B correct
% v| -  v| -| v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


satītvapratyayāyemaṃ prabhāvaṃ paśya me prabho /
ity uktvā bhasma cakre sā taruṃ taṃ krodhavīkṣitam // SoKss_10,7.41 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


prasādadṛṣṭaṃ ca punastaṃ pūrvābhyadhikaṃ vyadhāt /
taddṛṣṭvā sa cirādbhartā tuṣṭastām upagūḍhavān // SoKss_10,7.42 //
% v  -  v  -  -| v| v  -  % A bha-vipulā, pādas compounded?
% -| -  -  v  v  -| v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


nirāsa ca dvitīyāṃ tāṃ chittvā nāsāṃ kugehinīm /
aṅgulīyāni saṃprāpya tadvastrāntātsa tatpatiḥ // SoKss_10,7.43 //
% v  -  v| -| v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


kṣamayām āsa kila taṃ dṛṣṭvādhyayanapāṭhakam /
yaśodharaṃ bhrātṛyutaṃ sanirvedo jagāda ca // SoKss_10,7.44 //
% v  v  -| -  v| v  v| -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v| -  % D correct


bhārye hṛdi nidhāyaite rakṣyāmīrṣyāvaśātsadā /
tathāpyeṣā na śakitā pāpaikā rakṣituṃ mayā // SoKss_10,7.45 //
% -  -| v  v| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% -  -  -| -  v  -| v  -  % D correct


vidyutaṃ kaḥ sthirīkuryātko rakṣeccapalāṃ striyam /
sādhvī yadi paraṃ svena śīlenaikena rakṣyate // SoKss_10,7.46 //
% -  v  -| -| v  -  -  -  % A pathyā, pādas compounded?
% -| -  -  v  v  -| v  -  % B correct
% -  -| v  v| v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tadrakṣitā sā bhartāraṃ rakṣatyubhayalokayoḥ /
yathānayā śāpavarakṣamayādyāsmi rakṣitaḥ // SoKss_10,7.47 //
% -  -  v  -| -| -  -  -| % A ma-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -| -  v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


etatprasādātkulaṭāsaṃgamo 'pagato mama /
na copanatamatyugraṃ sadvipravadhapātakam // SoKss_10,7.48 //
% -  -  v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% v| -  v  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ity uktvā sa tamaprākṣīdupaveśya yaśodharam /
āgatau sthaḥ kutaḥ kutra vrajathaḥ kathyatāmiti // SoKss_10,7.49 //
% -| -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tato yaśodharastasmai svavṛttāntaṃ nivedya saḥ /
viśvāsaṃ prāpya papraccha tam apy evaṃ kutūhalāt // SoKss_10,7.50 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% v| -| -  -| v  -  v  -  % D correct


na rahasyaṃ mahābhāga yadi tadbrūhi me 'dhunā /
kastvamīdṛśi bhoge 'pi kiṃ ca te jalavāsitā // SoKss_10,7.51 //
% v| v  -  -| v  -  -  v| % A pathyā
% v  v| -  -  v| -| v  -  % B correct
% -  v  -  v  v| -  -| v| % C pathyā
% -| v| -| v  v  -  v  -  % D correct


tac chrutvā śrūyatāṃ vacmīty uktvā sa puruṣastadā /
jalavāsī svavṛttāntam evaṃ vaktuṃ pracakrame // SoKss_10,7.52 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


himavaddakṣiṇo deśaḥ kaśmīrākhyo 'sti yaṃ vidhiḥ /
svargakautūhalaṃ kartuṃ martyānām iva nirmame // SoKss_10,7.53 //
% v  v  -  -  v  -| -  -| % A pathyā
% -  -  -  -| v| -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


yatra vismṛtya kailāsaśvetadvīpasukhasthitim /
svayaṃbhuvau sthānaśatāny adhyāsāte harācyutau // SoKss_10,7.54 //
% -  v| -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% -  -  -  -| v  -  v  -  % D correct


vitastājalapūto yaḥ śūravidvajjanākulaḥ /
ajeyaśchaladoṣāṇāṃ dviṣatāṃ balināmapi // SoKss_10,7.55 //
% v  -  -  v  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tatrāhaṃ bhavaśarmākhyo grāmavāsī kilābhavam /
dvijātiputraḥ sāmānyo dvibhāryaḥ pūrvajanmani // SoKss_10,7.56 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


so 'haṃ kadācit saṃjātasaṃstavo bhikṣubhiḥ saha /
upoṣaṇākhyaṃ niyamaṃ tacchāstroktaṃ gṛhītavān // SoKss_10,7.57 //
% -| -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  -| v  -  v  -  % D correct


tasmin samāptaprāye ca niyame śayane mama /
pāpā haṭhād upetyaikā bhāryā suptavatī kila // SoKss_10,7.58 //
% -  -| v  -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -| v  v  -| v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tūrye tu yāme vismṛtya tadbrate tanniveṣaṇam /
nidrāmohāttayā sākaṃ rataṃ sevitavānaham // SoKss_10,7.59 //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tanmātrakhaṇḍite tasminvrate 'haṃ jalapūruṣaḥ /
ihādya jātas te dve ca bhārye jāte ihāpi me // SoKss_10,7.60 //
% -  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -| v  v  -  v  -  % B correct
% v  -  v| -  -| -| -| v| % C ma-vipulā
% -  -| -  -| v  -  v| -  % D correct


ekā sā kulaṭā pāpā dvitīyeyaṃ pativratā /
khaṇḍitasyāpi tasyedṛkprabhāvo niyamasya me // SoKss_10,7.61 //
% -  -| -| v  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v| -  % D correct


jātiṃ smarāmi yadyac ca rātrau bhogā mamedṛśāḥ /
yadi nākhaṇḍayiṣyaṃ tadidaṃ syānme na janma tat // SoKss_10,7.62 //
% -  -| v  -  v| -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v| -  -  v  -  -| v  % C pathyā, pādas compounded?
% v  -| -  -| v| -  v| -  % D correct


ityākhyāya svavṛtāntamatithī tāvapūjayat /
samṛṣṭabhojanair divyavastraiś ca bhrātarāvubhau // SoKss_10,7.63 //
% -  -  -  -| v  v  -  v  % A sa-vipulā, incorrect? pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


tato 'sya sā satī bhāryā pūrvavṛttamavetya tat /
vinyasya jānunī bhūmāv induṃ paśyantyabhāṣata // SoKss_10,7.64 //
% v  -| v| -| v  -| -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


bho lokapālāḥ satyaṃ cedahaṃ sādhvī pativratā /
tadambubāsamukto 'dya svargaṃ yātveṣa me patiḥ // SoKss_10,7.65 //
% -| -  v  -  -| -  -| -  % A ma-vipulā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -| -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


ity uktavatyām evāsyāṃ khād vimānam avātarat /
tadārūḍhau ca tau svargaṃ daṃpatī saha jagmatuḥ // SoKss_10,7.66 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -| v  -  v| v  -  v  -  % B correct
% v  -  -  -| v| -| -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


asādhyaṃ satyasādhvīnāṃ kimasti hi jagattraye /
tau ca viprau tadālokya vismayaṃ yayatuḥ param // SoKss_10,7.67 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -| v| -  -| v  -  -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


nītvā ca rātriśeṣaṃ taṃ prabhāte sa yaśodharaḥ /
lakṣmīdharaś ca viprau tau bhrātarau prasthitau tataḥ // SoKss_10,7.68 //
% -  -| v| -  v  -  -| -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -  v  -| v| -  -| -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


sāyaṃ ca nirjanāraṇye vṛkṣamūlamavāpatuḥ /
jalaprepsū ca tasmāttau vṛkṣācchuśruvaturgiram // SoKss_10,7.69 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


he viprau tiṣṭhataṃ tāvadahamadya karomi vām /
snānānnapānair ātithyaṃ gṛhaṃ me hy āgatau yuvām // SoKss_10,7.70 //
% -| -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -||-  v  -| v  -  % D correct


ity uktvā vyaramad vāk ca jajñe tatrāmbuvāpikā /
athopatasthe tattīre vicitraṃ pānabhojanam // SoKss_10,7.71 //
% -| -  -| v  v  -| -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


kimetaditi sāścaryau tatas tau dvijaputrakau /
snātvā vāpyāṃ yathākāmamāhārādyatra cakratuḥ // SoKss_10,7.72 //
% v  -  v  v  v| -  -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


tataḥ saṃdhyām upāsyaitau yāvattarutale sthitau /
tāvac ca kāntaḥ puruṣastarostasmādavātarat // SoKss_10,7.73 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -| v| -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


sa cābhivāditastābhyāṃ vihitasvāgataḥ kramāt /
upaviṣṭo dvijātibhyāṃ ko bhavānityapṛcchyata // SoKss_10,7.74 //
% v| -  v  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


tataḥ sa puruṣo 'vādītpurāhaṃ durgato dvijaḥ /
abhūvaṃ tasya me jātā daivācchramaṇasaṃgatiḥ // SoKss_10,7.75 //
% v  -| v| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% v  -  -| -  v| -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


kurvaṃstadupadiṣṭaṃ ca jātu vratam upoṣaṇam /
śaṭhena sāyaṃ kenāpi bhojito 'smi balātpunaḥ // SoKss_10,7.76 //
% -  -  v  v  v  -  -| v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% v  -  v| -  -| -  -  v| % C ma-vipulā
% -  v  -| v| v  -  v  -  % D correct


tenāhaṃ khaṇḍitāttasmādvratājjāto 'smi guhyakaḥ /
pūrṇaṃ yadyakariṣyaṃ tadabhaviṣyaṃ suro divi // SoKss_10,7.77 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -  -| -  v  v  -  -| v  % C pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % D correct


evaṃ mayoktaḥ svodanto yuvāṃ kathayataṃ tu me /
kuto yuvāṃ kimetāṃ ca praviṣṭau stho marusthalīm // SoKss_10,7.78 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| v  v  v  -| v| -  % B correct
% v  -| v  -| v  -  -| -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tac chrutvā so 'bravīttasmai svavṛttāntaṃ yaśodharaḥ /
tatas tau brāhmaṇau yakṣaḥ punarevam abhāṣata // SoKss_10,7.79 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


yadyevaṃ tadahaṃ vidyāḥ svaprabhāvāddadāmi vām /
kṛtavidyau gṛhaṃ yātaṃ videśabhramaṇena kim // SoKss_10,7.80 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  -  v  v  -  v| -  % D correct


ity uktvā sa dadau tābhyāṃ vidyāstau ca tadaiva tāḥ /
tatprabhāvājjagṛhatuḥ so 'tha yakṣo jagāda tau // SoKss_10,7.81 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -| v| -  -| v  -  v| -  % D correct


ekāmidānīṃ yāce 'haṃ bhavadbhyāṃ gurudakṣiṇām /
yuvābhyāṃ matkṛte kāryaṃ vratametadupoṣaṇam // SoKss_10,7.82 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


satyābhibhāṣaṇaṃ brahmacaryaṃ devapradakṣiṇām /
bhojanaṃ bhikṣuvelāyāṃ manasaḥ saṃyamaḥ kṣamā // SoKss_10,7.83 //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


ekarātraṃ vidhāyaitadarpaṇīyaṃ phalaṃ mayi /
pūrṇavrataphalaṃ yena divyatvaṃ prāpnuyāmaham // SoKss_10,7.84 //
% -  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


ityūcivānvinamrābhyāṃ tābhyāṃ yakṣas tatheti saḥ /
viprābhyāṃ pratipannārthastatraivāntardadhe tarau // SoKss_10,7.85 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


tau cāprayāsasiddhārthau prahṛṣṭau bhrātarāvubhau /
rātriṃ nītvā parāvṛttya svamevājagmaturgṛham // SoKss_10,7.86 //
% -| -  v  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatrākhyāya svavṛttāntamānandya pitarau nijau /
upoṣaṇavrataṃ tattau yakṣapuṇyāya cakratuḥ // SoKss_10,7.87 //
% -  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


athaitya sa gururyakṣo vimānastho jagāda tau /
yuṣmatprasādād devatvaṃ prāpto 'smy uttīrya yakṣatām // SoKss_10,7.88 //
% v  -  v| v| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -||-  -  v| -  v  -  % D correct


tadātmārthamidaṃ kāryaṃ yuvābhyām apitadvratam /
bhavitā yena devatvaṃ dehānte yuvayor iti // SoKss_10,7.89 //
% v  -  -  v  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v  -| -  v| -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


akṣīṇārthāv idānīṃ ca varān mama bhaviṣyathaḥ /
ity uktvā sa vimānena kāmacārī yayau divam // SoKss_10,7.90 //
% -  -  -  -| v  -  -| v| % A pathyā
% v  -| v  v| v  -  v  -  % B correct
% -| -  -| v| v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tato yaśodharo lakṣmīdharaś ca bhrātarāv ubhau /
kṛtvā vrataṃ tatprāptārthavidyāv āstāṃ yathāsukham // SoKss_10,7.91 //
% v  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -| -  v  -| v  -  % B correct
% -  -| v  -| -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


evaṃ dharmapravṛttānāṃ śīlaṃ kṛcchre 'py amuñcatām /
devatā api rakṣanti kurvantīṣṭārthasādhanam // SoKss_10,7.92 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -||v  -  v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


itthaṃ vasantakākhyātakathādbhutavinoditaḥ /
vatseśvarasutaḥ prepsuḥ sa śaktiyaśasaṃ priyām // SoKss_10,7.93 //
% -  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v| -  v  v  v  -| v  -  % D correct


āhārasamaye pitrā samāhūtastadantikam /
naravāhanadatto 'tha yayau svasacivaiḥ saha // SoKss_10,7.94 //
% -  -  v  v  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


athānurūpaṃ bhuktvā ca tatra sāyaṃ svamandiram /
vayasyaiḥ sa nijaiḥ sākamāyayau gomukhādibhiḥ // SoKss_10,7.95 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% -  v| -  -| v  -  v  -  % B correct
% v  -  -| v| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tatra taṃ gomukho bhūyo vinodayitum abravīt /
śrūyatāmimamanyaṃ vo devākhyāmi kathākramam // SoKss_10,7.96 //
% -  v| -| -  v  -| -  -| % A pathyā
% v  -  v  v  v| -  v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


āsīdvalīmukho nāma paribhraṣṭaḥ svayūthataḥ /
udumbaravane tīre vāridhervānararṣabhaḥ // SoKss_10,7.97 //
% -  -  v  -  v  -| -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tasya bhakṣayato hastāścyutamekamudumbaram /
jaghāsa śiśumāro 'tra vārirāśijalāśrayaḥ // SoKss_10,7.98 //
% -  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  v| v  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatphalāsvādahṛṣṭaś ca sa pracakre kalaṃ ravam /
yadrasātsa bahūnyasmai phalāni kapirakṣipat // SoKss_10,7.99 //
% -  v  -  -  v  -  -| v| % A pathyā
% -| v  -  -| v  -| v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tathaiva cākṣipannityaṃ phalāni sa tathaiva ca /
śiśumāro rutaṃ cakre jajñe sakhyaṃ tatas tayoḥ // SoKss_10,7.100 //
% v  -  v| -  v  -  -  -| % A pathyā
% v  -  v| v| v  -  v| -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tenānvahaṃ taṭasthasya jalastho nikaṭe kapeḥ /
śiśumāro dinaṃ sthitvā sa sāyaṃ svagṛhaṃ yayau // SoKss_10,7.101 //
% -  -  v  -| v  -  -  v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


jñātārthā tasya bhāryā ca sadā virahadaṃ divā /
kapisakhyamanicchantī māndyavyājamaśiśriyat // SoKss_10,7.102 //
% -  -  -| -  v| -  -| v| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


brūhi priye kimasvāsthyaṃ tava kena ca śāmyati /
ityārtastaṃ sa papraccha śiśumāraḥ priyāṃ muhuḥ // SoKss_10,7.103 //
% -  -| v  -| v  -  -  -| % A pathyā
% v  v| -  v| v| -  v  -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


nirbandhapṛṣṭāpi yadā na sā prativaco dadau /
rahasyajñā sakhī tasyāstadā taṃ pratyabhāṣata // SoKss_10,7.104 //
% -  -  v  -  -  v| v  -| % A bha-vipulā
% v| -| v  v  v  -| v  -  % B correct
% v  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % D correct


yady api tvaṃ na kuruṣe necchatyeṣā tathāpy aham /
bravīmi vibudhaḥ khedaṃ janānāṃ nihnute katham // SoKss_10,7.105 //
% -| v  -| -| v| v  v  -| % A na-vipulā
% -  -  -  -| v  -| v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


sa tādṛgasyā bhāryāyāstavotpanno mahāgadaḥ /
vinā vānarahṛtpadmayūṣaṃ na śamameti yaḥ // SoKss_10,7.106 //
% v| -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v| v  v  -  v| -  % D correct


ity uktaḥ sa priyāsakhyā śiśumāro vyacintayat /
kaṣṭaṃ vānarahṛtpadmaṃ kutaḥ saṃprāpnuyām aham // SoKss_10,7.107 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


sakhyuḥ karomi ceddrohaṃ kapestatkiṃ mamocitam /
sakhyā kimathavā bhāryā prāṇebhyo 'py adhikapriyā // SoKss_10,7.108 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  -  -||v  v  -  v  -  % D correct


ityālocya svabhāryāṃ tāṃ śiśumāro jagāda saḥ /
tarhyānayāmyakhaṇḍaṃ te kapiṃ kiṃ dūyase priye // SoKss_10,7.109 //
% -  -  -  -| v  -  -| -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


ity uktvā sa yayau yasya mittrasya nikaṭaṃ kapeḥ /
kathāprasaṅgamutpādya tam evamavadatkapim // SoKss_10,7.110 //
% -| -  -| v| v  -| -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v| -  v  v  v  -  v  -  % D correct


adyāpi na sakhe dṛṣṭaṃ gṛhaṃ bhāryā ca me tvayā /
tadehi tatra gacchāvo viśramāyaikam apy ahaḥ // SoKss_10,7.111 //
% -  -  v| v| v  -| -  -| % A pathyā
% v  -| -  -| v| -| v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


bhujyate yatra nānyonyaṃ gṛhametya nirargalam /
pradṛśyante na dārāś ca kaitavaṃ tan na sauhṛdam // SoKss_10,7.112 //
% -  v  -| -  v| -  -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% v  -  -  -| v| -  -| v| % C pathyā
% -  v  -| -| v| -  v  -  % D correct


iti pratārya jaladhāvavatāryāvalambya ca /
vānaraṃ śiśumāras taṃ gantuṃ pravavṛte 'tra saḥ // SoKss_10,7.113 //
% v  -| v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  -  v  -  v| -  % B correct
% -  v  -| v  v  -  -| -| % C pathyā
% -  -| v  v  v  -| v| -  % D correct


gacchantaṃ taṃ sa dṛṣṭvā ca vānaraścakitākulam /
sakhe 'nyādṛśamadya tvāṃ paśyāmīti sa pṛṣṭavān // SoKss_10,7.114 //
% -  -  -| -| v| -  -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


nirbandhenātha pṛcchantaṃ matvā hastasthitaṃ ca tam /
plavaṃgamaṃ jagādaivaṃ śiśumāro jaḍāśayaḥ // SoKss_10,7.115 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


asvasthā me sthitā bhāryā sā ca pathyopayogi mām /
yācate kapihṛtpadmaṃ tenādya vimanāḥ sthitā // SoKss_10,7.116 //
% -  -  -| -| v  -| -  -| % A pathyā
% -| v| -  -  v  -  v| -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


śrutvaitatsa vacas tasya kapiḥ prājño vyacintayat /
hantaitadarthamānītaḥ pāpenāhamihāmunā // SoKss_10,7.117 //
% -  -  -  v| v  -| -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


aho strīvyasanākrānto mittradrohe 'yamudyataḥ /
kiṃ vā dantaiḥ svamāṃsāni bhūtagrasto na khādati // SoKss_10,7.118 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -| -| -  -| v  -  -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


itthaṃ saṃcintya ca prāha śiśumāraṃ sa vānaraḥ /
yadyevaṃ tattvayaitanme kiṃ noktaṃ prathamaṃ sakhe // SoKss_10,7.119 //
% -  -| -  -  v| -| -  v| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


āgamiṣyaṃ svamādāya hṛtpadmaṃ tvatpriyākṛte /
vāsodumbaravṛkṣe hi tadidānīṃ mama sthitam // SoKss_10,7.120 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tac chrutvā śiśumārastamārto mūrkho 'bravīdidam /
tarhyetadānayaihi tvamudumbarataroriti // SoKss_10,7.121 //
% -| -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -| v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


ānināyāmbudhestīraṃ śiśumāraḥ punaḥ sa tam /
tatra tenāntakeneva muktaḥ sa ca kapistaṭam // SoKss_10,7.122 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v| -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  -| v| v| v  -  v  -  % D correct


utpatyāruhya vṛkṣāgraṃ śiśumāram uvāca tam /
gaccha re mūrkha hṛdayaṃ dehādbhavati kiṃ pṛthak // SoKss_10,7.123 //
% -  -  -  -  v| -  -  -| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% -  v| -| -  v| v  v  -| % C na-vipulā
% -  -  v  v  v| -| v  -  % D correct


mayaivaṃ mocito hy ātmā na cātraiṣyāmyahaṃ punaḥ /
kimatra na śrutā mūrkha gardabhākhyāyikā tvayā // SoKss_10,7.124 //
% v  -  -| -  v  -||-  -| % A pathyā
% v| -  -  -  v  -| v  -  % B correct
% v  -  v| -| v  -| -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


āsīdgomāyusacivaḥ siṃhaḥ ko'pi vane kva cit /
... // SoKss_10,7.125 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  -| -  v| v  -| v| -  % B correct


sa jātvākheṭakāyātenātra bhūpena kenacit /
āhato hetibhir jīvan katham apy aviśudguhām // SoKss_10,7.126 //
% v| -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v| -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  v| -| v  v  -  v  -  % D correct


tatra sthitaṃ gate tasmin rājñy anāhāraniḥsaham /
taccheṣāmiṣavṛttiḥ san gomāyuḥ sacivo 'bhyadhāt // SoKss_10,7.127 //
% -  -| v  -| v  -| -  -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


nirgatya kiṃ yathāśakti nāhāraṃ cinuṣe prabho /
sīdatyeva śarīraṃ te samaṃ parijanena yat // SoKss_10,7.128 //
% -  -  v| -| v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  v| v  -  -| -| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


ity uktaḥ sa sṛgālena tena siṃho jagāda tam /
sakhe nāhaṃ vraṇākrāntaḥ śaknomi bhramituṃ kva cit // SoKss_10,7.129 //
% -| -  -| v| v  -  -  v| % A pathyā
% -  v| -  -| v  -  v| -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  -  -| v  v  -| v| -  % D correct


svarasya karṇahṛdayaṃ bhakṣyaṃ prāpnomi cedaham /
tanme vraṇāni rohanti prakṛtistho bhavāmi ca // SoKss_10,7.130 //
% v  -  v| -  v  v  v  -| % A na-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


tadānaya kuto 'pi tvaṃ gatvā gardabhamāśu me /
ity uktastena gomāyuḥ sa tatheti yayau tataḥ // SoKss_10,7.131 //
% v  -  v  v| v  -| -| -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -| -  -  -  v| -  -  -| % C pathyā
% v| v  -  v| v  -| v  -  % D correct


bhramañjalāntike labdhvā rajakasya sa gardabham /
prītyevopetya vakti sma durbalaḥ kiṃ bhavāniti // SoKss_10,7.132 //
% v  -  v  -  v  -| -  -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% -  -  -  -  v| -  -| v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


kṛśībhūto 'smi rajakasyāsya bhāraṃ vahansadā /
ity uktavantaṃ ca kharaṃ tam uvāca sa jambukaḥ // SoKss_10,7.133 //
% v  -  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% -| -  v  -  -| v| v  -| % C bha-vipulā
% v| v  -  v| v| -  v  -  % D correct


iha kiṃ vahasi kleśamehi tvāṃ prāpayāmy aham /
vanaṃ svargasukhaṃ yatra kharībhiḥ saha vardhase // SoKss_10,7.134 //
% v  v| -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


tac chrutvā sa tathety uktvā gardabho bhogalolupaḥ /
vanaṃ siṃhasya tasyāgāttena gomāyunā saha // SoKss_10,7.135 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % D correct


taṃ ca dṛṣṭvaiva tasyaitya pṛṣṭhato gardabhasya saḥ /
siṃho dadau karāghātaṃ prāṇavaiklavyadurbalaḥ // SoKss_10,7.136 //
% -| v| -  -  v| -  -  v| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sa tena vīkṣitastrastaḥ palāyya sahasā kharaḥ /
āgacchanna ca taṃ siṃho 'py apatadvihvalākulaḥ // SoKss_10,7.137 //
% v| -  v| -  v  -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  -  v| v| -| -  -||% C pathyā
% v  v  -  -  v  -  v  -  % D correct


siṃhastvasiddhakāryaḥ svāṃ tvaritaṃ prāviśadguhām /
tatas taṃ jambuko mantrī sopālambham abhāṣata // SoKss_10,7.138 //
% -  -  v  -  v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


na hato gardabho 'pyeṣa varākaścettvayā prabho /
hariṇādivadhe kā tadvārtā tava bhaviṣyati // SoKss_10,7.139 //
% v| v  -| -  v  -| -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  v  -  v  v  -| -| -  % C pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % D correct


tac chrutvā so 'bravītsiṃho yathā vetsi tathā punaḥ /
tamānaya kharaṃ tāvat sajjo bhūtvā nihanmy aham // SoKss_10,7.140 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% v  -  v  v| v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


iti sa preṣitastena punaḥ siṃhena jambukaḥ /
gatvā kharaṃ tamavadadvidrutaḥ kiṃ bhavāniti // SoKss_10,7.141 //
% v  v| -| -  v  -  -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


ahaṃ sattvena kenāpi tāḍito 'treti vādinam /
taṃ ca bhūyaḥ sa gomāyurvihasya kharam abravīt // SoKss_10,7.142 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -| v| -  -| v| -  -  -  % C pathyā, pādas compounded?
% v  -  v| v  v| -  v  -  % D correct


mithyaiva vibhramo dṛṣṭastvayā na tvatra tādṛśam /
sattvamasti sukhaṃ hy atra vasāmy ahamapīdṛśaḥ // SoKss_10,7.143 //
% -  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -| -  v| -  v  -  % B correct
% -  v  -  v| v  -||-  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tadehyeva mayā sākaṃ tannirbādhasukhaṃ vanam /
iti tadvacasā mūḍhastatrāgātsa kharaḥ punaḥ // SoKss_10,7.144 //
% v  -  -  v| v  -| -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  v| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -| v  -  % D correct


āgataṃ taṃ ca dṛṣṭvaiva sa nirgatya guhāmukhāt /
nipatya pṛṣṭhe nyavadhīnmṛgārirdāritaṃ nakhaiḥ // SoKss_10,7.145 //
% -  v  -| -| v| -  -  v| % A pathyā
% v| -  -  v| v  -  v  -  % B correct
% v  -  v| -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


nikṛtya gardabhaṃ taṃ ca sthāpayitvā ca rakṣakam /
tasya taṃ jambukaṃ śrāntaḥ siṃhaḥ snātuṃ jagāma saḥ // SoKss_10,7.146 //
% v  -  v| -  v  -| -| -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v| -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tatkālaṃ jambukas tasya sa māyāvī kharasya tat /
bhakṣayām āsa hṛdayaṃ karṇau cāpy ātmatṛptaye // SoKss_10,7.147 //
% -  -  -| -  v  -| -  v| % A pathyā
% v| -  -  -| v  -  v| -  % B correct
% -  v  -| -  v| v  v  -| % C na-vipulā
% -  -| -| -  v  -  v  -  % D correct


snātvāgatas tathābhūtaṃ taṃ dṛṣṭvā gardabhaṃ hariḥ /
kva karṇau hṛdayaṃ cāsyetyapṛcchattaṃ ca jambukam // SoKss_10,7.148 //
% -  -  v  -| v  -  -  -| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% v| -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % D correct


jambukaḥ so 'py avādīttamakarṇahṛdayaḥ prabho /
prāgevāsītkathaṃ gatvāpyāgacchedanyathā hy ayam // SoKss_10,7.149 //
% -  v  -| -||v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -||v  -  % D correct


tac chrutvā sa tathaivaitanmatvā kesaryabhakṣayat /
tanmāṃsam anyat taccheṣaṃ jambuko 'pi cakhāda saḥ // SoKss_10,7.150 //
% -| -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -| v| v  -  v| -  % D correct


ityākhyāya kapirbhūyaḥ śiśumāram uvāca tam /
tannātraiṣyāmyahaṃ bhūyaḥ kariṣyāmi kharāyitam // SoKss_10,7.151 //
% -  -  -  v| v  -  -  -| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


evaṃ tasmātkapeḥ śrutvā śiśumāro yayau gṛham /
mohādasiddhaṃ bhāryārthaṃ śocanmittraṃ ca hāritam // SoKss_10,7.152 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -| v| -  v  -  % D correct


tatsakhyāpagamāccāsya bhārya prakṛtimāyayau /
kapiḥ so 'py ambudhestīre cacāra ca yathāsukham // SoKss_10,7.153 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -||-  v  -  -  -| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


tadevaṃ viśvasennaiva buddhimāndurjane jane /
durjane kṛṣṇasarpe ca kuto viśvāsataḥ sukham // SoKss_10,7.154 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -| v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


ityākhyāya kathāsṃ mantrī gomukhaḥ punareva saḥ /
naravāhanadattaṃ taṃ nijagāda vinodayan // SoKss_10,7.155 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


śṛṇvidānīṃ kramādanyānupahāsyānimāñjaḍān /
tatremaṃ śṛṇu gāndharvaparitoṣakaraṃ jaḍam // SoKss_10,7.156 //
% -  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  -| v  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


kaścidgāndharvikenāḍhyo gītavādyena toṣitaḥ /
bhāṇḍāgārikamāhūya tatsamakṣam abhāṣata // SoKss_10,7.157 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


dehi gāndharvikāyāsmai dve sahasre paṇān iti /
evaṃ karomīty uktvā ca sa bhāṇḍāgāriko yayau // SoKss_10,7.158 //
% -  v| -  -  v  -  -  -| % A pathyā
% -| v  -  -| v  -| v  -  % B correct
% -  -| v  -  -| -  -| v| % C ma-vipulā
% v| -  -  -  v  -| v  -  % D correct


gāndharviko 'tha gatvā tān paṇāṃs tasmād ayācata /
na cāsmai sthitasaṃvittān paṇān bhāṇḍāriko dadau // SoKss_10,7.159 //
% -  -  v  -| v| -  -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v| -  -| v  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


athāḍhyastena vijñaptastatkṛte vaiṇikena saḥ /
uvāca kiṃ tvayā dattaṃ yena pratidadāni te // SoKss_10,7.160 //
% v  -  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v| -  % B correct
% v  -  v| -| v  -| -  -| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


vīṇāvādyena me kṣipraṃ tvayā śrutisukhaṃ kṛtam /
tathaiva dānavākyena kṛtaṃ kṣipraṃ mayāpi te // SoKss_10,7.161 //
% -  -  -  -  v| -| -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


tac chrutvā vihatāśo 'pi hasitvā vaiṇiko yayau /
kīnāśoktyāsnayā kiṃ na hāso grāvṇo 'pi jāyate // SoKss_10,7.162 //
% -| -  -| v  v  -  -| v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -| -| v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


bhautaśiṣyadvayaṃ cedaṃ devedānīṃ niśamyatāsm /
guroḥ kasyapyabhūtāṃ dvau śiṣyāvanyonyamatsarau // SoKss_10,7.163 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tayor eko guros tasya dakṣiṇaṃ pādamanvaham /
abhyañjankṣālayām āsa vāmaṃ pādaṃ tathetaraḥ // SoKss_10,7.164 //
% v  -| -  -| v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


dakṣiṇābhyañjake jātu grāmaṃ saṃpreṣite guruḥ /
abhyaktavāmapādaṃ taṃ dvitīyaṃ śiṣyam abhyadhāt // SoKss_10,7.165 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tvam eva dakṣiṇaṃ pādamabhyajya kṣālayādya me /
śrutvaitanmūrkhaśiṣyo 'sau guruṃ svair am abhāṣata // SoKss_10,7.166 //
% v| -  v| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v| -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% v  -| -| v| v  -  v  -  % D correct


pratipakṣasya saṃbandhī na pādo 'bhyaṅgya eṣa me /
evam uktavataścāsya nirbandhaṃ so 'karodguruḥ // SoKss_10,7.167 //
% v  v  -  -  v| -  -  -| % A pathyā
% v| -  -| -  v| -  v| -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tato vipakṣatacchiṣyaroṣād ādāya tasya tam /
guroḥ śiṣyaḥ sa caraṇaṃ balād grāvṇā ca bhagnavān // SoKss_10,7.168 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v| -  % B correct
% v  -| -  -| v| v  v  -| % C na-vipulā
% v  -| -  -| v| -  v  -  % D correct


muktākrande gurau tasmin kuśiṣyo 'nyaiḥ praviśya saḥ /
tāḍyamānaḥ saśokena guruṇā tena mocitaḥ // SoKss_10,7.169 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -  -| -| v  -  v| -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


anyedyuḥ so 'paraḥ śiṣyaḥ prāpto grāmād vilokya tām /
aṅghripīḍāṃ guroḥ pṛṣṭavṛttāntaḥ prajvalan krudhā // SoKss_10,7.170 //
% -  -  -| -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


nāhaṃ bhanajmi kiṃ pādaṃ tasya saṃbandhinaṃ dviṣaḥ /
ityākṛṣya dvitīyāṅghrīṃ guros tasya babhañja saḥ // SoKss_10,7.171 //
% -  -| v  -  v| -| -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -| -  v| v  -  v| -  % D correct


tato 'tra tāḍyamāno 'nyair api bhagnobhayāṅghriṇā /
guruṇā tena kṛpayā duḥśiṣyaḥ so 'py amocyata // SoKss_10,7.172 //
% v  -| v| -  v  -  -| -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  v  -| -  v| v  v  -| % C na-vipulā
% -  -  -| -||v  -  v  -  % D correct


sarvadveṣyopahāsyau tau śiṣyau dvau yayatus tataḥ /
guruś ca svakṣamāślāghyaḥ svasthaḥ so 'py abhavatkramāt // SoKss_10,7.173 //
% -  -  -  -  v  -  -| -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v  -| -| -  v  -  -  -| % C pathyā
% -  -| -||v  v  -  v  -  % D correct


evamanyonyavidviṣṭo mūrkhaḥ parijanaḥ prabho /
svāmino 'rthaṃ nihantyeva na cātmahitamaśnute // SoKss_10,7.174 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% v| -  v  v  v  -  v  -  % D correct


ayaṃ ca dviśiraḥsarpavṛttānto 'py avadhāryatām /
kasyāpy aher dve śirasī abhūtām agrapucchayoḥ // SoKss_10,7.175 //
% v  -| -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -||v  v  -  v  -  % B correct
% -  -| v  -| -| v  v  -| % C bha-vipulā
% v  -  -| -  v  -  v  -  % D correct


paucchaṃ śirastvabhūdandhaṃ cakṣuṣmatprakṛtaṃ punaḥ /
ahaṃ mukhyamahaṃ mukhyamityāsīdāgrahastayoḥ // SoKss_10,7.176 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


sarpastu prakṛteneva mukhena vicacāra saḥ /
ekadāsya śiraḥ paucchaṃ mārge kaṣṭamavāpa tat // SoKss_10,7.177 //
% -  -  -| v  v  -  -  v| % A pathyā
% v  -  v| v  v  -  v| -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


veṣṭayitvā dṛḍhaṃ tac ca sarpasyāsyāruṇadgatim /
tatas tadbalavanmene sa sarpo 'graśirojayi // SoKss_10,7.178 //
% -  v  -  -| v  -| -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


tenaiva cāndhena tataḥ sa mukhena bhramannahiḥ /
avaṭe 'gnau paribraṣṭo mārgādṛṣṭeradahyata // SoKss_10,7.179 //
% -  -  v| -  -  v| v  -| % A bha-vipulā
% v| v  -  -| v  -  v  -  % B correct
% v  v  -| -| v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


evaṃ guṇasya ye 'lpasya bahavo nāntaraṃ viduḥ /
te hīnaguṇasaṅgena mūḍhā yānti parābhavam // SoKss_10,7.180 //
% -  -| v  -  v| -| -  v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -| -  v  v  v  -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


imaṃ ca śṛṇutedānīṃ bhautam taṇḍulabhakṣakam /
agāt kaścit pumān mūrkhaḥ prathamaṃ śvāśuraṃ gṛham // SoKss_10,7.181 //
% v  -| v| v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


sa tatra taṇḍulāñ śvaśrvā pākārthaṃ sthāpitān sitān /
dṛṣṭvā bhakṣayituṃ teṣāṃ muṣṭiṃ prākṣipad ānane // SoKss_10,7.182 //
% v| -  v| -  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


tatkṣaṇādāgatāyāṃ ca śvaśrvāṃ mūrkhaḥ sa taṇḍulān /
nāśakattānnigirituṃ na cāpy udgirituṃ hriyā // SoKss_10,7.183 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v| -| -  v  v  -| v  -  % D correct


tatpīnocchūnagallaṃ ca nirālāpamavetya tam /
tadrogaśaṅkayāhūya tacchvaśrūḥ patimānayat // SoKss_10,7.184 //
% -  -  -  -  v  -  -| v| % A pathyā
% v  -  -  v  v  -  v| -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


so 'pyālokya nināyāśu vaidyaṃ vaidyo 'py apāṭayat /
śophaśaṅkī hanuṃ tasya mūḍhasyākramya mastakam // SoKss_10,7.185 //
% -| -  -  v| v  -  -  v| % A pathyā
% -  -| -  -||v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


niryayurlokahāsena samaṃ tasya ca taṇḍulāḥ /
ityakāryaṃ karotyajño na ca jānāti gūhitum // SoKss_10,7.186 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  -| -  v| v| -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v| v| -  -  v| -  v  -  % D correct


kecic ca dārakā mūrkhā dṛṣṭadohā gavādiṣu /
gardabhaṃ prāpya saṃrudhya dogdhumārebhire rasāt // SoKss_10,7.187 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| -  v| -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


kaściddudoha kaścic ca kṣīrakuṇḍamadhārayat /
ahaṃ prathamikānyeṣāṃ payaḥ pātumavartata // SoKss_10,7.188 //
% -  -  v  -  v| -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


na ca te lebhir e kṣīraṃ kurvanto 'pi pariśramam /
avastuni kṛtakleśo mūrkho yātyavahāsyatām // SoKss_10,7.189 //
% v| v| -| -  v| -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  -  v  v| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


kaścic ca deva mūrkho 'bhūdvipraputraḥ pitā ca tam /
sāyaṃ jagāda gantavyo grāmaḥ putra tvayā prage // SoKss_10,7.190 //
% -  -| v| -  v| -  -| -  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v| -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


śrutvetyapṛṣṭvā kāryaṃ taṃ pitaraṃ prātareva saḥ /
gatvā vṛthaiva taṃ grāmaṃ sāyamāgātkṛtaśramaḥ // SoKss_10,7.191 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v  v  -| -  v  -  v| -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


grāmaṃ gatvāhamāyāta ityāha pitaraṃ ca saḥ /
gate tvayi na kiṃ siddhamiti cāha sa tatpitā // SoKss_10,7.192 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  v| v  v  -| v| -  % B correct
% v  -| v  v| v| -| -  v  % C pathyā, pādas compounded?
% v  v| -  v| v| -  v  -  % D correct


tadeti nirabhiprāyaceṣṭito lokahāsyatām /
mūrkho 'nubhavati kleśaṃ na kāryaṃ kurute punaḥ // SoKss_10,7.193 //
% v  -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


ityākarṇya kathāṃ pradhānasacivācchikṣāvatīṃ gomukhād
ātmānaṃ ca nivedya śaktiyaśasaḥ saṃprāptibaddhaspṛham /
bhūyiṣṭhāṃ ca gatāmavetya rajanīṃ vatseśvarasyātmajo
nidrāmudritalocanaḥ sa śayanaṃ bheje vayasyair yataḥ // SoKss_10,7.194 //
% -  -  -  v| v  -| v  -  v  v  v  -  -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -| v| v  -  v| -  v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v| v  -  v  -  v| v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -  v  -| v| v  v  -| -  -| v  -  -| v  -  % Śārdūlavikrīḍita (12+7)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake saptamas taraṅgaḥ /


aṣṭamas taraṅgaḥ /

tato 'nyedyuḥ punarnaktaṃ nijavāsagṛhe sthitam /
naravāhanadattaṃ taṃ dayitāprāptisotsukam // SoKss_10,8.1 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


vatseśvarasutaṃ mantrī tanniyogāt sa gomukhaḥ /
vinodayan kathās tasya kramād evam avarṇayat // SoKss_10,8.2 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


babhūva devaśarmākhyo brāhmaṇo nagare kva cit /
tasyābhūd devadatteti gehinī sadṛśānvayā // SoKss_10,8.3 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  v  -| v  v  -| v| -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


dhṛtagarbhā ca sā tasya kālena suṣuve sutam /
daridro 'pi sa taṃ mene nidhiṃ labdham iva dvijaḥ // SoKss_10,8.4 //
% v  v  -  -| v| -| -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -  -| v| v| -| -  -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


sūtakānte ca sā tasya bhāryā snātumagānnadīm /
devaśarmā sa tasthau tu gṛhe rakṣansutaṃ śiśum // SoKss_10,8.5 //
% -  v  -  -| v| -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -| v| -  -| v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tāvadāhvāyikā tasya rājāntaḥpurato drutam /
ceṭikā brāhmaṇasyāgātsvastivācanajīvinaḥ // SoKss_10,8.6 //
% -  v  -  -  v  -| -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tataḥ sa dakṣiṇālobhānnakulajṃ rakṣakaṃ śiśoḥ /
sthāpayitvā yayau gehe ciramābālyavardhitam // SoKss_10,8.7 //
% v  -| v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tasmin gate 'trākasmāc ca śiśos tasyāntikāgatam /
sarpam ālokya nakulaḥ svāmibhaktyā jaghāna tam // SoKss_10,8.8 //
% -  -| v  -| -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  -  v  -  v  -  % B correct
% -  v| -  -  v| v  v  -| % C na-vipulā
% -  v  -  -| v  -  v| -  % D correct


atha taṃ devaśarmāṇamāgataṃ vīkṣya dūrataḥ /
sarpāsrasikto nakulo hṛṣṭo 'sya niragātpuraḥ // SoKss_10,8.9 //
% v  v| -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| v| v  v  -  v  -  % D correct


sa devaśarmā tadrūpaṃ taṃ dṛṣṭvaivāśmanāvadhīt /
dhruvaṃ sa bālaḥ putro me hato 'neneti saṃbhramāt // SoKss_10,8.10 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% -| -  -  -  v  -  v  -  % B correct
% v  -| v| -  -| -  -| -| % C ma-vipulā
% v  -| -  -  v| -  v  -  % D correct


praviśya cāntar dṛṣṭvā taṃ bhujagaṃ nakulāhatam /
jīvantaṃ ca sthitaṃ bālaṃ brāhmaṇo 'ntar atapyata // SoKss_10,8.11 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


avicāryopakārī sa nakulaḥ kiṃ hatastvayā /
ity upālabhatāyātā bhāryāpi tadavetya tam // SoKss_10,8.12 //
% v  v  -  -  v  -  -| v| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v| -  % D correct


tasmān na buddhimān kuryāt sahasā deva kiṃcana /
sahasā ceṣṭamāno hi hanyate lokayor dvayoḥ // SoKss_10,8.13 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  v  -| -  v  -  -| v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


kurvaṃścāvidhinā karma virodhiphalamaśnute /
tathā ca vāyunākrāntadehaḥ ko 'py abhavatpumān // SoKss_10,8.14 //
% -  -  -  v  v  -| -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -| v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -||v  v  -  v  -  % D correct


bastyarthamauṣadhaṃ dattvā babhāṣe jātu taṃ bhiṣak /
tvaṃ peṣayaitatsvagṛhaṃ gatvā yāvadupaimy aham // SoKss_10,8.15 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% -| -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  v  v  -| v  -  % D correct


evam uktvā gato vaidyo yāvac cirayati kṣaṇam /
tāvattadauṣadhaṃ piṣṭvā mūrkho 'sau vāriṇāpibat // SoKss_10,8.16 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


utpannavyapadaṃ tena tamāgatya bhiṣaktataḥ /
sa dattvā vamanaṃ kṛcchrānmṛtakalpamajīvayat // SoKss_10,8.17 //
% -  -  -  v  v  -| -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v| -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


bastyauṣadhaṃ gude mūrkha dīyate na tu pīyate /
ahaṃ pratīkṣitaḥ kiṃ netyupālabhyata tena saḥ // SoKss_10,8.18 //
% -  -  v  -| v  -| -  v| % A pathyā
% -  v  -| v| v| -  v  -  % B correct
% v  -| v  -  v  -| -| -  % C pathyā, pādas compounded?
% v  -  -  v  v| -  v| -  % D correct


itīṣṭam apy aniṣṭāya jāyate 'vidhinā kṛtam /
tasmānna vidhimutsṛjya prājñaḥ kurvīta kiṃcana // SoKss_10,8.19 //
% v  -  v| -| v  -  -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


aprekṣāpūrvakārī ca nindyate 'vadyakṛtkṣaṇāt /
tathā ca kutracitkaścijjaḍabuddhirabhūtpumān // SoKss_10,8.20 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -| v| -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tasya deśāntaraṃ jātu gacchato 'nvāgataḥ sutaḥ /
aṭavyāṃ vāsite cārthe viveśa viharanvanam // SoKss_10,8.21 //
% -  v| -  -  v  -| -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


pāṭito markaṭaiḥ so 'tra kṛcchrājjīvannupetya tam /
ṛkṣānabhijñaḥ pitaraṃ pṛcchantamavadajjaḍaḥ // SoKss_10,8.22 //
% -  v  -| -  v  -| -| v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  v  v  v  -  v  -  % D correct


vane 'smi pāṭitaḥ kaiścillomaśaiḥ phalabhakṣibhiḥ /
tac chrutvā krodhakṛṣṭāsistatpitā tadvanaṃ yayau // SoKss_10,8.23 //
% v  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -| -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


dṛṣṭvā phalāny ādadānāñ jaṭilāṃs tatra tāpasān /
so 'bhyadhāvatkṣato 'mībhiḥ suto me lomaśair iti // SoKss_10,8.24 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% v  v  -| -  v| -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


ṛkṣaiste pāṭitaḥ putro maddṛṣṭair mā vadhīrmunīn /
ityavāryata pānthena tadvadhātso 'tha kenacit // SoKss_10,8.25 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tataḥ sa daivād uttīrṇaḥ pātakāt sārtham āgataḥ /
tan na jātucidaprekṣāpūrvakārī bhaved budhaḥ // SoKss_10,8.26 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -| -  v| -  v  -  % B correct
% -| v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


kimanyatsarvadā bhāvyaṃ jantunā kṛtabuddhinā /
lokopahasitāḥ śaśvatsīdantyeva hy abuddhayaḥ // SoKss_10,8.27 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -||v  -  v  -  % D correct


tathā ca nirdhanaḥ kaś citprāptavānadhvani vrajan /
sārthavāhasya kasyāpi cyutāṃ hemabhṛtāṃ dṛtim // SoKss_10,8.28 //
% v  -| v| -  v  -| -| -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


sa mūḍhastāṃ gṛhītvaiva na jagāmānyato 'pi ca /
sthitvā tatraiva saṃkhyātumārebhe hema tac ca tat // SoKss_10,8.29 //
% v| -  -  -| v  -  -  v| % A pathyā
% v| v  -  -  v  -| v| -  % B correct
% -  -| -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v| -| v| -  % D correct


tāvat smṛtvā hayārūḍhaḥ pratyāgatya sa satvaram /
sārthavāho 'sya hṛṣṭasya hemabhastrāṃ jahāra tām // SoKss_10,8.30 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tataḥ sa dṛṣṭanaṣṭārthaḥ śocan prāyād adhomukhaḥ /
prāpto 'py arthaḥ kṣaṇād eva hāryate mandabuddhinā // SoKss_10,8.31 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -||-  -| v  -| -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


kaścic ca pārvaṇaṃ candraṃ didṛkṣuḥ kenacijjaḍaḥ /
aṅgulyabhimukhaṃ paśyetyūce dṛṣṭanavendunā // SoKss_10,8.32 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


sa hitvā gaganaṃ tasyaivāṅguliṃ tāṃ vilokayasn /
tasthau na cendumadrākṣīdadrākṣīddhasato janān // SoKss_10,8.33 //
% v| -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  -| v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


prajñayā sādhyate 'sādhyaṃ tathā ca śrūyatāsṃ kathā /
kācid grāmāntaraṃ nārī gantuṃ prāvartataikakā // SoKss_10,8.34 //
% -  v  -| -  v  -| -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


pathi sā ca jighṛkṣantamakasmādetya vānaram /
vañcayantī muhurvṛkṣaṃ saṃśritā paryavartata // SoKss_10,8.35 //
% v  v| -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


sa taṃ tasyāstaruṃ mūḍho bhujābhyāṃ kapirāvṛṇot /
sāpy asya bāhū hastābhyāṃ tatraivāpīḍayattarau // SoKss_10,8.36 //
% v| -| -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -| -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


tāvac ca tasmin niḥspande jātakrodhe ca vānare /
pathā tenāgataṃ kaṃcid ābhīraṃ strī jagāda sā // SoKss_10,8.37 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  -  -| v| -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  -  -| -| v  -  v| -  % D correct


mahābhāga gṛhāṇemaṃ kṣaṇaṃ bāhvoḥ plavaṃgamam /
yāvadvastraṃ ca veṇīṃ ca visrastāṃ saṃvṛṇomy aham // SoKss_10,8.38 //
% v  -  -  v| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v| -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


evaṃ karomi bhajase yadi māmiti tena sā /
uktānumene tāvattatso 'tha taṃ kapimagrahīt // SoKss_10,8.39 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% v  v| -  v  v| -  v| -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -| v| -| v  v  -  v  -  % D correct


tato 'sya kṣurikāṃ kṛṣṭvā sā strī hatvā ca taṃ kapim /
ekāntamehīty uktvā tamābhīraṃ dūramānayat // SoKss_10,8.40 //
% v  -| -| v  v  -| -  -| % A pathyā
% -| -| -  -| v| -| v  -  % B correct
% -  -  v  -  -| -  -| v  % C ma-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


militeṣv atha sārtheṣu taṃ vihāyaiva taiḥ saha /
sā jagāmepsitagrāmaṃ prajñārakṣitaviplavā // SoKss_10,8.41 //
% v  v  -| v  v| -  -  v| % A pathyā
% -| v  -  -  v| -| v  -  % B correct
% -| v  -  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


itthaṃ prajñaiva nāmeha pradhānaṃ lokavartanam /
jīvatyarthadaridro 'pi dhīdaridro na jīvati // SoKss_10,8.42 //
% -  -| -  -  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


idānīṃ śṛṇu devaitāṃ vicitrāmadbhutāṃ kathām /
ghaṭakarparanāmānau caurāvāstāṃ pure kva cit // SoKss_10,8.43 //
% v  -  -| v  v| -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -| v| -  % D correct


tayoḥ sa karparo jātu bahirnyasya ghaṭaṃ niśi /
saṃdhiṃ dattvā nṛpasutāvāsaveśma praviṣṭavān // SoKss_10,8.44 //
% v  -| v| -  v  -| -  v| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -| -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tatra koṭhasthitaṃ taṃ sā vinidrā rājakanyakā /
dṛṣṭvaiva sadyaḥ saṃjātakāmā svair am upāhvayat // SoKss_10,8.45 //
% -  v| -  -  v  -| -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -| v| v  -  v  -  % D correct


rantvā ca tena sākaṃ sā dattvā cārthaṃ tam abravīt /
dāsyāmyanyatprabhūtaṃ te punareṣyasi cediti // SoKss_10,8.46 //
% -  -| v| -  v| -  -| -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% v  v  -  v  v| -  v  -  % D correct


tato nirgatya vṛttāntamākhyāyārthaṃ samarpya ca /
vyasṛjatprāpya rājārthaṃ ghaṭaṃ gehaṃ sa karparaḥ // SoKss_10,8.47 //
% v  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


svayaṃ tadaivaṃ tu punarviveśāntaḥpuraṃ sa tat /
ākṛṣṭaḥ kāmalobhābhyāmapāyaṃ ko hi paśyati // SoKss_10,8.48 //
% v  -| v  -  -| v| v  -  % A bha-vipulā, pādas compounded?
% v  -  -  -  v  -| v| -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -| v| -  v  -  % D correct


tatraiṣa surataśrāntaḥ pānamattastayā saha /
rājaputryā samaṃ supto na bubodha gatāṃ niśām // SoKss_10,8.49 //
% -  -  v| v  v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v| v  -  v| v  -| v  -  % D correct


prātaḥ praviṣṭair labdhvā sa baddhvāntaḥpurarakṣibhiḥ /
rājñe niveditaḥ so 'pi krudhā tasyādiśadbadham // SoKss_10,8.50 //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -| -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


yāvat sa nīyate vadhyabhuvaṃ tāvat sakhāsya saḥ /
rātrāvanāgatasyāgādanveṣṭuṃ padavīṃ ghaṭaḥ // SoKss_10,8.51 //
% -  -| v| -  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


tamāgataṃ sa dṛṣṭvātha ghaṭaṃ karparakaḥ punaḥ /
hṛtvā rājasutāṃ rakṣerityāha sma svasaṃjñayā // SoKss_10,8.52 //
% v  -  v  -| v| -  -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


ghaṭenāṅgīkṛteccho 'tha saṃjñayaiva sa karparaḥ /
nītvollambya tarau kṣipraṃ vadhakair avaśo hataḥ // SoKss_10,8.53 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tato gatvā ghaṭo gehamanuśocanniśāgame /
bhittvā suraṅgāṃ prāvikṣatsa tadrājasutāgṛham // SoKss_10,8.54 //
% v  -| -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v| -  -  v  v  -  v  -  % D correct


tatraikakāṃ saṃyamitāṃ dṛṣṭopetya jagāda saḥ /
tvatkṛte 'dya hatasyāhaṃ karparasya sakhā ghaṭaḥ // SoKss_10,8.55 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -  -  -  v| v  -  v| -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


apanetum itas tvāṃ ca tatsnehād aham āgataḥ /
tad ehi yāvan nāniṣṭaṃ kiṃcit te kurute pitā // SoKss_10,8.56 //
% v  v  -  v| v  -| -| v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v| -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -| v  v  -| v  -  % D correct


ity ukte tena sā hṛṣṭā rājaputrī tatheti tat /
pratipede sa caitasyā bandhanāni nyavārayat // SoKss_10,8.57 //
% -| -  -| -  v| -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatas tayā samaṃ sadyaḥ samarpitaśarīrayā /
nirgatya sa yayau cauraḥ svaniketuṃ suruṅgayā // SoKss_10,8.58 //
% v  -| v  -| v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v| v| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


prātaś ca khātadurlakṣyasuruṅgeṇa nijāṃ sutām /
kenāpyapahṛtāṃ buddhvā sa rājā samacintayat // SoKss_10,8.59 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v| v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


dhruvaṃ tasyāsti pāpasya nigṛhītasya bāndhavaḥ /
kaś citsāhasiko yena hṛtaivaṃ sā sutā mama // SoKss_10,8.60 //
% v  -| -  -  v| -  -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -| -  -  v  v  -| -  v| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


iti saṃcintya nṛpatiḥ sa karparakalevaram /
rakṣituṃ sthāpayām āsa svabhṛtyānabravīc ca tān // SoKss_10,8.61 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% v| -  v  v  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v| -  % D correct


yaḥ śocannimamāgacchetkartuṃ dāhādikaṃ ca vaḥ /
avaṣṭabhyastato lapsye pāpāṃ tāṃ kuludūṣikām // SoKss_10,8.62 //
% -| -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


iti rājñā samādiṣṭā rakṣiṇo 'tra tatheti te /
rakṣantas tasthur aniśaṃ tatkarparakalevaram // SoKss_10,8.63 //
% v  v| -  -| v  -  -  -| % A pathyā
% -  v  -| v| v  -  v| -  % B correct
% -  -  -| -  v| v  v  -| % C na-vipulā
% -  -  v  v  v  -  v  -  % D correct


tat so 'nviṣya ghaṭo buddhvā rājaputrīm uvāca tām /
priye bandhuḥ sakhā yo 'bhūt paramaḥ karparo mama // SoKss_10,8.64 //
% -| -| -  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| -  -| v  -| -| -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


yatprasādān mayā prāptā tvaṃ sasadratnasaṃcayā /
snehānṛṇyamakṛtvāsya nāsti me hṛdi nirvṛtiḥ // SoKss_10,8.65 //
% -  v  -  -| v  -| -  -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  v| -| v  v| -  v  -  % D correct


tattaṃ gatvānuśocāmi prekṣamāṇaḥ svayuktitaḥ /
kramāc ca saṃskaromyagnau tīrthe 'syāsthīni ca kṣipe // SoKss_10,8.66 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


bhayaṃ mā bhūc ca te nāhamabuddhiḥ karparo yathā /
ity uktvā tāṃ tadaivābhūtsa mahāvrativeṣabhṛt // SoKss_10,8.67 //
% v  -| -| -| v| -| -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -| -  -| -| v  -  -  -  % C pathyā, pādas compounded?
% v| v  -  v  v  -  v  -  % D correct


sa dadhyodanamādāya kasrpare karparāntikam /
mārgāgata ivopāgāccakre 'tra skhalitaṃ ca saḥ // SoKss_10,8.68 //
% v| -  -  v  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -| v  v  -| v| -  % D correct


nipātya hastād bhaṅktvā ca taṃ sadadhyann akarparam /
hā karparāmṛtabhṛtetyādi tat tac chuśoca saḥ // SoKss_10,8.69 //
% v  -  v| -  -| -  -| v| % A ma-vipulā
% -| v  -  -| v  -  v  -  % B correct
% -| -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v| -| -| v  -  v| -  % D correct


rakṣino menare tac ca bhinnabhāṇḍānuśocanam /
kṣaṇāc ca gṛhamāgatya rājaputryai śaśaṃsa tat // SoKss_10,8.70 //
% -  v  -| -  v  -| -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v| v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


anyedyuś ca vadhūveṣaṃ bhṛtyaṃ kṛtvaikamagrataḥ /
anyaṃ dhṛtasadhattūrabhakṣyabhāṇḍaṃ ca pṛṣṭhataḥ // SoKss_10,8.71 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % D correct


svayaṃ ca mattagrāmīṇaveṣo bhūtvā dinātyaye /
praskhalan nikaṭe teṣām agāt karpararakṣiṇām // SoKss_10,8.72 //
% v  -| v| -  -  -  -  v  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


kas tvaṃ keyaṃ ca te bhrātaḥ kva yāsīti ca tatra taiḥ /
pṛṣṭaḥ sa dhūrtas tān evam uvāca skhalitākṣaram // SoKss_10,8.73 //
% -| -| -  -| v| -| -  -| % A pathyā
% v| -  -  v| v| -  v| -  % B correct
% -  -| v| -  -| -| -  v| % C ma-vipulā
% v  -  -| v  v  -  v  -  % D correct


grāmyo 'hameṣā bhāryā me yāmītaḥ śvāśuraṃ gṛham /
bhakṣyakośalikā ceyamānītā tatkṛte mayā // SoKss_10,8.74 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


saṃbhāṣaṇac ca yūyaṃ me saṃjātāḥ suhṛdo 'dhunā /
tadardhaṃ tatra neṣyāmi bhakṣyāṇāmardhamastu vaḥ // SoKss_10,8.75 //
% -  -  v  -| v| -  -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


ity uktvā bhakṣyamekaikaṃ sa dadau teṣu rakṣiṣu /
te hasanto gṛhītvaiva bhuñjate smākhilā api // SoKss_10,8.76 //
% -| -  -| -  v  -  -  -| % A pathyā
% v| v  -| -  v| -  v  -  % B correct
% -| v  -  -| v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tena rakṣiṣu dhattūramohiteṣveṣu so 'gnisāt /
niśi cakre ghaṭo dehaṃ karparasyāhṛtendhanaḥ // SoKss_10,8.77 //
% -  v| -  v  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


gate tasmims tataḥ prātar buddhvā rājā nivārya tān /
vimūḍhān sthāpayām āsa rakṣiṇo 'nyānuvāca ca // SoKss_10,8.78 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


rakṣyāṇyasthīnyapīdānīṃ yastānyādātumeṣyati /
sa yuṣmābhir grahītavyo bhakṣyaṃ kiṃcic ca nānyataḥ // SoKss_10,8.79 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v| -  -  -| v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


iti rājñoditāste ca sāvadhānā divāniśam /
tatrāsanrakṣiṇastaṃ ca vṛttāntaṃ bbubudhe ghaṭaḥ // SoKss_10,8.80 //
% v  v| -  -  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tataḥ sa caṇḍikādattamohamantraprabhāvavit /
mittraṃ pravrājakaṃ kaṃciccakārāśvāsaketanam // SoKss_10,8.81 //
% v  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tatra gatvā samaṃ tena pravrājā mantrajāpinā /
rakṣiṇo mohayitvā tān karparāsthīni so 'grahīt // SoKss_10,8.82 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


kṣiptvā ca tāni gaṅgāyāmetyākhyāya yathākṛtam /
rājaputryā samaṃ tasthau sukhaṃ pravrājakānvitaḥ // SoKss_10,8.83 //
% -  -| v| -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


rājāpi so 'sthiharaṇaṃ buddhvā tadrakṣimohanam /
ā sutāharaṇātsarvaṃ mene tadyogiceṣṭitam // SoKss_10,8.84 //
% -  -  v| -| v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


yenedaṃ yoginākāri tanayāharaṇādi me /
dadāmi tasmai rājyārdhamabhivyaktiṃ sa yāti cet // SoKss_10,8.85 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% v  -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -  -  -| v| -  v| -  % D correct


iti rājā svanagare dāpayām āsa ghoṣaṇāsm /
tāṃ śrutvā caicchadātmānaṃ ghaṭo darśayituṃ tadā // SoKss_10,8.86 //
% v  v| -  -| v  v  v  -| % A na-vipulā
% -  v  -| -  v| -  v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


maivaṃ kṛthā na kāryo 'sminviśvāsaśchadmaghātini /
rājñītyavāryata tayā rājaputryā tataś ca saḥ // SoKss_10,8.87 //
% -  -| v  -| v| -  -| -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v| v  -| % C na-vipulā
% -  v  -  -| v  -| v| -  % D correct


athodbhedabhayāttena sākaṃ pravrājakena saḥ /
ghaṭo deśāntaraṃ yāyādrājaputryā tayā yutaḥ // SoKss_10,8.88 //
% v  -  -  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


mārge ca rājaputrī sā pravrājaṃ taṃ raho 'bravīt /
ekena dhvaṃsitānyena bhraṃśitāsmy amunā padāt // SoKss_10,8.89 //
% -  -| v| -  v  -  -| -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


taccauraḥ sa mṛto nāyaṃ ghaṭo me tvaṃ bahupriyaḥ /
ity uktvā tena saṃgamya sā viṣeṇāvadhīddhaṭam // SoKss_10,8.90 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  -| -| -| v  -  v  -  % B correct
% -| -  -| -  v| -  -  v| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


tatastena samaṃ yāntī pāpā pravrājakena sā /
dhanadevābhidhānena saṃjagme vaṇijā pathi // SoKss_10,8.91 //
% v  -  -  v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


ko 'yaṃ kapālī tvaṃ preyānmamety uktvā yayau samam /
vaṇijā tena saṃsuptaṃ sā pravrājaṃ vihāya tam // SoKss_10,8.92 //
% -| -| v  -  -| -| -  -  % A ma-vipulā, pādas compounded?
% v  -| -  -| v  -| v  -  % B correct
% v  v  -| -  v| -  -  -| % C pathyā
% -| -  -  -| v  -  v| -  % D correct


pravrājakaś ca sa prātaḥ prabuddhaḥ samacintayat /
na sneho 'sti na dākṣiṇyaṃ strīṣvaho cāpalādṛte // SoKss_10,8.93 //
% -  -  v  -| v| -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -| -  -| v| v| -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


yadviśvāsyāpi māṃ pāpā hṛtārthā ca palāyitā /
saiṣa lābho 'thavā yanna hato 'smi ghaṭavattayā // SoKss_10,8.94 //
% -  -  -  -  v| -| -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  v| -  -| v  -| -  v| % C pathyā
% v  -| v| v  v  -  v  -  % D correct


ityālocya nijaṃ deśaṃ yayau pravrājako 'tha saḥ /
vaṇijā saha taddeśaṃ prāptā rājasutāpi sā // SoKss_10,8.95 //
% -  -  -  v| v  -| -  -| % A pathyā
% v  -| -  -  v  -| v| -  % B correct
% v  v  -| v  v| -  -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


praveśayāmi sahasā bandhakīṃ kim imāṃ gṛham /
iti svadeśaprāptaś ca dhanadevo vicintayan // SoKss_10,8.96 //
% v  -  v  -  v| v  v  -| % A na-vipulā
% -  v  -| v| v  -| v  -  % B correct
% v  -| v  -  -  -  -| v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  -| v  -  v  -  % D correct


vaṇiktatra kilaikasyā vṛddhayā veśma yoṣitaḥ /
praviveśa tayā sākaṃ rājaputryā dinātyaye // SoKss_10,8.97 //
% v  -  -  v| v  -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatra naktaṃ sa vṛddhāṃ tāṃ papracchāparijānatīm /
dhanadevavaṇiggehavārtām ambeha vetsi kim // SoKss_10,8.98 //
% -  v| -  -| v| -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v| -  % D correct


tac chrutvā sābravīdvṛddhā kā vārtā yatra tatra sā /
puṃsā navanavenaiva tadbhāryā ramate sadā // SoKss_10,8.99 //
% -| -  -| -  v  -  -  -| % A pathyā
% -| -  -| -  v| -  v| -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


carmapeṭā gavākṣeṇa rajjvā tatra hi lambyate /
nasktaṃ viśati yastasyāṃ sa evāntaḥ praveśyate // SoKss_10,8.100 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% -  -| v  v  v| -  -  -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


niṣkālyate tathaivātra paścimāyāṃ punarniśi /
pānamattā ca sā naiva nibhālayati kiṃcana // SoKss_10,8.101 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v| -| -  v| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


eṣā ca tatsthitiḥ khyātiṃ nagare 'trākhile gatā /
bahukālo gato 'dyāpi na cāyāti sa tatpatiḥ // SoKss_10,8.102 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% v| -  -  v| v| -  v  -  % D correct


etadvṛddhāvacaḥ śrutvā dhanadevastadaiva saḥ /
yuktya nirgatya tatrāgātsāntarduḥkhaḥ sasaṃśayaḥ // SoKss_10,8.103 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -  v| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


dṛṣṭvā sa tatra dāsībhiḥ peṭāṃ rajjvavalambitām /
viveśa sa tatastābhir utkṣipyāntaranīyata // SoKss_10,8.104 //
% -  -| v| -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v| v| v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


praviṣṭaḥ sa tayāliṅgya śayyāṃ ninye madāndhayā /
avijñātaḥ svagehinyā haṭhātkṣībatvamūḍhayā // SoKss_10,8.105 //
% v  -  -| v| v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


riraṃsā tasya yāvac ca nāsti taddoṣadarśanāt /
tāvat sā madadoṣeṇa nidrāṃ tadgehinī yayau // SoKss_10,8.106 //
% v  -  -| -  v| -  -| v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| -| v  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


niśānte ca sa dāsībhiḥ satvaraṃ rajjupeṭayā /
gavākṣeṇa bahiḥ kṣiptaḥ khinno vaṇigacintayat // SoKss_10,8.107 //
% v  -  -| v| v| -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


alaṃ me gṛhamohena gṛhe nāryo nibandhanam /
tāsāmevedṛśī vārtā tasmāc chreyo vanaṃ param // SoKss_10,8.108 //
% v  -| -| v  v  -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


iti niścitya saṃtyajya sa tāṃ rājasutāmapi /
dhanadevaḥ pravavṛte gantuṃ dūraṃ vanāntaram // SoKss_10,8.109 //
% v  v| -  -  v| -  -  v| % A pathyā
% v| -| -  v  v  -  v  -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


gacchatas tasya mārge ca milito mittratāmagāt /
brāhmaṇo rudrasomākhyaḥ pravāsādagataścirāt // SoKss_10,8.110 //
% -  v  -| -  v| -  -| v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


sa tenoktaḥ svavṛttāntaṃ svabhāryāśaṅkito dvijaḥ /
tenaiva vaṇijā sākaṃ sāyaṃ svagrāmamāsadat // SoKss_10,8.111 //
% v| -  -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatra svabhavanopānte gopaṃ dṛṭvā nadītaṭe /
mādyantam iva gāyantaṃ narmaṇā pṛcchati sma saḥ // SoKss_10,8.112 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% -  v  -| -  v  -| v| -  % D correct


gopa te taruṇī kācitkaccidastyanurāgiṇī /
yenaivaṃ gāyasi madān manyamānas tṛṇaṃ jagat // SoKss_10,8.113 //
% -  v| -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  -| -  v  v| v  -| % C na-vipulā
% -  v  -  -| v  -| v  -  % D correct


tac chrutvā so 'hasadgopo gopyaṃ vastu kiyanmayā /
ciraviproṣitasyeha rudrasomadvijanmanaḥ // SoKss_10,8.114 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


grāmādhipasya taruṇīmahaṃ bhāryāṃ sadā bhaje /
praveśayati taddāsī strīveṣaṃ tadgṛhe 'tra mām // SoKss_10,8.115 //
% -  -  v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -| -  -| v  -| v  -  % B correct
% v  -  v  v  v| -  -  -| % C pathyā
% -  -  -| -  v  -| v| -  % D correct


etadgopālataḥ śrutvā manyumantarnigṛhya ca /
tattvaṃ jijñāsamānastaṃ rudrasomo jagāda saḥ // SoKss_10,8.116 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


yadyevamatithiste 'haṃ svaveṣaṃ dehyamuṃ mama /
yāvattvam iva tatrādya yāmyahaṃ kautukaṃ hi me // SoKss_10,8.117 //
% -  -  v  v  v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v| v  v| -  -  v| % C pathyā
% -  v  -| -  v  -| v| -  % D correct


evaṃ kuru gṛhāṇemaṃ madīyaṃ kālakambalam /
laguḍaṃ cāsva caiveha taddāsī yāvadeṣyati // SoKss_10,8.118 //
% -  -| v  v| v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -| -  v| -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


madbuddhyā ca tayāhūya svair aṃ dattāṅganāmbaraḥ /
naktaṃ tatra vrajāhaṃ ca viśrāmyāmi niśāmimām // SoKss_10,8.119 //
% -  -  -| v| v  -  -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


evam uktavatastasmādgopāllaguḍakambalau /
gṛhītvā rudrasomo 'tra tadveṣeṇa sa tasthivān // SoKss_10,8.120 //
% -  v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


gopaś ca vaṇijā sākaṃ dhanadevena tena saḥ /
dūre tatra manāk tasthau dāsī sā cāyayau tataḥ // SoKss_10,8.121 //
% -  -| v| v  v  -| -  -| % A pathyā
% v  v  -  -  v| -  v| -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


sā taṃ tamasi tūṣṇīkāmetya strīveṣaguṇṭhitam /
ehīty uktvā tato rudrasomaṃ gopadhiyānayat // SoKss_10,8.122 //
% -| -| v  v  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


sa ca nītaḥ svabhāryāṃ tāṃ dṛṣṭvā gopālabuddhitaḥ /
utthāyaiva kṛtāśleṣāṃ rudrasomo vyacintayat // SoKss_10,8.123 //
% v| v| -  -| v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


saṃnikṛṣṭe nikṛṣṭe 'pi kaṣṭaṃ rajyanti kustriyaḥ /
pāpānuraktā yadiyaṃ gope 'pyāsannavartini // SoKss_10,8.124 //
% -  v  -  -| v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


iti dhyāyanmiṣaṃ kṛtvā tadaivāsphuṭayā girā /
nirgatyaiva viraktātmā dhanadevāntikaṃ yayau // SoKss_10,8.125 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


uktasvagṛhavṛttānto vaṇijaṃ tam uvāca saḥ /
tvayā sahāham apy emi vanaṃ yātu gṛhaṃ kṣayam // SoKss_10,8.126 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  v  -| v| v  -  v| -  % B correct
% v  -| v  -  v| -| -  v| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


ity ūcivān rudrasomo dhanadevavaṇik ca saḥ /
vanaṃ prati pratasthāte tadaiva saha tau tataḥ // SoKss_10,8.127 //
% -| -  v  -| -  v  -  -| % A ra-vipulā
% v  v  -  v  v  -| v| -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% v  -  v| v  v| -| v  -  % D correct


militaś ca tayor mārge dhanadevasuhṛcchaśī /
kathāsprasaṅgāt tau tasmai svavṛttāntaṃ śaśaṃsatuḥ // SoKss_10,8.128 //
% v  v  -| v| v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% v  -  -  -| v  -  v  -  % D correct


sa tac chrutvā śaśīrṣyāluścirāddeśāntarāgataḥ /
sāśaṅko 'bhūtsvagehinyāṃ nyastāyām apibhūgṛhe // SoKss_10,8.129 //
% v| -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


prakrāmaṃś ca samaṃ tābhyāṃ sāyaṃ sa svagṛhāntikam /
śaśī prāpa gṛhātithyaṃ tayoḥ kartumiyeṣa ca // SoKss_10,8.130 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  -| -  v| v  -  -  -| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


tāvac ca durgandhavaham kuṣṭhaśīrṇakarāṅghrikam /
tatrāpaśyat saśṛṅgāraṃ gāyantaṃ puruṣaṃ sthitam // SoKss_10,8.131 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


vismayāc ca tamaprākṣīdīdṛśaḥ ko bhavāniti /
kāmadevo 'hamasmīti kuṣṭhī so 'pi jagāda tam // SoKss_10,8.132 //
% -  v  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -| -| v| v  -  v| -  % D correct


kā bhrāntiḥ kāmadevastvaṃ rūpaśobhaiva vakti te /
ity uktaḥ śaśinā bhūyaḥ so 'vādīcchṛṇu vacmi te // SoKss_10,8.133 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% -| -  -  v  v| -  v| -  % D correct


iha dhūrtaḥ śaśī nāma dattaikaparicārikām /
bhāryāṃ nikṣipya bhūgehe serṣyo deśāntaraṃ gataḥ // SoKss_10,8.134 //
% v  v| -  -| v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tadbhāryayā vidhivaśādiha dṛṣṭasya me tayā /
arpitaḥ sadya evātmā madanākṛṣṭacittayā // SoKss_10,8.135 //
% -  -  v  -| v  v  v  -  % A na-vipulā, pādas compounded?
% v  v| -  -  v| -| v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


ayā samaṃ ca satataṃ rātrau rātrāvahaṃ rame /
pṛṣṭhe gṛhītvā taddāsī praveśayati tatra māsm // SoKss_10,8.136 //
% v  -| v  -| v| v  v  -| % A na-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  v  v  v| -  v| -  % D correct


tadbrūhi kiṃ na kāmo 'haṃ prāptiḥ kasyānyayoṣitām /
yaccitrākāradhāriṇyā bhāryāyāḥ śaśinaḥ priyaḥ // SoKss_10,8.137 //
% -  -  v| -| v| -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


etatkuṣṭhivacaḥ śrutvā śaśī nirghātadāruṇam /
duḥkhaṃ nigūhya jijñāsurniścayaṃ tam uvāca saḥ // SoKss_10,8.138 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| v| v  -  v| -  % D correct


satyaṃ bhavasi kāmastvaṃ tad evaṃ tvāhamarthaye /
tvattaḥ śrutāyām utpannaṃ tasyāṃ kautūhalaṃ mama // SoKss_10,8.139 //
% -  -| v  v  v| -  -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


tadadyaiva niśāṃ tatra tvadveṣeṇa viśāmy aham /
prasīdānvahalabhye 'rthe tavātra kiyatī kṣatiḥ // SoKss_10,8.140 //
% v  -  -  v| v  -| -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


ity uktaḥ śaśinā tena sa kuṣṭhī tam abhāṣata /
evamastu gṛhāṇemaṃ madveṣaṃ dehi me nijam // SoKss_10,8.141 //
% -| -  -| v  v  -| -  v| % A pathyā
% v| -  -| v| v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


tiṣṭhāham iva saṃveṣṭya pāṇipādaṃ ca vāsasā /
yāvadāyāti sā tasyā dāsī tamasi jṛmbhite // SoKss_10,8.142 //
% -  -  v| v  v| -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v  -  -  v| -| -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


madbuddhyā ca tayā pṛṣṭhe gṛhīto 'ham iva vraja /
ahaṃ hi pādavaikalyādgacchāmyatra tathā sadā // SoKss_10,8.143 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% v  -| v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -| v  -  % D correct


ity uktaḥ kuṣṭhinā so 'tha śaśī tadveṣamāsthitaḥ /
tatrāsīttatsahāyau tau kuṣṭhī cāsanvidūrataḥ // SoKss_10,8.144 //
% -| -  -| -  v  -| -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


athāgatya tayā kuṣṭhiveṣo dṛṣṭaḥ sa taddhiyā /
ehīty uktvā śaśī bhāryādāsyā pṛṣṭhe 'dhyaropyata // SoKss_10,8.145 //
% v  -  -  v| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


ninye ca naktaṃ sa tayā svabhāryāyāstato 'ntikam /
kuṣṭhijārapratīkṣiṇyāstasyastadbhūgṛhāntaram // SoKss_10,8.146 //
% -  -| v| -  -| v| v  -| % A bha-vipulā
% v  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tatrāndhakāre śocantīm aṅgasparśena tāṃ dhruvam /
svabhāryām eva niścitya sa vairagyamagācchaśī // SoKss_10,8.147 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -  -  v| -| v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% v| -  -  v  v  -  v  -  % D correct


tatas tasyāṃ prasuptāyāṃ nirgatyādṛṣṭa eva saḥ /
jagāma dhanadevasya rudrasomasya cāntikam // SoKss_10,8.148 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ākhyāya ca svavṛttāntaṃ tayoḥ khinno jagāda saḥ /
hā dhiṅnimnābhipātinyo lolā dūrānmanoramāḥ // SoKss_10,8.149 //
% -  -  v| -| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -| -  -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sukṣobhyā na striyaḥ śakyāḥ pātuṃ śvabhrāpagā iva /
yadeṣā bhūgṛhasthāpi bhāryā me kuṣṭhinaṃ gatā // SoKss_10,8.150 //
% -  -  -| -| v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tanmamāpi vanaṃ śreyo dhiggṛhāniti sa bruvan /
samaduḥkhavaṇigviprayutastāmanayanniśām // SoKss_10,8.151 //
% -  v  -  v| v  -| -  -| % A pathyā
% -  v  -  v  v| -| v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


prātastrayo 'pi sahitāḥ prasthitāste vanaṃ prati /
savāpīkatalaṃ prāpurdinānte pathi pādapam // SoKss_10,8.152 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% -  v  -  -| v  -| v  -  % B correct
% v  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v  v| -  v  -  % D correct


bhuktapītāś ca te rātrau tatrāruhya tarau sthitāḥ /
apaśyan pāntham āgatya suptam ekaṃ taror adhaḥ // SoKss_10,8.153 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


kṣaṇāc ca dadṛśurvāpīmadhyādaparamudgatam /
puruṣaṃ vidanodgīrṇasastrīkaśayanīyakam // SoKss_10,8.154 //
% v  -| v| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


upabhujya striyaṃ tāṃ sa suṣvāpa śayanīyake /
strī ca dṛṣṭvaiva saṃjagme pānthenotthāya tena sā // SoKss_10,8.155 //
% v  v  -  -| v  -| -| v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -| v| -  -  v| -  -  -| % C pathyā
% -  -  -  -  v| -  v| -  % D correct


kau yuvām iti pṛṣṭā ca ratānte tena sābravīt /
nāga eṣo 'ham etasya bhāryeyaṃ nāgakanyakā // SoKss_10,8.156 //
% -| v  -| v  v| -  -| v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v| -  -| v| -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


mābhūdbhayaṃ ca te yasmātpānthānāṃ navatirmayā /
navādhikopabhuktaiva pūritaṃ tu śataṃ tvayā // SoKss_10,8.157 //
% -  -  v  -| v| -| -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


evaṃ vadantīṃ tāṃ taṃ ca pānthaṃ devātprabudhya saḥ /
nāgo daṣṭvā mukhājjvālāṃ muktvā bhasmīcakāra tau // SoKss_10,8.158 //
% -  -| v  -  -| -| -| v| % A ma-vipulā
% -  -| -  -  v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


na śakyā rakṣituṃ yatra dehāntarnihitā api /
striyas tatra gṛhe tāsāṃ kā vārtā dhigdhigeva tāḥ // SoKss_10,8.159 //
% v| -  -| -  v  -| -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -| -  v| v  -| -  -| % C pathyā
% -| -  -| -  v  -  v| -  % D correct


iti nāge gate vāpīṃ bruvantas te trayo niśām /
śaśiprabhṛtayo nītvā nirvṛtāḥ prayayurvanam // SoKss_10,8.160 //
% v  v| -  -| v  -| -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tasmin maitryādyavikalacaturbhāvanābhyāsaśāntaiś
cittaiḥ samyaṅ niyatamatayaḥ sarvabhūteṣu saumyāḥ /
prāptāḥ siddhiṃ nirupamaparānandabhūmau samādhau
jagmur mokṣaṃ kṣapitatamasas te trayo 'pi krameṇa // SoKss_10,8.161 //
% -  -| -  -  v  v  v  v  v  -  -  v  -  -  v  -  -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -| -  -| v  v  v  v  v  -| -  v  -  -  v| -  -  % Mandākrāntā (4+6+7)
% -  -| -  -| v  v  v  v  v  -  -  v  -  -| v  -  -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -| -  -| v  v  v  v  v  -| -| v  -| -| v  -  -  % Mandākrāntā (4+6+7)


tā yoṣitas tu teṣāṃ nijapāpavipākajanitakaṣṭadaśāḥ /
acirād eva vinaṣṭā duṣṭā lokadvayabhraṣṭāḥ // SoKss_10,8.162 //
% -| -  v  -| v| -  -| v  v  -  v  v  -  v| v  v  v  -  v  v  -  %
% v  v  -| -  v| v  -  -| -  -| -  -  v  -  -  -  % Āryā (30+27 morae): pathyā


evaṃ mohaprabhavo rāgo na strīṣu kasya duḥkhāya /
tāsv eva vivekabhṛtāṃ bhavati virāgas tu mokṣāya // SoKss_10,8.163 //
% -  -| -  -  v  v  -| -  -| -| -  v| -  v| -  -  -  %
% -| -  v| v  -  v  v  -| v  v  v| v  -  -| v| -  -  -  % Āryā (30+27 morae): pathyā


iti gomukhataḥ kathāvinodaṃ
sacivācchaktiyaśaḥ samāgamotkaḥ /
punar eva sa vatsarājasūnuś
ciram ākarṇya śanair jagāma nidrām // SoKss_10,8.164 //
% v  v| -  v  v  -| v  -  v  -  -  %
% v  v  -  -  v  v  -| v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v| -  v| v| -  v  -  v  -  -  %
% v  v| -  -  v| v  -| v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake 'ṣṭamas taraṅgaḥ /


navamas taraṅgaḥ /

athānyedyuḥ punarimāṃ niśi prāgvadvinodayan /
naravāhanadattāya gomukho 'kathayatkathām // SoKss_10,9.1 //
% v  -  -  -| v  v  v  -| % A na-vipulā
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


babhūva nagare kvāpi bodhisattvāṃśasaṃbhavaḥ /
kasyāpyāḍhyasya vaṇijastanayo mṛtamāmṛkaḥ // SoKss_10,9.2 //
% v  -  v| v  v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


anyajāyāprasaktena pitrā tatpreritena saḥ /
nirasto vanavāsāya sabhāryo niragādgṛhāt // SoKss_10,9.3 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


svānujaṃ tu sahāyāntaṃ tadvatpitrā nirākṛtam /
aśāntacittamutsṛjya so 'nyenaiva pathā yayau // SoKss_10,9.4 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -| -  -  v| v  -| v  -  % D correct


prakrāmaṃś ca kramātprāpa nistoyatṛṇapādapām /
pātheyahīnaś caṇḍāṃśutaptāṃ marumahāṭavīm // SoKss_10,9.5 //
% -  -  -| -| v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tasyāṃ vrajansa saptāhaṃ bhāryāṃ klāntāṃ kṣudhā tṛṣā /
ajīvayatsvamāṃsāsraḥ pāpā tānyāharac ca sā // SoKss_10,9.6 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


aṣṭame 'hni saridvīcivācālaṃ girikānanam /
prāpa satphalasacchāyapādapaṃ snigdhaśādvalam // SoKss_10,9.7 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tatra saṃbhāvya bhāryāṃ tāṃ klāntāṃ mūlaphalāmbubhiḥ /
avātaradgirinadīṃ snātuṃ kallolamālinīm // SoKss_10,9.8 //
% -  v| -  -  v| -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


tasyāṃ dadarśa ca cchinnahastapādacatuṣṭayam /
hriyamāṇaṃ jalaughena puruṣaṃ trāṇakāṅkṣiṇam // SoKss_10,9.9 //
% -  -| v  -  v| -| -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


bahūpavāsaklānto 'pi tāṃ vigāhya nadīṃ tataḥ /
ujjahāra kṛpālus taṃ mahāsattvaḥ sa pūruṣam // SoKss_10,9.10 //
% v  -  v  -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -| v  -  v| v  -| v  -  % B correct
% -  v  -  v| v  -  -| -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


kenedaṃ te kṛtaṃ bhrātariti kāruṇikena ca /
tenāropya sthalaṃ pṛṣṭaḥ sa ruṇḍaḥ puruṣo 'bhyadhāt // SoKss_10,9.11 //
% -  -  -| -| v  -| -  v  % A pathyā, pādas compounded?
% v  v| -  v  v  -  v| -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


nikṛttahastacaraṇo nadyāṃ kṣipto 'smi śatrubhiḥ /
ditsubhiḥ kleśamaraṇaṃ tvayāhaṃ tūddhṛtas tataḥ // SoKss_10,9.12 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% v  -  -| -  v  -| v  -  % D correct


evam uktavatas tasya sa buddhvā vraṇapaṭṭikām /
dattvāhāraṃ mahāsattvaḥ snānādi vyadhitātmanaḥ // SoKss_10,9.13 //
% -  v| -  v  v  -| -  v| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tato mūlaphalāhāro bhāryāyukto 'tra kānane /
sa tasthau bodhisattvāṃśo vaṇikputrastapaścaran // SoKss_10,9.14 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ekadā phalamūlārthaṃ gate tasminsmarāturā /
tadbhāryā tena ruṇḍena reme rūḍhavraṇena sā // SoKss_10,9.15 //
% -  v  -| v  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


tatsasktā tena saṃmantrya bhartus tasya vadhaiṣiṇī /
yuktyā cakāra sānyedyurmāndyaṃ duścāriṇī mṛṣā // SoKss_10,9.16 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -| v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


śvabhre duravatāre 'tha sthitāṃ dustaranimnage /
darśayitvauṣadhiṃ pāpā patiṃ sā tam abhāṣata // SoKss_10,9.17 //
% -  -| v  v  v  -  -| -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -| -| v| v  -  v  -  % D correct


jīvāmyahaṃ tvayaiṣā cenmamānītā mahauṣadhiḥ /
jāne hyetāmihasthāṃ me svapne vakti sma devatā // SoKss_10,9.18 //
% -  -  v  -| v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tac chrutvā sa tathetyeva śvabhre tatrauṣadheḥ kṛte /
tṛṇaveṣṭitayā rajjvāvātarattarubaddhayā // SoKss_10,9.19 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


avatīrṇasya rajjuṃ tāṃ cikṣeponmucya tasya sā /
tataḥ sa patito nadyāṃ tayā jahre mahaughayā // SoKss_10,9.20 //
% v  v  -  -  v| -  -| -| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% v  -| v| v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


dūrāddavīyo nītvā ca tayā sukṛtarakṣitaḥ /
nadyā kasyāpi nagarasyāsanne so 'rpitastaṭe // SoKss_10,9.21 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% v  -| v  v  v  -  v  -  % B correct
% -  -| -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


tataḥ sa sthalamāruhya cintayanstrīviceṣṭitam /
jalāvagāhanaklānto viśaśrāma tarostale // SoKss_10,9.22 //
% v  -| -| v  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tasmin kāle ca nagare rājā tatra mṛto 'bhavat /
mṛte rājani cānādirdeśe tatredṛśī sthitiḥ // SoKss_10,9.23 //
% -  -| -  -| v| v  v  -| % A na-vipulā
% -  -| -  v| v  -| v  -  % B correct
% v  -| -  v  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


yanmaṅgalagajaḥ paurair bhrāmyamāṇaḥ kareṇa yam /
āropayati pṛṣṭhe sve so 'tra rājye 'bhiṣicyate // SoKss_10,9.24 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  v  v| -  -| -| % C pathyā
% -| v| -  -| v  -  v  -  % D correct


sa dhairyatuṣṭo dhāteva bhraman prāpto 'ntikaṃ gajaḥ /
utkṣipyāropayām āsa svapṛṣṭhe taṃ vaṇiksutam // SoKss_10,9.25 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -| v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tataḥ sa nagaraṃ nītvā rājye prakṛtibhiḥ kṣaṇāt /
vaṇiksuto 'bhiṣikto 'bhūdbodhisattvāṃśasaṃbhavaḥ // SoKss_10,9.26 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  -| v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


sa rājyaṃ prāpya karuṇāmuditākṣāntibhiḥ saha /
araṃsta na tu pāpābhiḥ strībhiś capalavṛttibhiḥ // SoKss_10,9.27 //
% v| -  -| -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% v  -  v| v| v| -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tadbhāryā sāpi niḥśaṅkā matvā taṃ ca nadīhṛtam /
babhrāmetastato jāraṃ ruṇḍaṃ pṛṣṭhe 'dhiropya tam // SoKss_10,9.28 //
% -  -  -| -  v| -  -  -| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


vair ikṛttāṅghrihasto 'yaṃ bhartā me 'haṃ pativratā /
bhikṣitvā jīvayāmyetaṃ tadbhikṣāṃ me prayacchata // SoKss_10,9.29 //
% -| v  -  -  v  -  -| -| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


iti sā bhikṣamāṇā ca grāme grāme pure pure /
rājyasthasyātmano bharturnagaraṃ prāpa tasya tat // SoKss_10,9.30 //
% v  v| -| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| -  v| -  v| -  % D correct


tathaiva bhikṣamāṇātra rājñas tasya krameṇa sā /
pativratety arcyamānā pauraiḥ śrutipathaṃ yayau // SoKss_10,9.31 //
% v  -  v| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| v  v  v  -| v  -  % D correct


ānāyayatsa rājā ca tāṃ pṛṣṭhārūḍharuṇḍikām /
kā sā pativratetyārātparijñāya ca pṛṣṭavān // SoKss_10,9.32 //
% -  -  v  -  v| -  -| v| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -| -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v| v| -  v  -  % D correct


sāhaṃ pativratā devetyaparijñāya sāpi tam /
bhartāram abravītpāpā rājaśrītejasā vṛtam // SoKss_10,9.33 //
% -  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v| -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tataḥ sa bodhisattvāṃśo hasanrājā jagāda tām /
dṛṣṭaṃ pativratātvaṃ te phalenedaṃ mayaiva ca // SoKss_10,9.34 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


svaraktamāṃsaṃ dattvāpi svīkartuṃ śaṅkitā na yā /
svenāviluptahastena bhartrā mānuṣarākṣasī // SoKss_10,9.35 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -| v| -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sā sadā raktamāṃsāni harantī bata me katham /
ruṇḍena vikalenāpi svīkṛtya vahanīkṛtā // SoKss_10,9.36 //
% -| v  -| -  v  -  -  v| % A pathyā
% v  -  -| v  v| -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


kiṃsvidūḍhaḥ sa bhartā yo nadyāṃ kṣiptastvayānaghaḥ /
karmaṇā tena vahase ruṇḍametaṃ bibharṣi ca // SoKss_10,9.37 //
% -  v  -  -| v| -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v| v  v  -| % C na-vipulā
% -  v  -  -| v  -  v| -  % D correct


ity udghāṭitavṛttaṃ taṃ parijñāya patiṃ tataḥ /
bhayātsā mūrcchitevābhūllikhiteva mṛteva ca // SoKss_10,9.38 //
% -| -  -  v  v  -  -| -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% v  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v| -  % D correct


kimetadbrūhi deveti so 'tha rājā sakautukaiḥ /
pṛṣṭo 'mātyair yathāvṛttaṃ tebhyaḥ sarvamavarṇayat // SoKss_10,9.39 //
% v  -  -  -  v| -  -  v| % A pathyā
% -| v| -  -| v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tato bhartṛgṛhaṃ buddhvā chittvā tāṃ karṇanāsikam /
kṛtvāṅkaṃ mantriṇo deśātsaruṇḍāṃ niravāsayan // SoKss_10,9.40 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


chinnanāsikayā ruṇḍaṃ bodhisattvaṃ nṛpaśriyā /
yuktaṃ sadṛśasaṃyogaṃ tadā vidhiradarśayat // SoKss_10,9.41 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


evaṃ duravadhāryaiva gatiścittasya yoṣitām /
daivasyevāvicārasya nīcaikābhimukhasya ca // SoKss_10,9.42 //
% -  -| v  v  v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


evaṃ cātyaktaśīlānāṃ sasattvānāṃ jitakrudhām /
tuṣṭvevācintitā eva svayamāyānti saṃpadaḥ // SoKss_10,9.43 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


ityākhyāya kathāṃ mantrī gomukhaḥ punareva saḥ /
naravāhanadattāya kathāmetāmavarṇayat // SoKss_10,9.44 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ko 'pyāsīdbodhisattvāṃśo vane kvāpi kṛtoṭajaḥ /
karuṇaikāgrahṛdayo mahāsattvastapaścaran // SoKss_10,9.45 //
% -| -  -  -  v  -  -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


sa tatra jantūn āpannān piśācāṃś ca samuddharan /
aparāṃś ca jalair annaiḥ svaprabhāvād atarpayat // SoKss_10,9.46 //
% v| -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| v| v  -  v  -  % B correct
% v  v  -| v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ekadānyopakārārthaṃ bhramanso 'trāṭavībhuvi /
mahāntaṃ kūpamadrākṣīttadantaś ca dadau dṛśam // SoKss_10,9.47 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v| v  -| v  -  % D correct


tāvac ca strī tadantaḥsthā taṃ dṛṣṭvoccair abhāṣata /
bho mahātmannahaṃ nārī siṃhaḥ svarṇaśikhaḥ khagaḥ // SoKss_10,9.48 //
% -  -| -| -| v  -  -  -| % A pathyā
% -| -  -  -| v  -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


bhujagaś ceti catvāraḥ kūpe 'tra rajanau vayam /
patitās tad ataḥ kleśād uddhārāsmān kṛpāṃ kuru // SoKss_10,9.49 //
% v  v  -| -  v| -  -  -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% v  v  -| v| v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


etac chrutvā jagādaitāṃ striyaṃ yūyaṃ trayo yadi /
tamasāndhā nipatitāḥ khago 'tra patitaḥ katham // SoKss_10,9.50 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% v  -| v| v  v  -| v  -  % D correct


tathaivaiṣo 'pi patito vyādhajālena saṃyataḥ /
iti sāpi mahāsattvaṃ taṃ nārī pratyabhāṣata // SoKss_10,9.51 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% v  v| -  v| v  -  -  -| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


tatas tān sa tapaḥśaktyā yāvad uddhartum icchati /
tāvac chaśākas noddhartuṃ siddhis tasya tv ahīyata // SoKss_10,9.52 //
% v  -| -| v| v  -  -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -||v  -  v  -  % D correct


pāpeyaṃ strī dhruvaṃ siddhiretatsaṃbhāṣaṇāddhi me /
naṣṭā yatas tv atra tāvad yuktim anyāṃ karomy aham // SoKss_10,9.53 //
% -  -  -| -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v| -  % B correct
% -  -| v  -||-  v| -  -| % C ra-vipulā
% -  v| -  -| v  -| v  -  % D correct


iti saṃcintya rajjvā tāṃstṛṇāveṣṭitayākhilān /
ujjahāra mahāsattvaḥ sa kūpātkurvataḥ stutim // SoKss_10,9.54 //
% v  v| -  -  v| -  -| -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v| -  -  -  v  -| v  -  % D correct


savismayaś ca papracchas siṃhapakṣibhujaṃgamān /
vyaktā vāg vaḥ kathaṃ kīdṛgvṛttāntaś cocyatām iti // SoKss_10,9.55 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -| -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tataḥ siṃho 'bravīdvyaktavāco jātismarā vayam /
anyonyabādhakāścāsmadvṛttāntaṃ ca kramācchṛṇu // SoKss_10,9.56 //
% v  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


ity uktvā sa svavṛttāntaṃ siṃho vaktuṃ pracakrame /
asti vaidūryaśṛṅgākhyaṃ tuṣārādrau purottamam // SoKss_10,9.57 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


padmavegābhidhāno 'sti tatra vidyādhareśvaraḥ /
vajravegābhidhānaś ca putrastasyodapadyata // SoKss_10,9.58 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sa vajravego 'haṃkārī virodhaṃ yenakenacit /
sākaṃ śauryamadāccakre loke vaidyādhare vasan // SoKss_10,9.59 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


niṣedhataḥ pitus tasya yadā nāgaṇayadvacaḥ /
tadā pitā tamaśapanmartyaloke pateti saḥ // SoKss_10,9.60 //
% v  -  v  -| v  -| -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -| v  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -| v  -  v| -  % D correct


tato naṣṭamado bhraṣṭavidyaḥ śāpahato rudan /
vajravegaḥ sa pitaraṃ śāpāntaṃ tamayācata // SoKss_10,9.61 //
% v  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -| v| v  v  -| % C na-vipulā
% -  -  -| v  v  -  v  -  % D correct


tataḥ sa tatpitā padmavego dhyātvābravītkṣaṇāt /
bhuvi viprasuto bhūtvā kṛtvāpyevaṃ madaṃ punaḥ // SoKss_10,9.62 //
% v  -| v| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


pituḥ śāpāttataḥ siṃho bhūtvā kūpe patiṣyasi /
mahāsattvaś ca kṛpayā kaś cittvāmuddhariṣyati // SoKss_10,9.63 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% -| -  -  -  v  -  v  -  % D correct


tasya pratyupakāraṃ ca vidhāyāpadi mokṣyase /
śāpād asmād iti pitā śāpāntaṃ tasya sa vyadhāt // SoKss_10,9.64 //
% -  -| -  v  v  -  -| v| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% -  -| -  -| v  v| v  -| % C na-vipulā
% -  -  -| -  v| -| v  -  % D correct


atheha vajravego 'sau viprasyājani mālave /
haraghoṣābhidhānasya devaghoṣābhidhaḥ sutaḥ // SoKss_10,9.65 //
% v  -  v| -  v  -  -| -| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


sa tatrāpyakarodvair aṃ bahubhiḥ śauryagarvataḥ /
bahubhir ma kṛthā vairamiti taṃ cāvadatpitā // SoKss_10,9.66 //
% v| -  -  v  v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -| v| v  -| -  v  % C pathyā, pādas compounded?
% v  v| -| -  v  -  v  -  % D correct


akurvāṇaṃ vacas tasya śaptavān sa pitā krudhā /
śauryābhimānī durbuddhe siṃhastvaṃ bhava sāṃpratam // SoKss_10,9.67 //
% v  -  -  -| v  -| -  v| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -| v  v| -  v  -  % D correct


evaṃ tasya pituḥ śāpāddevaghoṣaḥ punaś ca saḥ /
vidyādharāvatāraḥ sansiṃho jāto 'tra kānane // SoKss_10,9.68 //
% -  -| -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v| -  % B correct
% -  -  v  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


tam imaṃ viddhi māṃ siṃhaṃ so 'haṃ daivādbhramanniśi /
kūpe 'dya patito 'muṣminmahāsattvoddhṛtastvayā // SoKss_10,9.69 //
% v| v  -| -  v| -| -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -| v| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tadyāmi tāvadāpac ca yadā syātkvāpi te tadā /
māṃ smarerupakāraṃ te kṛtvā mokṣye svaśāpataḥ // SoKss_10,9.70 //
% -  -  v| -  v  -  -| v| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ityūdīrya gate siṃhe bodhisattvena tena saḥ /
pṛṣṭaḥ suvarṇacūlo 'tha pakṣī svodantam abhyadhāt // SoKss_10,9.71 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


asti vidyādharādhīśo vajradaṃṣṭro himācale /
tasya devyāmajāyanta pañca kanyā nirantarāḥ // SoKss_10,9.72 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tataḥ sa haramārādhya tapasā prāptavānsutam /
rājā rajatadaṃṣṭrākhyaṃ jīvitādadhikapriyam // SoKss_10,9.73 //
% v  -| v| v  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


sa tena pitrā bālo 'pi vidyāḥ snehena lambhitaḥ /
vṛddhiṃ rajatadaṃṣṭro 'tra bandhunetrotsavo yayau // SoKss_10,9.74 //
% v| -  v| -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


ekadā bhaginīṃ jyeṣṭhāṃ nāmnā somaprabhāṃ ca saḥ /
gauryāḥ puraḥ piñjarakaṃ vādayantīmavaikṣata // SoKss_10,9.75 //
% -  v  -| v  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -| v  -| -  v  v  -| % C bha-vipulā
% -  v  -  -  v  -  v  -  % D correct


dehi piñjarakaṃ mahyaṃ vādayāmy aham apy adaḥ /
ityayācata tāṃ so 'tha bālatvādanubandhataḥ // SoKss_10,9.76 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -| v  v| -| v  -  % B correct
% -  v  -  v  v| -| -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sā tannādādyadā tasmai tadā cāpalataḥ svayam /
tasyāstatso 'pahṛtyaiva pakṣīvodapatan nabhaḥ // SoKss_10,9.77 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


sātha svasā tamaśapadyanme piñjarakaṃ haṭhāt /
hatvoḍḍīno 'si tatpakṣī svarṇacūlo bhaviṣyasi // SoKss_10,9.78 //
% -  -| v  -| v  v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tac chrutvā pādapatitenaitya sā tena yācitā /
svasā rajatadaṃṣṭreṇa tasya śāpāntam abravīt // SoKss_10,9.79 //
% -| -  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v| -| -  v| -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


pakṣī bhūtvāndhakūpe tvaṃ yadā mūḍha patiṣyasi /
uddhariṣyati kaścic ca tadā tvāṃ karuṇāparaḥ // SoKss_10,9.80 //
% -  -| -  -  v  -  -| -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  v  -  v  v| -  -| v| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


tasya kṛtvopakārāṃśaṃ śāpametaṃ tariṣyasi /
ity uktaḥ sa tayā bhrātā svarṇacūlaḥ khago 'jani // SoKss_10,9.81 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


sa eṣa svarṇacūlo 'haṃ pakṣī bhraṣṭo 'vaṭe niśi /
ihoddhṛto 'smi bhavatā tadidānīṃ vrajāmy aham // SoKss_10,9.82 //
% v| -  -| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  -| v| v  v  -| % C na-vipulā
% v  v  -  -| v  -| v  -  % D correct


āpadi tvaṃ smarermāṃ ca tava kṛtvā hyupakriyām /
śāpānmokṣye 'hamity uktvā so 'pi pakṣī yayau tataḥ // SoKss_10,9.83 //
% -  v  -| -| v  -  -| v| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -| v| -  -| v  -| v  -  % D correct


tataḥ sa bodhisattvena tena pṛṣṭo bhujaṃgamaḥ /
svodantaṃ kathayām āsa tasmāyatra mahātmane // SoKss_10,9.84 //
% v  -| v| -  v  -  -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -  -| v  v  -| -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


purā munikumāro 'hamabhūvaṃ kaśyapāśrame /
abhavattatra caiko me vayasyo muniputrakaḥ // SoKss_10,9.85 //
% v  -| v  v  v  -  -| v  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v| -  -| -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


ekadā cāvatīrṇe 'sminsaraḥ snātuṃ vayasyake /
taṭasthito 'hamadrākṣaṃ triphaṇaṃ sarpamāgatam // SoKss_10,9.86 //
% -  v  -| -  v  -  -| -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tena bhīṣayituṃ taṃ ca vayasyaṃ narmaṇā mayā /
tatsaṃmukhaṃ taṭānte sa baddho mantrabalādahiḥ // SoKss_10,9.87 //
% -  v| -  v  v  -| -| v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


kṣaṇātsnātvā taṭaṃ prāpto madvayasyo vilokya saḥ /
aśaṅkitaṃ mahāhiṃ taṃ trasto moham upāgamat // SoKss_10,9.88 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v  -| v  -  -| -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


cirādāśvāsitaḥ so 'tha mayā dhyānādavetya tat /
matkṛtaṃ trāsanaṃ kopācchapati sma sakhāpi mām // SoKss_10,9.89 //
% v  -  -  -  v  -| -| v| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  v  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| v| v  -  v| -  % D correct


gacchedṛgeva triphaṇaḥ sarpo bhava mahāniti /
anunīto 'tha śāpāntamṛṣiputraḥ sa me 'vadat // SoKss_10,9.90 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -| v  v| v  -  v  -  % B correct
% v  v  -  -| v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v| -| v  -  % D correct


sarpībhūtaṃ cyutaṃ kūpe yo 'sau tvāmuddhariṣyati /
tasyopakṛtyāvasare śāpamukto bhaviṣyasi // SoKss_10,9.91 //
% -  -  -  -| v  -| -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


ity uktvaiva gate tasminneṣo 'haṃ sarpatāṃ gataḥ /
uddhṛto 'smi tvayā cādya kūpāttadyāmi saṃprati // SoKss_10,9.92 //
% -| -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% -  v  -| -| v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


smṛtaścaityopakāraṃ te kṛtvā mokṣye svaśāpataḥ /
ity uktvā bhujage yāte strī svavṛttamavarṇayat // SoKss_10,9.93 //
% v  -  -  -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


ahaṃ kṣatriyaputrasya bhāryā rājopasevinaḥ /
śūrasya tyāgino yūnaścārurūpasya māninaḥ // SoKss_10,9.94 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


kṛto 'nyapuruṣāsaṅgo mayā tadapi pāpayā /
tadvijñāya sa bhartā me nigrahāyākaronmatim // SoKss_10,9.95 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -| v  v  v| -  v  -  % B correct
% -  -  -  v| v| -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sakhīmukhāc ca tadbuddhvā tadaibāhaṃ palāyitā /
rātrau vanaṃ praviṣṭedaṃ kūpabhraṣṭoddhṛtā tvayā // SoKss_10,9.96 //
% v  -  v  -| v| -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tvatprasādādidānīṃ ca gatvā jīvāmi kutracit /
bhūyāttanme dinaṃ yatra kuryāṃte pratyupakriyām // SoKss_10,9.97 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


ity uktvā bodhisattvaṃ taṃ kulaṭā nikaṭāttataḥ /
gotravardhanasaṃjñasya rājñaḥ sā nagaraṃ yayau // SoKss_10,9.98 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tasya saṃgatimutpādya parivārajanaiḥ saha /
tasthau rājamahādevyā dāsībhāvāśrayeṇa sā // SoKss_10,9.99 //
% -  v| -  v  v  -  -  v| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


tasyāpi bodhisattvasya tasyāḥ saṃbhāṣaṇātstriyāḥ /
nāvirāsīdvane naṣṭasiddhermūlaphalādikam // SoKss_10,9.100 //
% -  -  v| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tataḥ kṣuttṛṣṇayā klāntaḥ prāksa siṃhaṃ tamasmarat /
smṛtāgataḥ sa caitasya vyadhādvṛttiṃ mṛgāmiṣaiḥ // SoKss_10,9.101 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -  v  -| v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


kaṃcitkālaṃ sa tanmāṃsaiḥ prakṛtisthaṃ vidhāya tam /
kesarī so 'bravītkṣīṇaḥ saśāpo me vrajāmy aham // SoKss_10,9.102 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


ity uktvā siṃhatāṃ muktvā bhūtvā vidyādharaś ca saḥ /
jagāma tadanujñātastamāmantrya nijaṃ padam // SoKss_10,9.103 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  v| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -| v  -  % D correct


tataḥ sa bodhisattvāṃśo vṛttiglānaḥ punaḥ khagam /
sasmāra svarṇacūlaṃ tam upāgātso 'pi tatsmṛtaḥ // SoKss_10,9.104 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


āveditārtis tenāsau gatvānīya khagaḥ kṣaṇāt /
ratnābharaṇasaṃpūrṇāṃ dadau tasmai karaṇḍikām // SoKss_10,9.105 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -  v| v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


uvāca caitenārthena vṛttiḥ syāc chāśvatī tava /
mama jātaś ca śāpāntaḥ svasti te sādhayāmy aham // SoKss_10,9.106 //
% v  -  v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -| -  v  -| v  -  % B correct
% v  v| -  -| v| -  -  -| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


ity uktvā so 'pi bhūtvaiva vidyādharakumārakaḥ /
svalokaṃ nabhasā gatvā prāpa rājyaṃ nijātpituḥ // SoKss_10,9.107 //
% -| -  -| -| v| -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


so 'pi ratnāni vikretuṃ bodhisattvaḥ paribhraman /
tatprāpa nagaraṃ yatra sā strī kūpoddhṛtā sthitā // SoKss_10,9.108 //
% -| v| -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| v  v  -| -  v| % C pathyā
% -| -| -  -  v  -| v  -  % D correct


tatraikasyāś ca vṛddhāyā brāhmaṇyā vijane gṛhe /
nidhāya tānyābharaṇānyāpaṇaṃ yāvadeti sasḥ // SoKss_10,9.109 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  v| -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -| -  v  -  v| -  % D correct


tāvaddadarśa tām eva vane kūpātsamuddhṛtām /
striyaṃ saṃmukhamāyāntīṃ sāpi strī paśyati sma tam // SoKss_10,9.110 //
% -  -  v  -  v| -| -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -| -| -  v  -| v| -  % D correct


saṃbhāṣaṇe kṛte 'nyonyamatha sā strī kathākramāt /
svaṃ rājamahiṣīpārśvasthitamasmai nyavedayat // SoKss_10,9.111 //
% -  -  v  -| v  -| -  v  % A pathyā, pādas compounded?
% v  v| -| -| v  -  v  -  % B correct
% -| -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


so 'pi pṛṣṭasvavṛttāntastayā tasyai śaśaṃsa tām /
ratnābharaṇasaṃprāptiṃ svarṇacūlakhagādṛjuḥ // SoKss_10,9.112 //
% -| v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


nītvā cābharaṇaṃ tasyai vṛddhāveśmany adarśayat /
sāpi gatvā śaṭhā rājñyai svasvāminyai śaśaṃsa tat // SoKss_10,9.113 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tasyāś ca rājñyā gehāntaḥ svarṇacūlena pakṣiṇā /
nītaṃ chalena paśyantyā evābharaṇabhāṇḍakam // SoKss_10,9.114 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tac ca sā svapuraprāptaṃ rājñī tasyā mukhātstriyāḥ /
biddhvā viditavedyāyā rājānaṃ taṃ vyajijñapat // SoKss_10,9.115 //
% -| v| -| v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


rājāpi bodhisattvaṃ taṃ darśitaṃ kustriyā tayā /
ānāyayatsābharaṇaṃ bhṛtyair baddhvā gṛhāttataḥ // SoKss_10,9.116 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


paripṛcchya ca vṛttāntaṃ satyaṃ matvāpi tadvacaḥ /
sthāpayām āsa baddhaṃ taṃ gṛhītvābharaṇāny api // SoKss_10,9.117 //
% v  v  -  v| v| -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -| -  v| -  -| -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


sa bandhastho 'tra sasmāra bodhisattvo bhujaṃgamam /
ṛṣiputrāvatāraṃ tam upatasthe ca so 'pi tam // SoKss_10,9.118 //
% v| -  -  -| v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% v  v  -  -| v| -| v| -  % D correct


dṛṣṭvā ca taṃ sa pṛṣṭārthaḥ sarpaḥ sādhum abhāṣata /
gatvāhaṃ veṣṭayāmyetamā mūrdhāntaṃ mahīpatim // SoKss_10,9.119 //
% -  -| v| -| v| -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -| -  -  -| v  -  v  -  % D correct


na ca muñcāmyamuṃ yāvadāgatyokto 'smi na tvayā /
mokṣyāmyahaṃ nṛpaṃ sarpāditi tvaṃ ca vaderiha // SoKss_10,9.120 //
% v| v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -| v| -| v  -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -| -| v| v  -  v  -  % D correct


tvayyāgate tvadvacasā mokṣyāmy ahamato nṛpam /
manmuktaścaiṣa rājā te svarājyārdhaṃ pradāsyati // SoKss_10,9.121 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -  -  v| -  -| -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ity uktvā taṃ sa gatvaiva pariveṣṭitavānahiḥ /
rājānamāsta caitasya mūrdhni kṛtvā phaṇatrayam // SoKss_10,9.122 //
% -| -  -| -| v| -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


hā hā daṣṭo 'hinā rājetyākrandati jane 'tha saḥ /
bodhisattvo 'bravīdrakṣāmyahaṃ nṛpamaheriti // SoKss_10,9.123 //
% -| -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v| v  -| v| -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


śrutavadbhiś ca tadvākyaṃ vijñaptaḥ so 'nujīvibhiḥ /
ānāyya bodhisattvaṃ taṃ sarpākrānto 'bravīnnṛpaḥ // SoKss_10,9.124 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


yadi māṃ mocayasyasmātsarpāttatte dadāmy aham /
rājyārdhamantarasthāś ca tavaite mantriṇo 'tra me // SoKss_10,9.125 //
% v  v| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% v  -  -| -  v  -| v| -  % D correct


tac chrutvā bāḍhamity ukte mantribhiḥ sa jagāda tam /
bhujaṃgaṃ bodhisattvāṃśo muñca rājānamāśviti // SoKss_10,9.126 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  v  -| v| v  -  v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tatastenāhinā mukto rājyārdhaṃ nṛpatirdadau /
sa tasmai bodhisattvāya so 'pi svastho 'bhavatkṣaṇāt // SoKss_10,9.127 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v| -  -| -  v  -  -  v| % C pathyā
% -| -| -  -| v  -  v  -  % D correct


sarpaś ca kṣīṇaśāpaḥ san bhūtvā munikumārakaḥ /
sadasyākhyātavṛttānto jagāma nijamāśramam // SoKss_10,9.128 //
% -  -| -| -  v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


evaṃ niścitamabhyeti śubham eva śubhātmanām /
evaṃ cātikramo nāma kleśāya mahatāmapi // SoKss_10,9.129 //
% -  -| -  v  v  -  -  v| % A pathyā
% v  v| -  v| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


aviśvāsāspadaṃ caiva strīṇāṃ spṛśati nāśayam /
prāṇadānopakāro 'pi kiṃ tāsāmanyaducyate // SoKss_10,9.130 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -| -  -  -  v  -  v  -  % D correct


ityākhyāya kathāṃ vatsarājaputraṃ sa gomukhaḥ /
uvāca kathayāmyetāḥ punarmugdhakathāḥ śṛṇu // SoKss_10,9.131 //
% -  -  -  v| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


babhūva śramaṇaḥ kaścidvihāre kvāpi mūḍhadhīḥ /
sa rathyāyāṃ bhramañjātu śunā jānunyadaśyata // SoKss_10,9.132 //
% v  -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% v| -  -  -| v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


śvadaṣṭaḥ sa vihāraṃ svam upāgatya vyacintayat /
kiṃ vṛttaṃ jānuni tavetyekaikaḥ prakṣyatīha mām // SoKss_10,9.133 //
% v  -  -| v| v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -| -  -| -  v  v| v  -  % C na-vipulā, pādas compounded?
% -  -  -| -  v  -  v| -  % D correct


pratyāyayiṣyāmy evaṃ ca kiyato 'haṃ kiyac ciram /
tadupāyaṃ karomy atra sarvān bodhayituṃ sakṛt // SoKss_10,9.134 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% v  v  -| -| v  -| v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ityālocya samāruhya sa vihāropari drutam /
gṛhītvā granthimusalaṃ mūḍho bhikṣuravādayat // SoKss_10,9.135 //
% -  -  -  v| v  -  -  v| % A pathyā
% v| v  -  -  v  -| v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


akāraṇamakāle kiṃ granthiṃ vādayasīti tam /
śrutvāścasryeṇa militāḥ papracchuratha bhikṣavaḥ // SoKss_10,9.136 //
% v  -  v  v  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  -  v  v  v| -  v  -  % D correct


śunā me bhakṣitaṃ jānu tadekaikasya pṛcchataḥ /
bruve 'haṃ kiyadityevaṃ yūyaṃ saṃghaṭitā mayā // SoKss_10,9.137 //
% v  -| -| -  v  -| -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -| -| v  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tad budhyadhvaṃ samaṃ sarve jānu me paśyateti saḥ /
bhikṣūn pratyabravīd etāñ śvadaṣṭaṃ jānu darśayan // SoKss_10,9.138 //
% -| -  -  -| v  -| -  -| % A pathyā
% -  v| -| -  v  -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tataḥ pārśvopapīḍaṃ te samagrā bhikṣavo 'hasan /
kiyanmātre kṛto 'nena saṃrambho 'yaṃ kiyāniti // SoKss_10,9.139 //
% v  -| -  -  v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


ākhyātaḥ śramaṇo mūrkhaṣṭakkvamūrkho niśamyatāsm /
kadaryaḥ ko 'py abhūtkvāpi mūrkhaṣṭakko mahādhanaḥ // SoKss_10,9.140 //
% -  -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -||v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sabhāyaḥ sa sadā bhuṅkte saktūṃllavaṇavarjitān /
anyasyānnasya bubudhe naiva svādaṃ sa jātucit // SoKss_10,9.141 //
% v  -  -| v| v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  -| -  -| v| -  v  -  % D correct


ekadā prerito dhātrā sa bhāryām abravīnnijām /
kṣīriṇīṃ prati jātā me śraddhā tāmadya me paca // SoKss_10,9.142 //
% -  v  -| -  v  -| -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  v  -| v  v| -  -| -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


tatheti tasya sā bhāryā papāca kṣīriṇīṃ tadā /
tasthau cābhyantare guptaṃ sa ṭakkaḥ śayanaṃ śritaḥ // SoKss_10,9.143 //
% v  -  v| -  v| -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v| -  -| v  v  -| v  -  % D correct


dṛṣṭvā prāghuṇikaḥ kaścid atra me mā sma bhūditi /
tāvattasya suhṛddhūrtaṣṭakkastatraika yāyayau // SoKss_10,9.144 //
% -  -| -  v  v  -| -  v| % A pathyā
% -  v| -| -| v| -  v  -  % B correct
% -  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


kva te bharteti papraccha sa ca tāṃ tasya gehinīm /
sāpy adattotarā tasya prāviśadbharturantikam // SoKss_10,9.145 //
% v| -| -  -  v| -  -  v| % A pathyā
% v| v| -| -  v| -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ākhyātamittrāgamanā so 'pi bhāryāṃ jagāda tām /
upaviśyeha rudatī pādāvādāya tiṣṭha me // SoKss_10,9.146 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% -| v| -  -| v  -  v| -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% -  -  -  -  v| -  v| -  % D correct


bhartā me mṛta ityevaṃ vadeś ca suhṛdaṃ mama /
tato gate 'sminn āvābhyāṃ bhoktavyā kṣīriṇī sukham // SoKss_10,9.147 //
% -  -| -| v  v| -  -  -| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% v  -| v  -| -| -  -  -| % C ma-vipulā
% -  -  -| -  v  -| v  -  % D correct


ity uktā tena yāvat sā pravṛttā rodituṃ tadā /
tāvat praviśya so 'pṛcchatkimetaditi tāṃ suhṛt // SoKss_10,9.148 //
% -| -  -| -  v| -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  -  v| -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v| -| v  -  % D correct


bhartā mṛto me paśyeti tayāktaḥ sa vyacintayat /
kva pacantī mayā dṛṣṭā sukhitā kṣīriṇāmiyam // SoKss_10,9.149 //
% -  -| v  -| -| -  -  v| % A ma-vipulā
% v  -  -| -| v  -  v  -  % B correct
% v| v  -  -| v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


kvādhunaiva vipanno 'yametadbhartā vinā rujam /
nūnaṃ māṃ prāghunaṃ dṛṣṭvā kṛtamābhyāmidaṃ mṛṣā // SoKss_10,9.150 //
% -  v  -  v| v  -  -| v  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tanmayā naiva gantavyamityalocyopaviśya saḥ /
dhūrto hā mittra hā mittretyākrandaṃs tatra tasthivān // SoKss_10,9.151 //
% -  v  -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% -  -| -| -  v| -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


śrutākrandāḥ praviśyātra bāndhavā mṛtavatsthitam /
śmaśānaṃ bhautaṭakkaṃ taṃ netumāsansamudyatāḥ // SoKss_10,9.152 //
% v  -  -  -| v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


uttiṣṭha bāndhavair yāvadetair nītvā na dahyase /
ity upāṃśvavadatkarṇamūle bhāryā tadā ca tam // SoKss_10,9.153 //
% -  -  v| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -| v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v| -  % D correct


maivaṃ śaṭho 'yaṃ ṭakko me kṣīriṇīṃ bhoktumicchati /
nottiṣṭhāmi tad etasminn agate 'haṃ mṛto yadi // SoKss_10,9.154 //
% -  -| v  -| -| -  -| -| % A ma-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  v| v| -  -  -| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


prāṇebhyo 'py annamuṣṭirhi mādṛśānāṃ garīyasi /
iti pratyabravīdbhāryām upāṃśveva sa tāṃ jaḍaḥ // SoKss_10,9.155 //
% -  -  -||-  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -  -  v| v| -| v  -  % D correct


tatastena kumittreṇa nītvā taiḥ svajanaiś ca saḥ /
dahyamāno 'pi niśceṣṭo dadau nāmaraṇādvacaḥ // SoKss_10,9.156 //
% v  -  -  v| v  -  -  v| % A pathyā
% -  -| -| v  v  -| v| -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


evaṃ sa mūḍho vijahau prāṇānna kṣīriṇīṃ punaḥ /
kleśārjitaṃ ca bubhuje tasyānyair helayā dhanam // SoKss_10,9.157 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% -  -  -| -  v  -| v  -  % D correct


śrutaḥ kadaryaḥ śrūyantāmamī mārjārabhautakāḥ /
ujjayinyām upādhyāyo mugdhaḥ ko 'py abhavanmaṭhe // SoKss_10,9.158 //
% v  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -||v  v  -  v  -  % D correct


tatra nidrā na tasyābhūnmūṣakopadravānniśi /
tatkhinnastac ca suhṛde sa kasmaicidavarṇayast // SoKss_10,9.159 //
% -  v| -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -| v| v  v  -| % C na-vipulā
% v| -  -  v  v  -  v  -  % D correct


mārjāraṃ sthāpayānīya so 'tra khādati mūṣakān /
iti so 'pi suhṛdviprastamupādhyāyamabravīt // SoKss_10,9.160 //
% -  -  -| -  v  -  -  v| % A pathyā
% -| v| -  v  v| -  v  -  % B correct
% v  v| -| v| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


mārjāraḥ kīdṛśaḥ kvāste na sa dṛṣṭacaro mayā /
ity uktavatyupādhyāye taṃ suhṛtso 'bravītpunaḥ // SoKss_10,9.161 //
% -  -  -| -  v  -| -  -| % A pathyā
% v| v| -  v  v  -| v  -  % B correct
% -| -  v  -  v  -  -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


kācare locane tasya varṇaḥ kapiladhūsaraḥ /
pṛṣṭhe ca lomaśaṃ carma rathyāsvaṭati ceha saḥ // SoKss_10,9.162 //
% -  v  -| -  v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% -  -  v  v  v| -  v| -  % D correct


tadebhistvamabhijñānair anviṣyānāyayāśu tam /
mitra mārjāramity uktvā tatsuhṛtsa yayau gṛham // SoKss_10,9.163 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tataḥ śiṣyānupādhyāyaḥ sa jagāda jaḍo nijān /
abhijñānāni yuṣmābhiḥ śrutānyeva sthitair iha // SoKss_10,9.164 //
% v  -| -  -  v  -  -  -| % A pathyā
% v| v  -  v| v  -| v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tadanviṣyata mārjāraṃ rathyāsu tamiha kva cit /
tatheti te gatāḥ śiṣyās tatra bhremuritas tataḥ // SoKss_10,9.165 //
% v  -  -  v  v| -  -  -| % A pathyā
% -  -  v| v  v  -| v| -  % B correct
% v  -  v| -| v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tathāpi na tu tair dṛṣṭo mārjāraḥ sa kadācana /
athaikaṃ te baṭuṃ rathyāmukhādaikṣanta nirgatam // SoKss_10,9.166 //
% v  -  v| v| v| -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  -  -| -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


kācaraṃ netrayugale varṇe dhūsarapiṅgalam /
pṛṣṭhopari dadhānaṃ ca lomaśaṃ hariṇājinam // SoKss_10,9.167 //
% -  v  -| -  v  v  v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  v| v  -  -| v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


dṛṣṭvā taṃ saiṣa mārjāraḥ prāpto 'smābhir yathāśrutaḥ /
ityavaṣṭabhya taṃ ninyurupādhyāyāntikaṃ ca te // SoKss_10,9.168 //
% -  -| -| -  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v| -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v| -  % D correct


upādhyāyo 'pi mittroktair yuktaṃ mārjāralakṣaṇaiḥ /
dṛṣṭvā taṃ sthāpayām āsa rātrau tatra maṭhāntare // SoKss_10,9.169 //
% v  -  -  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


mārjāro nūnamastīti mene so 'pi baṭurjaḍaḥ /
mārjārākhyāṃ kṛtāṃ śṛṇvannātmanastair abuddhibhiḥ // SoKss_10,9.170 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


sa ca bhauto baṭuḥ śiṣyas tasya viprasya yena tat /
upādhyāyasya tasyoktaṃ maitryā mārjāralakṣaṇam // SoKss_10,9.171 //
% v| v| -  -| v  -| -  -| % A pathyā
% -  v| -  -  v| -  v| -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


prātaḥ so 'trāgato vipro baṭumantarvilokya tam /
iha kenāyamānīta iti bhautānuvāca tān // SoKss_10,9.172 //
% -  -| -| -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v| -  % D correct


śrutopalakṣaṇastvatto mārjāro 'smābhir eṣa saḥ /
ānīta ity upādhyāyo bhautaḥ śiṣyāś ca te 'vadan // SoKss_10,9.173 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v| -  % B correct
% -  -  v| -| v  -  -  -| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


tato vihasya so 'vādīdvipro mūḍhāḥ kva mānuṣaḥ /
kva ca tiryaksa mārjāraścatuṣpātpucchavānapi // SoKss_10,9.174 //
% v  -| v  -  v| -| -  -  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% v| v| -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tac chrutvā taṃ baṭuṃ muktvā te 'bruvanmandabuddhayaḥ /
tarhyanviṣyānayāmastaṃ mārjāraṃ tādṛśaṃ punaḥ // SoKss_10,9.175 //
% -| -  -| -| v  -| -  -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


evam uktavato mūḍhāñjanas tatra jahāsa tān /
ajñatā nāma kasyeha nopahāsāya jāyate // SoKss_10,9.176 //
% -  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  v| v  -  v| -  % B correct
% -  v  -| -  v| -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


mārjārabhautaḥ kathitaḥ śrūyantāmapare 'py amī /
āsīdbahūnāṃ mugdhānāṃ mukhyo mugdho maṭhe kva cit // SoKss_10,9.177 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -  -  v  v  -||v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -| v| -  % D correct


sa kenacid vācyamānād dharmaśāstrāt kadācana /
taḍāgakartur aśrauṣīd amutra sumahatphalam // SoKss_10,9.178 //
% v| -  v  -| -  v  -  -| % A ra-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tataḥ sa dhanasaṃpūrṇo vipulaṃ vāripūritam /
taḍāgaṃ kārayām āsa nātidūre nijānmaṭhāt // SoKss_10,9.179 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ekadā sa taḍāgaṃ taṃ draṣṭuṃ mugdhāgraṇīrgataḥ /
kenāpyutpāṭitānyasya pulināni vyalokayat // SoKss_10,9.180 //
% -  v  -| v| v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tathaivāgatya so 'nyedyurutkhātaṃ taṭamanyataḥ /
dṛṣṭvā tasya taḍāgasya sodvegaḥ samacintayat // SoKss_10,9.181 //
% v  -  -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  v| v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


prātaḥ prabhātād ārabhya sthāsyāmīhaiva vāsaram /
drakṣyāmi kaḥ karoty etad ity ālocya yayau prage // SoKss_10,9.182 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v| -| v  -| -  v| % C pathyā
% -| -  -  v| v  -| v  -  % D correct


anyedyuryāvadetyāste tāvattatra dadarśa saḥ /
divo 'vatīrya śṛṅgābhyāṃ khanantaṃ vṛṣabhaṃ taṭam // SoKss_10,9.183 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


divyo vṛṣo 'yaṃ tatkiṃ na divaṃ yāmi sahāmunā /
ity upetya vṛṣasyāsya hastābhyāṃ pucchamagrahīt // SoKss_10,9.184 //
% -  -| v  -| -| -  -| v| % A ma-vipulā
% v  -| -  v| v  -  v  -  % B correct
% -| v  -  v| v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tataḥ pucchāgralagnaṃ taṃ bhautamutkṣipya vegataḥ /
kṣaṇānnināya kailāsaṃ svaṃ dhāma bhagavānvṛṣaḥ // SoKss_10,9.185 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -| -  v| v  v  -  v  -  % D correct


tatra divyāni bhakṣyāṇi modakādīny avāpya saḥ /
bhuñjāno nyavasad bhauto dināni katicit sukhaṃ // SoKss_10,9.186 //
% -  v| -  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


gatātagāni kurvāṇaṃ sa dṛṣṭvā taṃ mahāvṛṣam /
acintayata bhautānāṃ mukhyo daivena mohitaḥ // SoKss_10,9.187 //
% v  -  v  -  v| -  -  -| % A pathyā
% v| -  -| -| v  -  v  -  % B correct
% v  -  v  v  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


gacchāmi vṛṣapucchāgralagnaḥ paśyāmi bāndhavān /
kathayitvādbhutamidaṃ tathaivaiṣyāmyahaṃ punaḥ // SoKss_10,9.188 //
% -  -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -| v  -  % D correct


iti saṃcintya vṛṣabhasyaikadopetya tasya saḥ /
ālambya gacchataḥ pucchamāgādbhauto bhuvastalam // SoKss_10,9.189 //
% v  v| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% -  -  v| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tataḥ prāpto maṭhe bhautair anyair āśliṣya tatsthitaiḥ /
kva gato 'sīti pṛṣṭastaṃ svavṛttāntaṃ śaśaṃsa saḥ // SoKss_10,9.190 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v| v  -| -  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tataḥ sarve śrutāścasryā bhautāste prārthayanta tam /
prasīda naya tatrāsmānapi bhojaya modakān // SoKss_10,9.191 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% v  -  v| v  v| -  -  -  % C pathyā, pādas compounded?
% v  v| -  v  v| -  v  -  % D correct


tac chrutvā sa tathetyetānyuktimuktvāpare dine /
taḍāgopāntamanayatsa ca tatrāyayau vṛṣaḥ // SoKss_10,9.192 //
% -| -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v| v| -  -  v  -| v  -  % D correct


jagrāha tasya lāṅgūlaṃ mukhyaḥ pāṇidvayena saḥ /
tasyāspyagṛhṇāccaraṇāvanyastasyāpi cetaraḥ // SoKss_10,9.193 //
% -  -  v| -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


ityanyonyāṅghrilagnaistair bhautair yāvac ca śṛṅkhalā /
racitā sa vṛṣastāvadutpapāta javānnabhaḥ // SoKss_10,9.194 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  v  -| v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


yāti tasmiṃś ca vṛṣabhe lāṅgūlālambibhautake /
mukhyabhautaṃ tamaprākṣīdeko bhauto 'tha daivataḥ // SoKss_10,9.195 //
% -  v| -  -| v| v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


śraddhāmākhyāhi nastāvadyatheṣṭasulabhā divi /
kiyatpramāṇā bhavatā modakā bhakṣitā iti // SoKss_10,9.196 //
% -  -  -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| -  v  -| v  -  % D correct


tato bhraṣṭānusaṃdhāno vṛṣapucchaṃ vimucya tam /
padmākārau karau kṛtvā saṃśliṣṭau bhautanāyakaḥ // SoKss_10,9.197 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


iyatpramāṇā ity āśu yāvat tān prativakti saḥ /
tāvat so 'nye ca te sarve khān nipatya vipedire // SoKss_10,9.198 //
% v  -  v  -  -| -| -  v| % A ma-vipulā
% -  -| -| v  v  -  v| -  % B correct
% -  -| -| -| v| -| -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


vṛṣaḥ prāyāc ca kailāsaṃ jano dṛṣṭvā jahāsa ca /
doṣāya nirvimarśaivaṃ bhautapraśnottarakriyā // SoKss_10,9.199 //
% v  -| -  -| v| -  -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


śrutā dyugāmino bhautāḥ śrūyatāmaparo 'py ayam /
kaścidbhauto visasmāra mārgaṃ mārgāntaraṃ vrajan // SoKss_10,9.200 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -||v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tarornadītaṭasthasya gacchāsyoparivartmanā /
ity ucyate sma panthānaṃ paripṛcchañjanaiś ca saḥ // SoKss_10,9.201 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -| -  v  -| v| -  -  -| % C pathyā
% v  v  -  -  v  -| v| -  % D correct


tatas tasya taroḥ pṛṣṭhaṃ gatvārūḍhaḥ sa mūḍhadhīḥ /
etatpṛṣṭhena me panthā upadiṣṭo janair iti // SoKss_10,9.202 //
% v  -| -  v| v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  -  -  v| -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tatpṛṣṭhe sarpataścāsya bharātparyantavartinī /
śākhā nanāma yatnena papātālambya naiṣa tām // SoKss_10,9.203 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% v  -  -  -  v| -  v| -  % D correct


tāmālambya sthito yāvattāvattenāyayau pathā /
āroheṇoparisthena nadyāṃ pītajalaḥ karī // SoKss_10,9.204 //
% -  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


taṃ dṛṣṭvā taruśākhāgralambhī bhautaḥ sa dīnavāk /
mahātmanmāṃ gṛhāṇeti hastyāroham uvāca tam // SoKss_10,9.205 //
% -| -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


hastyārohaś ca bhautaṃ tam avatārayituṃ taroḥ /
pādayor agrahīd dvābhyāṃ pāṇibhyām ujjhitāṅkuśaḥ // SoKss_10,9.206 //
% -  -  -  -| v| -  -| v| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tāvac ca nirgatya gate gaje bhautasya tasya saḥ /
lalambe pādayohastipako vṛkṣāgralambinaḥ // SoKss_10,9.207 //
% -  -| v| -  -  v| v  -| % A bha-vipulā
% v  -| -  -  v| -  v| -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tataḥ sa tvarayan bhauto hastyārohaṃ tam abhyadhāt /
yadi jānāsi tacchrighraṃ yat kiṃcid gīyatāṃ tvayā // SoKss_10,9.208 //
% v  -| -| v  v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


ito 'vatārayejjātu yacchrutvāgatya nau janaḥ /
patitāvanyathādhastāddharedāvāmiyaṃ nadī // SoKss_10,9.209 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


ity uktaḥ sa gajārohastena mañju tathā jagau /
yathā sa eva bhauto 'tra paritoṣamagātparam // SoKss_10,9.210 //
% -| -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  v| v  -| v  -  % B correct
% v  -| v| -  v| -  -| v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


sādhuvādaṃ ca sa dadadvismṛtyojjhitapādapaḥ /
dātuṃ prāvartata dvābhyāṃ hastābhyāṃ choṭikāṃ jaḍaḥ // SoKss_10,9.211 //
% -  v  -  -| v| v| v  -  % A na-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tatkṣaṇaṃ vinipatyaiva sahastyāroha eva saḥ /
nadyāṃ vipede mūrkhair hi saṅgaḥ kasyāsti śarmaṇe // SoKss_10,9.212 //
% -  v  -| v  v  -  -  v| % A pathyā
% v  -  -  -  v| -  v| -  % B correct
% -  -| v  -  -| -  -| v| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


ityākhyāya kathāṃ bhūyo vatseśvarasutāya saḥ /
gomukhaḥ kathayām āsa hiraṇyākṣakathāmimām // SoKss_10,9.213 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


astīha himavatkukṣau deśaḥ pṛthvīśiromaṇiḥ /
kaśmīra iti vidyānāṃ dharmasya ca niketanam // SoKss_10,9.214 //
% -  -  v| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% -  -  v| v| v  -  v  -  % D correct


tatrādhiṣṭhānamabhavaddhiraṇyapuranāmakam /
kanakākṣa iti khyātastasminrājā babhūva ca // SoKss_10,9.215 //
% -  -  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % D correct


tasya ratnaprabhādevyāṃ śaṃkarārādhanodbhavaḥ /
putro hiraṇyākṣa iti kṣmāpaterudapadyata // SoKss_10,9.216 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  -  v| v  -| % C bha-vipulā
% -  v  -  v  v  -  v  -  % D correct


sa jātu gulikākrīḍāṃ kurvan gulikayā chalāt /
tāpasīṃ rājatanayo mārgāyātām atāḍayat // SoKss_10,9.217 //
% v| -  v| v  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


sā tāpasī jitakrodhā rājaputraṃ vihasya tam /
yogīśvarī hiraṇyākṣam uvāca vikṛtānanā // SoKss_10,9.218 //
% -| -  v  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


svayauvanādikair īdṛg darpaś cet tava tāṃ yadi /
mṛgāṅkalekhām āpnoṣi bhāryāṃ tat kīdṛśo bhavet // SoKss_10,9.219 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  -| -| v  v| -| v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -| -  v  -| v  -  % D correct


tac chrutvā kṣamayitvā tāṃ rājaputraḥ sa pṛṣṭavān /
keṣā mṛgāṅkalekhākhyā bhagavatyucyatāmiti // SoKss_10,9.220 //
% -| -  -| v  v  -  -| -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tatas taṃ sābravīdasti śaśitejā iti śrutaḥ /
vidyādharendro himavatyacalendre mahāyaśāḥ // SoKss_10,9.221 //
% v  -| -| -  v  -  -  v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


mṛgāṅkalekhā tasyāsti tanayā varakanyakā /
rūpeṇa dyucarendrāṇā niśāsūnnidrakapradā // SoKss_10,9.222 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


sā cānurūpā bhāryā te tasyāstvamucitaḥ patiḥ /
ity uktaḥ siddhatāpasyā hiraṇyākṣo jagāda tām // SoKss_10,9.223 //
% -| -  v  -  -| -  -| -| % A ma-vipulā
% -  -  v  v  v  -| v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


kathaṃ bhagavati prāpyā mayā sā tarhi kathyatām /
tac chrutvā sā hiraṇyākṣaṃ taṃ yogeśvaryabhāṣata // SoKss_10,9.224 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% -| -  -| -| v  -  -  -| % C pathyā
% -| -  -  -  v  -  v  -  % D correct


gatvāhaṃ tvatkathākhyānādupalapsye tadāśayam /
āgatya cāham eva tvāṃ tatra neṣyāmyataḥ param // SoKss_10,9.225 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -  v| -  v| -  -| -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


ihāsti yo 'mareśākhyo devastatketane tvayā /
prātaḥ prāpsyāsmi nityaṃ hi tamarcitum upaimy aham // SoKss_10,9.226 //
% v  -  v| -| v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| -  -  v| -  -| v| % C pathyā
% v  -  v  v| v  -| v  -  % D correct


ity uktvā nabhasā prāyāttāpasī sā svasiddhitaḥ /
tasyā mṛgāṅkalekhāyā nikaṭaṃ tuhinācalam // SoKss_10,9.227 //
% -| -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tatra tasyai hiraṇyākṣaguṇān yuktyā śaśaṃsa sā /
tathā yathā divyakanyā sātyutkaivam uvāca tām // SoKss_10,9.228 //
% -  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% v  -| v  -| -  v  -  -| % C ra-vipulā
% -  -  -  v| v  -  v| -  % D correct


tādṛśaṃ cenna bhartāraṃ prāpnuyāṃ bhagavaty aham /
tanniṣphalena kiṃ kāryamamunā jīvitena me // SoKss_10,9.229 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  v  -  v| -| -  v  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v| -  % D correct


ityārūḍhasmarāveśā nītvā tatkathayā dinam /
mṛgāṅkalekhā tāpasyā sahovāsa tayā niśām // SoKss_10,9.230 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  v| v  -| v  -  % D correct


tāvat so 'pi hiraṇyākṣastaccintānītavāsaraḥ /
suptaḥ kathaṃcijjagade gauryā svapne niśākṣaye // SoKss_10,9.231 //
% -  -| -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


vidyādharaḥ san prāptas tvaṃ muniśāpena martyatām /
tāpasyāḥ karasaṃsparśādetasyā mokṣyase tataḥ // SoKss_10,9.232 //
% -  -  v  -| -| -  -| -| % A ma-vipulā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


mṛgāṅkalekhāṃ ca tatastāmāśu pariṇeṣyasi /
taccintā nātra kāryā te pūrvabhāryā hi sā tava // SoKss_10,9.233 //
% v  -  v  -  -| v| v  -  % A bha-vipulā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  -  -| -  v| -  -| -| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


ityādiśyaiva sā devī tiro 'bhūttasya so 'pi ca /
prabudhya prātar utthāya cakre snānādimaṅgalam // SoKss_10,9.234 //
% -  -  -  -  v| -| -  -| % A pathyā
% v  -| -  -  v| -| v| -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tato 'vareśvarasyāgre gatvā tasthau praṇamya tam /
yatra saṃketakaṃ tasya tāpasyā vihitaṃ tayā // SoKss_10,9.235 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


atrāntare ca katham apy āptanidrāṃ svamandire /
mṛgāṅkalekhām apitāṃ gaurī svapne samādiśat // SoKss_10,9.236 //
% -  -  v  -| v| v  v| -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


kṣīṇaśāpaṃ hiraṇyākṣaṃ jātaṃ vidyādharaṃ punaḥ /
karasparśena tāpasyāḥ patiṃ prāpsyasy alaṃ śucā // SoKss_10,9.237 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


ity uktvāntarhitāyāṃ ca devyāṃ prātaḥ prabudhya sā /
mṛgāṅkalekhā tāpasyai tasyai svapnaṃ śaśaṃsa tam // SoKss_10,9.238 //
% -| -  -  -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v| -  % D correct


sā tac chrutvaiva cāgatya bhūlokaṃ siddhatāpasī /
sthitaṃ kṣetre 'mareśasya hiraṇyākṣaṃ tam abhyadhāt // SoKss_10,9.239 //
% -| -| -  -  v| -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


ehi vaidyādharaṃ lokaṃ putrety uktvā kareṇa sā /
praṇataṃ taṃ samādāya bāhāvudapatan nabhaḥ // SoKss_10,9.240 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tāvat sa sa hiraṇyākṣo bhūtvā vidyādhareśvaraḥ /
smṛtvā śāpakṣayājjātiṃ tāpasīṃ tām abhāṣata // SoKss_10,9.241 //
% -  -| v| v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


himādrau vajrakūṭākhye pure jānīhi māmiyam /
vidyādharāṇāṃ rājānaṃ nāmnāpyamṛtatejasam // SoKss_10,9.242 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  v  v  v  -  v  -  % D correct


so 'hamullaṅghanakrodhācchāpaṃ prāpya purā muneḥ /
martyayonim upāgacchaṃ tvatkarasparśanāvadhim // SoKss_10,9.243 //
% -| v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śaptasya me tadā bhāryā yā duḥkhādajahattanum /
saiṣā mṛgāṅkalekhādya jātā pūrvapriyā mama // SoKss_10,9.244 //
% -  -  v| -| v  -| -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


idānīṃ ca tvayā sārdhaṃ gatvā prāpsyāmi tāmaham /
tvatkarasparśapūtasya śāntaḥ śāpo hi so 'dya me // SoKss_10,9.245 //
% v  -  -| -| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v| -| v| -  % D correct


iti bruvaṃstayā sākaṃ tāpasyā gaganena saḥ /
jagāmāmṛtatejāstaṃ himādriṃ dyucarādhipaḥ // SoKss_10,9.246 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


mṛgāṅkalekhām udyānasthitāṃ tatra dadarśa saḥ /
sāpy apaśyat tam āyāntaṃ tāpasyāveditaṃ tayā // SoKss_10,9.247 //
% v  -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -| -  v| v  -  v| -  % B correct
% -| v  -  -| v| -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


citraṃ śrutipathenādau praviśyānyonyamānasam /
anirgatyāpyaviśatāṃ dṛṣṭimārgeṇa tau punaḥ // SoKss_10,9.248 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v| -| v  -  % D correct


vivāhasiddhaye pitre tvayedaṃ kathyatāmiti /
ūce mṛgāṅkalekhātra tāpasyā prauḍhayā tayā // SoKss_10,9.249 //
% v  -  v  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tato lajjānatamukhī sā gatvā pitaraṃ nijam /
sakhīmukhena tatsarvaṃ bodhayām āsa tatkṣaṇam // SoKss_10,9.250 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -| -  -| v  v  -| v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


so 'pi svapne 'mbikādiṣṭastatpitā khecareśvaraḥ /
tamanaiṣītsvabhavanaṃ saṃmānyāmṛtatejasam // SoKss_10,9.251 //
% -| -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


dadau mṛgāṅkalekhāṃ ca tasmai tāṃ sa yathāvidhi /
kṛtodvāhaś ca taṃ vajrakūṭaṃ svaṃ prayayau puram // SoKss_10,9.252 //
% v  -| v  -  v  -  -| v| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% v  -  -  -| v| -| -  v  % C pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % D correct


tatra so 'mṛtatejāḥ svaṃ rājyaṃ prāpya sabhāryakam /
ānītaṃ siddhatāpasyā martyatvātpitaraṃ nijam // SoKss_10,9.253 //
% -  v| -| v  v  -  -| -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


kanakākṣaṃ tamabhyarcya bhogaiḥ prāpayya bhūtalam /
mṛgāṅkalekhayā sākaṃ tāmṛddhiṃ bubhuje ciram // SoKss_10,9.254 //
% v  v  -  -| v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


iti pūrvakarmavihitaṃ bhavitavyaṃ jagati yasya jantoryat /
tadayatnena sa purataḥ patitaṃ prāpnotyasādhyamapi // SoKss_10,9.255 //
% v  v| -  v  -  v  v  v  -| v  v  -  -| v  v  v| -  v| -  -  -  %
% v  v  -  -  v| v| v  v  -| v  v  -| -  -  v  -  v  v  -  % Āryā (30+27 morae): pathyā


evaṃ gomukhakathitāṃ śaktiyaśasyutsuko niśamya kathām /
śayane niśi naravāhanadatto nidrāmasau bheje // SoKss_10,9.256 //
% -  -| -  v  v  v  v  -| -  v  v  -  -  v  -| v  -  v| v  -  %
% v  v  -| v  v| v  v  -  v  v  -  -| -  -  v  -| -  -  % Āryā (30+27 morae): vipulā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake navamas taraṅgaḥ /


daśamas taraṅgaḥ /

tato 'nyedyuḥ punarnaktaṃ vinodārthaṃ sa gomukhaḥ /
naravāhanadattāya kathāmetāmavarṇayat // SoKss_10,10.1 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


dhāreśvarābhidhe śaive siddhakṣetre purāvasat /
upāsyamāno bahubhiḥ śiṣyaiḥ ko'pi mahāmuniḥ // SoKss_10,10.2 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  v| v  -  v  -  % D correct


so 'bravījjātu śiṣyānsvānyuṣmāsu yadi kenacit /
apūrvamīkṣitaṃ kiṃcicchrutaṃ vā tannivedyatām // SoKss_10,10.3 //
% -| v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % D correct


ity ukte tena muninā śiṣya eko jagāda tam /
mayā śrutamapūrvaṃ yattadākhyāmi niśamyatām // SoKss_10,10.4 //
% -| -  -| -  v| v  v  -| % A na-vipulā
% -  v| -  -| v  -  v| -  % B correct
% v  -| v  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


vijayākhyaṃ mahākṣetraṃ kaśmīreṣv asti śāṃbhavam /
tatra pravrājakaḥ kaścidāsīdvidyābhimānavān // SoKss_10,10.5 //
% v  v  -  -| v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


jayī sarvatra bhūyāsam ity āśaṃsan praṇamya saḥ /
śaṃbhuṃ pratasthe vādāya pravrāṭ pāṭaliputrakam // SoKss_10,10.6 //
% v  -| -  -  v| -  -  v| % A pathyā
% -| -  -  -| v  -  v| -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  v  v  -  v  -  % D correct


gacchaṃś ca mārge 'tikrāmanvanāni sarito girīn /
prāpyāṭavīṃ pariśrānto viśaśrāma tarostale // SoKss_10,10.7 //
% -  -| v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -  v| v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


kṣaṇāc ca vāpīśiśire tatra dūrādhvadhūsaram /
dadarśa dhārmikaṃ daṇḍakuṇḍikāhastamāgatam // SoKss_10,10.8 //
% v  -| v| -  -  v  v  -| % A bha-vipulā
% -  v| -  -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


kutastvaṃ kutra yāsīti niṣaṇṇo 'tra ca tena saḥ /
pravrājakena pṛṣṭastamityabhāṣita dhārmikaḥ // SoKss_10,10.9 //
% v  -  -| -  v| -  -  v| % A pathyā
% v  -  -| v| v| -  v| -  % B correct
% -  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v| -  v  -  % D correct


āgato 'haṃ sakhe vidyākṣetrātpāṭaliputrakāt /
kaśmīrānyāmi tatratyāñjetuṃ vādena paṇḍitān // SoKss_10,10.10 //
% -  v  -| -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


śrutvaitaddhārmikavacaḥ sa parivrāḍacintayat /
ihaiko na jito 'yaṃ cenmayā pāṭaliputrakaḥ // SoKss_10,10.11 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% v| v  -  -  v  -  v  -  % B correct
% v  -  -| v| v  -| -| -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


tat tatra gatvā jeṣyāmi katham anyān bahūn aham /
ity ālocya sa taṃ pravrāḍ ākṣipyāha sma dhārmikam // SoKss_10,10.12 //
% -| -  v| -  -| -  -  v| % A ma-vipulā
% v  v| -  -| v  -| v  -  % B correct
% -| -  -  v| v| -| -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


viparītamidaṃ kiṃ te vada dhārmika ceṣṭitam /
kva dhārmiko mumukṣustvaṃ kva vādī vyasanāturaḥ // SoKss_10,10.13 //
% v  v  -  v  v  -| -| -| % A pathyā
% v  v| -  v  v| -  v  -  % B correct
% v| -  v  -| v  -  -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


vādābhimānabandhena saṃsārānmokṣamicchasi /
śamayasyagninoṣmāṇaṃ śītaṃ haṃsi himena ca // SoKss_10,10.14 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


uttitīrṣasi pāṣāṇanāvā mūḍha mahodadhim /
vātena jvalitaṃ vahniṃ nivārayitumīhase // SoKss_10,10.15 //
% -  v  -  v  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


brāhmaṃ śīlaṃ kṣamā nāma kṣātramāpannarakṣaṇam /
mumukṣuśīlaṃ ca śamaḥ kalaho rakṣasāṃ smṛtam // SoKss_10,10.16 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% v  v  -| -  v  -| v  -  % D correct


tasmācchāntena dāntena bhavitavyaṃ mumukṣuṇā /
nirastadvandvaduḥkhena saṃsārakleśabhīruṇā // SoKss_10,10.17 //
% -  -  -  -  v| -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ataḥ śamakuṭhāreṇa cchindhīmaṃ bhavapādapam /
hetuvādābhimānāmbusekaṃ tasya tu mā sma dāḥ // SoKss_10,10.18 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v| v| -| v| -  % D correct


ity ukto dhārmikastena parituṣṭaḥ praṇamya tam /
gururbhavānmamety uktvā jagāma sa yathāgatam // SoKss_10,10.19 //
% -| -  -| -  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


pravrāḍḍhasansthito 'traiva tarumūle tadantarāt /
yakṣasyālāpamaśṛṇotkrīḍato bhāryayā saha // SoKss_10,10.20 //
% -  -  v  -  v  -| -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


karṇaṃ dadāti yāvac ca sa pravrāṭ tāvad atra saḥ /
yakṣaḥ puṣpasrajā bhāryāṃ narmaṇā tāmatāḍayat // SoKss_10,10.21 //
% -  -| v  -  v| -  -| v| % A pathyā
% -| -  -| -  v| -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tāvac ca mṛtakalpaṃ sā kṛtvātmānaṃ śaṭhā mṛṣā /
tasthau tatparivāraś ca muktākrando jhagityabhūt // SoKss_10,10.22 //
% -  -| v| v  v  -  -| -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


cirāccāgatajīveva sā dṛśāvudamīlayat /
kiṃ tvayā dṛṣṭamiti tāṃ yakṣo 'prākṣīttataḥ patiḥ // SoKss_10,10.23 //
% v  -  -  v  v  -  -  v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -| v  -| -  v  v  v| -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


atha mithyaiva sāvocattvayāhaṃ mālayā yadā /
abhyāhatā tadāpaśyaṃ kṛṣṇaṃ puruṣamāgatam // SoKss_10,10.24 //
% v  v| -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


pāśahastaṃ jvalannetraṃ prāṃśumūrdhvaśiroruham /
bhayānakaṃ nijacchāyāmalinīkṛtadiktaṭam // SoKss_10,10.25 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tena nītāhamabhavaṃ duṣṭena yamamandiram /
tyajitāsmi ca tatratyaistaṃ nivāryādhikāribhiḥ // SoKss_10,10.26 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% -  -  v| v  v  -  v  -  % B correct
% v  v  -  v| v| -  -  -  % C pathyā, pādas compounded?
% -| v  -  -  v  -  v  -  % D correct


evam tayokte yakṣiṇyā hasan yakṣo jagāda tām /
aho vinendrajālena strīṇāṃ ceṣṭā na vidyate // SoKss_10,10.27 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -| v  -  v| -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


ko mṛtyuḥ kusumāghātādāvṛttiḥ kā yamālayāt /
mūḍhe pāṭaliputrastrīvṛttānto 'nukṛtastvayā // SoKss_10,10.28 //
% -| -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tasmin hi nagare rāja yo 'sti siṃhākṣanāmakaḥ /
tadbhāryā mantrisenānīpurohitabhiṣagvadhūḥ // SoKss_10,10.29 //
% -  -| v| v  v  -| -  v| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


sahādāya trayodaśyāṃ śuklapakṣe kadācana /
sanāthīkṛtataddeśāmāgāddraṣṭuṃ sarasvatīm // SoKss_10,10.30 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tatra tanmārgamilitaiḥ sarvāḥ kubjāndhapaṅgubhiḥ /
vyādhitair ity ayācyanta bhūpālapramukhāṅganāḥ // SoKss_10,10.31 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


rogāturāṇāṃ dīnānāmauṣadhaṃ naḥ prayacchata /
yena mucyāmahe rogātkurutārtānukampanam // SoKss_10,10.32 //
% -  -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


samudralaharīlolo vidyutsphuritabhaṅguraḥ /
jīvaloko hy ayaṃ yātrādyutsavakṣaṇasundaraḥ // SoKss_10,10.33 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -||v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tadasāre 'tra saṃsāre sāraṃ dīneṣu yā dayā /
kṛpaṇeṣu ca yaddānaṃ guṇavān kva na jīvati // SoKss_10,10.34 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  v  -  v| v| -  -  -| % C pathyā
% v  v  -| v| v| -  v  -  % D correct


āḍhyasya kiṃ ca dānena suhitasyāśanena kim /
kiṃ ca ndanena śītāloḥ kiṃ dhanena himāgame // SoKss_10,10.35 //
% -  -  v| -| v| -  -  v| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -| -| v  -  v| -  -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


tadetānuddharata naḥ kṛpaṇānāmayāpadaḥ /
ity uktā vyādhitaistaistā nṛpabhāryādayo 'bruvan // SoKss_10,10.36 //
% v  -  -  -  v  v  v| -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


suṣṭhūpapannaṃ jalpanti kṛpaṇā vyādhitā ime /
sarvasvenāpyato 'smābhiḥ kāryameṣāṃ cikitsitam // SoKss_10,10.37 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v  v  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


evamanyonyamālapya devīmabhyarcya yoṣitaḥ /
vyādhitāṃstānsvabhavanānyāninyustāḥ pṛthakpṛthak // SoKss_10,10.38 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


svabhartṝn prerya teṣāṃ ca mahāsattvān mahauṣadhaiḥ /
cikitsāṃ kārayām āsur nottasthuś ca tadantikāt // SoKss_10,10.39 //
% v  -  -| -  v| -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


sahavāsāc ca tair eva saṅgamudbhūtamanmathaiḥ /
tathā yayustāḥ saṃsāraṃ tanmayaṃ dadṛśuryathā // SoKss_10,10.40 //
% v  v  -  -| v| -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -| v  v  -  v  -  % D correct


kva rogiṇo 'mī kṛpaṇā bhartāraḥ kva nṛpādayaḥ /
iti na vyamṛśattāsāṃ manmathāndhīkṛtaṃ manaḥ // SoKss_10,10.41 //
% v| -  v  -| -| v  v  -| % A bha-vipulā
% -  -  -| v| v  -  v  -  % B correct
% v  v| -| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tataś ca tā asaṃbhāvyarogisaṃbhogasaṃbhavaiḥ /
nakhadantakṣatair yuktāḥ patayo dadṛśurnijāḥ // SoKss_10,10.42 //
% v  -| v| -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


te ca bhūpālatanmantrisenāpatimukhādayaḥ /
tadācakhyuḥ sasaṃdehāḥ parasparamatandritāḥ // SoKss_10,10.43 //
% -| v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tato rājābravīdanyānyūyaṃ saṃprati tiṣṭhata /
ahamadya nijāṃ bhāryāṃ tāvat pṛcchāmi yuktitaḥ // SoKss_10,10.44 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ity uktvā tānvisṛjyaiva gatvā vāsagṛhaṃ ca saḥ /
pradarśitasnehabhayo bhāryāṃ papraccha tāṃ nṛpaḥ // SoKss_10,10.45 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -  v| -| v  -  % D correct


daṣṭaḥ kenādharo 'yaṃ te kṣatau kena nakhaiḥ stanau /
satyamākhyāsi cedasti śreyas te nānyathā punaḥ // SoKss_10,10.46 //
% -  -| -  -  v  -| -| -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


ity uktvā tena rājñā sā rājñī kṛtakam abravīt /
avācyam apy athanyāhaṃ vacmyāścaryamidaṃ śṛṇu // SoKss_10,10.47 //
% -| -  -| -  v| -  -| -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% v  -  v| -| v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


citrabhitterito rātrau pumāṃścakragadādharaḥ /
nirgatyaivopabhuṅkte māṃ prātaścātraiva līyate // SoKss_10,10.48 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


yadaṅgaṃ candrasūryābhyām apidṛṣṭaṃ na jātu me /
tatredṛgetya kriyate tenāvasthā sthite tvayi // SoKss_10,10.49 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  v  -  -| v| -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  -| v  -| v  -  % D correct


etattasyāḥ saduḥkhāyā iva śrutvā vaco nṛpaḥ /
pratyeti sma tathā mūrkho māyāmāśaṅkya vaiṣṇavīm // SoKss_10,10.50 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


śaśaṃsa mantryādibhyaś ca tebhyas te 'pi tathā jaḍāḥ /
matvācyutopabhuktās tā bhāryās tūṣṇīṃ kilābhavan // SoKss_10,10.51 //
% v  -  v| -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -| v| v  -| v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ityasatyaikaracanācaturāḥ kustriyaḥ śaṭhāḥ /
vañcayante jaḍamatīnnāhaṃ mūrkhastu tādṛśaḥ // SoKss_10,10.52 //
% -  v  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  v  -| -  v  -| v  -  % B correct
% -  v  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


iti yakṣo bruvan bhāryāṃ sa vilakṣīcakāra tām /
tac ca pravrājako 'śrauṣīt sarvaṃ tarutale sthitaḥ // SoKss_10,10.53 //
% v  v| -  -| v  -| -  -| % A pathyā
% v| v  -  -  v  -  v| -  % B correct
% -| -| -  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tataḥ kṛtāñjaliryakṣaṃ taṃ sa pravrāḍ vyajijñapat /
bhagavannāśramaprāptastavāhaṃ śaraṇāgataḥ // SoKss_10,10.54 //
% v  -| v  -  v  -  -  -| % A pathyā
% -| -| -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


tatkṣamasvāparādhaṃ me tvadvaco yanmayā śrutam /
ity uktaḥ satyavacanāttasya yakṣastutoṣa saḥ // SoKss_10,10.55 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -| -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v| -  -  v  -  v| -  % D correct


sarvasthānagatākhyo 'haṃ yakṣastuṣṭastavāsmi ca /
gṛhāṇa varamityūce pravrāḍ yakṣeṇa tena saḥ // SoKss_10,10.56 //
% -  -  -  v  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


manyumasyāṃ svabhāryāyāṃ mā kṛthā eṣa eva me /
varo 'stviti tamāha sma sa pravrāḍapi guhyakam // SoKss_10,10.57 //
% -  v  -  -| v  -  -  -| % A pathyā
% -| v  -| -  v| -  v| -  % B correct
% v  -| v  v| v  -  -| v| % C pathyā
% -| -  -  v  v| -  v  -  % D correct


tataḥ sa yakṣo 'vādīttaṃ tuṣṭo 'smi sutarāṃ tava /
tadeṣa te varo datto mayānyaḥ prārthyatāmiti // SoKss_10,10.58 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| v| v  v  -| v  -  % B correct
% v  -  v| -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tataḥ pravrājako 'vādīttarhyayaṃ me 'paro varaḥ /
adyaprabhṛti putraṃ māṃ jānītaṃ daṃpatī yuvām // SoKss_10,10.59 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -| v  -| v  -  % B correct
% -  -  v  v  v| -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


śrutvaitatsa sabhāryo 'pi pratyakṣībhūya tatkṣaṇam /
yakṣastam abravīdbāḍhaṃ putra putrastvamāvayoḥ // SoKss_10,10.60 //
% -  -  -  v| v  -  -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


asmastprasādānna ca te bhaviṣyati vipatkva cit /
vivāde kalahe dyūte vijayī ca bhaviṣyasi // SoKss_10,10.61 //
% -  -  v  -  -  v| v| -| % A bha-vipulā
% v  -  v  v| v  -  v| -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


ity ukvāntarhitaṃ yakṣaṃ taṃ praṇamyativāhya ca /
rātrimatrāyayau pravrāṭ sa taṃ pāṭaliputrakam // SoKss_10,10.62 //
% -| -  -  -  v  -| -  -| % A pathyā
% -| v  -  v  v  -  v| -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v| -| -  v  v  -  v  -  % D correct


tatra dvāḥsthamukhenāntas tasmai siṃhākṣabhūbhṛte /
kaśmīrāgatam ātmānam ākhyāti sma sa vādinam // SoKss_10,10.63 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  v  v| -  -  v| % C pathyā
% -  -  -| v| v| -  v  -  % D correct


anujñātapraveśaś ca tenāsthāne mahībhujā /
praviśyātra sthitānvādāyācikṣepa sa paṇḍitān // SoKss_10,10.64 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % D correct


jitvā vādena tānyakṣavaramāhātmyato 'khilān /
rājāgre sa punasteṣāṃ cakārākṣepamīdṛśam // SoKss_10,10.65 //
% -  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


citrabhittervinirgatya gadācakradharaḥ pumān /
daṣṭādharauṣṭhīṃ daśanaiḥ kṣatastanataṭāṃ nakhaiḥ // SoKss_10,10.66 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  v  v  v  -| v  -  % D correct


kṛtvopabhujya rātrau māṃ tadbhittāveva līyate /
etatkimiti vaḥ pṛcchāmyuttaraṃ me 'tra dīyatām // SoKss_10,10.67 //
% -  -  v  -  v| -  -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  v  v| -| -  -  % C pathyā, pādas compounded?
% -  v  -| -| v| -  v  -  % D correct


etac chrutvā vaco nātra budhāḥ prativaco daduḥ /
paramārthamajānānā anyonyānanadarśinaḥ // SoKss_10,10.68 //
% -  -| -  -| v  -| -  v| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tato rājā sa siṃhākṣaḥ svayam eva tam abravīt /
yadetaduktaṃ bhavatā tadācakṣva tvam eva naḥ // SoKss_10,10.69 //
% v  -| -  -| v| -  -  -| % A pathyā
% v  v| -  v| v| -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -| v| -  v| -  % D correct


etac chrutvā sa rājñe 'smai pravrāṭ sarvaṃ śaśaṃsa tat /
tadbhāryāvyājacaritaṃ yakṣādaśrāvi tena yat // SoKss_10,10.70 //
% -  -| -  -| v| -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v| -  v| -  % D correct


na tatkuryādabhiṣvaṅgaṃ pāpajñaptyekahetave /
strībhiḥ kadācana janastamityūce nṛpaṃ ca saḥ // SoKss_10,10.71 //
% v| -  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  v| v  -  % C na-vipulā, pādas compounded?
% v  -  -  -| v  -| v| -  % D correct


tuṣṭastasmai nijaṃ rājyaṃ rājā datumiyeṣa saḥ /
sa tu svadeśaikarataḥ pravrāṭ tannāgrahīdyadā // SoKss_10,10.72 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v| -| v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


tadā saṃmānayām āsa rājā ratnotkareṇa tam /
āttaratnaḥ sa kaśmīrān pravrāṭ svaṃ deśam āgamat // SoKss_10,10.73 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


tatra yakṣaprasādena sa nirdainyaḥ sukhaṃ sthitaḥ /
ityākhyāya sa śiṣyastaṃ mahāmunim abhāṣata // SoKss_10,10.74 //
% -  v| -  -  v  -  -  v| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% -  -  -  v| v| -  -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


ahaṃ pravrājakāttasmādevaṃ tac chrutavāniti /
tataḥ sa vismitaḥ sānyaśiṣyaściramabhūnmuniḥ // SoKss_10,10.75 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % B correct
% v  -| v| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


ity uktvā gomukho bhūyo vatseśātmajam abravīt /
evametāni kustrīṇāṃ ceṣṭitāni ca vedhasaḥ // SoKss_10,10.76 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


vicitrāṇi sadā deva lokasya caritāni ca /
iyaṃ ca śrūyatāmanyā nāryekādaśamārikā // SoKss_10,10.77 //
% v  -  -  v| v  -| -  v| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% v  -| -| -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


grāmavāsī pumānāsītkuṭumbī ko'pi mālave /
tasyodapādi duhitā dvitriputrakanīyasī // SoKss_10,10.78 //
% -  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


tasyāṃ ca jātamātrāyāṃ bhāryā tasya vyapadyata /
tato 'lpair divasais tasya putra eko vyapādi ca // SoKss_10,10.79 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| -| v  v  -| -  v| % C pathyā
% -  v| -  -| v  -  v| -  % D correct


tasminvipanne bhrātāsya vṛṣaśṛṅgahato mṛtaḥ /
so 'tha kanyāṃ kuṭumbī tāṃ nāmnā cakre trimārikām // SoKss_10,10.80 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v  v  -  v  v  -| v  -  % B correct
% -| v| -  -| v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


trayo 'nayā lakṣaṇayā jātayā māritā iti /
kālena yauvanasthāṃ tāṃ pitustasmādayācata // SoKss_10,10.81 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% -  v  -| -  v  -| v  -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


trimārikām āḍhyaputraḥ kaścit tadgrāmasaṃbhavaḥ /
pitā ca tasmai prādāttāṃ sa yathāvat kṛtotsavaḥ // SoKss_10,10.82 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -| v| -  -| -  -  -| % C ma-vipulā
% v| v  -  -| v  -  v  -  % D correct


tena bhartrā sahāraṃsta kālaṃ kam apitatra sā /
acirāc ca tatas tasyāḥ sa bhartā pañcatāmagāt // SoKss_10,10.83 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -| v| v  v  -  v| -  % B correct
% v  v  -| v| v  -| -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


divasair eva sā cānyaṃ capalā patimagrahīt /
so 'py alpenaiva kālena vipattiṃ prāpa tatpatiḥ // SoKss_10,10.84 //
% v  v  -| -  v| -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -||-  -  -  v| -  -  v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tataḥ sā yauvanonmattā tṛtīyaṃ patimādade /
so 'pi tasyā vipanno 'bhūtpatighnyāḥ patiranyavat // SoKss_10,10.85 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -| v| -  -| v  -  -| -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


evaṃ krameṇa patayo daśa tasyā vipedire /
tato hāsyena sā nāmnā paprathe daśamārikā // SoKss_10,10.86 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% v  v| -  -| v  -  v  -  % B correct
% v  -| -  -  v| -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


athānyabhartṛsvīkārāt pitrā hrītena vāritā /
sā varjyamānā ca janais tasthau tasya pitur gṛhe // SoKss_10,10.87 //
% v  -  v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v| -  v  -  % B correct
% -| -  v  -  -| v| v  -| % C bha-vipulā
% -  -| -  v| v  -| v  -  % D correct


ekadā ca viveśātra pāntho bhavyākṛtiryuvā /
ekarātrinivāsārthaṃ tatpitrānumato 'tithiḥ // SoKss_10,10.88 //
% -  v  -| v| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


taṃ dṛṣṭvā tadgatamanāḥ sābhavaddaśamārikā /
pāntho 'pi taruṇīṃ dṛṣṭvā so 'bhūttadabhilāṣukaḥ // SoKss_10,10.89 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


tataḥ sā pāramuṣitatrapā pitaram abhyadhāt /
ekametamahaṃ tāta vṛṇomi pathikaṃ patim // SoKss_10,10.90 //
% v  -| -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -| v  v  v| -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


vipatsyate ced eṣo 'pi grahīṣyāmi tato vratam /
evaṃ śṛṇvati pānthe tāṃ bruvatīṃ sa pitābravīt // SoKss_10,10.91 //
% v  -  v  -| -| -  -| -| % A ma-vipulā
% v  -  -  v| v  -| v  -  % B correct
% -  -| -  v  v| -  -| -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


mā putri lajjā mahatī daśa te patayo mṛtāḥ /
tad etasminn api mṛte hasiṣyatitarāṃ janaḥ // SoKss_10,10.92 //
% -| -  v| -  -| v  v  -| % A bha-vipulā
% v  v| -| v  v  -| v  -  % B correct
% v| -  -  -| v  v| v  -| % C na-vipulā
% v  -  v  v  v  -| v  -  % D correct


tac chrutvaiva trapāṃ tyaktvā pathiko 'pi jagāda saḥ /
nāhaṃ mriye daśa mṛtāḥ kramādbhāryā mamāpi hi // SoKss_10,10.93 //
% -| -  -  -| v  -| -  -| % A pathyā
% v  v  -| v| v  -  v| -  % B correct
% -  -| v  -| v  v| v  -| % C na-vipulā
% v  -  -  -| v  -  v| -  % D correct


samāvāvāṃ śamāpyatra pādasparśena dhūrjaṭeḥ /
ity ukte tena pānthena nācitrīyata tatra kaḥ // SoKss_10,10.94 //
% v  -  -  -| v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -| -  -| -  v| -  -  v| % C pathyā
% -  -  -  v  v| -  v| -  % D correct


buddhvā ca militair grāmyair dattānumatayā tayā /
daśamārikayā so 'tha pathiko jagṛhe patiḥ // SoKss_10,10.95 //
% -  -| v| v  v  -| -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  v  -  v  v  -| -| v| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tena sākaṃ ca yāvat sā kālaṃ kam apitiṣṭhati /
tāvac chītajvarākrāntaḥ so 'pi tasyāḥ kṣayaṃ yayau // SoKss_10,10.96 //
% -  v| -  -| v| -  -| -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -| v| -  -| v  -| v  -  % D correct


tataḥ sā hāsinī grāvṇām apy ekādaśamārikā /
vignā gaṅgātaṭaṃ gatvā pravrajyām eva śiśriye // SoKss_10,10.97 //
% v  -| -| -  v  -| -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


ity uktvā hasitaṃ vatsarājaputraṃ sa gomukhaḥ /
bhūyo 'bravītkathāmanyāṃ śṛṇvimāṃ dāntajīvinaḥ // SoKss_10,10.98 //
% -| -  -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


pumān kaścid daridro 'bhūd grāme kvāpi kuṭumbavān /
eka eva balīvardas tasya cābhūd gṛhe dhanam // SoKss_10,10.99 //
% v  -| -  -| v  -  -| -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  v| -  v| v  -  -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


sa niḥsattvo 'śanābhāvātsīdaty api kuṭumbake /
sopavāso 'pi taṃ dāntaṃ vyakrīṇīta na lobhataḥ // SoKss_10,10.100 //
% v| -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


gatvā tu vindhyavāsinyāḥ purato darbhasaṃstare /
patitvā sa tapaścakre nirāhāro 'rthakāmyayā // SoKss_10,10.101 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


uttiṣṭhaiko balīvardaḥ sarvadā dhanamasti te /
atastam eva vikrīya jīviṣyasi sadā sukham // SoKss_10,10.102 //
% -  -  -  -| v  -  -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% v  -  v| -  v| -  -  v| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


ityādiṣṭastayā svapne devyā prātaḥ prabudhya saḥ /
utthāya pāraṇaṃ kiṃcitkṛtvā svagṛhamāyayau // SoKss_10,10.103 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


etyāpyadhīro vikretuṃ nokṣāṇaṃ taṃ śaśāka saḥ /
vikrīte 'sminnahaṃ niḥsvo naiva varteya jātviti // SoKss_10,10.104 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -| -| v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


atha taṃ kathitasvapnadevyādeśaṃ prasaṅgataḥ /
upavāsakṛśaṃ kaściduvāca sumatiḥ suhṛt // SoKss_10,10.105 //
% v  v| -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


eka evāsti dāntas te taṃ tvaṃ vikrīya sarvadā /
jīviṣyasīti devyoktaṃ tajjñātaṃ mūḍha na tvayā // SoKss_10,10.106 //
% -  v| -  -  v| -  -| -| % A pathyā
% -| -| -  -  v| -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


tadvikrīyaitamukṣāṇaṃ nirvāhaya kuṭumbakam /
tato bhaviṣyaty anyas te tataś cānyas tato 'paraḥ // SoKss_10,10.107 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% v  -| v  -  -| -  -| -| % C ma-vipulā
% v  -| -  -| v  -| v  -  % D correct


ity uktastena mittreṇa grāmīṇaḥ sa tathākarot /
ekaikavṛṣapaṇyāc ca jijīva satataṃ sukhī // SoKss_10,10.108 //
% -| -  -  -  v| -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -  v  v  v  -  -| v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


evaṃ phalati sarvasya vidhiḥ sattvānusārataḥ /
tatsusattvo bhavetsattvahīnaṃ na vṛṇate śriyaḥ // SoKss_10,10.109 //
% -  -| v  v  v| -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| v| v  v  -| v  -  % D correct


śṛṇutānyāṃ kathāṃ cemāṃ dhūrtasyālīkamantriṇaḥ /
āsīt pṛthvīpatir nāma nagare dakṣiṇāpathe // SoKss_10,10.110 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tadrāṣṭre ko 'py abhūddhūrtaḥ paravañcanajīvikaḥ /
sa caikadā mahecchatvādasaṃtuṣṭo vyacintayat // SoKss_10,10.111 //
% -  -  -| -||v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v| -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


dhūrtatvenedṛśā kiṃ me yadāhārādimātrakṛt /
prāpyate mahatī yena śrīstādṛṅ na karomi kim // SoKss_10,10.112 //
% -  -  -  -  v  -| -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -  -| v| v  -  v| -  % D correct


ityālocya vaṇigveṣamatyudāraṃ vidhāya saḥ /
upāsarpatpratīhāraṃ gatvā dvāraṃ mahīpateḥ // SoKss_10,10.113 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tanmukhena praviśyāntaḥ prābhṛtaṃ copanīya saḥ /
ekānte me 'sti vijñaptiriti vyajñāpayannṛpam // SoKss_10,10.114 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -  -  -| -| v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


rājñāpi veṣabhrāntena prābhṛtāvarjitena ca /
tatheti racitaikāntas tam evaṃ sa vyajijñapat // SoKss_10,10.115 //
% -  -  v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -  v  -  v| -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% v| -  -| -| v  -  v  -  % D correct


dine dine mayā sākamāsthāne sarvasaṃnidhau /
bhūtvaikānte kathālāpaṃ kṣaṇamekaṃ kuru prabho // SoKss_10,10.116 //
% v  -| v  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tāvatāhaṃ pratidinaṃ dīnāraśatapañcakam /
dadāmy upāyanaṃ devasyārthaye na tu kiṃcana // SoKss_10,10.117 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v| v| -  v  -  % D correct


tac chrutvācintayadrājā ko doṣaḥ kimayaṃ mama /
gṛhītvā yāti dīnārāndadāti pratyutānvaham // SoKss_10,10.118 //
% -| -  -  -  v  -  -  -| % A pathyā
% -| -  -| v  v  -| v  -  % B correct
% v  -  -| -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


mahatā vaṇijā sārdhaṃ kathālāpena kā trapā /
iti sa pratipadyaitadrājā tasya kathākarot // SoKss_10,10.119 //
% v  v  -| v  v  -| -  -| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v  v| -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


so 'pi tasmai dadau rājñe dīnārāṃstānyathoditān /
lokastaṃ ca mahāmantripadaṃ prāptamamanyata // SoKss_10,10.120 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| v| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


ekasmiṃś ca dine dhūrto muhuḥ paśyanniyoginaḥ /
sākūtaṃ mukhamekasya cakre rājñā samaṃ kathām // SoKss_10,10.121 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


nirgataś ca bahistena mukhālokanakāraṇam /
etyādhikāriṇā pṛṣṭaḥ sa svair aṃ taṃ mṛṣāvadat // SoKss_10,10.122 //
% -  v  -| v| v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -| -| -| -| v  -  v  -  % D correct


deśo me luṇṭhito 'nenety evaṃ te kupito nṛpaḥ /
mayātas te mukhaṃ dṛṣṭaṃ śamayiṣyāmyahaṃ ca tam // SoKss_10,10.123 //
% -  -| -| -  v  -| -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v  -  -| -| v  -| -  -| % C pathyā
% v  v  -  -  v  -| v| -  % D correct


ity uktastena so 'līkamantriṇā sabhayo gṛham /
āgatyādhikṛtaḥ svarṇasahasraṃ tasya dattavān // SoKss_10,10.124 //
% -| -  -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


anyedyuś ca samaṃ rājñā kathāṃ kṛtvā tathaiva saḥ /
nirgatya dhūrto 'vādīttaṃ niyoginam upāgatam // SoKss_10,10.125 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  v  v| v  -  v  -  % D correct


yuktiyuktermayā vākyaistava rājā prasāditaḥ /
dhīro bhavādhunāhaṃ te sarvacchidreṣu rakṣakaḥ // SoKss_10,10.126 //
% -  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v| -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


iti svīkṛtya taṃ yuktyā visasarja ca so 'pi tam /
adhikārī sadā taistair upacārair upācarat // SoKss_10,10.127 //
% v  -| -  -  v| -| -  -| % A pathyā
% v  v  -  v| v| -| v| -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


evaṃ krameṇa sarvebhyo niyogibhyaḥ sa buddhimān /
rājabhyo rājaputrebhyaḥ sevakebhyaś ca yuktibhiḥ // SoKss_10,10.128 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


bahvībhir ādadāno 'rthānarjayām āsa sarvataḥ /
pañca koṭīḥ suvarṇasya kurvanrājā samaṃ kathāḥ // SoKss_10,10.129 //
% -  -  v| -  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tato rahasi rājānaṃ dhūrtamantrī jagāda saḥ /
deva dattvāpi nityaṃ te dīnāraśatapañcakam // SoKss_10,10.130 //
% v  -| v  v  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  v| -  -  v| -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tvatprasādānmayā prāptāḥ pañca kāñcanakoṭayaḥ /
tatprasīda gṛhāṇaitastvaṃ svarṇamahamatra kaḥ // SoKss_10,10.131 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -| -  v  v  v  -  v| -  % D correct


ity uktvā prakaṭaṃ rājñe kanakaṃ tan nyavedayat /
rājāpi kṛcchrāt tat tasya jagrāhārdhaṃ tato dhanāt // SoKss_10,10.132 //
% -| -  -| v  v  -| -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -  v| -  -| -| -  v| % C ma-vipulā
% -  -  -  -| v  -| v  -  % D correct


tuṣṭaś ca sthāpayāmāsa mahāmantripade sa tam /
so 'pi prāpya śriyaṃ dhūrto dānabhogairamānayat // SoKss_10,10.133 //
% -  -| -| -  v  -  -  v| % A pathyā
% v  -  -  v  v  -| v| -  % B correct
% -| -| -  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


evaṃ prāpnoti mahataḥ prājño 'rthānnātipāpataḥ /
kūpakhānakavatprāpte phale doṣaṃ nihanti ca // SoKss_10,10.134 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


ity uktvā gomukhaḥ prāha vatsarājasutaṃ punaḥ /
ekām idānīm udvāhasotsukaḥ śṛṇv imāṃ kathām // SoKss_10,10.135 //
% -| -  -| -  v  -| -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -| -| v  -| v  -  % D correct


babhūva durmadārātikarīndrakulakesarī /
ratnākarākhye nagare nāmnā buddhiprabho nṛpaḥ // SoKss_10,10.136 //
% v  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -| v  -  % D correct


ratnarekhābhidhānāyāṃ rājñyāṃ tasyodapadyata /
kanyā hemaprabhā nāma sarvalokaikasundarī // SoKss_10,10.137 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sā ca vidyādharī śāpādavatīrṇā yadā tadā /
nabhovihārasaṃskāramadāccikrīḍa dolayā // SoKss_10,10.138 //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


pātabhītyā niṣiddhāpi sā tato na cacāla yat /
tattasyāḥ sa pitā rājā capeṭaṃ kupito dadau // SoKss_10,10.139 //
% -  v  -  -| v  -  -  v| % A pathyā
% -| v  -| v| v  -  v| -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tāvatā sāvamānena rājaputrī vanaiṣiṇī /
vihāravyapadeśena jagāmopavanaṃ bahiḥ // SoKss_10,10.140 //
% -  v  -| -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


pānamatteṣu bhṛtyeṣu saṃcarantī ca tatra sā /
praviśya vṛkṣagahanaṃ teṣāṃ dṛṣṭipathādyayau // SoKss_10,10.141 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  v  -  -| v| -  v| -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


gatvā caikākinī dūraṃ vanaṃ viracitoṭajā /
phalamūlāśinī tasthau harārādhanatatparā // SoKss_10,10.142 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tatpitāpi sa rājā tāṃ buddhvā kvāpi tato gatām /
anviyeṣa na ca prāpa mahad duḥkham uvāha ca // SoKss_10,10.143 //
% -  v  -  v| v| -  -| -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  v  -  v| v| -| -  v| % C pathyā
% v  -| -  v| v  -  v| -  % D correct


cirāt kiṃcit tanūbhūtaduḥkhaś cittaṃ vinodayan /
buddhiprabhaḥ sa niragān mṛgayāyai mahīpatiḥ // SoKss_10,10.144 //
% v  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


bhramaṃś ca daivāt tat prāpa sudūraṃ sa vanāntaram /
tapasyantī sutā sāsya yatra hemaprabhā sthitā // SoKss_10,10.145 //
% v  -| v| -  -| -| -  v| % A ma-vipulā
% v  -  -| v| v  -  v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


uṭajaṃ tatra dṛṣṭvā sa rājābhyetya tadantare /
aśaṅkitaṃ tapaḥkṣāmāṃ tāṃ dadarśa nijāṃ sutām // SoKss_10,10.146 //
% v  v  -| -  v| -  -| v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -| v  -  v| v  -| v  -  % D correct


sāpi dṛṣṭvā tam utthāya pādayoḥ sahasāgrahīt /
āliṅgya sa pitā tāṃ ca sāśrur aṅke nyaveśayat // SoKss_10,10.147 //
% -  v| -  -| v| -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v| v| v  -| -| v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tau cānyonyaṃ cirāddṛṣṭvā tathā rurudatus tataḥ /
udaśravo yathā tatra vane 'bhūvanmṛgā api // SoKss_10,10.148 //
% -| -  -  -| v  -  -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  -  v  -| v  -| -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tataḥ śanaiḥ samāśvāsya rājāvocatsa tāṃ sutām /
tyaktvā rājaśriyaṃ putri kimidaṃ vihitaṃ tvayā // SoKss_10,10.149 //
% v  -| v  -| v  -  -  v| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tadehi jananīpārśvaṃ vanavāsamimaṃ tyaja /
ityūcivāṃsaṃ janakaṃ sā taṃ hemaprabhābhyadhāt // SoKss_10,10.150 //
% v  -  v| v  v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -| -| -  -  v  -  v  -  % D correct


daivenaiva niyuktāsmi śaktistāta mamātra kā /
nacaiṣyāmi gṛhaṃ bhoktuṃ na tyajāmi tapaḥsukham // SoKss_10,10.151 //
% -  -  -  v| v  -  -  v| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


iti bruvāṇā sā tasmānniścayānna cacāla yat /
tadrājākārayat tasyā vane tatraiva mandiram // SoKss_10,10.152 //
% v  -| v  -  -| -| -  -  % A ma-vipulā, pādas compounded?
% -  v  -  v| v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


gatvā ca rājadhānīṃ svāṃ preṣayām āsa so 'nvaham /
tasyā atithipūjārthaṃ pakvānnāni dhanāni ca // SoKss_10,10.153 //
% -  -| v| -  v  -  -| -| % A pathyā
% -  v  -| -  v| -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


sā ca hemaprabhā tatra dhanair annaiś ca taiḥ sadā /
pūjayantyatithīnāsītphalamūlāśinī svayam // SoKss_10,10.154 //
% -| v| -  -  v  -| -  v| % A pathyā
% v  -| -  -| v| -| v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


ekadā cāyayau tasyā rājaputryāstamāśramam /
pravrājikaikā bhrāmyantī kaumārabrahmacāriṇī // SoKss_10,10.155 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


sa tayābhyarcitā hemaprabhayā svakathāntare /
pravrajyākāraṇaṃ pṛṣṭvā bālapravrājikābravīt // SoKss_10,10.156 //
% v| v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


saṃvāhayantī caraṇāv ahaṃ kanyā satī pituḥ /
sīdatkarayugābhūvaṃ nidrākulitalocanā // SoKss_10,10.157 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% v  -| -  -| v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


kiṃ nidrāsīti pādena tataḥ pitrāhamāhatā /
tanmanyunā pravrajitā nirgatyaivāsmi tadgṛhāt // SoKss_10,10.158 //
% -| -  -  -  v| -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  -  -  -  v| -  v  -  % D correct


iti pravrājikām uktavatīṃ hemaprabhātha sā /
samānaśīlaprītā tāṃ vanavāsasakhī vyadhāt // SoKss_10,10.159 //
% v  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v| -  % B correct
% v  -  v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  v  v  -| v  -  % D correct


ekadā tāmavocatsā prātaḥ pravrājikāṃ sakhīm /
sakhi svapne 'dya jāne 'hamuttīrṇā vipulāṃ nadīm // SoKss_10,10.160 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| -  -| v| -  -| v  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


ārūḍhāsmi tataḥ śvetaṃ gajaṃ tadanu parvatam /
tatrāśrame mayā dṛṣṭo bhagavānambikāpatiḥ // SoKss_10,10.161 //
% -  -  -  v| v  -| -  -| % A pathyā
% v  -| v  v  v| -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tadagre prāpya vīṇāṃ ca gāyanty ahamavādayam /
tato 'drākṣaṃ ca puruṣaṃ divyākāram upāgatam // SoKss_10,10.162 //
% v  -  -| -  v| -  -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  -| v| v  v  -| % C na-vipulā
% -  -  -  v| v  -  v  -  % D correct


taṃ dṛṣṭvā ca tvayā sākamahamutpatitā nabhaḥ /
iyaddṛṣṭvā prabuddhāsmi vyatikrāntā ca yāminī // SoKss_10,10.163 //
% -| -  -| -| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


etac chrutvaiva tāṃ hemaprabhāmāha sma mā sakhī /
śāpāvatīrṇā kāpi tvaṃ divyā kalyāṇi niścitam // SoKss_10,10.164 //
% -  -| -  -  v| -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v| -| v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


pratyāsannaṃ ca śāpāntaṃ tava svapno vadatyasau /
śrutvaitadabhyanandatsā rājaputrī sakhīvacaḥ // SoKss_10,10.165 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tato bhūyiṣṭhamudite jagaddīpe divākare /
āyayau turagārūḍho rājaputro 'tra kaścana // SoKss_10,10.166 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


sa tāṃ hemaprabhāṃ dṛṣṭvā tāpasīveṣadhāriṇīm /
jātaprītirupāgatya vavande muktavāhanaḥ // SoKss_10,10.167 //
% v| -| -  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


sāpi taṃ racitātithyā kṛtāsanaparigraham /
saṃjātapraṇayāprākṣīn mahātman ko bhavān iti // SoKss_10,10.168 //
% -  v| -| v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


rājaputro 'tha so 'vādīnmahābhāge mahīpatiḥ /
pratāpasena ityasti śubhanāmānukīrtanaḥ // SoKss_10,10.169 //
% -  v  -  -| v| -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


sa tapyamānaḥ putrārthaṃ harasyārādhanaṃ tapaḥ /
tenādiśyata devena prādurbhūya prasādinā // SoKss_10,10.170 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -  v  v| -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


vidyādharāvatāras te putra eko bhaviṣyati /
sa ca śāpakṣaye lokaṃ nijam eva prapatsyate // SoKss_10,10.171 //
% -  -  v  -  v  -  -| -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v| v| -  -  v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


dvitīyastu suto bhāvī vaṃśarajyadharastava /
ity uktaḥ śaṃbhunotthāya hṛṣṭaścakre sa pāraṇam // SoKss_10,10.172 //
% v  -  -  v| v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


kālena jātas tasyaiko lakṣmīsenābhidhaḥ sutaḥ /
śūrasenābhidhānaś ca dvitīyo nṛpateḥ kramāt // SoKss_10,10.173 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tadimaṃ māṃ vijānīhi lakṣmīsenaṃ varānane /
ānītam iha vātāśvenākṛṣyākheṭanirgatam // SoKss_10,10.174 //
% v  v  -| -| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v| v  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


ity uktā tena sāpy uktvā svodantaṃ tasya pṛcchataḥ /
sadyo hemaprabhā jātiṃ smṛtvā hṛṣṭā jagāda tam // SoKss_10,10.175 //
% -| -  -| -  v| -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tvayi dṛṣṭe mayā jātir vidyābhiḥ saha saṃsmṛtā /
sākaṃ sakhyānayā śāpacyutā vidyādharī hy aham // SoKss_10,10.176 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -||v  -  % D correct


tvaṃ ca vidyādharaḥ śāpacyutaḥ svasacivānvitaḥ /
bhartā me tvaṃ ca matsakhyā asyāstvatsacivaś ca saḥ // SoKss_10,10.177 //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  -| -| -| v| -  -  -| % C pathyā
% -  -  -  v  v  -| v| -  % D correct


kṣīṇaś ca sasakhīkāyāḥ sa śāpo mama sāṃpratam /
loke vaidyādhare bhūyaḥ sarveṣāṃ naḥ samāgamaḥ // SoKss_10,10.178 //
% -  -| v| v  v  -  -  -| % A pathyā
% v| -  -| v  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


ity uktā divyarūpatvaṃ prāpya sakhyā samaṃ tayā /
hemaprabhā khamutpatya sā svalokamagāttadā // SoKss_10,10.179 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


lakṣmīsenaś ca yāvat sa sāścaryo 'tra sthitaḥ kṣaṇāt /
tāvat sa sacivas tasya cinvāno mārgamāyayau // SoKss_10,10.180 //
% -  -  -  -| v| -  -| v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -| v| v  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tasmai sa rājaputraś ca sakhye yāvadbravīti tat /
tāvadbuddhiprabho 'pyāgātsa rājā svasutotsukaḥ // SoKss_10,10.181 //
% -  -| v| -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v| -  -| v  v  -  v  -  % D correct


so 'dṛṣṭvaiva sutāṃ dṛṣṭvā lakṣmīsenasḥ samantrikaḥ /
smṛtvā śāpakṣayājjātiṃ svalokaṃ nabhasā yayau // SoKss_10,10.182 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tato buddhiprabhe vigne lakṣmīsenaḥ samantrikaḥ /
smṛtvā śāpakṣayāj jātiṃ khalokaṃ nabhasā yayau // SoKss_10,10.183 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


prāpya hemaprabhāṃ bhāryāmāgatya ca tayā saha /
buddhiprabhaṃ tamāmantrya vyasṛjatsa nijaṃ puram // SoKss_10,10.184 //
% -  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  v| v| v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


gatvā ca prāptabhāryeṇa tena sakhyā samaṃ tataḥ /
pitre pratāpasenāya svavṛttāntamavarṇayat // SoKss_10,10.185 //
% -  -| -| -  v  -  -  v| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tena dattaṃ kramaprāptaṃ rājyaṃ dattvānujanmane /
śūrasenāya sa yayau vaidyādharapuraṃ nijam // SoKss_10,10.186 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v| v| v  -| % C na-vipulā
% -  -  v  v  v  -| v  -  % D correct


tatra vidyādharaiśvaryasukhaṃ hemaprabhāyutaḥ /
lakṣmīsenaḥ sa bhuṅkte sma sakhyā tenānvitaściram // SoKss_10,10.187 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v| -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


itthaṃ kathā nigaditāḥ kila gomukhena śṛṇvan kramāt sa naravāhanadattadevaḥ /
āsannavartinavaśaktiyaśovivāhasūtko 'pi tāṃ kṣaṇam iva kṣaṇadāṃ nināya // SoKss_10,10.188 //
% -  -| v  -| v  v  v  -| v  v| -  v  -  v  % Vasantatilaka (14)
% -  -| v  -| v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -| v| -| v  v| v  -| v  v  -| v  -  -  % Vasantatilaka (14)


evaṃ vinodya ca dināni sa rājaputraḥ prāpte vivāhadivase piturantikasthaḥ /
vatseśvarasya nabhasaḥ sahasāvatīrṇaṃ vaidyādharaṃ tapanadīpti balaṃ dadarśa // SoKss_10,10.189 //
% -  -| v  -  v| v| v  -  v| v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v| v  -| v  -  -  % Vasantatilaka (14)


tanmadhye ca svakaduhitaraṃ ditsitāṃ tāṃ gṛhītvā prītyā prāptaṃ sphaṭikayaśasaṃ vīkṣya vidyādharendram /
pratyudgamya śvaśura iti taṃ pūjayām āsa harṣādvatseśena prathamavihitātithyamarghyādinā saḥ // SoKss_10,10.190 //
% -  -  -| -| v  v  v  v  v  -| -  v  -| -| v  -  -  % Mandākrāntā (4+6+7)
% -  -| -  -| v  v  v  v  v  -| -  v| -  -  v  -  -  % Mandākrāntā (4+6+7)
% -  -  -  -| v  v  v| v  v| -| -  v  -| -  v| -  -  % Mandākrāntā (4+6+7)
% -  -  -  -| v  v  v  v  v  -  -  v  -  -  v  -| -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?


so 'pyāvedya yathārthamambaracarādhīśaḥ kṣaṇātkalpitā
śeṣasvocitadivyavaibhavavidhiḥ siddhiprabhāvāttataḥ /
ratnaughapratipūritāya vidhivadvatseśaputrāya tāṃ
tasmai svāṃ vitatāra śaktiyaśasaṃ pūrvapradiṣṭāṃ sutām // SoKss_10,10.191 //
% -| -  -  v| v  -  v  -  v  v  v  -  -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v  -  v  -  v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -  v  -  v| v  v  -  -  -  v  -  -  v| -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -| v  v  -  v| -  v  v  v  -| -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)


sa ca naravāhanadatto bhāryāṃ vidyādharendratanayāṃ tām /
saṃprāpya śaktiyaśasaṃ padma ivārkadyutiṃ vyarucat // SoKss_10,10.192 //
% v| v| v  v  -  v  v  -  -| -  -| -  -  v  -  v  v  v  -| -  %
% -  -  v| -  v  v  v  -| -  v| v  -  -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


sphaṭikayaśasyupayāte kauśāmbyāṃ puri sa vatsarājasutaḥ /
śaktiyaśovadanāmbujasaktekṣaṇaṣaṭpadas tadā tasthau // SoKss_10,10.193 //
% v  v  v  v  -  v  v  -  -| -  -  -| v  v| v| -  v  -  v  v  -  %
% -  v  v  -  v  v  -  v  v  -  -  v  v  -  v  -| v  -| -  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaktiyaśolambake daśamas taraṅgaḥ /

samāptaś cāyaṃ śaktiyaśolambako daśamaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


velā nāmaikādaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_11,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

namatāśeṣavighnaughavāraṇaṃ vāraṇānanam /
kāraṇaṃ sarvasiddhīnāṃ duritārṇavatāraṇam // SoKss_11,1.1 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


evaṃ sa śaktiyaśasaṃ prāpyānyāḥ prathamāś ca tāḥ /
ratnaprabhādyā devīṃ ca mukhyāṃ madanamañcukām // SoKss_11,1.2 //
% -  -| v| -  v  v  v  -| % A na-vipulā
% -  -  -| v  v  -| v| -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% -  -| v  v  v  -  v  -  % D correct


atiṣṭhadviharanvatsayuvarājaḥ suhṛdyutaḥ /
naravāhanadatto 'tha kauśāmbyāṃ pitṛpārśvagaḥ // SoKss_11,1.3 //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ekadā ca tamudyānagataṃ deśāntarāgatau /
bhrātarau rājaputrau dvāvakasmādabhyupeyatuḥ // SoKss_11,1.4 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


kṛtātithyapraṇatayostayor eko 'bravīc ca tam /
vaiśākhyākhye pure rājñaḥ putrāvāvāṃ dvimātṛkau // SoKss_11,1.5 //
% v  -  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -| -  -| v  -| v| -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


nāmnā ruciradevo 'haṃ dvitīyaścaiṣa potakaḥ /
javinī hastinī me 'sti turagau dvāvamuṣya ca // SoKss_11,1.6 //
% -  -| v  v  v  -  -| -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  v  -| -  v  -| -| v| % C pathyā
% v  v  -| -  v  -  v| -  % D correct


tannimittaṃ samutpanno vivādaścāvayor dvayoḥ /
ahaṃ javādhikāṃ vacmi hastinīṃ turagāvayam // SoKss_11,1.7 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


ahaṃ yadi jitastanme paṇaḥ saiva kareṇukā /
ayaṃ yadi jito vā syāttadaśvāveva tau paṇau // SoKss_11,1.8 //
% v  -| v  v| v  -  -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% v  -| v  v| v  -| -| -  % C pathyā, pādas compounded?
% v  -  -  -  v| -| v  -  % D correct


teṣāṃ javāntaraṃ jñātuṃ kṣamo nāstyastvayā vinā /
tadasmadgṛhamāgatya tatparīkṣāṃ kuru prabho // SoKss_11,1.9 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


prasīda tvaṃ hi sarvārthaprārthanākalpapādapaḥ /
āvāṃ cābhyāgatau dūrādetadarthaṃ tavārthinau // SoKss_11,1.10 //
% v  -  -| -| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


evaṃ ruciradevena so 'rthito 'śvavaśārasāt /
anurodhāc ca vatseśasūnus tatpratyapadyata // SoKss_11,1.11 //
% -  -| v  v  v  -  -  v| % A pathyā
% -| v  -| v  v  -  v  -  % B correct
% v  v  -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tadupānītavātāśvarathārūḍhastadaiva saḥ /
pratasthe prāpa vaiśākhapuraṃ tābhyāṃ samaṃ ca tat // SoKss_11,1.12 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v| -  % B correct
% v  -  -| -  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -| v| -  % D correct


ko 'yaṃ syāt kiṃsvid aprāptaratiḥ kāmo navodbhavaḥ /
kiṃ vā dvitīyaś candro 'yam akalaṅko divācaraḥ // SoKss_11,1.13 //
% -| -| -| -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -| -| v  -  -| -  -| v| % C ma-vipulā
% v  v  -  -| v  -  v  -  % D correct


uta vā puruṣākāro dhātrā kāmasya nirmitaḥ /
taruṇīhṛdayākāṇḍasamūlonmūlanaḥ śaraḥ // SoKss_11,1.14 //
% v  v| -| v  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


ity unmadākulotpakṣmalocanābhir vilokya saḥ /
varṇyamānaḥ purastrībhistadviveśa purottamam // SoKss_11,1.15 //
% -| -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


śṛṅgāraikamayaṃ tatra yuvarājo dadarśa saḥ /
pūrvaiḥ kṛtapratiṣṭhasya kāmadevasya mandiram // SoKss_11,1.16 //
% -  -  -  v  v  -| -  v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tasminratiprītipade praviśya praṇipatya tam /
kāmadevaṃ sa viśramya kṣaṇamadhvaśramaṃ jahau // SoKss_11,1.17 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% v  -  -| v  v  -  v| -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tatas taddevasadanābhyarṇavarti viveśa ca /
prītyā ruciradevasya mandiraṃ tatpuraskṛtaḥ // SoKss_11,1.18 //
% v  -| -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v| v  -  v| -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


varavājigajākīrṇaṃ tadāgamanasotsavam /
ūrjitaśri sa tatpaśyanreme vatseśvarātmajaḥ // SoKss_11,1.19 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  v| v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tais tai ruciradevena satkāraiḥ satkṛto 'tha saḥ /
tatra tadbhaginīṃ kanyāṃ dadarśātyadbhutākṛtim // SoKss_11,1.20 //
% -| -| v  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -| v| -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tadrūpaśobhākṛṣṭena cakṣuṣā mānasena ca /
na so 'paśyatpravāsaṃ vā virahaṃ svajanena vā // SoKss_11,1.21 //
% -  -  v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -| -  v  -  v| -  % B correct
% v| -| -  -  v  -  -| -| % C pathyā
% v  v  -| v  v  -  v| -  % D correct


sāpi dṛṣṭyeva nīlābjamālayeva praphullayā /
premanikṣiptayā tasya cakāreva svayaṃvaram // SoKss_11,1.22 //
% -  v| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tato jayendrasenākhyāṃ tāṃ sa dadhyau yathā tathā /
āsatāṃ niśi nāryo 'nyā na nidrāpi jahāra tam // SoKss_11,1.23 //
% v  -| v  -  v  -  -  -| % A pathyā
% -| v| -  -| v  -| v  -  % B correct
% -  v  -| v  v| -  -| -| % C pathyā
% v| -  -  v| v  -  v| -  % D correct


anyedyuḥ potakānītam apivātasamaṃ jave /
tadaśvaratnayugalaṃ vāhavidyārahasyavit // SoKss_11,1.24 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


svayaṃ ruciradevī yāṃ tāmāruhya kareṇukām /
tadvegena jigāyaiva javādhānabalena saḥ // SoKss_11,1.25 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% v  -  -  v  v  -  v| -  % D correct


tato ruciradevena vājiratnayuge jite /
yāvat sa vatseśasuto viśatyabhyantaraṃ tataḥ // SoKss_11,1.26 //
% v  -| v  v  v  -  -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| v| -  -  v  v  -| % C bha-vipulā
% v  -  -  -  v  -| v  -  % D correct


tāvattasya pituḥ pārśvāddūto 'ntikam upāyayau /
sa dṛṣṭvā pādayor dūtastaṃ praṇamyābravīdidam // SoKss_11,1.27 //
% -  -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % B correct
% v| -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -| v  -  -  v  -  v  -  % D correct


iha prayātaṃ buddhvā tvāṃ parivārātpitā tava /
rājā māṃ prāhiṇottvāṃ pratyevamādiśati sma ca // SoKss_11,1.28 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% v  v  -  -  v  -| v  -  % B correct
% -  -| -| -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v| -  % D correct


iyaddūramanāvedya yāto 'syudyānataḥ katham /
adhṛtirnastadāyāhi muktavyāsaṅgasatvaram // SoKss_11,1.29 //
% v  -  -  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


iti śṛṇvan pitur dūtāt priyāprāptiṃ ca cintayan /
naravāhanadatto 'bhūt sa dolārūḍhamānasaḥ // SoKss_11,1.30 //
% v  v| -  -| v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


tāvatkṣaṇāc ca tatraikaḥ sārthavāho 'tiharṣalaḥ /
dūrādeva namannetya yuvarājam uvāca tam // SoKss_11,1.31 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


jaya vīra jayāpuṣpakodaṇḍakusumāyudha /
bhāvividyādharādhīśa cakravartiñjaya prabho // SoKss_11,1.32 //
% v  v| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


bālo na kiṃ manohārī vardhamāno na kiṃ dviṣām /
vitrāsakārī dṛṣṭo 'si deva tasmādasaṃśayam // SoKss_11,1.33 //
% -  -| v| -| v  -  -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% -  v| -  -  v  -  v  -  % D correct


acirādacyutaguṇaṃ tvāṃ drakṣyantyeva khecarāḥ /
ākrāmantaṃ krameṇa dyāṃ kurvantaṃ balinirjayam // SoKss_11,1.34 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% -| -  -  -  v| -  v  -  % B correct
% -  -  -  -| v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ityādi stutavāṃstena yuvarājena satkṛtaḥ /
pṛṣṭaścākathayattasmai svavṛttāntaṃ mahāvaṇik // SoKss_11,1.35 //
% -  -  -| v  v  -  -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


asti lampeti nagarī pṛthivīmaulimālikā /
tasyāṃ kusumasārākhyo vaṇigāḍhyo mahānabhūt // SoKss_11,1.36 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tasya dharmaikavasateḥ śaṃkarārādhanārjitaḥ /
eko 'haṃ candrasārākhyaḥ putro vatseśanandana // SoKss_11,1.37 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


so 'haṃ mittraiḥ samaṃ jātu devayātrāmavekṣitum /
gatastatrāparānāḍhyānadrākṣaṃ dadato 'rthiṣu // SoKss_11,1.38 //
% -| -| -  -| v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


tato dhanārjanecchā me pradānaśraddhayodabhūt /
asaṃtuṣṭasya bahvyāpi pitrupārjitayā śriyā // SoKss_11,1.39 //
% v  -| v  -  v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tena dvīpāntaraṃ gantum aham ambudhivartmanā /
arūḍhavān pravahaṇaṃ nānāratnaprapūritam // SoKss_11,1.40 //
% -  -| -  -  v  -| -  v| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% v  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


daivenevānukūlena vāyunā preritaṃ ca tat /
alpair eva dinaiḥ prāpa taṃ dvīpaṃ vahanaṃ mama // SoKss_11,1.41 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  v  -| -  v  -| v| -  % B correct
% -  -| -  v| v  -| -  v| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


tatrāpratītamudriktaratnavyavahṛtiṃ ca mām /
buddhvā rājārthalobhena baddhvā kārāgṛhe nyadhāt // SoKss_11,1.42 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v| -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tasmin gṛhe duṣkṛtibhiḥ krandadbhiḥ kṣuttṛḍarditaiḥ /
pretair iva sthito yāvad ahaṃ nirayasaṃnibhe // SoKss_11,1.43 //
% -  -| v  -| -  v  v  -| % A bha-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -| v  -| -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tāvadasmatkulābhijñastannivāsī mahāvaṇik /
mahīdharākhyo rājānaṃ matkṛte taṃ vyajijñapat // SoKss_11,1.44 //
% -  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| -| v  -  v  -  % D correct


lampānivāsino deva putra eṣa vaṇikpateḥ /
nirdoṣasya tadetasya bandhanādyayaśaskaram // SoKss_11,1.45 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ityādi bodhitastena sa māmunmocya bandhanāt /
ānāyya cāntikaṃ rājā sādaraṃ samamānayat // SoKss_11,1.46 //
% -  -  v| -  v  -  -  v| % A pathyā
% v| -  -  -  v| -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tato rājaprasādena tanmittropāśrayeṇa ca /
tatrāsaṃ mahataḥ kurvanvyavahārānahaṃ sukhī // SoKss_11,1.47 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


ekadātra madhūdyānayātrāyāṃ dṛṣṭavān aham /
vaṇijaḥ śikharākhyasya tanayāṃ varakanyakām // SoKss_11,1.48 //
% -  v  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tayā kaṃdarpadarpābdhilaharyeva hṛtas tataḥ /
gatvaiva tatpitustasmādahaṃ yācitavāṃś ca tām // SoKss_11,1.49 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v| v  -| v  -  % B correct
% -  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v| -  % D correct


sa ca kṣaṇaṃ vicintyāntastatpitā mām abhāṣata /
sākṣānna yujyate dātumeṣā me 'styatra kāraṇam // SoKss_11,1.50 //
% v| -| v  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  -  v| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -| -  v| -  v  -  % D correct


tadetāṃ siṃhaladvīpamahaṃ mātāmahāntikam /
prahiṇomyupayacchasva gatvaināmarthitāṃ tataḥ // SoKss_11,1.51 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


saṃdekṣyāmi tathā tatra yathaitattava setsyati /
ity uktvā māṃ sa saṃmānya śikharo vyasṛjadgṛham // SoKss_11,1.52 //
% -  -  -  v| v  -| -  v| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% -| -  -| -| v| -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


anyedyuś ca sa tāṃ kanyām āropya saparicchadām /
yānapātre 'bdhimārgeṇa prāhiṇot siṃhalān prati // SoKss_11,1.53 //
% -  -  -| v| v| -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


atha yāvadahaṃ tatra gantumicchāmi sotsukaḥ /
tāvadvidyunnipātogrā vārtā tatrodabhūdiyam // SoKss_11,1.54 //
% v  v| -  v  v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


śikharasya sutā yena yātā pravahaṇena tat /
magnamabdhau na caiko 'pi tata uttīrṇavāniti // SoKss_11,1.55 //
% v  v  -  v| v  -| -  v| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  v  -  -| v| -  -| v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tadvārtāvātyayā bhagnadhair yaḥ pravahaṇākulaḥ /
ahaṃ sadyo nirālambe nyapataṃ śokasāgare // SoKss_11,1.56 //
% -  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% -| -| v  v  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


vṛddhair āśvāsyamānaś ca cittamāśābhir ākṣipasn /
akārṣaṃ niścayaṃ jñātuṃ taddvīpagamane matim // SoKss_11,1.57 //
% -  -| -  -  v  -  -| v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


aha rājapriyo 'py arthaistaistair upacito 'pi san /
āruhyāmbunidhau potaṃ gantumārabdhavānaham // SoKss_11,1.58 //
% v  v| -  -  v  -||-  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v| -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


gacchataś ca mahāśabdo muñcandhārāśarāvalīḥ /
udatiṣṭhanmamākasmāddhoro vāridataskaraḥ // SoKss_11,1.59 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tadvāyunā viruddhena vidhinaiva balīyasā /
utkṣipyotkṣipya ca muhurbhagnaṃ me vahanaṃ tataḥ // SoKss_11,1.60 //
% -  -  v  -| v  -  -  v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  -  -  v| v| v  -  % C na-vipulā, pādas compounded?
% -  -| -| v  v  -| v  -  % D correct


magne 'mbudhau parijane dhane ca vidhiyogataḥ /
ekaṃ prāpi mahatkāṣṭhaṃ patitena satā mayā // SoKss_11,1.61 //
% -  -| v  -| v  v  v  -| % A na-vipulā
% v  -| v| v  v  -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


tena prasāriteneva dhātrā sapadi bāhunā /
śanair vātavaśād abdhe pulinaṃ prāptavān aham // SoKss_11,1.62 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tatrādhiruhya duḥkhārto nindandaivamaśaṅkitam /
svarṇaleśamahaṃ prāpaṃ taṭopāsntacyutasthitam // SoKss_11,1.63 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tadvikrīyātra nikaṭe grāme kṛtvāśanādikam /
krītavastrayugo 'tyākṣamabdhivāhaklamaṃ manāk // SoKss_11,1.64 //
% -  -  -  -  v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tato diśamajānāno dayitāvirahī bhraman /
dṛṣṭavānasmi sikatāśivaliṅgabhṛtāṃ bhuvam // SoKss_11,1.65 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  v  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


vicaranmunikanyāyāṃ tasyāṃ cādrākṣamekataḥ /
kanyāṃ liṅgārcanavyagrāṃ vanaveṣe 'pi śobhinīm // SoKss_11,1.66 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


aho priyā susadṛśī kāpyeṣā saiva kiṃ bhavet /
kuto vaitan na tādṛṃśi bhāgadheyāni yanmama // SoKss_11,1.67 //
% v  -| v  -| v  v  v  -| % A na-vipulā
% -  -  -| -  v| -| v  -  % B correct
% v  -| -  -| v| -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


iti māṃ cintayantaṃ sa saiveyamiti dakṣiṇam /
locanaṃ vadati smaivaṃ sāhlādaṃ prasphuranmuhuḥ // SoKss_11,1.68 //
% v  v| -| -  v  -  -| v| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tanvi prāsādavāsārhā tvamaraṇye 'tra kā vada /
iti pṛṣṭā tataḥ sā ca mayā nāha sma kiṃcana // SoKss_11,1.69 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v  -  -| v| -| v  -  % B correct
% v  v| -  -| v  -| -| v| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


muniśāpabhayenātha latāgulmāntarāśritaḥ /
sthitavānasmi tāṃ paśyannavitṛptena cakṣuṣā // SoKss_11,1.70 //
% v  v  -  v  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


kṛtārcanā sā ca muhuḥ sasnehaṃ parivṛtya mām /
paśyantī vimṛśantī ca kiṃcitprāyāttataḥ śanaiḥ // SoKss_11,1.71 //
% v  -  v  -| -| v| v  -| % A bha-vipulā
% -  -  -| v  v  -  v| -  % B correct
% -  -  -| v  v  -  -| v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


gatāyāṃ dṛkpathāttasyāṃ tamondhā paśyato diśaḥ /
niśācakrāhvasadṛśī kāpyavasthā mamābhavat // SoKss_11,1.72 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


kṣaṇāccāśaṅkitāyātāṃ tejasārkaprabhānibhām /
sutāṃ mataṅgasya munerābālyādbrahmacāriṇīm // SoKss_11,1.73 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  -  -  v| v  -  % C bha-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


yamunākhyāṃ tapaḥ kṣāmaśarīrāṃ divyacakṣuṣam /
sākṣāddhṛtimivāpaśyamahaṃ kalyāṇadarśanām // SoKss_11,1.74 //
% v  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


sā māmavadadālambya candrasāra dhṛtiṃ śṛṇu /
śikharākhyo vaṇigyo 'sāvasti dvīpāntare mahān // SoKss_11,1.75 //
% -| -  v  v  v  -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  v  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


sa rūpavatyāṃ jātāyāṃ kanyāyāṃ suhṛdā kila /
jinarakṣitasaṃjñena jñānināvādi bhikṣuṇā // SoKss_11,1.76 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


svayaṃ tvayā na deyeyaṃ kanyaiṣā hy anyamātṛkā /
doṣaḥ syātte svayaṃ dāne vihitaṃ tādṛśaṃ hitam // SoKss_11,1.77 //
% v  -| v  -| v| -  -  -| % A pathyā
% -  -  -||-  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


ity ukto bhikṣuṇā so 'tha tāṃ pradeyāṃ sutāṃ vaṇik /
tanmātāmahahastena dātum aicchat tvadarthitām // SoKss_11,1.78 //
% -| -  -| -  v  -| -| v| % A pathyā
% -| v  -  -| v  -| v  -  % B correct
% -| -  -  v  v  -  -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


ataḥ sā siṃhaladvīpaṃ tena mātāmahāntikam /
pitrā visṛṣṭā vahane bhagne nyapatadambudhau // SoKss_11,1.79 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  -| v  v  v  -  v  -  % D correct


āyurbaleva cānīya daiveneva mahormiṇā /
velātaṭe samudreṇa nikṣiptā sā vaṇiksutā // SoKss_11,1.80 //
% -  -  v  -  v| -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tāvat pitā me bhagavānmataṅgamunirambudhau /
saśiṣyaḥ snātumāyāto mṛtakalpāṃ dadarśa tām // SoKss_11,1.81 //
% -  -| v  -| -| v  v  -  % A bha-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


sa dayāluḥ samāśvāsya tāṃ svamāśramamānayat /
yamune tava pālyeyamiti ca nyastavānmayi // SoKss_11,1.82 //
% v| v  -  -| v  -  -  v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% v  v  -| v  v| -  -  v  % C pathyā, pādas compounded?
% v  v| -| -  v  -  v  -  % D correct


velātaṭādiyaṃ prāptā mayeti sa mahāmuniḥ /
nāmnā tāmakarodvelāṃ bālāṃ munijanapriyām // SoKss_11,1.83 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tatsnehena ca cittaṃ me 'payasnehakṛpāmayaḥ /
brahmacaryanirasto 'pi hā saṃsāro 'dya bādhate // SoKss_11,1.84 //
% -  -  -  v| v| -  -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% -| -  -  -| v| -  v  -  % D correct


āpāṇigrahaṇāṃ tāṃ ca navayauvanaśobhinīm /
dūyate candrasāraitāṃ darśaṃ darśaṃ mano mama // SoKss_11,1.85 //
% -  -  -  v  v  -| -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


sā ca prāgjanmabhāryā te buddhvā ca tvām ihāgatam /
praṇidhānādahaṃ putra saṃprāptaiṣā tavāntikam // SoKss_11,1.86 //
% -| -| -  -  v  -  -| -| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tadāgacchopayacchasva velāṃ tāmasmadarpitām /
kleśo 'nubhūtaḥ sāphalyaṃ bhajatāṃ yuvayor ayam // SoKss_11,1.87 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  v  -| v  v  -| v  -  % D correct


ityānandya girānabhravṛṣṭyeva nayati sma sā /
yamunā māṃ bhagavatī mataṅgasyāśramaṃ pituḥ // SoKss_11,1.88 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v| -  % B correct
% v  v  -| -| v  v  v  -| % C na-vipulā
% v  -  -  -  v  -| v  -  % D correct


vijñaptaś ca tayā tatra tāṃ mataṅgamuniḥ sa me /
dadau velāṃ manorājyasaṃpattim iva rūpiṇīm // SoKss_11,1.89 //
% -  -  -| v| v  -| -  v| % A pathyā
% -| v  -  v  v  -| v| -  % B correct
% v  -| -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % D correct


tatas tayā samaṃ tatra velayāhaṃ sukhasthitaḥ /
ekadā tadyuto 'kārṣaṃ jalakeliṃ sarombhasi // SoKss_11,1.90 //
% v  -| v  -| v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


apaśyatā savelenāpyavelaṃ kṣipatā jalam /
siktaḥ snānapravṛtto 'tra sa mataṅgamunirmayā // SoKss_11,1.91 //
% v  -  v  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -| -  -  v  -  -| v| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


sa tena kupitaḥ śāpaṃ sabhārye mayyapātayat /
viyogo bhavitā pāpau daṃpatyoryuvayor iti // SoKss_11,1.92 //
% v| -  v| v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tatas tayā dīnagirā velayā pādalagnayā /
prārthitaḥ sa munirdhyātvā śāpāntaṃ nau samādiśat // SoKss_11,1.93 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


jetā kareṇuvegena yo 'śvaratnayugaṃ balī /
naravāhanadattaṃ taṃ bhāvividyādhareśvaram // SoKss_11,1.94 //
% -  -| v  -  v  -  -  v| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


candrasāra yadā drakṣyasyārādvatseśvarātmajam /
saṃgaṃsyase tadā śāpāpraśamādbhāryayānayā // SoKss_11,1.95 //
% -  v  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


ity uktvā sa mataṅgarṣiḥ kṛtvā snānādikāṃ kriyām /
darśanāya harervyomnā śvetadvīpaṃ gato 'bhavat // SoKss_11,1.96 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


vidyādhareṇa pādāgrādyaḥ prāpto dhūrjaṭeḥ purā /
tasmānmayā ca bālatvādātto yaścūtapādapaḥ // SoKss_11,1.97 //
% -  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -| -  -| -  v  -| v  -  % B correct
% -  -  v  -| v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


so 'yaṃ sadratnanicito datto vāmadhunā mayā /
ity uktvā māṃ sabhāryaṃ sā tatraiva yamunāpyagāt // SoKss_11,1.98 //
% -| -| -  -  v  v  v  -| % A na-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -| -  -| -| v  -  -| -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


athāhaṃ prāptadayito nirviṇṇo vanavāsataḥ /
viyogabhīterabhavaṃ svaṃ deśaṃ prati sotsukaḥ // SoKss_11,1.99 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -| -  -| v  v| -  v  -  % D correct


tataḥ pravṛttaś cāgantum ahaṃ prāpyām budhes taṭam /
labdhe vaṇikpravahaṇe bhāryām āropayaṃ puraḥ // SoKss_11,1.100 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% v  -| -  -| v  -| v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


svayaṃ cāroḍhumicchāmi yāvattāvat samīraṇaḥ /
muniśāpātsuhṛtpotaṃ taṃ dūramaharanmama // SoKss_11,1.101 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


potena hṛtabhāryasya moho 'pi vinipatya me /
labdhacchidra ivāhārṣīccetanāṃ vihvalātmanaḥ // SoKss_11,1.102 //
% -  -  v| v  v  -  -  v| % A pathyā
% -  -| v| v  v  -  v| -  % B correct
% -  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tato 'tra tāpasaḥ kaścidāgato vīkṣya mūrcchitam /
kṛpayā māṃ samāśvāsya nītavānāśramaṃ śanaiḥ // SoKss_11,1.103 //
% v  -| v| -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


pṛṣṭvā cātra yathāvṛttaṃ śrutvā śāpavijṛmbhitam /
buddhvā ca sāvadhiṃ śāpaṃ dhṛtibandhaṃ vyadhātsa me // SoKss_11,1.104 //
% -  -| -  v| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


tato 'bdhau bhagnavahanottīrṇaṃ prāpya vaṇigvaram /
sakhāyaṃ milito 'bhūvamanviṣyaṃstāṃ priyāṃ punaḥ // SoKss_11,1.105 //
% v  -| -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% v  -  -| v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


śāpakṣayāśayā dattahastālambaś ca durgamān /
tāṃstānullaṅghayandeśāndivasāṃś ca bahūnaham // SoKss_11,1.106 //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| v| v  -  v  -  % D correct


kramāc ca vaiśākhapuraṃ saṃprāpyedaṃ śruto mayā /
tvaṃ vatseśvarasadvaṃśamukāmaṇirihāgataḥ // SoKss_11,1.107 //
% v  -| v| -  -  v  v  -| % A bha-vipulā
% -  -  -  -| v  -| v  -  % B correct
% -| -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


dṛṣṭe ca dūrād dhastinyā vijitāśvayuge tvayi /
ujjhitaḥ sa mayā śāpabhāro laghvantarātmanā // SoKss_11,1.108 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% v  v  -  v  v  -| v  -  % B correct
% -  v  -| v| v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


kṣaṇāc ca saṃmukhāyātāmadrākṣamiha tāṃ priyām /
velāṃ vaṇigbhir ānītāṃ tena potena sādhubhiḥ // SoKss_11,1.109 //
% v  -| v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v| -| v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


tatas tayāhaṃ yamunāprattasadratnahastayā /
militastvatprasādena tīrṇaśāpamahārṇavaḥ // SoKss_11,1.110 //
% v  -| v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ataḥ praṇantuṃ tvāmasmi vatsarājasutāgataḥ /
nirvṛto yāmi cedānīṃ svadeśaṃ dayitāyutaḥ // SoKss_11,1.111 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


iti sa vaṇiji tasminn ātmavṛttāntam uktvā
gatavati caritārthe candrasāre praṇamya /
abhavad ativinamro vatsarājātmaje 'smin
sa kila ruciradevo dṛṣṭamāhātmyahṛṣṭaḥ // SoKss_11,1.112 //
% v  v| v| v  v  v| -  -| -  v  -  -  v| -  -  % Mālinī (8+7)
% v  v  v  v| v  v  -  -| -  v  -  -| v  -  -  % Mālinī (8+7)
% v  v  v| v  v  v  -  -| -  v  -  -  v  -| -  % Mālinī (8+7)
% v| v  v| v  v  v  -  -| -  v  -  -  v  -  -  % Mālinī (8+7)


prādāc ca tāṃ svabhaginīm upacāravṛttim ālambya yuktimanurāgahṛtāya tasmai /
prāgditsitāṃ susadṛśīṃ sa jayendrasenāṃ sadyaḥ kareṇuturagottamayugmayuktām // SoKss_11,1.113 //
% -  -| v| -| v  v  v  -| v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -  v| -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


sa ca tāmādāya vadhūṃ sāśvavaśāṃ ruciradevamāmantrya /
naravāhanadattaḥ svāṃ kauśāmbīmāyayau nagarīm // SoKss_11,1.114 //
% v| v| -  -  -  v| v  -| -  v  v  -| v  v  v  -  v  -  -  -  %
% v  v  -  v  v  -  -| -| -  -  -  -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


tasyāmāsta ca viharannanditavatseśvarastayā sahitaḥ /
anyābhiś ca sa sukhito devībhir madanamañcukādyābhiḥ // SoKss_11,1.115 //
% -  -  -  v| v| v  v  -  -  v  v  -  -  v  -  v  -| v  v  -  %
% -  -  -| v| v| v  v  -| -  -  -| v  v  v  -  v  -  -  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare velālambake prathamas taraṅgaḥ /

samāptaś cāyaṃ velālambaka ekādaśaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


śaśāṅkavatī nāma dvādaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_12,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

avyādvo vighnavidhvaṃsakīrtistambhamivotkṣipan /
karaṃ gaṇapatiḥ krīḍālīnabhṛṅgākṣarāvalim // SoKss_12,1.1 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


arāgam apirāgāḍhyaracanācaturaṃ param /
haraṃ navanavāścaryasargacitrakaraṃ numaḥ // SoKss_12,1.2 //
% v  -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


jitaṃ smaraśarair yeṣu pauṣpeṣv api patatsviha /
vajrādīny api jāyante kuṇṭhitānyeva tadbhṛtām // SoKss_12,1.3 //
% v  -| v  v  v  -| -  v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


evaṃ vatseśvarasutastāṃ tāṃ bhāryāmavāpya saḥ /
naravāhanadatto 'tra kauśāmbyāmatha tasthivān // SoKss_12,1.4 //
% -  -| -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -| -| -  -  v  -  v| -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


bahubhāryo 'pi tāmādyāṃ daivīṃ madanamañcukām /
prāṇebhyo 'py adhikāṃ mene rukmiṇīm iva mādhavaḥ // SoKss_12,1.5 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -||v  v  -| -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


ekadā ca niśi svapne nabhasāgatya divyayā /
kayāpi kanyayātmānaṃ hriyamāṇaṃ dadarśa saḥ // SoKss_12,1.6 //
% -  v  -| v| v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


prabuddhaś ca mahāśailasānau sacchāyapādape /
apaśyatsthitamātmānaṃ tārkṣyaratnaśilātale // SoKss_12,1.7 //
% v  -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tāṃ ca kanyāṃ svapārśvasthā niśi dyotitakānanām /
īkṣate sma smarasyeva viśvasaṃmohanauṣadhim // SoKss_12,1.8 //
% -| v| -  -| v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


anayāhamihānīta iti matvā ca vīkṣya ca /
lajjāvilambitecchāṃ tāṃ kṛtvā cālīkasuptakam // SoKss_12,1.9 //
% v  v  -  v  v  -  -  v| % A pathyā
% v  v| -  -| v| -  v| -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


pralapanniva jijñāsurevaṃ dhūrto 'tha so 'bravīt /
kva tvamāliṅga māmehi priye madanamañcuke // SoKss_12,1.10 //
% v  v  -  v  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -| v  -  % B correct
% -| v  -  -  v| -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tac chrutveva taduddhātāsmṛtvā nirvrīḍayantraṇam /
rūpaṃ taddayitāyāḥ sā tasyāḥ kṛtvāliliṅga tam // SoKss_12,1.11 //
% -| -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


tataḥ sa netre unmīlya dṛṣṭvā tāṃ svapriyākṛtim /
aho vijñānamity uktvā kaṇṭhe jagrāha sasmitaḥ // SoKss_12,1.12 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -  -| -| -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


sātha hitvā trapāṃ rūpaṃ svaṃ pradarśya jagāda tam /
āryaputra gṛhāṇemāṃ māmidānīṃ svayaṃvarām // SoKss_12,1.13 //
% -  v| -  -| v  -| -  -| % A pathyā
% -| v  -  v| v  -  v| -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


evam uktavatīṃ tāṃ ca pariṇinye sa kanyakām /
naravāhanadatto 'tra gāndharvavidhinā tadā // SoKss_12,1.14 //
% -  v| -  v  v  -| -| v| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


nītvātha tatra tāṃ rātriṃ yathāvatsa tayā saha /
prātastāṃ dayitāṃ yuktyā kulajijñāsayābhyadhāt // SoKss_12,1.15 //
% -  -  v| -  v| -| -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


priye śṛṇu kathāmetāmapūrvāṃ kathayāmi te /
brahmasiddhiriti kvāpi munirāsīttapovane // SoKss_12,1.16 //
% v  -| v  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v| -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tasyāśramasamīpe ca yogasiddhasya sanmuneḥ /
abhūcchṛgālī jaratī guhāyāṃ vihitāspadā // SoKss_12,1.17 //
% -  -  v  v  v  -  -| v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| v  v  -  v  -  % D correct


tāṃ durdine nirāhārāṃ bhakṣyārthaṃ jātu nirgatām /
vaśāviśleṣasonmādo hantumāgādvanadvipaḥ // SoKss_12,1.18 //
% -| -  v  -| v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


taddṛṣṭvā sa munirjñāsnī kṛpālustāṃ śṛgālikām /
pareṇa kariṇīṃ cakre 'nugrahāyaitayor dvayoḥ // SoKss_12,1.19 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tataḥ sa hastī tāṃ dṛṣṭvā kareṇuṃ śāntavaikṛtaḥ /
anurakto 'bhavattasyāṃ sāpi mṛtyoramucyata // SoKss_12,1.20 //
% v  -| v| -  -| -| -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tato bhramaṃstayā sākaṃ sa gajo jātu tatkṛte /
prāviśatpadmamānetuṃ śaratpaṅkākulaṃ saraḥ // SoKss_12,1.21 //
% v  -| v  -  v  -| -  -| % A pathyā
% v| v  -| -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


mamajja tatra paṅkāntarna śaśāka viceṣṭitum /
tasthau kuliśanirlūnapakṣo bhraṣṭa ivācalaḥ // SoKss_12,1.22 //
% v  -  v| -  v| -  -  -  % A pathyā, pādas compounded?
% v| v  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


dṛṣṭvā tathāvasannaṃ taṃ sā śṛgālīkareṇukā /
tadaivānyaṃ samāśritya vāraṇaṃ kvāpy agāttataḥ // SoKss_12,1.23 //
% -  -| v  -  v  -  -| -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tāvac ca pūrvaviśliṣṭā kariṇī tasya sā nijā /
anviṣyantī gajasyāgāttaṃ pradeśaṃ vidhervaśāt // SoKss_12,1.24 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  v  -| -  v| -| v  -  % B correct
% -  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -| v  -  -| v  -  v  -  % D correct


sā bhadrajātir dṛṣṭvaiva grastaṃ paṅkena taṃ patim /
anusartuṃ saraḥpaṅkaṃ tam eva praviśattadā // SoKss_12,1.25 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v| -| v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


tatkāle sa munirbrahmasiddhistenāgataḥ pathā /
śiṣyayuktastadālokya babhūva karuṇānvitaḥ // SoKss_12,1.26 //
% -  -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


uddhārayām āsa ca tau vaśānāgau mahātapāḥ /
śiṣyair varodbhūtabalaiḥ saraḥ paṅkāntarāttataḥ // SoKss_12,1.27 //
% -  -  v  -| -  v| v| -| % A bha-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  -  v  v  -| % C bha-vipulā
% v  -| -  -  v  -  v  -  % D correct


tatas tasminmunau yāte daṃpatī tau vaśāgajau /
mṛtyor viyogāc cottīrṇau yathākāmaṃ vijahratuḥ // SoKss_12,1.28 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -| v  -  v  -  % D correct


evamuttamajanmānastiryañco 'pyāpadi priye /
prabhuṃ nojjhanti mittraṃ vā tārayanti tataḥ punaḥ // SoKss_12,1.29 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  -| -  -  v| -  -| -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


hīnajātyudbhavā ye tu teṣāṃ spṛśati nāśayam /
kadācidapi sattvaṃ vā sneho vā cañcalātmanām // SoKss_12,1.30 //
% -  v  -  -  v  -| -| v| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% v  -  v  v  v| -  -| -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


etadvatseśvarasutāc chrutvā sā divyakanyakā /
tam uvācaivamevaitatsaṃśayo nātra vidyate // SoKss_12,1.31 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  -| -| -  v  -  v  -  % B correct
% v| v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


abhiprāyaś ca vijñāto mayaivaṃvādinastava /
tadimām apimattastvamāryaputra kathāṃ śṛṇu // SoKss_12,1.32 //
% v  -  -  -| v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % D correct


śūradattābhidhāno 'bhūt kānyakubje dvijottamaḥ /
mahīpater bāhuśakter mānyo grāmaśateśvaraḥ // SoKss_12,1.33 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| -  v  v  -  v  -  % D correct


bhāryā vasumatī nāma tasyāsītpatidevatā /
tasyāṃ sa vāmadattākhyaṃ bhavyaṃ putramajījanat // SoKss_12,1.34 //
% -  -| v  v  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sa vāmadatto nacirātsarvavidyāsu śikṣitaḥ /
bhāryāṃ śaśiprabhāṃ nāma pariṇinye pitṛpriyaḥ // SoKss_12,1.35 //
% v| -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


kālena pitari svargaṃ bhāryayānugate gate /
prāvartata ca gārhasthye sa tayā bhāryayā saha // SoKss_12,1.36 //
% -  -  v| v  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  v| v| -  -  -| % C pathyā
% v| v  -| -  v  -| v  -  % D correct


sā ca tasyābhavadbhāryā svecchācāriṇyajānataḥ /
daivāt kutaścit saṃprāptaśākinīsiddhisaṃvarā // SoKss_12,1.37 //
% -| v| -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


ekadā rājasevārthaṃ sthitas tatkaṭake ca saḥ /
gṛhādetya pitṛvyena nijena jagade rahaḥ // SoKss_12,1.38 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  -| -  v  v  -| v| -  % B correct
% v  -  -  v| v  -  -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


naṣṭamasmatkulaṃ putra yato bhāryā mayā tava /
dṛṣṭā mahiṣapālena tvadīyenaiva saṃgatā // SoKss_12,1.39 //
% -  v  -  -  v  -| -  v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


etat pitṛvyād ākarṇya kaṭake taṃ niveśya ca /
sa vāmadattaḥ khaḍgaikasakhaḥ svagṛhamāyayau // SoKss_12,1.40 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  v  -| -| v  -  v| -  % B correct
% v| -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


tatra guptaṃ sthito yāvat puṣpārāme praviśya saḥ /
naktamāgātsa tatraiva tāvanmahiṣapālakaḥ // SoKss_12,1.41 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


kṣaṇāc ca tam upāgātsā tatropapatimutsukā /
tadbhāryā vividhāhārahastā mahiṣapālakam // SoKss_12,1.42 //
% v  -| v| v| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tato bhuktavatā tena sākaṃ sā śasyanaṃ yayau /
taddṛṣṭvā vāmadatto 'sau so 'bhyadhāvadudāyudhaḥ // SoKss_12,1.43 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


āḥ pāpau gacchathaḥ kveti vadatas tasya gehinī /
sā dṛṣṭvotthāya dhigjālmety uktvā dhūliṃ mukhe nyadhāt // SoKss_12,1.44 //
% -| -  -| -  v  -| -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -| -  -  -  v| -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tadā sa mānuṣo 'pyāśu mahiṣaḥ samapadyata /
vāmadattaḥ smṛtistvasya tadbhāve na vyalupyata // SoKss_12,1.45 //
% v  -| v| -  v  -| -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tato mahiṣamadhye sā nikṣipya laguḍaiḥ śaṭhā /
bhāryā mahiṣapālena tāḍayām āsa tena tam // SoKss_12,1.46 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -| -  v| -  v| -  % D correct


tadaiva taṃ ca kasyāpi vaṇijo mahiṣārthinaḥ /
vikrīṇīte sma sā krūrā tiryaktvavivaśīkṛtam // SoKss_12,1.47 //
% v  -  v| -| v| -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -  -| v| -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tenāropitabhāro 'tha mahiṣībhāvapīḍitaḥ /
sa vāmadatto nīto 'bhūdgrāmaṃ gaṅgāsamīpagam // SoKss_12,1.48 //
% -  -  -  v  v  -  -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v| -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


viśvas tasya gṛhe bhāryā sudurvṛttāpyatarkitā /
kakṣāntarapraviṣṭeva bhujagī kasya śarmaṇe // SoKss_12,1.49 //
% -  -| -  v| v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


iti taṃ cintayantaṃ ca tatrodvāṣpaṃ suduḥkhitam /
bhārakleśāsthiśeṣāṅgamapaśyatkāpi yoginī // SoKss_12,1.50 //
% v  v| -| -  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


sā buddhvā jñānataḥ sarvaṃ tadvṛttāntaṃ kṛpākulā /
mantratoyena siktvā taṃ mahiṣatvādamocayat // SoKss_12,1.51 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


prāptamānuṣarūpāya saiva nītvā nijaṃ gṛham /
tasmai kāntimatīṃ nāma kanyāṃ duhitaraṃ dadau // SoKss_12,1.52 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ebhir āhatya durbhāryāmādyāṃ tāṃ vaḍavāṃ kuru /
ity uktvā pradadau cāsmai sarṣapānabhimantritān // SoKss_12,1.53 //
% -  v| -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tataḥ sa tāṃ kāntimatīṃ bhāryāmādāya nūtanām /
svagṛhaṃ vāmadattastadājagāma sasarṣapaḥ // SoKss_12,1.54 //
% v  -| v| -| -  v  v  -| % A bha-vipulā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


hatvā mahiṣapālaṃ taṃ tatra kṛtvā ca sarṣapaiḥ /
vaḍavāmādyabhāryāṃ tāṃ śālābaddhāṃ vyadhatta saḥ // SoKss_12,1.55 //
% -  -| v  v  v  -  -| -| % A pathyā
% -  v| -  -| v| -  v  -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


dattvā ca pratyahaṃ tasyai laguḍāhatisaptakam /
sa cakre bhojanaṃ baddhapratijño vairaśuddhaye // SoKss_12,1.56 //
% -  -| -| -  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v| -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


evaṃ tatra sthitasyāsya kāntimatyā samaṃ punaḥ /
bhāryayā vāmadattasya ko 'pyāgādatithirgṛhe // SoKss_12,1.57 //
% -  -| -  -| v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


bhoktuṃ tasmin pravṛtte ca so 'bhuktvā niryayau drutam /
vāmadattaḥ smṛtādattakubhāryālaguḍāhatiḥ // SoKss_12,1.58 //
% -  -| -  -| v  -  -| v| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


dattvā ca tasyai vaḍavārūpāyai laguḍāhatīḥ /
niyatās tāḥ praviśyātra bubhuje jātanirvṛtiḥ // SoKss_12,1.59 //
% -  -| v| -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tato 'tithir vismitaḥ sa taṃ papraccha sakautukaḥ /
tyaktāhāraḥ kva yāto 'bhūtsaṃbhrameṇa bhavāniti // SoKss_12,1.60 //
% v  -| v  -| -  v  -| v| % A ra-vipulā
% -| -  -  v| v  -  v  -  % B correct
% -  -  -  -| v| -  -| -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tataḥ sa vāmadatto 'tra tasmāyatithaye 'bravīt /
tamā mūlātsvavṛttāntamatha so 'pi tam abhyadhāt // SoKss_12,1.61 //
% v  -| v| -  v  -  -| v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v| -| v| v| -  v  -  % D correct


durgraheṇa kim etena paśutvaṃ te hṛtaṃ yayā /
tām evārādhya svaśvaśrūṃ pakarṣaṃ kaṃcid āhara // SoKss_12,1.62 //
% -  v  -  v| v| -  -  v| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% -| -  -  -  -| -  -  -| % C incorrect: neither pathyā nor vipulā
% v  -  -| -  v| -  v  -  % D correct


ity ukto 'tithinā tena vāmadattas tatheti tat /
śraddhāya so 'tithiṃ prātaḥ satkṛtya visasarja tam // SoKss_12,1.63 //
% -| -  -| v  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v| -| v  -| -  -| % C pathyā
% -  -  v| v  v  -  v| -  % D correct


athākasmādgṛhāyātāṃ śvaśrūṃ tāṃ siddhayoginīm /
anugrahārthī so 'bhyarcya prārthayām āsa yatnataḥ // SoKss_12,1.64 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% -  v  -| -  v| -  v  -  % D correct


sātha yogeśvarī tasmai sabhāryāya yathāvidhi /
kālasaṃkarṣiṇīṃ vidyāṃ dīkṣāpūrvam upādiśat // SoKss_12,1.65 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tataḥ śrīparvataṃ gatvā sa vidyāṃ tāmasādhayat /
sā ca siddhā satī sākṣāttasmai khaḍgottamaṃ dadau // SoKss_12,1.66 //
% v  -| -  -  v  -| -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -| v| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


prāptakhaḍgaś ca saṃpannaḥ sa tayā bhāryayā saha /
kāntimatyā kṛtī vāmadatto vidyādharottamaḥ // SoKss_12,1.67 //
% -  v  -  -| v| -  -  -| % A pathyā
% v| v  -| -  v  -| v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tato rajatakūṭākhye śṛṅge malayabhūbhṛtaḥ /
kṛtaṃ puravaraṃ tena nijasiddhiprabhāvataḥ // SoKss_12,1.68 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| v  v  v  -| -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tato vidyādharendrasya tatra kālena kanyakā /
tasyāṃ patnyāṃ samutpannā nāmnā lalitalocanā // SoKss_12,1.69 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


jātamātraiva yā vidyādharasaccakravartinaḥ /
bhāryā bhavitrī nirdiṣṭā gaganodbhūtayā girā // SoKss_12,1.70 //
% -  v  -  -  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  v  -  -  v  -| v  -  % D correct


tāmāryaputra māṃ viddhi viditārthāṃ svavidyayā /
anuraktāṃ tavānetrīmasminsve malayācale // SoKss_12,1.71 //
% -  -  v  -  v| -| -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


ityākhyātakulāṃ tāṃ buddhvā vidyādharīṃ sa bahu mene /
naravāhanadatto 'tha prītamanā lalitalocanāṃ bhāryām // SoKss_12,1.72 //
% -  -  -  v  v  -| -| -  -| -  -  v  -| v| v  v| -  -  %
% v  v  -  v  v  -  -| -| -  v  v  -| v  v  v  -  v  -| -  -  % Gīti (30+30 morae)


āsta ca tatra tayā saha saṃprati taṃ cāsya vatsarājādyāḥ /
ratnaprabhādividyāvibhavādvṛttāntam adhijagmuḥ // SoKss_12,1.73 //
% -  v| v| -  v| v  -| v  v| -  v  v| -| -  v| -  v  -  -  -  %
% -  -  v  -  v  -  -  v  v  -  -  -  v| v  v  -  -  % Āryā (30+27 morae): vipulā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tatastāṃ nūtanāṃ prāpya bhāryāṃ lalitalocanām /
naravāhanadattaḥ sa tasminmalayaparvate // SoKss_12,2.1 //
% v  -  -| -  v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


madhupravṛttisubhage vijahāra tayā saha /
teṣu teṣu vanānteṣu puṣpitadrumaśobhiṣu // SoKss_12,2.2 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% v  v  -  v| v  -| v  -  % B correct
% -  v| -  v| v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ekasmiṃś ca vane krīḍākusumāvacayakramāt /
tasyāṃ priyāyāṃ gahane gatāyāṃ dṛṣṭigocarāt // SoKss_12,2.3 //
% -  -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% v  -  -| -  v  -  v  -  % D correct


saṃcaransa dadarśaikaṃ mahadacchajalaṃ saraḥ /
satārakamivākāśaṃ puṣpaistīratarucyutaiḥ // SoKss_12,2.4 //
% -  v  -  v| v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


puṣpāṇy uccinvatī yāvan na samabhyeti sā priyā /
tāvat snātvā sarasy asmin kṣaṇam āse sarastaṭe // SoKss_12,2.5 //
% -  -| -  -  v  -| -  -| % A pathyā
% v| v  -  -  v| -| v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


iti saṃcintya sa snātvā kṛtadevārcano 'tra ca /
sacandanatarucchāyam adhyāste sma śilātalam // SoKss_12,2.6 //
% v  v| -  -  v| -| -  -| % A pathyā
% v  v  -  -  v  -| v| -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


tatrastho rājahaṃsīnāṃ dṛṣṭvā tatsadṛśīṃ gatim /
śrutvā tannibhamālāpaṃ pikīnāṃ cūtavalliṣu // SoKss_12,2.7 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


vilokya hariṇīnāṃ ca tannetrābhe vilocane /
dūrasthāṃ tāṃ sa sasmāra priyāṃ madanamañcukām // SoKss_12,2.8 //
% v  -  v| v  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -| v| -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


smṛtvaivodbhūtakāmāgnisaṃtaptaś ca mumūrccha saḥ /
tatkṣaṇaṃ cāyayau snātuṃ tatraiko punipuṃgavaḥ // SoKss_12,2.9 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v| v  -  v| -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


sa piśaṅgajaṭo nāma tadavasthamavekṣya tam /
asiñcatsvapriyāsparśatulyaiścandanavāribhiḥ // SoKss_12,2.10 //
% v| v  -  v  v  -| -  v| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tataḥ prabuddhaṃ praṇataṃ divyadṛṣṭiḥ sa taṃ muniḥ /
uvāca putra prāpnoṣi yatheṣṭaṃ dhair yamāpnuhi // SoKss_12,2.11 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v| -| v  -  % B correct
% v  -  v| -  -| -  -  v| % C ma-vipulā
% v  -  -| -| v  -  v  -  % D correct


tena hi prāpyate sasrvaṃ tathā caitya madāśramam /
kathāṃ mṛgāṅkadattīyāṃ mattaḥ śṛṇu na cecchrutā // SoKss_12,2.12 //
% -  v| -| -  v  -| -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -| v  v| v| -  v  -  % D correct


ity uktvā sa muniḥ snātvā nināya nijamāśramam /
naravāhanadattaṃ taṃ cakre ca tvarayāhnikam // SoKss_12,2.13 //
% -| -  -| v| v  -| -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


kṛtvātithyaṃ phalais tasya tatra bhuktaphalaḥ svayam /
sa piṅgalajaṭo vaktuṃ kathāṃ tasmai pracakrame // SoKss_12,2.14 //
% -  -  -  -| v  -| -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% v| -  v  v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


astyayodhyeti nagarī bhuvanastrayaviśrutā /
tasyāmamaradattākhyaḥ pūrvamāsīnmahīpatiḥ // SoKss_12,2.15 //
% -  v  -  -  v| v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tasya nityānuraktaikā pradīptataratejasaḥ /
bhāryā vahneriva svāhā babhūva surataprabhā // SoKss_12,2.16 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tasyāṃ mṛgāṅkadattākhyaḥ sutastasyodapadyata /
svakodaṇḍa ivābhūdyaḥ koṭiprāptaguṇānataḥ // SoKss_12,2.17 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tasyābhavaṃś ca sacivā rājasūnornijā daśa /
pracaṇḍaśaktiḥ sa sthūlabāhurvikramakesarī // SoKss_12,2.18 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  -  -| -| -  v  % C ma-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


dṛḍhamuṣṭir meghabalas tathā bhīmaparākramaḥ /
tadvad vimalabuddhiś ca vyāghrasenaguṇākarau // SoKss_12,2.19 //
% v  v  -  -| -  v  v  -| % A incorrect: neither pathyā nor vipulā, possibly a regularity with the structure ya-bha (v---vv)? Cf. 8,5.17a; 9,4.75a; 10,4.220c; 12,2.19a; 17,4.160c
% v  -| -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


vicitrakathasaṃjñaś ca daśamas te ca satkulāḥ /
sarve yuvānaḥ śūrāś ca prājñāḥ prabhuhitaiṣiṇaḥ // SoKss_12,2.20 //
% v  -  v  v  v  -  -| v| % A pathyā
% v  v  -| -| v| -  v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -  -| v  v  v  -  v  -  % D correct


taiḥ samaṃ sa sukhaṃ tiṣṭhanrājaputraḥ pitur gṛhe /
mṛgāṅkadattaḥ sadṛśīṃ na bhāryāṃ tāvadāptavān // SoKss_12,2.21 //
% -| v  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v| -  -| -  v  -  v  -  % D correct


ekadā ca rahasyeko mantrī bhīmaparākramaḥ /
tamāha śrūyatāṃ deva rātrau vṛttaṃ mamādya yat // SoKss_12,2.22 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


ahaṃ prāsādasupto 'dya prabuddho 'śaṅkitaṃ niśi /
vajrogranakharaṃ siṃham apaśyam abhidhāvitam // SoKss_12,2.23 //
% v  -| -  -  v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


utthite churikāhas te mayi so 'tha palāyitum /
siṃhaḥ prāvartatāhaṃ ca tam evānvapataṃ javāt // SoKss_12,2.24 //
% -  v  -| v  v  -  -| -| % A pathyā
% v  v| -| v| v  -  v  -  % B correct
% -  -| -  -  v  -  -| v| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


sa ca gatvā nadīpāraṃ prasārya rasanāṃ mayi /
āsīdahaṃ ca tāmasya dīrghāṃ churikayācchidam // SoKss_12,2.25 //
% v| v| -  -| v  -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tayaiva setupṛthvyā ca yāvattīrṇo 'smi tāṃ nadīm /
tāvat sa siṃhaḥ sumahānsaṃpanno vikṛtaḥ pumān // SoKss_12,2.26 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  -  -  -| v| -| v  -  % B correct
% -  -| v| -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


ko bhavāniti pṛṣṭaś ca mayā sa puruṣo 'bravīt /
vetālo 'haṃ tvayā vīra sattvenāsmi ca toṣitaḥ // SoKss_12,2.27 //
% -| v  -  v  v| -  -| v| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% -  -  -| -| v  -| -  v| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


tac chrutvāhaṃ tamaprākṣaṃ yadyevaṃ tattvayocyatām /
bhāryā mṛgāṅkadattasya kā bhaviṣyati me prabhoḥ // SoKss_12,2.28 //
% -| -  -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -| v  -  v  v| -| v  -  % D correct


etanmadvacanaṃ śrutvā sa vetālo 'bravīttadā /
asyujjayinyāṃ nṛpatiḥ karmasena iti śrutaḥ // SoKss_12,2.29 //
% -  -  -  v  v  -| -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  v| v  -| v  -  % D correct


tasyāsti tanayā rājño lāvaṇyanyakkṛtāpsarāḥ /
nidhānabhūmiḥ saundaryasargasyeva prajāpateḥ // SoKss_12,2.30 //
% -  -  v| v  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


sā śaśāṅkavatī nāma bhāryā tasya bhaviṣyati /
tvatprabhustadavāptyā ca pṛthvīrājyaṃ kariṣyati // SoKss_12,2.31 //
% -| v  -  v  v  -| -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ity uktvā sa tiro 'bhūnme vetālo 'haṃ tathaiva ca /
āgato gṛhamityetanniśi vṛttaṃ mama prabho // SoKss_12,2.32 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -  -| -| v  -  v| -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  v| -  -| v  -| v  -  % D correct


etanmṛgāṅkadatto 'sau śrutvā bhīmaparākramāt /
āhūya śrāvayām āsa sarvāṃstānnijamantriṇaḥ // SoKss_12,2.33 //
% -  -  v  -  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


jagāda caitāñ śṛṇuta svapne dṛṣṭaṃ mayā ca yat /
jāne mahāṭavīṃ kāṃcit praviṣṭā nikhilā vayam // SoKss_12,2.34 //
% v  -  v| -  -| v  v  -| % A bha-vipulā
% -  -| -  -| v  -| v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tatrādhvatṛṣitāḥ kṛcchrātprāpya toyaṃ pipāsavaḥ /
ruddhāḥ smaḥ sāyudhaiḥ puṃbhistata utthāya pañcabhiḥ // SoKss_12,2.35 //
% -  -  v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% -  -| -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  v| -  -  v| -  v  -  % D correct


tān hatvā punar icchāmaḥ pātuṃ yāvat tṛṣāturāḥ /
tāvan na tatra puṃsas tān apaśyāma na tajjalam // SoKss_12,2.36 //
% -| -  -| v  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v| -  v| -  -| -| % C pathyā
% v  -  -  v| v| -  v  -  % D correct


tataḥ kṛcchrāṃ daśāṃ prāptāścandrojjvalamaśaṅkitam /
vṛṣabhārūḍhamāyāntamaikṣāmahi maheśvaram // SoKss_12,2.37 //
% v  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


so 'smāsu praṇateṣv akṣṇo dakṣiṇādaśruṇaḥ kaṇam /
bhūmāv apātayatso 'tra samudraḥ samapadyata // SoKss_12,2.38 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tasmānmuktāvalīṃ prāptāṃ śubhāṃ baddhvā mayā gale /
pīto raktānuliptena nṛkapālena so 'mbudhiḥ // SoKss_12,2.39 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


tatkṣaṇaṃ ca prabuddho 'smi prayātā ca vibhāvarī /
evaṃ mṛgāṅkadattena svapnāścarye nivedite // SoKss_12,2.40 //
% -  v  -| -| v  -  -| -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


mantrī vimalabuddhistaṃ nandatsvanyeṣv abhāṣata /
tvaṃ deva dhanyo yasyaivaṃ vihitānugraho haraḥ // SoKss_12,2.41 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -| -  v| -  -| -  -  -| % C ma-vipulā
% v  v  -  -  v  -| v  -  % D correct


svapne muktāvalīṃ labdhvā yatpītaś ca tvayāmbudhiḥ /
tacchaśāṅkavatīṃ prāpya bhoktāsi pṛthivīṃ dhruvam // SoKss_12,2.42 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


anyan manāk tu kleśāyety ukte vimalabuddhinā /
tato mṛgāṅkadattas tān uvāca sacivān punaḥ // SoKss_12,2.43 //
% -  -| v  -| -| -  -  -| % A ma-vipulā
% -  -| v  v  v  -  v  -  % B correct
% v  -| v  -  v  -  -| -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


yathā phalaṃ me svapnasya yathā bhīmaparākramaḥ /
śrutavāniha vetālāt tathā yady api bhāvi tat // SoKss_12,2.44 //
% v  -| v  -| -| -  -  v| % A ma-vipulā
% v  -| -  v  v  -  v  -  % B correct
% v  v  -  v  v| -  -  -| % C pathyā
% v  -| -| v  v| -  v| -  % D correct


tathāpi karmasenasya baladurgābhimāninaḥ /
prajñābalānmayā prāpyā sā śaśāṅkavatī sutā // SoKss_12,2.45 //
% v  -  v| -  v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


prajñābalaṃ ca sarveṣu mukhyaṃ kāryeṣu sādhanam /
tathā ca śṛṇutātraitāṃ kathāṃ vaḥ kathayāmy aham // SoKss_12,2.46 //
% -  -  v  -| v| -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| v| v  v  -  -  -| % C pathyā
% v  -| -| v  v  -| v  -  % D correct


bhadrabāhurabhūnnāmnā magadheṣu mahīpatiḥ /
tasyāsīnmantraguptākhyo mantrī buddhimatāṃ varaḥ // SoKss_12,2.47 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


sa rājā taṃ nijāmātyaṃ kadācitsvair am abravīt /
anaṅgalīleti sutā rājño vārāṇasīpateḥ // SoKss_12,2.48 //
% v| -  -| -| v  -  -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  -  v  -  -  v| v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


asti yā dharmagopasya jagattritayasundarī /
tāmārthito 'pi dveṣānme na sa rājā prayacchati // SoKss_12,2.49 //
% -  v| -| -  v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v| v| -  -| v  -  v  -  % D correct


dantino bhadradantasya prabhāvātsa ca durjayaḥ /
notsahe jīvituṃ cāhaṃ tayā tatsutayā vinā // SoKss_12,2.50 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  -  -  v| v| -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


tad atra nāstyupāyo me sakhe kiṃ kāryamucyatām /
iti tenodite rājñā sa mantrī nijagāda tam // SoKss_12,2.51 //
% v| -  v| -  v  -  -| -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% v| -  -| v  v  -  v| -  % D correct


kiṃ deva vikramādeva siddhirasti na buddhitaḥ /
tadalaṃ cintayāhaṃ te svabuddhyā sādhayāmyadaḥ // SoKss_12,2.52 //
% -| -  v| -  v  -  -  v| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% v  v  -| -  v  -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


ity uktvā nṛpamanyedyuḥ pañcasaptānugānvitaḥ /
mahāvratikaveṣaḥ sanmantrī vārāṇasīṃ yayau // SoKss_12,2.53 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


tatra taṃ śiṣyaveṣāste siddho 'yamiti sarvataḥ /
svānugāḥ khyāpayāmāsurbhaktiprahvamilajjanam // SoKss_12,2.54 //
% -  v| -| -  v  -  -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


ekadā ca niśi bhrāmyan kāryayuktyupalabdhaye /
sānugaḥ sa dadarśātra dūrād gṛhavinirgatām // SoKss_12,2.55 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| v| v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


gṛhiṇīṃ hastipālasya śaṅkātvaritagāminīm /
nīyamānāṃ tricaturaiḥ puruṣaiḥ kvāpi sāyudhaiḥ // SoKss_12,2.56 //
% v  v  -| -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  v  -| -  v| -  v  -  % D correct


dhruvaṃ vyutthāya yāteyaṃ tatpaśyāmaḥ kva gacchati /
iti saṃcintya sa svair aṃ sānugo 'nusasāra tām // SoKss_12,2.57 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v  v| -  -  v| -| -| -| % C pathyā
% -  v  -| v  v  -  v| -  % D correct


gatvā praviṣṭā sā yatra tac ca gehaṃ vidūrataḥ /
dṛṣṭvā nivāsasthānaṃ svam ājagāma tadaiva saḥ // SoKss_12,2.58 //
% -  -| v  -  -| -| -  v| % A ma-vipulā
% -| v| -  -| v  -  v  -  % B correct
% -  -| v  -  -  -  -| v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  v| v  -  v| -  % D correct


prātaś ca hastipālasya hṛtārthā tāṃ gatāṃ priyām /
cinvānasyāntikaṃ yuktyā prāhiṇodbhramato 'nugān // SoKss_12,2.59 //
% -  -| v| -  v  -  -  v| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


te taṃ dṛṣṭvā tadaprāptiduḥkhajagdhaviṣaṃ tadā /
nivāritaviṣaṃ cakruḥ kṛpayeva svavidyayā // SoKss_12,2.60 //
% -| -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


āgacchāsmadguroḥ pārśvaṃ jñānī sarvaṃ hi vetti saḥ /
ity uktvā ca tamāninyurnikaṭaṃ tasya mantriṇaḥ // SoKss_12,2.61 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -| -  -| v| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v| -  v  -  % D correct


sa ca hastipako dṛṣṭvā pādayoś ca praṇamya tam /
bhāryāpravṛttiṃ papraccha vratākalpopaśobhitam // SoKss_12,2.62 //
% v| v| -  v  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -  v  -  v  -  % D correct


so 'pi mantrī mṛṣā dhyātvā sābhijñānaṃ śaśaṃsa tat /
sthānaṃ tasmai parair nītā puruṣair yatra sā niśi // SoKss_12,2.63 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v  v  -| -  v| -| v  -  % D correct


tataḥ praṇamya taṃ gatvā samaṃ nagararakṣibhiḥ /
sa hastipālakaḥ prāpya sthānaṃ tatparyaveṣṭayat // SoKss_12,2.64 //
% v  -| v  -  v| -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v| -  v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


abadhītpuruṣāṃstāṃś ca pāpāndārāpahāriṇaḥ /
prāpa sābharaṇāṃ tāṃ ca sadhanāṃ nijayoṣitām // SoKss_12,2.65 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v| -  v  v  -| -| v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


dvitīye 'hni sa ca prātaretya natvā kṛtasthitiḥ /
cakāra vyājasiddhasya tasyāhāranimantraṇam // SoKss_12,2.66 //
% v  -  -| v| v| -| -  v  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


gṛhapraveśān icchoś ca naktabhojitvavādinaḥ /
pradoṣe hastiśālāyāṃ tasyāhāramakalpayat // SoKss_12,2.67 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


so 'pi mantrabalātsarvaṃ vaṃśanāḍīniveśitam /
guptaṃ gṛhītvā gatvātra mantrī bhuṅkte sma sānugaḥ // SoKss_12,2.68 //
% -| v| -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v| -  v  -  % D correct


tato gate hastipāle supteṣv anyeṣu tatra saḥ /
hastino bhadradantasya vaṃśanāḍyā niveśya tam // SoKss_12,2.69 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% -  -| -  -  v| -  v| -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


karṇe suptasya bhujagaṃ rātriṃ nītvaiva tatra tām /
yayau svadeśaṃ magadhān hastī tena vyapādi ca // SoKss_12,2.70 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% -  -| -  -  v| -  v| -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v| -  % D correct


hatvā taṃ dharmagopasya gajaṃ darpamivāgate /
tasminmantrivare rājā bhadrabāhurnananda saḥ // SoKss_12,2.71 //
% -  -| -| -  v  -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


tato vārāṇasīṃ tasmai dharmagopāya yācitum /
anaṅgalīlāṃ kanyāṃ tāṃ dūtaṃ ca visasarja saḥ // SoKss_12,2.72 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% -  -| v| v  v  -  v| -  % D correct


so 'pi tāṃ pradadau tasmai tadgajābhāvadurbalaḥ /
bhajanti vaitasīṃ vṛttiṃ rājānaḥ kālavedinaḥ // SoKss_12,2.73 //
% -| v| -| v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tadevaṃ prajñayā tasya mantraguptasya mantriṇaḥ /
anaṅgalīlāṃ saṃprāpa bhadrabāhuḥ sa bhūpatiḥ // SoKss_12,2.74 //
% v  -  -| -  v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -  -| v| -  v  -  % D correct


tasmānmayāpi buddhyā sā bhāryā prāpyeti vādinam /
mṛgāṅkadattaṃ sacivastaṃ vicitrakatho 'bravīt // SoKss_12,2.75 //
% -  -  v  -  v| -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -| v  -  v  v  -| v  -  % D correct


sarvaṃ setsyati te hārāt svapnadṛṣṭād anugrahāt /
amogho devatānāṃ ca prasādaḥ kiṃ na sādhayet // SoKss_12,2.76 //
% -  -| -  v  v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% v  -  -| -| v| -  v  -  % D correct


tathā ca śṛṇutātraikāṃ varṇyamānāṃ mayā kathām /
āsīttakṣaśilāpūryāṃ bhadrākṣo nāma bhūpatiḥ // SoKss_12,2.77 //
% v  -| v| v  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


sa putrakāmaḥ padmānāṃ śatenāṣṭabhir eva ca /
sitānāṃ pūjayām āsa khaḍge lakṣmīṃ dine dine // SoKss_12,2.78 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  v  v| -  v| -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ekadārcayatas tasya rājño maunamamuñcataḥ /
ūnamekamabhūtpadmaṃ daivādgaṇayato dhiyā // SoKss_12,2.79 //
% -  v  -  v  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


sa hṛtpadmaṃ vipāṭya svaṃ dadau devyai tataś ca sā /
tuṣṭā tasmai dadau sārvabhaumaputrapradaṃ varam // SoKss_12,2.80 //
% v| -  -  -| v  -  -| -| % A pathyā
% v  -| -  -| v  -| v| -  % B correct
% -  -| -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


kṛtvā cākṣatadehaṃ taṃ nṛpaṃ prāyādadarśanam /
atha tasya suto rājño mahādevyāmajāyata // SoKss_12,2.81 //
% -  -| -  v  v  -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v| -  v| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


hṛtpuṣkaraprasādena jāsto 'yamiti taṃ ca saḥ /
puṣkarākṣaṃ nṛpaścakre nāmnā putraṃ sulakṣaṇam // SoKss_12,2.82 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -| v  v  v| -| v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kramāc ca yauvanaprāptaṃ tanayaṃ taṃ guṇānvitam /
rājye 'bhiṣicya bhadrākṣaḥ sa rājā śiśriye vanam // SoKss_12,2.83 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


puṣkarākṣo 'pi saṃprāpya rājyaṃ pratidinaṃ haram /
pūjayannekadābhyarcya bhāryāṃ tasmādayācata // SoKss_12,2.84 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sarvaṃ saṃpatsyate putra yathābhilaṣitaṃ tava /
iti śuśrāva sa giraṃ gaganādudgatāṃ tadā // SoKss_12,2.85 //
% -  -| -  -  v  -| -  v| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  v| -  -  v| v| v  -| % C na-vipulā
% v  v  -  -  v  -| v  -  % D correct


tataḥ prahṛṣṭo jātāsthaḥ sa tiṣṭhañjātucinnṛpaḥ /
ākheṭakavinodāya jagāma mṛgakānanam // SoKss_12,2.86 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v| -  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tatra saṃbhogasaṃsaktabhujaṃgamithunāśane /
pravṛttaṃ karabhaṃ dṛṣṭvā śokākrānto nyapātayat // SoKss_12,2.87 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sa nipātitamātraḥ sanmuktvā tāṃ karabhastanum /
bhūtvā vidyādharaḥ prītaḥ puṣkarākṣaṃ tam abravīt // SoKss_12,2.88 //
% v| v  -  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


bhavān kṛtopakāro me tatte yad vacmi tac chṛṇu /
raṅkumālīti nāmnāsti rājan vidyādharottamaḥ // SoKss_12,2.89 //
% v  -| v  -  v  -  -| -| % A pathyā
% -  -| -| -  v| -| v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


taṃ rūpalubdhā taruṇaṃ vavre dṛṣṭvānurāgiṇī /
svayaṃ tārāvalī nāma vidyādharavarātmajā // SoKss_12,2.90 //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tasyāḥ pitā ca svecchātastayoḥ kṛtavivāhayoḥ /
kopādapātayacchāpaṃ kaṃcitkālaṃ viyogadam // SoKss_12,2.91 //
% -  -| v  -| -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatastārāvalīraṅkumālinau tau vijahratuḥ /
daṃpatī prasaratprītī tāsu tāsu svabhūmiṣu // SoKss_12,2.92 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


kadācittena śāpena mitho dṛṣṭipathāccyutau /
anyonyaviprayuktau tau jātau kvāpi vanāntare // SoKss_12,2.93 //
% v  -  -  -  v| -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tatastārāvalī sā tamanviṣyantī patiṃ kramāt /
paścimābdheragātpāre vanaṃ siddharṣisevitam // SoKss_12,2.94 //
% v  -  -  -  v  -| -| v  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tatra sāpaśyadutphullamekaṃ jambumahātarum /
āśvāsayantaṃ prītyeva madhurair bhramarāravaiḥ // SoKss_12,2.95 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -| v  v  -  v  -  % D correct


upāviśac ca viśrāntyai bhṛṅgīrūpaṃ vidhāya sā /
vṛkṣe tasminn athaikasmin kusume madhupāyinī // SoKss_12,2.96 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


kṣaṇāddaivāttamatraiva prāptaṃ dṛṣṭvā cirātpatim /
harṣacyutena vīryeṇa siktaṃ puṣpaṃ tayāśu tat // SoKss_12,2.97 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tyaktvā bhṛṅgīvapurgatvā saṃgatābhūc ca tena sā /
jyotsneva śaśinā bhartrā cinvatā raṅkumālinā // SoKss_12,2.98 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v| -  v| -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tatastena samaṃ tasyāṃ gatāyāṃ svaniketanam /
tadvīryasiktā tatrābhūjjambupuṣpāttataḥ phalam // SoKss_12,2.99 //
% v  -  -  v| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tasya cāntaḥ phalasyātra kālayogena kanyakā /
samabhūnnahi divyānāṃ vīryaṃ bhajati moghatām // SoKss_12,2.100 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  v  v| -  -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


kadācitphalamūlārthaṃ vijitāśvābhidho muniḥ /
tatrāgādapatattac ca pakvaṃ jambutaroḥ phalam // SoKss_12,2.101 //
% v  -  -  v  v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tasmātpatitabhagnāc ca divyā nirgatya kanyakā /
avandata munes tasya caraṇau vinayānatā // SoKss_12,2.102 //
% -  -  v  v  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  v| v  -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


sa divyadṛṣṭir dṛṣṭvā tāṃ buddhvā tattvaṃ savismayaḥ /
nītvāśramaṃ svaṃ vinayavatīṃ nāmnākaronmuniḥ // SoKss_12,2.103 //
% v| -  v  -  -| -  -| -| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -| -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tatra kālena sā vṛddhiṃ prāptā tasyāśrame muneḥ /
dṛṣṭā vinayavatyeṣā nabhasā gacchatā mayā // SoKss_12,2.104 //
% -  v| -  -  v| -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tato 'haṃ rūpagarveṇa madanena ca mohitaḥ /
upetya tāmanicchantīṃ haṭhāddhartuṃ pravṛttavān // SoKss_12,2.105 //
% v  -| -| -  v  -  -  v| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatkṣaṇaṃ sa muniḥ kruddhaḥ krandantyā śrāvitastayā /
vijitāsurupāgatya śāpaṃ mahyamadānnṛpa // SoKss_12,2.106 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


rūpagarvita sarvāṅganinditaḥ karabho bhava /
puṣkarākṣānnṛpātprāpte vadhe śāpādvimokṣyase // SoKss_12,2.107 //
% -  v  -  v  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


bhartā vinayavatyāś ca sa evāsyā bhaviṣyati /
ityahaṃ muninā śapto jāto 'syāṃ karabho bhuvi // SoKss_12,2.108 //
% -  -| v  v  v  -  -| v| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


jātaś ca so 'dya śāpāntastvattastatpaścimāmbudheḥ /
pārasthaṃ tadvanaṃ gaccha nāmnā surabhimārutam // SoKss_12,2.109 //
% -  -| v| -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


bhāryāmāpnuhi tāṃ divyāṃ rūpadarpaharāṃ śriyaḥ /
ity uktvā puṣkarākṣaṃ sa divaṃ vidyādharo yayau // SoKss_12,2.110 //
% -  -  -  v  v| -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -| -  -| -  v  -  -| v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


puṣkarākṣo 'pi gatvā svāṃ purīṃ vinyasya mantriṣu /
rājyaṃ rātrau tataḥ prāyādeko 'śvamadhiruhya saḥ // SoKss_12,2.111 //
% -  v  -  -| v| -  -| -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v| -  % D correct


gacchan kramāc ca saṃprāpya paścimābdhes taṭaṃ punaḥ /
kathaṃ tareyam ambhodhim iti tatra vyacintayat // SoKss_12,2.112 //
% -  -| v  -| v| -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -| v  -  v| -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tato dadarśa tatraikaṃ sa śūnyaṃ caṇḍikāgṛham /
praviśya ca tataḥ snātvā devīṃ tāṃ praṇanāma ca // SoKss_12,2.113 //
% v  -| v  -  v| -  -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  -  v| v| v  -| -  -| % C pathyā
% -  -| -| v  v  -  v| -  % D correct


kenāpi nihitāṃ tatra vīṇāmādāya sādaraḥ /
upavīṇayati smaitāṃ devīmatra svagītakaiḥ // SoKss_12,2.114 //
% -  -  v| v  v  -| -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


upavīṇitatuṣṭā ca suptaṃ tatraiva sā niśi /
bhūtagrāmeṇa taṃ svena pāramabdheranāyayat // SoKss_12,2.115 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -  -  -  v| -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tataḥ prātaḥ prabuddho 'bdhestīre rājā dadarśa saḥ /
vanāntaḥsthitamātmānaṃ na tasmiṃścaṇḍikāgṛhe // SoKss_12,2.116 //
% v  -| -  -| v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


utthāya vismitaścātra bhramannāśramamaikṣata /
praṇamantamivātithyātphalabhārānatair drumaiḥ // SoKss_12,2.117 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


kurvāṇaṃ svāgatam iva kvaṇitena patatriṇām /
praviśya tatra cāpaśyatsthitaṃ śiṣyair vṛtaṃ munim // SoKss_12,2.118 //
% -  -  -| -  v  v| v  -| % A na-vipulā
% v  v  -  v| v  -  v  -  % B correct
% v  -  v| -  v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -| v  -  % D correct


upetya ca vavande tamṛṣiṃ rājā sa pādayoḥ /
so 'pyenaṃ vihitātithyo jñānavānmunirabravīt // SoKss_12,2.119 //
% v  -  v| v| v  -  -| v  % A pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % B correct
% -| -  -| v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


puṣkarākṣa yadarthaṃ tvamāgataḥ sā kṣaṇaṃ gatā /
idhmādihetor vinayavatī tattiṣṭha saṃprati // SoKss_12,2.120 //
% -  v  -  v| v  -  -| v  % A pathyā, pādas compounded?
% -  v  -| -| v  -| v  -  % B correct
% -  -  v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


upayacchasva tāṃ pūrvabhāryāmadyaiva bhūpate /
ity ukto muninā so 'pi puṣkarākṣo vyacintayat // SoKss_12,2.121 //
% v  v  -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -| -  -| v  v  -| -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


diṣṭyā muniḥ sa evāyaṃ vijitāsustadeva ca /
vanametaddhruvaṃ devyā tārito 'haṃ mahārṇavamf // SoKss_12,2.122 //
% -  -| v  -| v| -  -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


citraṃ ca pūrvabhāryaiṣā mamoktā munināmunā /
ityālocyaiva hṛṣṭastaṃ sa papraccha muniṃ nṛpaḥ // SoKss_12,2.123 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v| -  -  v| v  -| v  -  % D correct


bhagavan pūrvabhāryaiṣā kathaṃ me kathyatām iti /
tato jagāda sa muniḥ śrūyatāṃ yadi kautukam // SoKss_12,2.124 //
% v  v  -| -  v  -  -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% v  -| v  -  v| v| v  -| % C na-vipulā
% -  v  -| v  v| -  v  -  % D correct


babhūva dharmasenākhyas tāmraliptyāṃ purā vaṇik /
vidyullekheti nāmnā ca bhāryā tasyābhavacchubhā // SoKss_12,2.125 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  -  v| -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sa daivānmuṣitaścauraiḥ śastraiścābhyāhato vaṇik /
mumūrṣurniragādvahniṃ praveṣṭuṃ bhāryayā saha // SoKss_12,2.126 //
% v| -  -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


apaśyatāmakasmāc ca tāvubhāvapi daṃpatī /
ākāśenāgataṃ haṃsamithunaṃ rucirākṛti // SoKss_12,2.127 //
% v  -  v  -  v  -  -| v| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% -  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


tatas tadgatacittau tau praviśya dahanaṃ mṛtau /
rājahaṃsau samutpannau punarbhāryāpatī ubhau // SoKss_12,2.128 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


kadācittau ca varṣāsu rātrau kharjūrapādape /
nīḍasthitau tamunmūlya taruṃ vātyā vyayūyujat // SoKss_12,2.129 //
% v  -  -  -| v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


prātaḥ sa haṃsas tāṃ haṃsīṃ cinvañ śānte prabhañjane /
saraḥsv atha diganteṣu na kutaścid avāptavān // SoKss_12,2.130 //
% -  -| v| -  -| -| -  -| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  v| v  -  -  v| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


tatas tatkālasaṃsevyaṃ haṃsānāṃ mānasaṃ saraḥ /
smarārtaḥ sa yayau haṃsyā janitāśo 'nyayā pathi // SoKss_12,2.131 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tatra tāṃ prāpya haṃsīṃ svāṃ nītvā ca jaladāgamam /
giriśṛṅgaṃ jagāmaikaṃ vihartuṃ sa tayā saha // SoKss_12,2.132 //
% -  v| -| -  v| -  -| -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


tatra tasya hatāṃ haṃsīṃ mṛtām ādāya vīkṣya ca /
dūrān mārgāgatān kāṃścit puruṣān sāyudhān bahūn // SoKss_12,2.133 //
% -  v| -  v| v  -| -  -| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


lubdhakas tāṃ hatāṃ haṃsīṃ mṛtām ādāya vīkṣya ca /
dūrān mārgāgatān kāṃścit puruṣān sāyudhān bahūn // SoKss_12,2.134 //
% -  v  -| -| v  -| -  -| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


drutaṃ churikayā chinnaistāmācchādya tṛṇair bhuvi /
haṃsīṃ nyadhādvilokyaitāṃ hareyurjātvamī iti // SoKss_12,2.135 //
% v  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


gateṣu teṣu puruṣeṣūpagamya jighṛkṣataḥ /
lubdhakasyoddhṛtatṛṇā haṃsī sā tasya paśyataḥ // SoKss_12,2.136 //
% v  -  v| -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -| -| -  v| -  v  -  % D correct


tattṛṇāntarnikṛttāyā mṛtasaṃjīvanauṣadheḥ /
rasena jīvitaṃ prāpya khamutpatya tato yayau // SoKss_12,2.137 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


tāvat sa haṃsas tadbhartā gatvaikasminsarastaṭe /
mūḍho 'patad dhaṃsayūthe paśyaṃstām eva tanmanāḥ // SoKss_12,2.138 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -| -  v  -  -| % C ra-vipulā
% -  -  -| -  v| -  v  -  % D correct


tatkṣaṇaṃ dhīvaraḥ ko'pi kṣiptvā jālaṃ nibadhya tān /
haṃsānsarvānupāvikṣadāhārārthaṃ kila kṣaṇāt // SoKss_12,2.139 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


tāvac cāgatya tatraiva sā haṃsī cinvatī patim /
dadarśa jālabaddhaṃ taṃ diśaścārtā vyalokayat // SoKss_12,2.140 //
% -  -| -  -  v| -  -  v| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tataḥ snātuṃ pravṛttena kenāpyatra sarastaṭe /
puṃsā vastropari nyastāmapaśyadratnakaṇṭhikām // SoKss_12,2.141 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


gatvā cāpaśyatas tasya tāṃ gṛhītvaiva kaṇṭhikām /
dāśāya darśayantī sā tasmai vyomnā śanair yayau // SoKss_12,2.142 //
% -  -| -  -  v  -| -  v| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


dāśo 'pi so 'nvadhāvat tāṃ dṛṣṭvā cañcvāttakaṇṭhikām /
haṃsīṃ gṛhītalaguḍaḥ pakṣijālaṃ vihāya tat // SoKss_12,2.143 //
% -  -| v| -| v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v| -  % D correct


haṃsī ca gatvā śailāgre dūre tāṃ kaṇṭhikāṃ nyadhāt /
dhīvaro 'pi sa tallobhāttatrāroḍhuṃ pracakrame // SoKss_12,2.144 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -| -  v  -| v  -  % B correct
% -  v  -| v| v| -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tad dṛṣṭvā sā drutaṃ gatvā haṃsī patyuḥ samīpage /
baddhasya vṛkṣe saṃsuptaṃ kapiṃ cañcvākṣṇy atāḍayat // SoKss_12,2.145 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  -| -  -| v  -  v  -  % D correct


sa kapistāḍitastrastaḥ patitvoparyapāṭayat /
jālaṃ tattena nirjagmurhaṃsāḥ sarve 'pi te tataḥ // SoKss_12,2.146 //
% v| v  -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v| -| v  -  % D correct


atha tau saṃgatāvuktasvavṛttāntau parasparam /
haṃsau bhāryāpatī hṛṣṭau yathākāmaṃ vijahratuḥ // SoKss_12,2.147 //
% v  v| -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


dāśaṃ taṃ cāgataṃ prāptakaṇṭhikaṃ pakṣilobhataḥ /
lebhe 'tra sa pumāṃś cinvan hṛtā sā yasya kaṇṭhikā // SoKss_12,2.148 //
% -  -| -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -| v| v| v  -| -  -| % C pathyā
% v  -| -| -  v| -  v  -  % D correct


sa bhītisūcitasyāsya hastātsaṃprāpya kaṇṭhikām /
dāśasya dakṣiṇaṃ pāṇiṃ pumāṃśchurikayācchinat // SoKss_12,2.149 //
% v| -  v  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tau cāpi jātu haṃsau dvau chattīkṛtyaikamambujam /
madhyāhnakāle sarasaḥ protthāya vyomni ceratuḥ // SoKss_12,2.150 //
% -| -  v| -  v| -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -| -  v| -  v  -  % D correct


kṣaṇāc ca nadyāḥ kasyāścitkhagau tau tīramāpatuḥ /
muninādhyāsitaṃ kenāpyarcāvyagreṇa dhūrjaṭeḥ // SoKss_12,2.151 //
% v  -| v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -| -| -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


tatra vyādhena kenāpi yāntau tau saha daṃpatī /
hatāvekena yugapacchareṇa bhuvi petatuḥ // SoKss_12,2.152 //
% -  -| -  -  v| -  -  v| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% v  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  -  v| v  v| -  v  -  % D correct


ātapatrāmbujaṃ tac ca tadīyamapatattadā /
munerarcayatas tasya śivaliṅgasya mūrdhani // SoKss_12,2.153 //
% -  v  -  -  v  -| -| v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tato vyādhaḥ sa dṛṣṭvā tau haṃsaṃ svīkṛtya haṃsikām /
tāṃ dadau munaye tasmai so 'pyānarca śivaṃ tayā // SoKss_12,2.154 //
% v  -| -  -| v| -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| v  -| v  v  -| -  -| % C pathyā
% -| -  -  v| v  -| v  -  % D correct


talliṅgamūrdhni sras tasya tasyābjasya prabhāvataḥ /
sa puṣkarākṣa haṃsastvaṃ jāto rājanvaye 'dhunā // SoKss_12,2.155 //
% -  -  v  -  -| -| -  v| % A ma-vipulā
% -  -  -  -| v  -  v  -  % B correct
% v| -  v  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


haṃsī ca saiṣā vinayavatī vidyādharānvaye /
jātā viśeṣato hy asyā māṃsair abhyarcito haraḥ // SoKss_12,2.156 //
% -  -| v| -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -||-  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


itthaṃ te pūrvabhāryāsāv ity ukto vijitāsunā /
muninā puṣkarākṣaḥ sa rājā taṃ punar abravīt // SoKss_12,2.157 //
% -  -| -| -  v  -  -  -| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% v  v  -| -  v  -  -| v| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


katham agnipraveśasya tasyāghaughavighātinaḥ /
pakṣiyonāv abhūj janma bhagavan phalam āvayoḥ // SoKss_12,2.158 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


ity uktavantaṃ rājānaṃ taṃ sa pratyabravīnmuniḥ /
yadbhāvitātmā mriyate jantūstadrūpamaśnute // SoKss_12,2.159 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -| -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


tathā hyujjayinīpuryāṃ naiṣṭhikī brahmacāriṇī /
lāvaṇyamañjarī nāma kumārī brāhmaṇī purā // SoKss_12,2.160 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


yuvānaṃ brāhmaṇaṃ dṛṣṭvā kamalodayasaṃjñakam /
sahasā tadgatasvāntā dahyamānā smarāgninā // SoKss_12,2.161 //
% v  -  -| -  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


amuñcantī svaniyamaṃ tadbhogadhyānabhāvitā /
gatvā gandhavatītīraṃ tīrthe tatyāja jīvitam // SoKss_12,2.162 //
% v  -  -  -| v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tayā bhāvanayā kiṃ na jātābhūdbhogasaṃginī /
nagaryāmekalavyāyāṃ veśyā rūpavatīti sā // SoKss_12,2.163 //
% v  -| -  v  v  -| -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


tīrthavrataprabhāvāc ca saiva jātismarā satī /
prasaṅgāccoḍakarṇāya jāpakāya dvijanmane // SoKss_12,2.164 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


svapūrvajanmavṛttāntarahasyaṃ tadavarṇayat /
japakarmaikacittatve kurvāṇasyānuśāsanam // SoKss_12,2.165 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ante ca śuddhasaṃkalpā yayau veśyāpi sadgatim /
tadrājanyo 'tra yaccittastanmayatvam upaiti saḥ // SoKss_12,2.166 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  -  -| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v| -  % D correct


evam uktvā sa rājānaṃ snānāya visasarja tam /
munirmadhyāhnasavanaṃ svayaṃ ca niravartayat // SoKss_12,2.167 //
% -  v| -  -| v| -  -  -| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% v  -| v| v  v  -  v  -  % D correct


rājā sa puṣkarākṣo 'pi gato vananadītaṭam /
tāṃ dadarśātra vinayavatīṃ puṣpāṇi cinvatīm // SoKss_12,2.168 //
% -  -| v| -  v  -  -| v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -| v  -  -  v| v  v  v  % C na-vipulā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


bhāsamānāṃ svavapuṣā prabhām iva vivasvataḥ /
adṛṣṭapūrvaṃ gahanaṃ praviṣṭāṃ kautukādvanam // SoKss_12,2.169 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% v  -| v  v| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| -  v  -  v  -  % D correct


keyaṃ syāditi yāvac ca sa cintayati sotsukaḥ /
tāvatkathāṃ niṣaṇṇā sā visrabdhāmavadatsakhīm // SoKss_12,2.170 //
% -  -| -  v  v| -  -| v| % A pathyā
% v| -  v  v  v| -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sakhi vidyādharo yo māṃ hartumaicchatpurā sa me /
āgatya śāpamukto 'dya bhartṛprāptimihoktavān // SoKss_12,2.171 //
% v  v| -  -  v  -| -| -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tac chrutvā pratyavocattāṃ sā sakhī munikanyakām /
astyetanmayi śṛṇvatyāṃ muñjakeśo 'dya hi prage // SoKss_12,2.172 //
% -| -  -| -  v  -  -  -| % A pathyā
% -| v  -| v  v  -  v  -  % B correct
% -  -  -  v  v| -  -  -| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


itthamukto nijaḥ śiṣyo muninā vijitāsunā /
gaccha tārāvalīraṅkumālināvānaya drutam // SoKss_12,2.173 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


kāmaṃ vinayavatyā hi vatseha duhitustayoḥ /
rājñaś ca puṣkarākṣasya vivāho 'dya bhaviṣyati // SoKss_12,2.174 //
% -  -| v  v  v  -  -| v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -| v| -  v  -  -  v| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


ity ukto guruṇā muñjakeśo yātas tatheti saḥ /
ata ehyāśramapadaṃ gacchāvaḥ sakhi saṃprati // SoKss_12,2.175 //
% -| -  -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% v  v| -  -  v  v  v  -| % C na-vipulā
% -  -  -| v  v| -  v  -  % D correct


evaṃ tayokte vinayavatī sātha tato yayau /
puṣkarākṣaś ca śuśrāva sa taddūrādalakṣitaḥ // SoKss_12,2.176 //
% -  -| v  -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -  v| v  -| v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


jvalatkāmāgnisaṃtāpādiva nadyāṃ nimajjya ca /
jagāma vijitāsostamāśramaṃ sa punarnṛpaḥ // SoKss_12,2.177 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v| -  -| v  -  v| -  % B correct
% v  -  v| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % D correct


tatra tārāvalīr aṅkumālinau tau samāgatau /
ānarcatustaṃ praṇataṃ parivavruś ca tāpasāḥ // SoKss_12,2.178 //
% -  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -| v| -  v  -  % D correct


tato vedyāṃ svatejobhir bhāsitāyāṃ maharṣiṇā /
dvitīyeneva mūrtena vahninā vijitāsunā // SoKss_12,2.179 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tasmai sa rājñe vinayavatīṃ tāṃ pratyapādayat /
raṅkumālī dadau cāsmai rathaṃ divyaṃ nabhaścaram // SoKss_12,2.180 //
% -  -| v| -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


catuḥ samudrāṃ pṛthivīṃ praśādhi samametayā /
ityetasmai varaṃ cādādvijitāsurmahāmuniḥ // SoKss_12,2.181 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


athaiṣa tadanujñayā navavadhūm upādāya tāṃ
nṛpo gaganagāminaṃ tamadhiruhya divyaṃ ratham /
vilaṅghya ca payonidhiṃ sapadi puṣkarākṣastato
jagāma nagarīṃ nijāṃ prakṛtinetracandrodayaḥ // SoKss_12,2.182 //
% v  -  v| v  v  -  v  -| v  v  v  -| v  -  -  v| -  % Pṛthvī (8+9)
% v  -| v  v  v  -  v  -| v  v  v  -  v| -  -| v  -  % Pṛthvī (8+9)
% v  -  v| v| v  -  v  -| v  v  v| -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -| v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)


tatra ca jitvā pṛthivīṃ rathaprabhāvādavāptasāmrājyaḥ /
āste sma vinayavatyā sahito bhogāṃścirāya bhuñjānaḥ // SoKss_12,2.183 //
% -  v| v| -  -| v  v  -| v  -  v  -  -  v  -  v  -  -  -  %
% -  -| v| v  v  v  -  -| v  v  -| -  -  v  -  v| -  -  -  % Gīti (30+30 morae)


itthaṃ suduṣkaram apisvarasena kāryaṃ siddhyatyanugrahavatīṣviha devatāsu /
tatsvapnadṛṣṭagirijādayitaprasādāt setsyaty abhīṣṭam acireṇa tavāpi deva // SoKss_12,2.184 //
% -  -| v  -  v  v| v  -  v  v  -  v| -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v| -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v  v  -  v| v  -  v| -  -  % Vasantatilaka (14)


etāṃ niśamya sa vicitrakathāmamātyād autsukyavānadhigamāya śaśāṅkavatyāḥ /
rājātmajaḥ svasacivaiḥ samamujjayinyāṃ buddhiṃ babandha gamanāya mṛgāṅkadattaḥ // SoKss_12,2.185 //
% -  -| v  -  v| v| v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

evaṃ mṛgāṅkadatto 'tra karmasenanṛpātmajām /
tāṃ śaśāṅkavatīṃ prāptukāmo vetālavarṇitām // SoKss_12,3.1 //
% -  -| v  -  v  -  -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


gantumujjayinīṃ guptaṃ svanagaryā nivirgamam /
mahāvratikaveṣeṇa so 'mantrayata mantribhiḥ // SoKss_12,3.2 //
% -  v  -  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -| -  v  v  v| -  v  -  % D correct


ādideśa ca khaṭvāṅgakapālādisamāhṛtau /
sa rājaputraḥ sacivaṃ svair aṃ bhīmaparākramam // SoKss_12,3.3 //
% -  v  -  v| v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v| -  v  -  -| v  v  -| % C bha-vipulā
% -| -| -  v  v  -  v  -  % D correct


tena tac cāhṛtaṃ svasmin gṛhe cārādabudhyata /
mṛgāṅkadattasya pitur mantrī mukhyo 'tra bhūpateḥ // SoKss_12,3.4 //
% -  v| -| -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -  v| v  -| % C bha-vipulā
% -  -| -  -| v| -  v  -  % D correct


tatkālaṃ cātra so 'kasmāt saṃcaran harmyapṛṣṭhataḥ /
mṛgāṅkadattas tāmbūlaniṣṭhīvanarasaṃ jahau // SoKss_12,3.5 //
% -  -  -| -  v| -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


sa ca tasyāpatanmūrdhni daivāttatpitṛmantriṇaḥ /
adṛṣṭasya kilādhastāttena mārgeṇa gacchataḥ // SoKss_12,3.6 //
% v| v| -  -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -  v| -  v  -  % D correct


buddhvā mṛgāṅkadattena muktaṃ niṣṭhīvanaṃ sa tat /
mantrī paribhavakrodhaṃ kṛtasnāno hṛdi nyadhāt // SoKss_12,3.7 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


athātrāmaradattasya rājño daivādviṣūcikā /
mṛgāṅkadattajanakasyānyedyurudapadyata // SoKss_12,3.8 //
% v  -  -  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tataḥ so 'vasaraṃ labdhvā mantrī taṃ vijane nṛpam /
sahasod bhūtarogārtamavadadyācitābhayaḥ // SoKss_12,3.9 //
% v  -| -| v  v  -| -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


abhicāraḥ prabho bhīmaparākramagṛhe tava /
mṛgāṅkadattenārabdhaḥ kartuṃ tenāsi pīḍitaḥ // SoKss_12,3.10 //
% v  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% v  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v| -  v  -  % D correct


mayā cāramukhājjñātaṃ pratyakṣaṃ tac ca dṛśyate /
tannirākuru deśāttaṃ dehādvyādhimivātmajam // SoKss_12,3.11 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tac chrutvā sa samudbhrāntaḥ prāhiṇottadavekṣaṇe /
nijaṃ senāpatiṃ bhīmaparākramagṛhaṃ nṛpaḥ // SoKss_12,3.12 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


sa ca keśakalāpādi labdhvā senāpatis tataḥ /
ānīya tatkṣaṇaṃ tasmai rājñe sākṣādadarśayat // SoKss_12,3.13 //
% v| v| -  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


rājyalubdhaḥ sa putro me drohī nirvāsyatāmitaḥ /
nagaryāḥ sahito 'mātyaistvayādyaivāvilambitam // SoKss_12,3.14 //
% -  v  -  -| v| -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


ityādiśatsa taṃ kruddho rājā senāpatiṃ tataḥ /
āśvasto vetti kusṛtiṃ prabhuḥ ko hi svamantriṇām // SoKss_12,3.15 //
% -  -  v  -  v| -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| -  v| v  v  -| % C na-vipulā
% v  -| -| -| v  -  v  -  % D correct


so 'tha senāpatirgatvā rājādeśaṃ nivedya tam /
mṛgāṅkadattaṃ sāmātyaṃ nagaryā nirakālayat // SoKss_12,3.16 //
% -| v| -  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| v  v  -  v  -  % D correct


so 'py apekṣitasaṃpattirhṛṣṭo 'rcitavināyakaḥ /
mṛgāṅkadatto manasā praṇamya pitarau tataḥ // SoKss_12,3.17 //
% -||v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  v| v  v  -| v  -  % D correct


ayodhyāto vinirgatya dūraṃ tānsahayāyinaḥ /
pracaṇḍaśaktipramukhānuvāca daśa mantriṇaḥ // SoKss_12,3.18 //
% v  -  -  -| v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -  v| v  v| -  v  -  % D correct


śaktirakṣitanāmāsti kirātādhipatirmahān /
sabrahmacārī vidyāsu sa ca bālasuhṛnmama // SoKss_12,3.19 //
% -  v  -  v  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v| v| -  v  v  -  v  -  % D correct


yuddhabandīkṛtena prāksa hi pitrātmamuktaye /
niyamāya pratinidhistātasyeha samarpyata // SoKss_12,3.20 //
% -  v  -  -  v  -  -| -  % A pathyā, pādas compounded?
% v| v| -  -  v  -  v  -  % B correct
% v  v  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


mṛte pitari codbhūtagotrajaḥ svabalena saḥ /
madvijñaptena tātena pitrye rājye 'dhiropitaḥ // SoKss_12,3.21 //
% v  -| v  v  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v| -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tattasya nikaṭaṃ tāvadgacchāmaḥ suhṛdas tataḥ /
krameṇojjayinīṃ yāmastāṃ śaśāṅkavatīṃ prati // SoKss_12,3.22 //
% -  -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% v  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -| v  -  v  v  -| v  -  % D correct


ity uktavāṃs tathety uktavadbhistaiḥ sacivaiḥ saha /
prayayau sa tataḥ prāpa sāyaṃ caikāṃ mahāṭavīm // SoKss_12,3.23 //
% -| -  v  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% v  v  -| v| v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tasyāṃ nirvṛkṣatoyāyāṃ kṛcchrādekamavāpa saḥ /
tīropāntaprarūḍhaikaśuṣkapādapakaṃ saraḥ // SoKss_12,3.24 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


tasminsāṃdhyamanuṣṭhāya vidhiṃ pītvā jalāni saḥ /
śrāntaḥ suṣvāpa sāmātyas tasya śuṣkataroradhaḥ // SoKss_12,3.25 //
% -  -  -  v  v  -  -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


rātrau ca candraśubhrāyāṃ prabuddhaḥ sa dadarśa tam /
śuṣkavṛkṣaṃ dalaiḥ puṣpaiḥ phalaiścāpūritaṃ kramāt // SoKss_12,3.26 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  -  -| v| v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


pakvāni ca phalānyasya patantyālokya tatkṣaṇam /
prabodhya darśayām āsa sacivebhyas tadadbhutam // SoKss_12,3.27 //
% -  -  v| v| v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatas tair vismayāviṣṭaiḥ kṣudhitaiḥ saha tāni saḥ /
phalāni tasya susvādurasāni bubhuje taroḥ // SoKss_12,3.28 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  v  -| v  v| -  v| -  % B correct
% v  -  v| -  v| -  -  v  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


bhuktavatsu ca teṣv atra paśyatsvevākhileṣu saḥ /
śuṣkavṛkṣaḥ kṣaṇādviprakumāraḥ samapadyata // SoKss_12,3.29 //
% -  v  -  v| v| -| -  v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


pṛṣṭho mṛgāṅkadattena vismitenātha so 'bravīt /
damadhir nāma ko 'pyāsīdayodhyāyāṃ dvijottamaḥ // SoKss_12,3.30 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% v  v  -| -  v| -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


tasyāhaṃ śrutadhir nāma putraḥ sa ca mayā saha /
durbhikṣe mṛtajāniḥ san bhraman prāpad imāṃ bhuvam // SoKss_12,3.31 //
% -  -  -| v  v  -| -  v| % A pathyā
% -  -| v| v| v  -| v  -  % B correct
% -  -  -| v  v  -  -| -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


iha kenāpi dattāni prāpya pañca phalāni saḥ /
kṣutkṣāmas trīṇi me prādāddve cāsthāpayad ātmane // SoKss_12,3.32 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  v| -  v| v  -  v| -  % B correct
% -  -  -| -  v| -| -  -  % C pathyā, pādas compounded?
% -| -  -  v  v| -  v  -  % D correct


tataḥ snātuṃ saras toyaṃ gate tasmin phalāny aham /
tānīha bhuktvā niḥśeṣāṇy akārṣaṃ vyājasuptakam // SoKss_12,3.33 //
% v  -| -  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


so 'tha snātvāgato buddhvā chadmataḥ kāṣṭhavatsthitam /
māṃ śaptavān bhavehaiva śuṣkavṛkṣaḥ sarastaṭe // SoKss_12,3.34 //
% -| -| -  -  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -| -  v  -| v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


rātrau ca te puṣpaphalaṃ candravatyāṃ bhaviṣyati /
tarpayitvātithīñjātu phalaiḥ śāpādvimokṣase // SoKss_12,3.35 //
% -  -| v| -| -  v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


iti pitrābhiśapto 'haṃ sadyaḥ śuṣkadrumo 'bhavam /
yuṣmadbhuktaphalaścādya cirānmukto 'smi śāpataḥ // SoKss_12,3.36 //
% v  v| -  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


ity uktanijavṛttāntaṃ pṛcchantaṃ śrutadhiṃ tataḥ /
mṛgāṅkadatto 'pi sa taṃ svavṛttāntamabodhayat // SoKss_12,3.37 //
% -| -  v  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  v  -  -| v| v| -| % C bha-vipulā
% v  -  -  v  v  -  v  -  % D correct


tataḥ so 'bāndhavo nītāvadhīti śrutadhirdvijaḥ /
mṛgāṅkadattādvṛtavānvaraṃ tadanuyāyitām // SoKss_12,3.38 //
% v  -| -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


tato nītvā niśāṃ prātastena śrutadhinā saha /
mṛgāṅkadattaḥ sa tataḥ pratasthe sacivānvitaḥ // SoKss_12,3.39 //
% v  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% v  -  -| v  v  -  v  -  % D correct


gacchaṃś ca sa prāpya vanaṃ karimaṇḍitasaṃjñakam /
dadarśa puruṣān pañca bhūrikeśān durākṛtīn // SoKss_12,3.40 //
% -  -| v| -| -  v| v  -| % A bha-vipulā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v| v  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


upetya praśrayātte ca tamūcurjātavismayam /
kāśipuryāṃ vayaṃ jātā viprā dhenūpajīvinaḥ // SoKss_12,3.41 //
% v  -  -| -  v  -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


te 'vagrahapluṣṭatṛṇāttato deśādidaṃ vanam /
āgatāḥ smo bahutṛṇaṃ durbhikṣe saha dhenubhiḥ // SoKss_12,3.42 //
% -| -  v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% -  v  -| -| v  v  v  -| % C na-vipulā
% -  -  -| v  v| -  v  -  % D correct


iha ca prāptamasmābhir vāpīvāri rasāyanam /
tīrarūḍhadrumabhraśyattriphalānityabhāvitam // SoKss_12,3.43 //
% v  v| -| -  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


pibatāṃ tatsadāsmākameṣāṃ kṣīrabhujāṃ satām /
pañca varṣaśatānyasmihnvyatītānyajane vane // SoKss_12,3.44 //
% v  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


tenedṛśā vayaṃ deva yūyaṃ cātithayo 'dhunā /
asmābhir daivataḥ prāptāstadetāsmākamāśramam // SoKss_12,3.45 //
% -  -  v  -| v  -| -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


iti tair arthito gatvā sānugaḥ sa tadāśramam /
mṛgāṅkadattaḥ kṣīrādibhojī tadanayaddinam // SoKss_12,3.46 //
% v  v| -| -  v  -| -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


prasthitaś ca tataḥ prātaranyāny api vilokayan /
kautukāni sa saṃprāpa kirātaviṣayaṃ kramāt // SoKss_12,3.47 //
% -  v  -| v| v  -| -  v  % A pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % B correct
% -  v  -  v| v| -  -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


prāhiṇocchrutadhiṃ cātra svāgamāvedanāsya saḥ /
taṃ kirātapatiṃ mittraṃ śaktirakṣitakaṃ prati // SoKss_12,3.48 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


so 'pi buddhvā kirāteśo nirgatyāgre tamānataḥ /
mṛgāṅkadattaṃ sāmātyaṃ puraṃ prāveśayannijam // SoKss_12,3.49 //
% -| v| -  -| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -  -  v  -  v  -  % D correct


tatastenopacaritastasthau tatra sa kāṃścana /
mṛgāṅkadatto divasānuktāgamanakāraṇaḥ // SoKss_12,3.50 //
% v  -  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  v| v| -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


svakārye prāptakālaṃ ca sāhāyye śaktirakṣitam /
sthāpayitvātra sajjaṃ tamāmantrya ca nṛpātmajaḥ // SoKss_12,3.51 //
% v  -  -| -  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v| -  -| v  % C pathyā, pādas compounded?
% -  -  v| v| v  -  v  -  % D correct


prātiṣṭhata sa puṇyāhe punarujjayinīṃ prati /
śaśāṅkavatyā hṛtadhīrātmanā dvādaśas tataḥ // SoKss_12,3.52 //
% -  -  v  v| v| -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


gacchaṃś ca so 'ṭavīṃ prāpya śūnyāṃ tarutalasthitam /
tapasvinaṃ dadarśaikaṃ bhasmājinajaṭābhṛtam // SoKss_12,3.53 //
% -  -| v| -| v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


nirāśramapade 'raṇye kimekākīha tiṣṭhasi /
bhagavannity upāgamya sa taṃ papraccha sānugaḥ // SoKss_12,3.54 //
% v  -  v  v  v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v| -| -  -  v| -  v  -  % D correct


so 'tha taṃ tāpaso 'vādīdahaṃ śiṣyo mahāguroḥ /
śuddhakīrtyabhidhānasya nānāmantraughasiddhimān // SoKss_12,3.55 //
% -| v| -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


so 'haṃ kadāpyakaravaṃ svasthāveśaṃ prasaṅgataḥ /
śubhalakṣaṇamāsādya kaṃcitkṣatrakumārakam // SoKss_12,3.56 //
% -| -| v  -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sa kumāraḥ samāviṣṭaḥ pṛṣṭo nānāvidhāni me /
siddhauṣadhirasakṣetrāṇyudīryedamathābravīt // SoKss_12,3.57 //
% v| v  -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


astīhottaradigbhāge kevalaḥ śiṃśapātaruḥ /
vindhyāṭavyāmadhaścāsya nāgendrabhavanaṃ mahat // SoKss_12,3.58 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tac cārdradhūlipracchannajalaṃ sadupalakṣyate /
madhyāhne haṃsamithunauḥ krīḍadbhiḥ sāmbusārasaiḥ // SoKss_12,3.59 //
% -| -  v  -  -  -  -  v  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


tatra pārāvatākhyo 'sti nāmnā nāgavaro balī /
tasya devāsuraraṇātprāptaḥ khaḍgo 'styanuttamaḥ // SoKss_12,3.60 //
% -  v| -  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v| -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


vaidūryakāntir nāmnā taṃ khaḍgaṃ prāpnoti yo naraḥ /
sa siddhādhipatir bhūtvā vicaratyaparājitaḥ // SoKss_12,3.61 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% -  -| -  -  v| -| v  -  % B correct
% v| -  -  v  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


sa cāsiḥ prāpyate vīraiḥ sahāyair ity udīrite /
tenāviṣṭena tasyāhamathākārṣaṃ visarjanam // SoKss_12,3.62 //
% v| -  -| -  v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


tato 'nyavimukhaḥ khaḍgaṃ prepsustaṃ pṛthivīmaham /
bhrāntvā sahāyān aprāpya khinno martum ihāgataḥ // SoKss_12,3.63 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  v| v  -  v  -  % D correct


etanmṛgāṅkadatto 'tra śrutvā tasmātsa tāpasāt /
ahaṃ sahāyaḥ sāmātyas taveti tam abhāṣata // SoKss_12,3.64 //
% -  -  v  -  v  -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  v| v| v  -  v  -  % D correct


sa cābhinandya tattena sānugena samaṃ yayau /
tasya nāgasya bhavanaṃ pādalepena tāpasaḥ // SoKss_12,3.65 //
% v| -  v  -  v| -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  v| -  -  v| v  v  -| % C na-vipulā
% -  v  -  -  v| -  v  -  % D correct


tatrābhijñānasaṃprāpte mantrabaddhāsu dikṣu ca /
rātrau mṛgāṅkadattādīnsthāpayitvābhimantritaiḥ // SoKss_12,3.66 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


sarṣapaiḥ prakaṭīkṛtya kṣiptaistaddhūlito jalam /
sa nāgadamanair mantrair homaṃ kartuṃ pracakrame // SoKss_12,3.67 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v| -  v  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


vighnāṃścotpātameghādīnmantraśaktyā jigāya saḥ /
tato 'tra niryayau tasmād divyā strī śiṃśapātaroḥ // SoKss_12,3.68 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -| v| -  v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


mohamantraṃ paṭhantīva sā ratnābharaṇāravaiḥ /
upetya taṃ kṣaṇāccakre kaṭākṣakṣatamānasam // SoKss_12,3.69 //
% -  v  -  -| v  -  -  v| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% v  -  v| -| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


hṛtadhair yā ca sā tasya samāliṅgya ghanastanī /
hastādvismṛtamantrasya homabhāṇḍamapātayat // SoKss_12,3.70 //
% v  v  -| -| v| -| -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


labdhāntaraś ca tatkālaṃ sa nāgo bhavanāttataḥ /
pārāvatākhyaḥ kalpāntaghanāghana ivodagāt // SoKss_12,3.71 //
% -  -  v  -| v| -  -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -  v  v| v  -  v  -  % D correct


taṃ dṛṣṭvā nayanajvālāghoraṃ garjitadāruṇam /
sa naṣṭadivyanārīko hṛtsphoṭaṃ prāpa tāpasaḥ // SoKss_12,3.72 //
% -| -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v| -  v  -  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tasminvinaṣṭe tasyātra kṛtasāhāyakānsa tān /
nāgo mṛgāṅkadattādīnaśapacchāntavaikṛtaḥ // SoKss_12,3.73 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v  v  -  -  v  -  v| -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


yuṣmābhir etat saṃghātāt kṛtaṃ niṣkāraṇaṃ yataḥ /
viprayuktāstato 'nyonyaṃ kaṃcitkālaṃ bhaviṣyatha // SoKss_12,3.74 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ity uktvāntarhite nāge sarve te tatra tatkṣaṇam /
dhvāntaruddhadṛśo dhvastaśabdaśravaṇaśaktayaḥ // SoKss_12,3.75 //
% -| -  -  -  v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


jagmurmṛgāṅkadattādyā viprayuktā yatas tataḥ /
śāpaprabhāvāt krośantiś cinvantaś ca parasparam // SoKss_12,3.76 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -| v| v  -  v  -  % D correct


mṛgāṅkadattaś ca tataḥ sa gate rātrivibhrame /
bhrāmyannitastato 'ṭavyāṃ tatrāsītsacivair vinā // SoKss_12,3.77 //
% v  -  v  -  -| v| v  -| % A bha-vipulā
% v| v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


gateṣv evaṃ ca māseṣu dvitreṣv atrātha tasya saḥ /
akasmāc chrutadhirvipro vicinvan prāpad antikam // SoKss_12,3.78 //
% v  -| -  -| v| -  -  -| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


sa pādapatitaḥ sāśruḥ śrutadhistaṃ kṛtādaram /
svamantrivārtāṃ pṛcchantaṃ samāśvāsyaivam abhyadhāt // SoKss_12,3.79 //
% v| -  v  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -  v| -  v  -  % D correct


na dṛṣṭāste mayā kiṃ tu jāne yāsyanti te prabho /
purīmujjayinīṃ saiva gantavyā vartate hi vaḥ // SoKss_12,3.80 //
% v| -  -  -| v  -| -| v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% -  -  -| -  v  -| v| -  % D correct


ityādyuktavatā tena preritastadyuto 'tha saḥ /
mṛgāṅkadattaḥ śanakaiḥ prāyādujjayinīṃ prati // SoKss_12,3.81 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v  v  -| v  -  % D correct


gacchanstokaiś ca divasair mārgeṇāśaṅkitāgatam /
hṛṣṭo vimalabuddhiṃ sa saṃprāpa nijamantriṇam // SoKss_12,3.82 //
% -  -  -  -| v| v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


taddarśanodvāṣpadṛśaṃ praṇataṃ parirabhya saḥ /
upaveśya ca papraccha vārtāmitaramantriṇām // SoKss_12,3.83 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% v  v  -| v  v  -  v| -  % B correct
% v  v  -  v| v| -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tato vimalabuddhistaṃ bhṛtyapriyam uvāca saḥ /
na jāne deva kasteṣu kva gato nāgaśāpataḥ // SoKss_12,3.84 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  v  v| v  -  v| -  % B correct
% v| -  -| -  v| -  -  -| % C pathyā
% v| v  -| -  v  -  v  -  % D correct


tvaṃ tu tān prāpsyasīty etad yathā jāne tathā śṛṇu /
tadāhaṃ nāgapāśena dūrākṛṣṭaḥ paribhraman // SoKss_12,3.85 //
% -| v| -| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


aṭavyāḥ pūrvadigbhāge klāntaḥ kenāpi sādhunā /
āśramaṃ prāpito 'bhūvaṃ maharṣerbrahmadaṇḍinaḥ // SoKss_12,3.86 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatra tenarṣiṇā dattaiḥ phalāmbhobhir gataklamaḥ /
paryaṭannāśramādārādadrākṣaṃ bṛhatīṃ guhām // SoKss_12,3.87 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


praviśya kautukāttasyāṃ dṛṣṭvāntarmaṇimandiram /
pravṛttavānahaṃ jālagavākṣais tatra vīkṣitum // SoKss_12,3.88 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


tāvat sthitāntaś cakraṃ strī bhrāmayantī sabhṛṅgakam /
bhṛṅgāste 'thāśritā bhedenātrasthau vṛṣagardabhau // SoKss_12,3.89 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tābhyāṃ ca vāntau kṣīrāsṛkphenau pītvā yathāśrayam /
dvaye sitāsitā bhūtvā jātāste jālakārakāḥ // SoKss_12,3.90 //
% -  -| v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


svaviṣṭhābhistatas taiś ca dvividhair vividhāḥ kṛtāḥ /
jālapāśāḥ supuṣpaiś ca viṣapuṣpaiś ca saṃgatāḥ // SoKss_12,3.91 //
% v  -  -  -  v  -| -| -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


teṣu pāśeṣu te saktā jālakārā yathāsukham /
śvetakṛṣṇobhayamukhenaitya daṣṭā mahāhinā // SoKss_12,3.92 //
% -  v| -  -  v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v| -  -| v  -  v  -  % D correct


nānāghaṭeṣv atha kṣiptās tayā nāryā samutthitāḥ /
punas tathaiva tān eva pāśāñ śliṣṭvā yathātatham // SoKss_12,3.93 //
% -  -  v  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -| v  -  v| -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


viṣodvegāc ca tatpuṣpajālastheṣvāraṭatsvatha /
anye 'pi te 'nyajālasthāḥ pravṛttāḥ krandituṃ tadā // SoKss_12,3.94 //
% v  -  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| v| -| v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tacchabdabhagnadhyānena tatrasthena kṛpālunā /
kenāpi bhālato muktā tato jvālā tapasvinā // SoKss_12,3.95 //
% -  -  v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  v| v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tayā nirdagdhapāśāste daṇḍaṃ suṣiravaidrumam /
praviśyaiva tadūrdhvasthe līnā jyotiṣi bhāsvare // SoKss_12,3.96 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


tāvatkvāpi gatā sā strī sacakravṛṣagardabhā /
taddṛṣṭvā vismito yāvat sthito 'haṃ tatra paryaṭan // SoKss_12,3.97 //
% -  -  -  v| v  -| -| -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -| -| -  v| -  v  -  % D correct


tāvat puṣkariṇīṃ hṛdyāmapaśyaṃ bhṛṅganāditaiḥ /
ihāpyāgatya vīkṣasvetyāhvayantīmivāmbujaiḥ // SoKss_12,3.98 //
% -  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tīropaviṣṭas tasyāś ca vīkṣe yāvadvanaṃ mahat /
jālāntare vane caiko lubdhakas tatra tena ca // SoKss_12,3.99 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  v  -| -  v| -  v| -  % D correct


daśabāhuravāpyaikaḥ siṃhapoto vivardhya ca /
anāyatta iti krodhādvanāttasmātpravāsitaḥ // SoKss_12,3.100 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  -  v| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


so 'pi siṃhaḥ samākarṇya siṃhāḥ śabdaṃ vanāntare /
tatra gacchanmahāvātenāvakīrṇabhujaḥ kṛtaḥ // SoKss_12,3.101 //
% -| v| -  -| v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


tato lambodareṇaitya puṃsāropitabāhukaḥ /
saṃpāditaḥ sa yātastadvanaṃ kesariṇīkṛte // SoKss_12,3.102 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


tatra tasyāḥ kṛte kleśamanubhūya vanāntare /
prāgāttāṃ prāpya tadyuktaḥ sa nijaṃ vanamāgataḥ // SoKss_12,3.103 //
% -  v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% v| v  -| v  v  -  v  -  % D correct


sabhāryamāgataṃ taṃ ca dṛṣṭvaiva karimardanam /
vanaṃ samarpya tattasmai lubdhakaḥ sa tato gataḥ // SoKss_12,3.104 //
% v  -  v  -  v  -| -| v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


etadapy ahamālokya gatvāśramapadaṃ tataḥ /
ubhayaṃ tanmahāścaryamavocaṃ brahmadaṇḍine // SoKss_12,3.105 //
% -  v  -| v  v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


so 'tha prītyā trikālajño munirmāmevam abhyadhāt /
dhanyo 'si darśitaṃ sarvaṃ prasanneneśvareṇa te // SoKss_12,3.106 //
% -| -| -  -| v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v| -  % D correct


yā dṛṣṭā strī tvayā tatra sā māyā bhramitaṃ ca yat /
tayā saṃsāracakraṃ tadye bhṛṅgāste ca jantavaḥ // SoKss_12,3.107 //
% -| -  -| -| v  -| -  v| % A pathyā
% -| -  -| v  v  -| v| -  % B correct
% v  -| -  -  v  -  -| -  % C pathyā, pādas compounded?
% -| -  -  -| v| -  v  -  % D correct


vṛṣagardabharūpau tau dharmādharmau pṛthakpṛthak /
śritāstadbāntadugdhāsṛgrūpe sukṛtaduṣkṛte // SoKss_12,3.108 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


svāsvāśrayotthe saṃsevya bhūtvā ca śvetakalmaṣāḥ /
dvividhā jālakārābha viṣṭabdhā nijavīryataḥ // SoKss_12,3.109 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -| -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


nirmāya dvividhāneva jālapāśānsutādikān /
satpuṣpaviṣapuṣpābhasukhaduḥkhānuṣaṅgiṇaḥ // SoKss_12,3.110 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


yathāsvaṃ teṣu saṃsaktāḥ kālenoragarūpiṇā /
śubhāśubhābhyāṃ vaktrābhyāṃ hatāḥ putra yathocitam // SoKss_12,3.111 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -  v| v  -  v  -  % D correct


tato ghaṭakarūpāsu nānāyoniṣu māyayā /
strīrūpayā tayā kṣiptās tathaivotthāya te punaḥ // SoKss_12,3.112 //
% v  -| v  v  v  -  -  v| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  -  -  v| -| v  -  % D correct


tulyāsu patitāḥ śvetakṛṣṇāsvākṛtiṣu dvidhā /
putrādijālapāśeṣu sukhaduḥkhānubandhiṣu // SoKss_12,3.113 //
% -  -  v| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tataḥ kṛṣṇā nijair jālair baddhā duḥkhaviṣārditāḥ /
pravṛttāḥ krandituṃ vignāḥ śaraṇaṃ parameśvaram // SoKss_12,3.114 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


taddṛṣṭvā jātavair āgyāste śvetā api jantavaḥ /
prārabdhā nijajālasthāstam evākrandituṃ prabhum // SoKss_12,3.115 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -| -  -| v  v| -  v  -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% v| -  -  -  v  -| v  -  % D correct


tataḥ prabudhya devena tena tāpasarūpiṇā /
jñānāgnijvālayā dagdhapāśāḥ sarve 'pi te kṛtāḥ // SoKss_12,3.116 //
% v  -| v  -  v| -  -  v| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -| v| -| v  -  % D correct


tena vidrumasaddaṇḍarūpamādityamaṇḍalam /
praviśya tattadūrdhvasthaṃ paramaṃ dhāma te śritāḥ // SoKss_12,3.117 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  v  -| -  v| -| v  -  % D correct


naṣṭā ca cakrākāreṇa saṃsāreṇa sahaiva sā /
māyā vṛṣakharākāradharmādharmasamanvitāḥ // SoKss_12,3.118 //
% -  -| v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  v| v  -  v| -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


evaṃ bhramanti saṃsāre śuklakṛṣṇāḥ svakarmabhiḥ /
īśvarārādhanādeva vimucyante ca jantavaḥ // SoKss_12,3.119 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


iti te mohaśāntyarthamīśvareṇa pradarśitam /
vāpījale ca yaddṛṣṭaṃ bhavatā tadidaṃ śṛṇu // SoKss_12,3.120 //
% v  v| -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


mṛgāṅkadattabhāvyarthapradarśanamidaṃ jale /
pratibimbamivotpādya kṛtaṃ bhagavatā tava // SoKss_12,3.121 //
% v  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


sa hi bālamṛgārātipotatulyo bhujopamaiḥ /
sacivair daśabhir yukto vardhito vanasaṃnibhāt // SoKss_12,3.122 //
% v| v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


deśāllubdhakatulyena pitrā kopātpravāsitaḥ /
avantideśād udbhūtāṃ khyātimanyavanopamāt // SoKss_12,3.123 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -  v  -  % D correct


śaśāṅkavatyās tatsiṃhyā iva śrutvā pradhāvitaḥ /
nāgaśāpena vātena bhraṣṭamantribhujaḥ kṛtaḥ // SoKss_12,3.124 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tato vināyakenātra sa lambodararūpiṇā /
saṃghāṭitāmātyabhujaḥ prakṛtisthaḥ punaḥ kṛtaḥ // SoKss_12,3.125 //
% v  -| v  -  v  -  -  v| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% v  v  -  -| v  -| v  -  % D correct


tato gatvānubhūyātikleśaṃ prāptāṃ tato 'nyataḥ /
tāṃ śaśāṅkavatīṃ siṃhīmādāyātrāgataś ca saḥ // SoKss_12,3.126 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% -| v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v| -  % D correct


tataś ca nikaṭaṃ prāptaṃ vidyutārātivāraṇam /
mṛgāṅkadattasiṃhaṃ taṃ dṛṣṭvā bhāryāsamanvitam // SoKss_12,3.127 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatsvadeśavanaṃ tasmai samarpya sakalaṃ svataḥ /
tatpitā lubdhakanibhaḥ sa prayātastapovanam // SoKss_12,3.128 //
% -  v  -  v  v  -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -| v  -  -  v  -  v  -  % D correct


iti saṃpannavadbhāvi darśitaṃ vibhunā tava /
tadyuṣmānmantriṇo bhāryāṃ rājyaṃ cāpsyati vaḥ prabhuḥ // SoKss_12,3.129 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -  v  v| -| v  -  % D correct


ity ahaṃ munivareṇa bodhitas
tena labdhadhṛtirāśramāttataḥ /
nirgato 'tha śanakair upāvrajann
adya deva militāstvayā saha // SoKss_12,3.130 //
% -| v  -| v  v  v  -  v| -  v  -  % Rathoddhatā (11)
% -  v| -  v  v  v  -  v  -  v  -  % Rathoddhatā (11)
% -  v  -| v| v  v  -| v  -  v  -  % Rathoddhatā (11)
% -  v| -  v| v  v  -  v  -| v  -  % Rathoddhatā (11)


tasmādabhimatamāpsyasi sacivāṃllabdhvā pracaṇḍaśaktimukhān /
prasthānakālapūjāprasannavighneśvaro niyatam // SoKss_12,3.131 //
% -  -  v  v  v  v  -  v  v| v  v  -  -  -| v  -  v  -  v  v  -  %
% -  -  v  -  v  -  -  v  -  v  -  -  v  -| v  v  -  % Jaghanacapalā (30+27 morae)


iti svasacivāt kṣaṇaṃ vimalabuddhitaḥ so 'dbhutaṃ
niśamya paritoṣavān api mṛgāṅkadattaḥ punaḥ /
vicārya saha tena tām aparamantryavāptyai kramād
avantinagarīṃ prati vrajitavānsvakāryāya ca // SoKss_12,3.132 //
% v  -| v  v  v  -| v  -| v  v  v  -  v  -| -| v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v  -| v  v| v  -  v  -  -| v  -  % Pṛthvī (8+9)
% v  -  v| v  v| -  v| -| v  v  v  -  v  -  -| v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -| v  -| v  v  v  -  v  -  -  v| -  % Pṛthvī (8+9)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tataḥ śrutadhiyuktena samaṃ vimalabuddhinā /
sa śaśāṅkavatīhetorgacchannujjayinīṃ prati // SoKss_12,4.1 //
% v  -| v  v  v  -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v| v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


mṛgāṅkadattaḥ saṃprāpadantarā narmadānadīm /
vīcivelladbhujalatāṃ vilasatphenapāṇḍurām // SoKss_12,4.2 //
% v  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


diṣṭyā miladamātyo 'yaṃ saṃvṛtta iti vīkṣya tam /
harṣādiva pranṛtyantīṃ hasantīṃ capalāśayām // SoKss_12,4.3 //
% -  -| v  v  v  -  -| -| % A pathyā
% -  -  v| v  v| -  v| -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tasyāṃ snānāvatīrṇe ca tasmin kaścid upāyayau /
tatra māyābaṭur nāma snātuṃ śabarabhūpatiḥ // SoKss_12,4.4 //
% -  -| -  -  v  -  -| v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


taṃ snāntaṃ sahasotthāya trayo 'tra jalamānuṣāḥ /
yugapajjagṛhurbhillaṃ bhītinaśyatparicchadam // SoKss_12,4.5 //
% -| -  -| v  v  -  -  -| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tad dṛṣṭvākṛṣṭakhaḍgo 'ntaḥ praviśya jalamānuṣān /
hatvā mṛgāṅkadattas tān bhillendraṃ tam amocayat // SoKss_12,4.6 //
% -| -  -  -  v  -  -| -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


sa tadgrāhabhayānmukto bhillarājo jalotthitaḥ /
taṃ rājaputraṃ papraccha patitvā pādayos tataḥ // SoKss_12,4.7 //
% v| -  -  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -| -  v  -| v  -  % D correct


dhātrā kastvamihānītaḥ prāṇatrāṇāya me vada /
kasya cālaṃkṛto vaṃśastvayā sukṛtinaḥ pituḥ // SoKss_12,4.8 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -| v  -  % D correct


ko vā kaṭākṣitaḥ puṇyair deśo yatra gamiṣyasi /
ity uktvā śrutadheḥ śrutvā tadvṛttāntamaśeṣataḥ // SoKss_12,4.9 //
% -| -| v  -  v  -| -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sutarāṃ praṇatastaṃ sa śabarendro 'bravītpunaḥ /
tarhyahaṃ te yathādiṣṭe sahāyo 'trābhivāñchite // SoKss_12,4.10 //
% v  v  -| v  v  -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


sakhyā durgapiśācena mātaṅgapatinā saha /
tatprasādaṃ kuruṣvehi gṛhān bhṛtyasya me prabho // SoKss_12,4.11 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  -| -  -  v| -| v  -  % D correct


iti sapraṇayaistaistair vacobhiḥ prārthya taṃ tataḥ /
mṛgāṅkadattaṃ pallīṃ svāṃ śabarendro nināya saḥ // SoKss_12,4.12 //
% v  v| -  v  v  -  -  -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% v  v  -  -| v  -  v| -  % D correct


upācarac ca taṃ tatra yathāvatsvavibhūtibhiḥ /
rājaputramaśeṣeṇa pallīlokena pūjitam // SoKss_12,4.13 //
% v  -  v  -| v| -| -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


so 'pi mātaṅgarājo 'tra sametyābhinananda tam /
dāsībhūya suhṛtprāṇapradaṃ nyastaśirā bhuvi // SoKss_12,4.14 //
% -| v| -  -  v  -  -| v| % A pathyā
% v  -  -  v  v  -  v| -  % B correct
% -  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


tato māyābaṭos tasya bhillendrasyānurodhataḥ /
mṛgāṅkadattas tatraiva tasthau kāṃścitsa vāsarān // SoKss_12,4.15 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


ekadā ca sthite tasmindyūtaṃ sa śabareśvaraḥ /
samaṃ nijapratīhāreṇārebhe caṇḍaketunā // SoKss_12,4.16 //
% -  v  -| -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tāvannabhasi megheṣu garjatsu gṛhabarhiṇaḥ /
pranṛttāndraṣṭumuttasthau sa māyābaṭubhūpatiḥ // SoKss_12,4.17 //
% -  -  v  v  v| -  -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v| -  -  v  v  -  v  -  % D correct


tataḥ sa dyūtarasikaḥ pratīhārastam abhyadhāt /
kimebhiḥ prekṣitai rājannasuśikṣitatāṇḍavaiḥ // SoKss_12,4.18 //
% v  -| -| -  v  v  v  -| % A na-vipulā
% v  -  -  -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


sa mayūro gṛhe me 'sti nāsti yo 'nyatra bhūtale /
darśayiṣyāmi taṃ prātastubhyaṃ tadrasiko 'si cet // SoKss_12,4.19 //
% v| v  -  -| v  -| -| v| % A pathyā
% -  v| -| -  v| -  v  -  % B correct
% -  v  -  -  v| -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % D correct


tac chrutvā darśanīyo me sarvathā sa tvayeti ca /
uktvā sa taṃ pratīhāraṃ dinakṛtyaṃ vyadhānnṛpaḥ // SoKss_12,4.20 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% -  -| v| -| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


mṛgāṅkadatto 'pyākarṇya sarvaṃ tattatra sānugaḥ /
tathaivotthāya vidadhe snānāhārādikāḥ kriyāḥ // SoKss_12,4.21 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% -  -  -  -  v  -| v  -  % D correct


tato rātrāvupetāyāmandhe tamasi jambhite /
kastūrikānuliptāṅgo vasāno nīlavāsasī // SoKss_12,4.22 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


sa rājaputraḥ svoddeśādvīracaryārthamekakaḥ /
suptānugādvāsagṛhātkhaḍgapāṇirviniryayau // SoKss_12,4.23 //
% v| -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


bhramaṃś ca tatra kenāpi puṃsā mārgāgatena saḥ /
apaśyatā dhvāntavaśādaṃsenāṃse 'bhyahanyata // SoKss_12,4.24 //
% v  -| v| -  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  v  -| -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tataḥ so 'bhyabhavatkruddho yuddhāyāhvayati sma tam /
sa cāhataḥ pumān prauḍhas tatkālocitam abhyadhāt // SoKss_12,4.25 //
% v  -| -| v  v  -  -  -| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% v| -  v  -| v  -| -  -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


kiṃ tāmyasyavicāryaiva vicārayasi cettataḥ /
vācyo niśāpatiryena niśaiṣā na prakāśitā // SoKss_12,4.26 //
% -| -  -  v  v  -  -  v| % A pathyā
% v  -  v  v  v| -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


dhātā vā yena pūrṇo 'sya nādhikāro 'tra nirmitaḥ /
yena vairāṇi jāyante tamasīdṛśyakāraṇam // SoKss_12,4.27 //
% -  -| -| -  v| -  -| v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v| -  -  v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tac chrutvā satyamity uktvā tuṣṭo nāgarikoktitaḥ /
mṛgāṅkadattaḥ ko 'sīti sa taṃ papraccha pūruṣam // SoKss_12,4.28 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -| -| -  v| % C ma-vipulā
% v| -| -  -  v| -  v  -  % D correct


cauro 'hamiti tenoktaḥ puṃsā so 'py avadanmṛṣā /
hastamānaya sa brahmacārī mama bhavāniti // SoKss_12,4.29 //
% -  -| v  v  v| -  -  -| % A pathyā
% -  -| -||v  v  -  v  -  % B correct
% -  v  -  v  v| -| -  v  % C pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % D correct


kṛtvā ca sakhyaṃ jijñāsuḥ sa tenaiva saha vrajan /
mṛgāṅkadattaḥ saṃprāpa jīrṇakūpajṃ tṛṇāvṛtam // SoKss_12,4.30 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% v| -  -  v| v  -| v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


tatra tena praviṣṭena puṃsā saha suruṅgayā /
gatvā māyābaṭos tasya rājño 'ntaḥpuramāptavān // SoKss_12,4.31 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tatra dīpena dṛṣṭvā taṃ parijajñe sa pūruṣam /
yāvat so 'tra pratīhāraścaṇḍaketurna taskaraḥ // SoKss_12,4.32 //
% -  v| -  -  v| -  -| -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -| -| -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


pratīhāras tu na sa taṃ mandālokaikakoṇagam /
parijajñe 'nyaveṣasthaṃ rājastrīchannakāmukaḥ // SoKss_12,4.33 //
% v  -  -  -| v| v| v| -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


rājavadhvā ca sa tayā prāpta evāsnuraktayā /
utthāya kaṇṭhe jagṛhe mañjumatyabhidhānayā // SoKss_12,4.34 //
% -  v  -  -| v| v| v  -| % A na-vipulā
% -  v| -  -  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  v  -  v  v  -  v  -  % D correct


upaveśya ca paryaṅke sa pṛṣṭo 'bhūttayā tadā /
adyaiva bhavatā ko 'yamihānītaḥ pumāniti // SoKss_12,4.35 //
% v  v  -  v| v| -  -  -| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% -  -  v| v  v  -| -| v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


suhṛnmamāyaṃ viśvastā bhavety uktā ca tena sā /
pratīhāreṇa sodvegā mañjumatyevam abravīt // SoKss_12,4.36 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -| v| -  v| -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


kuto me mandabhāgyāyā viśvāso yadasau nṛpaḥ /
mṛtyormṛgāṅkadattena mukhaṃ prāpto 'pi rakṣitaḥ // SoKss_12,4.37 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


tac chrutvā sa pratīhārastāmavādīdalaṃ śucā /
nṛpaṃ mṛgāṅkadattaṃ ca haniṣyāmyacirātpriye // SoKss_12,4.38 //
% -| -  -| -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% v  -| v  -  v  -  -| v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


ity uktavantaṃ taṃ daivātsābravītkiṃ vikatthase /
ākrānto 'bhūdyadā grāhair nṛpo 'sau narmadāmbhasi // SoKss_12,4.39 //
% -| -  v  -  -| -| -  -  % A ma-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


mṛgāṅkadatta evaikastadā tadrakṣaṇodyataḥ /
tvayā kiṃ na hatas tatra bhīto hi tvaṃ palāyitaḥ // SoKss_12,4.40 //
% v  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  -| -| v| v  -| -  v| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


tattūṣṇīṃ bhava mā kaścidetacchroṣyasi te vacaḥ /
tato mṛgāṅkadattātvaṃ śūrādaśivamāpsyasi // SoKss_12,4.41 //
% -  -  -| v  v| -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v| -| v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


evam uktavatīṃ tāṃ ca jāraḥ kṣattā na cakṣame /
pāpe mṛgāṅkadatte tvaṃ baddhabhāvādhunā dhruvam // SoKss_12,4.42 //
% -  v| -  v  v  -| -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tadasyānubhavedānīmadhikṣepasya me phalam /
ity uktvā ca sa hantuṃ tāmuttasthau sāsidhenukaḥ // SoKss_12,4.43 //
% v  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -| v  -  % B correct
% -| -  -| v| v| -  -| -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tato rahasyadhāriṇyā tatra ceṭikayaikayā /
dhāvitvā churikā tasyāvaṣṭabdhābhūtkareṇa sā // SoKss_12,4.44 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v| -  % D correct


tāvadyayau mañjumatī tato nirgatya sānyataḥ /
kṣattā ca tasyāś ceṭyās tāṃ nikṛttāṅgulitaḥ karāt // SoKss_12,4.45 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% v  -| -  -  v| -  v  -  % B correct
% -  -| v| -  -| -  -| -| % C ma-vipulā
% v  -  -  v  v  -| v  -  % D correct


ākṣipya churikāṃ prāyātsvagṛhaṃ sa yathāgatam /
mṛgāṅkadattena samamākulo vismitātmanā // SoKss_12,4.46 //
% -  -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -| v| v  -  v  -  % B correct
% v  -  v  -  -  v| v  v  % C bha-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


gacchāmy ahaṃ bhavān prāpto gṛhān iti ca tatra tam /
mṛgāṅkadattaḥ kṣattāraṃ tamasyaprakaṭo 'bravīt // SoKss_12,4.47 //
% -  -| v  -| v  -| -  -| % A pathyā
% v  -| v  v| v| -  v| -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  v  v  -| v  -  % D correct


iha nidrāṃ bhaja kṣipraṃ pariśrānto bhṛśaṃ hy asi /
iti so 'pi pratīhāro rājaputraṃ tam abhyadhāt // SoKss_12,4.48 //
% v  v| -  -| v  -| -  -| % A pathyā
% v  -  -  -| v  -||v  -  % B correct
% v  v| -| -| v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tatas tatheti tenokte tacceṣṭālokanaiṣiṇā /
kṣattā svabhṛtyamatraikaṃ samāhūya jagāda saḥ // SoKss_12,4.49 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


sa mayūraḥ sthito yatra tatrainaṃ naya vāsakam /
puruṣaṃ viśramāyāsmai śayanīyaṃ prayaccha ca // SoKss_12,4.50 //
% v| v  -  -| v  -| -  v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


tatheti ca sa tadbhṛtyas tasmin prāveśayed gṛhe /
nītvā mṛgāṅkadattaṃ taṃ dattaśayyaṃ sadīpake // SoKss_12,4.51 //
% v  -  v| v| v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


gate tasmin bahirdvāraṃ baddhvā śṛṅkhalayātra saḥ /
mṛgāṅkadatto 'paśyat taṃ mayūraṃ pañjarasthitam // SoKss_12,4.52 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


so 'yamukto 'munā kṣattrā śikhītyālocya kautukāt /
tasya coddhāṭayām āsa mayūrasya sa pañjaram // SoKss_12,4.53 //
% -| v  -  -| v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% v  -  -  v| v| -  v  -  % D correct


mayūraḥ sa ca nirgatya nipuṇaṃ vīkṣya pādayoḥ /
mṛgāṅkadattasya muhurnipapāta luloṭha ca // SoKss_12,4.54 //
% v  -  -| v| v| -  -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  v  -  -  v| v  -  % C bha-vipulā, pādas compounded?
% v  v  -  v| v  -  v| -  % D correct


luṭhatas tasya dṛṣṭvā ca kaṇṭhabaddhaṃ sa sūtrakam /
rājaputro mumocāśu matvā taṃ tena pīḍitam // SoKss_12,4.55 //
% v  v  -| -  v| -  -| v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


sa muktakaṇṭhasūtraś ca mayūras tasya paśyataḥ /
saṃpanno 'bhūttadā tasya mantrī bhīmaparākramaḥ // SoKss_12,4.56 //
% v| -  v  -  v  -  -| v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tato mṛgāṅkadattastamāśliṣyotsukamānatam /
sakhe kathaya kiṃ nvetaditi papraccha vismayāt // SoKss_12,4.57 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -| v  v  v| -| -  v  % C pathyā, pādas compounded?
% v  v| -  -  v| -  v  -  % D correct


avocad atha saṃhṛṣṭaḥ sa taṃ bhīmaparākramaḥ /
śṛṇu deva svavṛttāntamā mūlātkathayāmi te // SoKss_12,4.58 //
% v  -  v  v  v| -  -  -| % A pathyā
% v| -| -  v  v  -  v  -  % B correct
% v  v| -  -| v  -  -  v  % C pathyā, pādas compounded?
% -| -  -  v  v  -  v| -  % D correct


tadāhaṃ nāgaśāpena vibhraṣṭo bhavadantikāt /
bhramannaṭavyāṃ saṃprāpamekaṃ śālmalipādapam // SoKss_12,4.59 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tasminnikhātarūpāṃ ca gaṇeśapratimāmaham /
dṛṣṭvā praṇamya tanmūle pariśrānta upāviśam // SoKss_12,4.60 //
% -  -  v  -  v  -  -| v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


acintayaṃ ca dhiksarvamidaṃ pāpaṃ mayā kṛtam /
rāstrivetālavṛttāntamāvedya svāmine tadā // SoKss_12,4.61 //
% v  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tadihaiva tyajāmyetamātmānamaparādhinam /
ityālocyātra devāgre sthito 'bhūvamabhojanaḥ // SoKss_12,4.62 //
% v  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


gate katipayāhe ca ko'pi tenāgataḥ pathā /
vṛddhapānthas taros tasya cchāyāyāṃ sam upāviśat // SoKss_12,4.63 //
% v  -| v  v  v  -  -| v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


evaṃ mlānamukhaḥ putra kiṃ sthito 'sīha nirjane /
iti dṛṣṭvā ca so 'pṛcchatsādhurmāmanubandhataḥ // SoKss_12,4.64 //
% -  -| -  v  v  -| -  v| % A pathyā
% -| v  -| -  v| -  v  -  % B correct
% v  v| -  -| v| -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tato mayā svavṛttānte yathāvadvinivedite /
sa vṛddhapathikaḥ prītyā dhīrayanmām abhāṣata // SoKss_12,4.65 //
% v  -| v  -| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v| -  v  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ātmānaṃ haṃsi vīro 'pi kathaṃ strīvatstriyo 'pi vā /
dhair yamāpadi nojjhanto tathā cemāṃ kathāṃ śṛṇu // SoKss_12,4.66 //
% -  -  -| -  v| -  -| v| % A pathyā
% v  -| -  -  v  -| v| -  % B correct
% -| v  -  v  v| -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


nagaryāṃ kośalākhyāyāṃ vimalākara ityabhūt /
rājā tasya ca putro 'bhūtkamalākarasaṃjñakaḥ // SoKss_12,4.67 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  v  -  v  v| -  v  -  % B correct
% -  -| -  v| v| -  -| -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


yastejorūpadātṛtvaguṇaiḥ ślāghyo vinirmame /
dhātreva skandakaṃdarpakalpadrumajigīṣayā // SoKss_12,4.68 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tasyaikadā kumārasya dikṣu stutyasya bandibhiḥ /
gāthāmekāṃ papāṭhaiko bandī paricitaḥ puraḥ // SoKss_12,4.69 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


padmāsādanasotsavanānāmukharadvijāliparigītam /
kamalākaramaprāptā kva ratiṃ haṃsāvalīṃ labhatām // SoKss_12,4.70 //
% -  -  -  v  v  -  v  v  -  -  v  v  -  v  -  v  v  v  -  -  %
% v  v  -  v  v  -  -  -| v| v  -| -  -  v  -| v  v  -  % Āryā (30+27 morae): vipulā


evaṃ muhuḥ paṭhan pṛṣṭas tena bandī jagāda tam /
sa manorathasiddhyākhyaḥ kumāraṃ kamalākaram // SoKss_12,4.71 //
% -  -| v  -| v  -| -  -| % A pathyā
% -  v| -  -| v  -  v| -  % B correct
% v| v  -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


deva bhrāmyan gato 'bhūvaṃ rājño 'haṃ meghamālinaḥ /
nagarīṃ vidiśāṃ nāma līlodyānabhuvaṃ śriyaḥ // SoKss_12,4.72 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  v  -| v  v  -| -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tatra dardurakākhyasya gītācāryasya veśmani /
aham āsaṃ sa caivaṃ māṃ prasaṅgenaikadābravīt // SoKss_12,4.73 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v| -  -| v| -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


iha haṃsāsvalī nāma duhitā nṛpateḥ puraḥ /
navīnaśikṣitaṃ prātaḥ svanṛttaṃ darśayiṣyati // SoKss_12,4.74 //
% v  v| -  -  v  -| -  v| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tac chrutvā kautukādyuktvā samaṃ tenāpare 'hani /
ahaṃ rājakulaṃ gatvā prāviśaṃ raṅgamaṇḍapam // SoKss_12,4.75 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tatrāhatamahātodye tāmapaśyaṃ sumadhyamām /
haṃsāsvalīṃ rājakanyāṃ nṛtyantīṃ pituragrataḥ // SoKss_12,4.76 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  -| v  v  -  v  -  % D correct


ālolapuṣpābharaṇāṃ pāṇipreṅkhitapallavām /
vallīm iva smarataroryauvanānilaghūrṇitām // SoKss_12,4.77 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tataścācintayamahaṃ naivāsyā hariṇīdṛśaḥ /
bhartāsti kaścid yogo 'nyaḥ kumārātkamalākarāt // SoKss_12,4.78 //
% v  -  -  -  v  v  v  -| % A na-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v| -  -| -  -| -| % C ma-vipulā
% v  -  -  v  v  -  v  -  % D correct


tena cettādṛśeneyaṃ yujyate nedṛśī tataḥ /
kāmasya kiṃ kṛte puṣpakārmukāropaṇagrahaḥ // SoKss_12,4.79 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  v| -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tadupāyaṃ karomyatra tāvadityanucintayan /
prekṣaṇānte tato rājakuladvāramagāmaham // SoKss_12,4.80 //
% v  v  -  -| v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


citraṃ likhatu yo 'trāsti citrakṛtsadṛśo mayā /
abhilikhyeti tatrāhaṃ cīrikāmudalambayam // SoKss_12,4.81 //
% -  -| v  v  v| -| -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


apāṭitāyām anyena tasyāṃ buddhvā nṛpo 'tra tat /
āhūya svasutāvāse citrakṛtye nyayuṅkta mām // SoKss_12,4.82 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -| v  -| v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tato vāsagṛhe tasyā haṃsāvalyāḥ sabhṛtyakaḥ /
bhittau mayābhilikhitastvaṃ deva kamalākara // SoKss_12,4.83 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -| -  v| v  v  -  v  -  % D correct


spaṣṭaṃ cetkhyāpayāmyetattaddhūrtaṃ vetti māmiyam /
tadetāṃ rājatanayāṃ yuktyaitadbodhayāmy aham // SoKss_12,4.84 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -| v  -  % D correct


iti saṃcintya suhṛdaṃ viśvastaṃ kṛtasaṃvidam /
tatraikamahamunmattarūpaṃ ramyamakārayam // SoKss_12,4.85 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


sa unmatto bhraman gāyan nṛtyaṃś cālokya dūrataḥ /
ānāyyata krīḍanako rājaputrair nijāntikam // SoKss_12,4.86 //
% v| -  -  -| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


tataḥ krīḍāvaśāddṛṣṭvā haṃsāvalyā svavāsakam /
praveśitaś ca saṃpaśyansa citraṃ tvatstutiṃ vyadhāt // SoKss_12,4.87 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -| v| -  -  -  % C pathyā, pādas compounded?
% v| -  -| -  v  -| v  -  % D correct


diṣṭyā dṛṣṭo 'bjaśaṅkhāṅkapāṇirlakṣmīvilāsabhūḥ /
so 'yaṃ haririvānantaguṇaughaḥ kamalākaraḥ // SoKss_12,4.88 //
% -  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -| -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


ityādi nṛtyatastasmādrājakanyā niśamya sā /
māmapṛcchatkimāhāyaṃ kaścaiṣa likhitastvayā // SoKss_12,4.89 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


iti tāmanubandhena pṛcchantīmahamuktavān /
dṛṣṭapūrvo 'munā nūnamunmattenaiṣa sundari // SoKss_12,4.90 //
% v  v| -  v  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


rājaputro mayā yo 'yaṃ likhito rūpagauravāt /
ity uktvā tvaṃ mayā tasyai guṇair nāmnā ca varṇitaḥ // SoKss_12,4.91 //
% -  v  -  -| v  -| -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -| -  -| -| v  -| -  -| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


tataḥ sphūrjadbhavatpremarasāsekāplute hṛdi /
saṃbhūto 'bhinavastasyā haṃsāvalyāḥ smaradrumaḥ // SoKss_12,4.92 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


athāgatena rājñātra pitrā tasyā vilokya saḥ /
nṛtyannanmattako 'haṃ ca krodhānniṣkālitau tataḥ // SoKss_12,4.93 //
% v  -  v  -  v| -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -  v  -| -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tataḥ prabhṛti cotkā sā kṣiyamāṇā dine dine /
kṛṣṇapakṣendulekheva yātā lāvaṇyaśeṣatām // SoKss_12,4.94 //
% v  -| v  v  v| -  -| -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


māndyavyājāc ca pāpaghnamāśrityāyatanaṃ hareḥ /
vijanāsevinī yuktyā jātā sānujñayā pituḥ // SoKss_12,4.95 //
% -  -  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


bhavaccintāvinidrā ca candracandrātapā sahā /
sthitā niśāvāsarayor atra bhedamajānatī // SoKss_12,4.96 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -| v  -  -  v  v  -| % C bha-vipulā
% -  v| -  v  v  -  v  -  % D correct


tatra cāyatanoddeśātpraviṣṭaṃ māṃ vilokya sā /
āhūya vastrābharaṇaiḥ sagauravamapūjayat // SoKss_12,4.97 //
% -  v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -| v  -  v| -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% v  -  v  v  v  -  v  -  % D correct


pūjito nirgataścāhaṃ taddattavasanāñcale /
gāsthāmapaśyaṃ likhitāṃ tvatkṛte śṛṇu tāṃ punaḥ // SoKss_12,4.98 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| v  v| -| v  -  % D correct


padmāsādanasotsavanānāmukharadvijāliparigītam /
kamalākaramaprāptā kva ratiṃ haṃsāvalī labhatām // SoKss_12,4.99 //
% -  -  -  v  v  -  v  v  -  -  v  v  -  v  -  v  v  v  -  -  %
% v  v  -  v  v  -  -  -| v| v  -| -  -  v  -| v  v  -  % Āryā (30+27 morae): vipulā


vācayitvāhametāṃ ca labdhataccittaniścayaḥ /
tvadbodhanārthamāgatya tavaināṃ purato 'paṭham // SoKss_12,4.100 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


idaṃ vastraṃ ca tadyatra gāthaiṣā likhitā tayā /
iti bandivacaḥ śrutvā gāthāṃ tāṃ pravilokya ca // SoKss_12,4.101 //
% v  -| -  -| v| -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  -| -| v  v  -  v| -  % D correct


sa śrotreṇota netreṇa praviṣṭām iva tāṃ hṛdi /
tadā haṃsāvalīṃ dhyāyañ jaharṣa kamalākaraḥ // SoKss_12,4.102 //
% -| -  -  -  v| -  -  -| % A pathyā
% v  -  -| v  v| -| v  -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % D correct


tatprāptyupāyaṃ yāvac ca sa cintayati sūtsukaḥ /
tāvat pitā tamāhūya rājā daivādabhāṣata // SoKss_12,4.103 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% v| -  v  v  v| -  v  -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


alasāḥ putra rājāno mantrabaddhā ivoragāḥ /
naśyantyanye tu naṣṭā apyudayante kathaṃ punaḥ // SoKss_12,4.104 //
% v  v  -| -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -| v| -  -| -  % C pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % D correct


tvayā ca dṛṣṭā nādyāpi jigīṣā sukhasaṅginā /
tadudyukto bhavālasyamutsṛjya mayi tiṣṭhasi // SoKss_12,4.105 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % D correct


vijayasvāgrato gatvā tvam aṅgādhipatiṃ ripum /
asmān prati kṛtārambhaṃ nijadeśād vinirgatam // SoKss_12,4.106 //
% v  v  -  -  v  -| -  -| % A pathyā
% v| -  -  v  v  -| v  -  % B correct
% -  -| v  v| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


etatpitṛvaco hṛṣṭaḥ pratipede tatheti saḥ /
śūraḥ priyāṃ prati ca tāṃ yiyāsuḥ kamalākaraḥ // SoKss_12,4.107 //
% -  -  v  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -| v  -| v  v| v| -| % C na-vipulā
% v  -  -| v  v  -  v  -  % D correct


tataḥ pitrā samādiṣṭaiḥ pratasthe sa balaiḥ saha /
ākampayanmahīpṛṣṭhaṃ hṛdayāni ca vidviṣām // SoKss_12,4.108 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -  v| v| -  v  -  % D correct


atha prayāṇakaiḥ kaiścitprāpyāṅgādhipateścamūm /
pratyavaskandabhagnena sahāyudhyata tena saḥ // SoKss_12,4.109 //
% v  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -  v  v| -  v| -  % D correct


abdherjalamivāgastyastejasvī tasya ca dviṣaḥ /
balaṃ papau sa jagrāha jīvagrāhaṃ ca taṃ jayī // SoKss_12,4.110 //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v| -| v  -  % B correct
% v  -| v  -| v| -  -  v| % C pathyā
% -  -  -  -| v| -| v  -  % D correct


prajighāya ca saṃyamya pituḥ pāsrśvamamuṃ ripum /
pratīhārasya dhuryasya has te dattvānuyāstrikān // SoKss_12,4.111 //
% v  v  -  v| v| -  -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -| -| -  -  v  -  v  -  % D correct


ahamanyānripūñjetumitastāta gato 'dhunā /
iti kṣatturmukhenāsmai pitre saṃdiśati sma saḥ // SoKss_12,4.112 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v| v  -| v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


tato jayan krameṇānyān nṛpānupacito balaiḥ /
sa prāpa vidiśāpuryā nikaṭaṃ kamalākaraḥ // SoKss_12,4.113 //
% v  -| v  -| v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -| -  v| v  v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tatra sthitaś ca vyasṛjatsa dūtaṃ meghamāline /
rājñe haṃsāvalīpitre yācituṃ tāṃ tadātmajāsm // SoKss_12,4.114 //
% -  -| v  -| -| v  v  -  % A bha-vipulā, pādas compounded?
% v| -  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


so 'pi dūtādaduṣṭaṃ taṃ buddhvā kanyārthamāgatam /
meghamālī nṛpaḥ prītyā tatpārśvaṃ svayamāyayau // SoKss_12,4.115 //
% -| v| -  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


kṛtātithyo 'bravīccainaṃ rājaputraṃ kṛtādaram /
svayaṃ pariśramo dūtasādhye 'rthe kiṃ kṛtastvayā // SoKss_12,4.116 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -| -| v  -  v  -  % D correct


mamābhivāñchitaṃ hyetatkāraṇaṃ śṛṇu cātra yat /
etāṃ haṃsāvalīṃ bālye 'py acyutārcanatatparām // SoKss_12,4.117 //
% v  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| v  v| -  v| -  % B correct
% -  -| -  -  v  -| -  -||% C pathyā
% -  v  -  v  v  -  v  -  % D correct


śirīṣasukumārāṅgīṃ dṛṣṭvā cintā mamodabhūt /
īdṛgguṇāyāḥ sadṛśo varaḥ ko 'syā bhavediti // SoKss_12,4.118 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -| -| v  -  v  -  % D correct


apaśyataś ca sadṛśaṃ varamasyāstamo mama /
taccintayā vinidrasya hyudapādi mahāñjvaraḥ // SoKss_12,4.119 //
% v  -  v  -| v| v  v  -| % A na-vipulā
% v  v  -  -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tatpraśāntyai ca saṃpūjya kṛtavijñaptimārtitaḥ /
rātrāvīṣatsanidraṃ māṃ hariḥ svapne samādiśat // SoKss_12,4.120 //
% -  v  -  -| v| -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


yatkṛte putra jāto 'yaṃ jvaras te saiva pāṇinā /
haṃsāvalī tvāṃ spṛśatu tataḥ śāmyasti te jvaraḥ // SoKss_12,4.121 //
% -  v  -| -  v| -  -| -| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% -  -  v  -| -| v  v  v| % C bha-vipulā
% v  -| -  -  v| -| v  -  % D correct


matpūjāpāvanenaiṣā yaṃ yaṃ hastena saṃspṛśet /
tasya tasya hy asādhyo 'pi jvaro naśyedasaṃśayam // SoKss_12,4.122 //
% -  -  -  -  v  -  -  -| % A pathyā
% -| -| -  -  v| -  v  -  % B correct
% -  v| -  -||v  -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


etadvivāhacintā ca na kāryā bhavatā punaḥ /
rājaputraḥ patir bhāvī yato 'syāḥ kamalākaraḥ // SoKss_12,4.123 //
% -  -  v  -  v  -  -| v| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


kālaṃ tu kaṃcid etasyā manāk kleśo bhaviṣyati /
iti śārṅgabhṛtādiṣṭaḥ prabuddho 'smi niśākṣaye // SoKss_12,4.124 //
% -  -| v| -  v| -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tato haṃsāvalīhastasparśājjāto 'smi vijvaraḥ /
tadaivaṃ yuvayor eṣa saṃyogo devanirmitaḥ // SoKss_12,4.125 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatte haṃsāvalī dattā mayety uktvā prakalpya ca /
lagnaṃ sa rājadhānīṃ svāṃ meghamālī nṛpo yayau // SoKss_12,4.126 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -| v| -  v  -  -| -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tatroktaṃ tena tatsarvaṃ śrutvā haṃsāvalī rahaḥ /
saskhīmāha rahasyajñāsṃ nāmnā kanakamañjarīm // SoKss_12,4.127 //
% -  -  -| -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tvayāsau dṛśyatāṃ gatvā rājaputraḥ sa eva kim /
citrakṛllikhiteneha yena me hṛdayaṃ hṛtam // SoKss_12,4.128 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v| -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  v| -| v  v  -| v  -  % D correct


tātaḥ kadācidanyasmai sabalāyāgatāya mām /
dadyāttannāmadheyāya bhayāddhi prābhṛtīkṛtām // SoKss_12,4.129 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


ity uktvā preṣitā svair aṃ tayā kanakamañjarī /
sākṣasūtrājinajaṭaṃ tāpasīveṣaḍambaram // SoKss_12,4.130 //
% -| -  -| -  v  -| -| -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


vidhāya gatvā kaṭakaṃ rājaputrasya tasya sā /
āveditā parijanaiḥ praviśyaiva vilokya tam // SoKss_12,4.131 //
% v  -  v| -  -| v  v  -| % A bha-vipulā
% -  v  -  -  v| -  v| -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% v  -  -  v| v  -  v| -  % D correct


kāmasyeva jagajjaitramohanāstrādhidaivatam /
tadrūpahṛtacittābhūtsamādhistheva tatkṣaṇam // SoKss_12,4.132 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


sotkā cācintayat syān me saṃgamo nedṛśena cet /
dhigjanma tarhi yuktaṃ tatkariṣye 'tra yad astv iti // SoKss_12,4.133 //
% -  -| -  -  v  -| -| -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -  -  v| -  v| -  -| -  % C pathyā, pādas compounded?
% v  -  -| v| v| -| v  -  % D correct


athopasṛtya dattāśīstasmai maṇim upānayat /
uvāca copaviṣṭā tamāttaratnaṃ kṛtādaram // SoKss_12,4.134 //
% v  -  v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % B correct
% v  -  v| -  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


mayāyamasakṛddṛṣṭapratyayo maṇiruttamaḥ /
dhāritenāmunā śatroḥ stambhyate śastramuttamam // SoKss_12,4.135 //
% v  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


guṇānurāgāc ca mayā tubhyameṣa samarpitaḥ /
yasthā tavopayukto 'yaṃ rājaputra na me tathā // SoKss_12,4.136 //
% v  -  v  -  -| v| v  -| % A bha-vipulā
% -  v  -  v| v  -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  v  -  v| v| -| v  -  % D correct


evam uktavatī tena vyāhṛtā rājasūnunā /
ekabhikṣāvratavyājātsā niṣidhya yayau tataḥ // SoKss_12,4.137 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -| v  -  v| v  -| v  -  % D correct


vimucya tāpasīveṣaṃ kṛtvodvignamivānanam /
haṃsāvalīm upāgātsā pṛṣṭā tāṃ ca mṛṣābravīt // SoKss_12,4.138 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| -| v| v  -  v  -  % D correct


avācyam apite rājarahasyaṃ vacmi bhaktitaḥ /
ito māṃ tāpasīveṣāṃ rājaputrasya tasya tam // SoKss_12,4.139 //
% v  -  v| v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% v  -| -| -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v| -  % D correct


gatāṃ kaṭakamabhyetya svair ameko 'bhyadhātpumān /
bhagavaty api jānāsi bhūtatantravidhikramam // SoKss_12,4.140 //
% v  -| v  v  v  -  -  -| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% v  v  -| v  v| -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tac chrutvā taṃ pratīhāram iva dṛṣṭvāham abravam /
suṣṭhu jānāmi kiṃ nāma mamaitatkila vastviti // SoKss_12,4.141 //
% -| -  -| -| v  -  -  v| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -  v| -  -  v| -| -  v| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


tato 'haṃ tena tasyaiva sakāśaṃ devi tatkṣaṇam /
rājaputrasya kamalākarasyātra praveśitā // SoKss_12,4.142 //
% v  -| -| -  v| -  -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


sa ca dṛṣṭo mayā rugṇo bhūtāviṣṭo viṣaṇṇayā /
saṃyamyamānaḥ pārśvasthair ābaddhauṣadhisanmaṇiḥ // SoKss_12,4.143 //
% v| v| -  -| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


racitālīkarakṣā ca nirgatāhaṃ tataḥ kṣaṇāt /
prātaretyāpaneṣyāmi doṣamasyetivādinī // SoKss_12,4.144 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tato 'śaṅkitadṛṣṭedṛganiṣṭātyarthaduḥkhitā /
āgatāsmi tavākhyātuṃ pramāṇaṃ tvamataḥ param // SoKss_12,4.145 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


śrutvaitadracitaṃ tasyā vaco nirghātadāruṇam /
ṛjvī haṃsāvalī kṣipraṃ saṃmuhyaiva jagāda tām // SoKss_12,4.146 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


guṇavatyāṃ svasṛṣṭāvapyaho dhiṅmatsaro vidheḥ /
indroḥ kalaṅko doṣaś ca tasya yenaiṣa nirmitaḥ // SoKss_12,4.147 //
% v  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% -  -| v  -  -| -  -| v| % C ma-vipulā
% -  v| -  -  v| -  v  -  % D correct


dhṛtaś ca sa mayā bhartā na śakyaścopalakṣitum /
tasmānme maraṇaṃ śreyo vane vā gamanaṃ kva cit // SoKss_12,4.148 //
% v  -| v| v| v  -| -  -| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -| -| v  v  -| v| -  % D correct


tad atra vada kiṃ kāryam ity uktā mugdhayātayā /
māyinī tām avādīt sā punaḥ kanakamañjarī // SoKss_12,4.149 //
% v| -  v| v  v| -| -  v| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  v  -| -| v  -  -| -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


vivāhe vinidhāyaikāṃ tvadveṣāmiha ceṭikām /
nirgatya kvāpi yāsyāvastatkālaṃ vyākule jane // SoKss_12,4.150 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -  -  -| -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tac chrutvā rājaputrī sā kusakhīṃ tām abhāṣata /
tvam eva tarhi madveṣaṃ kṛtvātmānaṃ vivāhaya // SoKss_12,4.151 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v| -  v| -  v| -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tena rājasutenānyā kā mamāptā bhavādṛśī /
ity uktā sā tayā pāpāvocatkanakamañjarī // SoKss_12,4.152 //
% -  v| -  v  v  -  -  -| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% -| -  -| -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


evaṃ kariṣye yuktyāhaṃ bhavāśvastā yadastu me /
tatkālaṃ tu yathā vakṣye kurvīthāstvaṃ tathaiva tat // SoKss_12,4.153 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -| v  -  v| -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


ityāśvāsyaiva tāṃ gatvāśokakaryai śaśaṃsa sā /
viśvāsabhūmaye sakhyai svarahasyaṃ cikīrṣitam // SoKss_12,4.154 //
% -  -  -  -  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tayaiva sahitā tāṃcas tānyahānyanvasevata /
haṃsāvalīṃ vimanasaṃ kṛtakartavyasaṃvidam // SoKss_12,4.155 //
% v  -  v| v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


prāpte codvāhadivase vare sāyam upāgate /
tasmin gajāśvapādātasahite kamalākare // SoKss_12,4.156 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% v  -| -  v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


sarvasminnutsavavyagre jane yuktyānyaceṭikāḥ /
nivārya vāsakaṃ guptaṃ prasādhananibhāddrutam // SoKss_12,4.157 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


haṃsāvalīṃ praveśyaiva kṛtvā tadveṣamātmanaḥ /
cakre 'śokakarīveṣāṃ tāṃ sā kanakamañjarī // SoKss_12,4.158 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -| -| v  v  v  -  v  -  % D correct


aśokakaryāḥ svaṃ veṣaṃ sahacaryā vidhāya ca /
prāpte niśāgame haṃsāvalīmetām uvāca sā // SoKss_12,4.159 //
% v  -  v  -  -| -| -  -| % A ma-vipulā
% v  v  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % D correct


paścimena vinirgatya dvāreṇāsyāḥ puro bahiḥ /
krośamātre purāṇo 'sti suṣiraḥ śālmalidrumaḥ // SoKss_12,4.160 //
% -  v  -  v| v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


gatvā tasyāntare sthitvā pratīkṣasva madāgamam /
kṛte kārye ca tatrāhaṃ tvām upaiṣyāmi niścitam // SoKss_12,4.161 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


ity uktā sā tayā vyājasakhyā haṃsāvalī tadā /
niragāttatsakhīveṣā tathetyantaḥpurānniśi // SoKss_12,4.162 //
% -| -  -| -| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


prāyāc ca janyākīrṇena purīdvāreṇa tena sā /
nirgatyālakṣitā tasya mūlaṃ śālmaliśākhinaḥ // SoKss_12,4.163 //
% -  -| v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -  v| -  v| -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


dṛṣṭvāndhakāragahanaṃ tadgarbhaṃ nāviśac ca sā /
bibhyatī tatsamīpasthaṃ tvāruroha vaṭadrumam // SoKss_12,4.164 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  -  -| -  v  -| v| -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tatrāsītpallavacchannā kusakhī mārgadarśinī /
bubudhe na tu tasyāstāṃ kusṛtiṃ saralāśayā // SoKss_12,4.165 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -| v| v| -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tāvadrājakule tatra lagnakāle 'bhyupasthite /
dhṛtahaṃsāsvalīveṣāṃ sthitāṃ kanakamañjarīm // SoKss_12,4.166 //
% -  -  -  v  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


ānāyyāropitāṃ vedīṃ rājñā tāṃ kamalākaraḥ /
upayeme sanīraṅgīṃ niśi kenāpyalakṣitām // SoKss_12,4.167 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


kṛtodvāho gṛhītvā ca vyājahaṃsāvalīṃ drutam /
māyākanakamañjaryāśokakaryā yutāṃ satām // SoKss_12,4.168 //
% v  -  -  -| v  -  -| -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


adyaiva śubhanakṣatravaśātsvakaṭakaṃ prati /
tena pratyakpurīdvāramārgeṇa prayayau tataḥ // SoKss_12,4.169 //
% -  -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


gacchaṃś ca śālmalitarornikaṭaṃ prāpa tasya saḥ /
yasyāntike vipralabdhā sthitā haṃsāvalī vaṭe // SoKss_12,4.170 //
% -  -| v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  v  -| -  v| -  v| -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v  -| -  -  v  -| v  -  % D correct


prāptaṃ cātra tamāliṅgya trasteva kamalākaram /
kūṭahaṃsāvalī sāśu tadārūḍhebhapṛṣṭhagā // SoKss_12,4.171 //
% -  -| -  v| v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


sabhramāttena pṛṣṭā ca kaitavātsāśrurabravīt /
āryaputrādya jāne 'haṃ svapne 'smācchālmalidrumāst // SoKss_12,4.172 //
% -  v  -  -  v| -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


nirgatya rākṣasīva strī māsṃ bhakṣayitumagrahīt /
tataḥ pradhāvya kenāpi brāhmaṇenāsmi mocitā // SoKss_12,4.173 //
% -  -  v| -  v  -  -| -| % A pathyā
% -| -  v  v  v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tenaivāśvāsya coktāhaṃ putryamuṃ dāhayestarum /
etasmānniriyātstrī cetkṣeptavyātraiva sā punaḥ // SoKss_12,4.174 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v| -| v  -  % D correct


evaṃ śivaṃ syād ity uktvā dvije tasmiṃs tirohite /
prabuddhāhaṃ smṛtaṃ caitad dṛṣṭvā tarum amuṃ mayā // SoKss_12,4.175 //
% -  -| v  -| -| -| -  -| % A ma-vipulā
% v  -| -  -| v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -| v  v| v  -| v  -  % D correct


tena bhītāhamity uktastayā sa kamalākaraḥ /
ādideśāśu bhṛtyānsvāṃstayor dāhe tarustriyoḥ // SoKss_12,4.176 //
% -  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| v| v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


adhākṣuste ca taṃ vṛkṣaṃ kūṭahaṃsāvalī ca sā /
dagdhāṃ haṃsāvalīmatra mene tasmādanirgatām // SoKss_12,4.177 //
% v  -  -  -| v| -| -  -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatas tayā sa kamalākaro nirvṛtayā saha /
satyahaṃsāvalīlābhaṃ manvānaḥ kaṭakaṃ yayau // SoKss_12,4.178 //
% v  -| v  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tato 'pi tvaritaṃ yātaḥ prātaḥ svāṃ kośalāṃ purīm /
kṛtakāryatvatuṣṭena pitrā rājye 'bhyaṣicyata // SoKss_12,4.179 //
% v  -| -| v  v  -| -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


vanaṃ pitari yāte ca so 'nuśāsti sma medinīm /
vyājahaṃsāsvalīṃ bhāryāṃ bibhratkanakamañjarīm // SoKss_12,4.180 //
% v  -| v  v  v| -  -| v| % A pathyā
% -| v  -  -| v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sa manorathasiddhistu dūre rājakulādabhūt /
bandī tayā parijñānāccharīrabhayaśaṅkayā // SoKss_12,4.181 //
% v| v  -  v  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


sāpi haṃsāvalī tasyāṃ rātrau tatra vaṭe sthitā /
śrutvā dṛṣṭvā ca tatsarvaṃ vañcitāsmītyabudhyata // SoKss_12,4.182 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


acintayat tu tatkālaṃ prayāte kamalākare /
aho mamaitayā kāntaḥ kusakhyā chadmanā hṛtaḥ // SoKss_12,4.183 //
% v  -  v  -| v| -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


aho dagdhvaiva māmasmānnirvṛtiṃ prāptumīpsati /
aśreyase na vā kasya viśvāso durjane jane // SoKss_12,4.184 //
% v  -| -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -| v| -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tadasya matkṛte dagdhasyāṅgārārciṣi śālmaleḥ /
kṣipāmyabhavyamātmānaṃ bhavasyāmyānṛṇā taroḥ // SoKss_12,4.185 //
% v  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v| -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


ityālocyāsvaruhyātha vaṭāstprāṇavyayonmukhī /
jātabuddhirvidheryogādityantarvimamarśa sā // SoKss_12,4.186 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % D correct


kiṃ tyajāmi vṛthāstmānaṃ jīvantī nacirādaham /
manyupratikriyāṃ tasyāḥ kariṣyāmi sakhīdruhaḥ // SoKss_12,4.187 //
% -| v  -  v| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tātasya hitadā svapne jvarāskrāntasya śauriṇā /
tacchāntiṃ matkarasparśādādiśyoktamabhūdidam // SoKss_12,4.188 //
% -  -  v| v  v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


haṃsāvalī patiṃ prāpsyatyucitaṃ kamalākaram /
kālaṃ kam apitu kleśo bhavitāsyā manāgiti // SoKss_12,4.189 //
% -  -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tadgatvā kvāpi paśyāmi tāvadityavadhārya sā /
haṃsāvalī tataḥ prāyānnirjanāmaṭavīṃ prati // SoKss_12,4.190 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


dūraṃ gatāyās tasyāś ca klāntāyāḥ praskhaladgateḥ /
mārgaprakaṭanāyeva dayayā sā yayau kṣapā // SoKss_12,4.191 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


taddarśanasamudbhūtakṛpāveśavaśādiva /
mumoca dyauravaśyāsyabāṣpavārikaṇotkaram // SoKss_12,4.192 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tadaśrumārjanāyeva prasāritakaro raviḥ /
darśitāśākṛtāśvāsamudagādguṇibāndhavaḥ // SoKss_12,4.193 //
% v  -  v  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tataḥ sā kiṃciducchvastā nirastajanadarśanā /
utpathaiḥ kramaśo yāntī kuśakaṇṭakavikṣatā // SoKss_12,4.194 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


rājaputrī cirātprāpa vanamekaṃ vihaṃgamaiḥ /
guñjadbhir ita ehīti vadadbhir iva rājitam // SoKss_12,4.195 //
% -  v  -  -| v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v| v  v| -  -  v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tatra sā prāviśacchrāntā vījyamāneva sādaram /
vātavellallatājālatālavṛntair anokahaiḥ // SoKss_12,4.196 //
% -  v| -| -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


dadarśa ca vanaṃ sā tanmadhusphītaṃ priyotsukā /
praphullasahakārasthakalakūjitakokilam // SoKss_12,4.197 //
% v  -  v| v| v  -| -| -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


vignā ca cintayām āsa māṃ dahatyatra yadyapi /
puṣpareṇupiśaṅgo 'yaṃ malayānilapāvakaḥ // SoKss_12,4.198 //
% -  -| v| -  v  -| -  v| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tarubhyo nipatantaś ca kusumaprakarā ime /
nadatsvaliṣu nighnanti kāmabāṇotkarā iva // SoKss_12,4.199 //
% v  -  -| v  v  -  -| v| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -  v  v  v| -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tathāpi kusumair ebhiḥ pūjayantī ramāpatim /
ihaiva tāvat tiṣṭhāmi kṣapayantī svaduṣkṛtam // SoKss_12,4.200 //
% v  -  v| v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  v  -  -| v  -  v  -  % D correct


iti saṃcintya vāpīṣu snāntī tasthau phalāśanā /
tatra pūjāparā śaureḥ prepsuḥ sā kamalākaram // SoKss_12,4.201 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


atrāntare kośalāyāṃ vidhiyogājjvareṇa saḥ /
cāturthikena dīrgheṇa jagṛhe kamalākaraḥ // SoKss_12,4.202 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% v  v  -  -  v  -  v| -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


taddṛṣṭvā tatra sā pāpā kūṭahaṃsāvalī tadā /
bhītā vyacintayaccetasyevaṃ kanakamañjarī // SoKss_12,4.203 //
% -  -  -| -  v| -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


ekaṃ tāvadbhayaṃ me 'ntaḥ sadāśokakarīkṛtam /
mantrabhedāttadupari dvitīyam idamāgatam // SoKss_12,4.204 //
% -  -| -  -  v  -| -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  v| v  v  -  v  -  % D correct


yadyasya matprabhoḥ pūrvaṃ kathito jvaranāśanaḥ /
haṃsāvalīkarasparśastatpitrā janasaṃnidhau // SoKss_12,4.205 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


taccādhunā jvarākrānto yadaivaiṣa smariṣyati /
atatprabhāvā naṅkṣyāmi tadaivoddhāṭitā satī // SoKss_12,4.206 //
% -  -  v  -| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -  -  v  -| v  -  % D correct


tanme kayāpi yoginyā yaḥ pūrvaṃ jvaraceṭakaḥ /
prokto vidhivadasyārthe jvaraghnaṃ sādhayāmi tam // SoKss_12,4.207 //
% -  -| v  -  v| -  -  -| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


tasyaivāgre ca hanmyetāṃ yuktyāśokakarīṃ yataḥ /
mānuṣāṅgaiḥ kṛtārghādiḥ sa siddho 'bhīṣṭakṛdbhavet // SoKss_12,4.208 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


evaṃ rājño jvare naṣṭe 'śokakaryānayā saha /
ubhe bhaye me śāmyetāṃ na paśyāsmyanyathā śivam // SoKss_12,4.209 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -| v  -| -| -  -  -| % C ma-vipulā
% v| -  -  -  v  -| v  -  % D correct


ityālocyāviruddhaṃ yattattasyai svamanīṣitam /
śaśaṃsāśokakaryai sā mānuṣāghātavarjitam // SoKss_12,4.210 //
% -  -  -  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tato dattānumatayā saṃbhāre ḍhaukite tayā /
taddvitīyā svayā yuktyā bahiḥ kṛtvā paricchadam // SoKss_12,4.211 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


dvārāntareṇa nirgatya guptamantaḥpurānniśi /
yayau śūnyaikaliṅgaṃ sā khaḍgahastā śivālayam // SoKss_12,4.212 //
% -  -  v  -  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatra khaḍgahatacchāgaśoṇitasnātarañjitam /
tadasrakalpitārghaṃ ca tadantrasragviveṣṭitam // SoKss_12,4.213 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ānarca śivaliṅgaṃ sā taddhṛtpadmena mūrdhani /
dhūpaṃ dattvā tadakṣibhyāṃ tacchiro 'smai baliṃ dadau // SoKss_12,4.214 //
% -  -  v| v  v  -  -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


tatas tadagravedyāṃ ca liptāyāṃ raktacandanaiḥ /
lilekha gorocanayā kamalaṃ sāṣṭapallavam // SoKss_12,4.215 //
% v  -| v  -  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% v  v  -| -  v  -  v  -  % D correct


tatkarṇikāyāṃ sāsreṇa piṣṭena racitaṃ jvaram /
bhasmamuṣṭipraharaṇaṃ tripādaṃ trimukhaṃ nyadhāt // SoKss_12,4.216 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -| v  v  -| v  -  % D correct


pallaveṣu niveśyātra parivāraṃ yathāvidhi /
jvarasya nijamantreṇa tasyāhvānaṃ vyadhatta sā // SoKss_12,4.217 //
% -  v  -  v| v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tataḥ pūrvoktavatsāsya snānārghyādyaupahārikam /
cikīrṣur mānuṣāṅgāsraiḥ prāhāśokakarīṃ sma tām // SoKss_12,4.218 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v| -  % D correct


bhūtale nyastasarvāṅgaṃ devasya sakhi sāṃpratam /
kuru praṇāmamevaṃ hi śreyastava bhaviṣyati // SoKss_12,4.219 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% v  -| v  -  v  -  -| -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


tatas tatheti dharaṇau praṇatāyā durāśayā /
tasyāḥ khaḍgaprahāraṃ sā dadau kanakamañjarī // SoKss_12,4.220 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tena daivānmanākskandhe kṣatā satrāsamutthitā /
vidrutā sānuyāntīṃ tāṃ dṛṣṭvā kanakamañjarīm // SoKss_12,4.221 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


trāyadhvamiti cakranda yadāśokakarī muhuḥ /
tenābhyadhāvannagarīrakṣiṇo 'trābhito janāḥ // SoKss_12,4.222 //
% -  -  v  v  v| -  -  v| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


te dṛṣṭvākṛṣṭakhaḍgāṃ tāṃ bhīmāṃ kanakamañjarīm /
mṛtakalpāṃ vyadhuḥ śastraprahārai rākṣasīdhiyā // SoKss_12,4.223 //
% -| -  -  -  v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


buddhvāśokakarīvaktrādyathātattvaṃ tataś ca te /
dve te rājakulaṃ ninyuḥ puraskṛtya purādhipam // SoKss_12,4.224 //
% -  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -| v| -  % B correct
% -| -| -  v  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


vijñaptas tatra tai rājā saṃbhrāntaḥ kamalākaraḥ /
ānāyayatkubhāryāṃ tāṃ svāntikaṃ tāṃ ca tatsakhīm // SoKss_12,4.225 //
% -  -  -| -  v| -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  v  -| -| v| -  v  -  % D correct


tayoścānītayor bhītyā prahāravyathayā ca sā /
tīvrayotkrāntajīvābhūtsadyaḥ kanakamañjarī // SoKss_12,4.226 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -  -  v  v  -| v| -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tato 'śokakarīṃ rājā vraṇitāṃ tāṃ sa tatsakhīm /
kimidaṃ nirbhayā brūhītyapṛcchadatidurmanāḥ // SoKss_12,4.227 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  v  -| -| v| -  v  -  % B correct
% v  v  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


sā catasmai tadā mūlāt tathā sarvamavarṇayat /
yathā kanakamañjaryā kṛtaṃ tadvyājasāhasam // SoKss_12,4.228 //
% -| v  -  -| v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tato 'dhigatatattvārthaḥ sa rājā kamalākaraḥ /
evaṃ śuśoca tatkālamātmānaṃ bhṛśaduḥkhitaḥ // SoKss_12,4.229 //
% v  -| v  v  v  -  -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


vipralabdho 'smyahaṃ kūṭahaṃsāvalyā vataitayā /
mūḍhena yatsvahastena dagdhā haṃsāvalī mayā // SoKss_12,4.230 //
% -  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


svaduṣkṛtaphalaṃ tāvat pāpayā labdhametayā /
yadrājamahiṣī bhūtvā prāptaiṣā vadhamīdṛśam // SoKss_12,4.231 //
% v  -  v  v  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


kathaṃ tu rūpamātreṇa saṃmohyāhaṃ śiśuryathā /
hṛtaratnena muṣito dattvā kācaṃ kuvedhasā // SoKss_12,4.232 //
% v  -| v| -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


jvaraśāntyai mayā so 'pi jñaptikṛdvata na smṛtaḥ /
haṃsāvalīkarasparśas tatpitur viṣṇunoditaḥ // SoKss_12,4.233 //
% v  v  -  -| v  -| -| -| % A pathyā
% -  v  -  v  v| -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


evaṃ sa vilapansmṛtvā vyamṛśatkamalākaraḥ /
haṃsāvalīṃ patiṃ prāpsyatyeṣā kleśo manākpunaḥ // SoKss_12,4.234 //
% -  -| v| v  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


bhavitāsyā iti vaco vaiṣṇavaṃ meghamālinā /
tatpitroktaṃ hi me tac ca prasiddhaṃ na bhavenmṛṣā // SoKss_12,4.235 //
% v  v  -  -| v  v| v  -| % A na-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -| v| -| -| -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tatsā kathaṃcidanyatra gatā jīvetkadācana /
strīcittasyeva daivasya ko vetti gahanāṃ gatim // SoKss_12,4.236 //
% -  -| v  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -| -  v| v  v  -| v  -  % D correct


tanmanorathasiddhiḥ sa bandī me 'tra gatiḥ punaḥ /
ityālocya sa taṃ bandivaramānāyayannṛpaḥ // SoKss_12,4.237 //
% -  v  -  v  v  -  -| v| % A pathyā
% -  -| -| v| v  -| v  -  % B correct
% -  -  -  v| v| -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


abravīc ca kathaṃ bhadra bhavānnaiveha dṛśyate /
kva manorathasiddhirvā teṣāṃ ye dhūrtavañcitāḥ // SoKss_12,4.238 //
% -  v  -| v| v  -| -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v| v  -  v  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


tac chrutvā so 'vadadbandī mantrabhedabhayāhatā /
eṣaivāśokakaryatra mahārāja mamottaram // SoKss_12,4.239 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


na ca haṃsāvalīhetoḥ kāryā te 'tra viṣāditā /
ādiṣṭā hariṇaivāsyāḥ kaṃcitkālaṃ hi duḥsthitiḥ // SoKss_12,4.240 //
% v| v| -  -  v  -  -  -| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tannityārādhanodyogānniścitaṃ tāṃ sa rakṣati /
prabhavatyeva dharmo hi neha dṛṣṭaṃ tathā ca kim // SoKss_12,4.241 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -| v| -  v  -  % B correct
% v  v  -  -  v| -  -| v| % C pathyā
% -  v| -  -| v  -| v| -  % D correct


tadahaṃ deva yāsyāmi tatpravṛttyupalabdhaye /
iti tena sa vijñapto bandinā kṣitipo 'bravīt // SoKss_12,4.242 //
% v  v  -| -  v| -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v| -  v| v| -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


ātmanāhaṃ prayāsyāmi tāmanveṣṭuṃ tvayā saha /
anyathā naiva me cetaḥ kṣaṇam apy avatiṣṭhate // SoKss_12,4.243 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -| -  v| -| -  -| % C pathyā
% v  v| -| v  v  -  v  -  % D correct


evam uktvā viniścitya prajñāḍhyākhyasya mantriṇaḥ /
haste 'nyedyur nicikṣepa rājyaṃ sa kamalākaraḥ // SoKss_12,4.244 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


vāryamāṇo 'py alaṃ tena nagaryā prayayau tataḥ /
nirgatyālakṣitaḥ sākaṃ sa manorathasiddhinā // SoKss_12,4.245 //
% -  v  -  -||v  -| -  v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


babhrāma ca vicinvānaḥ kṣetrāśramavanāni saḥ /
anapekṣitadehārtigurvī hy ājñā manobhuvaḥ // SoKss_12,4.246 //
% -  -  v| v| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -||-  -| v  -  v  -  % D correct


krameṇa prāpa daivāttatkānanaṃ yatra sā sthitā /
haṃsāvalī tapasyantī samanorathasiddhikaḥ // SoKss_12,4.247 //
% v  -  -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v| -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tatrāpaśyac ca tāṃ mūle raktāśokasya bhāsvataḥ /
antyām iva kalāmindoḥ kṣāmāṃ pāṇḍumanoramām // SoKss_12,4.248 //
% -  -  -  -| v| -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  v| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


uvāca bandinaṃ taṃ sa keyaṃ niḥśabdaniścalā /
dhyānasthā devatā kiṃ syādrūpamasyā hy amānuṣam // SoKss_12,4.249 //
% v  -  v| -  v  -| -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -| -  % C pathyā, pādas compounded?
% -  v  -  -||v  -  v  -  % D correct


tac chrutvā vīkṣya so 'vādīd bandī diṣṭyābhivardhase /
deva haṃsāvalīprāptyā saiva hy eṣātra tiṣṭhati // SoKss_12,4.250 //
% -| -  -| -  v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -||-  -  v| -  v  -  % D correct


śrutvā tatprekṣya tau taṃ ca pratyabhijñāya bandinam /
cakranda sā navībhūtaduḥkhā haṃsāvalī tadā // SoKss_12,4.251 //
% -  -| -  -  v| -| -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v| -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


hā tāta hā hatāsmyāryaputra hā kamalākara /
hā manorathasiddhe hā viparītavidhe vidhe // SoKss_12,4.252 //
% -| -  v| -| v  -  -  v  % A pathyā, pādas compounded?
% -  v| -| v  v  -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


ity evaṃ vilapantī sā mumūrccha bhuvi so 'pi tām /
śrutvā dṛṣṭvāpatadbhūmau duḥkhārtaḥ kamalākaraḥ // SoKss_12,4.253 //
% -| -  -| v  v  -  -| -| % A pathyā
% v  -  v| v  v| -| v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


āśvāsitā tatastena tau manorathasiddhinā /
ubhau niścitavijñāstaparasparasunirvṛtau // SoKss_12,4.254 //
% -  -  v  -| v  -  -  v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


viṣayogāsrṇavottīrṇau kāṃcinmudamavāpatuḥ /
anyonyaṃ ca kramāstsarvaṃ svaṃ svaṃ vṛttāntamūcatuḥ // SoKss_12,4.255 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -| -| -  -  v  -  v  -  % D correct


tato haṃsāvalīṃ tāṃ sa gṛhītvā kamalākaraḥ /
bandinā sahitastena yayau svāṃ kośalāṃ purīm // SoKss_12,4.256 //
% v  -| -  -  v  -| -| v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


tatrāmayaharaṃ tasyāḥ pāṇiṃ vidhivadagrahīt /
ānāyite tatpitari pratīte meghamālini // SoKss_12,4.257 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% v  -  -| -  v  -  v  -  % D correct


tadā tayā samaṃ yukto viśuddhobhayapakṣayā /
haṃsāvalyāstivimalaḥ śuśubhe kamalākaraḥ // SoKss_12,4.258 //
% v  -| v  -| v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v  v  -| v  v  -  v  -  % D correct


araṃsta ca tayā sākaṃ kṛtī phalitadhair yayā /
śāsanmahīmaviyutaḥ sa manorathasiddhinā // SoKss_12,4.259 //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v| v  -  v  v  -  v  -  % D correct


evam āpady asaṃtyaktadhair yaiḥ sarvam avāpyate /
tad vatsa mā tanuṃ tyākṣīr jīvan prāpsyasi taṃ prabhum // SoKss_12,4.260 //
% -  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -| -| -  v| v  -  v  -  % B correct
% -| -  v| -| v  -| -  -| % C pathyā
% -  -| -  v  v| -| v  -  % D correct


itthaṃ sa vṛddhapathikaḥ kathāmākhyāya deva me /
nivārya maraṇānmāsṃ ca yathākāmajṃ yayau tataḥ // SoKss_12,4.261 //
% -  -| v| -  v  v  v  -| % A na-vipulā
% v  -  -  -  v| -  v| -  % B correct
% v  -  v| v  v  -  -| v| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


ity uktvā tatra rātrau ca caṇḍaketugṛhe tadā /
mṛgāṅkadattamavadatpunarbhīmaparākramaḥ // SoKss_12,4.262 //
% -| -  -| -  v| -  -| v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


atha labdhopadeśaḥ saṃstato 'ṭavyāstvadāptaye /
gantuṃ tavābhilaṣitāsmagāmujjayinīmaham // SoKss_12,4.263 //
% v  v| -  -  v  -  -| -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tatra yuṣmānasaṃprāpya śrāntaḥ kasyāścana striyaḥ /
dattabhojanamūlyo 'haṃ vāsāya prāviśaṃ gṛham // SoKss_12,4.264 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tatra taddattaśayanaḥ kṣaṇaṃ suptaḥ śramādaham /
prabudhya yāvat paśyāmi kautukānnibhṛtasthitaḥ // SoKss_12,4.265 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% v  -| -  -| v  -  v  -  % B correct
% v  -  v| -  -| -  -  v| % C ma-vipulā
% -  v  -  v  v  -  v  -  % D correct


tāvat sā strī gṛhītvaiva yavamuṣṭiṃ gṛhāntare /
samantādāvapattatra mantreṇa sphuritādharā // SoKss_12,4.266 //
% -  -| -| -| v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tair yavaistatkṣaṇaṃ jātaiḥ phalaitaiḥ pakvatāṃ gataiḥ /
lūnair bhṛṣṭaiś ca piṣṭaiś ca saktavo vihitāstayā // SoKss_12,4.267 //
% -| v  -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -  -| v| -  -| v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tān saktūn kāṃsyapātryāṃ sā nidhāyādbhiḥ samukṣitān /
pūrvāvasthaṃ gṛhaṃ kṛtvā snānāya niragād drutam // SoKss_12,4.268 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


tatas tāṃ śākinīṃ matvā svairam utthāya satvaram /
anyatra saktubhāṇḍe tān pātryāṃ saktūn nyadhām aham // SoKss_12,4.269 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


saktubhāṇḍāttataścānyānsaktūnuddhṛtya tāvataḥ /
tasyāṃ sthāpitavān asmi pātryāṃ rakṣitasaṃkaraḥ // SoKss_12,4.270 //
% -  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tato mayyāśrite bhūyaḥ śayanaṃ strī praviśya sā /
utthāpya mām adāt pātryāstān saktūn bhojanāya me // SoKss_12,4.271 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  v  -| -| v  -  v| -  % B correct
% -  -  v| -| v  -| -  -  % C pathyā, pādas compounded?
% -| -  -| -  v  -  v| -  % D correct


svayaṃ ca bubhuje tasmād gṛhītvā saktubhāṇḍataḥ /
tān siddhasaktūn ajñātamatkṛtavyatyayā satī // SoKss_12,4.272 //
% v  -| v| v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -| -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


bhuktais taiḥ saktubhiś chāgī samapadyata sā tadā /
tato nītvā mayāmarṣādvikrītā saunikasya sā // SoKss_12,4.273 //
% -  -| -| -  v  -| -  -| % A pathyā
% v  v  -  v  v| -| v  -  % B correct
% v  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v| -  % D correct


tataḥ sainikabhāryā mām upetyāvocata krudhā /
matsakhī vipralabdheyaṃ tvayā tallapsyase phalam // SoKss_12,4.274 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


iti tattarjito gatvā tato guptaṃ bahiḥ puraḥ /
śrāntaḥ śayitavānasmi mūle nyagrodhaśākhinaḥ // SoKss_12,4.275 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tathābhūtasya me tatra tayā sainikabhāryayā /
āgatya duṣṭayoginyā gale 'badhyata sūtrakam // SoKss_12,4.276 //
% v  -  -  -  v| -| -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -| -  v  v| -  v  -  % D correct


tasyāṃ gatāyāṃ pāpāyāṃ prabuddho 'haṃ ca tatkṣaṇam /
paśyāmi yāvat prāpto 'smi mayūratvaṃ sthitasmṛtiḥ // SoKss_12,4.277 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -| -| v| -  v  -  % B correct
% -  -  v| -  -| -  -| v| % C ma-vipulā
% v  -  -  -| v  -  v  -  % D correct


tato dināni katicid vigno bhrāmyann itas tataḥ /
jīvañ śākunikenāhaṃ gṛhīto 'bhūvam ekadā // SoKss_12,4.278 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% -  -| -  -| v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


sa cānīya dadāti sma māmasmai caṇḍaketave /
bhillarājapratīhāramukhyāya prābhṛtīkṛtam // SoKss_12,4.279 //
% v| -  -  v| v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


pratīhāro 'py ayaṃ prādātsvabhāryāyai tadaiva tām /
tayāhasṃ sthāpitaścāsmi maṇḍape krīḍanīyakaḥ // SoKss_12,4.280 //
% v  -  -  -||v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


adyeha daivānītena tvayā me kaṇṭhasūtrake /
mukte prāpto 'smi tāṃ deva punaḥ svāṃ manuṣākṛtim // SoKss_12,4.281 //
% -  -  v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -| -  v  -  v  -  % B correct
% -  -| -  -| v| -| -  v| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


tad ito maṅkṣu gacchāvaḥ pratīhāro hi hanty asau /
rātricaryāsakhīn pāpaḥ pratibhedabhayāt sadā // SoKss_12,4.282 //
% v| v  -| -  v| -  -  -| % A pathyā
% v  -  -  -| v| -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


tvaṃ cānīto 'munā rātricaryādraṣṭādya tatprabho /
yoginīnirmitaṃ baddhvā kaṇṭhe sūtramidaṃ bhavān // SoKss_12,4.283 //
% -| -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


mayūrībhūya niryātu gavākṣeṇāmunā bahiḥ /
tataḥ prasāritabhujaḥ sūtraṃ kaṇṭhāttavocchritāt // SoKss_12,4.284 //
% v  -  -  -  v| -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -| v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


muktvā baddhvātmanaḥ kaṇṭhe tadvanniryāsmyahaṃ drutam /
tvayātha mukte me sūtre bhavāvaḥ prakṛtisthitau // SoKss_12,4.285 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  v| -  -| -| -  -| % C ma-vipulā
% v  -  -| v  v  -  v  -  % D correct


bahirargalitenāsti dvāreṇa na vinirgamaḥ /
evam uktavati prājñe tasmin bhīmaparākrame // SoKss_12,4.286 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


mṛgāṅkadattas tadyuktas tatheti niragāttataḥ /
jagāma ca svanilayaṃ sthitānyasacivadvayam // SoKss_12,4.287 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  v| v  v  -  v  -  % B correct
% v  -  v| -| v  v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


tatra sarve 'pi te 'nyonyakṛtsnavṛttāntavarṇanaiḥ /
ninyur mṛgāṅkadattādyāḥ prahṛṣṭāstāṃ vibhāvarīm // SoKss_12,4.288 //
% -  v| -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


prātarmṛgāṅkadattasya pārśvaṃ tasyājagāma saḥ /
māyābaṭur bhillarājas tasyāṃ pallyāmadhīśvaraḥ // SoKss_12,4.289 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| -  -  v  -  v  -  % D correct


sa pṛṣṭarātrisaukhyāstaṃ rājaputraṃ vinodayan /
akṣaiḥ krīḍāma ehīti māyābaṭurabhāṣata // SoKss_12,4.290 //
% v| -  v  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tatas taṃ sapratīhāraṃ vīkṣya bhillaṃ samāgatam /
sakhā mṛgāṅkadattasya so 'tha śrutadhirabhyadhāt // SoKss_12,4.291 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -| -| v  v  v  -  v  -  % D correct


kimakṣair vismṛtaṃ kiṃ vā dṛśyamadya hi vartate /
pratīhāramayūrasya nṛtyamuktaṃ hy a eva yast // SoKss_12,4.292 //
% v  -  -| -  v  -| -| -| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% -  v  -  -||v  -  v| -  % D correct


śrutvaitac chrutadheḥ smṛtvā kautukācchabareśvaraḥ /
prāhiṇotsa pratīhāraṃ mayūrānayanāya tam // SoKss_12,4.293 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v| -  % D correct


kathaṃ pramādād vismṛtya na sa cauro mayā hataḥ /
sākṣī rātrirahasyasya kṣipto 'pi śikhiveśmani // SoKss_12,4.294 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% v| v| -  -| v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


tadyāmi śrīghramubhayaṃ karomīti vicintayan /
smṛtvoddhātātpratīhāraḥ so 'py agātsatvaraṃ gṛham // SoKss_12,4.295 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% v  -  -  v| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -||v  -  -  v  -| v  -  % D correct


tatra yāvat praviśyaiva vīkṣate śikhiveśmani /
tāvanna cauraṃ nāpyatra sa mayūraṃ dadarśa tam // SoKss_12,4.296 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% v| v  -  -| v  -  v| -  % D correct


atha bhītaviṣaṇṇaḥ sa gatvā svaṃ nṛpam abravīt /
niśi caureṇa me nītaḥ sa mayūraḥ prabho iti // SoKss_12,4.297 //
% v  v| -  v  v  -  -| v| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% v  v| -  -  v| -| -  -| % C pathyā
% v| v  -  -| v  -| v  -  % D correct


prasiddhaḥ sa mahācauro yena barhī hṛtaḥ sa te /
iti tatra smitamukhenokte śrutadhinā tataḥ // SoKss_12,4.298 //
% v  -  -| v| v  -  -  -| % A pathyā
% -  v| -  -| v  -| v| -  % B correct
% v  v| -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


dṛṣṭvā mṛgāṅkadattādīn hasato 'nyonyadarśinaḥ /
māyābaṭus tān nirbandhāt kim etad iti pṛṣṭavān // SoKss_12,4.299 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v| -  v| v  v| -  v  -  % D correct


tataḥ kṣattrā yathā tena rātrau melo yathā ca saḥ /
rājapatnyā gṛhaṃ kāmī gatvā śastrakaliṃ vyadhāt // SoKss_12,4.300 //
% v  -| -  -| v  -| -  v| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


yathā kṣattṛgṛhaprāptiryathā bhīmaparākramaḥ /
mocito 'tra mayūratvān nirgamaś ca yathā tataḥ // SoKss_12,4.301 //
% v  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


tathā mṛgāṅkadattaḥ svaṃ kṣattuḥ saṃbandhinaṃ ca tam /
vṛttāntaṃ śabarendrāya tasmai sarvaṃ śaśaṃsa saḥ // SoKss_12,4.302 //
% v  -| v  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tadbuddhvāchurikāparikṣatakarāmantaḥpure ceṭikāṃ
dṛṣṭvā tāmatha vīkṣya kaṇṭharacite tasmin kṣaṇaṃ sūtrake /
bhūyo bhīmaparākramasya śikhitāṃ śuddhāntavidhvaṃsinaṃ
kṣattāraṃ śabareśvaraḥ sapadi taṃ māyābaṭuṃ so 'vadhīt // SoKss_12,4.303 //
% -  -  -  v  v  -  v  -  v  v  v  -  -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -  v  v| -  v| -  v  v  v  -| -  -| v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v  v  -  v  -  v| v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -  v  -| v  v  v| -| -  -  v  -| -| v  -  % Śārdūlavikrīḍita (12+7)


tāṃ tvavinītāṃ rājñīṃ mṛgāṅkadattena rakṣitāṃ vadhataḥ /
dūrasthitāṃ cakāra sa mañjumatīṃ parihṛtasparśām // SoKss_12,4.304 //
% -| v  v  -  -| -  -| v  -  v  -  -  v| -  v  -| v  v  -  %
% -  -  v  -| v  -  v| v| -  v  v  -| v  v  v  -  -  -  % Āryā (30+27 morae): pathyā


tatpūjitaḥ sa ca tato 'tra pulindapallyām āsīd dināni kila tāni mṛgāṅkadattaḥ /
baddhodyamo 'py adhigamāya śaśāṅkavatyāḥ saṃprāptaśeṣasakhisaṃgamasavyapekṣaḥ // SoKss_12,4.305 //
% -  -  v  -| v| v| v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v  v| -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -||v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

evaṃ vimalabuddhyādiyuto yāvat sa tiṣṭhati /
mṛgāṅkadatto bhillādhipatermāyābaṭorgṛhe // SoKss_12,5.1 //
% -  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tāvattatsaṃnidhāvetya tamātmīyaścamūpatiḥ /
ekadā śabarādhīśaṃ sasaṃrambho vyajijñapat // SoKss_12,5.2 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tvadādeśādvicinvadbhir bhagavatyāḥ kṛte prabho /
upahārāya puruṣaḥ prāpto 'smābhiḥ sa tādṛśaḥ // SoKss_12,5.3 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% -  -| -  -| v| -  v  -  % D correct


yenāsmadvīrayodhānāṃ khaṇḍitaṃ śatapañcakam /
ānītaś ca sa bhūyiṣṭhaprahāravivaśīkṛtaḥ // SoKss_12,5.4 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  -| v| v| -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tac chrutvā sa pulindendraḥ senāpatim uvāca tam /
praveśyatāmihaivāśu so 'smākaṃ darśyatāmiti // SoKss_12,5.5 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -  v  v| v  -  v| -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


tataḥ praveśitas tena yāvat sarvaiḥ sa dṛśyate /
śastrakṣatodyadraktāktaraṇadhūlīkalaṅkitaḥ // SoKss_12,5.6 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


gaṇḍasindūrasaṃpṛktasravaddānāmbupaṅkilaḥ /
pāśair viveṣṭito ghūrṇanmatto baddha iva dvipaḥ // SoKss_12,5.7 //
% -  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % D correct


tāvattaṃ pratyabhijñāya mantriṇaṃ svaṃ guṇākaram /
mṛgāṅkadatto dhāvitvā kaṇṭhe prarudito 'grahīt // SoKss_12,5.8 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| v  v  v  -| v  -  % D correct


buddhvātha tatsakhibhyas taṃ sa bhillendro guṇākaram /
prahvastamāśvāsitavān pādalagnaṃ nijaprabhoḥ // SoKss_12,5.9 //
% -  -  v| -  v  -  -| -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


praveśya ca gṛhaṃ snātaṃ taṃ baddhavraṇapaṭṭakam /
upācaradbhiṣakproktaiḥ sa pathyaiḥ pānabhojanaiḥ // SoKss_12,5.10 //
% v  -  v| v| v  -| -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


tato mṛgāṅkadattastaṃ samāśvastaṃ svamantriṇam /
sakhe kathaya vṛttāntaḥ kastaveti sa pṛṣṭavān // SoKss_12,5.11 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -| v  v  v| -  -  -| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


atha sarveṣu śṛṇvatsu sa jagāda guṇākaraḥ /
śrūyatāṃ deva vṛttāntamātmīyaṃ kathayāmi vaḥ // SoKss_12,5.12 //
% v  v| -  -  v| -  -  v| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% -  v  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v| -  % D correct


tato nāgasya śāpena bhavadbhyo 'haṃ viyojitaḥ /
na kiṃcidavidaṃ mohāddūrāṃ tāmaṭavīṃ bhraman // SoKss_12,5.13 //
% v  -| -  -  v| -  -  v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v| -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


cirātsaṃprāptabuddhiś ca duḥkhito 'hamacintayam /
aho duḥśikṣitasyaiṣa vilāsaḥ ko'pi vedhasaḥ // SoKss_12,5.14 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


mṛgāṅkadattaḥ khidyeta sthito harmyatale 'pi yaḥ /
so 'syāmaṭavyāṃ saṃtaptasikatāyāṃ kathaṃ bhavet // SoKss_12,5.15 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v  -| -  v  v  -| v| -  % B correct
% -| -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v  -  -| v  -| v  -  % D correct


kathaṃ ca te vayasyāḥ syurityantarvimṛśanmuhuḥ /
daivātsaṃprāptavānasmi paryaṭanvindhyavāsinīm // SoKss_12,5.16 //
% v  -| v| -| v  -  -| v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tasyā upāhṛtānekanānājīvamaharniśam /
prāviśaṃ bhavanaṃ devyāḥ kṛtāntasadanopamam // SoKss_12,5.17 //
% -  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tatra devīṃ praṇamyāhamapaśyaṃ puruṣaṃ śavam /
kaṇṭhāntargatanistriṃśahastamātmopahāriṇam // SoKss_12,5.18 //
% -  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


taṃ dṛṣṭvaiva punarduḥkhahetorme tvadviyoginaḥ /
abhūdātmopahāreṇa devīṃ toṣayituṃ matiḥ // SoKss_12,5.19 //
% -| -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tatkhaḍgam eva dhāvitvā yāvadasmi gṛhītavān /
tāvannivārayantīva dūrādvārdhakakampinā // SoKss_12,5.20 //
% -  -  v| -  v| -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


śirasā samupetyaiva sakṛpā kāpi tāpasī /
nirvāya maraṇātpṛṣṭvā vṛttāntaṃ nijagāda mām // SoKss_12,5.21 //
% v  v  -| v  v  -  -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


maivaṃ kṛthāḥ punardṛṣṭo mṛtānām apisaṃgamaḥ /
kiṃ punarjīvatāṃ putra tathā caitāṃ kathāṃ śṛṇu // SoKss_12,5.22 //
% -  -| v  -| v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -| v  -  -  v  -| -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


ahicchattreti nāmnāsti vikhyātā nagarī bhuvi /
tasyām udayatuṅgākhyaḥ purābhūdrājakuñjaraḥ // SoKss_12,5.23 //
% v  -  -  -  v| -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tasya kṣattā ca kamalamatir nāma mahānabhūt /
vinītamatirityāsīttasyāpy asadṛśaḥ sutaḥ // SoKss_12,5.24 //
% -  -| -  -| v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -  v| v  -  v  -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


samāhṛtaguṇenāpi prāpi yasya na tulyatā /
sacchidreṇa mṛṇālena cāpena kuṭilena ca // SoKss_12,5.25 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  v| -  v| v| -  v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% -  -  v| v  v  -  v| -  % D correct


sa kadācitsudhādhautaprāsādopari pañcake /
sthito dadarśa śītāṃśumudgacchantaṃ niśāmukhe // SoKss_12,5.26 //
% v| v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v| -  v  -  % B correct
% v  -| v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


kāmakalpadrumotthena pallavena vinirmitam /
rajanyā vāsavadiśaḥ karṇapūramivojjvalam // SoKss_12,5.27 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


kramāttadraśmijālaiś ca jagadvīkṣya virājitam /
sa vinītamatirjātahṛdullāso vyacintayat // SoKss_12,5.28 //
% v  -  -  -  v  -  -| v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v| v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


aho candrikayā mārgāḥ sudhayevāvabhāsitāḥ /
dṛśyante tadamīṣveko gatvā na viharāmi kim // SoKss_12,5.29 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -| v| v  v  -  v| -  % D correct


iti dhyātvaiva sa dhanurdharo nirgatya paryaṭan /
krośamātraṃ gato 'kasmācchuśrāva ruditadhvanim // SoKss_12,5.30 //
% v  -| -  -  v| v| v  -  % A na-vipulā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


gatvā tadanusāreṇa dadarśaikāṃ sa kanyakām /
divyarūpāṃ prarudatīṃtarumūlasamāśrayām // SoKss_12,5.31 //
% -  -| v  v  v  -  -  v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  v  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


papraccha ca śubhe kā tvaṃ kiṃ cāyaṃ nīyate tulām /
mukhenduḥ samalasyendostvayāśrumalinīkṛtaḥ // SoKss_12,5.32 //
% -  -  v| v| v  -| -| -| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


ity uktā tena sāvocat sutā nāgapater aham /
kanyā vijayavatyākhyā mahātman gandhamālinaḥ // SoKss_12,5.33 //
% -| -  -| -  v| -  -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


sa me pitā raṇānnaṣṭaḥ śapto vāsukinaikadā /
yāsyasi tvaṃ ripoḥ pāpa jitaḥ sandāsatāmiti // SoKss_12,5.34 //
% v| -| v  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -| -| v  -| -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tacchāpātsa ca yakṣeṇa kālajihvena vairiṇā /
jitvā manonugaḥ puṣpabhāravāhīkṛtaḥ sadā // SoKss_12,5.35 //
% -  -  -  v| v| -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tadduḥkhāttatkṛte gaurīṃ tapasāhamatoṣayam /
pratyakṣībhūya me sā ca bhagavatyevam abravīt // SoKss_12,5.36 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v| -| -| v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


vatse śṛṇvasti saraso mānasasyāntare mahat /
sahasradalavistīrṇaṃ sphāṭikaṃ divyamambujam // SoKss_12,5.37 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


yadarkakarasaṃsparśakīrṇatejo virājate /
śeṣasyeva śiro bhūriphaṇaṃ ratnāṃśupiñjaram // SoKss_12,5.38 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v| v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tad ekadā vaiśravaṇo dṛṣṭvā snātvātra mānase /
jātaśraddho 'mbuje tasmin harasyārabhatārcanam // SoKss_12,5.39 //
% v| -  v  -| -  v  v  -| % A bha-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tatkālaṃ cānugās tasya yakṣās tatra sarontare /
vijahruścakrahaṃsādirūpair vāricarocitaiḥ // SoKss_12,5.40 //
% -  -  -| -  v  -| -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tatra yuṣmadripos tasya kālajihvasya daivataḥ /
vidyujjihva iti jyeṣṭho bhrātā yakṣaḥ priyāsakhaḥ // SoKss_12,5.41 //
% -  v| -  -  v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


krīḍaṃś cakrāhvarūpeṇa pakṣavikṣepaghaṭṭanāt /
kuberasya karāgrasthamarghyapātramapātayat // SoKss_12,5.42 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tataḥ sa dhanadaḥ kruddhaḥ śāpenātraiva mānase /
cakrāhvam eva taṃ cakre vidyujjihvaṃ sabhāryakam // SoKss_12,5.43 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v| -  v| -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tathākṛtaṃ ca saṃprītyā rātrau rātrau vinodayan /
kṛtatatpreyasīrūpo virahāturamagrajam // SoKss_12,5.44 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


kālajihvo 'dya tatrāste sa divā nijarūpabhṛt /
dāsīkṛtena tvatpitrā sahito gandhamālinā // SoKss_12,5.45 //
% -  v  -  -| v| -  -  -| % A pathyā
% v| v  -| v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -| -  v  -  v  -  % D correct


tattatra preryatāṃ putri pratīhārasutastvayā /
ahicchatro mahāsvīro vinītamatirudyamī // SoKss_12,5.46 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


imamaścaṃ ca khaḍgaṃ ca gṛhāṇābhyāṃ vijitya tam /
yakṣaṃ sa hi pravīras te janakaṃ mocayiṣyati // SoKss_12,5.47 //
% v  v  -  -| v| -  -| v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -| v| -| v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


khaḍgaratnasya caitasya svāmī bhavati yaḥ pumān /
sa jitvā nikhilāñ śatrūn rājā bhavati bhūtale // SoKss_12,5.48 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  -| v  v  v| -| v  -  % B correct
% v| -  -| v  v  -| -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


evam uktvāśvakhaḍgau me devī dattvā tiro 'bhavat /
atha tvatpreraṇāyādya krameṇāhamihāgatā // SoKss_12,5.49 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


devīprasādasahitaṃ vīkṣya tvāṃ nirgataṃ niśi /
yuktyā cānītavatyasmi saṃśrāvya ruditadhvanim // SoKss_12,5.50 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  -| -| -  v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tadetatsādhayeṣṭaṃ me subhageti tayārthitaḥ /
sa vinītamatistasyāḥ pratipede tatheti tat // SoKss_12,5.51 //
% v  -  -  -  v  -  -| -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% v| v  -  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


tato gatvaiva sā nāgakanyā tatkṣaṇam eva tam /
vājinaṃ javanaṃ śvetaṃ piṇḍibhūtamivaindavam // SoKss_12,5.52 //
% v  -| -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v| -  v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


raśmijālaṃ diganteṣu tamo hantuṃ pradhāvitam /
tac ca vīrāvalokinyā viprekṣitam iva śriyā // SoKss_12,5.53 //
% -  v  -  -| v  -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -| v| -  -  v  -  -  -| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


khaḍgaratnam upānīya satāragaganacchavi /
tasmai vinītamataye samarpayata te ubhe // SoKss_12,5.54 //
% -  v  -  v| v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% v  -  v  v  v| -| v  -  % D correct


so 'pyāttakhaḍgasturagaṃ tamāruhya tayā saha /
prasthito 'śvaprabhāveṇa tadaiva prāpa mānasam // SoKss_12,5.55 //
% -| -  v  -  -  v  v  -| % A bha-vipulā
% v  -  -  v| v  -| v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


vātoddhūtāmbujakaraṃ cakravākārtakūjitaiḥ /
niṣedhadiva mā meti kālajihvānukampayā // SoKss_12,5.56 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v| -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


dṛṣṭvā sa tatra yakṣāṇāṃ vaśe taṃ gandhamālinam /
muktaye tasya tān kṣudrān vyadrāvayad asikṣatān // SoKss_12,5.57 //
% -  -| v| -  v| -  -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  v  -| -  v| -| -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


taddṛṣṭvā sa saromadhyānmuktacakrāṅganāvapuḥ /
kālajihvaḥ samuttasthau prāvṛṇmegha ivennadan // SoKss_12,5.58 //
% -  -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


pravṛtte cāhave vyomni kālajihvaṃ tamutplutam /
vinītamatirutplutya sāśvaḥ keśeṣu so 'grahīt // SoKss_12,5.59 //
% v  -  -| -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


chettumicchati yāvac ca śiraḥ khaḍgena tasya saḥ /
tāvat sa kṛpaṇaṃ jalpanyakṣastaṃ śaraṇaṃ yayau // SoKss_12,5.60 //
% -  v  -  v  v| -  -| v| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% -  -| v| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


dadau ca tasmai muktaḥ sannītighnaṃ svāṅgulīyakam /
prahvo mumoca dāsyāc ca nāgaṃ taṃ gandhamālinam // SoKss_12,5.61 //
% v  -| v| -  -| -  -| -  % A ma-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v| -  -| v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


gandhamālī ca mudito vinītamataye tadā /
tasmai sutāṃ tāṃ vijayavatīṃ dattvā gṛhānagāt // SoKss_12,5.62 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% v  -  v  v  v  -| v  -  % B correct
% -  -| v  -| -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


tataḥ khaḍgāṅgulīyāśvakanyāratnayutaḥ kṛtī /
sa vinītamatirjāte prabhāte gṛhamāyayau // SoKss_12,5.63 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% v| v  -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tatrābhinanditaḥ pitrā pṛṣṭavṛttāntatoṣiṇā /
rājñā ca svena tāṃ nāgakanyāṃ sa pariṇītavān // SoKss_12,5.64 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -| -  v| -| -  v  % C pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % D correct


atha ratnaiścaturbhistair guṇaiḥ svaiścopabṛṃhitam /
pitā kadācitkamalamatiḥ provāca taṃ rahaḥ // SoKss_12,5.65 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -| v  -  -  v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  -  v| -| v  -  % D correct


ihāsyodayatuṅgasya sutaiṣā yāsti bhūpate /
putrodayavatī nāma sarvavidyāsu śikṣitā // SoKss_12,5.66 //
% v  -  -  v  v  -  -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tasyāṃ paṇaḥ kṛto 'nena yo vipraḥ kṣattriyo 'pi vā /
vāde parājayetaitāṃ tasmai dadyāmimāmiti // SoKss_12,5.67 //
% -  -| v  -| v  -| -  v| % A pathyā
% -| -  -| -  v  -| v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


parājitāś ca vādena vādino 'nye 'nayākhilāḥ /
jagadāścaryarūpeṇa rūpeṇevāmarāṅganāḥ // SoKss_12,5.68 //
% v  -  v  -| v| -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tvaṃ caikavīraḥ svakṣatravāde tūṣṇīṃ ca tatkatham /
sthito 'si vijayasvaināṃ vāde pariṇayasva caf // SoKss_12,5.69 //
% -| -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% v  -| v| v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


ity uktastena pitrā savinītamatirabravīt /
peśalābhiḥ saha strībhir vādaḥ kastāta mādṛśām // SoKss_12,5.70 //
% -| -  -  -  v| -  -| v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tathāpyetaṃ tvadādeśaṃ kariṣyāmītyudīrite /
prauḍhena tena sa yayau tatpitā kṣitipāntikam // SoKss_12,5.71 //
% v  -  -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v| -  v| v| v  -| % C na-vipulā
% -  v  -| v  v  -  v  -  % D correct


rājaputryā samaṃ vādaḥ prātardeva kariṣyate /
vinītamatinetyatra sa taṃ bhūpaṃ vyajijñapat // SoKss_12,5.72 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v| -| -  -| v  -  v  -  % D correct


bhūpena pratipannārtho gṛhametya ca sūnave /
vinītamataye tasmai tat tathaiva śaśaṃsa saḥ // SoKss_12,5.73 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -| v  -  v| v  -  v| -  % D correct


tataḥ prāptaḥ svayaṃ tena rājahaṃsena saṃśritām /
vinītamatirāgatya vādī vidvatsabhābjinīm // SoKss_12,5.74 //
% v  -| -  -| v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


bhāsvān sa bhāsayām āsa lolalocanaṣaṭpadaiḥ /
vilokyamāno 'bhimukhair guṇivṛndais tadāśritaiḥ // SoKss_12,5.75 //
% -  -| v| -  v  -| -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


kṣaṇāntare cāyayau sā tatrodayavatī śanaiḥ /
rājaputrī guṇākṛṣṭā kāmasyeva dhanurlatā // SoKss_12,5.76 //
% v  -  v  -| -  v  -| -| % A ra-vipulā
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


śobhitā guṇavadbhiḥ svaiścāruśabdair vibhūṣaṇaiḥ /
tatpūrvapakṣopakṣepam iva kurvadbhir āditaḥ // SoKss_12,5.77 //
% -  v  -| v  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v| -  -  v| -  v  -  % D correct


nirdoṣe nirmalā cetsyādindulekhāmbare tataḥ /
bhajetsāmyaṃ niṣaṇṇāyāstasyā marakatāsane // SoKss_12,5.78 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


cakre 'tha pūrvapakṣaṃ sā sphuraddantāṃśutantuṣu /
gumphayantīva suślakṣṇapadaratnamayīṃ srajam // SoKss_12,5.79 //
% -  -| v| -  v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


tamavadyārthasiddhāntaṃ sa vinītamatirvyadhāt /
kṣaṇānniruttarīkṛtya sumukhīṃ tāṃ pade pade // SoKss_12,5.80 //
% v  v  -  -  v  -  -  -| % A pathyā
% v| v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


tataḥ sabhyaiḥ stute tasminsātmano rājaputrikā /
parājaye 'pi sadbhartṛlābhājjayamamanyata // SoKss_12,5.81 //
% v  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


sa cāpy udayatuṅgo 'tha rājā hṛṣṭo 'tra tāṃ sutām /
tasmai vinītamataye dadau vādapaṇārjitām // SoKss_12,5.82 //
% v| -| v  v  v  -  -| v| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% v  -| -  v  v  -  v  -  % D correct


taddattaratnapūrṇo 'tra sa vinītamatis tataḥ /
tābhyāṃ nāgasutārājasutābhyāṃ saha tasthivān // SoKss_12,5.83 //
% -  -  v  -  v  -  -| v| % A pathyā
% v| v  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| v  v| -  v  -  % D correct


ekadā jīyamāno 'nyair dyūtastho vyākulāśayaḥ /
nirbandhādbrāhmaṇenaitya sa bhojanamayācyata // SoKss_12,5.84 //
% -  v  -| -  v  -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v| -  v  v  v  -  v  -  % D correct


tataḥ sa karṇe bhṛtyasya kathayitvā krudhā vṛtaḥ /
vastreṇācchādya sikatāpātramasmāyadāpayat // SoKss_12,5.85 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% v  v  -  -| v  -| v  -  % B correct
% -  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


sa tadvipro gṛhītvaiva gurutvātsahiraṇyakam /
matvā praharṣād ekāntamṛjurgatvodaghāṭayat // SoKss_12,5.86 //
% v| -  -  -| v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


dṛṣṭvā ca vālukāpūrṇamutsārya dharaṇītale /
vipralabdho 'smi teneti viṣaṇṇaḥ svagṛhaṃ yayau // SoKss_12,5.87 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


vinītamatirapyetadavicintya vimucya tat /
dyūtaṃ tasthau yathākāmaṃ svagṛheṣu priyāsakhaḥ // SoKss_12,5.88 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


yāti kāle ca jarasā viśliṣyatsaṃdhivigrahaḥ /
so 'bhūd udayatuṅgo 'tra rājā rājyabharākṣamaḥ // SoKss_12,5.89 //
% -  v| -  -| v| v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -| -| v  v  v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tato jāmātaraṃ rājye vinītamatim eva tam /
so 'bhiṣicya yayau gaṅgāmaputro dehamuktaye // SoKss_12,5.90 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  v  v  v| -  v| -  % B correct
% -| v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


prāptarājyaś ca nacirātsa vinītamatis tataḥ /
aśvakhaḍgaprabhāveṇa jigāyāpi diśo daśa // SoKss_12,5.91 //
% -  v  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v| v  -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


ītighnasyāṅgulīyasya prabhāvādasya cābhavat /
rāṣṭraṃ nīrogadurbhikṣaṃ rājño raghupateriva // SoKss_12,5.92 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ekadābhyāyayau taṃ ca bhikṣurdeśāntarānnṛpam /
ratnacandramatir nāma vādidviradakesarī // SoKss_12,5.93 //
% -  v  -  -  v  -| -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sa ca bhikṣuḥ kṛtātithyo rājānaṃ taṃ guṇipriyam /
prārthayām āsa vādārthamīdṛśaṃ ca paṇaṃ jagau // SoKss_12,5.94 //
% v| v| -  -| v  -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  v  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| v| v  -| v  -  % D correct


tvayā jitena rājendra grāhyaṃ sugataśāsanam /
mayā jitena śuśrūṣyā viprāḥ saṃtyajya cīvaram // SoKss_12,5.95 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


etac chrutvā tathety uktvā vādaṃ tena sahākarot /
sa vinītamatī rājā bhikṣuṇā dinasaptakam // SoKss_12,5.96 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v| v  -  v  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


aṣṭame 'hani bhikṣustaṃ sa jigāya mahīpatim /
yenodayavatī vādimuṇḍamudgarikā jitā // SoKss_12,5.97 //
% -  v  -| v  v| -  -  -| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% -  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


tatastenopadiṣṭaṃ sa bhikṣuṇā saugataṃ matam /
sattvopakārapuṇyāḍhyaṃ jātaśraddho 'grahīnnṛpaḥ // SoKss_12,5.98 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


bhīkṣūṇāṃ brāhmaṇādīnāṃ sarveṣāṃ ca cakāra saḥ /
vihārasattravasatīr jinapūjāparāyaṇaḥ // SoKss_12,5.99 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


tadabhyāsopaśāntaś ca bhikṣostasmādayācata /
sa bodhisattvacaryāyāmājñāṃ sattvopakāriṇīm // SoKss_12,5.100 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v| -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


so 'tha bhikṣustamāha sma rājanvigatakalmaṣaiḥ /
bodhisattvamahācaryā caritavyeha netaraiḥ // SoKss_12,5.101 //
% -| v| -  -  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tava cāsmādṛśair lakṣyaṃ sthūlaṃ nāsty eva kilbiṣam /
kiṃ tu tvaṃ sūkṣmamanayā yuktyānviṣya śamaṃ naya // SoKss_12,5.102 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -| -| -| -  v  v  v  -| % C na-vipulā
% -  -  -  v| v  -| v  -  % D correct


ity uktvopādiśat tasmai sa bhikṣuḥ svapnamāṇavam /
so 'pi tena nṛpaḥ svapnaṃ dṛṣṭvāsmai prātarabhyadhāt // SoKss_12,5.103 //
% -| -  -  -  v  -| -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -| v| -  v| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


ācārya jāne svapne 'dya paralokamahaṃ gataḥ /
tatra kṣudhārthitānnaṃ māṃ puruṣā daṇḍino 'bruvan // SoKss_12,5.104 //
% -  -  v| -  -| -  -| v| % A ma-vipulā
% v  v  -  v  v  -| v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


bhuṅkṣvaitā bhūyasī rājannarjitāstaptavālukāḥ /
yā dattāḥ kṣudhitāya prāgbrāhmaṇāyārthine tvayā // SoKss_12,5.105 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -| -  -| v  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


dattvā daśa svarṇakoṭīḥ pāpādasmādvimokṣyase /
ity ukto daṇḍahastaistaiḥ prabuddho 'haṃ niśākṣaye // SoKss_12,5.106 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


evam uktvā tadākhyāya mūlaṃ dattvā ca tā daśa /
svarṇakoṭīḥ punaścakre sa rājā svapnamāṇavam // SoKss_12,5.107 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


dṛṣṭvā punaś ca sa svapnam utthāyoṣasyavarṇayat /
adyāpi dattaṃ svapne taiḥ kṣudhitasya paratra me // SoKss_12,5.108 //
% -  -| v  -| v| -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -| -| % C ma-vipulā
% v  v  -  v| v  -  v| -  % D correct


vālukābhojanaṃ puṃbhiḥ pṛṣṭāste ca tato mayā /
datte 'pi dāne bhokṣyāmi kimimāḥ sikatā iti // SoKss_12,5.109 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -  -| v| -  -| -  -  v| % C ma-vipulā
% v  v  -| v  v  -| v  -  % D correct


tatas te mā rudanti sma taddānaṃ tava niṣphalam /
tatraikaṃ viprasaṃbandhi suvarṇamabhavadyataḥ // SoKss_12,5.110 //
% v  -| -| -| v  -  -| v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


etac chrutvā prabuddho 'hamiti svapnamudīrya saḥ /
rājā prāyacchadarthibhyaḥ svarṇakoṭīḥ punardaśa // SoKss_12,5.111 //
% -  -| -  -| v  -  -| v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


cakre tataś ca bhūyo 'pi niśāyāṃ svapnam āṇavam /
dṛṣṭvā punaś ca sa svapnamutthāyoṣasyavarṇayat // SoKss_12,5.112 //
% -  -| v  -| v| -  -| v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| v  -| v| -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


adyāpyaho taiḥ puruṣaistadeva sikatāśanam /
dattaṃ paratra me svapne pṛṣṭaścokto 'smi tair idam // SoKss_12,5.113 //
% -  -  v  -| -| v  v  -  % A bha-vipulā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% -  -  -  -| v| -| v  -  % D correct


rājaṃstadapi te dānaṃ niṣphalaṃ dasyubhir yataḥ /
aṭavyāṃtava deśe 'dya muṣitvā nihato dvijaḥ // SoKss_12,5.114 //
% -  -  v  v  v| -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  -  v  v| -  -| v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


na ca rakṣā tvadīyābhūdarakṣāviphalaṃ tataḥ /
tattavādyatanaṃ dānaṃ taddehi dviguṇaṃ punaḥ // SoKss_12,5.115 //
% v| v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


śrutvaiveha prabuddho 'hamityākhyāya sa bhikṣave /
gurave nṛpatiḥ svapnaṃ dānaṃ taddviguṇaṃ dadau // SoKss_12,5.116 //
% -  -  -  -| v  -  -| v  % A pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tato jagāda taṃ bhikṣumācārya kathamīdṛśaḥ /
bahucchidro 'nupālyaḥ syāddharmo jagati mādṛśaiḥ // SoKss_12,5.117 //
% v  -| v  -  v| -| -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% v  -  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % D correct


tac chrutvā so 'bravīdbhikṣurdeva naitāvatā budhaiḥ /
dharmasya rakṣaṇavidhau kāryānutsāhinī matiḥ // SoKss_12,5.118 //
% -| -  -| -| v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % B correct
% -  -  v| -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -| v  -  % D correct


dhīrānutsāhasaṃpannānsvadharmānavamāninaḥ /
devatā abhir akṣanti puṣṇantyeṣāṃ ca vāñchitam // SoKss_12,5.119 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tathā cedaṃ bhagavato bodhisattvasya jātakam /
vārāhaṃ na śrutaṃ rājanyadi tacchrūyatāṃ tvayā // SoKss_12,5.120 //
% v  -| -  -| v  v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| -| v  -| -  -  % C pathyā, pādas compounded?
% v  v| -  -  v  -| v  -  % D correct


purā guhāyāṃ vindhyādrāvāsīdbuddhāṃśasaṃbhavaḥ /
varāhaḥ ko'pi suhṛdā markaṭena samaṃ sudhīḥ // SoKss_12,5.121 //
% v  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% -  v  -  v| v  -| v  -  % D correct


sa sarvasattvahitakṛtsakhyā tena yutaḥ sadā /
atithīn pūjayan kālaṃ nināya svocitaiḥ kramaiḥ // SoKss_12,5.122 //
% v| -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  v| v  -| v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ekadā codabhūt tatra durdinaṃ pañca vāsarān /
acchinnadhārāvicchinnaprāṇisaṃcāradāruṇam // SoKss_12,5.123 //
% -  v  -| -  v  -| -  v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -  v  -  -  -  -  -  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


pañcame 'hni varāhasya suptasya sakaperniśi /
agāttasya guhādvāraṃ siṃho bhāryāsutānvitaḥ // SoKss_12,5.124 //
% -  v  -| v| v  -  -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sa siṃhas tatra bhāryāṃ tāmavādīddurdine dhruvam /
mariṣyāmo 'dya dīrghe 'sminnaprāptaprāṇinaḥ kṣudhā // SoKss_12,5.125 //
% v| -  -| -  v| -  -| -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% v  -  -  -| v| -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


tac chrutvā sābravītsiṃhī sarve tāvatkṣudhā vayam /
na bhavāmastadekāṃ māṃ bhuktvā dvau jīvataṃ yuvām // SoKss_12,5.126 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v| v  -  -  v  -  -| -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tvaṃ hi prabhurayaṃ putraḥ prāṇasarvasvamāvayoḥ /
mādṛśī bhavitānyā te tanmayaivāstu vāṃ śivam // SoKss_12,5.127 //
% -| -| v  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -| -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


evamanyonyasaṃlāpo jāyāpatyostayostadā /
daivātprabuddhaḥ śuśrāva sa varāho mahāśayaḥ // SoKss_12,5.128 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v| v  -  -| v  -  v  -  % D correct


prītaścācintayaddiṣṭyā kva niśeyaṃ kva durdinam /
kva cedṛgatithiprāptiraho puṇyodayo 'dya me // SoKss_12,5.129 //
% -  -  -  -  v  -  -  -| % A pathyā
% v| v  -  -| v| -  v  -  % B correct
% v| -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v| -  % D correct


tadvighno na bhavedyāvattāvatkṣaṇavināśinā /
kimanena na dehena tarpayāmyatithīnamūn // SoKss_12,5.130 //
% -  -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  v| v| -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ity utthāya sa nirgatya varāhaḥ snigdhayā girā /
siṃhaṃ jagāda taṃ bhadra mā gamastvaṃ viṣāditām // SoKss_12,5.131 //
% -| -  -  v| v| -  -  v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  -  v| -| -  v| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


ayaṃ sasutadārasya bhakṣyaḥ prāpto 'smyahaṃ tava /
tadbhuṅkṣva māmiti kroḍenokte tena sa kesarī // SoKss_12,5.132 //
% v  -| v  v  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v| v| -  v  -  % D correct


hṛṣṭastām abravīdbhāryāṃ pūrvaṃ bhuṅktāmayaṃ śiśuḥ /
anantaramahaṃ bhokṣye bhokṣyase tvamataḥ param // SoKss_12,5.133 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tathety ukte tayā pūrvaṃ siṃhapotena bhakṣite /
kroḍasya tasya māṃse 'tha siṃho bhoktuṃ pracakrame // SoKss_12,5.134 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v| -  v| -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


bhuñjānaṃ catamāha sma mahāsattvaḥ sa sūkaraḥ /
śīghraṃ pibaitad raktaṃ me yāvad bhūmau na līyate // SoKss_12,5.135 //
% -  -  -| v  v  -  -| v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -  -| -  -| v| -  v  -  % D correct


kuru tṛptiṃ ca manmāṃsaiḥ śeṣamaśnātu te priyā /
iti jalpan kramāt tena sa siṃhenāsthiśeṣatām // SoKss_12,5.136 //
% v  v| -  -| v| -  -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% v  v| -  -| v  -| -  v| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


nīto 'pi sūkaraḥ prāṇaiḥ sattvastho na vyamucyata /
tatra taddhair yaparyantamavekṣitum iva sthitaiḥ // SoKss_12,5.137 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  v| -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v| v  -| v  -  % D correct


tāvac ca sā kṣudhāklāntā siṃhī tatra vyapadyata /
sa sutaḥ kvāpy agāt siṃhaḥ kṣīyate sma ca yāminī // SoKss_12,5.138 //
% -  -| v| -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v| v  -| -| v  -| -  -| % C pathyā
% -  v  -| v| v| -  v  -  % D correct


atrāntare prabuddhaḥ sa sakā nirgatya markaṭaḥ /
varāhaṃ taṃtathābhūtaṃ dṛṣṭvā papraccha saṃbhramāt // SoKss_12,5.139 //
% -  -  v  -| v  -  -| v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


kenāsvasthā kṛteyaṃ te brūhi śaknoṣi cetsakhe /
tac chrutvā sa yathāvṛttaṃ dhīro 'smai sūkaro 'bhyadhāt // SoKss_12,5.140 //
% -  -  -  -| v  -  -| -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -| -  -| v| v  -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tato rudansa taṃ natvā pādayoḥ kapirabravīt /
tvaṃ devatāṃśo yenātmā tiryaktvānmocito 'mutaḥ // SoKss_12,5.141 //
% v  -| v  -  v| -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -| v  -  % D correct


tatkaṃcidabhilāṣaṃ me brūhi saṃsādhayāmi te /
ity uktastena kapinā sa varāho jagādatam // SoKss_12,5.142 //
% -  -  v  v  v  -  -| -| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% -| -  -  -  v| v  v  -| % C na-vipulā
% v| v  -  -| v  -  v  -  % D correct


yo vayasyābhilāṣo me duḥsādhyo vidhināpi saḥ /
paśyato me mṛtā yeyaṃ kṣudhā siṃhī tapasvinī // SoKss_12,5.143 //
% -| v  -  -  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


eṣā saṃprāptapūrvāṅgaṃ punarmāṃ prāsptajīvitā /
bhuktvā tṛpyatviti sakhe ceto hi mama vāñchati // SoKss_12,5.144 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  -  v  v| v  -| % C na-vipulā
% -  -| v| v  v| -  v  -  % D correct


iti taṃ vādinaṃ kroḍaṃ pratyakṣībhūya pāṇinā /
parāmṛśya vyadhāddharmo munīndraṃ divyavigraham // SoKss_12,5.145 //
% v  v| -| -  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


uvāca ca mayaiveyaṃ māyā siṃhādirūpiṇās /
kṛtābhūttvāṃ parārthaikabaddhakakṣyaṃ jigīṣatā // SoKss_12,5.146 //
% v  -  v| v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tvayā tvakhaṇḍasattvena parārthe prāṇadāyinā /
vijitya māmimaṃ dharmaṃ prāptaivādya munīndratā // SoKss_12,5.147 //
% v  -| v  -  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tac chrutvā dharmamālokya puraḥsthaṃ so 'bravīnmuniḥ /
sakhyāvasminnasaṃtyaktatiryaktve markaṭe 'dhunā // SoKss_12,5.148 //
% -| -  -| -  v  -  -  v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


na māṃ prīṇāti bhagavan prāptāpy eṣā munīndratā /
śrutvaitat sa muniṃ cakre dharmas tam api markaṭam // SoKss_12,5.149 //
% v| -| -  -  v| v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  -| v| v  v| -  v  -  % D correct


dhruvaṃ phalāya mahate mahadbhiḥ saha saṃgamaḥ /
atha dharmastiro 'bhūtsa siṃhī cāntardadhe mṛtā // SoKss_12,5.150 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% v  -  -| v  v| -  v  -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


evaṃ sattvabalāttyaktadharmotsāhair adurlabhāḥ /
devatākṛtasāhāyyai rājanvāñchitasiddhayaḥ // SoKss_12,5.151 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


iti bhikṣorvacaḥ śrutvā sa vinītamatiḥ punaḥ /
dānaśūro nṛpaścakre rātrau taṃ svapnamāṇavam // SoKss_12,5.152 //
% v  v| -  -  v  -| -  -| % A pathyā
% v| v  -  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


dṛṣṭvā śaśaṃsa ca svapnaṃ prātastasmai sa bhikṣave /
jāne svapne 'dya māmevaṃ divyaḥ ko 'py avadanmuniḥ // SoKss_12,5.153 //
% -  -| v  -  v| -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -| -||v  v  -  v  -  % D correct


putra niṣkalmaṣo bodhisattvacaryāṃ carādhunā /
tac chrutvaiva ca tadvākyaṃ prabuddho 'smyadya nirvṛtaḥ // SoKss_12,5.154 //
% -  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -| -  -  v| v| -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


evaṃ nivedya gurave bhikṣave sa mahīpatiḥ /
jagrāha tāṃ mahācaryāṃ śubhe 'hni tadanujñayā // SoKss_12,5.155 //
% -  -| v  -  v| v  v  -| % A na-vipulā
% -  v  -| v| v  -  v  -  % B correct
% -  -  v| -| v  -  -  -| % C pathyā
% v  -| v| v  v  -  v  -  % D correct


tasthau ca kāmānarthibhyo varṣann avirataṃ tataḥ /
dhanaṃ cāsyākṣayaṃ jajñe dharmamūlā hi saṃpadaḥ // SoKss_12,5.156 //
% -  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| v  v  v  -| v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


athaikadā tamabhyetya brāhmaṇo 'rthī vyajijñapat /
vipro 'haṃ deva vāstavyaḥ pure pāṭaliputrake // SoKss_12,5.157 //
% v  -  v  -| v  -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -| -| -  v| -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tatrāgniśālām āvṛtya putro 'pi brahmarakṣasā /
āvṛto me na caitasminn upāyaḥ kramate mama // SoKss_12,5.158 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -| -  v  -  v  -  % B correct
% -  v  -| -| v| -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


ato 'rthikalpavṛkṣaṃ tvāmāgato 'smīha yācitum /
dehyetatsarvadoṣaghnamaṅgulīyaṃ śivāya me // SoKss_12,5.159 //
% v  -| v  -  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % D correct


ityarthitaḥ sa vipreṇa tena rājāṅgulīyakam /
kālajihvādavāptaṃ tattasmai prādādavihvalaḥ // SoKss_12,5.160 //
% -  -  v  -| v| -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


ādāya tadgate tasminvipre taya ca bhūpateḥ /
bodhisattvavratayaśo diganteṣv api paprathe // SoKss_12,5.161 //
% -  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v| v| -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -| v  v| -  v  -  % D correct


tataḥ kadācidaparastasyāgāduttarāpathāt /
ko 'pīndukalaśo nāma rājaputro 'tithiḥ prabhoḥ // SoKss_12,5.162 //
% v  -| v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -| -  v  v  v  -| -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


sa kṛtapraśrayastena rājñā jñātottamānvayaḥ /
pṛṣṭakāmaś ca dhīreṇa rājaputrastam abravīt // SoKss_12,5.163 //
% v| v  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tvaṃ tāvadarthisārthasya khyātaścintāmaṇirbhuvi /
prāṇānām apite hy arthī na prayāti parāṅmukhaḥ // SoKss_12,5.164 //
% -| -  v  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -||-  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


ahaṃ cāskandya kanakakalaśākhyena rājyataḥ /
bhrātrā nirvāsitaḥ pitryādarthitvāttvam upāgataḥ // SoKss_12,5.165 //
% v  -| -  -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


tadaśvakhaḍgaratne te ye state vīra dehi me /
yatprabhāveṇa dāyādaṃ jitvā rājyamavāpnuyām // SoKss_12,5.166 //
% v  -  v  -  v  -  -| -| % A pathyā
% -| v  -| -  v| -  v| -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tacchrutvaivāśvakhaḍgau tau rājyarakṣāmaṇī api /
dadau rājasutāyāsmai sa vinītamatirnṛpaḥ // SoKss_12,5.167 //
% -  -  -  -  v  -  -| -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


na ca tasyābhavatkaścidvikalpo dhīracetasaḥ /
adhomukheṣu muñcatsu niḥśvāsānapi mantriṣu // SoKss_12,5.168 //
% v| v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


so 'tha prāptāśvakhaḍgaḥ san gatvā rājasutas tataḥ /
tatprabhāveṇa jitvā taṃ bhrātaraṃ rājyam āptavān // SoKss_12,5.169 //
% -| -| -  -  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tadbhrātā so 'pi kanakakalaśo rājyataścyutaḥ /
tasyaṃ tāṃ nagarīmāgādvinītamatibhūpateḥ // SoKss_12,5.170 //
% -  -  -| -| v| v  v  v  % A na-vipulā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% -  -| -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


agnipraveśaṃ kartuṃ ca duḥkhenārabhatātra saḥ /
tadbuddhvā sa nṛpo 'mātyānvinītamatirabravīt // SoKss_12,5.171 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -  -  v  v  -  v| -  % B correct
% -  -  -| v| v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


eṣa sādhurimāṃ prāpto daśāṃ madaparādhataḥ /
tatsvarājyapradānena bhavāmyasyānṛṇo 'dhunā // SoKss_12,5.172 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


parārthānupayuktena kiṃ rājyenāmunā ca me /
eṣa evānapatyasya putro me 'stu ca rājyabhṛt // SoKss_12,5.173 //
% v  -  -  v  v  -  -  v| % A pathyā
% -| -  -  -  v  -| v| -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  -| -| v| v| -  v  -  % D correct


ityuktvāhūya kanakakalaśāya sa taddadau /
tasmai svarājyaṃ saciveṣvanicchatsvapi bhūpatiḥ // SoKss_12,5.174 //
% -  -  -  -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  v  -  v| v| -  v  -  % B correct
% -  -| v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -  v  v| -  v  -  % D correct


dattarājyaś ca niragānnagaryāstatkṣaṇaṃ tataḥ /
bhāryābhyāṃ sahito dvābhyāṃ nirvikalpena cetasā // SoKss_12,5.175 //
% -  v  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


hā hā dhigjagadāpyāyī saṃpūrṇo 'mṛtadīdhitiḥ /
jātaś cāntaritaś caitya meghenākāṇḍapātinā // SoKss_12,5.176 //
% -| -| -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


pravṛttaiścaiṣa sarvāśāpūraṇe sarvadehinām /
nītaś ca vidhinā kvāpi prajākalpadrumo nṛpaḥ // SoKss_12,5.177 //
% v  -  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


ityādyākrandamukharāstaddṛṣṭvā vihvalāstadā /
bāṣpāmbusiktavasudhāḥ paurāstamanu niryayuḥ // SoKss_12,5.178 //
% -  -  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  v  v  v| -  v  -  % D correct


nivartya ca kathaṃcittānsabhāryo 'kampitas tataḥ /
sa vinītamatiḥ prāyādaraṇyaṃ pratyavāhanaḥ // SoKss_12,5.179 //
% v  -  v| v| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% v| v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


kramātprāpārkasaṃtaptasikatāṃ nirjaladrumām /
marubhūmiṃ sa vidhinā sṛṣṭāṃ dhair yamavekṣitum // SoKss_12,5.180 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% v  v  -  -| v| v  v  -| % C na-vipulā
% -  -| -| v  v  -  v  -  % D correct


tadekadeśe tṛṣṇārto dūrādhvaklamaviklavaḥ /
niṣaṇṇaḥ sa kṣaṇaṃ jahre sapatnīko 'pi nidrayā // SoKss_12,5.181 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| -| v  -| -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


prabuddho vīkṣate yāvattāvattatra dadarśa saḥ /
svasattvotkarṣaniṣpannaṃ mahadudyānamadbhutam // SoKss_12,5.182 //
% v  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v| -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


phullābjaśītalasvacchasalilāpūrṇavāpikam /
nīlaśādvalasaṃchannaṃ phalabhārānatadrumam // SoKss_12,5.183 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


pracchāyagatasuślakṣṇapṛthutuṅgaśilātalam /
dānaprabhāveṇākṛṣṭaṃ tridivād iva nandanam // SoKss_12,5.184 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -| v  v| -  v  -  % D correct


svapnaḥ kiṃ nu bhramo vāyaṃ devatānugraho 'tha me /
iti tadvīkṣya vīkṣyaiṣa yāvac citrīyate nṛpaḥ // SoKss_12,5.185 //
% -  -| -| -| v  -| -  -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% v  v| -  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tāvaddyucāriṇā haṃsadvandvarūpeṇa kenacit /
siddhadvayena gaganādīritāmaśṛṇodgiram // SoKss_12,5.186 //
% -  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


rājan svasattvamāhātmye tava ko 'trātivismayaḥ /
tad asmin kānane svecchaṃ sadāpuṣpaphale vasa // SoKss_12,5.187 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  v| -| -  v  -  v  -  % B correct
% v| -  -| -  v  -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


iti siddhavacaḥ śrutvā nirvṛtas tatra kānane /
tapasyansaha patnībhyāṃ vinītamatirāsta saḥ // SoKss_12,5.188 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -  -  v  v| -  -  -| % C pathyā
% v  -  v  v  v  -  v| -  % D correct


ekadā ca dadarśārācchilātalagato 'tra saḥ /
udbandhanena puruṣaṃ kam apy ātmavadhodyatam // SoKss_12,5.189 //
% -  v  -| v| v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v| -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% v| -| -  v  v  -  v  -  % D correct


drutaṃ gatvā priyair vākyair anunīya nivārya ca /
maraṇātkāraṇaṃ tatra puruṣaṃ taṃ sa pṛṣṭavān // SoKss_12,5.190 //
% v  -| -  -| v  -| -  -| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% v  v  -| -| v| -  v  -  % D correct


tataḥ sa puruṣo 'vādīdāmūlaṃ śṛṇu vacmi te /
nāgaśūrasuto nāmnā somaśūro 'smi somakaḥ // SoKss_12,5.191 //
% v  -| v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| v  v| -  v| -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


so 'haṃ jātakanirdiṣṭacauryastacchāstravedibhiḥ /
tadbhītyādhyāpitaḥ pitrā dharmaśāstraṃ prayatnataḥ // SoKss_12,5.192 //
% -| -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tadadhītyāpi caurye 'haṃ pravṛtto duṣṭasaṃgateḥ /
kasya prākkarma keneha śakyate kartumanyathā // SoKss_12,5.193 //
% v  v  -  -  v| -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


athaikadā cauramadhyādgṛhītvā purarakṣibhiḥ /
śūlādhiropaṇasthānaṃ vadhāya prāpito 'bhavam // SoKss_12,5.194 //
% v  -  v  -| -  v  -  -  % A ra-vipulā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tatkṣaṇaṃ rājasaṃbandhī bhagnālāno mahādvipaḥ /
matto vyapādayañjantūṃstadeva sthānamāgamat // SoKss_12,5.195 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


tattrāsān māṃ parityajya kvāpi te vadhakā gatāḥ /
ahaṃ ca tumule tasmin palāyyaiva tato gataḥ // SoKss_12,5.196 //
% -  -  -| -| v  -  -  -| % A pathyā
% -  v| -| v  v  -| v  -  % B correct
% v  -| v| v  v  -| -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


vadhāya nīyamānaṃ māṃ śrutvaivotkrāntajīvitam /
pitaraṃ lokato 'śrauṣaṃ mātrā me 'nugataṃ tataḥ // SoKss_12,5.197 //
% v  -  v| -  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


atha śokāturo bhrāmyan khinno dehavyayonmukhaḥ /
kramādidam ahaṃ prāpto vijano kānanaṃ mahat // SoKss_12,5.198 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  v| v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


iha praviṣṭamātraṃ māmakasmāddattadarśanā /
upetya kāpi divyā strī kṛtāśvāsābhyabhāṣata // SoKss_12,5.199 //
% v  -| v  -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v| -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tvaṃ vinītamateḥ putra rājarṣerimamāśramam /
prāpto gataṃ ca te pāpaṃ jñānaṃ tasmāc ca lapsyase // SoKss_12,5.200 //
% -| v  -  v  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  -| v| -| -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


idamuktvā tiro 'bhūtsā bhrāmyaṃścāhamanāpnuvan /
rājarṣiṃ taṃ śucātmānaṃ tyaktumicchaṃstvayekṣitaḥ // SoKss_12,5.201 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ity uktavanta nītvā taṃ somaśūraṃ nijoṭajam /
āvedyātmānamatithiṃ sa rājarṣirapūjayat // SoKss_12,5.202 //
% -| -  v  -  v| -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v| -  -  v  v  -  v  -  % D correct


kṛtāhāraś ca taṃ prahvaṃ nānādharmakathāntare /
nivārayiṣyann ajñānāt sa rājamunir abravīt // SoKss_12,5.203 //
% v  -  -  -| v| -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v| -  v  v  v| -  v  -  % D correct


ajñānaṃ vatsa hātavyaṃ viparyastadhiyāṃ hi tat /
lokadvaye 'pi doṣāya śṛṇu cātrāgamaśrutim // SoKss_12,5.204 //
% -  -  -| -  v| -  -  -| % A pathyā
% v  -  -  v  v  -| v| -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


pāñcāleṣu purā devabhūtināmābhavaddvijaḥ /
tasyābhūdbhogavatyākhyā bhāryā vedavataḥ satī // SoKss_12,5.205 //
% -  -  -  v| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


sā snānāya gate tasmiñ śākārthaṃ śākavāṭikām /
praviṣṭā dhāvakakharaṃ khādantaṃ śākamaikṣata // SoKss_12,5.206 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


gṛhītalaguḍā taṃ ca sābhyadhāvatkharaś ca saḥ /
palāyamānaḥ patitaḥ śvabhre bhagnakhuro 'bhavat // SoKss_12,5.207 //
% v  -  v  v  v  -| -| v| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  v  v  -| v  -  % D correct


tadbuddhvā so 'tra tatsvāmī krodhādāgatya dhāvakaḥ /
laguḍaiḥ pādaghātaiś ca brāhmaṇīṃ tāmatāḍayat // SoKss_12,5.208 //
% -  -  -| -| v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -| -  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tena sākāṇḍavibhraṣṭagarbhābhūdgarbhiṇī satī /
tataḥ sa kharamādāya dhāvakaḥ svagṛhaṃ yayau // SoKss_12,5.209 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  -| v| v  v  -  -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


snātvāgato 'tha tadbhartā tadbuddhvā vīkṣya tāṃ ca saḥ /
bhāryāṃ vipraḥ purādhyakṣaṃ gatvodvigno vyajijñapat // SoKss_12,5.210 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  -  -| -  v| -| v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sa balāsuranāmānaṃ tadaivānīya dhāvakam /
śrutvā tayor dvayor vādaṃ mūrkho vivṛtavānidam // SoKss_12,5.211 //
% v| v  -  v  v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


khurabhaṅgātkharasyāsya dhāvakasya vahatvayam /
kharabhāraṃ dvijo yāvat prakṛtistho bhavetkharaḥ // SoKss_12,5.212 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


dhāvako 'py ayametasya bhāryāyāmagrajanmanaḥ /
garbhaṃ prajanayatvanyaṃ tasyāṃ tadgarbhapātanāt // SoKss_12,5.213 //
% -  v  -||v  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


eṣo 'nayor dvayor daṇḍa ity ukte tena sa dvijaḥ /
saṃtāpādbhakṣitaviṣaḥ sabhāryo 'pi jahāvasūn // SoKss_12,5.214 //
% -  -| v  -| v  -| -  v| % A pathyā
% -| -  -| -  v| -| v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v  -  -| v| v  -  v  -  % D correct


tadbuddhvā tatra nihato rājñā durabadhārakaḥ /
brahmahā sa purādhyakṣastiryagyoniṃ gataściram // SoKss_12,5.215 //
% -  -  -| -  v| v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -| v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


ityajñānatamaśchannāḥ svadoṣonmārgagāminaḥ /
apuraskṛtasacchāstradīpā bhraśyanti niścitam // SoKss_12,5.216 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


evam uktvā sa rājarṣirupadeśārthinaṃ punaḥ /
somaśūraṃ vinetuṃ taṃ vinītamatirabhyadhāt // SoKss_12,5.217 //
% -  v| -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


vatsa pāramitārthaṃ te vacmi tāvatkramācchṛṇu /
pūrvaṃ rājā kurukṣetre malayaprabha ityabhūt // SoKss_12,5.218 //
% -  v| -  v  v  -  -| -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  v  -  v  v| -  v  -  % D correct


taṃ kadācitprajābhyo 'rthaṃ durbhikṣe dadataṃ nṛpam /
mantribhir vāritaṃ lobhājjagādenduprabhaḥ sutaḥ // SoKss_12,5.219 //
% -| v  -  -  v  -  -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


upekṣase prajāstāta kathaṃ durmantriṇāṃ girā /
tvaṃ hi kalpadrumastāsāṃ tāś ca te kāmadhenavaḥ // SoKss_12,5.220 //
% v  -  v  -| v  -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -| v| -  -  v  -  -  -| % C pathyā
% -| v| -| -  v  -  v  -  % D correct


nirbandhāditi jalpantaṃ putraṃ mantrivaśo nṛpaḥ /
khedāttaṃ so 'bravīdvatsa kiṃ me 'sti dhanamakṣayam // SoKss_12,5.221 //
% -  -  -  v  v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -| -| v  -  -  v| % C pathyā
% -| -| v| v  v  -  v  -  % D correct


vinā tena prajākalpapādapaścedbhavāmy aham /
tattvam eva kimetāsāṃ na dhatse kalpavṛkṣatām // SoKss_12,5.222 //
% v  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  v| -  v| v  -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


etac chrutvā pituścakre pratijñāṃ sa nṛpātmajaḥ /
martavyaṃ kalpavṛkṣatvaṃ sādhyaṃ vā tapasā mayā // SoKss_12,5.223 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


iti niścitya sa prāyānmahāsattvastapovanam /
ārūḍha eva tasmiṃś ca sa durbhikṣo nyavartata // SoKss_12,5.224 //
% v  v| -  -  v| -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -  v| -  v| -  -| v| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


tato 'rthitavarastīvratapastuṣṭānmahendrataḥ /
svasminneva sa saṃjajñe nagare kalpapādapaḥ // SoKss_12,5.225 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  v| v| -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


ākarṣanniva dūrasthānāhvayanniva cārthinaḥ /
prasāritābhiḥ śākhābhir dikṣu śabdaiś ca pakṣiṇām // SoKss_12,5.226 //
% -  -  -  v  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v| -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v| -  -| v| -  v  -  % D correct


dadau ca kāmānarthibhyo duṣprāpān api so 'nvaham /
cakre ca tā nirākāṅkṣāḥ prajāḥ svargasthitā iva // SoKss_12,5.227 //
% v  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| v  v| -| v  -  % B correct
% -  -| v| -| v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


kālena ca mahendrastamāgatyovāca lobhayan /
pūrṇaḥ paropakāras te svargāyāgamyatāmiti // SoKss_12,5.228 //
% -  -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tataḥ kalpadrumībhūtastaṃ sa rājasuto 'bhyadhāt /
yatra puṣpaiḥ phalai ramyair apyanyataravo 'py amī // SoKss_12,5.229 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -| v| -  v  v  -| v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% -  -  v  v  v  -||v  -  % D correct


pārārthyam eva satataṃ bhajanti svārthaniḥspṛhāḥ /
tatra kalpatarurbhūtvā svasukhāya kathaṃ divam // SoKss_12,5.230 //
% -  -  v| -  v| v  v  -| % A na-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


iyato 'sya janasyāśācchedaṃ kṛtvā vrajāmy aham /
ity udāraṃ vacas tasya śrutvā śakro 'bravītpunaḥ // SoKss_12,5.231 //
% v  v  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% -| v  -  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tarhi prajāpi te kṛtsnā svargamāyātvasāviti /
tatas tamavadadrājasūnuḥ kalpadrumo 'pi saḥ // SoKss_12,5.232 //
% -  -| v  -  v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v| -  % D correct


tuṣṭo 'si cennaya svargaṃ prajā nārtho 'sti tena me /
ahaṃ paropakāraikasiddhyai tapsye tapo mahat // SoKss_12,5.233 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  -| -  -| v| -  v| -  % B correct
% v  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


ity uktavantaṃ stutvā taṃ sugatāśaṃ tatheti saḥ /
ādāya ca prajāstuṣṭaḥ surendrastridivaṃ yayau // SoKss_12,5.234 //
% -| -  v  -  -| -  -| -| % A ma-vipulā
% v  v  -  -| v  -  v| -  % B correct
% -  -  v| -| v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


so 'pi tāṃ tarutāṃ tyaktvā rājaputraḥ svarūpabhṛt /
tapasenduprabhaḥ prāpa vanastho bodhisattvatām // SoKss_12,5.235 //
% -| v| -| v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


evaṃ syāddānasaktānāṃ siddhiratyuditā mayā /
dānapāramitaiṣā te śīlapāramitāṃ śṛṇu // SoKss_12,5.236 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


purā śukānāṃ rājābhūdvindhyādrau sugatāṃśajaḥ /
prāgjanmābhyastaśīlāḍhyo nāmnā hemaprabho vaśī // SoKss_12,5.237 //
% v  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tasya jātismarasyāsīdapi dharmopadeśinaḥ /
rāgimūrkhaḥ pratīhāro nāmnā cārumatiḥ śukaḥ // SoKss_12,5.238 //
% -  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


sa jātu pāśinā bhāryāṃ vyādhena nihatāṃ śukīm /
śocannavasthāṃ karuṇāṃ tadviyogāturo yayau // SoKss_12,5.239 //
% v| -  v| -  v  -| -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -  v  -| v  -  % D correct


tataḥ sa śukarājastaṃ yuktyā śokaṃ nivārayan /
hemaprabho hitāyaivam uvāca matimānmṛṣā // SoKss_12,5.240 //
% v  -| v| v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


na sā tava mṛtā bhāryā pāśācchākunikasya sā /
gatā palāyya dṛṣṭā hi jīvantyeva mayādhunā // SoKss_12,5.241 //
% v| -| v  v| v  -| -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v  -| v  -  v| -  -| v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


darśayāmyehi tubhyaṃ tāmity uktvā sa nināya tam /
rājā cārumatiṃ vyomamārgeṇaikaṃ jalāśayam // SoKss_12,5.242 //
% -  v  -  -  v| -  -| -  % A pathyā, pādas compounded?
% -| -  -| v| v  -  v| -  % B correct
% -  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tatra saṃdarśya tasyaiva pratibimbaṃ jalāntare /
tam abravīdiyaṃ sā te bhāryāṃ paśyeha tiṣṭhati // SoKss_12,5.243 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v| -  v  -  v  -| -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tac chrutvā vīkṣya cātrātmapratibimbaṃ sa mūḍhadhīḥ /
hṛṣṭaḥ praviśya toye tāmāliliṅga cucumba ca // SoKss_12,5.244 //
% -| -  -| -  v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % B correct
% -  -| v  -  v| -  -| -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v| -  % D correct


aprāpnuvan priyāsparśam aśṛṇvaṃs tadvacaś ca saḥ /
sparśālāpau priyā kiṃ me na dadātīty acintayat // SoKss_12,5.245 //
% -  -  v  -| v  -  -  v| % A pathyā
% v  -  -| -  v  -| v| -  % B correct
% -  -  -  -| v  -| -| -| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


kopāśaṅkī tato gatvaivānīyāmalakaṃ tataḥ /
cāṭvarthaṃ dayitābuddhyā nyadhāstve pratibimbake // SoKss_12,5.246 //
% -  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tanmagnotpatitaṃ kāntāpratikṣiptamavetya ca /
gatvā sakhedo rājānaṃ taṃ hemaprabham abhyadhāt // SoKss_12,5.247 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v| -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -| -  -  v  v| -  v  -  % D correct


deva bhāryā na sā sparśamālāpaṃ vā dadāti me /
kiṃ caitayā pratikṣiptaṃ dattamāmalakaṃ mayā // SoKss_12,5.248 //
% -  v| -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v| -  % B correct
% -| -  v  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


etac chrutvā sa rājā taṃ śanaiḥ kṛcchrād ivābravīt /
na yuktam etad vaktuṃ me vacmi snehāt tathāpi te // SoKss_12,5.249 //
% -  -| -  -| v| -  -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v| -  v| -  -| -  -| -| % C ma-vipulā
% -  -| -  -| v  -  v| -  % D correct


anyānuraktā hy adyaiṣā tvayi prītiṃ kathaṃ bhajet /
darśayāmi ca te sākṣādehyatraiva jalāntare // SoKss_12,5.250 //
% -  -  v  -  -||-  -  -| % A ma-vipulā
% v  -| -  -| v  -| v  -  % B correct
% -  v  -  v| v| -| -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


ity uktvā tatra nītvā taṃ svaṃ tadīyaṃ ca vāriṇi /
pratibimbe ubhe rājā tasmai śliṣṭe adarśayat // SoKss_12,5.251 //
% -| -  -| -  v| -  -| -| % A pathyā
% -| v  -  -| v| -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


te dṛṣṭvaiva sa tāṃ bhāryāṃ mūrkho mastvānyasaṃgatām /
saṃnivṛtya viraktastaṃ svaṃ rājānaṃ vyajijñapat // SoKss_12,5.252 //
% -| -  -  v| v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -| -  -  -| v  -  v  -  % D correct


deva tvadupadeśo yan mayā mūḍhena na śrutaḥ /
tasyaiṣa pākas tan me 'tra kartavyamadhunādiśa // SoKss_12,5.253 //
% -  -| v  v  v  -  -| -| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% -  -  v| -  -| -| -| v| % C ma-vipulā
% -  -  v  v  v  -  v  -  % D correct


iti taṃ kṛtavijñaptiṃ rājā hemaprabho 'tha saḥ /
labdhopadeśāvasaraḥ pratīhāram abhāṣata // SoKss_12,5.254 //
% v  v| -| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -  v| v  -  v  -  % D correct


varaṃ hālāhalaṃ bhuktamahirbaddho varaṃ gale /
na punaḥ strīṣu viśvāso maṇimantrādyagocaraḥ // SoKss_12,5.255 //
% v  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % B correct
% v| v  -| -  v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


kalaṅkayanti sanmārgajuṣaḥ paribhavantyalam /
vātyā ivāticapalāḥ striyo bhūrirajobhṛtaḥ // SoKss_12,5.256 //
% v  -  v  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% v  -| -  v  v  -  v  -  % D correct


tattāsu na prasaktavyaṃ dhīrasattvaiḥ sabuddhibhiḥ /
śīlamabhyasanīyaṃ tu vītarāgapadāptaye // SoKss_12,5.257 //
% -  -  v| -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


iti tenānuśiṣṭaḥ sa rājñā cārumatiḥ striyaḥ /
parihṛtya babhūvordhvaretā buddhasamaḥ kramāt // SoKss_12,5.258 //
% v  v| -  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


ityanyānapi śīlāḍhyāstārayantīti te mayā /
śīlapāramitā proktā kṣamāpāramitāṃ śṛṇu // SoKss_12,5.259 //
% -  -  -  v  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


āsīcchubhanayo nāma kedārādrau mahāmuniḥ /
sadā mandākinītoyasnāyī dāntastapaḥ kṛśaḥ // SoKss_12,5.260 //
% -  -  v  v  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


niśi tatraikadā pūrvanikhātaṃ bhuvi kāñcanam /
anveṣṭum āyayuś caurā na ca prāpuḥ kuto'pi tat // SoKss_12,5.261 //
% v  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| v  v| -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v| -| -  -| v  -  v| -  % D correct


tato 'tra vijane matvā tena tanmuninā hṛtam /
praviśya maṭhikāṃ tasya caurāste bruvate smatam // SoKss_12,5.262 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% v  -  v| v  v  -| -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


are dambhamune muñca nītaṃ naḥ kāñcanaṃ kṣiteḥ /
caurāṇām apy aho caurastvamasmākam upasthitaḥ // SoKss_12,5.263 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -  -| -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


ityākṣiptaḥ sa taiḥ pāpair ahṛtārtho mṛṣā muniḥ /
na nītaṃtanmayā kiṃcinna dṛṣṭaṃ cetyabhāṣata // SoKss_12,5.264 //
% -  -  -  -| v| -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v| -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v| -  -| -  v  -  v  -  % D correct


tatas tair laguḍair duṣṭais tāḍito 'pi sa dasyubhiḥ /
yadā tad eva vakti sma satyavāṅmunisattamaḥ // SoKss_12,5.265 //
% v  -| -| v  v  -| -  -| % A pathyā
% -  v  -| v| v| -  v  -  % B correct
% v  -| v| -  v| -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tadā te cicchidus tasya krūro 'yamiti taskarāḥ /
kramāddhastau ca pādau ca nayane codapāṭayan // SoKss_12,5.266 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% v  -  -  -| v| -  -| v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tathāpyananyavacanaṃ nirvikāramavetya tam /
matvānyaluptaṃ svarṇaṃ te jagmuścaurā yathāgatam // SoKss_12,5.267 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v| -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


prāptaś ca śekharajyotir nāma rājātra taṃ munim /
paśyati sma tathābhūtaṃ śiṣyastaddarśanāgataḥ // SoKss_12,5.268 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  v| -  -  v| -| v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tataḥ sa guruśokārtastaṃ dṛṣṭvā tadavetya ca /
anviṣyānāyayaccaurāṃstāṃstatraiva tadā prabhuḥ // SoKss_12,5.269 //
% v  -| v| v  v  -  -  -  % A pathyā, pādas compounded?
% -| -  -| v  v  -  v| -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -| v  -  % D correct


teṣāṃ vadhe pravṛttaṃ ca nṛpaṃ taṃ so 'bravīnmuniḥ /
rājanyadi nihaṃsyetāṃstadātmānaṃ nihanmy aham // SoKss_12,5.270 //
% -  -| v  -| v  -  -| v| % A pathyā
% v  -| -| -| v  -  v  -  % B correct
% -  -  v  v| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


śastreṇedaṃ kṛtaṃ cenme tadeṣāṃ kāparādhitā /
tasya vā prerakā hyete tarhyeteṣām apikrudhaḥ // SoKss_12,5.271 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v| -| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tāsām api svarṇanāśas tasya matpūrvaduṣkṛtam /
tasyāpi svaṃ mamājñānaṃtasmāttadapakāri me // SoKss_12,5.272 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% -  v| -  -  v  -  v  -  % B correct
% -  -  -| -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v| -  % D correct


tatas tadeva me ghātyaṃ kiṃ ca yadyapakārataḥ /
vadhyā ete kathaṃ nātra rakṣyāḥ syurupakārataḥ // SoKss_12,5.273 //
% v  -| v  -  v| -| -  -| % A pathyā
% -| v| -  v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


naite kuryuridaṃ cenme kṣamāṃ mokṣaphalāmaham /
kasya kuryāṃ tadetair me pūrṇaivopakṛtiḥ kṛtā // SoKss_12,5.274 //
% -  -| -  v  v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  v| -  -| v  -  -| -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


ityādibhiḥ sa bahubhir vākyaiḥ kṣāntiparo muniḥ /
prabodhya taṃ nṛpaṃ caurānnigrahāttānamocayat // SoKss_12,5.275 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v| -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tapasaścāsya māhātmyāttatkṣaṇaṃ prāgvadakṣatam /
śarīramabhavattasya siddhiścāvirabhūttadā // SoKss_12,5.276 //
% v  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


evaṃ taranti kṣamiṇaḥ saṃsāramiti varṇitā /
kṣamāpāramitā tubhyaṃ dhair yapāramitāṃ śṛṇu // SoKss_12,5.277 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  -  v  v  v| -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


āsīnmālādharo nāma pūrvaṃ brāhmaṇaputrakaḥ /
so 'paśyadekadā siddhakumāraṃ vyomagāminam // SoKss_12,5.278 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -| -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


tatspardhayā tṛṇamayān pakṣān ābadhya pārśvayoḥ /
utplutyoplutya gagane gatyabhyāsam aśikṣata // SoKss_12,5.279 //
% -  -  v  -| v  v  v  -| % A na-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  -  -  v| v  -  v  -  % D correct


pratyahaṃ ca tathā kurvan pariśramam apārthakam /
dadṛśe sa kumāreṇa kadācid vyomacāriṇā // SoKss_12,5.280 //
% -  v  -| v| v  -| -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% v  v  -| v| v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


dhair yamuktaḥ pariśrāmyanduṣprāpe 'rthe 'pi sodyamaḥ /
bālo 'yamanukampyo me mama hyeṣa parigrahaḥ // SoKss_12,5.281 //
% -| v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -| v| -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


iti saṃcintya tuṣṭena nītvā tena svaśaktitaḥ /
skandena dvijamukhyo 'sāvātmano 'nucaraḥ kṛtaḥ // SoKss_12,5.282 //
% v  v| -  -  v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


itthaṃ dhair yeṇa tuṣyanti devatā api te mayā /
dhair yapāramitā proktā dhyānapāramitāṃ śṛṇu // SoKss_12,5.283 //
% -  -| -| -  v| -  -  v| % A pathyā
% -  v  -| v  v| -| v  -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


āsīdvijayamālīti karṇāṭeṣu purā vaṇik /
abhūnmalayamālīti maharddhes tasya cātmajaḥ // SoKss_12,5.284 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


sa tena pitrā sahito jātu rājakulaṃ gataḥ /
rājñas tasya yuvāpaśyadindukesariṇā sutām // SoKss_12,5.285 //
% v| -  v| -  -| v  v  -| % A bha-vipulā
% -  v| -  v  v  -| v  -  % B correct
% -  -| -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


sā tasyenduyaśā nāma māravalliva mohinī /
vaṇikputrasya dṛṣṭvaiva viveśa hṛdi kanyakā // SoKss_12,5.286 //
% -| -  -  v  v  -| -  v| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tataḥ sa gṛhamāgatya vinidro niśi pāṇḍuraḥ /
divā saṃkucitastasthāvālambya kumudavratam // SoKss_12,5.287 //
% v  -| v| v  v  -  -  v| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


tām eva cānvahaṃ dhyāyannāhārādiparāṅmukhaḥ /
pṛṣṭo 'pi svajanair naiva mūkavatkiṃcidabhyadhāt // SoKss_12,5.288 //
% -| -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| -| v  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


athaikānte tathārūpaṃ tamāpto virahāturam /
suhṛnmantharako nāma rājacitrakaro 'bravīt // SoKss_12,5.289 //
% v  -  -  -| v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


sakhe kiṃ bhittisaktastvaṃ tiṣṭhasyālikhito yathā /
rūpaikasāro 'nāśvāsī na śṛṇoṣi na paśyasi // SoKss_12,5.290 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v| v  -  v| v| -  v  -  % D correct


iti nirbandhatastasmai pṛcchate sa vaṇiksutaḥ /
sakhye malayamālī svamabhiprāyaṃ śaśaṃsa tam // SoKss_12,5.291 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -| v  v  v  -  -| v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % D correct


yuktā na te vaṇikputra rājaputrīṃ prati spṛhā /
haṃso vāñchatu nāmānyasarombujasukhaśriyam // SoKss_12,5.292 //
% -  -| v| -| v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -| -  v  v| -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


harinābhīhradāmbhojabhogalakṣmyāḥ sa kaḥ punaḥ /
iti bruvansa ca yadā citrakṛnna śaśāka tam // SoKss_12,5.293 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v| -| v  -  % B correct
% v  -| v  -  v| v| v  -| % C na-vipulā
% -  v  -  v| v  -  v| -  % D correct


pratiṣeddhuṃ tadā tasmai tāmutkaṇṭhāvinodinīm /
kālātivāhāyālikhya rājaputrīṃ paṭe dadau // SoKss_12,5.294 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -| v  -| v  -  % D correct


so 'pi citrasthitāṃ prāpya paśyannanunayanspṛśan /
āsīnmalayamālī tāṃ bhūṣayaṃś ca vaṇiksutaḥ // SoKss_12,5.295 //
% -| v| -  -  v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


seyaminduyaśā rājaputrītyevaṃ sa bhāvayan /
kramāttanmayatāṃ prāpya tayā vṛttyākarotkriyāḥ // SoKss_12,5.296 //
% -  v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


śanaiś ca tām ālapantīṃ cumbanādi ca kurvatīm /
tadbhāvanābhāvitaḥ sannapaśyallikhitāmapi // SoKss_12,5.297 //
% v  -| v| -| -  v  -  -| % A ra-vipulā
% -  v  -  v| v| -  v  -  % B correct
% -  -  v  -  -  v  -| -  % C ra-vipulā, caesura after 4th syllable in compound or incorrect? pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tataḥ sa bhāvanāsiddhakāntāsaṃbhogasusthitaḥ /
tasthau citrapaṭasthaikakṛtsnasaṃsāranirvṛtaḥ // SoKss_12,5.298 //
% v  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


ekadādāya taṃ citrapaṭaṃ candrodaye 'tha saḥ /
nirgatyodyānamagamadvihartuṃ priyayā saha // SoKss_12,5.299 //
% -  v  -  -  v| -| -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v| -  % B correct
% -  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


tatraikasya tarormūle taṃ niveśya paṭaṃ ca saḥ /
viprakṛṣṭaṃ yayau puṣpāṇyavacetuṃ priyākṛte // SoKss_12,5.300 //
% -  -  -  v| v  -  -  -| % A pathyā
% -| v  -  v| v  -| v| -  % B correct
% -  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tatkālaṃ vinayajyotirnāmāmbaratalānmuniḥ /
dṛṣṭvā taṃ kṛpayā mohāduddhariṣyannavātarat // SoKss_12,5.301 //
% -  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -| -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


so 'tra citrapaṭasyaikadeśe tasya svaśaktitaḥ /
sajīvaṃ sarpamālikhya kṛṣṇaṃ tasthāvalakṣitaḥ // SoKss_12,5.302 //
% -| v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tāvan malayamālī ca puṣpāṇyuccitya tatra saḥ /
āgatya kṛṣṇasarpaṃ taṃ paṭe dṛṣṭvā vyacintayat // SoKss_12,5.303 //
% -  -| v  v  v  -  -| v| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


sarpaḥ kuto 'dhunātraiṣo vidhinā kiṃ nu nirmitaḥ /
nidhānabhūtāṃ rūpasya rakṣituṃ sundarīmimām // SoKss_12,5.304 //
% -  -| v  -| v  -  -  -| % A pathyā
% v  v  -| -| v| -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -| -  v  -  v  -  % D correct


iti saṃcintya puṣpaistāmalaṃkṛtya priyāṃ paṭe /
bhāvanopanatāṃ yāvadāliṅgyaitatsa pṛcchati // SoKss_12,5.305 //
% v  v| -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


tāvaddadarśa tasyātra munermāyāprabhāvataḥ /
etāṃ kṛṣṇāhinā tena daṣṭāṃ vigatajīvitām // SoKss_12,5.306 //
% -  -  v  -  v| -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tataḥ sa vismṛtapaṭo hāhety uktvaiva mohitaḥ /
papāta paṭasaṃsiddhavidyādhara iva kṣitau // SoKss_12,5.307 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v| v  -| v  -  % D correct


kṣaṇāc ca saṃjñāṃ saṃprāpya vilapanmaraṇonmukhaḥ /
utthāyāruhya vṛkṣāgrāttuṅgādātmānamakṣipat // SoKss_12,5.308 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


patantam eva tasmāc ca pāṇibhyāṃ sa tamagrahīt /
munīndraḥ prakaṭībhūya samāśvāsya jagāda ca // SoKss_12,5.309 //
% v  -  v| -  v| -  -| v| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


mūḍha vetsi na kiṃ yatsā rājaputrī svamandire /
sthitā citrapaṭe caiṣā nirjīvā citraputrikā // SoKss_12,5.310 //
% -  v| -  v| v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tadāliṅgasi kāṃ kā vā tava daṣṭā mahāhinā /
rāgiṇas te svasaṃkalpabhāvanābhrama eṣa kaḥ // SoKss_12,5.311 //
% v  -  -  v  v| -| -| -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  v  -| -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v| -  v| -  % D correct


etāvaddhyānadārḍhyena tattvaṃ jijñāsase na kim /
yenedṛśānāṃ duḥkhānāṃ na punaryāsi pātratām // SoKss_12,5.312 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v| v  -  -  v| -  v  -  % D correct


ity uktastena muninā jātamohaniśākṣayaḥ /
prabuddhaḥ sa vaṇikputraḥ praṇipatya jagāda tam // SoKss_12,5.313 //
% -| -  -  -  v| v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


tvatprasādena bhagavannetāṃ tīrṇo 'hamāpadam /
yathā tareyaṃ saṃsāraṃ prasādaṃ me tathā kuru // SoKss_12,5.314 //
% -  v  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -| v  -| v  -  % D correct


evaṃ so 'bhyarthito bodhisattvo malayamālinā /
munistasmai svavijñānam upadiśya tirodadhe // SoKss_12,5.315 //
% -  -| -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tato malayamālī sa vanaṃ gatvā tapobalāt /
sahetuheyopādeyatattvajño 'rhattvam āptavān // SoKss_12,5.316 //
% v  -| v  v  v  -  -| v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  v  -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


āgatya ca kṛpālustamindukesariṇaṃ nṛpam /
cakre jñānopadeśena sapauraṃ muktibhāginam // SoKss_12,5.317 //
% -  -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


ityasatyam apidhyānabalināmeti satyatām /
dhyānapāramitaiṣoktā prajñāpāramitāṃ śṛṇu // SoKss_12,5.318 //
% -  v  -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


cauraḥ prāksiṃhaladvīpe siṃhavikrama ityabhūt /
ājanmapoṣitatanuḥ parasvaiḥ sarvato hṛtaiḥ // SoKss_12,5.319 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -| -  v  -| v  -  % D correct


vṛddhībhūtaḥ sa kālena viramyaitadacintayat /
paratra ko 'bhyupāyo me kaṃ tatra śaraṇaṃ śraye // SoKss_12,5.320 //
% -  -  -  -| v| -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v| -| v  -  -| -| % C pathyā
% -| -  v| v  v  -| v  -  % D correct


yadi vrajāmi śaraṇaṃ śaṃbhuṃ śaurimathātra tam /
ko 'haṃ tayor yayor devā munayo 'nye ca sevakāḥ // SoKss_12,5.321 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% -  -| -  v  v  -  v| -  % B correct
% -| -| v  -| v  -| -  -| % C pathyā
% v  v  -| -| v| -  v  -  % D correct


tadyo likhati jantūnām ekaḥ sukṛtaduṣkṛte /
taṃ citraguptaṃ seve 'haṃ sa rakṣenmāṃ svayuktitaḥ // SoKss_12,5.322 //
% -  -| v  v  v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -| -  v  -  -| -  -| -| % C ma-vipulā
% v| -  -  -| v  -  v  -  % D correct


kāyastho hi karotyeko vyāpāraṃ brahmarudrayoḥ /
likhatyutpuṃsayati ca kṣaṇādviśvaṃ karasthitam // SoKss_12,5.323 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v  v  v| -| % C na-vipulā
% v  -  -  -| v  -  v  -  % D correct


iti saṃcintya tasyaiva bhaktimārabhate sma saḥ /
tam evānarca tatprītyai viprānnityamabhojayat // SoKss_12,5.324 //
% v  v| -  -  v| -  -  v| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% v| -  -  -  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


evamācaratas tasya cittaṃ caurasya vīkṣitum /
citragupto gṛhānāgādekadāstithirūpabhṛt // SoKss_12,5.325 //
% -  v  -  v  v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


so 'tha caurastamabhyarcya bhojitaṃ dattadakṣiṇam /
uvāca citraguptas te prīto 'stvity ucyatāmiti // SoKss_12,5.326 //
% -| v| -  -  v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


tataḥ sa citraguptastamavocadbrāhmaṇākṛtiḥ /
muktvā hariharādīṃste citraguptena kiṃ vada // SoKss_12,5.327 //
% v  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


tac chrutvā so 'py avādīttaṃ taskaraḥ siṃhavikramaḥ /
kiṃ tavānena nārtho me tadanyair daivatair iti // SoKss_12,5.328 //
% -| -  -| -||v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -| v  -  -  v| -  -| -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


atha sa dvijarūpī taṃ citragupto 'bravītpunaḥ /
tarhi me yadi bhāryāṃ svāṃ dadāsyevaṃ vadāmi tat // SoKss_12,5.329 //
% v  v| -| v  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v| -| v  v| -  -| -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


śrutvaivaitat sa hṛṣṭas tam avādīt siṃhavikramaḥ /
abhīṣṭadaivataprītyai bhāryā dattaiva te mayā // SoKss_12,5.330 //
% -  -  -  -| v| -  -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


citragupto 'tha tac chrutvā pradarśyātmānam abravīt /
saiṣa tuṣṭo 'smi tatkiṃ te karavai kathyatāmiti // SoKss_12,5.331 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  v| -  -| v| -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tato hṛṣṭo 'bhyadhāttaṃ sa viśeṣātsiṃhavikramaḥ /
bhagavanna yathā mṛtyurbhavenmama tathā kuru // SoKss_12,5.332 //
% v  -| -  -| v  -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v| v  -| v  -  % D correct


tato 'bravīc citragupto mṛtyuḥ śakyo na rakṣitum /
tathāpi tāvad yuktiṃ te kariṣye tāṃ ca me śṛṇu // SoKss_12,5.333 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v| -  -| -  -| -| % C ma-vipulā
% v  -  -| -| v| -| v  -  % D correct


tataḥ prabhṛti nirdagdhaḥ kālaḥ śvetanimittataḥ /
kupiteneśvareṇeha punaḥ kāryāc ca nirmitaḥ // SoKss_12,5.334 //
% v  -| v  v  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


tataḥ prabhṛti yatraiva śveto vasati tatra saḥ /
na jantūn bādhate 'pyānapyājñayā yantritaḥ prabhoḥ // SoKss_12,5.335 //
% v  -| v  v  v| -  -  -| % A pathyā
% -  -| v  v  v| -  v| -  % B correct
% v| -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


sa cādhunā śvetamuniḥ pāre pūrvāmbudheḥ sthitaḥ /
taraṅgiṇīṃ nāma nadīṃ samuttīrya tapovane // SoKss_12,5.336 //
% v| -  v  -| -  v  v  -| % A bha-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -| -  v| v  -| % C bha-vipulā
% v  -  -  v| v  -  v  -  % D correct


tatra mṛtyoranākramye nītvā tvāṃ sthāpayāmy aham /
taraṅgiṇyā idaṃ pāramāgantavyaṃ ca na tvayā // SoKss_12,5.337 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -| v| -| v  -  % D correct


āgataṃ vā pramādāttvāṃ mṛtyur bādhiṣyate yadi /
tadupāyaṃ kariṣyāmi paralokāgatasya te // SoKss_12,5.338 //
% -  v  -| -| v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  v  -  -  v  -  v| -  % D correct


ity uktvā citraguptastaṃ prahṛṣṭaḥ siṃhavikramam /
nītvā śvetāśrame tasminnidhāyādarśanaṃ yayau // SoKss_12,5.339 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


tataḥ kālena tatrasthaṃ netuṃ taṃ siṃhavikramam /
kālastasyāstaraṅgiṇyā idaṃ pāram upāyayau // SoKss_12,5.340 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tatra sthito dadarśānyam upāyaṃ na yadā tadā /
sa tasmai prāhiṇoddivyāṃ striyaṃ nirmāya māyayā // SoKss_12,5.341 //
% -  -| v  -| v  -  -  v| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


sā gatvopetya taṃ yuktyā vaśīcakre vilāsinī /
mohayitvā svalāvaṇyasaṃpadā siṃhavikramam // SoKss_12,5.342 //
% -| -  -  -  v| -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


gateṣv ahaḥ su sā bandhudidṛkṣāvyapadeśataḥ /
sataraṅgāṃ tarītuṃ tāṃ praviveśa taraṅgiṇīm // SoKss_12,5.343 //
% v  -| v  -| v| -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


vīkṣamāṇe 'nvagāyāte tīrasthe siṃhavikrame /
madhyenadi ca sā cakre pariskhalitamātmanaḥ // SoKss_12,5.344 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  v| v| -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


oghena hriyamāṇeva tāraṃ cakranda tatra sā /
vīkṣase mriyamāṇāṃ māmāryaputra na rakṣasi // SoKss_12,5.345 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% -  v  -| v  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  v| v| -  v  -  % D correct


sṛgālavikramaḥ kiṃ tvaṃ na punaḥ siṃhavikramaḥ /
tac chrutvaivāvatīrṇo 'bhūtsa nadyāṃ siṃhavikramaḥ // SoKss_12,5.346 //
% v  -  v  -  v  -| -| -| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% -| -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% v| -  -| -  v  -  v  -  % D correct


sāpi strī vārivegena nīyamāneva tatra tam /
trātuṃ tamanugacchantaṃ tatpāramanayatkṣaṇāt // SoKss_12,5.347 //
% -  -| -| -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tatra prāptaṃ galakṣiptapāśaḥ kālastam abravīt /
apāyo mastakastho hi viṣayagrastacetasām // SoKss_12,5.348 //
% -  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tato yamasabhāṃ nītaṃ kālenaitaṃ pramādinam /
citragupto 'bravīddṛṣṭvā prākprasanno janāntikam // SoKss_12,5.349 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


pūrvaṃ kiṃ narakaṃ bhuṅkṣe kiṃ vā svargamitīha cet /
pṛcchyase prārthayethāstatsvargavāsaṃ tvamagrataḥ // SoKss_12,5.350 //
% -  -| -| v  v  -| -  -| % A pathyā
% -| -| -  v  v  -  v| -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


svarge vasaṃś ca kurvīthāḥ puṇyaṃ taddārḍhyasiddhaye /
tataḥ kuryāstapas tatra kṛtsnapāpāpanuttaye // SoKss_12,5.351 //
% -  -| v  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ity uktaścitraguptena sa svair aṃ siṃhavikramaḥ /
vilakṣo 'dhomukho bhītaḥ pratipede tatheti tat // SoKss_12,5.352 //
% -| -  -  -  v  -  -  v| % A pathyā
% -| -| -| -  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


kṣaṇāc ca dharmarājo 'tra citraguptam abhāṣata /
kaccitko 'py asya puṇyāṃśaścaurasyāstyatra kiṃ na vā // SoKss_12,5.353 //
% v  -| v| -  v  -  -| v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  -||-  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -| v| -  % D correct


citraguptastato 'vādīdastyasāvatithipriyaḥ /
prādāddārānapi sveṣṭadevatāprītaye 'rthine // SoKss_12,5.354 //
% -  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tato 'sya divasaṃ divyamasti svargagatiḥ prabho /
śrutvaitaddharmarājastamapaśyatsiṃhavikramam // SoKss_12,5.355 //
% v  -| v| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


re śubhāśubhayoḥ pūrvaṃ bhuṅkṣe kiṃ kathyatām iti /
tataḥ prārthitavān pūrvaṃ sa śubhaṃ siṃhavikramaḥ // SoKss_12,5.356 //
% -| v  -  v  v  -| -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% v| v  -| -  v  -  v  -  % D correct


tenājñayā dharmarājasyāgataṃ sa vimānakam /
āruhya tridivaṃ prāyāccitraguptavacaḥ smaran // SoKss_12,5.357 //
% -  -  v  -| -  v  -  -  % A ra-vipulā, pādas compounded?
% -  v  -| v| v  -  v  -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


tatra vyomasaritsnānajapavrataparāyaṇaḥ /
dvitīyaṃ divasaṃ prāpa sa svarge bhoganiḥspṛhaḥ // SoKss_12,5.358 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


evaṃ krameṇa cāsādya svargaṃ tīvratapobalāt /
ārādhya śaṃkaraṃ prāpa jñānaṃ nirdagdhakilbiṣaḥ // SoKss_12,5.359 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tato 'sya nārakā dūtā na śekurmukhamīkṣitum /
citragupto mamārjāghaṃ bhūrje tūṣṇīmabhūdyamaḥ // SoKss_12,5.360 //
% v  -| v| -  v  -| -  -| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


itthaṃ cauro 'pi satprajñābalātsiddhimavāpa saḥ /
siṃhavikrama ityeṣā prajñāpāramitoditā // SoKss_12,5.361 //
% -  -| -  -| v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v| -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


evaṃ cāruhya nautulyāṃ tarantyeva bhavāmbudhim /
vatsa buddhoktadānādiṣaṭkapāramitāṃ budhāḥ // SoKss_12,5.362 //
% -  -| -  -  v| -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


iti tasminvane somaśūraṃ tasyānuśāsataḥ /
bodhisattvapadasthasya vinītamatibhūpateḥ // SoKss_12,5.363 //
% v  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


bhāskarastā niśamyaiva praśāmyandharmadeśanāḥ /
saṃdhyārāgāttakāṣāyo viveśāstādrikaṃdaram // SoKss_12,5.364 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tataḥ saṃdhyām upasthāya yathāvattatra tāṃ niśām /
sa vinītamatī rājā somaśūraś ca ninyatuḥ // SoKss_12,5.365 //
% v  -| -  -| v  -  -  v| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v| v  -  v  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


anyedyuś ca kramāttasmai somaśūrāya śāsanam /
sa vinītamatirbauddhaṃ sarahasyam upādiśat // SoKss_12,5.366 //
% -  -  -| -| v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v| v  -  v  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tataḥ sa somaśūrastam upāsīno guruṃ vane /
tasthau samādhiniṣṭho 'tra vṛkṣamūle kṛtoṭajaḥ // SoKss_12,5.367 //
% v  -| v| -  v  -  -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kramāc ca tau samaṃ tatra guruśiṣyāvubhāvapi /
labdhayogamahāsiddhī parāṃ bodhimavāpatuḥ // SoKss_12,5.368 //
% v  -| v| -| v  -| -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


atrāntare sa kanakakalaśo matsarānnṛpaḥ /
tenendukalaśenaitya tatkhaḍgāśvaprabhāvataḥ // SoKss_12,5.369 //
% -  -  v  -| v| v  v  v  % A na-vipulā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


bhrātrā nirvāsitastasmādapyahicchattrarājyataḥ /
yadvinītamatistasmai tadutkhātāya dattavān // SoKss_12,5.370 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


sa rājyavicyuto bhrāmyandvitrasvasacivānvitaḥ /
tadvinītamateḥ prāpa daivādāśramakāsnanam // SoKss_12,5.371 //
% v| -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tatra yāvat sa durvārakṣuttṛṣṇārto 'bhivāñchati /
phalamūlāmbu tāvattanmāyafyendreṇa kānanam // SoKss_12,5.372 //
% -  v| -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


dagdhvā mārūkṛtaṃ prāgvattaṃ vañcayitumicchatā /
vinītamatimetādṛgadhvagātithyalobhataḥ // SoKss_12,5.373 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -| -  v  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


so 'py akasmānmarūbhūtamātmāśramamavekṣya tam /
vinītamatirudbhrānto babhrāmetas tataḥ kṣaṇam // SoKss_12,5.374 //
% -||v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v| -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


dadarśa taṃ ca kanakakalaśaṃ bhrāntamāgatam /
kṣudhā kaṇṭhagataprāṇamatithiṃ sānugaṃ tataḥ // SoKss_12,5.375 //
% v  -  v| -| v| v  v  v  % A na-vipulā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


upetya tādṛśaṃ taṃ ca vṛttāntaṃ paripṛcchya ca /
ātitheyaḥ kṛtapraśno bodhisattvo jagāda saḥ // SoKss_12,5.376 //
% v  -  v| -  v  -| -| v| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


araṇye 'sminnirātithye marubhūmitvamāgate /
jīvitopāyam apy etaṃ kṣudhitāsnāṃ vadāmi vaḥ // SoKss_12,5.377 //
% v  -  -| -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v| -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


ito 'rdhakrośamātre 'tra patitvā khātake mṛtaḥ /
mṛgas tiṣṭhati tanmāṃsaiḥ prāṇān rakṣata gacchata // SoKss_12,5.378 //
% v  -| -  -  v  -  -| v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -| -  v  v| -  -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


tathetyārte 'tithau tatra sānuge gantumudyate /
sa vinītamatirbodhisattvaḥ pūrvaṃ tato yayau // SoKss_12,5.379 //
% v  -  -  -| v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v| v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


prāpya tatkhātakaṃ kṛtvā mṛgarūpaṃ ca yogataḥ /
nikṣipya tatra cātmānaṃ so 'rthihetorjahāvasūn // SoKss_12,5.380 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


tataḥ śanaiste kanakakalaśādyāḥ sam āyayuḥ /
khātaṃ taddadṛśuścātra taṃ vipannasthitaṃ mṛgam // SoKss_12,5.381 //
% v  -| v  -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  v  -  -| v| -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -| v  -  -  v  -| v  -  % D correct


uddhṛtya tamathotpādya jvalanaṃ tṛṇakaṇṭakaiḥ /
bhṛṣṭvā ca tasya māṃsāni te niḥśeṣāṇyabhakṣayan // SoKss_12,5.382 //
% -  -  v| v  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| v| -  v| -  -  v| % C pathyā
% -| -  -  -  v  -  v  -  % D correct


tāvac ca tasya bhārye dve bodhisattvasya vihvale /
paśyantyāvāśramadhvaṃsamapaśyantau ca taṃ patim // SoKss_12,5.383 //
% -  -| v| -  v| -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v| -| v  -  % D correct


gatvā nāgasutārājasute tasmai tadūcatuḥ /
somaśūrāya nibiḍāccalitāya samādhitaḥ // SoKss_12,5.384 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


so 'pi tatpraṇidhānena vijñāya guruceṣṭitam /
śaśaṃsa gurupatnībhyāsṃ tābhyāṃ duḥkhapradāyyapi // SoKss_12,5.385 //
% -| v| -  v  v  -  -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tābhyām eva samaṃ cāśu tatkhātanikaṭaṃ yayau /
yatrātithibhyas tenātmā datto 'sya guruṇā tathā // SoKss_12,5.386 //
% -  -| -  v| v  -| -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| v| v  v  -| v  -  % D correct


tatra te nāgatanayārājaputryau mṛgākṛtim /
śṛṅgāsthimātraśeṣaṃ taṃ patiṃ dṛṣṭvānvaśocatām // SoKss_12,5.387 //
% -  v| -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tacchṛṅgāsthīni cādāya svāśramāddārusaṃcayam /
ānīyāgnipraveśaṃ te kurutaḥ sma pativrate // SoKss_12,5.388 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


tatas tatra sthitaḥ so 'pi jñātavṛttāntaduḥkhitaḥ /
agnipraveśaṃ kanakakalaśaḥ sānugo vyadhāst // SoKss_12,5.389 //
% v  -| -  -| v  -| -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


evaṃgate somaśūro guruduḥkhāsaho 'tra saḥ /
darbhasaṃstaramadhyāsta prāṇotkrāntividhitsayā // SoKss_12,5.390 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% v  v  -  -  v  -| v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tatkṣaṇaṃ ca tamāgatya sākṣādindro 'bhyabhāṣata /
maivaṃ kṛthā mayā hyeṣa gurustava parīkṣataḥ // SoKss_12,5.391 //
% -  v  -| v| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -| v  -| -  v| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


asthibhasmāvaśeṣo 'pi jīvannutthāpito hy asau /
siktvaivāmṛtavarṣeṇa sabhāryaḥ sātithirmayā // SoKss_12,5.392 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  -  -  v  -||v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


itīndravacanaṃ śrutva taṃ praṇamyotthito mudā /
gatvā sa vīkṣate somaśūro yāvat sa tadguruḥ // SoKss_12,5.393 //
% v  -  v  v  v  -| -  v| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -  -| v| -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


bodhisattvaḥ punarjīvanvinītamatirutthitaḥ /
bhāryābhyāṃ taiś ca kanakakalaśapramukhaiḥ saha // SoKss_12,5.394 //
% -  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  -| -| v| v  v  v  % C na-vipulā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


tataḥ sa taṃ sapatnīkaṃ paralokāgataṃ gurum /
mūrdhnāvandata vākpuṣpair ārcayaccakṣuṣā papau // SoKss_12,5.395 //
% v  -| v| -| v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  -  v  v| -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


bhaktiprahveṣu kanakakalaśādiṣu teṣu ca /
brahmaviṣṇumukhā devāḥ sarve tatrāyayus tataḥ // SoKss_12,5.396 //
% -  -  -  -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  v  -  v  v| -  v| -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sattvāttuṣṭāś ca te tasmai vinītamataye varān /
divyānubhāvān pārārthyavṛtān dattvā tirodadhuḥ // SoKss_12,5.397 //
% -  -  -  -| v| -| -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


so 'pi tair uktavṛttāntair vinītamatiranvitaḥ /
somaśūrādibhiḥ prāyāddivyamanyattapovanam // SoKss_12,5.398 //
% -| v| -| -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


evaṃ milantīha punarbhasmībhāvaṃ gatā api /
kiṃ punastāta jīvantaḥ svacchandagatayo narāḥ // SoKss_12,5.399 //
% -  -| v  -  -  v| v  -  % A bha-vipulā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% -| v  -  -  v| -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tadalaṃ dehamutsṛjya vatsa vīro hy asi vraja /
bhāvī mṛgāṅkadattena tavāvaśyaṃ samāgamaḥ // SoKss_12,5.400 //
% v  v  -| -  v  -  -  v| % A pathyā
% -  v| -  -||v  -| v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ity etāṃ vṛddhatāpasyā mukhāc chrutvā kathām aham /
jātāsthaḥ khaḍgahastas tāṃ natvā prasthitavāṃs tataḥ // SoKss_12,5.401 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


kramātprāpto 'ṭavīmetāmebhir labdho 'smi daivataḥ /
upahāraṃ vicinvadbhiḥ śabaraiścaṇḍikākṛte // SoKss_12,5.402 //
% v  -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


vaṣṭabhya caitair ānītaḥ prayuddhe 'haṃ vraṇārditaḥ /
śabarādhipaterasya pārśvaṃ māyābaṭoriha // SoKss_12,5.403 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


atra labdho mayā dvitramantriyukto bhavān prabho /
tvatprasādāc ca jātā me nirvṛtiḥ svagṛhe yathā // SoKss_12,5.404 //
% -  v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  -| v| -  -| -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


iti tena guṇākareṇa sakhyā
nijavṛttāntamudīritaṃ niśamya /
śabareśagṛhasthitaḥ sa bheje
paritoṣaṃ paramaṃ mṛgāṅkadattaḥ // SoKss_12,5.405 //
% v  v| -  v| v  -  v  -  v| -  -  %
% v  v  -  -  v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v  -| v| -  -  %
% v  v  -  -| v  v  -| v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


samavekṣya ca tasya saṃgare tāṃ
vraṇitasyocitapathyadehacaryām /
ahani valati so 'parair vayasyaiḥ
samam utthāya nijāhnikaṃ cakāra // SoKss_12,5.406 //
% v  v  -  v| v| -  v| -  v  -| -  %
% v  v  -  -  v  v  -  v  -  v  -  -  % Aupacchandasaka (16+18 morae)
% v  v  v| v  v  v| -| v  -| v  -  -  %
% v  v| -  -  v| v  -  v  -| v  -  -  % Aupacchandasaka (16+18 morae)


āsīc ca tatrātha guṇākaraṃ tam ullāghayan saṃprati tāny ahāni /
śeṣān sakhīn prāptum asau śaśāṅkavatyāptaye cojjayinīṃ yiyāsuḥ // SoKss_12,5.407 //
% -  -| v| -  -  v| v  -  v  -| v  % Indravajrā (11)
% -  -  v  -| -  v  v| -| v  -  -  % Indravajrā (11)
% -  -| v  -| -  v| v  -| v  -  v  % Indravajrā (11)
% -  -  v  -| -  v  v  -| v  -  -  % Indravajrā (11)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

atha rūḍhavraṇe svasthe jāte tasmin guṇākare /
śubhe 'hani tam āpṛcchya suhṛdaṃ śabarādhipam // SoKss_12,6.1 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  v| v| -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


sudūramanvagāyātaṃ kāryāya kṛtasaṃvidam /
sakhyā durgapiśācena mātaṅgapatinā yutam // SoKss_12,6.2 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


māyābaṭuṃ sānucaraṃ sa śaśāṅkavatīkṛte /
mṛgāṅkadattas tatpallyāḥ prāyādujjayinīṃ prati // SoKss_12,6.3 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% v| v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v  -| v  -  % D correct


gacchaṃś ca sa śrutadhinā tadā vimalabuddhinā /
guṇākareṇa ca samaṃ sahabhīmaparākramaḥ // SoKss_12,6.4 //
% -  -| v| -| v  v  v  -| % A na-vipulā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v| v| v  -| % C na-vipulā
% v  v  -  v  v  -  v  -  % D correct


cinvannanyānsakhīṃstasyāṃ vindhyāṭavyāmathaikadā /
sāmātyaḥ pathi suṣvāpa rātrau kvāpi tarostale // SoKss_12,6.5 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


akasmāc ca prabuddhaḥ sanyāvadutthāya vīkṣate /
tāvattatra dadarśaikaṃ suptasthaṃ mānuṣaṃ param // SoKss_12,6.6 //
% v  -  -| -| v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


vivṛṇoti mukhaṃ yāvat tasya tāvat svamantriṇam /
pratyabhijñātavān prāptaṃ vicitrakathasaṃjñakam // SoKss_12,6.7 //
% v  v  -  v| v  -| -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


so 'pi prabuddho dṛṣṭvaiva taṃ vicitrakathaḥ prabhum /
mṛgāṅkadattaṃ sānandaṃ sādhurjagrāha pādayoḥ // SoKss_12,6.8 //
% -| -| v  -  -| -  -  v| % A ma-vipulā
% -| v  -  v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v| -  v  -  % D correct


tenāpyāliṅgito 'kāṇḍadarśanotphullacakṣuṣā /
tanmantribhiś ca taiḥ sarvaiḥ prabuddhair abhyanandyata // SoKss_12,6.9 //
% -  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v| -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


athoktasvasvavṛttāntaiḥ pṛṣṭastair akhilaiḥ kramāt /
sa vicitrakatho vaktuṃ svavṛttāntaṃ pracakrame // SoKss_12,6.10 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v| v  -  v  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tadā pārāvatākhyasya śāpād yuṣmāsv itas tataḥ /
vibhraṣṭeṣv aham ekāki mohāt tatrābhramaṃ ciram // SoKss_12,6.11 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


dūrabhrānto 'paredyuś ca naṣṭasaṃjño 'hamāptavān /
akasmādaṭavīprānte klānto divyaṃ mahatpuram // SoKss_12,6.12 //
% -  -  -  -| v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tatra divyaḥ pumāneko divyanārīdvayānvitaḥ /
māmāśvāsitavāndṛṣṭvā snapitaṃ śītalair jalaiḥ // SoKss_12,6.13 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


praveśya cāntaḥ prādānme yatnāddivyaṃ sa bhojanam /
tato 'bhuṅkta svayaṃ nāryāvabhuñjātāṃ tato 'pi te // SoKss_12,6.14 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -  -| v| -  v  -  % B correct
% v  -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v| -  % D correct


bhukttottaraṃ ca tam ahaṃ viśrānto 'tra vyajijñapam /
ko bhavān kiṃ ca mām evaṃ mumūrṣuṃ trātavān asi // SoKss_12,6.15 //
% -  -  v  -| v| v| v  -| % A na-vipulā
% -  -  -| -| v  -  v  -  % B correct
% -| v  -| -| v| -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


mayā hy avaśyaṃ tyaktavyaṃ śarīraṃ svaprabhuṃ vinā /
ity uktvā varṇitas tasmai svavṛttānto 'khilo mayā // SoKss_12,6.16 //
% v  -||v  -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -| v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tataś ca sa mahātmā māṃ prītimānevam abravīt /
yakṣo 'hamete madbhārye tvaṃ ca prāpto 'dya me 'tithiḥ // SoKss_12,6.17 //
% v  -| v| v| v  -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -| -| -  -| v| -| v  -  % D correct


yathāśaktyatitheḥ pūjā dharmo hi gṛhamedhinām /
mayārcito 'syataḥ kiṃ ca prāṇān kasmān mumukṣasi // SoKss_12,6.18 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  -  v  -| v  -| -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


viyogo nāgaśāpena kaṃcitkālamayaṃ hi vaḥ /
avaśyaṃ kṣīṇaśāpānāṃ yuṣmākaṃ syātsamāgamaḥ // SoKss_12,6.19 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


nirduḥkho nāma kaścātra saṃsāre bhadra jāyate /
yakṣeṇāpi mayā duḥkhaṃ yaddṛṣṭaṃ vacmi tacchṛṇu // SoKss_12,6.20 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


astyasyā vasudhāvadhvā maulimaṇḍanamālikā /
trigartā nāma nagarī sumanoguṇagumphitā // SoKss_12,6.21 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% v  v  -  v  v  -  v  -  % D correct


tasyāṃ dvijayuvā ko'pi pavitradhara ityabhūt /
dhanair daridraḥ svajanair adaridraḥ kulādibhiḥ // SoKss_12,6.22 //
% -  -| v  v  v  -| -  v| % A pathyā
% v  -  v  v  v| -  v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


sa vasañ śrīmatāṃ madhye dvijo mānī vyacintayat /
eṣām arthavatāṃ madhye vṛtthastho 'pi na bhāmy aham // SoKss_12,6.23 //
% v| v  -| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -| v| v| -| v  -  % D correct


ekaḥ satkāvyaśabdānām iva śabdo nirarthakaḥ /
manasvī ca na śaknomi sevāṃ nāpi pratigraham // SoKss_12,6.24 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -  -| v| v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tadgatvā kva cidekānte yakṣiṇīṃ sādhayāmy aham /
asti mantropadeśo hi tatra me guruvakrataḥ // SoKss_12,6.25 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  v| -  -  v  -  -| v| % C pathyā
% -  v| -| v  v  -  v  -  % D correct


iti saṃkalpya vidhivadgatvāraṇyāya yakṣiṇīm /
bhāryātve sādhayām āsa sa pavitradharo dvijaḥ // SoKss_12,6.26 //
% v  v| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v| v  -  v  v  -| v  -  % D correct


siddhayā ca tayā yuktaḥ saudāminyabhidhānayā /
tasthau ghorahimottīrṇo viṭapīva madhuśriyā // SoKss_12,6.27 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


ekadā taṃ sutotpattiṃ vinā duḥkhitacetasam /
dṛṣṭvā sā yakṣiṇī bhāryā pavitradharam abravīt // SoKss_12,6.28 //
% -  v  -| -| v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


māryaputra kṛthāścintāṃ sūnurūtpadyate hi nau /
imaṃ ca śṛṇu vṛttāntamatrāhaṃ kathayāmi te // SoKss_12,6.29 //
% -  v  -  v| v  -  -  -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% v  -| v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v| -  % D correct


asti dakṣiṇadikprānte prāvṛṣo janmabhūriva /
pihitārkā ghanaśyāmā tamālavanavīthikā // SoKss_12,6.30 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tasyāṃ pṛthūdaro nāma yakṣo vasati viśrutaḥ /
tasyāhamiyamekaiva nāmnā saudāminī sutā // SoKss_12,6.31 //
% -  -| v  -  v  -| -  v| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sā snehāttena pitrāhaṃ nīyamānā kulādriṣu /
teṣu teṣu sadākrīḍaṃ divyopavanabhūmiṣu // SoKss_12,6.32 //
% -| -  -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v| -  v| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ekadā ca samaṃ sakhyā krīḍantī kapiśabhruvā /
adrākṣamaṭṭahāsākhyaṃ kailāse yakṣaputrakam // SoKss_12,6.33 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


so 'pi māṃ sakhimadhyastho dṛṣṭavānatha tatkṣaṇam /
jātāvāvāṃ kilānyonyarūpākṛṣṭavilocanau // SoKss_12,6.34 //
% -| v| -| v  v  -  -  -| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% -  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


taddṛṣṭvā tulyasaṃyogamavetyāhūya cātra tam /
sadyo 'ṣṭahāsaṃ tātena vivāho nau viniścitaḥ // SoKss_12,6.35 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v| -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  -  -| -| v  -  v  -  % D correct


sthāpite lagnadivase tāte māmanayadgṛham /
aṭṭahāso 'pi muditaḥ samitraḥ svagṛhānagāt // SoKss_12,6.36 //
% -  v  -| -  v  v  v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -| v| v  v  -| % C na-vipulā
% v  -  -| v  v  -  v  -  % D correct


anyedyuś ca viṣaṇṇeva kapiśabhrūḥ sakhī mama /
āgātsamīpaṃ pṛṣṭā ca kṛcchrādevam abhāṣata // SoKss_12,6.37 //
% -  -  -| v| v  -  -  v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% -  -  -  v| v  -  v  -  % D correct


anākhyeyamapīdaṃ te kathayāmyapriyaṃ sakhi /
adyāyāntyā mayā dṛṣṭaḥ so 'ṭṭahāso varastava // SoKss_12,6.38 //
% v  -  -  v  v  -  -| -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


citrasthalākhye himavatsānūdyāne tvadutsukaḥ /
vinodayadbhiḥ sakhibhiḥ krīḍayā yakṣarāṭ kṛtaḥ // SoKss_12,6.39 //
% -  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| -  v  -| v  -  % D correct


bhrātā dīptaśikhas tasya tatputr onaḍakūbaraḥ /
kalpitastaiḥ svayaṃ te ca tasya sācivyamāśrayan // SoKss_12,6.40 //
% -  -| -  v  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -| v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


evaṃ kṛtavinodaṃ taṃ vayasyais tvatpriyaṃ tadā /
vyomnā yadṛcchayās gacchann apaśyan naḍakūbaraḥ // SoKss_12,6.41 //
% -  -| v  v  v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


sa tamāhūya saṃkruddho dhanādhipasuto 'śapat /
bhṛtyo bhūtvā prabhorlīlāmabhivāñchasi yattataḥ // SoKss_12,6.42 //
% v| v  -  -  v| -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v| -  v  -  % D correct


durmate bhava martyastvamūrdhvamicchannadho vraja /
ity uktastena vignastaṃ so 'ṭṭahāso vyajijñapat // SoKss_12,6.43 //
% -  v  -| v  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -| -  -  -  v| -  -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


autsukyaṃ nudatā deva mūrkheṇedaṃ mayā kṛtam /
nādhikārābhimānena tatkṣamāṃ kuru me prabho // SoKss_12,6.44 //
% -  -  -| v  v  -| -  v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v  -| v  v| -| v  -  % D correct


ityārtaṃ tadvacaḥ śrutvā praṇidhānāttathaiva tat /
buddhvā śāpāntahetostaṃ so 'bravīnnaḍakūbaraḥ // SoKss_12,6.45 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


yasyāṃ tvamutsukastasyāṃ yakṣiṇyāṃ mānuṣo bhavan /
janayitvānujaṃ dīptaśikhamevaitamātmajam // SoKss_12,6.46 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


śāpādvimuktaḥ svapadaṃ tayā patnyā sahāpsyasi /
bhrātā tu te suto bhūtvā kṛtvā rājyamasau bhuvi // SoKss_12,6.47 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  -| v| -| v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


śāponmokṣyata ity ukte tena vitteśasūnunā /
so 'ṭṭahāsastirobhūtaḥ kvāpi śāpaprabhāvataḥ // SoKss_12,6.48 //
% -  -  -  v  v| -| -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -| v  -  -  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


taddṛṣṭvāhamihāyātā pārśvaṃ te sakhi duḥkhitā /
ity uktāhaṃ tayā sakhyā duḥkhātkām apy agāṃ daśām // SoKss_12,6.49 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% -| -  -  -| v  -| -  -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


ātmānamanuśocyātha gatvā pitrornivedya tat /
anaiṣaṃ tamahaṃ kālaṃ punaḥ saṃgamavāñchayā // SoKss_12,6.50 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


so 'ṭṭahāsastvamutpannaḥ sā cāhaṃ militāvubhau /
adyehāvāṃ tad evaṃ nau janitaivācirātsutaḥ // SoKss_12,6.51 //
% -| v  -  -  v  -  -  -| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% -  -  -  -| v| -  -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


evaṃ tayokte jñāninyā saudāminyā praharṣavān /
abhūdutpannaputrāsthaḥ sa pavitradharo dvijaḥ // SoKss_12,6.52 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v| v  -  v  v  -| v  -  % D correct


kālena tasya yakṣiṇyāṃ tasyāṃ sūnurajāyata /
gṛhaṃ cittaṃ ca jātena tayor yena prakāśitam // SoKss_12,6.53 //
% -  -  v| -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| -  -| v| -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


dṛṣṭvā ca tasya putrasya sa pavitradharo mukham /
saṃpede so 'ṭṭahāso 'tra yakṣo divyākṛtiḥ kṣaṇāt // SoKss_12,6.54 //
% -  -| v| -  v| -  -  v| % A pathyā
% v| v  -  v  v  -| v  -  % B correct
% -  -  -| -| v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


uvāca yakṣiṇīṃ caitā priye śāpo gataḥ sa nau /
jātaḥ saiṣo 'ṭṭahāso 'hamehi yāvo nijāṃ gatim // SoKss_12,6.55 //
% v  -  v| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -| v| -  % B correct
% -  -| -  -| v  -  -| v  % C pathyā, pādas compounded?
% -  v| -  -| v  -| v  -  % D correct


ity uktavantaṃ taṃ bhāryā sāvādīcchiśureva te /
bhrātā śāpātsutībhūtā kathaṃ syāditi cintyatām // SoKss_12,6.56 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% -  -  -  v  v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -| -  v  v| -  v  -  % D correct


tac chrutvā dhyānato 'vekṣya so 'ṭṭahāso jagāda tām /
devadarśana ityasti brāhmaṇo 'syāṃ puri priye // SoKss_12,6.57 //
% -| -  -| -  v  -| -  v| % A pathyā
% -| v  -  -| v  -  v| -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


pañcāgnes tasya cānyau dvāvadhikaṃ jvalataḥ kṣudhā /
jaṭharāgnī sabhāryasya daridrasya prajādhanaiḥ // SoKss_12,6.58 //
% -  -  -| -  v| -  -| -  % A pathyā, pādas compounded?
% v  v  -| v  v  -| v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


dhanaputrārthinaṃ taṃ ca tapasi sthitamekadā /
ārādhayantaṃ bhagavānagniḥ svapne samādiśat // SoKss_12,6.59 //
% v  v  -  -  v  -| -| v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


auraso nāsti putras te kṛtrimastu bhaviṣyati /
tadvaśādeva ca brahmandāridryaṃ te nivartsyati // SoKss_12,6.60 //
% -  v  -| -  v| -  -| -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  v  -  -  v| -| -  -  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


ityagnyādeśato viprastatpratīkṣo 'dya saṃsthitaḥ /
tasmai śiśurayaṃ deyo bhavitavyamidaṃ hi tat // SoKss_12,6.61 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  v  -  v  v  -| v| -  % D correct


ity uktvā tāṃ priyāṃ svarṇapūrṇakumbhopari sthitam /
kṛtvā ca taṃ galābaddhadivyaratnasrajaṃ śiśum // SoKss_12,6.62 //
% -| -  -| -| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -| v| -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


kṣiptvā tasya gṛhe rātrau prasuptasya dvijanmanaḥ /
sabhāryaya sabhāryaḥ svāṃ so 'ṭṭahāso yayau gatim // SoKss_12,6.63 //
% -  -| -  v| v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  v| v  -  -| -| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


so 'pi prabudhya vipro 'tra visphuradratnatārakam /
apaśyadbālacandraṃ taṃ sabhāryo devadarśanaḥ // SoKss_12,6.64 //
% -| -| v  -  v| -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


kimetaditi vismitya hemakumbhaṃ vilokya tam /
sa svapnādeśamāgneyaṃ sasmāra ca nananda caf // SoKss_12,6.65 //
% v  -  v  v  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -| -  -  -  v  -  -  -| % C pathyā
% -  -  v| v| v  -  v| -  % D correct


jagrāha bālakaṃ taṃ ca putraṃ vidhisamarpitam /
dhanaṃ ca tatprabhāte ca vidadhe sa mahotsavam // SoKss_12,6.66 //
% -  -  v| -  v  -| -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| v| -  v  -  -| v| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


ekādaśe ca divase taya putrasya tatra saḥ /
bālasya svocitaṃ nāma śrīdarśana iti vyadhāt // SoKss_12,6.67 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% v  v| -  -  v| -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


tato mahādhano bhūtvā tasthau kratvādikāḥ kriyāḥ /
kurvan bhogāṃś ca bhuñjānaḥ sa vipro devadarśanaḥ // SoKss_12,6.68 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


so 'pi śrīdarśanas tatra vṛddhiṃ prāptaḥ pitur gṛhe /
prakarṣaṃ vedavidyāsu prāpāstreṣu ca vīryavān // SoKss_12,6.69 //
% -| -| -  -  v  -| -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


kālena yauvanasthasya sa pitā devadarśanaḥ /
tīrthayātrāgatas tasya prayāge praśamaṃ yayau // SoKss_12,6.70 //
% -  -  v| -  v  -  -  v| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tadbuddhvā tasya māstāpi praviṣṭāgniṃ tataś ca saḥ /
vyadhācchrīdarśanaḥ śocaṃstayoḥ śāstroditāḥ kriyāḥ // SoKss_12,6.71 //
% -  -  -| -  v| -  -  -| % A pathyā
% v  -  -  -| v  -| v| -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


śanaiś ca sa tanūbhūtaśoko 'kṛtaparigrahaḥ /
dyūtakrīḍāprasakto 'bhūddaivātprājño 'py abāndhavaḥ // SoKss_12,6.72 //
% v  -| v| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -||v  -  v  -  % D correct


acireṇa ca kālena tasya kṣīṇārthasaṃpadaḥ /
tena durvyasanenāsīdbhojane 'pi kadarthanā // SoKss_12,6.73 //
% v  v  -  v| v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % D correct


ekadā dyūtaśālāyāṃ nirāhārasthitaṃ try aham /
aśaknuvantaṃ nirgantuṃ lajjayānucitāmbaram // SoKss_12,6.74 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  -  -  -  v  -||v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -  v  -  % D correct


anyair dattamabhuñjānaṃ duḥkhitaṃ kitavaḥ sakhā /
kaścinmukharako nāma taṃ śrīdarśanam abhyadhāt // SoKss_12,6.75 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% -| -  -  v  v| -  v  -  % D correct


kiṃ muhyasīd dṛg evedaṃ dyūtavyasanapātakam /
aśrīkaṭākṣapātāḥ kimakṣā na viditāstava // SoKss_12,6.76 //
% -| -  v  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -| v  % C pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % D correct


bāhū prāvaraṇaṃ śayyā pāṃsavaścatvaraṃ gṛham /
bhāryā vidhvastatā dhātrā kitavasya hi nirmitam // SoKss_12,6.77 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -  v| v| -  v  -  % D correct


kiṃ tan na bhuṅkṣe vidvān apy ātmānaṃ kim upekṣase /
jīvan hi dhīro 'bhimataṃ kiṃ nāma na yadāpnuyāt // SoKss_12,6.78 //
% -| -| v| -  -| -  -| -| % A ma-vipulā
% -  -  -| v| v  -  v  -  % B correct
% -  -| v| -  -| v  v  -| % C bha-vipulā
% -| -  v| v| v  -  v  -  % D correct


tathā ca citrām atraitāṃ bhūnandanakathāṃ śṛṇu /
astīhābharaṇaṃ bhūmeḥ kaśmīrā iti maṇḍalam // SoKss_12,6.79 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


dṛśyabhogaṃ vidhāyaikaṃ tridivaṃ sukṛtāṃ kṛte /
bhogyabhogaṃ vidhātā yaddvitīyam iva nirmame // SoKss_12,6.80 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -  -| -  % C pathyā, pādas compounded?
% v  -  v| v  v| -  v  -  % D correct


ahamatrādhikā nāhamityanyonyamiverṣyayā /
praviṣṭābhyāṃ śritaṃ dvābhyāṃ sarasvatyā śriyā ca yat // SoKss_12,6.81 //
% v  v  -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -| v| -  % D correct


dharmadruhaḥ praveśo tra kalermā bhūditīva yat /
svadehapariveṣeṇa rakṣyate tuhinādriṇā // SoKss_12,6.82 //
% -  -  v  -| v  -  -| v| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


devatīrthamayāddūramito yāhīti kalmaṣam /
vīcihastair nudantyeva bhūṣitaṃ yadvitastayā // SoKss_12,6.83 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


yasminsitasudhādhautāstuṅgāḥ prāsādapaṅktayaḥ /
kurvantyāsannahimavatpādaśailāvalībhramam // SoKss_12,6.84 //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tasmin varṇāśramaguruḥ prajānandanacandramāḥ /
abhūd vidyāgamabudho nāmnās bhūnandano nṛpaḥ // SoKss_12,6.85 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% v  -  -  v  v  -  v  -  % B correct
% v  -| -  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


nakharājiniyukteṣu vireje yasya vikramaḥ /
kāminīkucayugmeṣu maṇḍaleṣu ca vidviṣām // SoKss_12,6.86 //
% v  v  -  v  v  -  -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


yasya nītimato 'py āsan prajāḥ śaśvadanītayaḥ /
kṛṣṇaikāsaktacittasyāpy akṛṣṇataramānasāḥ // SoKss_12,6.87 //
% -  v| -  v  v  -||-  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


sa jātu rājā dvādaśyāṃ vidhivatpūjitācyutaḥ /
svapne kām apy upāyātāmapaśyaddaityakanyakām // SoKss_12,6.88 //
% v| -  v| -  -| -  -  -| % A ma-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -| -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tayā saṃprāpya saṃyogaṃ prabuddho na dadarśa tām /
vyaktaṃ dadarśa saṃbhogacihnamaṅge tu vismitaḥ // SoKss_12,6.89 //
% v  -| -  -  v| -  -  -| % A pathyā
% v  -  -| v| v  -  v| -  % B correct
% -  -| v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % D correct


nāyaṃ svapnaḥ sphuṭo hyeṣa saṃbhogastarkayāmy aham /
vipralabdhastayā nūnaṃ nāryā kim apidivyayā // SoKss_12,6.90 //
% -  -| -  -| v  -| -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


ityavetya ca taccittas tathābhūdvirahāturaḥ /
yathā sa rājakāryāṇi jahau sarvāṇy api kramāt // SoKss_12,6.91 //
% -  v  -  v| v| -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -| v| -  v  -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


apaśyan prāptyupāyaṃ ca tasyāḥ so 'cintayan nṛpaḥ /
hareḥ prasādāt so 'bhūn me tathā tatsaṃgamakṣaṇaḥ // SoKss_12,6.92 //
% v  -  -| -  v  -  -| v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -| v  -  -| -| -| -| % C ma-vipulā
% v  -| -  -  v  -  v  -  % D correct


ārādhayāmi tatprāptyai gatvaikānte tam eva tat /
rājyapāśaṃ vimucyemaṃ hā tadvirahanīrasam // SoKss_12,6.93 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  -  -  -| v| -  v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


iti saṃkalpya saṃbodhya sacivānanujāya saḥ /
sunandanābhidhānāya rājyaṃ bhūnandano dadau // SoKss_12,6.94 //
% v  v| -  -  v| -  -  v| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tyaktarājyaś ca sa yayau pādanyāsodbhavaṃ hareḥ /
tīrthaṃ kramasaro nāma trivikramakṛtaṃ purā // SoKss_12,6.95 //
% -  v  -  -| v| v| v  -| % A na-vipulā
% -  -  -  -  v  -| v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


yadadhyāsitam abhyarṇaparvatāgraniveśibhiḥ /
śṛṅgākārais tribhir devair brahmaviṣṇumaheśvaraiḥ // SoKss_12,6.96 //
% v  -  -  v  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


yena viṣṇupadenānyā kāśmīreṣu surāpagā /
sṛṣṭā viṣuvatī nāma vitastā matsarādiva // SoKss_12,6.97 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tatrāsītsa tapaḥ kurvanrājānyarasaniḥspṛhaḥ /
klāmyannavyarasākāṅkṣī nidāgha iva cātakaḥ // SoKss_12,6.98 //
% -  -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


vyatītadvādaśābde ca tasmiṃs tatra tapaḥsthite /
agāttena pathā ko'pi tapasvī jñānināṃ varaḥ // SoKss_12,6.99 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -  v| v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


piṅgalāgrajaṭaścīravāsāḥ śiṣyagaṇānvitaḥ /
tattīrthaśailaśikharādavatīrṇa iveśvaraḥ // SoKss_12,6.100 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


sa taṃ dṛṣṭvaiva rājānaṃ jātaprītirupetya ca /
prahvaḥ pṛṣṭvā ca vṛttāntaṃ dhyātvā kṣaṇamivābravīt // SoKss_12,6.101 //
% v| -| -  -  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


rājansā daityakanyā te priyā pāstālavāsinī /
tadāśvasihi tasyāstvāmantikaṃ prāpayāmy aham // SoKss_12,6.102 //
% -  -  -| -  v  -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  v  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


ahaṃ hi dākṣiṇātyasya yajñasaṃjñasya yajvanaḥ /
putro bhūtivasur nāma brāhmaṇo yogināṃ guruḥ // SoKss_12,6.103 //
% v  -| v| -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


so 'haṃ saṃkramitajñānaḥ pitrā pātālaśāstrataḥ /
śikṣitvā haṭakeśānamantratantravidhikramam // SoKss_12,6.104 //
% -| -| -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


gatvā śrīparvate 'kārṣaṃ tryambakārādhanaṃ tapaḥ /
tena tuṣṭo 'tha māṃ tatra sākṣādityādiśacchivaḥ // SoKss_12,6.105 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v| -  -| v| -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


gaccha daityāṅganāyukto bhuktvā bhogānrasātale /
mām upaiṣyasyupāyaṃ ca tatprāptau śṛṇu vacmi te // SoKss_12,6.106 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| v  -  -  v  -  -| v| % C pathyā
% -  -  -| v  v| -  v| -  % D correct


santi bhūyāṃsi pātālavivarāṇyatra bhūtale /
prakāśaṃ tv asti kaśmīreṣv ekaṃ mayakṛtaṃ mahat // SoKss_12,6.107 //
% -  v| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% v  -  -||-  v| -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


yena praveśya guptāsu dānavodyānabhūmiṣu /
uṣā bāṇasutā kāsntamaniruddhaṃ vyanodayat // SoKss_12,6.108 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


pradyumnaś ca tadā putraṃ rakṣituṃ taṃ vyadhatta yat /
prakaṭaṃ giriśṛṅgeṇa prakalpya dvāramekataḥ // SoKss_12,6.109 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


taddvārarakṣāhetoś ca yatra durgāṃ nyaveśayat /
ārādhya sa stutiśataḥ śārikānām adhāriṇīm // SoKss_12,6.110 //
% -  -  v  -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v| -  -| v  -  v  -  % B correct
% -  -  v| -| v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


yena pradyumnaśikharaṃ śārikākūṭamityapi /
nāmadvayena tattatra sthānamadyābhidhīyate // SoKss_12,6.111 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


gaccha tena bilāgreṇa praviśyānucaraiḥ saha /
pātālaṃ matprasādāc ca siddhiste 'tra bhaviṣyati // SoKss_12,6.112 //
% -  v| -  v| v  -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


ity uktvāntarhite deve tatprasādaprabhāvataḥ /
utpannākhilavijñānaḥ kaśmīrānāgato 'smyamūn // SoKss_12,6.113 //
% -| -  -  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tad asmābhiḥ samaṃ rājañ śārikākūṭam ehi tat /
yāvad iṣṭāṅganāpārśvaṃ pātālaṃ tvāṃ nayāmy aham // SoKss_12,6.114 //
% v| -  -  -| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


evam uktavatā tena tathesi sa tapasvinā /
samaṃ tacchārikākūṭaṃ yayau bhūnandano nṛpaḥ // SoKss_12,6.115 //
% -  v| -  v  v  -| -  v| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tatra snātvā vitastāyāmarcayitvā vināyakam /
saṃpūjya śārikāṃ devīṃ digbandhādipuraḥ saram // SoKss_12,6.116 //
% -  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


vidhivatsarṣapakṣepāddharānugrahaśālinā /
mahātapasvinā tena vivare prakaṭīkṛte // SoKss_12,6.117 //
% v  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


praviśya tenaiva samaṃ saśiṣyeṇa sa bhūpatiḥ /
jagāma pātālapathaṃ pañcāhāni divāniśam // SoKss_12,6.118 //
% v  -  v| -  -  v| v  -| % A bha-vipulā
% v  -  -  v| v| -  v  -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% -  -  -  v| v  -  v  -  % D correct


ṣaṣṭhe 'hni sarve 'pyuttīrya gaṅgāṃ pātālavāhinīm /
bhūmau rajatamayyāṃ te divyamaikṣanta kānanam // SoKss_12,6.119 //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


sthalapraphullasauvarṇakamalāmodavāsitam /
udyatpravālakarpūracandanāgurupādapam // SoKss_12,6.120 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tanmadhye sumahābhogaṃ ratnasopānasundaram /
sauvarṇabhitti māṇikyastambhasaṃbhārabhāsuram // SoKss_12,6.121 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


candrakāntaśilābaddhaviśālāmalasārakam /
prahṛṣṭā dadṛśuḥ prāṃśu śaivamāyatanaṃ ca te // SoKss_12,6.122 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  v  -  v  v  -| v| -  % D correct


tataś ca sa tapasvī tānsvaśiṣyāṃstaṃ ca bhūpatim /
bhūnandanaṃ jñānivaro jātāścaryānabhāṣata // SoKss_12,6.123 //
% v  -| v| v| v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


ayaṃ sa devaḥ pātālanilayo hāṭakeśvaraḥ /
gīyate triṣu lokeṣu tadasau pūjyatāmiti // SoKss_12,6.124 //
% v  -| v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tataḥ sarve 'pi te taistaiḥ puṣpaiḥ pātālasaṃbhavaiḥ /
tadgaṅgāmbhaḥplutāḥ śaṃbhuṃ pūjayāmāsuratra tam // SoKss_12,6.125 //
% v  -| -  -| v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


tatpūjākṣaṇaviśrāntā gatvā prāpustataś ca te /
patatpakvaphalaṃ divyam ekaṃ jambumahādrumam // SoKss_12,6.126 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


taṃ prekṣya sa tapasvī tānavocanna phalāni vaḥ /
bhakṣyāṇyetasya vighnaṃ hi bhuktānyetāni kurvate // SoKss_12,6.127 //
% -| -  v| v| v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v| -  % B correct
% -  -  -  -  v| -  -| v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tac chrutvāpi cakhādaikastacchiṣyastatphalaṃ kṣudhā /
khāditvaiva ca saṃpede niśceṣṭaḥ sthāvarākṛtiḥ // SoKss_12,6.128 //
% -| -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -  -  v| v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatas taddarśanatrāsaparityaktaphalaspṛhaiḥ /
sa tapasvī sahānyaistaiḥ śiṣyair bhūnandanānvitaḥ // SoKss_12,6.129 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v| v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


krośamātramatikramya hemaprākāramucchritam /
sadratnaracitadvāramatrāvasthitamaikṣata // SoKss_12,6.130 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


taddvārapārśvayor lohamayāṅgāvubhayor ubhau /
praveśarodhinau meṣau dṛṣṭvā śṛṅgaprahāriṇau // SoKss_12,6.131 //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


hatvā sapadi daṇḍena nyastamanttreṇa mūrdhani /
vidrāvayām āsa sa tau kvāpi vajrahatāviva // SoKss_12,6.132 //
% -  -| v  v  v| -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -| -  v| v| -| % C bha-vipulā
% -  v| -  v  v  -  v  -  % D correct


tataḥ sa tena dvāreṇas tacchiṣyāś ca nṛpaś ca saḥ /
praviśya dadṛśur divyān hemaratnamayān gṛhān // SoKss_12,6.133 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  -| v| v  -| v| -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


dvāri dvāri ca teṣāṃ te dantadaṣṭādharotkaṭān /
gṛhītalohamusalānapaśyandvārarakṣiṇaḥ // SoKss_12,6.134 //
% -  -| -  v| v| -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tataś copāviśan sarve tatraikasya varos tale /
sa tapasvī tu duṣṭaghnīm abadhnād yogadhāraṇām // SoKss_12,6.135 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v| v  -  -| v| -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


taddhāraṇāprabhāveṇa raudrās te dvārarakṣakāḥ /
sarve 'pi sarvadvārebhyaḥ palāyyādarśanaṃ yayuḥ // SoKss_12,6.136 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -  v  -| v  -  % D correct


kṣaṇāc ca tebhyo dvārebhyo divyābharaṇavāsasaḥ /
daityakanyāparīvāravāranāryo viniryayuḥ // SoKss_12,6.137 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tāḥ pṛthakpṛthagabhyetya tānsarvānā tapasvinaḥ /
praveśāyārthayāmāsuryathāsvaṃ svāminīgirā // SoKss_12,6.138 //
% -| v  -  v  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


antaḥpraviṣṭair yuṣmābhir nollaṅghyaṃ svapriyāvacaḥ /
iti tānaparānuktvā sa tapasvī kṛtī tataḥ // SoKss_12,6.139 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% v| v  -  -| v  -| v  -  % D correct


katibhiś ca samaṃ tābhiḥ praviśya varamandiram /
ekāṃ prāpottamāṃ daityakanyāṃ bhogāṃś ca vāñchitān // SoKss_12,6.140 //
% v  v  -| v| v  -| -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


anye 'py ekaikaśo 'nyābhis tābhis te divyaveśmasu /
praveśitā yayur daityasutāsaṃbhogapātratām // SoKss_12,6.141 //
% -  -||-  -  v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -  v  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


rājā bhūnandanaḥ so 'pi nīto 'bhūdekayā tadā /
praśrayānatayā tatra bahirmaṇimayaṃ gṛham // SoKss_12,6.142 //
% -  -| -  -  v  -| -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


parīvāravarastrīṇāṃ pratibimbaiḥ samantataḥ /
sajīvacitravinyāsam iva yadratnabhittiṣu // SoKss_12,6.143 //
% v  -  -  v  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


yatsuślakṣṇamahānīlamayabhūbhaganirmitam /
divaḥ pṛṣṭhamivārūḍhaṃ vimānavijigīṣayā // SoKss_12,6.144 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


madākulalasadrāmaṃ hṛdyapradyumnavibhramam /
yadacyutaprabhāvāḍhyaṃ vṛṣṇīnām iva ketanam // SoKss_12,6.145 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


bālātapasahaṃ puṣpam apiyatra na yoṣitām /
vapuṣaḥ sukumāratve prāpnuyādupamānatām // SoKss_12,6.146 //
% -  -  v  v  v  -| -  v| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatra praviṣṭaḥ so 'paśyaddivyasaṃgītanādini /
rājā prāksvamadṛṣṭāṃ tāṃ kāntāmasurakanyakām // SoKss_12,6.147 //
% -  -| v  -  -| -| -  -  % A ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


yasyāsḥ prakāśite kāntyā pātāle 'rkādivarjite /
ratnādyālokanirmāṇaṃ punaruktaṃ prajāpateḥ // SoKss_12,6.148 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tāṃ sa paśyannanirvācyarūpāṃ harṣāśruṇā nṛpaḥ /
anyāvalokanamalaṃ cakṣuṣordhautavāniva // SoKss_12,6.149 //
% -| v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


sāpi taṃ vīkṣya rājendraṃ khyāpyamānāligītibhiḥ /
bālā kumudinī nāma kam apipramadaṃ dadhau // SoKss_12,6.150 //
% -  v| -| -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v| v  -  v  v  -| v  -  % D correct


utthāya pāṇāvādāya kleśito 'si mayeti ca /
bruvatī sādarā sā tam upāveśayadāsane // SoKss_12,6.151 //
% -  -  v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -| v| v  -  v| -  % B correct
% v  v  -| -  v  -| -| v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


kaṇamātraṃ ca viśrāntaṃ snātaṃ vastrādyalaṃkṛtam /
sā nināya tamudyānamāpānāyāsurāṅganā // SoKss_12,6.152 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tatra tīratarūllambiśavaraktavasāsavaiḥ /
pūrṇāyāḥ sā taṭe vāpyāstena sākam upāviśat // SoKss_12,6.153 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  -| -| v  -| -  -  % C pathyā, pādas compounded?
% -  v| -  v| v  -  v  -  % D correct


tadvasāsavapūrṇaṃ ca pātraṃ tasmai nṛpāya sā /
dadau pānāya sa ca tan na jagrāha jugupsitam // SoKss_12,6.154 //
% -  v  -  v  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -| -  -  v| v| v| -| % C na-vipulā
% v| -  -  v| v  -  v  -  % D correct


na te kṣemaṃ bhavedetadasmatpānaṃ niṣedhataḥ /
iti nirbandhatastāṃ ca bruvāṇāṃ so 'bravīnnṛpaḥ // SoKss_12,6.155 //
% v| -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  v| -  -  v  -  -| -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


apeyaṃ niścitaṃ naiva pāsyāmyetadyadastviti /
tataḥ sā tasya tanmūrdhni pātraṃ kṣiptvānyato yayau // SoKss_12,6.156 //
% v  -  -| -  v  -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -| -| -  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sa ca kūṇitanetrāsyo rājānyasyāṃ jalāntare /
tacceṭikābhir ādāya dīrghikāyāṃ nicikṣipe // SoKss_12,6.157 //
% v| v| -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kṣipta eva ca tatkālaṃ tasmin pūrvatapovane /
tīrthe kramasarasy eva prāptam ātmānam aikṣata // SoKss_12,6.158 //
% -  v| -  v| v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


paśyaṃś ca sa himaṃ tatra hasantam iva taṃ nagam /
viṣaṇṇavismitodbhrānto vañcitaḥ sa vyacintayat // SoKss_12,6.159 //
% -  -| v| v| v  -| -  v| % A pathyā
% v  -  v| v  v| -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


kva taddaityasutodyānaṃ kvāyaṃ kramasaro giriḥ /
aho kim idamāścaryaṃ kiṃ māyā kiṃ matibhramaḥ // SoKss_12,6.160 //
% v| -  -  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -| v| v  v  -  -  -| % C pathyā
% -| -  -| -| v  -  v  -  % D correct


kimanyadvā dhruvaṃ tasya yanmayollaṅghitaṃ vacaḥ /
tapasvivākyaṃ śrutvāpi tasyedaṃ me vijṛmbhitam // SoKss_12,6.161 //
% v  -  -  -| v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -| -| v  -  v  -  % D correct


na ca tanninditaṃ pānaṃ sā mamaiva parīkṣiṇī /
mūrdhni cyutena yattena divyamāyāti saurabham // SoKss_12,6.162 //
% v| v| -  -  v  -| -  -| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tatsarvathā hy abhavyānāṃ kṛtaḥ kleśo mahānapi /
na phalāya vidhisteṣu tathā vāmo hi vartate // SoKss_12,6.163 //
% -  -  v  -||v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v| v  -  v| v  -  -  v| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


ityevaṃ cintayannetya bhṛṅgair bhūnandano 'tra saḥ /
aveṣṭyatāsurasutāpānasiktāṅgagandhataḥ // SoKss_12,6.164 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


kaṣṭamiṣṭaphalo mā bhūjjāto 'niṣṭaphalastu me /
parikleśo 'lpasattvasya vetālotthāpanaṃ yathā // SoKss_12,6.165 //
% -  v  -  v  v  -| -| -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v| -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


iti tair daśyamānaś ca bhṛṅgaiḥ sa vimṛśaṃstadā /
jātodvego matiṃ cakre dehatyāgāya bhūpatiḥ // SoKss_12,6.166 //
% v  v| -| -  v  -  -| v| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tāvac ca tena mārgeṇa ko'pi daivātsamāgataḥ /
muniputraḥ kṣitipatiṃ tathābhūtaṃ dadarśa tam // SoKss_12,6.167 //
% -  -| v| -  v| -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% v  -  -  -| v  -  v| -  % D correct


so 'bhyupetya nivāryāśu bhramarān karuṇārdradhīḥ /
ṛṣiḥ pṛṣṭvā ca vṛttāntaṃ nṛpam etam abhāṣata // SoKss_12,6.168 //
% -| v  -  v| v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


rājanyāvadayaṃ dehastāvadduḥkhakṣayaḥ kutaḥ /
tadanudvegataḥ sādhyaḥ puruṣārthaḥ sadā budhaiḥ // SoKss_12,6.169 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


yāvac ca nācyuteśānaviriñciṣvekatāmatiḥ /
bhedopāsanajāstāvadbhaṅgurā eva siddhayaḥ // SoKss_12,6.170 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


tadabhedadhiyā dhyāyan brahmaviṣṇumaheśvarān /
dhair yeṇa dvādaśānyāni varṣāṇīha tapaḥ kuru // SoKss_12,6.171 //
% v  v  -  v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


tataḥ prāpsyasi kāntāṃ tāmante siddhiṃ ca śāsvatīm /
dehas tu tāvat siddhas te paśyāyaṃ divyasaurabhaḥ // SoKss_12,6.172 //
% v  -| -  v  v| -  -| -  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  -| v| -  -| -  -| -| % C ma-vipulā
% -  -  -| -  v  -  v  -  % D correct


samattraṃ ca gṛhāṇedaṃ mama kṛṣṇamṛgājinam /
kṛtāvaguṇṭhano yena bhramarairnahi bādhyase // SoKss_12,6.173 //
% v  -  -| v| v  -  -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  v  -  v  v| -  v  -  % D correct


ity uktvājinamantrau sa tasmai dattvā muniryayau /
tathetyāttadhṛtiḥ so 'pi tīrthe tatrāvasannṛpaḥ // SoKss_12,6.174 //
% -| -  -  v  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  v  v  -| -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


dvādaśābdoṣitaṃ taṃ ca tapasārādhiteśvaram /
bhūpaṃ kumudinī daityakanyā sā svayamabhyagāt // SoKss_12,6.175 //
% -  v  -  -  v  -| -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % D correct


tayā sākaṃ sa pātālaṃ gatvā dayitayā ciram /
rājā bhūnandano bhogān bhuñjānaḥ siddhim āptavān // SoKss_12,6.176 //
% v  -| -  -| v| -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


ityanudvegaśīlā ye bhavyā dhairyāvalambinaḥ /
dūrabhraṣṭāmapi nijāṃ bhūmiṃ saṃprāpnuvanti te // SoKss_12,6.177 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  v| v  -| % C na-vipulā
% -  -| -  -  v  -  v| -  % D correct


tvaṃ ceha bhāvikalyāṇaḥ śrīdarśana sulakṣaṇaḥ /
tadāhāraṃ vinātmānaṃ kimudvegādupekṣase // SoKss_12,6.178 //
% -| -  v| -  v  -  -  -| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ityukto dyūtaśālāntaḥ sakhyā mukharakeṇa saḥ /
tena śrīdarśano rātrau nirāhāro jagāda tam // SoKss_12,6.179 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


yathāttha tvaṃ kulīnaḥ san kiṃ tv asyāṃ puri lajjayā /
nirgantuṃ na bahiḥ śaknomīdṛśo dyūtadurgataḥ // SoKss_12,6.180 //
% v  -  -| -| v  -  -| -| % A pathyā
% -||-  -| v  v| -  v  -  % B correct
% -  -  -| v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tadasyāmeva cedrātrau videśe gamanaṃ kvacit /
na niṣedhasi me miśra tadāhāraṃ karomyaham // SoKss_12,6.181 //
% v  -  -  -  v| -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v| v  -  v  v| -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tacchrutvaiva tathetyuktvā tasmai mukharako 'tha saḥ /
ānīya bhojanaṃ prādātso 'pi tadbubhuje tadā // SoKss_12,6.182 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% -| v| -  v  v  -| v  -  % D correct


bhuktvaiva ca sa tenaiva saha śrīdarśanastataḥ /
prāyātsnehānuyātena sakhyā deśāntaraṃ prati // SoKss_12,6.183 //
% -  -  v| v| v| -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


gacchantaṃ cātra taṃ mārge yakṣau daivādapaśyatām /
yadṛcchayāgatau vyomnā jananījanakau niśi // SoKss_12,6.184 //
% -  -  -| -  v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


saudāminyaṭṭahāsau tau yābhyāṃ viprasya veśmani /
sa devadarśanasyātra jātamātro nyadhīyata // SoKss_12,6.185 //
% -  -  -  -  v  -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v| -  v  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tau vijñāya tamāpannaṃ dyūtavyasananirdhanam /
videśaprasthitaṃ snehādadṛśyāvūcaturdivaḥ // SoKss_12,6.186 //
% -| -  -  v| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


bhoḥ śrīdarśana mātrā te devadarśanabhāryayā /
bhūmāvābharaṇānyantaḥ sthāpitāni svavāsake // SoKss_12,6.187 //
% -| -  -  v  v| -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tāni gatvā gṛhītvā tvaṃ niścintaṃ mālavaṃ vraja /
ūrjitaśrīrhi tatrāsti śrīsena iti bhūpatiḥ // SoKss_12,6.188 //
% -  v| -  -| v  -  -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


sa ca dyūtavipatkliṣṭaḥ kumāratve bhṛśaṃ yataḥ /
atastena kṛtaḥ sphītaḥ kitavānāṃ mahāmaṭhaḥ // SoKss_12,6.189 //
% v| -| -  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


labhante kitavāstatra vasanto 'bhīṣṭabhojanam /
tadvatsa tatra gaccha tvaṃ bhadraṃ tava bhaviṣyati // SoKss_12,6.190 //
% v  -  -| v  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v| -  v| -  -| -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


iti vācaṃ divaḥ śrutvā gatvā śrīdarśano gṛham /
bhuvaḥ khātātsamiśrastānyādattābharaṇāni saḥ // SoKss_12,6.191 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % D correct


tato hṛṣṭaḥ samaṃ tena sakhyā mukharakeṇa saḥ /
devatānugrahaṃ matvā pratasthe mālavaṃ prati // SoKss_12,6.192 //
% v  -| -  -| v  -| -  v| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


gatvā sudūramadhvānaṃ tayā rātryā dinena ca /
sāyaṃ sa bahusasyākhyaṃ grāmaṃ tena sahāptavān // SoKss_12,6.193 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


śrāntaśca tasya grāmasya nātidūre suhṛtsakhaḥ /
upāviśatta āgasya tīre vimalapāthasaḥ // SoKss_12,6.194 //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tatra tasmin kṣaṇaṃ dhautapāde pītāmbhasi sthite /
kāpy ananyasamā rūpe kanyā toyārtham āyayau // SoKss_12,6.195 //
% -  v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


nīlotpalasavarṇāṅgalekhā ratirivaikikā /
haradagdhasya kāmasya dhūmena śyāmalīkṛtā // SoKss_12,6.196 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  -  v| -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


sā taṃ śrīdarśanaṃ dṛṣṭvā premanirbharayā dṛśā /
upetya darśanaprītaṃ savayasyamabhāṣata // SoKss_12,6.197 //
% -| -| -  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


kutrāgatau mahābhāgau yuvāmiha vipattaye /
kimajñānājjvalatyagnau patitau sthaḥ pataṅgavat // SoKss_12,6.198 //
% -  -  v  -| v  -  -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


etacchrutvā sa saṃbhrāntaḥ kanyāṃ mukharako 'tra tām /
papraccha kā tvaṃ kiṃ caitattvayoktaṃ kathyatām iti // SoKss_12,6.199 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -  -  v| -| -| -| -  -  % C ma-vipulā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


tato 'bravītsā saṃkṣepādvacmyetacchṛṇutaṃ yuvām /
astyagrahāraḥ sumahānsughoṣo nāma viśrutaḥ // SoKss_12,6.200 //
% v  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


tatrābhūtpadmagarbhākhyo brāhmaṇo vedavittamaḥ /
tasyottamakulā bhāryā nāmnā śaśikalābhavat // SoKss_12,6.201 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tasyāṃ ca tasyāpatye dve jāte āstāṃ sujanmanaḥ /
suto mukharako nāma padmiṣṭheti sutāpy aham // SoKss_12,6.202 //
% -  -| v| -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  v  v  -| -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


sa me mukharako bhrātā dyūtavyasanaviplutaḥ /
bālye 'pi nirgatya gṛhātkvāpi deśāntaraṃ gataḥ // SoKss_12,6.203 //
% v| -| v  v  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v| -  -  v| v  -  % C bha-vipulā, pādas compounded?
% -  v| -  -  v  -| v  -  % D correct


tena śokena paścatvaṃ gatāyāṃ mama mātari /
matpitobhayaduḥkhārtastyaktavānsa gṛhasthitim // SoKss_12,6.204 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


ekākī ca gṛhītvā māṃ taṃ gaveṣayituṃ sutam /
bhrāmyagnitastataḥ prāpadimaṃ grāmaṃ vidhervaśāt // SoKss_12,6.205 //
% -  -  -| v| v  -  -| -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


iha cāsti mahān grāme cauraś cauracamūpatiḥ /
vasubhūtir iti khyāto brāhmaṇo nāmamātrataḥ // SoKss_12,6.206 //
% v  v| -  v| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


teneha prāpya pāpena sabhṛtyena piturmama /
tasya prāṇāḥ suvarṇaṃ ca śarīrāntargataṃ hṛtam // SoKss_12,6.207 //
% -  -  -| -  v| -  -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


ahaṃ ca tena nītvaiva gṛhaṃ bandīkṛtā satī /
subhūtināmne putrāya pradātuṃ parikalpitā // SoKss_12,6.208 //
% v  -| v| -  v| -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| v  v  -  v  -  % D correct


sa cāsya putro muṣituṃ sārthaṃ kvāpi gataḥ sthitaḥ /
nāyātyadyāpi matpuṇyaiḥ pramāṇaṃ me 'dhunā vidhiḥ // SoKss_12,6.209 //
% v| -  v| -  -| v  v  -| % A bha-vipulā
% -  -| -  v| v  -| v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


tadeṣa cauro dṛṣṭvā vāṃ kuryādatyāhitaṃ dhruvam /
vimucyethe yathaitasmādupāyaṃ kurutaṃ tathā // SoKss_12,6.210 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% -  -  -  -  v  -| v  -  % B correct
% v  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


evam uktavatīṃ jātapratyabhijñastadaiva tām /
kanyāṃ kaṇṭhe samālambya rudanmukharako 'bravīt // SoKss_12,6.211 //
% -  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


hā padmiṣṭhe sa eṣo 'haṃ bhrātā mukharakastava /
bandhudrohī bhaginike mandabhāgyo hato 'smi hā // SoKss_12,6.212 //
% -| -  -  -| v| -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  v  -  -| v  -| v| -  % D correct


tac chrutvā sāpi padmiṣṭhā vignā dṛṣṭe 'graje tathā /
kṛpayevākhilair duḥkhaiḥ parivavre javādyathā // SoKss_12,6.213 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatas tau pitarāvārtyā śocantau bhrātarāvubhau /
śrīdarśanaḥ samāśvāsya kālocitam abhāṣata // SoKss_12,6.214 //
% v  -| -| v  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


śokasyāvasaro nāyaṃ rakṣyo hy ātmaiva sāṃpratam /
tyaktvāpyarthaṃ tataḥ kāryā caurasyāsya pratikriyā // SoKss_12,6.215 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -||-  -  v| -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


evaṃ śrīdarśanenokte duḥkhaṃ saṃhṛtya dhair yataḥ /
kartavyasaṃvidaṃ cakruste trayo 'pi parasparam // SoKss_12,6.216 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -| v  -| v| v  -  v  -  % D correct


tataḥ śrīdarśano māndyaṃ vidhāyāsīnnipatya saḥ /
tīre tasya taḍāgasya kṛśaḥ pūrvair abhojanaiḥ // SoKss_12,6.217 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -| -  v| v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


pādau tasya gṛhītvā ca tasthau mukharako rudan /
padmiṣṭhā ca yayau tasya pārśvaṃ caurapaterdrutam // SoKss_12,6.218 //
% -  -| -  v| v  -  -| v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -| v| v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


abravīc ca taḍāgānte mandaḥ ko 'pyāgataḥ sthitaḥ /
pānthas tasya dvitīyaś ca tatrāste paricārakaḥ // SoKss_12,6.219 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tac chrutvaiva sa cauro 'tra bhṛtyāṃścaurānvisṛṣṭavān /
te gatvā tau tathārūpau dṛṣṭvā mukharakaṃ tayoḥ // SoKss_12,6.220 //
% -| -  -  v| v| -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -| -  -| -| v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


apṛcchannasya kiṃ bhadra kṛte rodiṣi yadbhṛśam /
etac chrutvā kṛtārtistāṃścaurānmukharako 'bravīt // SoKss_12,6.221 //
% v  -  -  -  v| -| -  v| % A pathyā
% v  -| -  v  v| -  v  -  % B correct
% -  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


agrajo brāhmaṇo 'yaṃ me tīrthayātrāpravāsataḥ /
rogākrāntaḥ śanair bhrāmyanniha prāpto 'dya matsakhaḥ // SoKss_12,6.222 //
% -  v  -| -  v  -| -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % D correct


prāpta eva ca niśceṣṭībhūto māmayamuktavān /
uttiṣṭha vatsa me darbhasaṃstaraṃ kuru satvaram // SoKss_12,6.223 //
% -  v| -  v| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  v| -  v| -| -  v  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


brāhmaṇaṃ kaṃcidasmāc ca grāmādguṇinamānaya /
tasmai dadāmi sarvasvaṃ nādya jīvāmyahaṃ niśi // SoKss_12,6.224 //
% -  v  -| -  v  -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


ity ukto 'hamaneneha videśe 'staṃ gate ravau /
kartavyamūḍho duḥkhārto rodanaṃ śaraṇaṃ śritaḥ // SoKss_12,6.225 //
% -| -  -| v  v  -  -  v| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| v  v  -| v  -  % D correct


tadyūyaṃ brāhmaṇaṃ kaṃcidasyānayata jīvataḥ /
yāvaddadātyayaṃ tasmai svahastena yadasti nau // SoKss_12,6.226 //
% -  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  v  v  v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


eṣa hy adya dhruvaṃ rātrau nabhaviṣyatyahaṃ ca tat /
duḥkhaṃ soḍhuṃ na śaknomi śvaḥ pravekṣyāmi pāvakam // SoKss_12,6.227 //
% -  -||-  -| v  -| -  -| % A pathyā
% v  v  -  -  v  -| v| -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


tadasmadarthanāmetāṃ kurudhvaṃ yatkṛpālavaḥ /
militā yūyamasmākamihākāraṇabāndhavāḥ // SoKss_12,6.228 //
% v  -  v  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tac chrutvā jātakaruṇāścaurā gatvā tathaiva tat /
uktvā taṃ vasubhūtiṃ te svāminaṃ punarabruvan // SoKss_12,6.229 //
% -| -  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% -  -| -| v  v  -  -| -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tadāgaccha gṛhāṇa tvaṃ svayaṃ tasmātprayacchataḥ /
pratigraheṇa viprāttaddhanaṃ grāhyaṃ nipātya yat // SoKss_12,6.230 //
% v  -  -  v| v  -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % D correct


ity ukto vasubhūtistair avādīdeṣa kaḥ kramaḥ /
anipātya dhanādānamasmākamanayaḥ paraḥ // SoKss_12,6.231 //
% -| -  -| v  v  -  -  -| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


kurvīta niścayaṃ doṣaṃ hṛtasvo hy anipātitaḥ /
ity uktavantaṃ taṃ pāpaṃ bhṛtyāḥ pratyūcuratra te // SoKss_12,6.232 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  -  -||v  v  -  v  -  % B correct
% -| -  v  -  -| -| -  -| % C ma-vipulā
% -  -| -  -  v  -  v| -  % D correct


keyaṃ śaṅkā kva haraṇaṃ kva mumūrṣoḥ pratigrahaḥ /
prātarvā tau haniṣyāmo dvijau jīviṣyato yadi // SoKss_12,6.233 //
% -  -| -  -| v| v  v  -| % A na-vipulā
% v| v  -  -| v  -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


anyathā tu vṛthā brahmahatyāpāpena kiṃ phalam /
śrutvaitatpratipede sa vasubhūtis tatheti tat // SoKss_12,6.234 //
% -  v  -| v| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -| v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


āgātpratigrahārthaṃ ca naktaṃ śrīdarśanāntikam /
śrīdarśano 'py avacchādya kiṃcitkiṃciddadau śvasan // SoKss_12,6.235 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -||v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


mātrābharaṇam asmai tat kṛtvā grastākṣarāṃ giram /
tataḥ kṛtārthaś cauro 'sau sānugo 'pi gṛhān yayau // SoKss_12,6.236 //
% -  -  v  v  v| -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| v  -  -| -  -| -| % C ma-vipulā
% -  v  -| v| v  -| v  -  % D correct


atha supteṣu caureṣu rātrau śrīdarśanasya sā /
padmiṣṭhopāyayau tasya pārśvaṃ mukharakasya ca // SoKss_12,6.237 //
% v  v| -  -  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


tatastrayo 'pi te tūrṇaṃ mantrayitvā yayus tataḥ /
pathā cauravihīnena mālavaṃ prati taṃ punaḥ // SoKss_12,6.238 //
% v  -  v  -| v| -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  v  -| v  v| -| v  -  % D correct


tayā rātryā ca dūraṃ te gatvā prāpurmahāṭavīm /
nityaṃ kaṇṭakitāṃ bhrāmyatkṛṣṇasāramṛgekṣaṇām // SoKss_12,6.239 //
% v  -| -  -| v| -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


śuṣyattanulatāṃ tāracīracītkārarodinīm /
unnadadvyāghrasiṃhādiprāṇibhyo bibhyatīmiva // SoKss_12,6.240 //
% -  -  v  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tasyāṃ ca gacchatāṃ teṣāṃ kleśaṃ dṛṣṭvākhilaṃ dinam /
kṛpayevopasaṃhṛtya bhāsamastaṃ yayau raviḥ // SoKss_12,6.241 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tataḥ śrāntāḥ kṣudhārtāste vṛkṣamūlam upāśritāḥ /
pradoṣe 'gneriva jvālāṃ dadṛśus tatra dūrataḥ // SoKss_12,6.242 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


grāmo 'yamatra jātu syāttadgatvālokayāmy aham /
ity uktvānusarañjvālāṃ so 'tha śrīdarśano yayau // SoKss_12,6.243 //
% -  -| v  -  v| -  -| -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% -| -| -  -  v  -| v  -  % D correct


prāpto 'tra vīkṣate yāvattāvadratnamayaṃ gṛham /
sa dadarśa mahattāṃ ca tasya jvālām iva prabhām // SoKss_12,6.244 //
% -  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% v| v  -  v| v  -  -| v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tadantardivyarūpāṃ ca yakṣiṇīṃ bahubhir vṛtām /
viparītāṅghribhir yakṣair ākekaravilocanaiḥ // SoKss_12,6.245 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


vividhaṃ cānnapānaṃ tair āhṛtaṃ tatra vīkṣya saḥ /
upetyātithibhāgaṃ tāṃ vīro 'yācata yakṣiṇīm // SoKss_12,6.246 //
% v  v  -| -  v  -  -| -| % A pathyā
% -  v  -| -  v| -  v| -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


sattvatuṣṭā ca sā tasmai yathārthitamadāpayat /
annamātmatṛtīyasya saṃtṛptyai tasya vāri ca // SoKss_12,6.247 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -  -| -  v| -  v| -  % D correct


tadgṛhītvā tadādiṣṭayakṣaskandhādhiropitam /
āyayau sa tayoḥ pārśvaṃ padmiṣṭhāsvavayasyayoḥ // SoKss_12,6.248 //
% -  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| v| v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


visṛjya yakṣaṃ bubhuje tābhyāṃ saha ca tatra saḥ /
tadannaṃ v ividhaṃ divyaṃ papau śītācchamambu ca // SoKss_12,6.249 //
% v  -  v| -  -| v  v  -| % A bha-vipulā
% -  -| v  v| v| -  v| -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v| -  % D correct


tataḥ sattvaprabhāvāḍhyāṃ devāṃśaṃ tamavetya saḥ /
ātmano dhanyatāṃ vāñchaṃstuṣṭo mukharako 'bravīt // SoKss_12,6.250 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  v  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


tvaṃ tāvat ko'pi devāṃśaḥ padmiṣṭheyaṃ ca matsvasā /
lokaikasundarī tatte dattaiṣādya mayocitā // SoKss_12,6.251 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tac chrutvā suhṛdaṃ taṃ sānandaḥ śrīdarśano 'bhyadhāt /
mayābhinanditamidaṃ tvadvākyaṃ pūrvakāṅkṣitam // SoKss_12,6.252 //
% -| -  -| v  v  -| -| -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


etāṃ tu pariṇeṣyāmi sthānaṃ prāpya yathāvidhi /
ityūcivān sa tau cobhau hṛṣṭāstāmanayanniśām // SoKss_12,6.253 //
% -  -| v| v  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  v  -| v| -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


prātaś ca prasthitāḥ sarve tataḥ prāpuḥ krameṇa te /
nagaraṃ mālavendrasya tasya śrīsenabhūpateḥ // SoKss_12,6.254 //
% -  -| -| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatra praviviśuste 'tha sadyaḥ śrāntāgatā gṛham /
viśrāntihetoḥ kasyāścidvṛddhāyā dvijayoṣitaḥ // SoKss_12,6.255 //
% -  -| v  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tatra taiś ca prasaṅgoktanijavṛttāntanāmabhiḥ /
vigneva dṛṣṭā pṛṣṭā sā vṛddhayoṣiduvāca tān // SoKss_12,6.256 //
% -  v| -| -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -| -| % C ma-vipulā
% -  v  -  v  v  -  v| -  % D correct


ahaṃ yaśasvatī nāma rājasevopajīvinaḥ /
bhāryā satyavratākhyasya viprasyehāmalānvayā // SoKss_12,6.257 //
% v  -| v  -  v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


mṛte bhartaryaputrāyāstasyā me vṛttaye 'munā /
tajjīvanacaturbhāgo datto rājñā dayālunā // SoKss_12,6.258 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


adya caiṣa mamāpuṇyair viśvāpyāyakaro 'pi san /
gṛhīto rājaśaśabhṛdvaidyāsādhyena yakṣmaṇā // SoKss_12,6.259 //
% -  v| -  v| v  -  -  -| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% v  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


mantrāś cauṣadhayaś cāsmin kramante naiva tadvidām /
ekena tu pratijñātam asyāgre mantravādinā // SoKss_12,6.260 //
% -  -| -  v  v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v| -| v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


yadi vīraḥ sahāyo me tādṛgbhavati ko'pi tat /
vetālasādhanenāhaṃ rujaṃ hanyāmimāmiti // SoKss_12,6.261 //
% v  v| -  -| v  -  -| -| % A pathyā
% -  -  v  v  v| -  v| -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tato hate 'pi paṭahe yadā prāpto na tādṛśaḥ /
vīraḥ ko'pi tadā rājā sacivānevamādiśat // SoKss_12,6.262 //
% v  -| v  -| v| v  v  -| % A na-vipulā
% v  -| -  -| v| -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


kitavānāṃ kṛte yo 'yamiha khyāto mahāmaṭhaḥ /
āgantuko 'tra kitavo vīraścintyaḥ sa kaścana // SoKss_12,6.263 //
% v  v  -  -| v  -| -| v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% -  -  -  -| v| -  v  -  % D correct


kitavā nirapekṣā hi dārabandhudhanojjhitāḥ /
nirbhayā vṛkṣamūlādiśāyino yogino yathā // SoKss_12,6.264 //
% v  v  -| v  v  -  -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


iti rājñā samādiṣṭair mantribhistanmaṭhādhipaḥ /
tathaivokto vicinute vīramāgantukaṃ sadā // SoKss_12,6.265 //
% v  v| -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -| v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


yūyaṃ ca kitavās tvaṃ ca tasmin karmaṇi cet kṣamaḥ /
tan nayāmy aham evādya tvāṃ śrīdarśana taṃ maṭham // SoKss_12,6.266 //
% -  -| v| v  v  -| -| v| % A pathyā
% -  -| -  v  v| -| v  -  % B correct
% -| v  -| v  v| -  -  -| % C pathyā
% -| -  -  v  v| -| v  -  % D correct


satkāraṃ prāpnuyāstvaṃ ca rājato mama ca tvayā /
kṛtā bhavedupakṛtirduḥkhaṃ prāṇāntakṛddhi me // SoKss_12,6.267 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  v  -| v  v| -| v  -  % B correct
% v  -| v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -  v  -  v| -  % D correct


evam uktavatīṃ tāṃ ca vṛddhāṃ śrīdarśano 'bravīt /
bāḍhaṃ śakto 'smi tatkāryaṃ kartuṃ tan naya māṃ maṭham // SoKss_12,6.268 //
% -  v| -  v  v  -| -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -| -| v  v| -| v  -  % D correct


etac chrutvā sapadmiṣṭhaṃ sā taṃ mukharakānvitam /
nītvā vṛddhā maṭhe tatra maṭhādhipatim abhyadhāt // SoKss_12,6.269 //
% -  -| -  -| v  -  -  -| % A pathyā
% -| -| v  v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


brāhmaṇo dyūtakāro 'yaṃ rājārthe mantravādinaḥ /
tasya sāhāyake śakto vīro deśāntarāgataḥ // SoKss_12,6.270 //
% -  v  -| -  v  -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tac chrutvā maṭhapaḥ pṛṣṭvā taṃ tathetyeva vādinam /
śrīdarśanaṃ sa satkṛtya nināyāśu nṛpāntikam // SoKss_12,6.271 //
% -| -  -| v  v  -| -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tatra cāveditastena rājānaṃ sa dadarśa tam /
śrīdarśanaḥ pāṇḍukṛśaṃ śaśāṅkam iva pārvaṇam // SoKss_12,6.272 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% v  -  v| v  v| -  v  -  % D correct


rājāpi praṇataṃ bhavyam upaviṣṭaṃ vilokya tam /
ākāratuṣṭaḥ śrīseno jātāśvāso jagāda saḥ // SoKss_12,6.273 //
% -  -  -| v  v  -| -  v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -| v  -  v| -  % D correct


tvadyatnādeṣa me rogo nāśameṣyatyasaṃśayam /
etattvaddarśanadhvastapīḍā vakti hi me tanuḥ // SoKss_12,6.274 //
% -  -  -  -  v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v| v| -| v  -  % D correct


tatkuruṣvārya sāhāyyamity ukte tena bhūbhṛtā /
deva kiṃ nāma vastvetaditi śrīdarśano 'bravīt // SoKss_12,6.275 //
% -  v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -| -  -| -  v| -  v  -  % B correct
% -  v| -| -  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


athānāyya sa rājā taṃ mantravādinamabhyadhāt /
ayaṃ vīraḥ sahāyaste yattvayoktaṃ kuruṣva tat // SoKss_12,6.276 //
% v  -  -  v| v| -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tacchrutvā mantravādī taṃ śrīdarśanamuvāca saḥ /
vetālāhvānasāhāyye samartho bhadra cedasi // SoKss_12,6.277 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tattvaṃ kṛṣṇacaturdaśyāmadyaivāsyāṃ niśāgame /
iha śmaśānamāgaccherantikaṃ mama siddhaye // SoKss_12,6.278 //
% -  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


ityuktvā sa tato 'yāsīttapasvī mantrasādhakaḥ /
srīdarśano 'py agacchattaṃ maṭhamāmantrya bhūpatim // SoKss_12,6.279 //
% -  -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -||v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tatra padmiṣṭhayā sākaṃ bhuktvā mukharakeṇa ca /
ekaḥ kṛpāṇabhṛdrātrau śmaśānaṃ tajjagāma saḥ // SoKss_12,6.280 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


bhūribhūtākulaṃ śūnyamaśivaṃ ninadacchivam /
gāḍhāndhakāramālokaṃ kam apy upacitaṃ dadhat // SoKss_12,6.281 //
% -  v  -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v| -| v  v  v  -| v  -  % D correct


tatrāspade viruddhānāṃ vīro bhrāntvā dadarśa saḥ /
śrīdarśano madhyabhāgasthitaṃ taṃ mantrasādhakam // SoKss_12,6.282 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  v  -| -  v  -  -  % C ra-vipulā, pādas compounded?
% v  -| -| -  v  -  v  -  % D correct


bhasmānuliptasarvāṅgaṃ dhṛtakeśopavītakam /
pretavastrakṛtoṣṇīṣaṃ saṃvītāsitavāsasam // SoKss_12,6.283 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


upetyāveditātmā ca sa taṃ śrīdarśanas tataḥ /
ābaddhakakṣyaḥ papraccha brūhi kiṃ karavāṇi te // SoKss_12,6.284 //
% v  -  -  -  v  -  -| v| % A pathyā
% v| -| -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v| -| v  v  -  v| -  % D correct


gacchārdhakrośamātre 'sti paścimāyāmito diśi /
citāgnitāpanirdagdhapallapaḥ śiṃśapātaruḥ // SoKss_12,6.285 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tasya sthitaḥ śavo mūle tamakṣatamihānaya /
iti so 'pi tamāha sma sādhako hṛṣṭamānasaḥ // SoKss_12,6.286 //
% -  -| v  -| v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v| -| v| v  -  -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tatas tatheti sa gatas tatra śrīdarśano drutam /
anyena nīyamānaṃ taṃ kenāpi śavamaikṣata // SoKss_12,6.287 //
% v  -| v  -  v| v| v  -| % A na-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


dhāvitvā tasya ca skandhāccakarṣa tamamuñcataḥ /
muñca dāhyaṃ kva me mittraṃ nayasy etam iti bruvan // SoKss_12,6.288 //
% -  -  -| -  v| -| -  -  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% -  v| -  -| v| -| -  -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


tataḥ so 'pi dvitīyo 'tra taṃ śrīdarśanam abravīt /
na mokṣyāmi mama hy eṣa mittraṃ ko 'sya bhavān iti // SoKss_12,6.289 //
% v  -| -| -| v  -  -| v| % A pathyā
% -| -  -  v  v| -  v  -  % B correct
% v| -  -  v| v  -||-  v| % C pathyā
% -  -| -| v| v  -| v  -  % D correct


evaṃ tayor ubhayataḥ skandhayoḥ karṣatoḥ śavaḥ /
vetālānupraviṣṭaḥ sannamuñcadbhair avaṃ ravam // SoKss_12,6.290 //
% -  -| v  -| v  v  v  -| % A na-vipulā
% -  v  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


tena trasto dvitīyaḥ sa hṛtsphoṭena vyapadyata /
śrīdarśanaś cacālātha sa gṛhītvaiva taṃ śavam // SoKss_12,6.291 //
% -  -| -  -| v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v| v  -  -  v| -| v  -  % D correct


tāvac cātra dvitīyaḥ sa mṛto 'pyutthāya pūruṣaḥ /
vetālādhiṣṭhito rundhaṃstaṃ śrīdarśanamuktavān // SoKss_12,6.292 //
% -  -| -  -| v  -  -| v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -| -  -  v  v  -  v  -  % D correct


tiṣṭha skandhārpitaṃ kṛtvā mittraṃ me mā sma gā iti /
tataḥ sa bhūtāviṣṭaṃ taṃ matvā śrīdarśano 'bhyadhāt // SoKss_12,6.293 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -| -| v| -| v  -  % B correct
% v  -| v| -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -| v  -  % D correct


kiṃ pramāṇaṃ tavaitasya mittratve mittrameṣa me /
tac chrutvā so 'paro 'vādītpramāṇamayam eva nau // SoKss_12,6.294 //
% -| v  -  -| v  -  -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -| -  -| -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v| -  v| -  % D correct


śrīdarśanastato 'vocanmittraṃ svaṃ tarhi vaktyasau /
tatas tatskandhavartī sa savetālaḥ śavo 'bravīt // SoKss_12,6.295 //
% -  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| -  v| -  v  -  % B correct
% v  -| -  -  v  -  -| v| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


ahamevaṃ bruve mahyamāhāraṃ yaḥ prayaṃcchati /
kṣudhitāya sa me mittraṃ svecchaṃ nayatu māṃ ca saḥ // SoKss_12,6.296 //
% v  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % B correct
% v  v  -  v| v| -| -  -| % C pathyā
% -  -| v  v  v| -| v| -  % D correct


etac chrutvā sa vetālo dvitīyaḥ so 'vadacchavaḥ /
mama nāstyasya cedasti tadāhāraṃ dadātu te // SoKss_12,6.297 //
% -  -| -  -| v| -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  v| -  -  v| -  -  v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tac chrutvāhaṃ dadāmīti vadanyāvattam eva saḥ /
srīdarśano nijāṃsasthavetālāhārasiddhaye // SoKss_12,6.298 //
% -| -  -  -| v  -  -  v| % A pathyā
% v  -  -  -  v| -  v| -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


hanti khaḍgena tāvat sa hanyamānaḥ svasiddhitaḥ /
antardadhe dvitīyo 'tra savetālaḥ śavastadā // SoKss_12,6.299 //
% -  v| -  -  v| -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


atha śrīdarśanaṃ taṃ sa vetālo 'ṃsasthito 'bravīt /
pratipannamidānīṃ me bhojanaṃ dīyatāmiti // SoKss_12,6.300 //
% v  -| -  -  v  -| -| v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tato yadā na lebhe 'nyanmāṃsaṃ śrīdarśano 'tra saḥ /
bhojanāya tatas tasmai svamutkṛtyāsinā dadau // SoKss_12,6.301 //
% v  -| v  -| v| -  -| -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v| -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tena tuṣṭaḥ sa vetālas tam evam avadat tadā /
prīto 'smi te mahāsattva dehas te 'stv ayam akṣataḥ // SoKss_12,6.302 //
% -  v| -  -| v| -  -  -| % A pathyā
% v| -  v| v  v  -| v  -  % B correct
% -  -| v| -| v  -  -  v| % C pathyā
% -  -| -||v  v| -  v  -  % D correct


naya mām adhunā kāryaṃ tavaivedaṃ hi setsyati /
sa sādhakas tapasvī tu svalpasattvo vinaṅkṣyati // SoKss_12,6.303 //
% v  v| -| v  v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v| -  v  -| v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ity uktas tena bhūtvaiva sa svasthāṅgas tadaiva tam /
nītvā śrīdarśanas tasmai sādhakāya samarpayat // SoKss_12,6.304 //
% -| -  -| -  v| -  -  v| % A pathyā
% -| -  -  -| v  -  v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


sa cābhinandya saṃpūjya raktamālyānulepanaiḥ /
narāsthicūrṇalikhite koṇanyastāsrakumbhake // SoKss_12,6.305 //
% v| -  v  -  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


mahātailajvaladdīpe maṇḍale vipulāntare /
vetālaṃ taṃ tadottānamāttapretatanuṃ vyadhāst // SoKss_12,6.306 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  -| -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


vakṣasthalopaviṣṭaś ca tasyāsyakuhare 'tha saḥ /
narāsthisruksruvakaro homaṃ kartuṃ pracakrame // SoKss_12,6.307 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  v  v  v  -| v| -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


kṣaṇāc ca tasya vetālasyāsyājjvālodabhūttadā /
yathā sa sādhakastrāsādutthāyāpāsarattataḥ // SoKss_12,6.308 //
% v  -| v| -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -| v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


sattvacyutaṃ ca taṃ srastasruksruvaṃ paridhāvya saḥ /
vetālo vyāttavadanaḥ sāṅgopāṅgaṃ nigīrṇavān // SoKss_12,6.309 //
% -  -  v  -| v| -| -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v| -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


taddṛṣṭvā khaḍgamudyamya yāvac chrīdarśanaḥ sa tam /
abhidhāvati tāvat sa vetālastam abhāṣata // SoKss_12,6.310 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  v  -  v  v| -  -| v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


bhoḥ śrīdarśana dhairyeṇa tuṣṭo 'smy evaṃvidhena te /
tatsarṣapān gṛhāṇa tvam imān manmukhasaṃbhavān // SoKss_12,6.311 //
% -| -  -  v  v| -  -  v| % A pathyā
% -  -||-  -  v  -  v| -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


ebhiḥ śironibaddhaiś ca pāṇisthaiścaiṣa bhūpatiḥ /
nivṛttayakṣmadoṣārtiḥ sadya eva bhaviṣyati // SoKss_12,6.312 //
% -  -| v  -  v  -  -| v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


tvaṃ cācireṇa sarvasyāḥ pṛthvyā rājā bhaviṣyasi /
iti tadvacanaṃ śrutvā taṃ sa śrīdarśano 'bhyadhāt // SoKss_12,6.313 //
% -| -  v  -  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -| -| -  -  v  -| v  -  % D correct


sādhakena vinaitena tatra yāsyāmyahaṃ katham /
anena sa hataḥ svārthalobhāditi vadennṛpaḥ // SoKss_12,6.314 //
% -  v  -  v| v  -  -  v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  -  v| v| v  -| -  v  % C pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


evaṃ śrīdarśanenokte vetālaḥ sa jagāda tam /
vacmi te pratyayaṃ yena śuddhistava bhaviṣyati // SoKss_12,6.315 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% -  v| -| -  v  -| -  v| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


imaṃ mṛtaṃ mannigīrṇamihāsyaiva śavasya hi /
udaraṃ pāṭayitvā tvamantasthaṃ darśayiṣyasi // SoKss_12,6.316 //
% v  -| v  -| -  v  -  v  % A ra-vipulā, pādas compounded?
% v  -  -  v| v  -  v| -  % B correct
% v  v  -| -  v  -  -| v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


ity uktvā sa yayau kvāpi vetālo 'rpitasarṣapaḥ /
nirgatyaivā śavāttasmācchavaḥ so 'py apatadbhuvi // SoKss_12,6.317 //
% -| -  -| v| v  -| -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -| -||v  v  -  v  -  % D correct


svīkṛtya sarṣapānso 'pi gatvā śrīdarśanas tataḥ /
sahāyādhyuṣite tasminmaṭhe rātriṃ nināya tām // SoKss_12,6.318 //
% -  -  v| -  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % D correct


prage rājño 'ntikaṃ gatvā rātrivṛttaṃ nivedya tat /
mantribhyo 'darśayannītvā sādhakaṃ taṃ śavodarāt // SoKss_12,6.319 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tato babandha rājñas tān pāṇau mūrdhni ca sarṣapān /
tena so 'bhūn nṛpo naṣṭaniḥśeṣavyādhinirvṛtaḥ // SoKss_12,6.320 //
% v  -| v  -  v| -  -| -| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% -  v| -| -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


atha tuṣṭaḥ sa nṛpatiḥ śrīsenaḥ prāṇadāyinam /
anapatyaḥ sutatvena taṃ śrīdarśanamagrahīt // SoKss_12,6.321 //
% v  v| -  -| v| v  v  -| % A na-vipulā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


abhyaṣiñcac ca taṃ vīraṃ yauvarājye tadaiva saḥ /
uptaṃ sukṛtabījaṃ hi sukṣetreṣu mahāphalam // SoKss_12,6.322 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tataḥ śrīdarśanaḥ śrīmānupayeme sa tatra tām /
padmiṣṭhāṃ pūrvasevārthaṃ lakṣmīm iva sahāgatām // SoKss_12,6.323 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v| -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


tayā samaṃ sa bhuñjāno bhogānmukharakeṇa ca /
tadbhrātrā so 'tha tatrāsīt pṛthvīṃ vīro 'nupālayan // SoKss_12,6.324 //
% v  -| v  -| v| -  -  -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  -  -| -| v| -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ekadā jaladhestīrātprāpya ratnavināyakam /
upendraśaktirānīya dadau tasmai mahāvaṇik // SoKss_12,6.325 //
% -  v  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tamanarghaṃ samālokya yuvarājaḥ sa bhaktitaḥ /
tatra pratiṣṭhāpitavānvibhavenātibhūyasā // SoKss_12,6.326 //
% v  v  -  -| v  -  -  v| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


dādau grāmasahasraṃ ca nityabhogāya tatra saḥ /
yātrotsavaṃ ca vidadhe militākhilamānavam // SoKss_12,6.327 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% v  v  -  v  v  -  v  -  % D correct


nṛttavāditragītaiś ca tatra sātiśayair niśi /
parituṣṭo gaṇānevamādideśa gaṇādhipaḥ // SoKss_12,6.328 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% v  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


matprasādādayaṃ bhāvī samrāṭ śrīdarśano bhuvi /
tadihāstyaparāmbhodhau haṃsadvīpamiti śrutam // SoKss_12,6.329 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


dvīpaṃ tatrāsti ca kṣmābhṛdanaṅgodayasaṃjñakaḥ /
anaṅgamañjarīty asti strīratnaṃ tasya cātmajā // SoKss_12,6.330 //
% -  -| -  -  v| -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


madbhaktā sā ca kanyā mām arcitvā yācate sadā /
sarvapṛthvīśvaraṃ dehi patiṃ me bhagavann iti // SoKss_12,6.331 //
% -  -  -| -| v| -  -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  -| -| v  v  -| v  -  % D correct


ataḥ śrīdarśanenaitāṃ patyā saṃyojayāmy aham /
ubhayor etayor evaṃ dattaṃ bhaktiphalaṃ bhavet // SoKss_12,6.332 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tasmāc chrīdarśanas tatra nītvā yuṣmābhir etayoḥ /
anyonyadarśanaṃ yuktyā saṃpādyānīyatāṃ drutam // SoKss_12,6.333 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


saṃyogastu śanaiḥ samyakkrameṇa bhavitānayoḥ /
adyaiva tu sa nāstyeva bhavitavyaṃ hi tat tathā // SoKss_12,6.334 //
% -  -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% -  -  v| v| v| -  -  v| % C pathyā
% v  v  -  -| v| -| v  -  % D correct


kiṃ caiva vaṇijo 'py asya pratimāprāpakasya me /
upendraśakter asty eva vihitā kāpy upakriyā // SoKss_12,6.335 //
% -| -  v| v  v  -||-  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% v  -  v  -  -| -| -  v| % C ma-vipulā
% v  v  -| -| v  -  v  -  % D correct


evaṃ gaṇeśenādiṣṭā gaṇā rātrau tadaiva tam /
suptaṃ śrīdarśanaṃ ninyurhaṃsadvīpaṃ svasiddhitaḥ // SoKss_12,6.336 //
% -  -| v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  -| v  -  v| -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tatra cānaṅgamañjaryāstaṃ praveśyaiva vāsake /
suptāyāḥ śayane tasyā rājaputryā nyaveśayan // SoKss_12,6.337 //
% -  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -| v  -  -  v| -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


prabuddhaḥ sa kṣaṇāttatra jvaladratnapradīpake /
dyotamānavitānādinānānarghamahāmaṇau // SoKss_12,6.338 //
% v  -  -| -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


rājāvartopalaśyāmatale sadvāsaveśmani /
paryaṅkaśayane dhautasitapaṭṭottaracchade // SoKss_12,6.339 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


śayānām amṛtasyandasundaraprasaraddyutim /
sarvataḥ prasphurattāratārāvalimanorame // SoKss_12,6.340 //
% v  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


gagane dhavalāmbhodaśakalotsaṅgavartinīm /
śaracchaśabhṛto murtimivānandakarīṃ dṛśoḥ // SoKss_12,6.341 //
% v  v  -| v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


śrīdarśanastāṃ sahasā dadarśānaṅgamañjarīm /
hṛṣṭavismitavibhrāntaścintayām āsa ca kṣaṇam // SoKss_12,6.342 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -| v  -  % D correct


kva suptaḥ kva prabuddho 'smi kimidaṃ keyamaṅganā /
svapno dhruvamasau so 'pi varamastvayamīdṛśaḥ // SoKss_12,6.343 //
% v| -  -| -| v  -  -| v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -| -| v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


prabodhya tadimāṃ tāvat paśyāmīti vivicya saḥ /
nudati sma śanair aṃse pāṇinānaṅgamañjarīm // SoKss_12,6.344 //
% v  -  v| v  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% v  v  -| v| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sāpi tasya karasparśādindoriva kumudvatī /
vyālolanetrabhramarā prabodhaṃ prāpa tatkṣaṇam // SoKss_12,6.345 //
% -  v| -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -| -  v| -  v  -  % D correct


dṛṣṭā ca taṃ kṣaṇaṃ dadhyau ko 'yaṃ divyākṛtirbhavet /
duṣpraveśe praviṣṭo 'tra devo nūnamasāviti // SoKss_12,6.346 //
% -  -| v| -| v  -| -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


utthāya caitaṃ papraccha saṃbhramapraśrayākulā /
kastvaṃ kasmātkathaṃ ceha praviṣṭo 'syucyatāmiti // SoKss_12,6.347 //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tataḥ śrīdarśanenokte svodante sāpy avocata /
tatpṛṣṭā sundarī cāsmai deśanāmānvayānnijān // SoKss_12,6.348 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sotkāvanyonyasaṃtyaktasvapnabhrāntī tataś ca tau /
bhūṣaṇānāṃ vinimayaṃ cakraturniścayāptaye // SoKss_12,6.349 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v| -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


athobhāvapi gāndharvavivāhotsukamānasau /
te gaṇā mohayitvā tau ninyurnidrāvaśaṃ tadā // SoKss_12,6.350 //
% v  -  -  v  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -| v  -| -  v  -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


jātinidraṃ gṛhītvā ca taṃ tu śrīdarśanaṃ tataḥ /
svagṛhaṃ prāpayāmāsustadaivāprāptavāñchitam // SoKss_12,6.351 //
% -  v  -  -| v  -  -| v| % A pathyā
% -| -| -  -  v  -| v  -  % B correct
% v  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tatrāpagatanidraś ca dhāmni śrīdarśano nije /
sthitaḥ stryābharaṇair yuktaṃ dṛṣṭvātmānaṃ vyacintayat // SoKss_12,6.352 //
% -  -  v  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


aho kimetatkva nu sā haṃsadvīpeśvarātmajā /
kva tadvāsagṛhaṃ divyaṃ kvāhaṃ punarihaiva ca // SoKss_12,6.353 //
% v  -| v  -  -  v| v| -| % A bha-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v| -  -  v  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v| -  % D correct


na ca svapnaḥ sa yattāni tadīyābharaṇāni me /
tiṣṭhantyetāni tannūnaṃ vilāsaḥ ko 'py ayaṃ vidheḥ // SoKss_12,6.354 //
% v| -| -  -| v| -  -  v| % A pathyā
% v  -  -  v  v  -  v| -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -  -| -||v  -| v  -  % D correct


ityādi cintayan patnyā pṛṣṭaḥ suptaprabuddhayā /
padmiṣṭhayā dhīryamāṇaḥ sādhvyā tāṃ so 'nayan niśām // SoKss_12,6.355 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| -| -| v  -| v  -  % D correct


prātaś ca sarvaṃ rājñe 'pi śrīsenāsya tadabravīt /
anaṅgamañjarīnāmacihnitābharaṇānvitaḥ // SoKss_12,6.356 //
% -  -| v| -  -| -  -| -| % A ma-vipulā
% -  -  -  v| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


rājāpi tatpriyaiṣī sa haṃsadvīpaṃ gaveṣayan /
mārgaṃ dattvāpi paṭahaṃ nopalebhe kutaścana // SoKss_12,6.357 //
% -  -  v| -  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


tataḥ śrīdarśanas tatra sa vinānaṅgamañjarīm /
āsītsmarajvarākrāntaḥ sarvabhogaparāṅmukhaḥ // SoKss_12,6.358 //
% v  -| -  -  v  -| -  v| % A pathyā
% v| v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


nāhāraṃ śraddadhe paśyannā hāraṃ tadalaṃkṛtīḥ /
svāpaṃ jahāvapaśyaṃstu svāpaṃ tanmukhapaṅkajam // SoKss_12,6.359 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -| -  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


atrāntare ca sā tatra haṃsadvīpe nṛpātmajā /
tūryaśabdaiḥ prabubudhe prabhāte 'naṅgamañjarī // SoKss_12,6.360 //
% -  -  v  -| v| -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  -  -| -  v  -  v  -  % D correct


smṛtvā tadrātrivṛttaṃ sā dṛṣṭvā cālaṃkṛtā tanum /
śrīdarśanālaṃkaraṇaiścintāsmautsukyato yayau // SoKss_12,6.361 //
% -  -| -  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


svapnabhrāntiharair dattapremabhir dulabhe jane /
ebhir ābharaṇair nītāsmyahaṃ jīvitasaṃśayam // SoKss_12,6.362 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  v| -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


ityādi cintayantīṃ tāṃ puruṣābharaṇair yutām /
pitānaṅgodayo 'kasmātpraviśyātra vyalokayat // SoKss_12,6.363 //
% -  -  v| -  v  -  -| -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


vāsasācchāditāṅgīṃ ca lajjayāvanatāṃ tataḥ /
papracchotsaṅgamāropya sa tāṃ rājātivatsalaḥ // SoKss_12,6.364 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v| -| -  -  v  -  v  -  % D correct


kimayaṃ putri puṃveṣaḥ kiṃ trapā cedṛśī vada /
mā kṛthā mayyaviśvāsaṃ baddhāḥ pāṇā hi me tvayi // SoKss_12,6.365 //
% v  v  -| -  v| -  -  -| % A pathyā
% -| v  -| -  v  -| v  -  % B correct
% -| v  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


ityādibhiḥ priyālāpaistena mandīkṛtatrapā /
pitrā śanaistaṃ vṛttāntaṃ kṛtsnaṃ tasmai śaśaṃsa sā // SoKss_12,6.366 //
% -  -  v  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v| -  % D correct


tataḥ so 'syā pitā rājā tadamānuṣagocaram /
indrajālamivāvaitya yayau kartavyasaṃśayam // SoKss_12,6.367 //
% v  -| -| -| v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


gatvaiva tac ca papraccha suprītaṃ siddhayoginam /
mahāvratadharaṃ brahmasomaṃ nāma svadeśajam // SoKss_12,6.368 //
% -  -  v| -| v| -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


sa vīkṣya praṇidhānena nṛpaṃ taṃ tāpaso 'bhyadhāt /
mālavātsatyamāninye gaṇaiḥ śrīdarśano nṛpaḥ // SoKss_12,6.369 //
% v| -  -| v  v  -  -  v| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


gaṇeśvaraḥ prasanno hi tvatputryās tasya cobhayoḥ /
tatprasādāc ca rājā sa sārvabhaumo bhaviṣyati // SoKss_12,6.370 //
% v  -  v  -| v  -  -| -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  v  -  -| v| -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tacchlāghanīyo duhitustava bhartā sa tādṛśaḥ /
ity ukte jñāninā tena prahvo rājā jagāda tam // SoKss_12,6.371 //
% -  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v  v| -  -| v| -  v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


kva mālavaḥ kva bhagavan haṃsadvīpo mahānayam /
panthā durgaś ca kāryaṃ ca nedaṃ kālāntarakṣamam // SoKss_12,6.372 //
% v| -  v  -| v| v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  -| v| -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatprasādaparo nityaṃ tvamevātra gatirmama /
iti rājñā sa vijñaptastapasvī bhaktavatsalaḥ // SoKss_12,6.373 //
% -  v  -  v  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  v| -  -| v| -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


eṣo 'haṃ sādhayāmyetadity uktvāntardadhe tataḥ /
kṣaṇāc ca mālavaṃ prāpa puraṃ śrīsenabhūbhṛtaḥ // SoKss_12,6.374 //
% -  -| -| -  v  -  -  v  % A pathyā, pādas compounded?
% -| -  -  -  v  -| v  -  % B correct
% v  -| v| -  v  -| -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tatra tasmin praviśyaiva śrīdarśanavinirmite /
devāgāre gaṇādhīśaṃ praṇamyopaviveśa saḥ // SoKss_12,6.375 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v| -  % D correct


namo 'stu tubhyaṃ nakṣatramālāmaṇḍitamūrdhane /
sumeruśikharābhāya kalyāṇamayamūrtaye // SoKss_12,6.376 //
% v  -| v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


naumi nṛttotsavotkṣiptasaralābhraṃlihaṃ tava /
karaṃ tribhuvanāgāradhāraṇastambhasaṃnibham // SoKss_12,6.377 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% v  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


nidhānaṃ sarvasiddhīnāṃ vighnāntaka namāmy aham /
pṛthulodarakumbhaṃ te pannagābharaṇaṃ vapuḥ // SoKss_12,6.378 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -  v  v| v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


iti tatra sa yāvac ca gaṇeśaṃ stauti tāpasaḥ /
tāvattatpratimānetuḥ putras tasya vaṇikpateḥ // SoKss_12,6.379 //
% v  v| -  v| v| -  -| v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


upendraśakter uddāmacironmādaviśṛṅkhalaḥ /
bhrāmyanmahendraśaktyākhyo viveśātraiva daivataḥ // SoKss_12,6.380 //
% v  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


abhyadhāvadgrahītuṃ ca tam eva sa tapasvinam /
tataḥ sa pāṇinā tatra tapasvī tamatāḍayat // SoKss_12,6.381 //
% -  v  -  -  v  -  -| v| % A pathyā
% v| -  v| v| v  -  v  -  % B correct
% v  -| v| -  v  -| -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


sa tena nyastamantreṇa pāṇinā tasya tāḍitaḥ /
śāntonmādas tathaivābhūtsvasthabuddhirvaṇikstutaḥ // SoKss_12,6.382 //
% v| -  -| -  v  -  -  v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


jātalajjaś ca sa tato nirgatyaiva digambaraḥ /
hastācchāditakaupīno jagāma svagṛhaṃ prati // SoKss_12,6.383 //
% -  v  -  -| v| v| v  -| % A na-vipulā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tatkālaṃ lokato buddhvā sametyānandanirbharaḥ /
upendraśaktiḥ svapitā tamanaiṣīnnijaṃ gṛham // SoKss_12,6.384 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -  v  -| v  -  % D correct


tatra taṃ snapayitvā ca kṛtvā vastrādyalaṃkṛtam /
tadyuktastāpasaṃ taṃ sa brahmasomam upāsyayau // SoKss_12,6.385 //
% -  v| -| v  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


upānayac ca bahvasmai dhanaṃ putrapradāyine /
sa tu tannaiva jagrāha tāpaso divyasiddhibhṛt // SoKss_12,6.386 //
% v  -  v  -| v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v| v| -  -  v| -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


atrāntare ca tadbuddhvā tam upāgāttapasvinam /
śrīdarśanānvito bhaktyā śrīsenanṛpatiḥ svayam // SoKss_12,6.387 //
% -  -  v  -| v| -  -  -| % A pathyā
% v| v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


praṇipatya stutiṃ kṛtvā taṃ sa rājā vyajijñapat /
saṃpannā vaṇijastāvat putrasvāsthyādupakriyā // SoKss_12,6.388 //
% v  v  -  -| v  -| -  -| % A pathyā
% -| v| -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


yuṣmadāgamanādasya tanmamāpi tathā kuru /
yathā śrīdarśanasyāsya matsūnoḥ kuśalaṃ bhavet // SoKss_12,6.389 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


iti tenārthito rājñā tāpasaḥ so 'bravīd dhasan /
rājan kimasya caurasya karomy aham abhīpsitam // SoKss_12,6.390 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


yo rājaputryā hṛdayaṃ muṣitvābharaṇāni ca /
rātrāvanaṅgamañjaryā haṃsadvīpādihāgataḥ // SoKss_12,6.391 //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% v  -  -  v  v  -  v| -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tathāpi tvadvacaḥ kāryaṃ mayety uktvā prakoṣṭhataḥ /
śrīdarśanaṃ tamādāya tāpaso 'ntardadhe 'tha saḥ // SoKss_12,6.392 //
% v  -  -| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  v  -| -  v  -| v| -  % D correct


sa prāpya haṃsadvīpaṃ ca rājño 'naṅgodayasya tam /
prāveśayad rājadhānīṃ tatsutābharaṇair yutam // SoKss_12,6.393 //
% -| -  v| -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  v  v  -| v  -  % D correct


so 'py abhyanandat taṃ rājā prāptaṃ śrīdarśanaṃ tadā /
hṛṣṭaḥ pūrvaṃ tam abhyarcya pādanamras tapasvinam // SoKss_12,6.394 //
% -||-  v  -  -| -| -  -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


dadau ca tāṃ sutāṃ tasmai puṇyāhe 'naṅgamañjarīm /
śrīdarśanāya ratnaughamālinīṃ vasudhāmiva // SoKss_12,6.395 //
% v  -| v| -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


tayā baddhvā sametaṃ ca taṃ sa jāmātaraṃ punaḥ /
mālavaṃ prāpayām āsa śaktyā tasya tapasvinaḥ // SoKss_12,6.396 //
% v  -| -  -| v  -  -| v| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tatra prāptaś ca sa tataḥ kāsntādvitayasaṃgataḥ /
śrīdarśanaḥ sukhaṃ tasthau hṛṣṭarājābhinanditaḥ // SoKss_12,6.397 //
% -  -| -  -| v| v| v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


kālena tasmiñ śrīsene rājñi lokāntaraṃ gate /
tadrājyaṃ prāpya pṛthivīṃ kṛtsnāṃ vīro jigāya saḥ // SoKss_12,6.398 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -  v| -  -  v  -| v  -  % B correct
% -  -  -| -  v| v  v  -| % C na-vipulā
% -  -| -  -| v  -  v| -  % D correct


samāsāditasāmrājyaḥ sa tayor bhāryayor dvayoḥ /
padmiṣṭhānaṅgamañjaryostanayau dvāvajījanat // SoKss_12,6.399 //
% v  -  -  v  v  -  -  -| % A pathyā
% v| v  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


ekaṃ tayoḥ padmasenaṃ nāmnā sa kṛtavānnṛpaḥ /
anaṅgasenamaparaṃ vṛddhiṃ tau cātra nītavān // SoKss_12,6.400 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% -  -| v| v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -| -  v| -  v  -  % D correct


yāti kāle ca devībhyāṃ saha so 'bhyantare sthitaḥ /
śrīdarśano 'śṛṇodrājā viprasyākranditaṃ bahiḥ // SoKss_12,6.401 //
% -  v| -  -| v| -  -  -| % A pathyā
% v  v| -| -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


praveśya taṃ ca papraccha vipramākrandakāraṇam /
tataḥ sa darśitodvego viprastam idam abravīt // SoKss_12,6.402 //
% v  -  v| -| v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


yo 'bhūddīptaśikho 'gnirme so 'ṭṭahāsamucādhunā /
sajyotidhūmalekho 'pi kālameghena nāśitaḥ // SoKss_12,6.403 //
% -| -  -  v  v  -| -  -| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ity uktvā dṛṣṭanaṣṭo 'bhūdbrāhmaṇaḥ so 'tra tatkṣaṇam /
kimetaduktametena kva gataśceti vismayāt // SoKss_12,6.404 //
% -| -  -| -  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -| -| v| -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v| v  -  -  v| -  v  -  % D correct


yāvat sa rājā brūte ca tāvaddevyāvaśaṅkitam /
dhārāśruṇā rudantyau te tasya pañcatvamāpatuḥ // SoKss_12,6.405 //
% -  -| v| -  -| -  -| v| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


taddṛṣṭvāśanipātograṃ sahasā sa mahīpatiḥ /
hā hā kim idamityārto vilapannapadadbhuvi // SoKss_12,6.406 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% -| -| v| v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


patitaṃ ca tamādāya pārśvagā ninyuranyataḥ /
devyoś ca vahnisaṃskāraṃ nītvā mukharako vyadhāt // SoKss_12,6.407 //
% v  v  -| v| v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


labdhasaṃjño 'nuśocyātha bhārye te suciraṃ nṛpaḥ /
tayor nirvartayām āsa sa snehādaurdhvadaihikam // SoKss_12,6.408 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -| -  -  -  v  -  v  -  % D correct


bāṣpadurdinabaddhāndhakāraṃ nītvā ca vatsaram /
dvābhyāṃ vibhajya putrābhyāṃ pṛthvīrājyaṃ dadau dvidhā // SoKss_12,6.409 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tato nirgatya nagarātprakṛtīranuyāyinīḥ /
nirvatya jātavair āgyaḥ śiśriye tapase vanam // SoKss_12,6.410 //
% v  -| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


phalamūlāśanas tatra vasañjātu yadṛcchayā /
bhramanso 'ntikamekasya prāpa nyagrodhaśākhinaḥ // SoKss_12,6.411 //
% v  v  -  -  v  -| -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatra prāptamakasmāttaṃ nirgatyaiva taros tataḥ /
ūcaturdivyarūpe dve phalamūlakare striyau // SoKss_12,6.412 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


rājannehi gṛhāṇaitānyadya mūlaphalāni nau /
tac chrutvā so 'bravīdbrūtaṃ tāvanme ke yuvāmiti // SoKss_12,6.413 //
% -  -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v| -  % B correct
% -| -  -| -| v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tatas te divyanāryau tamūcatustarhi nau gṛham /
ehi praviśya tatraitadvakṣyāmas te yathātatham // SoKss_12,6.414 //
% v  -| -| -  v  -  -| v  % A pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % B correct
% -  -| v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


tac chrutvā sa tathety uktvā tābhyāṃ śrīdarśanaḥ saha /
praviṣṭo 'tra dadarśāntardivyaṃ hemamayaṃ puram // SoKss_12,6.415 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -| v| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


viśrāntas tatra divyāni bhuktavāṃś ca phalāni saḥ /
nārībhyāṃ jagade tābhyāmidānīṃ nṛpate śṛṇu // SoKss_12,6.416 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  v  -| v| v  -  v| -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


āsītkamalagarbhākhyaḥ pratiṣṭhāne purā dvijaḥ /
tasyābhūtāṃ ca bhārye dve ekā pathyā balāparā // SoKss_12,6.417 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -  -  -| v| -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


jarākrāntāś ca kālena te bhāryāpatayastrayaḥ /
paryante viviśurvahniṃ sahānyonyānurāgiṇaḥ // SoKss_12,6.418 //
% v  -  -  -| v| -  -  v| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


bhāryāpatitvaṃ sarvasmin bhūyājjanmani naḥ prabho /
iti prārthyata tasmiṃś ca kāle tair analādvaraḥ // SoKss_12,6.419 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -  v  v| -| v  -  % B correct
% v  -| -  v  v| -  -| v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tataḥ kamalagarbho 'sau yakṣayonāvajāyata /
pradīptākṣasya yakṣasya putr odīptaśikhābhidhaḥ // SoKss_12,6.420 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


kanīyānaṭṭahāsasya bhrātā tīvratapobalāt /
tadbhārye api te pathyābale yakṣapateḥ sute // SoKss_12,6.421 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| v  v| -| -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


dhūmaketvabhidhānasya jajñāte yakṣakanyake /
jyotirlekhābhidhānaikā dhūmalekheti cāparā // SoKss_12,6.422 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


kālena ca bhaginyau te kanyake prāptayauvane /
bhartrarthaṃ tapasā gatvāraṇye 'toṣayatāṃ haram // SoKss_12,6.423 //
% -  -  v| v| v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


sa tuṣṭo darśanaṃ dattvā devas te dve samādiśat /
samam eva praviśyāgniṃ yuvābhyāṃ pūrvajanmani // SoKss_12,6.424 //
% v| -  -| -  v  -| -  -| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


yena sākaṃ vṛtaṃ bhāryāpatitvaṃ sarvajanmasu /
sa vāṃ yakṣo 'ṭṭahāsasya bhrātā dīptaśikhābhidhaḥ // SoKss_12,6.425 //
% -  v| -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v| -| -  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


jātaḥ sa svāmiśāpena punarmartyatvamāgataḥ /
jātaḥ śrīdarśano nāma tadyuvām apigacchatam // SoKss_12,6.426 //
% -  -| -| -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


bhavetāṃ martyaloke 'sya bhārye śāpakṣaye punaḥ /
yūyaṃ ca bhāryāpatayo yakṣāḥ sarve bhaviṣyatha // SoKss_12,6.427 //
% v  -  -| -  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v| -  -  v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


iti gaurīpatervākyādubhe te yakṣakanyake /
padmiṣṭhānaṅgamañjaryāvajāyetāṃ bhuvastale // SoKss_12,6.428 //
% v  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


śrīdarśanasya bhāryātvaṃ prāpte satyau ca te 'cirāt /
etya tenāṭṭahāsena yuktyā brāhmaṇarūpiṇā // SoKss_12,6.429 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


śliṣṭoktyā smārite daivājjātiṃ nāmānyudīrya yat /
tena te tāṃ tanuṃ tyaktvā yakṣaṇītvam upāgate // SoKss_12,6.430 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  v| -| -| v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


te cāvāṃ tvamime viddhi bahvāndīptaśikhaś ca saḥ /
ity ukta eva tābhyāṃ tāṃ jātiṃ śrīdarśano 'smarat // SoKss_12,6.431 //
% -| -  -| v  v  -| -  v| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% -| -  v| -  v| -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


saṃpannaś ca tataḥ sadyo yakṣo dīptaśikho 'tra saḥ /
prāptaś ca tābhyāṃ bhāryābhyāṃ saṃyogaṃ vidhivatpunaḥ // SoKss_12,6.432 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  -  -| v  v  -  v  -  % D correct


tam imaṃ viddhi māṃ yakṣaṃ vicitrakatha te ime /
jyotirlekhāṃ tathā dhūmalekhāṃ jānīhi me priye // SoKss_12,6.433 //
% v| v  -| -  v| -| -  -| % A pathyā
% v  -  v  v  v| -| v  -  % B correct
% -  -  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -| v  -  % D correct


tadevaṃ mādṛśāṃ devavaṃśajānāmapīdṛśam /
sukhaduḥkhaṃ bhavetkāmaṃ mānuṣāṇāṃ kathaiva kā // SoKss_12,6.434 //
% v  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


yuṣmākaṃ cācirādvatsa bhaviṣyati samāgamaḥ /
bhartrā mṛgāṅkadattena mā viṣādamataḥ kṛthāḥ // SoKss_12,6.435 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


ahaṃ ceha tavātithyahetor āsthām idaṃ hi me /
bhaumaṃ dhāma tadāssveha kariṣye 'bhimataṃ tava // SoKss_12,6.436 //
% v  -| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v| -  % B correct
% -  -| -  v| v  -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tato yāsyāmi kailāsaṃ svaṃ dhāmeti nijāṃ kathām /
uktvā sa yakṣo māṃ tatra kaṃcitkālam upācarat // SoKss_12,6.437 //
% v  -| -  -  v| -  -  -| % A pathyā
% -| -  -  v| v  -| v  -  % B correct
% -  -| v| -  -| -| -  v| % C ma-vipulā
% -  -  -  v| v  -  v  -  % D correct


adya yuṣmāniha prāptāñjñātvā rātrau sa sanmatiḥ /
suptānāṃ bhavatāṃ madhye suptamānīya māṃ nyadhāt // SoKss_12,6.438 //
% -  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


tato dṛṣṭo 'smi yuṣmābhir yūyaṃ dṛṣṭā mayāpi ca /
ity eṣa yuṣmadviśleṣe vṛttānto deva māmakaḥ // SoKss_12,6.439 //
% v  -| -  -| v| -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -| -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v| -  v  -  % D correct


iti nijasacivān niśamya tasmān
niśi sa vicitrakathādyathārthanāmnaḥ /
sukhamabhajadatīva rājaputraḥ
samamaparaiḥ sacivair mṛgāṅkadattaḥ // SoKss_12,6.440 //
% v  v| v  v  v  v  -| v  -  v| -  -  %
% v  v| v| v  -  v  v  -  v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v  v  v  v  -  v| -  v  -  -  %
% v  v  v  v  -| v  v  -| v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


nītvātra rātrimaṭavībhuvi nāgaśāpa viśleṣitān militaśeṣasakhīnvicinvan /
abhyujjayinyudacalac ca śaśāṅkavatyā lābhāya so 'rpitamatiḥ saha tair vayasyaiḥ // SoKss_12,6.441 //
% -  -  v| -  v  v  v  -  v  v| -  v  -  v  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -| v  v  v  -| v  v| -| v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake ṣaṣṭhas taraṅgaḥ /


saptamas taraṅgaḥ /

tatas taiḥ sacivair yuktaḥ kramāc chrutadhipañcamaiḥ /
mṛgāṅkadattas tasyāṃ sa gacchan vindhyāṭavībhuvi // SoKss_12,7.1 //
% v  -| -| v  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -| v| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


saṃprāpa saphalasnigdhatarucchāyamanoramam /
ekaṃ kānanamacchācchasvāduśītajalāśayam // SoKss_12,7.2 //
% -  -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tatra snātaḥ sasacivo bhuktanānāphalaś ca saḥ /
ekadeśe latācchanne samālāpamivāśṛṇot // SoKss_12,7.3 //
% -  -| -  -| v  v  v  -| % A na-vipulā
% -  v  -  -  v  -| v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


gatvā dadāti yāvac ca dṛṣṭiṃ tatra latāntare /
tāvaddadarśa tatrāntarmahāntaṃ varavāraṇam // SoKss_12,7.4 //
% -  -| v  -  v| -  -| v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


āśvāsayantaṃ puruṣaṃ pathi śrāntamacakṣuṣam /
kareṇopāhṛtaistoyaiḥ phalaiḥ karṇānilais tathā // SoKss_12,7.5 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% v  -| -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


kaccitkiṃcitsamāśvasto bhavāniti ca taṃ muhuḥ /
sādhumānuṣavatprītyā vadantaṃ vyaktayā girā // SoKss_12,7.6 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  v  v| v| -| v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


taṃ dṛṣṭvā sa sakhīnāha rājaputraḥ savismayaḥ /
paśyata kva gajo vanyaḥ kvācāro mānuṣocitaḥ // SoKss_12,7.7 //
% -| -  -| v| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| v| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


avaśyaṃ ko 'py ayaṃ hetoḥ kuto 'pyevamiha sthitaḥ /
ayaṃ pracaṇḍaśakteś ca sakhyuḥ susadṛśaḥ pumān // SoKss_12,7.8 //
% v  -  -| -||v  -| -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -| v  -  v  -  -| v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


kiṃ tvandha eṣa tatkṣipraṃ paśyāma iti tānsakhīn /
uktvā mṛgāṅkadatto 'tra tasthau śṛṇvannalakṣitaḥ // SoKss_12,7.9 //
% -| -  v| -  v| -  -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tāvat sa taṃ samāśvastam andhaṃ papraccha vāraṇaḥ /
kas tvaṃ katham ihāyāto 'syandhaḥ san kathyatām iti // SoKss_12,7.10 //
% -  -| v| -| v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| -| v  v| v  -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tataḥ so 'pi jagādaitaṃ pumānandho gajottamam /
astīhāmaradattākhyo rājāyodhyāpurīpatiḥ // SoKss_12,7.11 //
% v  -| -| v| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


mṛgāṅkadatta ityasti tasyottamaguṇaḥ sutaḥ /
tasya pracaṇḍaśaktyākhyo bhṛtyo 'haṃ śubhajanmanaḥ // SoKss_12,7.12 //
% v  -  v  -  v| -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


sa rājaputraḥ kenāpi kāraṇena svadeśataḥ /
pitrā nirvāsito 'smābhiḥ sahāyair daśabhir vṛtaḥ // SoKss_12,7.13 //
% v| -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


te śaśāṅkavatīhetorvayamujjayinīṃ tataḥ /
prasthitā nāgaśāpena sarve 'ṭavyāṃ viyojitāḥ // SoKss_12,7.14 //
% -| v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ahaṃ cāndhatvamāyātastacchāpena paribhraman /
iha prāpto yathālabdhaphalamūlajalāśanaḥ // SoKss_12,7.15 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% v  -| -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


śvabhrādipātānaśanair mṛtyuriṣṭatamo 'pi me /
anubhāvayatā kleśaṃ na datto bata vedhasā // SoKss_12,7.16 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% -  v  -  v  v  -| v| -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v| -  -| v  v| -  v  -  % D correct


jāne tvadya yathā śāntaṃ kṣudduḥkhaṃ tvatprasādataḥ /
tathāndhyam apime śāmyetkim apitvaṃ hi daivatam // SoKss_12,7.17 //
% -  -| -  v| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v| v  v  -| -  -  % C pathyā, pādas compounded?
% v| v  -  -| v| -  v  -  % D correct


ity ukte tena saṃjātaniścayo harṣaśokayoḥ /
mṛgāṅkadatto madhyasthaḥ sacivāṃstānabhāṣata // SoKss_12,7.18 //
% -| -  -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -  -  v  -  v  -  % D correct


pracaṇḍaśaktirevāyaṃ kaṣṭametāṃ daśāṃ gataḥ /
na caiṣa saṃbhāvayituṃ yukto nastvarayādhunā // SoKss_12,7.19 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v| -  v| -  -  v  v  -| % C bha-vipulā
% -  -| -  v  v  -  v  -  % D correct


netropakāramasyaiṣa dvipaḥ kurvīta jātucit /
asmāndṛṣṭvā tvasau naśyeddraṣṭavyo 'ntastad atra naḥ // SoKss_12,7.20 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v| -  % D correct


ity uktvā sānugaḥ śṛṇvaṃstasthau rājasuto 'tra saḥ /
pracaṇḍaśaktiś ca tatas taṃ sa papraccha vāraṇamf // SoKss_12,7.21 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% -| v| -  -  v| -  v  -  % D correct


idānīṃ brūhi vṛttāntaṃ mahātman mama ko bhavān /
kaiṣā te gajatā vāk ca samadasyāpi nirmadā // SoKss_12,7.22 //
% v  -  -| -  v| -  -  -| % A pathyā
% v  -  -| v  v| -| v  -  % B correct
% -  -| -| v  v  -| -| v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tadākarṇya sa niḥśvasya gajendrastam abhāṣata /
śṛṇvimaṃ nijavṛttāntamāmūlātkathayāmi te // SoKss_12,7.23 //
% v  -  -  v| v| -  -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % D correct


nagaryāmekalavyāyāṃ purā śrutadharābhidhaḥ /
rājābhūttasya cābhūtāṃ sutau dvau bhāryayor dvayoḥ // SoKss_12,7.24 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


tayoḥ śīladharaṃ nāma jyeṣṭhaṃ tasmindivaṃ gate /
rājyātsatyadharo nāma kanīyānniravāsayat // SoKss_12,7.25 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


so 'tha śīladharo gatvā tenāmarṣeṇa śaṃkaram /
ārādhya tapasā tuṣṭāttasmādvaramayācata // SoKss_12,7.26 //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


bhūyāsaṃ deva gandharvo yenāmbaracaro bhavan /
taṃ satyadharadāyādaṃ hanyāmevāvahelayā // SoKss_12,7.27 //
% -  -  -| -  v| -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -| -  v  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tac chrutvā bhagavānevaṃ śaṃbhurādiśati sma tam /
etatte bhāvi kiṃ tvadya sa śatruste mṛtaḥ svayam // SoKss_12,7.28 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% -  -  -| -  v| -| -  v| % C pathyā
% v| -  -  -| v  -| v  -  % D correct


janiṣyate ca rāḍhāyāṃ punarugrabhaṭasya saḥ /
nṛpasya putraḥ samarabhaṭo nāma pitṛpriyaḥ // SoKss_12,7.29 //
% v  -  v  -| v| -  -  -| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% v  -  v| -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  v| v  -  v  -  % D correct


tvaṃ ca bhīmabhaṭo nāma tasya dvaimāturo 'grajaḥ /
bhrātā janiṣyate taṃ ca hatvā rājyaṃ kariṣyasi // SoKss_12,7.30 //
% -| v| -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -  v  -| -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sāmarṣeṇa tvayā caitadyatastaptaṃ tapas tataḥ /
muniśāpātpadabhraṣṭo vanyo hastī bhaviṣyasi // SoKss_12,7.31 //
% -  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


jātismaro vyaktavān kva bhavān āśvāsayiṣyati /
yadāvasannam atithiṃ svavṛttāntaṃ ca vakṣyati // SoKss_12,7.32 //
% -  -  v  -| -  v  -| v| % A ra-vipulā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% v  -  -  -| v| -  v  -  % D correct


tadā gajatvān nirmukto gandharvas tvaṃ bhaviṣyasi /
upakāraś ca tasyāpi bhaviṣyaty atithes tadā // SoKss_12,7.33 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -| -| v  -  v  -  % B correct
% v  v  -  -| v| -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


ityādiśya tirobhūte bharge śīladharo 'tra saḥ /
dṛṣṭvā ciratapaḥkṣīṇāṃ gaṅgāyāṃ tanumakṣipat // SoKss_12,7.34 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


atrāntare kathāsaṃdhau pūrvoddiṣṭasya bhūpateḥ /
tasyograbhaṭasaṃjñasya rāḍhāyāṃ puri tulyayā // SoKss_12,7.35 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


manoramākhyayā devyā samaṃ nivasataḥ sukham /
pārśvaṃ deśāntarādāgāllāsako nāma nartakaḥ // SoKss_12,7.36 //
% v  -  v  -  v  -| -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


sa ca nāṭyaprayogaṃ taṃ rājñe tasmāyadarśayat /
daityānāṃ hariṇā yatra hṛtaṃ strīrūpiṇāmṛtam // SoKss_12,7.37 //
% v| v| -  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tatra cāmṛtikābhūmau nṛtyantīṃ nartakasya saḥ /
dadarśa tanayāṃ tasya nāmnā lāsyavatīṃ nṛpaḥ // SoKss_12,7.38 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% v  -  v| v  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tasyāḥ sa rūpaṃ dṛṣṭvaiva viśvakṣobhitadānavam /
satyāmṛtāyā iva tadrājā kāmavaśaṃ yayau // SoKss_12,7.39 //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v| -  % C bha-vipulā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


nṛttānte ca dhanaṃ bhūri tatpitre pravitīrya saḥ /
prāveśayattāṃ tatkālaṃ kanyāmantaḥpuraṃ svakam // SoKss_12,7.40 //
% -  -  -| v| v  -| -  v| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -| v  -  % D correct


tatas tayā sa nartakyā vihitodvāhayā saha /
lāsyavatyā nṛpastasthau tanmukhāsaktalocanaḥ // SoKss_12,7.41 //
% v  -| v  -| v| -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ekadā sa yajuḥsvāmisaṃjñaṃ prāha purohitam /
putro nāstīha me tattvaṃ putreṣṭiṃ mama kurviti // SoKss_12,7.42 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% -  -| -  -  v| -| -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


tatas tatheti vidhivattāmiṣṭiṃ tasya bhūpateḥ /
purohitaḥ sa vidadhe vidvadbhir brāhmaṇaiḥ saha // SoKss_12,7.43 //
% v  -| v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% v  -  v  -| v| v  v  -| % C na-vipulā
% -  -  -| -  v  -| v  -  % D correct


prāśayanmantrapūtaṃ ca taddevīṃ tāṃ manoramām /
bhāgamagryaṃ carorjyeṣṭhāṃ sa pūrvārādhitastayā // SoKss_12,7.44 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


śeṣaṃ tasyai dvitīyasyai lāsyavatyai dadau ca saḥ /
tataś ca tau tayoḥ śīladharasatyadharāvubhau // SoKss_12,7.45 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% v  -| v| -| v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


ubhayor udare rājñyoḥ pūrvoktau saṃbabhūvatuḥ /
prāpte ca samaye cātra devī tasya mahīpateḥ // SoKss_12,7.46 //
% v  v  -| v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v| v  v  -| -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


manoramā prasūte sma putraṃ kalyāṇalakṣaṇam /
eṣa bhīmabhaṭo nāma jātaḥ khyātayaśā nṛpaḥ // SoKss_12,7.47 //
% v  -  v  -| v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ity uccacāra tatkālaṃ suspaṣṭā bhāratī divaḥ /
tato 'nyedyuḥ prasuṣuve sāpi lāsyavatī sutam // SoKss_12,7.48 //
% -| -  v  -  v| -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -| -  -| v  v  v  -| % C na-vipulā
% -  v| -  v  v  -| v  -  % D correct


pitā cataṃ sa samarabhaṭaṃ nāmnākaronnṛpaḥ /
atha tau kṛtasaṃskārāvavardhetāṃ śanaiḥ śiśū // SoKss_12,7.49 //
% v  -| v  -| v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  v| -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


jyeṣṭho bhīmabhaṭastaṃ tu kaniṣṭhamajayadguṇaiḥ /
tatsaṃgharṣeṇa cānyonyaṃ tayor vairamavardhata // SoKss_12,7.50 //
% -  -| -  v  v  -  -| v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


ekadā bāhunā bāhuyuddhakelau samatsaraḥ /
hanti sma kaṇṭhe samarabhaṭo bhīmabhaṭaṃ haṭhāt // SoKss_12,7.51 //
% -  v  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -| v| -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


tato bhīmabhaṭaḥ krodhādbhujābhyāṃ pariveṣṭya tam /
nyadhādutkṣipya samarabhaṭaṃ caṭaditi kṣitau // SoKss_12,7.52 //
% v  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v| -  % B correct
% v  -  -  -  v| v  v  v  % C na-vipulā, pādas compounded?
% v  -| v  v  v  -| v  -  % D correct


sa tenābhihato gāḍhaṃ sarvadvārair asṛgvaman /
samutthāpyāntikaṃ māturnīto 'bhūnnijasevakaiḥ // SoKss_12,7.53 //
% v| -  -  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


sā taṃ dṛṣṭvā ca buddhvā ca vṛttāntaṃ snehakātarā /
tasya mūrdhani mūrdhānamāsajya prārudadbhṛśam // SoKss_12,7.54 //
% -| -| -  -| v| -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v| -  v  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tāvadrājñā praviṣṭena taddṛṣṭvākulacetasā /
kimetaditi pṛṣṭā sā lāsyavatyevam abravīt // SoKss_12,7.55 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  v  v| -  -| -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


iyaṃ bhīmabhaṭenāsya kṛtāvasthā sutasya me /
sadā cābhibhavatyenaṃ na cāhaṃ deva vacmi te // SoKss_12,7.56 //
% v  -| -  v  v  -  -  v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v| -  -| -  v| -  v| -  % D correct


idaṃ dṛṣṭvā tu jāne 'haṃ tavaiva syācchivaṃ katham /
tasminnevaṃvidhe putre vicārayatu vā bhavān // SoKss_12,7.57 //
% v  -| -  -| v| -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  v  v  v| -| v  -  % D correct


evaṃ tayoktaḥ priyayā sa tamugrabhaṭo nṛpaḥ /
kruddho bhīmabhaṭaṃ svātmasaṃnikarṣānnyavārayat // SoKss_12,7.58 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% v| v  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


hṛtavṛttiṃ ca kṛtvainaṃ rājaputraśataṃ vyadhāt /
rakṣārthaṃ tasya samarabhaṭasya saparicchadam // SoKss_12,7.59 //
% v  v  -  -| v| -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  -| -  v| v  v  v  % C na-vipulā, pādas compounded?
% v  -  v| v  v  -  v  -  % D correct


svādhīnaṃ cākarottasya bhāṇḍāgāraṃ kanīyasaḥ /
taṃ tu bhīmabhaṭaṃ jyeṣṭhaṃ sarvākāramapākarot // SoKss_12,7.60 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -| v| -  v  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tato mātā tamāhūya sā vakti sma manoramā /
nartakīrāgiṇā tāvat pitrā tvaṃ parivarjitaḥ // SoKss_12,7.61 //
% v  -| -  -| v  -  -  v| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tanmātāmahaśālāṃ tvaṃ gaccha pāṭaliputrakam /
tatra mātāmahaḥ svaṃ te rājyaṃ dāsyatyaputrakaḥ // SoKss_12,7.62 //
% -  -  -  v  v  -  -| -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  v| -  -  v  -| -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


iha tvāṃ caiṣa samarabhaṭo hanyādripurbalī /
iti māturvacaḥ śrutvā tāṃ sa bhīmabhaṭo 'bravīt // SoKss_12,7.63 //
% v  -| -| -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -| v| -  v  v  -| v  -  % D correct


kṣatriyaḥ sanna deśaṃ svaṃ tyakṣyāmi klībavadbhayāt /
dhīrā bhavāmba kaḥ śakto varāko māṃ prabādhitum // SoKss_12,7.64 //
% -  v  -| -  v| -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


ity uktavantaṃ taṃ mātā sābravīt tarhi bhūyasaḥ /
sahāyān kuru rakṣārthaṃ madīyais tvaṃ dhanair iti // SoKss_12,7.65 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% -  v  -| -  v| -  v  -  % B correct
% v  -  -| v  v| -  -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


tato bhīmabhaṭo 'vādīd etad amba na śobhate /
evaṃ hi satyaṃ tātasya prātipakṣyaṃ kṛtaṃ bhavet // SoKss_12,7.66 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v| -  v| v| -  v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -| v  -  % D correct


tanme tvadāśiṣaiva syātkalyāṇaṃ nirvṛtā bhava /
ityāśvāsya sa tāṃ bhīmabhaṭo niragamattataḥ // SoKss_12,7.67 //
% -  -| v  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  v| v| -| -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


tāvac ca tatra buddhvā tatpaurāḥ sarve vyacintayan /
anaucityaṃ paraṃ rājñā kṛtaṃ bhīmabhaṭasya tu // SoKss_12,7.68 //
% -  -| v| -  v| -  -| -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


naivāsya rājyaṃ samarabhaṭo hartuṃ pragalbhate /
tadeṣa pūrvasevāyāḥ kālo bhīmabhaṭasya naḥ // SoKss_12,7.69 //
% -  -  v| -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


iti niścitya guptaṃ te paurā bhīmabhaṭaṃ dhanaiḥ /
tathāpuṣyanyathā so 'tra tasthau bhṛtyaiḥ samaṃ sukham // SoKss_12,7.70 //
% v  v| -  -  v| -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -  -  v  -| -| v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


kaniṣṭhaḥ sa tu tasyāsīdvadham eva nirūpayan /
pituḥ paricchadakṛtaḥ parikalpya tadāśayam // SoKss_12,7.71 //
% v  -  -| v| v| -  -  -  % A pathyā, pādas compounded?
% v  v| -  v| v  -  v  -  % B correct
% v  -| v  -  v  v  v  -| % C na-vipulā
% v  v  -  v| v  -  v  -  % D correct


tāvac ca śaṅkadattākhyo vipraḥ śūro yuvā dhanī /
dvayor vayasyaḥ samarabhaṭam etya tam abravīt // SoKss_12,7.72 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -| v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  v| -  v| v| -  v  -  % D correct


bhrātrā vairaṃ na yuktaṃ te naiṣa dharmo na ca tvayā /
jyāyānsa bādhituṃ śakyaḥ syādakīrtiḥ paraṃ tava // SoKss_12,7.73 //
% -  -| -  -| v| -  -| -| % A pathyā
% -  v| -  -| v| -| v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


iti bruvannadhikṣipya sa tena nirabhartsyata /
hitopadeśo mūrkhasya kopāyaiva na śāntaye // SoKss_12,7.74 //
% v  -| v  -  v  -  -  v| % A pathyā
% v| -  v| v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -  v| v| -  v  -  % D correct


tatas tatkopato gatvā dhīrastadvijigīṣayā /
śaṅkhadatto vyadhādekasakhyaṃ bhīmabhaṭena saḥ // SoKss_12,7.75 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v| -  % D correct


athātra maṇidattākhyaḥ ko'pi deśāntarāgataḥ /
ānītavān aśvaratnam ekam atyuttamaṃ vaṇik // SoKss_12,7.76 //
% v  -  v| v  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  v  -| -  v  -  v| % C ra-vipulā
% -  v| -  -  v  -| v  -  % D correct


śaśāṅkadhavalaṃ śuddhaśaṅkhādiśravyaniḥsvanam /
dugdhābdheriva kallolajālamucchritamutthitam // SoKss_12,7.77 //
% v  -  v  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


rocamānaiḥ samāyuktacūḍāmaṇyaṅgadādibhiḥ /
gandharvakulasaṃbhūtisaṃsiddhair iva bhūṣitam // SoKss_12,7.78 //
% -  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v| -  v  -  % D correct


ākhyātaṃ śaṅkhadattena taṃ ca gatvā hayottamam /
krīṇāti sma dhanair bhīmabhaṭastasmādvaṇigvarāt // SoKss_12,7.79 //
% -  -  -| -  v  -  -  v| % A pathyā
% -| v| -  -| v  -  v  -  % B correct
% -  -  -| v| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tatkṣaṇaṃ cātra samarabhaṭo buddhvā tadaitya saḥ /
mūlyena dviguṇenāśvaṃ vaṇijo mārgati sma tam // SoKss_12,7.80 //
% -  v  -| -  v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v| -  % D correct


paratantrīkṛtaṃ taṃ ca tasmai nādādvaṇigyadā /
tadā so 'śvaṃ balānnetuṃ taṃ prāvartata matsarāt // SoKss_12,7.81 //
% v  v  -  -  v  -| -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -| -| v  -  -  -| % C pathyā
% -| -  -  v  v| -  v  -  % D correct


tenobhayostayo rājaputrayoḥ śastrapāṇiṣu /
bhṛtyeṣu dhāviteṣv atra samabhūdyuddhamuddhatam // SoKss_12,7.82 //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tatra bhīmabhaṭoccaṇḍadordaṇḍanihatānugaḥ /
tyaktvā hayaṃ sa samarabhaṭo 'bhajyata tadbhayāt // SoKss_12,7.83 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -| v| v  v  v  % C na-vipulā, pādas compounded?
% v  -| -  v  v| -  v  -  % D correct


bhajyamānaṃ ca dhāvitvā keśeṣvākṛṣya pṛṣṭhataḥ /
nihanti śaṅkhadattas taṃ yāvan manyubharākulaḥ // SoKss_12,7.84 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tāvadbhīmabhaṭaḥ paścādupetyainaṃ nyavārayat /
āstāṃ saṃprati tātasya duḥkhamevaṃ bhavediti // SoKss_12,7.85 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v| -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ sa śaṅkhadattena mukto raktaṃ vraṇair vaman /
trastaḥ palāyya samarabhaṭaḥ pārśvamagātpituḥ // SoKss_12,7.86 //
% v  -| v| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v  -  v| v  v  v  % C na-vipulā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


tato 'tra svīkṛtāṃśvaṃ taṃ vīraṃ bhīmabhaṭaṃ kṣaṇāt /
upetya brāhmaṇaḥ kaścinnītvā vijanam abravīt // SoKss_12,7.87 //
% v  -| -| -  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % D correct


mātā manoramā devī yajuḥsvāmī purohitaḥ /
pitṛmantrī sa sumatistvāmidaṃ bruvate 'dhunā // SoKss_12,7.88 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v  -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


jānāsi yādṛśo vatsa rājā tvayi viśeṣataḥ /
asminvyatikare vṛtte śatrutām eva te gataḥ // SoKss_12,7.89 //
% -  -  v| -  v  -| -  v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


tadātmānaṃ ca dharmaṃ ca yaśaś ca yadi rakṣasi /
āyatiṃ yadi jānāsi yadyasmānmanyase hitān // SoKss_12,7.90 //
% v  -  -  -| v| -  -| v| % A pathyā
% v  -| v| v  v| -  v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tadarko 'staṃ gato yāvaditastāvadalakṣitaḥ /
nirgatya sāṃprataṃ siddhyai mātāmahagṛhaṃ vraja // SoKss_12,7.91 //
% v  -  -| -| v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


iti saṃdiṣṭavadbhiś ca sadratnasvarṇapūritam /
tair idaṃ preṣitaṃ bhāṇḍaṃ maddhastena ca gṛhyatām // SoKss_12,7.92 //
% v  v| -  -  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -| v  -| -  v  -| -  -| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


etattasmāddvijāc chrutvā sa tathetyabhinandya ca /
sudhīstatsvarṇasadratnabhāṇḍaṃ bhīmabhaṭo 'grahīt // SoKss_12,7.93 //
% -  -  -  -  v  -| -  -| % A pathyā
% v| v  -  v  v  -  v| -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


dattvā ca pratisaṃdeśamanurūpaṃ visṛjya tam /
dvijaṃ kṛpāṇapāṇistamārūḍho 'bhūtturaṅgamam // SoKss_12,7.94 //
% -  -| -| v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % B correct
% v  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


gṛhītahemaratnena dvitīyāśvādhirohiṇā /
sahitaḥ śaṅkhadattena so 'tha prasthitavāṃs tataḥ // SoKss_12,7.95 //
% v  -  v  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -| -| -  v  v  -| v  -  % D correct


dūraṃ vyatītya cādhvānaṃ niśīthe sa nṛpātmajaḥ /
prāpadbhīmabhaṭo mārgamadhye śaravaṇaṃ mahāt // SoKss_12,7.96 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


tatrānavarataṃ tasya savayasyasya gacchataḥ /
patadvājikhurakṣuṇṇaśaraśabdaprabodhitam // SoKss_12,7.97 //
% -  -  v  v  v  -| -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


utthāya siṃhamitunamudgarjatpotakaiḥ saha /
apāṭayattu turagau nakhair udarayor adhaḥ // SoKss_12,7.98 //
% -  -  v| -  v  v  v  v  % A na-vipulā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% v  -| v  v  v  -| v  -  % D correct


sadvitīyaś ca tānsarvānsiṃhāvīraḥ sa tatkṣaṇam /
khaḍgaprahāralūnāṅgānakarodgatajīvitān // SoKss_12,7.99 //
% -  v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


samittro 'py avaruhyātha turagau yāvadīkṣate /
tāvadvigalitāntrau tau bhūmāv apatatāmubhau // SoKss_12,7.100 //
% v  -  -||v  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


taddṛṣṭvā sa viṣaṇṇastaṃ śaṅkhadattam abhāṣata /
sakhe viruddhātsvajanādvayaṃ yatnātpalāyitāḥ // SoKss_12,7.101 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


brūhi yatnaśatenāpi kva palāyāmahe vidheḥ /
yenehāpi hatāḥ smo 'dya vāhamātrāsahiṣṇunā // SoKss_12,7.102 //
% -  v| -  v  v  -  -  -| % A pathyā
% v| v  -  -  v  -| v  -  % B correct
% -  -  -  v| v  -| -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


yatkṛte vihito deśatyāgaḥ so 'pi hayo mṛtaḥ /
tadasmābhiḥ kathaṃ padbhyāṃ gamyeyamaṭavī niśi // SoKss_12,7.103 //
% -  v  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| v| v  -| v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


ity uktastena sa suhṛcchaṅkhadattastam abravīt /
naitan navaṃ jayati yatpauruṣaṃ vidhuro vidhiḥ // SoKss_12,7.104 //
% -| -  -  -  v| v| v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  -| v  v  v| -  % C na-vipulā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


nisarga evaṃ tasyāyaṃ dhairyeṇa tu sa jīyate /
vāto 'drer iva kiṃ kuryād dhīrasyākampitasya saḥ // SoKss_12,7.105 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  v| v| v| -  v  -  % B correct
% -  -| -| v  v| -| -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


tadehyārūḍhadhair yāśvau vrajāvo 'treti vādinā /
śaṅkhadattena sa samaṃ prāyādbhīmabhaṭas tataḥ // SoKss_12,7.106 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v  -  -  v| v| v  -| % C na-vipulā
% -  -  -  v  v  -| v  -  % D correct


vyatikrāntasya śanakaiḥ kāntāramatha tasya tat /
śarapāṭitapādasya śarvarī paryahīyata // SoKss_12,7.107 //
% v  -  -  -  v| v  v  -| % A na-vipulā
% -  -  v  v  v| -  v| -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


udite 'tha jagaddīpe bhānau naiśatamomuṣi /
mārgābjinīsarojeṣu madhurakvaṇitāliṣu // SoKss_12,7.108 //
% v  v  -| v| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


diṣṭyā siṃhādisaṃkīrṇā tīrṇo 'yamaṭavīmimām /
jalpatsvivotphullamukheṣv anyonyamavalokya tam // SoKss_12,7.109 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  v  v  v  -  v| -  % D correct


krameṇa gacchann uṭajaiḥ samakīrṇaṃ tapasvinām /
pulinaṃ jahnukanyāyāḥ prāpat sa savayasyakaḥ // SoKss_12,7.110 //
% v  -  v| -  -| v  v  -| % A bha-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


tatra śārvaśirovāsalagnacandrāmṛtair iva /
tajjalaiḥ svādubhiḥ śītaiḥ snāto viśrāmyati sma saḥ // SoKss_12,7.111 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


vyādhānmārgāgatātkrītair bhṛṣṭaiś ca hariṇāmiṣaiḥ /
śaṅkhadattopanītaiś ca dehavṛttiṃ vyadhatta saḥ // SoKss_12,7.112 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


uttarītum aśakyāṃ ca pūrṇām ālokya jāhnvavīm /
taraṅgahastair asakṛd vārayantīm ivocchritaiḥ // SoKss_12,7.113 //
% -  v  -  v| v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


tasyāḥ kūlena sa tato gatvā brāhmaṇaputrakam /
svādhyāyāsaktamadrākṣīdvijanasthoṭajāṅgaṇe // SoKss_12,7.114 //
% -  -| -  -  v| v| v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


upetya tamapṛcchac ca kastvaṃ kimiha nirjane /
ekākyeva karoṣīti tataḥ so 'pyenam abhyadhāt // SoKss_12,7.115 //
% v  -  v| v  v  -  -| v| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% v  -| -| -  v| -  v  -  % D correct


ahaṃ vārāṇasīvāsī śrīkaṇṭhākhyadvijātmajaḥ /
nīlakaṇṭhābhidhaḥ pitrā kṛtasaṃskārapaddhatiḥ // SoKss_12,7.116 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


so 'haṃ gurukulādhītavidyo bālye nijaṃ gṛham /
upaimi yāvat tāvan me vinaṣṭāḥ sarvabāndhavāḥ // SoKss_12,7.117 //
% -| -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% v  -  v| -  -| -  -| -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


tenānātho 'rthahīnaś ca gārhasthyāsiddhiduḥsthitaḥ /
nirviṇṇo 'hamihāgatya tapastīvramaśiśriyam // SoKss_12,7.118 //
% -  -  -  -| v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tataḥ svapne 'bravīddevī gaṅgā dattvā phalāni me /
etāni khādaṃs tiṣṭheha yāvat prāpsyasi vāñchitam // SoKss_12,7.119 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% -  -| -  v  v| -  v  -  % D correct


etac chrutvā prabuddhyaiva gatvā snātvā niśākṣaye /
prāpaṃ phalāni gaṅgāyāmāgatāni jalāntare // SoKss_12,7.120 //
% -  -| -  -| v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tānyānīyāmṛtasvādūnyuṭaje 'haṃ ca bhuktavān /
evaṃ tānyanvahaṃ prāptānyāśnannahamiha sthitaḥ // SoKss_12,7.121 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| -| v| -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


iti tenodite śaṅkhadattaṃ bhīmabhaṭo 'bravīt /
asmai gārhasthyaparyāptaṃ dadāmi guṇine dhanam // SoKss_12,7.122 //
% v  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tac chrutvā śraddhitavacāstena rājasuto 'tha saḥ /
mātrā nisṛṣṭaṃ taddravyamadāttasmai dvijanmane // SoKss_12,7.123 //
% -| -  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v| -  v  v  -| v| -  % B correct
% -  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


aluptasattvakoṣāṇāṃ mahattvaṃ mahatāṃ hi kim /
ākarṇitāṃ parasyārtiṃ na cecchindanti tatkṣaṇam // SoKss_12,7.124 //
% v  -  v  -  v  -  -  -| % A pathyā
% v  -  -| v  v  -| v| -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v| -  -  -  v| -  v  -  % D correct


kṛtārthīkṛtya taṃ vipraṃ tato gatvā sa sarvataḥ /
cinvannuttaraṇopāyaṃ gaṅgāyāṃ nāptavānyadā // SoKss_12,7.125 //
% v  -  -  -  v| -| -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tadā bhīmabhaṭo mūrdhanibaddhāsivibhūṣaṇaḥ /
śaṅkhadattayuto dorbhyāṃ tarītuṃ tāmavātarat // SoKss_12,7.126 //
% v  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


madhyabhāge ca vāryoghadūrīkṛtavayasyakaḥ /
kathaṃcit tīrṇavān pāraṃ hriyamāṇaḥ sa vīcibhiḥ // SoKss_12,7.127 //
% -  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


pāraṃ prāptasya mittraṃ taṃ śaṅkhadattamapaśyataḥ /
anviṣyataścānutaṭaṃ tasyāstamagamadraviḥ // SoKss_12,7.128 //
% -  -| -  -  v| -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  v  v  v  -  v  -  % D correct


tato nirāśo hā mittretyākrandannatiduḥkhitaḥ /
gaṅgāyāṃ kṣeptumātmānamudyato 'bhūnniśāgame // SoKss_12,7.129 //
% v  -| v  -  -| -| -  -  % A ma-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


jīvitaṃ me sahā devi jāhnavyapahṛtastvayā /
tacchūnyaṃ deham apy etaṃ tvaṃ gṛhāṇādhunā mama // SoKss_12,7.130 //
% -  v  -| -| v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v| -| -  -| % C pathyā
% -| v  -  -  v  -| v  -  % D correct


ity uktvā yāvadātmānaṃ kṣeptumicchati tatra saḥ /
tāvadāvirabhūtsākṣādgaṅgā tasyāmbumadhyataḥ // SoKss_12,7.131 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v  -  v  v| -  v| -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


abravīttīvrasaṃvegatuṣṭā sā taṃ ca tatkṣaṇam /
mā putra sāhasaṃ kārṣīḥ sa te jīvansakhā sthitaḥ // SoKss_12,7.132 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| -| v| -  v  -  % B correct
% -| -  v| -  v  -| -  -| % C pathyā
% v| -| -  -  v  -| v  -  % D correct


acireṇa ca saṃyogastava tena bhaviṣyati /
pratilomānulomākhyāṃ vidyāṃ caitāṃ gṛhāṇa me // SoKss_12,7.133 //
% v  v  -  v| v| -  -  -  % A pathyā, pādas compounded?
% v  v| -  v| v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


adṛśyaḥ syāt parasyaitām anulomāṃ paṭhan naraḥ /
pratilomāṃ paṭhan kuryād iṣṭarūpaprakāśanam // SoKss_12,7.134 //
% v  -  -| -| v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


etatprabhāvā vidyeyaṃ yat sā saptākṣarobhitā /
etatprabhāvāt tvaṃ cāsyāṃ pṛthvyāṃ rājā bhaviṣyasi // SoKss_12,7.135 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -| -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -| -  -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


ity uktvā dattavidyā sā tiro 'bhūttasya jāhnavī /
jātāsthaḥ sakhilābhādau maraṇātso 'py upāramat // SoKss_12,7.136 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  v  -  -||v  -  v  -  % D correct


mittraprāptyutsuko nītvā kṛcchrāt padma iva kṣapām /
prātar bhīmabhaṭas taṃ sa cinvan prasthitavāṃs tataḥ // SoKss_12,7.137 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| -  v  v  -| -| v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


athānveṣṭuṃ kramādetaṃ śaṅkhadattaṃ paribhraman /
deśaṃ sa lāṭaviṣayaṃ kadācitprāpadekakaḥ // SoKss_12,7.138 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v| -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


yatrāsaṃkīrṇavarṇo 'pi janaścitrojjvalasthitiḥ /
nilayo 'pi kalānāṃ yo na doṣākaraśabdabhāk // SoKss_12,7.139 //
% -  -  -  -  v  -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -| v| v  -  -| -| % C pathyā
% v| -  -  v  v  -  v  -  % D correct


tatrāntarnagare devakulāvāsānvilokayan /
bhrāntvā sa dyūtakārāṇāmekāṃ śālāmavāptavānf // SoKss_12,7.140 //
% -  -  -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tatra praviśya cāpaśyatkitavānakṣadevinaḥ /
kaṭikarpaṭamātraikavasanānapi peśalaiḥ // SoKss_12,7.141 //
% -  -| v  -  v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v| -  v  -  % D correct


vibhaktaiḥ pīvaraiścāṅgair bhogavyāyāmasūcakaiḥ /
śaṃsato gūḍham aiśvaryam arthārthāśritatatkalam // SoKss_12,7.142 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v| -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


kṛtālāpaiś ca taiḥ sākaṃ dyūtamārabhate sma saḥ /
ayaṃ sābharaṇo 'smākaṃ bhakṣya ityāttabuddhibhiḥ // SoKss_12,7.143 //
% v  -  -  -| v| -| -  -| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tatastena hṛtaṃ teṣāṃ jitvākṣair akhilaṃ dhanam /
dhūrtair yadvañcayitvānyāṃstair abhūtsam upārjitam // SoKss_12,7.144 //
% v  -  -  v| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -| v  -  v| v  -  v  -  % D correct


hāritārthāṃś ca kitavān svagṛhān gantum udyatān /
dvārārpitabhujo ruddhvā sa tān bhīmabhaṭo 'bravīt // SoKss_12,7.145 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% v  v  -| -  v| -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v| -| -  v  v  -| v  -  % D correct


kva gacchathedaṃ gṛhṇīta dhanaṃ kimamunā mama /
mayaitaddeyamiṣṭebhyo yūyaṃ ceṣṭā na kiṃ mama // SoKss_12,7.146 //
% v| -  v  -  -| -  -  v| % A ma-vipulā
% v  -| v  v  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


bhavadbhiḥ sadṛśān iṣṭān sakhīn prāpnomy ahaṃ kutaḥ /
iti tasmin vadaty eva teṣv agṛhṇatsu ca hriyā // SoKss_12,7.147 //
% v  -  -| v  v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  v| -  -| v  -| -  v| % C pathyā
% -| v  -  -  v| -| v  -  % D correct


akṣakṣapaṇako nāma tatraikaḥ kitavo 'bravīt /
taddyūtaparibhāṣaiṣā hāritaṃ yanna dīyate // SoKss_12,7.148 //
% -  -  v  v  v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tathāpyeṣa suhṛdbhūtvā yadyasmabhyaṃ prayacchati /
svecchayā jitam apy arthaṃ tadgṛhṇīmo vayaṃ na kim // SoKss_12,7.149 //
% v  -  -  v| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -| v  v| -| -  -| % C pathyā
% -  -  -  -| v  -| v| -  % D correct


tac chrutvā te 'bruvannanye sakhyaṃ cedeṣa śāśvatam /
tādṛśaṃ kurute 'smābhistadaitadupapadyate // SoKss_12,7.150 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


evam uktavatastānsa matvā vīrāṃs tatheti taiḥ /
vyadhādbhīmabhaṭaḥ sakhyamadāttebhyaś ca taddhanam // SoKss_12,7.151 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % D correct


tadarthitaś ca taiḥ sākamudyāne sakuṭumbakaiḥ /
gatvā bhojanapānādyair vyaharattadupāhṛtaiḥ // SoKss_12,7.152 //
% v  -  v  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tato 'kṣakṣapaṇādyais taiḥ pṛṣṭas tebhyo 'bravīn nijam /
sa vaṃśanāmavṛttāntam apṛchac ca tathaiva tān // SoKss_12,7.153 //
% v  -| -  v  v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v| -  v  -  v  -  -  v| % C pathyā
% v  v  -| v| v  -  v| -  % D correct


athaivamakṣakṣapaṇastasmai svodantam abhyadhāt /
śivadattābhidhāno 'bhūdbrāhmaṇo hastināpure // SoKss_12,7.154 //
% v  -  v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% v  v  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tasyāhaṃ vasudattākhyo mahādhanavataḥ sutaḥ /
bālye mayā śastravidyā vedavidyāś ca śikṣitāḥ // SoKss_12,7.155 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -| v  -| -  v  -  -| % C ra-vipulā
% -  v  -  -| v| -  v  -  % D correct


tato vivāhaḥ pitrā me vihitaḥ sadṛśātkulāt /
mātā tu me mahāraudrā durārādhyātikopanā // SoKss_12,7.156 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% v  v  -| v  v  -  v  -  % B correct
% -  -| v| -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tayā codvejito 'py arthaṃ dṛṣṭvā māṃ saparigraham /
pitā me svagṛhaṃ tyaktvā sa gataḥ kvāpy atarkitaḥ // SoKss_12,7.157 //
% v  -| -  -  v  -||-  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% v| v  -| -| v  -  v  -  % D correct


tad dṛṣṭvā sabhayo 'mbāyāś cittagrahavidhāvaham /
yatnān niyuktavān bhāryāṃ sāpi bhītā tathākarot // SoKss_12,7.158 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


ambā tu tasyā nātuṣyatkathaṃcitkalahodyatā /
tūṣṇīṃsthānamavajñānaṃ dainyālāpaṃ ca kaitavam // SoKss_12,7.159 //
% -  -| v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


pratyāyanaṃ vivādaṃ ca manyamānā durāśayā /
ko hi tyājayituṃ śakto vahneḥ svāṃ dahanātmatām // SoKss_12,7.160 //
% -  -  v  -| v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -| -  v  v  -| -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tatas tasyā viruddhaistaiśceṣṭitaiḥ sā mamācirāt /
khinnā bhāryāpi nirgatya na jāne kva gatā gṛhāt // SoKss_12,7.161 //
% v  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v| -  -| v| v  -| v  -  % D correct


athodvigno gṛhaṃ tyaktumanā api balādaham /
militvā bandhubhiḥ pāpair vivāhaṃ kārito 'param // SoKss_12,7.162 //
% v  -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -| v  v| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


sāpi bhāryā mama tayā tathā saṃtāpitāmbhayā /
udbadhya pāśenātmānaṃ vyāpāditavatī yathā // SoKss_12,7.163 //
% -  v| -  -| v  v| v  -| % A na-vipulā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v  v  v  -| v  -  % D correct


tato 'haṃ nitarāṃ khinno videśaṃ gantumudyataḥ /
nivārayadbhyo bandhubhyo 'varṇayaṃ mātṛduṣṭatām // SoKss_12,7.164 //
% v  -| -| v  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| -  v  -  v  -  % D correct


pitṛpravāsanādau me kāraṇāntaravādinām /
teṣāṃ yatpratyayo nābhūttadyuktyā dāruputrikā // SoKss_12,7.165 //
% v  -  v  -  v  -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


kārayitvā mayaikānte pariṇītā mṛṣā punaḥ /
ānīya sthāpitā cāntargṛhe 'nyatrārpitārgale // SoKss_12,7.166 //
% -  v  -  -| v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


rakṣikaikā kṛtā cāsyā nārī karmakarīnibhā /
mayaiṣā nūtanā bhāryā sthāpitaiva pṛthaggṛhe // SoKss_12,7.167 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tvaṃ cāhaṃ cādhunātraiva svagṛhe pṛthagāsvahe /
na gantavyaṃ tvayā tatra nāgantavyamitastayā // SoKss_12,7.168 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v| -  -  -| v  -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


ārādhanaṃ tavāprauḍhā na sā vetti hi saṃprati /
ityambām abravaṃ cāhamanvamanyata sāpi tat // SoKss_12,7.169 //
% -  -  v  -| v  -  -  -| % A pathyā
% v| -| -  v| v| -  v  -  % B correct
% -  -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v  v| -  v| -  % D correct


tato dineṣu yāteṣu yadā tāṃ kapaṭasnuṣām /
na kathaṃcidapi prāpatsārgale 'ntargṛhe sthitām // SoKss_12,7.170 //
% v  -| v  -  v| -  -  v| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v| v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


tadāśmanā sā mūrdhānamāhatya svayamekadā /
tāramākrandati smāmbā raktāktā svagṛhāṅgaṇe // SoKss_12,7.171 //
% v  -  v  -| -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


śrutvākrandaṃ praviṣṭena mayā sarvaiś ca bāndhavaiḥ /
dṛṣṭvā kim etad brūhīti pṛṣṭā sāsūyam abhyadhāt // SoKss_12,7.172 //
% -  -  -  -| v  -  -  v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -| v| -  -| -  -  v| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


īdṛśī snuṣayāgatya vināhetuḥ kṛtā mama /
avasthā tadidānīṃ me maraṇenaiva niṣkṛtiḥ // SoKss_12,7.173 //
% -  v  -| v  v  -  -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -  -| v  v  -  -| -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tac chrutvaiva sakopāste tāṃ sahādāya bāndhavāḥ /
tatrāgacchanmayā sākaṃ yatra sā dāruputrikā // SoKss_12,7.174 //
% -| -  -  v| v  -  -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v| -| -  v  -  v  -  % D correct


apāsyārgalamuddhāṭya dvāraṃ yāvaddiśanti te /
tāvatkāṣṭhamayīṃ nārīmapaśyaṃs tatra kevalām // SoKss_12,7.175 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


tato viḍambitātmānaṃ hasanto 'mbāṃ vilakṣitām /
utpannapratyayā yātā bāndhavāste yathāgatam // SoKss_12,7.176 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ahaṃ ca tyaktataddeśo bhrāmyannimamavāptavān /
pradeśamiha ca dyūtaśālāṃ daivātkilāviśam // SoKss_12,7.177 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  v  v| -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


atraitānahamadrākṣaṃ pañcākṣair dīvyato janān /
imaṃ caṇḍabhujaṃgākhyametaṃ pāṃsupaṭaṃ tathā // SoKss_12,7.178 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


amuṃ śmaśānavetālamimaṃ kālavarāṭakam /
śāriprastarametaṃ ca śūrāṃstulyaparākramān // SoKss_12,7.179 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


etaiḥ samaṃ ca dyūtena tatra krīḍitavānaham /
dāsaḥ syādvijito jeturiti baddhvā mithaḥ paṇam // SoKss_12,7.180 //
% -  -| v  -| -| -  -  v| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v| -  -| v  -| v  -  % D correct


tato dyūtena vijitā mama dāsyamime gatāḥ /
ahaṃ guṇair jitastveṣāṃ dāsatāmāgataḥ svayam // SoKss_12,7.181 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% v  v| -  v  v  -| v  -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


ebhiḥ samaṃ ca vasataḥ svaduḥkhaṃ vismṛtaṃ mama /
nāmnāvasthocitenātra viddhyakṣakṣapaṇaṃ ca mām // SoKss_12,7.182 //
% -  -| v  -| v| v  v  -| % A na-vipulā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v| -  % D correct


ityahaṃ satkulotpannair ihaivaṃ gūhitātmabhiḥ /
etaiḥ saha sthitaḥ puṇyaistvaṃ cādya milito 'tra naḥ // SoKss_12,7.183 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  -| v  -| -  -  % C pathyā, pādas compounded?
% -| -  v| v  v  -| v| -  % D correct


tadidānīṃ tvamasmākaṃ prabhuḥ prāgeva caitayāf /
buddhyā tavāttamasmābhistaddhanaṃ guṇarāgibhiḥ // SoKss_12,7.184 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


ityakṣakṣapaṇenokte svavṛttānte krameṇa te /
sarve bhīmabhaṭāyānye 'pyudantānsvānavarṇayan // SoKss_12,7.185 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato 'rthārtham upāttābhiḥ kalābhiś chāditātmanaḥ /
pravīrāṃstānsakhīnmatvā kṛtvānyā vividhāḥ kathāḥ // SoKss_12,7.186 //
% v  -| -  v| v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


nītvā vihāreṇa dinaṃ dṛṣṭvā pauraṃdarīṃ diśam /
udbhāsamānaśītāṃśutilakālaṃkṛtānanām // SoKss_12,7.187 //
% -  -| v  -  -  v| v  -| % A bha-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


agād bhīmabhaṭas tasmād udyānāt sa nṛpātmajaḥ /
akṣakṣapaṇakādyais taiḥ ṣaḍbhiḥ saha tadāspadam // SoKss_12,7.188 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


taiḥ samaṃ tiṣṭhataścātra tasya prāvṛḍupāgamat /
śaṃsantīva suhṛtprāptiṃ pravṛṣṭaghanagarjitaiḥ // SoKss_12,7.189 //
% -| v  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tadā cātra vipāśākhyā nadī mattā samudragā /
pratīpavāhinī jātā sāgaraugheṇa pūritā // SoKss_12,7.190 //
% v  -| -  v| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


samāpūrya mahāvāripūreṇa pulinaṃ ca sā /
oghapraśāntāv ambhodhisaṃmukhīva jagāma sā // SoKss_12,7.191 //
% v  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v| -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -  v| v  -  v| -  % D correct


tasmin kāle 'tra cānīya kṣiptas tenaughavāriṇā /
mahāmatsyo garīyas tvād vyāsakto 'bhūn nadītaṭe // SoKss_12,7.192 //
% -  -| -  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -| v  -  -| -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


dṛṣṭvā ca taṃ pradhāvyaiva nihantuṃ vividhāyudhaiḥ /
tatratyāḥ pāṭayāmāsurjanāstasyodaraṃ timeḥ // SoKss_12,7.193 //
% -  -| v| -| v  -  -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


pāṭitānniragāccātra tasmājjīvanyuvā dvijaḥ /
taddarśanādbhutāttatra lokaḥ kolāhalaṃ vyadhāt // SoKss_12,7.194 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tac chrutvā saha mittraistair gato bhīmabhaṭo 'tra saḥ /
apaśyacchaṅkhadattaṃ taṃ mittraṃ matsyādvinirgatān // SoKss_12,7.195 //
% -| -  -| v  v| -  -  -| % A pathyā
% v  -| -  v  v  -| v| -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


samāśliṣac ca dhāvitvā siñcandhārāśrubhiḥ sa tam /
mīnodaradarīvāsavisraṃ prakṣālayanniva // SoKss_12,7.196 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  -  -  -  v  -| v| -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


so 'pi tadvipaduttīrṇaḥ prāpya taṃ parirabhya ca /
suhṛdaṃ śaṅkhadatto 'gādutsavādutsavaṃ tadā // SoKss_12,7.197 //
% -| v| -  v  v  -  -  -| % A pathyā
% -  v| -| v  v  -  v| -  % B correct
% v  v  -| -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tato bhīmabhaṭenātra tena pṛṣṭaḥ sa kautukāt /
śaṅkhadattaḥ svavṛttāntaṃ saṃkṣepādevam abravīt // SoKss_12,7.198 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  v| -  -| v| -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tadā gaṅgormivegena hṛtas tvaddṛṣṭigocarāt /
aśaṅkitaṃ nigīrṇo 'smi matsyenātimahīyasā // SoKss_12,7.199 //
% v  -| -  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  -| v  -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tasyodaramahāveśmapraviṣṭo 'haṃ tataś ciram /
atiṣṭhaṃ churikotkṛttaṃ tanmāṃsaṃ bhakṣayan kṣudhā // SoKss_12,7.200 //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -| v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


adya so 'yamihānīya dhātrā kṣiptaḥ kathaṃcana /
matsyo hato janair ebhiḥ kṛṣṭaś cāsyodarād aham // SoKss_12,7.201 //
% -  v| -| v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


dṛṣṭo mayā tvamarkaś ca prakāśaṃ me gatā diśaḥ /
eṣa me mittra vṛttānto vedmi nāhamataḥ param // SoKss_12,7.202 //
% -  -| v  -| v  -  -| -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% -  v| -| -  v| -  -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


ity uktaḥ śaṅkhadattena tena bhīmabhaṭaś ca saḥ /
anye ca sarve tatrasthā vismayādevamabruvan // SoKss_12,7.203 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  v| -  v  v  -| v| -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


kva gaṅgāyāṃ nigaraṇaṃ matsyenābdhau kva tadgatiḥ /
kva ca tadvartmanā tasya vipāśāyāṃ niveśanam // SoKss_12,7.204 //
% v| -  -  -| v  v  v  -| % A na-vipulā
% -  -  -  -| v| -  v  -  % B correct
% v| v| -  -  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


kva vadhas tasya tasmāc ca jīvataḥ kvāsya nirgamaḥ /
aho vidheracintyaiva gatiradbhutakarmaṇaḥ // SoKss_12,7.205 //
% v| v  -| -  v| -  -| v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


ityādi taiḥ saha vadannakṣakṣapaṇakādibhiḥ /
anayacchaṅkhadattaṃ sa dhāma bhīmabhaṭo nijam // SoKss_12,7.206 //
% -  -  v| -| v  v| v  -  % A na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


tatra copācaratsnānavastrādyaistaṃ sa sotsavaḥ /
tenaiva vapuṣā jātam iva matsyodarātpunaḥ // SoKss_12,7.207 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -  -  v| v  v  -| -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tatas tena samaṃ deśe tasmin bhīmabhaṭe sthite /
āgād yātrotsavas tatra nāgarājasya vāsukeḥ // SoKss_12,7.208 //
% v  -| -  v| v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


taddarśanāya sa prāyādrājaputraḥ suhṛdvṛtaḥ /
milanmahājanaṃ tasya nāgamukhyasya ketanam // SoKss_12,7.209 //
% -  -  v  -  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tatra praṇamya tanmūrtiṃ prāsāde mālyadāmabhiḥ /
bhṛte bhogigaṇākāraiḥ pāstālodakasaṃnibhe // SoKss_12,7.210 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


gatvā dakṣiṇato 'paśyanmahāntaṃ tasya sa hradam /
phaṇāratnaprabhāpuñjair iva raktāmbujaiścitam // SoKss_12,7.211 //
% -  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v| -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


viṣāgnidhūmapaṭalair iva nīlotpalair bhṛtam /
vṛtaṃ vātapatatpuṣpair arcadbhir iva pādapaiḥ // SoKss_12,7.212 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% v  v| -  -  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


svalpaḥ samudro 'mudrasya puro 'sya pratibhāti me /
ananyahāriśrīkasya hṛtaśrīkaḥ sa śauriṇā // SoKss_12,7.213 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  -| -| v  v  -  v| -  % B correct
% v  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -| v| -  v  -  % D correct


iti yāvac ca taṃ dṛṣṭvā sa cintayati vismitaḥ /
tāvat snānārthamāyātāmadrākṣīttatra kanyakām // SoKss_12,7.214 //
% v  v| -  -| v| -| -  -| % A pathyā
% v| -  v  v  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


rājño lāṭeśvarasyātra candrādityasya putrikām /
jātāṃ kuvalayāvalyāṃ nāmnā haṃsāvalīṃ śubhām // SoKss_12,7.215 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


aṅgair apahnuto 'py anyair yasyā divyānukāribhiḥ /
cakṣuṣā capalenokto martyabhāvo nimeṣataḥ // SoKss_12,7.216 //
% -  -| v  -  v  -||-  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sā puṣpapelavavapuṣkoṭiprāptasphuradguṇā /
muṣṭigrāhyeṇa madhyena mānmathīva dhanurlatā // SoKss_12,7.217 //
% -| -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


dṛṣṭvaiva tiryag valitair api locanasāyakaiḥ /
amohayadbhīmabhaṭaṃ hṛdi nirbhidya taṃ tadā // SoKss_12,7.218 //
% -  -  v| -  -| v  v  -| % A bha-vipulā
% v  v| -  v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  v| -  -  v| -| v  -  % D correct


so 'pi tasyāḥ praviśyaiva tiryaṅ nayanavartmanā /
hṛtkoṣamaharaddhair yaṃ jagatsaundaryataskaraḥ // SoKss_12,7.219 //
% -| v| -  -| v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato guptavisṛṣṭāptadakṣaceṭīmukhena sā /
anviṣyati sma mittrebhyas tasya nāmāspadādikam // SoKss_12,7.220 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


athāgātsā parijanair nīyamānā svamandiram /
snātā vivartitamukhī muhustadgatayā dṛśā // SoKss_12,7.221 //
% v  -  -  -| v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% v  -  -  v  v  -| v  -  % D correct


tato bhīmabhaṭaḥ so 'pi svāvāsaṃ sakhibhiḥ saha /
pratyāgāttatpriyāpremapāśabandhaskhaladgatiḥ // SoKss_12,7.222 //
% v  -| -  v  v  -| -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tatra tasmai kṣaṇāddūtīṃ tāṃ ceṭīṃ rājakanyakā /
haṃsāvalī sā vyasṛjaddattvā saṃdeśamīpsitam // SoKss_12,7.223 //
% -  v| -  -| v  -  -  -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  -  v  -| -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


sābhupetya tamāha sma ceṭī bhīmabhaṭaṃ rahaḥ /
deva haṃsāvalī rājasutā tvāmanunāthati // SoKss_12,7.224 //
% -  v  -  v| v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


hriyamāṇaṃ smaraugheṇā dṛṣṭvā praṇayinaṃ janam /
imaṃ drutamanādṛtya na yuktā te taṭasthatā // SoKss_12,7.225 //
% v  v  -  -| v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% v| -  -| -| v  -  v  -  % D correct


iti saṃprāpya dūtīto dayitāvacanāmṛtam /
labdhajīvitahṛṣṭastāṃ so 'tha bhīmabhaṭo 'bravīt // SoKss_12,7.226 //
% v  v| -  -  v| -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -| v| -  v  v  -| v  -  % D correct


oghastho na taṭastho 'hamiti vetti na kiṃ priyā /
tadvacastu kariṣyāmi kāmaṃ labdhāvalambanaḥ // SoKss_12,7.227 //
% -  -  -| v| v  -  -| v  % A pathyā, pādas compounded?
% v  v| -  v| v| -| v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


etya saṃbhāvayiṣyāmi naktamantaḥpure 'dya tām /
vidyācchannaṃ viśantaṃ ca nahi drakṣyati ko'pi mām // SoKss_12,7.228 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% v  -| -  v  v| -  v| -  % D correct


ity uktā tena ceṭī sā tuṣṭā gatvā śaśaṃsa tat /
haṃsāvalyai tataḥ sāpi tasthau tatsaṃgamonmukhī // SoKss_12,7.229 //
% -| -  -| -  v| -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


so 'pi pradoṣasamaye divyābharaṇabhūṣitaḥ /
gaṅgāvitīrṇavidyāyā ānulomyena pāṭhataḥ // SoKss_12,7.230 //
% -| -| v  -  v  v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


adṛśyībhūya gatvā tattasyā antaḥpurottamam /
samāviśadbhīmabhaṭaḥ prāgviviktīkṛtaṃ tayā // SoKss_12,7.231 //
% v  -  -  -  v| -  -| -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -  v  -| v  -  % D correct


ratiprītikare tatra kālāgurusugandhini /
daśārdhavarṇavinyastapuṣpaprakaraśobhite // SoKss_12,7.232 //
% v  -  -  v  v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


kāmodyānanibhe kāntāṃ tāṃ vahaddivyasaurabhām /
so 'paśyadgāṅgasadvidyāvallīprasavasaṃnibhām // SoKss_12,7.233 //
% -  -  -  v  v  -| -  -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -| -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


prātilomyena vidyāṃ ca tāṃ paṭhitvā sa dṛśyatām /
sahasā subhagastasyā rājaputryā gato 'bhavat // SoKss_12,7.234 //
% -  v  -  -  v| -  -| v| % A pathyā
% -| v  -  -| v| -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


sā taṃ dṛṣṭvaiva sānandapulakotkampasādhvasā /
raṇatsvābharaṇātodyeṣv anṛtyadiva tatkṣaṇam // SoKss_12,7.235 //
% -| -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


āsīc ca kanyakābhāvalajjayā vinatānanā /
kartavyam iva pṛcchantī hṛdayaṃ tatpravṛttikṛt // SoKss_12,7.236 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


mugdhe prakāśitasyāpi hriyā kiṃ cetaso 'dhunā /
nigūhate na tadvastu kathameṣa tu gūhyate // SoKss_12,7.237 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% v  -  v  -| v| -  -  v| % C pathyā
% v  v  -  v| v| -  v  -  % D correct


pulako 'ṅgeṣu kiṃ caitadvidalatsaṃdhi kañcukam /
ityādibhir vacobhistāmanyaiś ca praṇayakramaiḥ // SoKss_12,7.238 //
% v  v  -| -  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % D correct


vidhāya sumukhīṃ muktalajjāṃ bhīmabhaṭo 'tha tām /
gāndharvodvāhavidhinā bhāryāṃ haṃsāvalīṃ vyadhāt // SoKss_12,7.239 //
% v  -  v| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


nītvā tayā samaṃ rātriṃ tanmukhābjālilīlayā /
kṛcchrāttāṃ naktameṣyāmītyāmantryāgātsvamāspadam // SoKss_12,7.240 //
% -  -| v  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tāṃ ca haṃsāvalīṃ tatra praviṣṭāḥ svamahattarāḥ /
prātarantaḥpure 'drākṣuryuktāṃ saṃbhogalakṣaṇaiḥ // SoKss_12,7.241 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


lulitālakakeśāntāmārdradantanakhakṣatām /
sākṣātsmaraśaraśreṇivraṇavyākulitāmiva // SoKss_12,7.242 //
% v  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


gatvā carājñe tatpitre te śaśaṃsus tathaiva tat /
so 'pi tatra vyadhādguptaṃ naktaṃ cārānavekṣitum // SoKss_12,7.243 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -| v  -  -| v  -  v| -  % B correct
% -| v| -  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


so 'tha bhīmabhaṭo mittraiḥ sahitaś ca sukhaṃ dinam /
nītvā pradoṣe bhūyastatpriyāntaḥ puramāgamat // SoKss_12,7.244 //
% -| v| -  v  v  -| -  -| % A pathyā
% v  v  -| v| v  -| v  -  % B correct
% -  -| v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


alakṣitapraviṣṭaṃ taṃ tatra vidyāprabhāvataḥ /
dṛṣṭvā saṃbhāvya siddhaṃ ca cārāste niryayus tataḥ // SoKss_12,7.245 //
% v  -  v  -  v  -  -| -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| -  -  v| -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


gatvā carājñe jagaduḥ so 'pi tānevamādiśat /
adṛśyo yaḥ praviṣṭo 'tra sugupte na sa mānuṣaḥ // SoKss_12,7.246 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -| v| -  -  v  -  v  -  % B correct
% v  -  -| -| v  -  -| v| % C pathyā
% v  -  -| v| v| -  v  -  % D correct


tattamānayatehaiva yāvat paśyāmi kiṃ tvidam /
brūta cāparuṣaṃ yūyam eva madvacanena tam // SoKss_12,7.247 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% -  v| -  v  v  -  v| -  % D correct


prakaṭaṃ prārthitā mattaḥ kiṃ na mattanayā tvayā /
rahasyaṃ kiṃ kṛtaṃ tvādṛgguṇavān hi varaḥ kutaḥ // SoKss_12,7.248 //
% v  v  -| -  v  -| -  -| % A pathyā
% -| v| -  v  v  -| v  -  % B correct
% v  -  -| -| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| v| v  -| v  -  % D correct


ity uktvā preṣitā rājñā gatvā cārās tathaiva te /
dvārasthā eva tadvākyamāhurbhīmabhaṭāya tat // SoKss_12,7.249 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % D correct


so 'pi jñāto 'smi rājñeti buddhvāpy abhyantarasthitaḥ /
sudhīro rājaputras tān prasahya pratyabhāṣata // SoKss_12,7.250 //
% -| -| -  -| v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


madvākyādbrūta rājānaṃ prātarāsthānametya te /
tattvamāvedayiṣyāmi rātrirandhā hi saṃprati // SoKss_12,7.251 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


tac chrutvā tair gatais tadvaduktas tūṣṇīm abhūn nṛpaḥ /
prātar bhīmabhaṭaḥ so 'tha tato 'yāsīt sakhīn prati // SoKss_12,7.252 //
% -| -  -| -| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% -  -| -  v  v  -| -| v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


taiś ca sākaṃ kṛtoddāmaveṣo vīraiḥ sa saptabhiḥ /
āsthānamagamattasya candrādityasya bhūpateḥ // SoKss_12,7.253 //
% -| v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tattejovairyasaundaryadarśinā tena satkṛte /
nijocitāsanāsīne tasmin bhīmabhaṭe dvijaḥ // SoKss_12,7.254 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


sa tatsakhā śaṅkhadatto rājānaṃ tam abhāṣata /
rājannugrabhaṭasyāyaṃ rājño rāḍhāpateḥ sutaḥ // SoKss_12,7.255 //
% v| -  v  -| -  v  -  -| % A ra-vipulā
% -  -  -| v| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


atarkyavidyāmāhātmyād duratikramavikramaḥ /
nāmnā bhīmabhaṭo yuṣmatsutāhetor ihāgataḥ // SoKss_12,7.256 //
% v  -  v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


tac chrutvā rātrivṛttāntaṃ smaranyogyamavekṣya tam /
hanta dhanyāḥ sma ity uktvā rājā śraddhitavāṃs tataḥ // SoKss_12,7.257 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v| -  % B correct
% -  v| -  -| v| -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


prādāc ca racitodvāhavibhavaprakriyo 'tha tām /
sutāṃ haṃsāvalīṃ bhīmabhaṭāya vibhavottaram // SoKss_12,7.258 //
% -  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v| -  % B correct
% v  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % D correct


tato bhīmabhaṭo bhūrihastyaśvagrāmalābhavān /
haṃsāvalyā ca lakṣmyā ca sahāsīttatra nirvṛtaḥ // SoKss_12,7.259 //
% v  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -| v| -  -| v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


dinaiś ca tasmai śvaśuro lāṭarājyaṃ samarpya tat /
candrādityaḥ sa vṛddhaḥ sannaputraḥ prāvrajadvanam // SoKss_12,7.260 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v| -  % B correct
% -  -  -  -| v| -  -| -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


atha bhīmabhaṭaḥ prāpya tadrājyamaśiṣatkṛtī /
samyaktaiḥ saptabhir vīraiḥ śaṅkhadattādibhiḥ saha // SoKss_12,7.261 //
% v  v| -  v  v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


gateṣv atha dineṣv atra cārebhyo jātu so 'śṛṇot /
prayāgametya pitaraṃ mṛtamugrabhaṭaṃ nṛpam // SoKss_12,7.262 //
% v  -| v  v| v  -| -  v| % A pathyā
% -  -  -| -  v| -| v  -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% v  v  -  v  v  -| v  -  % D correct


abhiṣiktaṃ ca tena sve rāḍhārājye mumūrṣatā /
putraṃ kaniṣṭhaṃ samarabhaṭaṃ taṃ nartakīsutam // SoKss_12,7.263 //
% v  v  -  -| v| -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -| -  v  -  v  -  % D correct


tato 'nuśocya pitaraṃ kṛtvā tasyaurdhvadaihikam /
tasmai sa dūtaṃ samarabhaṭāya prāhiṇon nṛpaḥ // SoKss_12,7.264 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v| -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


tātasiṃhāsane mūrkha nartakīputra kā tava /
yogyatā mama tat svaṃ hi lāṭarājye 'tra saty api // SoKss_12,7.265 //
% -  v  -  -  v  -| -  v| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  v  -| v  v| -| -| v| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


atastvayādhiroḍhavyaṃ na tasminniti tasya ca /
saṃdiṣṭavān sa lekhena dāyādasyāpakāriṇaḥ // SoKss_12,7.266 //
% v  -  v  -  v  -  -  -| % A pathyā
% v| -  -  v  v| -  v| -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sa ca dūto drutaṃ gatvā lekhaṃ tasmai samarpayat /
āveditātmā samarabhaṭāyāsthānavartine // SoKss_12,7.267 //
% v| v| -  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


so 'pi taṃ tādṛśaṃ bhīmabhaṭanāmāṅkamuddhatam /
vācayitvaiva samarabhaṭaḥ kruddho 'bhyabhāṣata // SoKss_12,7.268 //
% -| v| -| -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v| v  v  v  % C na-vipulā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


ayogya iti pitrā yo deśānnirvāsitaḥ purā /
tasyaiṣā durvinītasya yuktā mithyābhimānitā // SoKss_12,7.269 //
% v  -  v| v  v| -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


siṃhāyate sṛgālo 'pi svaguhāgṛhasaṃsthitaḥ /
siṃhasya darśanaṃ prāpto jñāyate sa tu tādṛśaḥ // SoKss_12,7.270 //
% -  -  v  -| v  -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -| v| v| -  v  -  % D correct


ityādyudgarjya lekhena saṃdiśya ca tathaiva tat /
so 'pi bhīmabhaṭāya svaṃ pratidūtaṃ visṛṣṭavān // SoKss_12,7.271 //
% -  -  -  -  v| -  -  v| % A pathyā
% -  -  v| v| v  -  v| -  % B correct
% -| v| -  v  v  -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


pratidūto 'pi gatvā sa lāṭadeśeśvarāya tam /
tasmai bhīmabhaṭāyādāllekhaṃ kṣattṛniveditaḥ // SoKss_12,7.272 //
% v  v  -  -| v| -  -| v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


so 'tha bhīmabhaṭastasmiṃllekhe tatrānuvācite /
muktāṭṭahāso dāyādapratidūtaṃ tam abhyadhāt // SoKss_12,7.273 //
% -| v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  v  -  -| v| -  v  -  % D correct


gaccha re dūta madvākyādbrūhi taṃ nartakīsutam /
aśvagrahe śaṅkhadattādrakṣito 'si mayā tadā // SoKss_12,7.274 //
% -  v| -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  v| -| -  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -  % C ra-vipulā, pādas compounded?
% -  v  -| v| v  -| v  -  % D correct


bālastātapriyaśceti kṣamiṣye na punaḥ punaḥ /
niścitaṃ tvāṃ praheṣyāmi vatsalasyāntikaṃ pituḥ // SoKss_12,7.275 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


sajjo bhava dinair eva jānīhi prāptamatra mām /
ity uktvā preṣya dūtaṃ taṃ yātrāṃ bhīmabhaṭo vyadhat // SoKss_12,7.276 //
% -  -| v  v| v  -| -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tasmin gajādrim ārūḍhe rājendāv udayojjvale /
kṣubhyann udacalad baddhanādaḥ sainyamahāmbudhiḥ // SoKss_12,7.277 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


samāpūryanta cāsaṃkhyair upasaṃkhyām upasthitaiḥ /
sāmantai rājaputraiś ca prasthitaiḥ sabalair diśaḥ // SoKss_12,7.278 //
% v  -  -  -  v| -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


sākampā saṃpatad bhūrigajavājijavākulā /
barādvidalanatrāsādiva rauti sma medinī // SoKss_12,7.279 //
% -  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v| -  -| v| -  v  -  % D correct


evaṃ bhīmabhaṭo gatvā sa rāḍhābhyarṇamāptavān /
kurvansenārajorājimuṣitārkaprabhaṃ nabhaḥ // SoKss_12,7.280 //
% -  -| -  v  v  -| -  -| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


tāvac ca so 'pi samarabhaṭo buddhvā nṛpo 'kṣamī /
saṃnahya senayā tasya niragādyoddhumagrataḥ // SoKss_12,7.281 //
% -  -| v| -| v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| -  -| v  -| v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


milataḥ sma ca tau sainyajaladhī pūrvapaścimau /
prāvartata ca śūrāṇāmāhavapralayo mahān // SoKss_12,7.282 //
% v  v  -| v| v| -| -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  v| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


saśabdakhaḍgasaṃpātajanmā tatrānalo nabhaḥ /
kupyatkṛtāntadantāgradalanottha ivāvṛṇot // SoKss_12,7.283 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


vahanti sma ca nārācāstīkṣṇāgrāyatapakṣmalāḥ /
vīrāvalokinākastrīlocanāpātavibhramāḥ // SoKss_12,7.284 //
% v  -  -| v| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tato reṇuvitānā sā sainyanirghoṣavāditā /
nṛtyatkabandhā vyarucat saṅgrāmāṅgaṇaraṅgabhūḥ // SoKss_12,7.285 //
% v  -| -  v  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v  v  -  v  -  % D correct


karaṅkavāhinī cātra pramattā muṇḍamālinī /
aharatkālarātrīva jantucakramasṛṅnadī // SoKss_12,7.286 //
% v  -  v  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


kṣaṇāc ca śaṅkhadattena tenākṣakṣapaṇena ca /
taiś ca caṇḍabhujaṃgādyair bāhuyuddhaviśāradaiḥ // SoKss_12,7.287 //
% v  -| v| -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -| v| -  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


samaṃ mahābalaiḥ śūrair durmadair dviradair iva /
sa tadbhīmabhaṭo 'bhāṅkṣītparasainyaṃ dhanurdharaḥ // SoKss_12,7.288 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% v| -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


bhagne ca sainye samarabhaṭaḥ so 'tha rathasthitaḥ /
pradhāvyārabhata kruddho raṇābdhau mandarāyitam // SoKss_12,7.289 //
% -  -| v| -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -| v| v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tato bhīmabhaṭas tasya vāraṇastho 'bhipatya saḥ /
dhanuśchittvāvadhīdbāṇaiścaturo 'pi rathe hayān // SoKss_12,7.290 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| v| v  -| v  -  % D correct


viratho 'py atha dhāvitvā tomareṇa gajottamam /
hanti sma kumbhe samarabhaṭo bhīmabhaṭasya saḥ // SoKss_12,7.291 //
% v  v  -||v  v| -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -| v| -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  v  v  -  v| -  % D correct


sa ca tattomarahato gajastasyāpatadbhuvi /
tatas tau virathau dvāvapyabhūtāṃ pādacāriṇau // SoKss_12,7.292 //
% v| v| -  -  v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% v  -| -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


gṛhītacarmakhaḍgau ca padātī eva tau tadā /
dvandvayuddhena nṛpatī ayudhyetāmamarṣaṇau // SoKss_12,7.293 //
% v  -  v  -  v  -  -| v| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


vidyāvaśādadṛśyatvaṃ kṛtvā śakto 'pi tadvadhe /
dharmāpekṣī na taṃ śatruṃ tathā bhīmabhaṭo 'vadhīt // SoKss_12,7.294 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  -  -| v| -| -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


prasahya yudhyamānastu tasya mūrdhānamacchinat /
khaḍgena khaḍgayuddhajño nartakītanayasya saḥ // SoKss_12,7.295 //
% v  -  v| -  v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v| -  % D correct


hate ca tasminsamarabhaṭe samyaksasainike /
pradatte sādhuvāde ca gaganātsiddhacāraṇaiḥ // SoKss_12,7.296 //
% v  -| v| -  -  v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


gate samāptiṃ saṅgrāme bandimāgadhasaṃstutaḥ /
rāḍhāpurīṃ bhīmabhaṭaḥ prāviśatsakhibhiḥ saha // SoKss_12,7.297 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  v  -  v  v  -| v  -  % D correct


cirapravāsopayāto hatāris tatra mātaram /
sa rāma iva kauśalyāṃ darśanotkāmanandayat // SoKss_12,7.298 //
% v  -  v  -  -  v  -  -| % A ra-vipulā, caesura after 4th syllable in compound or incorrect?
% v  -  -| -  v| -  v  -  % B correct
% v| -  v| v  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


paurābhinanditaścātha kṛtī siṃhāsane pituḥ /
upāviśattatsacivaiḥ pūjyamāno guṇapriyaiḥ // SoKss_12,7.299 //
% -  -  v  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


saṃmānya prakṛtīḥ kṛtsnāstataś ca vihitotsavaḥ /
śubhe 'hni śaṅkhadattāya lāṭarājyaṃ sa dattavān // SoKss_12,7.300 //
% -  -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| v| v  v  -  v  -  % B correct
% v  -| v| -  v  -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


taṃ preṣya lāṭaviṣayaṃ taddeśajabalānvitam /
tebhyo 'kṣakṣapaṇādibhyo dadau grāmānvasūni ca // SoKss_12,7.301 //
% -| -  v| -  v  v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v| -  % D correct


tair yukto 'tha sa tatrāsīt praśāsan paitṛkaṃ padam /
lāṭendrasutayā devyā haṃsāvalyā tayā saha // SoKss_12,7.302 //
% -| -  -| v| v| -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


kramāc ca jitvā pṛthivīmāhṛtya nṛpakanyakāḥ /
tatsaṃbhogaikasakto 'bhūtso 'tha bhīmabhaṭo nṛpaḥ // SoKss_12,7.303 //
% v  -| v| -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -| v| -  v  v  -| v  -  % D correct


mantriṣu nyastabhāraś ca krīḍannantaḥpuraiḥ saha /
abhyantarānna niragātpānādivyasanena saḥ // SoKss_12,7.304 //
% -  v  -| -  v  -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  v  v  -  v| -  % D correct


athaikadā munirdraṣṭuṃ tamuttaṅko yadṛcchayā /
pūrvaśarvasamādeśapākakāla ivāgamat // SoKss_12,7.305 //
% v  -  v  -| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


dvāraṃ prāpte munau cāsmindvāḥstheṣvāvedayatsu ca /
rājā rāgamadaiśvaryadarpāndho na kilāśṛṇot // SoKss_12,7.306 //
% -  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v| -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % D correct


tataḥ kruddho muniḥ so 'smai rājñe śāpamadādimam /
madāndha rājyād bhraṣṭas tvaṃ vanyo hastī bhaviṣyasi // SoKss_12,7.307 //
% v  -| -  -| v  -| -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v| -  -| -  -| -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


tac chrutvā sa bhayādbhraṣṭamado nirgatya bhūpatiḥ /
dīnaiḥ prāsādayadvākyair muniṃ taṃ caraṇānataḥ // SoKss_12,7.308 //
% -| -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


tataḥ sa śāntakopaḥ sanmaharṣistam abhāṣata /
bhaviṣyasi dvipastāvadrājanna syāttadanyathā // SoKss_12,7.309 //
% v  -| v| -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % B correct
% v  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


kiṃ tu pracaṇḍaśaktyākhyaṃ nāgaśāpāvasāditam /
mṛgāṅkadattasacivaṃ cakṣurvaikalyamāgatam // SoKss_12,7.310 //
% -| -| v  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


samāśvāsyātithībhūtaṃ yadā tasmai pravakṣyasi /
svavṛttāntaṃ tadaitasmānmokṣaṃ prāpsyasi śāpataḥ // SoKss_12,7.311 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % D correct


tac ca prāggiriśādiṣṭaṃ gandharvatvamavāpsyasi /
sa cātithiste cakṣuṣmāneva saṃpadyate tadā // SoKss_12,7.312 //
% -| -| -  v  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v| -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  v| -  -  v  -| v  -  % D correct


ity uktvaiva muniḥ prāyāduttaṅkaḥ sa yathāgatam /
so 'pi bhīmabhaṭo hastī saṃpanno rājyavicyutaḥ // SoKss_12,7.313 //
% -| -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % B correct
% -| v| -  v  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tam imaṃ māṃ gajībhūtaṃ viddhi bhīmabhaṭaṃ sakhe /
sa ca pracaṇaśaktistvaṃ jāne śāpānta eṣa me // SoKss_12,7.314 //
% v| v  -| -| v  -  -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% v| -| v  v  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


evam uktvā gajākāraṃ tyaktvā bhīmabhaṭo 'tra saḥ /
tatkṣaṇaṃ divyavibhavo gandharvaḥ samapadyata // SoKss_12,7.315 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -  -  -| v  v  -  v  -  % D correct


pracaṇḍaśaktiś cotpannalocanālokanotsavaḥ /
tatkālam eva saṃjajñe paśyan gandharvam atra tam // SoKss_12,7.316 //
% v  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


tāvac ca vallījālāntaḥ sthitaḥ śrutvā tayoḥ kathām /
sahito 'nyaiḥ sa sacivaiḥ sudṛḍhotpannaniścayaḥ // SoKss_12,7.317 //
% -  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  -| v  -| v  -  % B correct
% v  v  -| -| v| v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


mṛgāṅkadattaḥ kālajñaḥ pradhāvya rabhasāddrutam /
pracaṇḍaśaktiṃ jagrāha kaṇṭhe taṃ nijamantriṇam // SoKss_12,7.318 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  v| v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -| v  v  -  v  -  % D correct


so 'py akāṇasudhāvarṣasiktāṅga iva vīkṣya tam /
pracaṇḍaśaktiḥ sahasā pādayor agrahītprabhum // SoKss_12,7.319 //
% -||v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v| -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| -  v  -  v  -  % D correct


tatas tau ciraviśliṣṭasaṃśliṣṭau bhṛśaduḥkhitau /
sa bhīmabhaṭagandharvo rudantau paryasāntvayat // SoKss_12,7.320 //
% v  -| -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v| -  v  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


mṛgāṅkadatto 'pi sa taṃ gandharvaṃ praṇato 'bravīt /
yadasmābhir ayaṃ labdhaḥ sakhā yaccāmunā punaḥ // SoKss_12,7.321 //
% v  -  v  -  -| v| v| -| % A bha-vipulā
% -  -  -| v  v  -| v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


cakṣuṣmattvamavāptaṃ tattvanmāhātmyānnamo 'stu te /
śrutvaitatso 'pi gandharvo rājaputram uvāca tam // SoKss_12,7.322 //
% -  -  -  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v| -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


acirāt sacivāñ śeṣāṃl labdhvā kṛtsnān avāpsyasi /
tāṃ śaśāṅkavatīṃ bhāryāṃ sāmrājyaṃ ca mahītale // SoKss_12,7.323 //
% v  v  -| v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


tadadhair yaṃ na kāryaṃ te kalyāṇinsādhayāmy aham /
tadā ca saṃnidhāsye te yadā tvaṃ māṃ smariṣyasi // SoKss_12,7.324 //
% v  v  -| -| v| -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -| v| -  v  -  -| -| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


iti sa vigataśāpaḥ prāptakalyāṇatoṣaḥ prakaṭitasakhibhāvo rājaputraṃ tamuktvā /
prasabhamudapataddyāṃ cārukeyūrahārakvaṇitamukharitāśo 'nanyagandharvadhuryaḥ // SoKss_12,7.325 //
% v  v| v| v  v  v  -  -| -  v  -  -  v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -| -  v  -  -| v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -| -  v  -  -  v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -| -  v  -  -  v  -  -  % Mālinī (8+7)


so 'pi pracaṇḍaśaktiṃ prāpya vane tatra mantribhiḥ sahitaḥ /
anayan mṛgāṅkadatto jātavṛtir nṛpasutas tadahaḥ // SoKss_12,7.326 //
% -| -| v  -  v  -  -| -  v| v  -| -  v| -  v  -| v  v  -  %
% v  v  -| v  -  v  -  -| -  v  v  -| v  v  v  -| v  v  -  % Āryā (30+27 morae): pathyā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake saptamas taraṅgaḥ /


aṣṭamas taraṅgaḥ /

pañcaviṃśatikā /

jitaṃ vighnajitā yasya puṣpavṛṣṭir ivāmbarāt /
tārāvalī karāghātacyutā patati nṛtyataḥ // SoKss_12,8.1 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -| v  v  v| -  v  -  % D correct


tato 'tivāhya rātriṃ tāṃ prabhāte kānanāt tataḥ /
pracaṇḍaśaktipramukhaiḥ prasthitaḥ sacivaiḥ saha // SoKss_12,8.2 //
% v  -| v  -  v| -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -| v  v  -| v  -  % D correct


sa śaśāṅkavatīhetoḥ punar ujjayinīṃ prati /
mṛgāṅkadattaḥ prayayau cinvañ śeṣān svamantrinaḥ // SoKss_12,8.3 //
% v| v  -  v  v  -  -  -| % A pathyā
% v  v| -  v  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


gacchatā dadṛśe tena mārge vikramakesarī /
mantrī puṃsātivikṛtenohyamāno nabhastale // SoKss_12,8.4 //
% -  v  -| v  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


darśyate cānyamantribhyo yāvat tena sa saṃbhramāt /
tāvat sa mantrī gaganāt tatsamīpe 'vatīrṇavān // SoKss_12,8.5 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% -  -| v| -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


avaruhya ca tasyāśu puṃsaḥ skandhād upetya saḥ /
mṛgāṅkadattaṃ jagrāha pādayoḥ sāśrulocanaḥ // SoKss_12,8.6 //
% v  v  -  v| v| -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -| -  v  -  v  -  % D correct


tenāśliṣṭaś ca hṛṣṭena tathā tanmantribhiḥ kramāt /
visasarja pumāṃsaṃ taṃ smṛto 'bhyeṣyasi mām iti // SoKss_12,8.7 //
% -  -  -  -| v| -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  v  -  v| v  -  -| -| % C pathyā
% v  -| -  v  v| -| v  -  % D correct


tato mṛgāṅkadattena kautukād upaviśya saḥ /
pṛṣṭaḥ svodantam ācakhyau vane vikramakesarī // SoKss_12,8.8 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tadā bhavadbhyo vibhraṣṭo nāgaśāpāt paribhraman /
bahūny ahāni cinvāno yuṣmān aham acintayam // SoKss_12,8.9 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


gacchāmy ujjayinīṃ tatra gantavyaṃ tair dhruvaṃ yataḥ /
evaṃ niścitya ca prāyām ahaṃ tāṃ nagarīṃ prati // SoKss_12,8.10 //
% -  -| -  v  v  -| -  v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -| -  -  v| -| -  -| % C pathyā
% v  -| -| v  v  -| v  -  % D correct


kramāt tannikaṭaṃ prāpya grāmaṃ brahmasthalābhidham /
vāpītaṭe 'ham ekasmin vṛkṣamūla upāviśam // SoKss_12,8.11 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tatraitya sarpadaṃśārto vṛddho māṃ brāhmaṇo 'bravīt /
ita uttiṣṭha mā putra madīyāṃ gatim āpsyasi // SoKss_12,8.12 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  v| -  -  v| -| -  v| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


ihāsti hi mahāsarpo yena daṣṭo rujārditaḥ /
udyato 'syāṃ mahāvāpyām eṣo 'haṃ deham ujjhitam // SoKss_12,8.13 //
% v  -  v| v| v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


ity uktavantaṃ kṛpayā dehatyāgān nivārya tam /
tatrākārṣam ahaṃ vipraṃ nirviṣaṃ viṣavidyayā // SoKss_12,8.14 //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -  -  -  -| v  -  v| -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tataḥ sa vipraḥ sākūtam udantaṃ kṛtsnam ādarāt /
pṛṣṭvā māṃ prītimān evaṃ viditārtho 'bhyabhāṣata // SoKss_12,8.15 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% v  -  -| -  v| -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


prāṇās tvayā mama prattā tat pravīra gṛhāṇa me /
vetālasādhanaṃ mantram imaṃ prāptaṃ mayā pituḥ // SoKss_12,8.16 //
% -  -| v  -| v  -| -  -| % A pathyā
% -| v  -  v| v  -  v| -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tvādṛśām upayukto 'yaṃ siddhikṛt sattvaśālinām /
mādṛśāḥ punar ete na klībāḥ kiṃ nāma kurvate // SoKss_12,8.17 //
% -  v  -| v  v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| v  v| -  -| -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


ity uktas tena tam ahaṃ pratyavocaṃ dvijottamam /
mṛgāṅkadattaviyuto vetālaiḥ kiṃ karomy aham // SoKss_12,8.18 //
% -| -  -| -  v| v| v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -| -| v  -| v  -  % D correct


tac chrutvā sa vihasyaivaṃ vipro māṃ punar abravīt /
kiṃ na jānāsy abhīṣṭaṃ yad vetālāt sarvam āpyate // SoKss_12,8.19 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% -| v| -  -| v  -  -| -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


api vidyādharaiśvaryaṃ vetālasya prasādataḥ /
kiṃ trivikramasenena na prāptaṃ bhūbhujā purā // SoKss_12,8.20 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -| v  -  v  v  -  -  v| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


tathā ca kathayāmy etāṃ tadīyāṃ te kathāṃ śṛṇu
pratiṣṭhānābhidhāno 'sti deśo godāvarītaṭe // SoKss_12,8.21 (Vet_0.1) //
% v  -| v| v  v  -| -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatra vikramasenasya putraḥ śakraparākramaḥ /
prāk trivikramasenākhyaḥ khyātakīrtir abhūn nṛpaḥ // SoKss_12,8.22 (Vet_0.2) //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tasya pratyaham āsthānagatasyopetya bhūpateḥ /
sevārthaṃ kṣāntiśīlākhyo bhikṣuḥ phalam upānayat // SoKss_12,8.23 (Vet_0.3) //
% -  -| -  v  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


so 'pi rājā tad ādāya phalam āsannavartinaḥ /
haste dadau pratidinaṃ koṣāgārādhikāriṇaḥ // SoKss_12,8.24 (Vet_0.4) //
% -| v| -  -| v| -  -  v| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -  -| v  -| v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


itthaṃ gateṣu varṣeṣu daśasv atra kilaikadā /
dattvā rājñe phalaṃ tasmai bhikṣāv āsthānato gate // SoKss_12,8.25 (Vet_0.5) //
% -  -| v  -  v| -  -  v| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sa rājā tat phalaṃ prādāt praviṣṭāyātra daivataḥ /
krīḍāmarkaṭapotāya hastabhraṣṭāya rakṣiṇām // SoKss_12,8.26 (Vet_0.6) //
% v| -  -| -| v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


sa markaṭas tad aśnāti yāvat tāvat phalāt tataḥ /
vibhinnamadhyān niragād anarghaṃ ratnam uttamam // SoKss_12,8.27 (Vet_0.7) //
% v| -  v  -| v| -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| -  v| -  v  -  % D correct


tad dṛṣṭvādāya papraccha taṃ bhāṇḍāgārikaṃ nṛpaḥ /
bhikṣūpanītāni mayā yāni nityaṃ phalāni te // SoKss_12,8.28 (Vet_0.8) //
% -| -  -  -  v| -  -  v| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% -  -  v  -  -  v| v  -| % C bha-vipulā
% -  v| -  -| v  -  v| -  % D correct


haste dattāni tāni kva sthāpitāni sadā tvayā /
tac chrutvā taṃ sa sabhayaḥ koṣādhyakṣo vyajijñapat // SoKss_12,8.29 (Vet_0.9) //
% -  -| -  -  v| -  -| -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -| -  -| -| v| v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


kṣiptāni tāny anudghāṭya mayā gañje gavākṣataḥ /
yady ādiśasi tad deva tam udghāṭya gaveṣaye // SoKss_12,8.30 (Vet_0.10) //
% -  -  v| -| v  -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -| -  v  v  v| -| -  v| % C pathyā
% v| -  -  v| v  -  v  -  % D correct


ity ūcivān anumato rājñā gatvā kṣaṇena saḥ /
koṣādhyakṣaḥ samāgatya prabhuṃ vyajñāpayat punaḥ // SoKss_12,8.31 (Vet_0.11) //
% -| -  v  -| v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


śīrṇāni nātra paśyāmi koṣe tāni phalāny aham /
ratnarāśiṃ tu paśyāmi raśmijvālākulaṃ vibho // SoKss_12,8.32 (Vet_0.12) //
% -  -  v| -  v| -  -  v| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tac chrutvā tān manīn dattvā tuṣṭo 'smai koṣarakṣiṇe /
rājānyedyur apṛcchat sa bhikṣuṃ taṃ prāgvad āgatam // SoKss_12,8.33 (Vet_0.13) //
% -| -  -| -| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  -  v| v  -  -| v| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


bhikṣo dhanavyayenaivaṃ sevase māṃ kim anvaham /
nedānīṃ te grahīṣyāmi phalaṃ yāvan na vakṣyasi // SoKss_12,8.34 (Vet_0.14) //
% -  -| v  -  v  -  -  -| % A pathyā
% -  v  -| -| v| -  v  -  % B correct
% -  -  -| -| v  -  -  v| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


ity uktavantaṃ rājānaṃ bhikṣus taṃ vijane 'bravīt /
vīrasācivyasāpekṣaṃ mantrasādhanam asti me // SoKss_12,8.35 (Vet_0.15) //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -| v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v| -  v| -  % D correct


tatra vīrendra sāhāyyaṃ kriyamānaṃ tvayārthaye /
tac chrutvā pratipede tat tathety asya sa bhūpatiḥ // SoKss_12,8.36 (Vet_0.16) //
% -  v| -  -  v| -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -| -  -| v  v  -  -| -| % C pathyā
% v  -| -  v| v| -  v  -  % D correct


tataḥ sa śramaṇas tuṣṭo nṛpaṃ puna uvāca tam /
tarhi kṛṣṇacaturdaśyām āgāminyāṃ niśāgame // SoKss_12,8.37 (Vet_0.17) //
% v  -| -| v  v  -| -  -| % A pathyā
% v  -| v  v| v  -  v| -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ito mahāśmaśānāntarvaṭasyādhaḥ sthitasya me /
āgantavyaṃ tvayā deva pratipālayato 'ntikam // SoKss_12,8.38 (Vet_0.18) //
% v  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


bāḍham evaṃ kariṣyāmīty ukte tena mahībhujā /
sa kṣāntiśīlaḥ śramaṇo hṛṣṭaḥ svanilayaṃ yayau // SoKss_12,8.39 (Vet_0.19) //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -| -  v  -  -| v  v  -| % C bha-vipulā
% -  -| v  v  v  -| v  -  % D correct


atha tāṃ sa mahāsattvaḥ prāpya kṛṣṇacaturdaśīm /
prārthanāṃ pratipannāṃ tāṃ bhikṣos tasya nṛpaḥ smaran // SoKss_12,8.40 (Vet_0.20) //
% v  v| -| v| v  -  -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  v  -| v  v  -  -| -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


pradoṣe nīlavasanas tamālakṛtaśekharaḥ /
niryayau rājadhānītaḥ khaḍgapāṇir alakṣitaḥ // SoKss_12,8.41 (Vet_0.21) //
% v  -  -| -  v  v  v  -| % A na-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


yayau ca ghoranibiḍadhvāntavrātamalīmasam /
citānalogranayanajvālādāruṇadarśanam // SoKss_12,8.42 (Vet_0.22) //
% v  -| v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


asaṃkhyanarakaṅkālakapālāsthiviśaṅkaṭam /
hṛṣyatsaṃnihitottālabhūtavetālaveṣṭitam // SoKss_12,8.43 (Vet_0.23) //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


bhairavasyāparaṃ rūpam iva gambhīrabhīṣaṇam /
sphūrjan mahāśivārāvaṃ śmaśānaṃ tad avihvalaḥ // SoKss_12,8.44 (Vet_0.24) //
% -  v  -  -  v  -| -  v| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


vicitya cātra taṃ prāpya bhikṣuṃ vaṭataror adhaḥ /
kurvāṇaṃ maṇḍalanyāsam upasṛtya jagāda saḥ // SoKss_12,8.45 (Vet_0.25) //
% v  -  v| -  v| -| -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


eṣo 'ham āgato bhikṣo brūhi kiṃ karavāṇi te /
tac chrutvā sa nṛpaṃ dṛṣṭvā hṛṣṭo bhikṣur uvāca tam // SoKss_12,8.46 (Vet_0.26) //
% -  -| v| -  v  -| -  -| % A pathyā
% -  v| -| v  v  -  v| -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


rājan kṛtaḥ prasādaś cet tad ito dakṣiṇāmukham /
gatvā vidūram ekākī vidyate śiṃśapātaruḥ // SoKss_12,8.47 (Vet_0.27) //
% -  -| v  -| v  -  -| -| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tasminn ullambitamṛtaḥ ko 'py ekaḥ puruṣaḥ sthitaḥ /
tam ihānaya gatvā tvaṃ sānāthyaṃ kuru vīra me // SoKss_12,8.48 (Vet_0.28) //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -||-  -| v  v  -| v  -  % B correct
% v| v  -  v  v| -  -| -| % C pathyā
% -  -  -| v  v| -  v| -  % D correct


tac chrutvaiva tathety uktvā sa rājā satyasaṃgaraḥ /
dakṣiṇāṃ diśam ālambya pravīraḥ prayayau tataḥ // SoKss_12,8.49 (Vet_0.29) //
% -| -  -  v| v  -| -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  v  -| v  v| -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


āttadīptacitālātalakṣitena pathātra saḥ /
gatvā tamasi taṃ prāpa kathaṃcic chiṃśapātarum // SoKss_12,8.50 (Vet_0.30) //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v| -  % B correct
% -  -| v  v  v| -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tasya skandhe citādhūmadagdhasya kravyagandhinaḥ /
so 'paśyal lambamānaṃ taṃ bhūtasyeva śavaṃ taroḥ // SoKss_12,8.51 (Vet_0.31) //
% -  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -| -  -| -  v  -  -| -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


āruhya cātra bhūmau taṃ chinna rajjum apātayat /
patitaś cātra so 'kasmāc cakranda vyathito yathā // SoKss_12,8.52 (Vet_0.32) //
% -  -  v| -  v| -  -| -| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% v  v  -| -  v| -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tato 'varuhya kṛpayā jīvāśaṅkī sa tasya yat /
rājāṅgaṃ prāmṛśat tena so 'ṭṭahāsaṃ vyadhāc chavaḥ // SoKss_12,8.53 (Vet_0.33) //
% v  -| v  -  v| v  v  -| % A na-vipulā
% -  -  -  -| v| -  v| -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


tataḥ sa rājā matvā taṃ vetālādhiṣṭhitaṃ tadā /
kiṃ hasasy ehi gacchāva iti yāvad akampitaḥ // SoKss_12,8.54 (Vet_0.34) //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% -  -  -  -  v  -| v  -  % B correct
% -| v  -| -  v| -  -  v| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


vakti tāvan na bhūmau savetālaṃ śavam aikṣata /
aikṣatātraiva vṛkṣe tu lambamānaṃ sthitaṃ punaḥ // SoKss_12,8.55 (Vet_0.35) //
% -  v| -  -| v| -  -| v  % A pathyā, pādas compounded?
% -  -  -| v  v| -  v  -  % B correct
% -  v  -  -  v| -  -| v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tato 'dhiruhya bhūyo 'pi tam avātārayat tataḥ /
vajrād api hi vīrāṇāṃ cittaratnam akhaṇḍitam // SoKss_12,8.56 (Vet_0.36) //
% v  -| v  -  v| -  -| v| % A pathyā
% v| v  -  -  v  -| v  -  % B correct
% -  -| v  v| v| -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


āropya ca savetālaṃ skandhe maunena taṃ śavam /
sa trivikramaseno 'tha rājā gantuṃ pracakrame // SoKss_12,8.57 (Vet_0.37) //
% -  -  v| v| v  -  -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


yāntaṃ ca taṃ śavāntaḥstho vetālo 'ṃsasthito 'bravīt /
rājann adhvavinodāya kathām ākhyāmi te śṛṇu // SoKss_12,8.58 (Vet_0.38) //
% -  -| v| -| v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  -| -  -  v| -| v  -  % D correct


asti vārāṇasī nāma purārivasatiḥ purī /
sthalīva kailāsagirer yā puṇyajanasevitā // SoKss_12,8.59 (Vet_1.1) //
% -  v| -  -  v  -| -  v| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% -| -  v  v  v  -  v  -  % D correct


bhūrivāribhṛtā śaśvadupakaṇṭhaniveśinī /
hārayaṣṭir ivābhāti yasyāḥ svargataraṅgiṇī // SoKss_12,8.60 (Vet_1.2) //
% -  v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


pratāpānalanirdagdhavipakṣakulakānanaḥ /
tasyāṃ pratāpamukuṭo nāma rājābhavat purā // SoKss_12,8.61 (Vet_1.3) //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% -  v| -  -  v  -| v  -  % D correct


tasyābhūd vajramukuṭas tanayo rūpaśauryayoḥ /
kurvāṇo darpadalanaṃ smarasyārijanasya ca // SoKss_12,8.62 (Vet_1.4) //
% -  -  -| -  v  v  v  -| % A na-vipulā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% v  -  -  v  v  -  v| -  % D correct


rājaputrasya tasyātra mantriputro mahāmatiḥ /
āsīd buddhiśarīrākhyaḥ śarīrābhyadhikaḥ sakhā // SoKss_12,8.63 (Vet_1.5) //
% -  v  -  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tena sakhyā saha krīḍan sa kadācin nṛpātmajaḥ /
jagāma dūram adhvānaṃ mṛgayāti prasaṅgataḥ // SoKss_12,8.64 (Vet_1.6) //
% -  v| -  -| v  -| -  -| % A pathyā
% v| v  -  -| v  -  v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


śauryaśrīcāmarāṇīva siṃhānāṃ mastakāni saḥ /
chindac charaiḥ saṭālāni viveśaikaṃ mahāvanam // SoKss_12,8.65 (Vet_1.7) //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatrāsthāne smarasyeva paṭhat kokilabandini /
dattopakāre tarubhir mañjarīcalacāmaraiḥ // SoKss_12,8.66 (Vet_1.8) //
% -  -  -  -| v  -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  v  v  -  v  -  % D correct


so 'nvito mantriputreṇa tenāpaśyat sarovaram /
vicitrakamalotpattidhāmāmbudhim ivāparam // SoKss_12,8.67 (Vet_1.9) //
% -| v  -| -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


tasmiṃs tadaiva sarasi snānārthaṃ kācid āgatā /
tena divyākṛtiḥ kanyā dadṛśe saparicchadā // SoKss_12,8.68 (Vet_1.10) //
% -  -| v  -  v| v  v  -| % A na-vipulā
% -  -  -| -  v| -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


pūrayantīva lāvaṇyanirjhareṇa sarovaram /
dṛṣṭipātaiḥ sṛjantīva tatrotpalavanaṃ navam // SoKss_12,8.69 (Vet_1.11) //
% -  v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


pratyādiśantīva mukhenāmbujāni jitendunā /
sā jahāra manas tasya rājaputrasya tatkṣaṇam // SoKss_12,8.70 (Vet_1.12) //
% -  -  v  -  -  v| v  -  % A bha-vipulā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -| v  -  v| v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


so 'py ahārṣīt tathā tasyā yuvā dṛṣṭvā vilocane /
yathā naikṣata sā kanyā lajjāṃ svām apy alaṃkṛtim // SoKss_12,8.71 (Vet_1.13) //
% -||v  -  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -| -  v  v| -| -  -| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


yūni paśyati tasmin sā keyaṃ syād iti sānuge /
saṃjñāṃ svadeśādyākhyātuṃ vilāsacchadmanākarot // SoKss_12,8.72 (Vet_1.14) //
% -  v| -  v  v| -  -| -| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -  v  -  v  -  % D correct


karoti smautpalaṃ karṇe gṛhītvā puṣpaśekharāt /
ciraṃ ca dantaracanāṃ cakārādāya ca vyadhāt // SoKss_12,8.73 (Vet_1.15) //
% v  -  -| -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -| v| -  v  v  v  -| % C na-vipulā
% v  -  -  -  v| -| v  -  % D correct


padmaṃ śirasi sākūtaṃ hṛdaye cādadhe karam /
rājaputraś ca tasyās tāṃ saṃjñāṃ na jñātavāṃs tadā // SoKss_12,8.74 (Vet_1.16) //
% -  -| v  v  v| -  -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  v  -  -| v| -  -| -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


mantriputras tu bubudhe sa sakhā tasya buddhimān /
kṣaṇāc ca sā yayau kanyā nīyamānānugais tataḥ // SoKss_12,8.75 (Vet_1.17) //
% -  v  -  -| v| v  v  -| % A na-vipulā
% v| v  -| -  v| -  v  -  % B correct
% v  -| v| -| v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


prāpya ca svagṛhaṃ tasthau paryaṅge 'ṅgaṃ nidhāya sā /
cittaṃ tu nijasaṃjñārtham āsthāt tasmin nṛpātmaje // SoKss_12,8.76 (Vet_1.18) //
% -  v| -| v  v  -| -  -| % A pathyā
% -  -  -| -| v  -  v| -  % B correct
% -  -| v| v  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


so 'pi rājasuto bhraṣṭavidyo vidyādharo yathā /
gatvā svanagarīṃ kṛcchrāṃ prāpāvasthāṃ tayā vinā // SoKss_12,8.77 (Vet_1.19) //
% -| v| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


sakhyā ca mantriputreṇa tena pṛṣṭas tadā rahaḥ /
śaṃsatā tām aduṣprāpāṃ tyaktadhairyo jagāda saḥ // SoKss_12,8.78 (Vet_1.20) //
% -  -| v| -  v  -  -  v| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


yasyā na nāma na grāmo nānvayo vāvabudhyate /
sā kathaṃ prāpyate tan mām āśvāsayasi kiṃ mṛṣā // SoKss_12,8.79 (Vet_1.21) //
% -  -| v| -  v| -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -| v  -| -  v  -| -| -| % C pathyā
% -  -  v  v  v| -| v  -  % D correct


ity ukto rājaputreṇa mantriputras tam abhyadhāt /
kiṃ na dṛṣṭaṃ tvayā tad yat saṃjñayā sūcitaṃ tayā // SoKss_12,8.80 (Vet_1.22) //
% -| -  -| -  v  -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -| v| -  -| v  -| -| -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


nyastaṃ yad utpalaṃ karṇe tenaitat te tayoditam /
karṇotpalasya rāṣṭre 'haṃ nivasāmi mahībhṛtaḥ // SoKss_12,8.81 (Vet_1.23) //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -  v  -  v| -  -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


kṛtā yad dantaracanā tenaitat kathitaṃ tayā /
tatra jānīhi māṃ dantaghāṭakasya sutām iti // SoKss_12,8.82 (Vet_1.24) //
% v  -| -| -  v  v  v  -| % A na-vipulā
% -  -  -| v  v  -| v  -  % B correct
% -  v| -  -  v| -| -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % D correct


padmāvatīti nāmoktaṃ tayottaṃsitapadmayā /
tvayi prāṇā iti proktaṃ hṛdayārpitahastayā // SoKss_12,8.83 (Vet_1.25) //
% -  -  v  -  v| -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


kaliṅgadeśe hy asty atra khyātaḥ karṇotpalo nṛpaḥ /
tasya prasādavitto 'sti mahān yo dantaghāṭakaḥ // SoKss_12,8.84 (Vet_1.26) //
% v  -  v  -  -||-| -  -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


saṅgrāmavardhanākhyasya tasyāpy asti jagattraye /
ratnaṃ padmāvatī nāma kanyā prāṇādhikapriyā // SoKss_12,8.85 (Vet_1.27) //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


etac ca lokato deva yathāvad viditaṃ mama /
ato jñātā mayā saṃjñā tasyā deśādiśaṃsinī // SoKss_12,8.86 (Vet_1.28) //
% -  -| v| -  v  -| -  v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ity ukto mantriputrena tena rājasuto 'tha saḥ /
tutoṣa tasmai sudhiye labdhopāyo jaharṣa ca // SoKss_12,8.87 (Vet_1.29) //
% -| -  -| -  v  -  -  v| % A pathyā
% -  v| -  v  v  -| v| -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% -  -  -  -| v  -  v| -  % D correct


saṃmantrya ca samaṃ tena sa tadyuktaḥ svamandirāt /
priyārthī mṛgayāvyājāt punas tām agamad diśam // SoKss_12,8.88 (Vet_1.30) //
% -  -  v| v| v  -| -  v| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v  -| -| v  v  -| v  -  % D correct


ardhamārge ca vātāśvavegavañcitasainikaḥ /
taṃ mantriputraikayutaḥ kaliṅgaviṣayaṃ yayau // SoKss_12,8.89 (Vet_1.31) //
% -  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -| -  v  -  -  v  v  -| % C bha-vipulā
% v  -  v  v  v  -| v  -  % D correct


tatra tau prāpya nagaraṃ karṇotpalamahībhṛtaḥ /
anviṣya dṛṣṭvā bhavanaṃ dantaghāṭasya tasya ca // SoKss_12,8.90 (Vet_1.32) //
% -  v| -| -  v| v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  v  -  -  v| -  v| -  % D correct


tad adūre ca vāsārtham ekasyā vṛddhayoṣitaḥ /
gṛhaṃ prāviśatāṃ mantriputrarājasutāv ubhau // SoKss_12,8.91 (Vet_1.33) //
% v| v  -  -| v| -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


dattāmbuyavasau vāhau gupte 'vasthāpya cātra saḥ /
rājaputre sthite vṛddhāṃ mantriputro jagāda tām // SoKss_12,8.92 (Vet_1.34) //
% -  -  v  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


kaccid vetsy amba saṅgrāmavardhanaṃ dantaghāṭakam /
tac chrutvā sā jaradyoṣit saśraddhā tam abhāṣata // SoKss_12,8.93 (Vet_1.35) //
% -  -| -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -| -  -| -| v  -  -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


vedmy eva dhātrī tasyāsmi sthāpitā tena cādhunā /
padmāvatyāḥ svaduhituḥ pārśve jyeṣṭhatarety aham // SoKss_12,8.94 (Vet_1.36) //
% -| -  v| -  -| -  -  -| % A ma-vipulā
% -  v  -| -  v| -  v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


kiṃ tv ahaṃ na sadā tatra gacchāmy upahatāmbarā /
kuputraḥ kitavo vastraṃ dṛṣṭvā hi harate mama // SoKss_12,8.95 (Vet_1.37) //
% -||v  -| v| v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


evam uktavatīṃ prītaḥ svottarīyādidānataḥ /
saṃtoṣya so 'tra vṛddhāṃ tāṃ mantriputro 'bravīt punaḥ // SoKss_12,8.96 (Vet_1.38) //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| -| v| -  -| -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


mātā tvaṃ tad vadāmas te guptaṃ yat tat kuruṣva naḥ /
dantaghāṭasutām etāṃ gatvā padmāvatīṃ vada // SoKss_12,8.97 (Vet_1.39) //
% -  -| -| -| v  -  -| -| % A pathyā
% -  -| -| -| v  -  v| -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


so 'trāgato rājaputro dṛṣṭo yaḥ sarasi tvayā /
tena ceha tad ākhyātuṃ preṣitā praṇayād aham // SoKss_12,8.98 (Vet_1.40) //
% -| -  v  -| -  v  -  -| % A ra-vipulā
% -  -| -| v  v  -| v  -  % B correct
% -  v| -  v| v| -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tac chrutvā sā tathety uktvā vṛddhā dānavaśīkṛtā /
gatvā padmāvatīpārśvam ājagāma kṣaṇāntare // SoKss_12,8.99 (Vet_1.41) //
% -| -  -| -| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


pṛṣṭā jagāda tau rājasutamantrisutau ca sā /
yuṣmadāgamanaṃ gatvā guptaṃ tasyā mayoditam // SoKss_12,8.100 (Vet_1.42) //
% -  -| v  -  v| -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v| -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tayā śrutvā ca nirbhartsya pāṇibhyām aham āhatā /
dvābhyāṃ karpūraliptābhyām ubhayor gaṇḍayor mukhe // SoKss_12,8.101 (Vet_1.43) //
% v  -| -  -| v| -  -  v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tataḥ paribhavodvignā rudaty aham ihāgatā /
etās tad aṅgulīmudrāḥ putrau me paśyataṃ mukhe // SoKss_12,8.102 (Vet_1.44) //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -| v  v| v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


evaṃ tayokte nairāśyaviṣaṇṇaṃ taṃ nṛpātmajam /
jagāda sa mahāprājño mantriputro janāntikam // SoKss_12,8.103 (Vet_1.45) //
% -  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  -  -| -| v  -  v  -  % B correct
% v  -  v| v| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


mā gā viṣādaṃ rakṣantyā mantraṃ nirbhartsya yat tayā /
karpūraśubhrā vaktre 'syāḥ svāṅgulyo daśa pātitāḥ // SoKss_12,8.104 (Vet_1.46) //
% -| -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v| -| v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  -  -| v  v| -  v  -  % D correct


tad etad uktaṃ pakṣe 'smiñ śukle candravatīr imāḥ /
rātrīr daśa pratīkṣadhvaṃ saṃgamānucitā iti // SoKss_12,8.105 (Vet_1.47) //
% v| -  v| -  -| -  -| -| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


ity āśvāsya sa taṃ rājasutaṃ mantrisutas tataḥ /
vikrīya guptaṃ hastasthaṃ kāñcanaṃ kiṃcid āpaṇe // SoKss_12,8.106 (Vet_1.48) //
% -| -  -  v| v| -| -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -| -  v| -  v  -  % D correct


vṛddhayā sādhayāmāsa mahārhaṃ bhojanaṃ tayā /
tatas tau bubhujāte dvau tat tayā saha vṛddhayā // SoKss_12,8.107 (Vet_1.49) //
% -  v  -| -  v  -  -  v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -| -| v  v  -  -| -| % C pathyā
% -| v  -| v  v| -  v  -  % D correct


evaṃ nītvā daśāhāni jijñāsārthaṃ punaḥ sa tām /
padmāvatyantikaṃ vṛddhāṃ mantriputro visṛṣṭavān // SoKss_12,8.108 (Vet_1.50) //
% -  -| -  -| v  -  -  v| % A pathyā
% -  -  -  -| v  -| v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sāpi mṛṣṭānnapānādilubdhā tad anurodhataḥ /
gatvā vāsagṛhaṃ tasyā bhūyo 'bhyetya jagāda tau // SoKss_12,8.109 (Vet_1.51) //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


ito gatvādya tūṣṇīm apy ahaṃ tatra sthitā tayā /
yuṣmatkathāparādhaṃ tam udgirantyā svayaṃ punaḥ // SoKss_12,8.110 (Vet_1.52) //
% v  -| -  -  v| -  -| -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


sā laktakābhis tisṛbhiḥ karāṅgulibhir āhatā /
urasy asminn athaiṣāham ihāyātā tad antikāt // SoKss_12,8.111 (Vet_1.53) //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% v  -  v  v  v| -  v  -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


tac chrutvā rājaputraṃ taṃ svairaṃ mantrisuto 'bravīt /
mā kārṣīr anyathā śaṅkām asyā hi hṛdaye tayā // SoKss_12,8.112 (Vet_1.54) //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


sā laktakāṅgulīmudrātrayaṃ vinyasya yuktitaḥ /
rajasvalā niśās tisraḥ sthitāham iti sūcitam // SoKss_12,8.113 (Vet_1.55) //
% -| -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


evam uktvā nṛpasutaṃ mantriputras tryahe gate /
padmāvatyai punas tasyai vṛddhāṃ tāṃ prajighāya saḥ // SoKss_12,8.114 (Vet_1.56) //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -| -| v  v  -  v| -  % D correct


sā gatā mandiraṃ tasyās tayā saṃmānya bhojitā /
prītyā pānādilīlābhir dinaṃ cātra vinoditā // SoKss_12,8.115 (Vet_1.57) //
% -| v  -| -  v  -| -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


sāyaṃ ca yāvat sā vṛddhā gṛham āgantum icchati /
udabhūd bhayakṛt tāvat tatra kolāhalo bahiḥ // SoKss_12,8.116 (Vet_1.58) //
% -  -| v| -  -| -| -  -| % A ma-vipulā
% v  v| -  -  v| -  v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


hā hā bhraṣṭo 'yam ālānāj janān mathnan pradhāvati /
mattahastīti lokasya tatrākrando 'tha śuśruve // SoKss_12,8.117 (Vet_1.59) //
% -| -| -  -| v| -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tataḥ padmāvatī sā tāṃ vṛddhām evam abhāṣata /
spaṣṭena hastiruddhena gantuṃ yuktaṃ na te pathā // SoKss_12,8.118 (Vet_1.60) //
% v  -| -  -  v  -| -| -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


tat pīṭhikāṃ samāropya baddhālambanarajjukām /
bṛhadgavākṣeṇānena tvām atra prakṣipāmahe // SoKss_12,8.119 (Vet_1.61) //
% -| -  v  -| v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -| -  -| -  v  -  v  -  % D correct


gṛhodyāne tato vṛkṣam āruhyāmuṃ vilaṅghya ca /
prākāram avaruhyānyavṛkṣeṇa svagṛhaṃ vraja // SoKss_12,8.120 (Vet_1.62) //
% v  -  -  -| v  -| -  v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  v| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


ity uktvā sā gavākṣeṇa kṣepayāmāsa tatra tām /
vṛddhāṃ ceṭībhir udyāne rajjupīṭhikayā tataḥ // SoKss_12,8.121 (Vet_1.63) //
% -| -  -| -| v  -  -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


sātha gatvā yathoktena pathā sarvaṃ śaśaṃsa tat /
yathāvad rājaputrāya tasmai mantrisutāya ca // SoKss_12,8.122 (Vet_1.64) //
% -  v| -  -| v  -  -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


tataḥ sa mantriputras taṃ rājaputram abhāṣata /
siddhaṃ taveṣṭaṃ mārgo hi yuktyā te darśitas tayā // SoKss_12,8.123 (Vet_1.65) //
% v  -| v| -  v  -  -| -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -| v  -  -| -  -| v| % C ma-vipulā
% -  -| -| -  v  -| v  -  % D correct


tad gacchādyaiva tatra tvaṃ pradoṣe 'smin nṛpāgate /
etenaiva pathā tasyāḥ priyāyā mandiraṃ viśa // SoKss_12,8.124 (Vet_1.66) //
% -| -  -  -  v| -  -| -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ity uktas tena tadyukto rājaputro yayau sa tat /
udyānaṃ vṛddhayoktena tena prākāravartmanā // SoKss_12,8.125 (Vet_1.67) //
% -| -  -| -  v| -  -  -| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatrāpaśyac ca rajjuṃ tāṃ lambamānāṃ sapīṭhikām /
mārgonmukhābhiś ceṭībhir upariṣṭād adhiṣṭhitām // SoKss_12,8.126 (Vet_1.68) //
% -  -  -  -| v| -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -  -| v  -  v  -  % D correct


ārūḍhas tāṃ ca dṛṣṭvaiva dāsībhis tābhir āśu saḥ /
rajjūtkṣipto gavākṣeṇa praviveśa priyāntikam // SoKss_12,8.127 (Vet_1.69) //
% -  -  -| -| v| -  -  v| % A pathyā
% -  -  -| -  v| -  v| -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tasmin praviṣṭe sa yayau mantriputraḥ svam āspadam /
rājaputras tu tāṃ padmāvatīṃ tatra dadarśa saḥ // SoKss_12,8.128 (Vet_1.70) //
% -  -| v  -  -| v| v  -| % A bha-vipulā
% -  v  -  -| v| -  v  -  % B correct
% -  v  -  -| v| -| -  -  % C pathyā, pādas compounded?
% v  -| -  v| v  -  v| -  % D correct


pūrṇāmṛtāṃśuvadanāṃ prasaratkānticandrakām /
kṛṣṇapakṣabhayād guptasthitāṃ rākāniśām iva // SoKss_12,8.129 (Vet_1.71) //
% -  -  v  -  v  v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


sāpi dṛṣṭvā tam utthāya cirautsukyocitais tataḥ /
kaṇṭhagrahādibhis tais tair upacārair amānayat // SoKss_12,8.130 (Vet_1.72) //
% -  v| -  -| v| -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  -  v  -| -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatas tayā sa gāndharvavidhinodūḍhayā saha /
guptaṃ rājasutas tasthau pūrṇecchas tatra kāntayā // SoKss_12,8.131 (Vet_1.73) //
% v  -| v  -| v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


sthitvā cāhāni katicid rātrau tām avadat priyām /
sakhā mama sahāyāto mantriputra iti sthitaḥ // SoKss_12,8.132 (Vet_1.74) //
% -  -| -  -  v| v  v  -| % A na-vipulā
% -  -| -| v  v  -| v  -  % B correct
% v  -| v  v| v  -  -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


sa cātra tiṣṭhaty ekākī tvajjyeṣṭhatarikāgṛhe /
gatvā saṃbhāvya taṃ tanvi puna eṣyāmi te 'ntikam // SoKss_12,8.133 (Vet_1.75) //
% v| -  v| -  -| -  -  -| % A ma-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -  v| -| -  v| % C pathyā
% v  v| -  -  v| -| v  -  % D correct


tac chrutvā tam avocat sā dhūrtā padmāvatī priyam /
hantāryaputra pṛcchāmi tāḥ saṃjñā matkṛtās tvayā // SoKss_12,8.134 (Vet_1.76) //
% -| -  -| v| v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


jñātā kiṃ kim uvā tena sakhyā mantrisutena te /
evam uktavatīm etāṃ rājaputro jagāda saḥ // SoKss_12,8.135 (Vet_1.77) //
% -  -| -| v| v  -| -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


na jñātaṃ tan mayā kiṃcij jñātvā sarvaṃ ca tena me /
ākhyātaṃ mantriputreṇa divyaprajñānaśālinā // SoKss_12,8.136 (Vet_1.78) //
% -| -  -| -| v  -| -  -| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


etac chrutvā vicintyaiva bhāminī sā jagāda tam /
tarhy ayuktaṃ kṛtaṃ yan me cirāt sa kathitas tvayā // SoKss_12,8.137 (Vet_1.79) //
% -  -| -  -| v  -  -  v| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% -| v  -  -| v  -| -| -| % C pathyā
% v  -| v| v  v  -| v  -  % D correct


sa me bhrātā sakhā yas te tasya ca prathamaṃ mayā /
tāmbūlādisamācāraḥ kartavyo hi sadā bhavet // SoKss_12,8.138 (Vet_1.80) //
% v| -| -  -| v  -| -| -| % A pathyā
% -  v| -| v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


ity uktavatyānumatas tayā pūrvapathena saḥ /
rajāputro 'ntikaṃ tasya sakhyur āgāt tato niśi // SoKss_12,8.139 (Vet_1.81) //
% -| -  v  -  -  v  v  -| % A bha-vipulā
% v  -| -  v  v  -  v| -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


śaśaṃsa ca kathāmadhye tat tasmai yat tadāśrayam /
saṃjñāvijñānakathanaṃ kṛtaṃ tena priyāntike // SoKss_12,8.140 (Vet_1.82) //
% v  -  v| v| v  -  -  -| % A pathyā
% -| -  -| -| v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v  -| -  -| v  -  v  -  % D correct


mantriputras tu so 'yuktam iti na śraddadhe 'sya tat /
tāvac ca sā tayos tatra vibhātābhūd vibhāvarī // SoKss_12,8.141 (Vet_1.83) //
% -  v  -  -| v| -| -  v| % A pathyā
% v  v| -| -  v  -| v| -  % B correct
% -  -| v| -| v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


athaitayor vidhau sāṃdhye nivṛtte kurvatoḥ kathāḥ /
āgāt pakvānnatāmbūlahastā padmāvatīsakhī // SoKss_12,8.142 (Vet_1.84) //
% v  -  v  -| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


sā mantriputraṃ kuśalaṃ pṛṣṭvā dattopacārikā /
niṣeddhuṃ rājaputrasya bhojanaṃ tatra yuktitaḥ // SoKss_12,8.143 (Vet_1.85) //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


kathāntare svāminīṃ svāṃ bhojanādau tadāgamam /
pratīkṣamāṇām āvedya kṣaṇād guptaṃ tato yayau // SoKss_12,8.144 (Vet_1.86) //
% v  -  v  -| -  v  -| -| % A ra-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -  -| v  -| v  -  % D correct


tatas taṃ mantriputraḥ sa rājaputram abhāṣata /
kautukaṃ paśya devaikaṃ darśayāmy adhunā tava // SoKss_12,8.145 (Vet_1.87) //
% v  -| -| -  v  -  -| v| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


ity uktvā bhakṣyam ekaṃ sa pakvānnaṃ dattavāṃs tataḥ /
sārameyāya sa ca tat khāditvaiva vyapadyata // SoKss_12,8.146 (Vet_1.88) //
% -| -  -| -  v| -  -| v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v| v| v| -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


tad dṛṣṭvā kim idaṃ citram iti rājasuto 'tra saḥ /
papraccha mantriputraṃ taṃ sa caitaṃ pratyabhāṣata // SoKss_12,8.147 (Vet_1.89) //
% -| -  -| v| v  -| -  v| % A pathyā
% v  v| -  v  v  -| v| -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


saṃjñājñānena dhūrtaṃ māṃ viditvā hantukāmayā /
tayā viṣānnaṃ prahitaṃ mama tvadanuraktayā // SoKss_12,8.148 (Vet_1.90) //
% -  -  -  -  v| -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% v  -| v  v  v  -  v  -  % D correct


nāsmin sati madekāgro rājaputro bhaved ayam /
etadvaśaś ca muktvā māṃ nagarīṃ svāṃ vrajed iti // SoKss_12,8.149 (Vet_1.91) //
% -  -| v  v| v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  -| v| -  -| -| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


tan muñca manyum etasyāṃ bandhutyāgān mahātmanaḥ /
kuryās tvaṃ haraṇe yuktiṃ vakṣyāmy ālocya yām aham // SoKss_12,8.150 (Vet_1.92) //
% -| -  v| -  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -| v  v  -| -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


ity uktavantaṃ taṃ mantrisuto rājasuto 'tra saḥ /
satyaṃ buddhiśarīras tvam iti yāvat praśaṃsati // SoKss_12,8.151 (Vet_1.93) //
% -| -  v  -  -| -| -  v  % A ma-vipulā, pādas compounded?
% v  -| -  v  v  -| v| -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


aśaṅkitaṃ bahis tāvad duḥkhākulajanāravaḥ /
hā dhig rājñaḥ suto bālo vipanna iti śuśruve // SoKss_12,8.152 (Vet_1.94) //
% v  -  v  -| v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -| -| -  -| v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tadākarṇanahṛṣṭo 'tha mantriputro nṛpātmajam /
jagāda hanta gacchādya padmāvatyā gṛhaṃ niśi // SoKss_12,8.153 (Vet_1.95) //
% v  -  -  v  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| -  v| -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tatra tāṃ pāyayes tāvad yāvat pānamadena sā /
niḥsaṃjñā naṣṭaceṣṭā ca gatajīveva jāyate // SoKss_12,8.154 (Vet_1.96) //
% -  v| -| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tatas tasyāḥ sanidrāyāḥ śūlenāṅkaṃ kaṭītaṭe /
dattvāgnitaptenādāya tadābharaṇasaṃcayam // SoKss_12,8.155 (Vet_1.97) //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  v  v  v  -  v  -  % D correct


āgacches tvaṃ gavākṣeṇa rajjulambavinirgataḥ /
tataḥ paraṃ yathā bhadraṃ bhavej jñāsyāmy ahaṃ tathā // SoKss_12,8.156 (Vet_1.98) //
% -  -  -| -| v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| v  -| v  -| -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


ity uktvā kārayitvā ca kroḍavālanibhāśrikam /
mantriputro dadau tasmai triśūlaṃ rājasūnave // SoKss_12,8.157 (Vet_1.99) //
% -| -  -| -  v  -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


rājaputraḥ sa haste tat kṛtvā kuṭilakarkaśam /
kālāyasa dṛḍhaṃ cittam iva kāntāvayasyayoḥ // SoKss_12,8.158 (Vet_1.100) //
% -  v  -  -| v| -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  v| v  -| -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tatheti pūrvavad rātrāv agāt padmāvatīgṛham /
avicāryaṃ prabhūṇāṃ hi śucer vākyaṃ svamantriṇaḥ // SoKss_12,8.159 (Vet_1.101) //
% v  -  v| -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tatra tāṃ madyaniśceṣṭāṃ śūlena jaghane 'ṅkitām /
hṛtālaṃkaraṇāṃ kṛtvā tasyāgāt sakhyur antikam // SoKss_12,8.160 (Vet_1.102) //
% -  v| -| -  v  -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


darśitābharaṇas tasmai śaśaṃsa ca yathākṛtam /
tataḥ sa mantriputro 'pi siddhaṃ mene manīṣitam // SoKss_12,8.161 (Vet_1.103) //
% -  v  -  v  v  -| -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% v  -| v| -  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


prātar gatvā śmaśānaṃ ca so 'bhūt tāpasaveṣabhṛt /
svairaṃ rājasutaṃ taṃ ca vidadhe śiṣyarūpiṇam // SoKss_12,8.162 (Vet_1.104) //
% -  -| -  -| v  -  -| v| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -| v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


abravīt taṃ ca gacchaikam ito 'laṃkaraṇād imām /
muktāvalīṃ samādāya tvaṃ vikretum ivāpaṇe // SoKss_12,8.163 (Vet_1.105) //
% -  v  -| -| v| -  -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


bahumūlyaṃ vadeś cāsyā yenaitāṃ naiva kaś cane /
gṛhṇīyād bhrāmyamāṇāṃ ca sarvaḥ ko'pi vilokayet // SoKss_12,8.164 (Vet_1.106) //
% v  v  -  -| v  -| -  -| % A pathyā
% -  -  -| -  v| -| v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


guruṇā mama vikretum iyaṃ dattety anākulaḥ /
brūyāś ca yadi gṛhṇīyur atra tvāṃ purarakṣiṇaḥ // SoKss_12,8.165 (Vet_1.107) //
% v  v  -| v  v| -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| v| v  v| -  -  v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


iti sa preṣitas tena gatvā rājasutas tadā /
atiṣṭhad āpaṇe bhrāmyan vyaktaṃ muktāvalīṃ dadhat // SoKss_12,8.166 (Vet_1.108) //
% v  v| -| -  v  -| -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tathābhūtaś ca jagṛhe sa dṛṣṭvā purarakṣibhiḥ /
dantaghāṭasutāmoṣajñapteś cauregaveṣibhiḥ // SoKss_12,8.167 (Vet_1.109) //
% v  -  -  -| v| v  v  -| % A na-vipulā
% v| -  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


ninye ca nagarādhyakṣanikaṭaṃ taiḥ sa tatkṣaṇāt /
sa ca taṃ tāpasākāraṃ dṛṣṭvā papraccha sāntvataḥ // SoKss_12,8.168 (Vet_1.110) //
% -  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -| v| -  v  -  % B correct
% v| v| -| -  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


kuto muktāvalīyaṃ te bhagavann iha hāritā /
dantaghāṭakakanyāyā hṛtaṃ hy ābharaṇaṃ niśi // SoKss_12,8.169 (Vet_1.111) //
% v  -| -  -  v  -  -| -| % A pathyā
% v  v  -| v  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -||-  v  v  -| v  -  % D correct


tac chrutvā rājaputras taṃ so 'vādīt tāpasākṛtiḥ /
guruṇā mama datteyam etyāsau pṛcchyatām iti // SoKss_12,8.170 (Vet_1.112) //
% -| -  -| -  v  -  -| -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% v  v  -| v  v| -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tataś copetya taṃ natvā papraccha nagarādhipaḥ /
muktāvalīyaṃ bhagavan kutas te śiṣyahastagā // SoKss_12,8.171 (Vet_1.113) //
% v  -| -  -  v| -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -| -  v  -  v  -  % D correct


śrutvaitad vijanaṃ kṛtvā sa dhūrtas tam abhāṣata /
ahaṃ tapasvī bhrāmyāmi sadāraṇyeṣv itas tataḥ // SoKss_12,8.172 (Vet_1.114) //
% -  -  -| v  v  -| -  -| % A pathyā
% v| -  -| v| v  -  v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% v  -  -  -| v  -| v  -  % D correct


so 'haṃ daivād iha prāptaḥ śmaśāne 'tra sthito niśi /
apaśyaṃ yoginīcakraṃ samāgatam itas tataḥ // SoKss_12,8.173 (Vet_1.115) //
% -| -| -  -| v  -| -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  v  v| v  -| v  -  % D correct


tanmadhye caikayānīya yoginyā rājaputrakaḥ /
udghāṭitahṛdambhojo bhairavāya niveditaḥ // SoKss_12,8.174 (Vet_1.116) //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


pānamattā ca sā hartuṃ japato me 'kṣamālikām /
prāvartata mahāmāyā vikārān kurvatī mukhe // SoKss_12,8.175 (Vet_1.117) //
% -  v  -  -| v| -| -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -  v  v| v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


atipravṛttā ca mayā kruddhena jaghanasthale /
aṅkitā sā triśūlena mantraprajvālitāśriṇā // SoKss_12,8.176 (Vet_1.118) //
% v  -  v  -  -| v| v  -| % A bha-vipulā
% -  -  v| v  v  -  v  -  % B correct
% -  v  -| -| v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


hṛtā muktāvalī ceyaṃ tasyāḥ kaṇṭhān mayā tadā /
saiṣādya tāpasānarhā vikreyā mama vartate // SoKss_12,8.177 (Vet_1.119) //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


etac chrutvā purādhyakṣo gatvā bhūpaṃ vyajijñapat /
bhūpo 'py ākarṇya tat tāṃ ca buddhvā tanmauktikāvalīm // SoKss_12,8.178 (Vet_1.120) //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -||-  -  v| -| -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


prekṣaṇapreṣitāyātavṛddhāptavanitāmukhāt /
śrutvā ca dṛśyaśūlāṅkāṃ jaghane satyam eva tām // SoKss_12,8.179 (Vet_1.121) //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v  v  -| -  v| -  v| -  % D correct


grastaḥ suto me ḍakinyā tayety utpannaniścayaḥ /
svayaṃ tasyāntikaṃ gatvā mantriputratapasvinaḥ // SoKss_12,8.180 (Vet_1.122) //
% -  -| v  -| -| v  -  -| % A ra-vipulā
% v  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


pṛṣṭvā ca nigrahaṃ tasyāḥ padmāvatyāḥ sa tadgirā /
pitṛbhyāṃ śocyamānāyāḥ purān nirvāsanaṃ vyadhāt // SoKss_12,8.181 (Vet_1.123) //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


nirvāsitāṭavīsthā sā vignāpi na jahau tanum /
upāyaṃ mantriputreṇa taṃ saṃbhāvya tathā kṛtam // SoKss_12,8.182 (Vet_1.124) //
% -  -  v  -  v  -  -| -| % A pathyā
% -  -  v| v| v  -| v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -| -  -  v| v  -| v  -  % D correct


dinānte tāṃ ca śocantīm aśvārūḍhāv upeyatuḥ /
tyaktatāpasaveṣau tau mantriputranṛpātmajau // SoKss_12,8.183 (Vet_1.125) //
% v  -  -| -| v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


āśvāsyāropya turage svarāṣṭraṃ ninyatuś ca tām /
tatra tasthau tayā sākaṃ rājaputraḥ sa nirvṛtaḥ // SoKss_12,8.184 (Vet_1.126) //
% -  -  -  -  v| v  v  -| % A na-vipulā
% v  -  -| -  v  -| v| -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


dantaghāṭas tv araṇye tāṃ kravyādair bhakṣitāṃ sutām /
matvā vyapādi śokena bhāryā cānujagāma tam // SoKss_12,8.185 (Vet_1.127) //
% -  v  -  -||v  -  -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


ity ākhyāya sa bhūyas taṃ vetālo nṛpam abravīt /
tan me 'tra saṃśayaṃ chinddhi daṃpatyor etayor vadhāt // SoKss_12,8.186 (Vet_1.128) //
% -| -  -  v| v| -  -| -| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -| -| v| -  v  -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


mantriputrasya kiṃ pāpaṃ rājaputrasya kiṃ nu vā /
padmāvatyāḥ kim atha vā tvaṃ hi buddhimatāṃ varaḥ // SoKss_12,8.187 (Vet_1.129) //
% -  v  -  -  v| -| -  -| % A pathyā
% -  v  -  -  v| -| v| -  % B correct
% -  -  -  -| v| v  v| -| % C na-vipulā
% -| v| -  v  v  -| v  -  % D correct


jānānaś ca na ced rājan mama tattvaṃ vadiṣyasi /
tad eṣa śatadhā mūrdhā niścitaṃ te sphuṭiṣyati // SoKss_12,8.188 (Vet_1.130) //
% -  -  -| v| v| -| -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v| -  v| v  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


ity uktavantaṃ vetālaṃ vijānañ śāpabhītitaḥ /
sa trivikramasenas tam evaṃ pratyabravīn nṛpaḥ // SoKss_12,8.189 (Vet_1.131) //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


yogeśvara kim ajñeyam etan naiṣāṃ hi pātakam /
trayāṇām api rājñas tu pāpaṃ karṇotpalasya tat // SoKss_12,8.190 (Vet_1.132) //
% -  -  v  v| v| -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  -| v  v| -  -| v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


vetālo 'py āha rājñaḥ kiṃ te hi tatkāriṇas trayaḥ /
kākāḥ kim aparādhyanti haṃsair jagdheṣu śāliṣu // SoKss_12,8.191 (Vet_1.133) //
% -  -  -||-  v| -  -| -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% -  -| v| v  v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


rājā tato 'bravīc cainaṃ na duṣyanti trayo 'pi te /
mantrisūnor hi tat tāvat prabhukāryam apātakam // SoKss_12,8.192 (Vet_1.134) //
% -  -| v  -| v  -| -  -| % A pathyā
% v| -  -  -| v  -| v| -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


padmāvatīrājaputrau tau hi kāmaśarāgninā /
saṃtaptāv avicārārhāv adoṣau svārtham udyatau // SoKss_12,8.193 (Vet_1.135) //
% -  -  v  -  -  v  -  -| % A ra-vipulā, caesura after 4th syllable in compound or incorrect?
% -| v| -  v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


karṇotpalas tu rājā sa nītiśāstreṣv aśikṣitaḥ /
caraiḥ prajāsv ananviṣyaṃs tattvaśuddhiṃ nijāsv api // SoKss_12,8.194 (Vet_1.136) //
% -  -  v  -| v| -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


ajānan dhūrtacaritānīṅgitādyavicakṣaṇaḥ /
tathā tan nirvicāraṃ yac cakre tena sa pāpabhāk // SoKss_12,8.195 (Vet_1.137) //
% v  -  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -| -| -  v  -  -| -| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


ity ākarṇya vimuktamaunam udite samyaṅ nṛpeṇottare
skandhāt tasya sa dārḍhyam ākalayituṃ māyābalāt tatkṣaṇam /
vetālo nṛkalevarāntaragataḥ kvāpy apratarkyo yayau
niḥkampaḥ sa ca bhūpatiḥ punar amuṃ prāptuṃ vyadhān niścayam // SoKss_12,8.196 (Vet_1.138) //
% -| -  -  v| v  -  v  -  v| v  v  -| -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v| v| -  v| -  v  v  v  -| -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -  v  -  v  v  v  -| -| -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v| v| -  v  -| v  v| v  -| -  -| v  -| -  v  -  % Śārdūlavikrīḍita (12+7)



navamas taraṅgaḥ /

tato 'tra puna ānetuṃ taṃ vetālam agān nṛpaḥ /
sa trivikramasenas tac chiṃśapāpādapāntikam // SoKss_12,9.1 (Vet_2.1) //
% v  -| v| v  v| -  -  -| % A pathyā
% -| -  -  v| v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


prāpto 'tra vīkṣate yāvac citālokavaśān niśi /
tāvad dadarśa taṃ bhūmau kūjantaṃ patitaṃ śavam // SoKss_12,9.2 (Vet_2.2) //
% -  -| v| -  v  -| -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


atha taṃ mṛtadehasthaṃ vetālaṃ sa mahīpatiḥ /
āropya skandham ānetuṃ tūṣṇīṃ pravavṛte javāt // SoKss_12,9.3 (Vet_2.3) //
% v  v| -| v  v  -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tataḥ skandhāt sa vetālo bhūyas taṃ nṛpam abravīt /
rājan mahaty anucite kleśe 'smin patito bhavān // SoKss_12,9.4 (Vet_2.4) //
% v  -| -  -| v| -  -  -| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% -  -| v  -| v  v  v  -| % C na-vipulā
% -  -| -| v  v  -| v  -  % D correct


atas tava vinodāya khatayāmi khatāṃ śṛṇu /
asty agrahāraḥ kālindīkūle brahmasthalābhidhaḥ // SoKss_12,9.5 (Vet_2.5) //
% v  -| v  v| v  -  -  v| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% -| -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


agnisvāmīti tatrāsīd brāhmaṇo vedapāragaḥ /
tasyātirūpā mandāravatīty ajani kanyakā // SoKss_12,9.6 (Vet_2.6) //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -| v  v  v| -  v  -  % D correct


yāṃ nirmāya navānarghalāvaṇyāṃ niyataṃ vidhiḥ /
svargastrīpūrvanirmāṇaṃ nijam evājugupsata // SoKss_12,9.7 (Vet_2.7) //
% -| -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tasyāṃ ca yauvanasthāyām āyayuḥ kānyakubjataḥ /
samasarvaguṇās tatra trayo brāhmaṇaputrakāḥ // SoKss_12,9.8 (Vet_2.8) //
% -  -| v| -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


teṣāṃ cātmārtham ekaikas tatpitus tām ayācata /
anicchan dānam anyasmai tasyāḥ prānavyayād api // SoKss_12,9.9 (Vet_2.9) //
% -  -| -  -  v| -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatpitā sa tu tanmadhyān naikasmā api tāṃ dadau /
bhīto 'nyayor vadhāt tena tasthau kanyaiva sā tataḥ // SoKss_12,9.10 (Vet_2.10) //
% -  v  -| v| v| -  -  -| % A pathyā
% -  -  -| v  v| -| v  -  % B correct
% -  -| v  -| v  -| -  v| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


te ca trayo 'pi tadvaktracandraikāsakta dṛṣṭhayaḥ /
cakoravratam ālambya tatraivāsan divāniśam // SoKss_12,9.11 (Vet_2.11) //
% -| -| v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  v  v| -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


athākasmātsamutpanna dāhajvaravaśena sā /
jagāma mandāravatī kumārī kila pañcatām // SoKss_12,9.12 (Vet_2.12) //
% v  -  -  -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% v  -  -| v  v| -  v  -  % D correct


tatas tāṃ vipraputrās te parāsuṃ śokaviklavāḥ /
kṛtaprasādhanāṃ nītvā śmaśānaṃ cakrur agnisāt // SoKss_12,9.13 (Vet_2.13) //
% v  -| -| -  v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


ekaś ca teṣāṃ tatraiva vidhāya maṭhikāṃ tataḥ /
kṛtatadbhasmaśayyaḥ sann āstāyācitabhaikṣabhuk // SoKss_12,9.14 (Vet_2.14) //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% v  -  v| v  v  -| v  -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


dvitīyo 'sthīny upādāya tasyā bhāgīrathīṃ yayau /
tṛtīyas tāpaso bhūtvā bhrāntuṃ deśāntarāṇy agāt // SoKss_12,9.15 (Vet_2.15) //
% v  -  -| -| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sa bhrāmyaṃs tāpasaḥ prāpa grāmaṃ vakrolakābhidham /
tatrātithiḥ san kasyāpi viprasya prāviśad gṛham // SoKss_12,9.16 (Vet_2.16) //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| -| -  -  v| % C ma-vipulā
% -  -  -| -  v  -| v  -  % D correct


tatpūjitaḥ sa yāvac ca bhoktuṃ tatra pracakrame /
tāvad ekaḥ śiśus tatra pravṛtto 'bhūt praroditum // SoKss_12,9.17 (Vet_2.17) //
% -  -  v  -| v| -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


sa sāntvyamāno 'pi yadā na vyaraṃsīt tadā krudhā /
bāhāv ādāya gṛhiṇī jvalaty agnau tam akṣipat // SoKss_12,9.18 (Vet_2.18) //
% v| -  v  -  -| v| v  -| % A bha-vipulā
% -| v  -  -| v  -| v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% v  -| -  -| v| -  v  -  % D correct


kṣipta mātraḥ sa mṛdvaṅgo bhasmībhāvam avāptavān /
tad dṛṣṭvā jātaromāñcaḥ so 'bravīt tāpaso 'tithiḥ // SoKss_12,9.19 (Vet_2.19) //
% -  v| -  -| v| -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% -| v  -| -  v  -| v  -  % D correct


hā dhikkaṣṭaṃ praviṣṭo 'smi brahmarākṣasaveśmani /
tanmūrtaṃ kilbiṣam idaṃ na bhokṣye 'nnam ihādhunā // SoKss_12,9.20 (Vet_2.20) //
% -| -  -  -| v  -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -| -  v  v| v  -| % C na-vipulā
% v| -  -| v| v  -  v  -  % D correct


evaṃ vadantaṃ taṃ so 'tra gṛhasthaḥ prāha paśya me /
śaktiṃ paṭhitasiddhasya mantrasya mṛtajīvanīm // SoKss_12,9.21 (Vet_2.21) //
% -  -| v  -  -| -| -| v| % A ma-vipulā
% v  -  -| -  v| -  v| -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


ity uktvādāya tan mantrapustikām anuvācya ca /
tatra bhasmani cikṣepa sa dhūlim abhimantritām // SoKss_12,9.22 (Vet_2.22) //
% -| -  -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v| -  % B correct
% -  v| -  v  v| -  -  v| % C pathyā
% v| -  v| v  v  -  v  -  % D correct


tenodatiṣṭhat tadrūpa eva jīvan sa bālakaḥ /
tataḥ sa nirvṛtas tatra bhuktavān vipratāpasaḥ // SoKss_12,9.23 (Vet_2.23) //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  v| -  -| v| -  v  -  % B correct
% v  -| v| -  v  -| -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


gṛhastho 'pi sa tāṃ nāgadante 'vasthāpya pustikām /
bhukvā ca śayanaṃ bheje rātrau tatraiva tadyutaḥ // SoKss_12,9.24 (Vet_2.24) //
% v  -  -| v| v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


supte gṛhapatau tasmin svairam utthāya śaṅkitaḥ /
sa priyājīvitārthī tāṃ pustikāṃ tāpaso 'grahīt // SoKss_12,9.25 (Vet_2.25) //
% -  -| v  v  v  -| -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -| v  -  -  v  -  -| -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


gṛhītvaiva ca nirgatya tato rātridinaṃ vrajan /
kramāc chmaśānaṃ tat prāpa yatra dagdhāsya sā priyā // SoKss_12,9.26 (Vet_2.26) //
% v  -  -  v| v| -  -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -| v  -  -| -| -  v| % C ma-vipulā
% -  v| -  -  v| -| v  -  % D correct


dadarśa cātra tatkālaṃ taṃ dvitīyam upāgatam /
yaḥ sa gaṅgāmbhasi kṣeptuṃ tadasthīni gato 'bhavat // SoKss_12,9.27 (Vet_2.27) //
% v  -  v| -  v| -  -  -| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% -| v| -  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


tatas taṃ ca tam ādyaṃ ca tasyā bhasmani śāyinam /
nibaddhamaṭhikaṃ tatra dvāv apy etau jagāda saḥ // SoKss_12,9.28 (Vet_2.28) //
% v  -| -| v| v| -  -| v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -| -| -  -| v  -  v| -  % D correct


maṭhikāpāsyatām eṣā yāvad utthāpayāmi tām /
jīvantīṃ bhasmataḥ kāntāṃ mantraśaktyā kayāpy aham // SoKss_12,9.29 (Vet_2.29) //
% v  v  -  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


iti tau prerya nirbandhān nirloṭhya maṭhikāṃ ca saḥ /
udghāṭya tāpaso vipraḥ pustikāṃ tām avācayat // SoKss_12,9.30 (Vet_2.30) //
% v  v| -| -  v| -  -  -| % A pathyā
% -  -  v| v  v  -| v| -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


abhimantrya ca mantreṇa dhūliṃ bhasmany avākṣipat /
udatiṣṭhac ca jīvantī sā mandāravatī tataḥ // SoKss_12,9.31 (Vet_2.31) //
% v  v  -  v| v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% -| -  -  v  v  -| v  -  % D correct


vahniṃ praviśya niṣkrāntaṃ vapuḥ pūrvādhikadyuti /
tadā babhāra sā kanyā kañcaneneva nirmitam // SoKss_12,9.32 (Vet_2.32) //
% -  -| v  -  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -| v  -  v| -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tādṛśīṃ tāṃ punar jātāṃ te dṛṣṭvaiva smarāturāḥ /
prāptukāmās trayo 'py evam anyonaṃ kalahaṃ vyadhuḥ // SoKss_12,9.33 (Vet_2.33) //
% -  v  -| -| v  -| -  -| % A pathyā
% -| -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -||-  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


eko 'bravīd iyaṃ bhāryā mama mantrabalārjitā /
tīrthaprabhāvajā bhāryā mameyam iti cāparaḥ // SoKss_12,9.34 (Vet_2.34) //
% -  -| v  -| v  -| -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


rakṣitvā bhasma tapasā jīviteyaṃ mayeha yat /
tad eṣā mama bhāryeti tṛtīyo 'tra jagāda saḥ // SoKss_12,9.35 (Vet_2.35) //
% -  -  -| -  v| v  v  -| % A na-vipulā
% -  v  -  -| v  -  v| -  % B correct
% v| -  -| v  v| -  -  v| % C pathyā
% v  -  -| v| v  -  v| -  % D correct


vivādanirṇaye teṣāṃ tvaṃ tāvan me mahīpate /
niścayaṃ brūhi kasyaiṣā kanyā bhāryopapadyate // SoKss_12,9.36 (Vet_2.36) //
% v  -  v  -  v  -| -  -| % A pathyā
% -| -  -| -| v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


vidaliṣyati mūrdhā te yadi jānan na vakṣyasi /
iti vetālataḥ śrutvā taṃ sa rājaivam abhyadhāt // SoKss_12,9.37 (Vet_2.37) //
% v  v  -  v  v| -  -| -| % A pathyā
% v  v| -  -| v| -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -| v| -  -  v| -  v  -  % D correct


yaḥ kleśam anubhūyāpi mantreṇaitām ajīvayat /
pitā sa tasyās tatkāryakaraṇān na punaḥ patīḥ // SoKss_12,9.38 (Vet_2.38) //
% -| -  v| v  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v  -| v| v  -| v  -  % D correct


yaś cāstīni nināyāsya gaṅgāyāṃ sa suto mataḥ /
yas tu tad bhasmaśayyaṃ tām āśliṣyāsīt tapaś caran // SoKss_12,9.39 (Vet_2.39) //
% -| -  -  v| v  -  -  v| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -| v| -| -  v  -  -| -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


śmaśāna eva tat prītyā bhartā tasyāḥ sa ucyate /
kṛtaṃ tadanurūpaṃ hi tena gāḍhānurāgiṇa // SoKss_12,9.40 (Vet_2.40) //
% v  -  v| -  v| -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -| v  v  v  -  -| v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


evaṃ nṛpāt trivikramasenāc chrutvaiva muktamaunāt saḥ /
tasya skandhād agamad vetālo 'tarkitaḥ svapadam // SoKss_12,9.41 (Vet_2.41) //
% -  -| v  -| v  -  v  v  -  -| -  -  v| -  v  -  -| -  %
% -  -| -  -| v  v  -| -  -  -| -  v  -| v  v  -  % Āryā (30+27 morae): vipulā


rājātha bhikṣvarthasamudyatas taṃ
prāptuṃ sa bhūyo 'pi mano babandha /
prāṇātyaye 'pi pratipannam arthaṃ
tiṣṭhanty anirvāhya na dhīrasattvāḥ // SoKss_12,9.42 (Vet_2.42) //
% -  -  v| -  -  v  v  -  v  -| -  % Indravajrā (11)
% -  -| v| -  -| v| v  -| v  -  -  % Indravajrā (11)
% -  -  v  -| -| v  v  -  v| -  -  % Indravajrā (11)
% -  -| v  -  -  v| v| -  v  -  -  % Indravajrā (11)


daśamas taraṅgaḥ /

atha bhūyo 'pi vetālam ānetuṃ nṛpasattamaḥ /
sa trivikramasenas tam upāgāc chiṃśapātarum // SoKss_12,10.1 (Vet_3.1) //
% v  v| -  -| v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tatrastham etaṃ saṃprāpya mṛtadehagataṃ punaḥ /
skandhe gṛhītvaivāgantuṃ tūṣṇīṃ pravavṛte tataḥ // SoKss_12,10.2 (Vet_3.2) //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% v  v  -  v  v  -| v  -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| v  v  v  -| v  -  % D correct


prayāntaṃ ca tam āha sma sa vetālo 'sya pṛṣṭhagaḥ /
citraṃ nodvijase rājan niśi kurvan gamāgamam // SoKss_12,10.3 (Vet_3.3) //
% v  -  -| v| v| -  -| v| % A pathyā
% v| -  -  -| v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tad akhedāya bhūyas te varṇayāmi kathāṃ śṛṇu /
asti pāṭaliputrākhyaṃ khyātaṃ bhūmaṇḍale puram // SoKss_12,10.4 (Vet_3.4) //
% v| v  -  -  v| -  -| -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatrāsīn nṛpatiḥ pūrvaṃ nāmnā vikramakesarī /
guṇānām iva ratnānām āśrayaṃ yaṃ vyadhād vidhiḥ // SoKss_12,10.5 (Vet_3.5) //
% -  -  -| v  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| v  v| -  -  -| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


tatra śāpāvatīrṇo 'bhūd divyavijñānavāñ śukaḥ /
vidagdhacūdamaṇir ity ākhyayā sarvaśāstravit // SoKss_12,10.6 (Vet_3.6) //
% -  v| -  -  v  -  -| -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  -  v  v  v| -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


tenopadiṣṭāṃ sadṛśīṃ rājaputrīṃ nṛpātmajaḥ /
māgadhīm upayeme sa bhāryāṃ candraprabhābhidhām // SoKss_12,10.7 (Vet_3.7) //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| v  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tasyā api tathābhūtā sarvavijñānaśālinī /
śārikā somikā nāma rājaputryāḥ kilābhavat // SoKss_12,10.8 (Vet_3.8) //
% -  -| v  v| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


te caikapañjarasthe dve tatrāstāṃ śukaśārike /
sevamāne svaviñjānair daṃpatī tau nijaprabhū // SoKss_12,10.9 (Vet_3.9) //
% -| -  v  -  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


ekadā sābhilāṣas tāṃ śārikāṃ so 'bravīc chukaḥ /
ekaśayyāsanāhāraṃ subhage bhaja mām iti // SoKss_12,10.10 (Vet_3.10) //
% -  v  -| -  v  -  -| -| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  v  -| v  v| -| v  -  % D correct


nāhaṃ puruṣasaṃsargam icchāmi puruṣā yataḥ /
duṣṭāḥ kṛtaghnā iti sā sārikā pratyuvāca tam // SoKss_12,10.11 (Vet_3.11) //
% -  -| v  v  v  -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| v  -  -| v  v| -| % C bha-vipulā
% -  v  -| -  v  -  v| -  % D correct


na duṣṭāḥ puruṣā duṣṭā nṛśaṃsahṛdayāḥ striyaḥ /
iti bhūyaḥ śukenokte vivādo 'trālagat tayoḥ // SoKss_12,10.12 (Vet_3.12) //
% v| -  -| v  v  -| -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


kṛtadāsatvabhāryātvapaṇau tau śakunī mithaḥ /
niścayāyātha sabhyaṃ taṃ rājaputram upeyatuḥ // SoKss_12,10.13 (Vet_3.13) //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -| v  v  -| v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


sa vivādapadaṃ śrutvā tayor āsthānagaḥ pituḥ /
kathaṃ kṛtaghnāḥ puruṣā brūhīty āha sma śārikām // SoKss_12,10.14 (Vet_3.14) //
% v| v  -  v  v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v| -  v  -  % D correct


tataḥ sā śṛṇutety uktvā nijapakṣaprasiddhaye /
puṃdoṣākhyāyinīm etāṃ śārikākathayat kathām // SoKss_12,10.15 (Vet_3.15) //
% v  -| -| v  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


asti kāmandikā nāma yā mahānagarī bhuvi /
arthadattābhidhāno 'sti vaṇik tasyāṃ mahādhanaḥ // SoKss_12,10.16 (Vet_3.16) //
% -  v| -  -  v  -| -  v| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


dhanadattābhidhānaś ca putras tasyodapadyata /
pitary uparate so 'pi babhūvocchṛṅkhalo yuvā // SoKss_12,10.17 (Vet_3.17) //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| v  v  v  -| -| v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


dyūtādisaṅge dūrtāś ca militvā tam apātayan /
kāmaṃ vyasanavṛkṣasya mūlaṃ durjanasaṃgatiḥ // SoKss_12,10.18 (Vet_3.18) //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% v  -  -| v| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


acirād vyasanakṣīṇadhano daurgatyalajjayā /
so 'tha tyaktvā svadeśaṃ taṃ bhrāntuṃ deśāntarāṇy agāt // SoKss_12,10.19 (Vet_3.19) //
% v  v  -| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -| -| -  -| v  -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


gacchaṃś ca candanapuraṃ nāma sthānam avāpya saḥ /
viveśa bhojanārthī sann ekasya vaṇijo gṛham // SoKss_12,10.20 (Vet_3.20) //
% -  -| v| -  v  v  v  -| % A na-vipulā
% -  -| -  v| v  -  v| -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


sa vaṇik sukumāraṃ taṃ dṛṣṭvā pṛṣṭvānvayādikam /
jñātvā kulīnaṃ satkṛtya svīcakre daivayogataḥ // SoKss_12,10.21 (Vet_3.21) //
% v| v  -| v  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v  -  v  -  % D correct


dadau ca sadhanāṃ tasmai nāmnā ratnāvalīṃ sutām /
tataḥ sa dhanadatto 'tra tasthau śvaśuraveśmani // SoKss_12,10.22 (Vet_3.22) //
% v  -| v| v  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| v| v  v  -  -| v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


dineṣv eva ca yāteṣu sukhavismṛtadurgatiḥ /
svadeśaṃ gantukāmo 'bhūt prāptārtho vyasanonmukhaḥ // SoKss_12,10.23 (Vet_3.23) //
% v  -| -  v| v| -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tato 'numānya katham apy avaśaṃ śvaśuraṃ śaṭhaḥ /
taṃ duhitrekasaṃtānaṃ gṛhītvā tām alaṃkṛtām // SoKss_12,10.24 (Vet_3.24) //
% v  -| v  -  v| v  v| -| % A na-vipulā
% v  v  -| v  v  -| v  -  % B correct
% -| v  -  -  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


bhāryāṃ ratnāvalīṃ yuktām ekayā vṛddhayā striyā /
sa ātmanā tṛtīyaḥ sandeśāt prasthitavāṃs tataḥ // SoKss_12,10.25 (Vet_3.25) //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v| -  v  -| v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


kramāt prāpyāṭavīṃ dūrām uktvā taskarajāṃ bhiyam /
gṛhītvābharaṇaṃ tasyā bhāryāyāḥ svīcakāra saḥ // SoKss_12,10.26 (Vet_3.26) //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


dṛśyatāṃ dyūtaveśyādikaṣṭavyasanasaṅginām /
hṛdayaṃ hā kṛtaghnānāṃ puṃsāṃ nistriṃśakarkaśam // SoKss_12,10.27 (Vet_3.27) //
% -  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -| -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


so 'tha pāpo 'rthahetos tāṃ bhāryāṃ guṇavatīm api /
hantuṃ śvabhre nicikṣepa tayā vṛddhastriyā yutām // SoKss_12,10.28 (Vet_3.28) //
% -| v| -  -| v  -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


kṣiptvaiva ca gate tasmin sātha vṛddhā vyapadyata /
tad bhāryā tu latāgulmavignayā na vyapādi sā // SoKss_12,10.29 (Vet_3.29) //
% -  -  v| v| v  -| -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -| -  -| v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -| v  -  v| -  % D correct


uttasthau ca tataḥ śvabhrāt krośantī karuṇaṃ śaṇaiḥ /
ālambya tṛṇagulmādi saśeṣatvāt kilāyuṣaḥ // SoKss_12,10.30 (Vet_3.30) //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v| v  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


āyayau vikṣatāṅgī ca pṛṣṭvā mārgaṃ pade pade /
yathāgatenaiva pathā kṛcchrāt tat sadanaṃ pituḥ // SoKss_12,10.31 (Vet_3.31) //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  -  -  v| v  -| % C bha-vipulā
% -  -| -| v  v  -| v  -  % D correct


tatrākasmāt tathābhūtā prāptā pṛṣṭā sasaṃbhramam /
mātrā pitrā ca rudatī sādhvī saivam abhāṣata // SoKss_12,10.32 (Vet_3.32) //
% -  -  -  -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -| v| v  v  -| % C na-vipulā
% -  -| -  v| v  -  v  -  % D correct


muṣitāḥ sma pathi stenair nīto baddhvā ca matpatiḥ /
vṛddhā mṛtā nipatyāpi śvabhre nāhaṃ mṛtā punaḥ // SoKss_12,10.33 (Vet_3.33) //
% v  v  -| v| v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


athāgatena kenāpi pathikena kṛpālunā /
uddhṛtāhaṃ tataḥ śvabhrāt prāptāsmīha ca daivataḥ // SoKss_12,10.34 (Vet_3.34) //
% v  -  v  -  v| -  -  v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


evam uktavatī mātrā pitrā cāśvāsitā tataḥ /
bhartṛcittaiva sā tasthau tatra ratnāvalī satī // SoKss_12,10.35 (Vet_3.35) //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v| -| -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


yāti kāle ca tadbhartā sa svadeśagataḥ punaḥ /
dyūtakṣapitatadvitto danadatto vyacintayat // SoKss_12,10.36 (Vet_3.36) //
% -  v| -  -| v| -  -  -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ānayāmi punar gatvā mārgitvā śvaśurād dhanam /
gṛhe sthitā me tvat putrīty abhidhāsye ca tatra tam // SoKss_12,10.37 (Vet_3.37) //
% -  v  -  v| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -| v  -| -| -| -  -| % C ma-vipulā
% v  v  -  -| v| -  v| -  % D correct


evaṃ sa hṛdaye dhyātvā prāyāc chvaśuraveśma tat /
prāptaṃ ca tatra taṃ dūrāt svabhāryā paśyati sma sā // SoKss_12,10.38 (Vet_3.38) //
% -  -| v| v  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  -| v| -  v| -| -  -| % C pathyā
% v  -  -| -  v  -| v| -  % D correct


dhāvitvā cāpatat tasya sā pāpasyāpi pādayoḥ /
duṣṭe 'pi patyau sādhvīnāṃ nānyathāvṛttimānasam // SoKss_12,10.39 (Vet_3.39) //
% -  -  -| -  v  -| -  v| % A pathyā
% -| -  -  -  v| -  v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


bhītāya ca tatas tasmai tad aśeṣaṃ nyavedayat /
yan mṛṣā caurapātādi pitroḥ prāg varṇitaṃ tayā // SoKss_12,10.40 (Vet_3.40) //
% -  -  v| v| v  -| -  -| % A pathyā
% v| v  -  -| v  -  v  -  % B correct
% -| v  -| -  v  -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tatas tayā samaṃ tatra nirbhayaḥ śvāśure gṛhe /
praviṣṭaḥ śvaśurābhyāṃ sa harṣād dṛṣṭvābhyanandyata // SoKss_12,10.41 (Vet_3.41) //
% v  -| v  -| v  -| -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  -| v  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


diṣṭyā jīvann ayaṃ muktaś caurair iti mahotsavaḥ /
tena tacchvaśureṇātha cakre militabandhunā // SoKss_12,10.42 (Vet_3.42) //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tataḥ sa dhanadatto 'tra bhuñjānaḥ śvaśuraśriyam /
ratnāvalyā tayā sākam āsīt patnyā yathāsukham // SoKss_12,10.43 (Vet_3.43) //
% v  -| v| v  v  -  -| v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ekadā tatra rātrau ca sa nṛśaṃsaś cakāra yat /
kathoparodhataḥ śāntam avācyam api kathyate // SoKss_12,10.44 (Vet_3.44) //
% -  v  -| -  v| -  -| v| % A pathyā
% v| v  -  -| v  -  v| -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


hatvāṅkasuptāṃ bhāryāṃ tāṃ tadābharaṇasaṃcayam /
apahṛtya tataḥ prāyāt sa svadeśam alakṣitaḥ // SoKss_12,10.45 (Vet_3.45) //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


īdṛśāḥ puruṣāḥ pāpā iti śārikayodite /
tvam idānīṃ vadety āha rājaputras tadā śukam // SoKss_12,10.46 (Vet_3.46) //
% -  v  -| v  v  -| -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% v| v  -  -| v  -| -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tato jagāda sa śuko deva duḥsahasāhasāḥ /
striyo duścaritāḥ pāpās tathā ca śrūyatāṃ kathā // SoKss_12,10.47 (Vet_3.47) //
% v  -| v  -  v| v| v  -| % A na-vipulā
% -  v| -  v  v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


asti harṣavatī nāma nagarī tatra cābhavat /
agraṇīr dharmadattākhyo bahukoṭīśvaro vaṇik // SoKss_12,10.48 (Vet_3.48) //
% -  v| -  v  v  -| -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


vasudattābhidhānā ca rūpe 'nanyasamā sutā /
babhūva tasya vaṇijaḥ prāṇebhyo 'py adhikapriyā // SoKss_12,10.49 (Vet_3.49) //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v| -  v| v  v  -| % C na-vipulā
% -  -  -||v  v  -  v  -  % D correct


sā ca tena samānāya rūpayauvanaśāline /
dattā varāṅganānetracakorāmṛtaraśmaye // SoKss_12,10.50 (Vet_3.50) //
% -| v| -  v| v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


nāmnā samudradattāya vaṇikputrāya sādhave /
nagaryām āryajuṣṭāyāṃ tāmraliptyāṃ nivāsine // SoKss_12,10.51 (Vet_3.51) //
% -  -| v  -  v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kadācit sā svadeśasthe patyau svasya pitur gṛhe /
sthitā vaṇiksutā dūrāt kaṃcit puruṣam aikṣata // SoKss_12,10.52 (Vet_3.52) //
% v  -  -| -| v  -  -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


taṃ yuvānaṃ sukāntaṃ sā capalā māramohitā /
guptaṃ sakhīmukhānītaṃ bheje pracchannakāmukam // SoKss_12,10.53 (Vet_3.53) //
% -| v  -  -| v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tataḥprabhṛti tenaiva saha tatra sadā rahaḥ /
rātrau rātrāv araṃstāsau tadekāsaktamānasā // SoKss_12,10.54 (Vet_3.54) //
% v  -  v  v  v| -  -  v| % A pathyā
% v  v| -  v| v  -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ekadā ca sa kaumāraḥ patis tasyāḥ svadeśataḥ /
ājagāmātra tatpitroḥ pramoda iva mūrtimān // SoKss_12,10.55 (Vet_3.55) //
% -  v  -| v| v| -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


sotsave ca dine tasmin sā naktaṃ kṛtamaṇḍanā /
mātrānupreṣitā bheje śayyāsthāpi na taṃ patim // SoKss_12,10.56 (Vet_3.56) //
% -  v  -| v| v  -| -  -| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -  v| v| -| v  -  % D correct


prārthitā tena cālīkasuptaṃ cakre 'nyamānasā /
pānamatto 'dhvakhinnaś ca so 'pi jahre 'tha nidrayā // SoKss_12,10.57 (Vet_3.57) //
% -  v  -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% -| v| -  -| v| -  v  -  % D correct


tataś ca supte sarvasmin bhuktapīte jane śanaiḥ /
saṃdhiṃ bhittvā viveśātra cauro vāsagṛhāntare // SoKss_12,10.58 (Vet_3.58) //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -| v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tatkālaṃ tam apaśyantī sāpy utthāya vaṇiksutā /
svajārakṛtasaṃketā niragān nibhṛtaṃ tataḥ // SoKss_12,10.59 (Vet_3.59) //
% -  -  -| v| v  -  -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tadālokya sa cauro 'tra vighniteccho vyacintayat /
yeṣām arthe praviṣṭo 'haṃ tair evābharaṇair vṛtā // SoKss_12,10.60 (Vet_3.60) //
% v  -  -  v| v| -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% -| -  -  v  v  -| v  -  % D correct


niśīthe nirgataiṣā tad vīkṣe 'haṃ sā kva gacchati /
ity ākalayya nirgatya sa cauras tāṃ vaṇiksutām // SoKss_12,10.61 (Vet_3.61) //
% v  -  -| -  v  -  -| -| % A pathyā
% -  -| -| -| v| -  v  -  % B correct
% -| -  v  -  v| -  -  v| % C pathyā
% v| -  -| -| v  -  v  -  % D correct


vasudattām anu yayau dattadṛṣṭir alakṣitaḥ /
sāpi puṣpādihastaikasasaṃketasakhīyutā // SoKss_12,10.62 (Vet_3.62) //
% v  v  -  -| v  v| v  -| % A na-vipulā
% -  v  -  v| v  -  v  -  % B correct
% -  v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


gatvā bāhyaṃ praviṣṭābhūd udyānaṃ nātidūragam /
tatrāpaśyac ca taṃ vṛkṣe lambamānaṃ svakāmukam // SoKss_12,10.63 (Vet_3.63) //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v| -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


saṃketakāgataṃ rātrau labdhvā nagararakṣibhiḥ /
ullambitaṃ caurabuddhyā pāśakaṇṭhaṃ mṛtaṃ sthitam // SoKss_12,10.64 (Vet_3.64) //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  -| v  -| v  -  % D correct


tataḥ sā vihvalodbhrāntā hā hatāsmīti vādinī /
papāta bhūmau kṛpaṇaṃ vilapantī ruroda ca // SoKss_12,10.65 (Vet_3.65) //
% v  -| -| -  v  -  -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% v  v  -  -| v  -  v| -  % D correct


avatāryātha vṛkṣāt taṃ gatāsuṃ nijakāmukam /
upaveśyāṅgarāgeṇa puṣpaiś cālaṃcakāra sā // SoKss_12,10.66 (Vet_3.66) //
% v  v  -  -  v| -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


samāliṅgya ca niḥsaṃjñaṃ rāgaśokāndhamānasā /
unnamayya mukhaṃ yāvat tasyārtā paricumbati // SoKss_12,10.67 (Vet_3.67) //
% v  -  -  v| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tāvat sa tasyāḥ sahasā nirjīvaḥ parapūruṣaḥ /
vetālānupraviṣṭaḥ sad dantaiś ciccheda nāsikām // SoKss_12,10.68 (Vet_3.68) //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tena sā vihvalā tasmāt savyathāpasṛtāpy aho /
kiṃ svij jīved iti hatā puna etya tam aikṣata // SoKss_12,10.69 (Vet_3.69) //
% -  v| -| -  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -| -| -  -| v  v| v  -| % C na-vipulā
% v  v| -  v| v| -  v  -  % D correct


dṛṣṭvā ca vītavetālaṃ niśceṣṭaṃ mṛtam eva tam /
sā bhītā paribhūtā ca cacāla rudatī śanaiḥ // SoKss_12,10.70 (Vet_3.70) //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -| v  v| -  v| -  % B correct
% -| -  -| v  v  -  -| v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tāvac channaḥ sthitaḥ so 'tha cauraḥ sarvaṃ vyalokayat /
acintayac ca kim idaṃ pāpayā kṛtam etayā // SoKss_12,10.71 (Vet_3.71) //
% -  -| -  -| v  -| -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -| v| v| v  -| % C na-vipulā
% -  v  -| v  v| -  v  -  % D correct


aho batāśayaḥ strīṇāṃ bhīṣaṇo ghanatāmasaḥ /
andhakūpa ivāgādhaḥ pātāya gahanaḥ param // SoKss_12,10.72 (Vet_3.72) //
% v  -| v  -  v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


tad idānīm iyaṃ kiṃ nu kuryād iti vicintya saḥ /
kautukād dūrataś cauro bhūyo 'py anusasāra tām // SoKss_12,10.73 (Vet_3.73) //
% v| v  -  -| v  -| -| v| % A pathyā
% -  -| v  v| v  -  v| -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -||v  v  v  -  v| -  % D correct


sāpi gatvā praviśyaiva tat suptasthitabhartṛkam /
gṛhaṃ tadā svakaṃ prauccaiḥ prarudaty evam abravīt // SoKss_12,10.74 (Vet_3.74) //
% -  v| -  -| v  -  -  v| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% v  -| v  -| v  -| -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


paritrāyadhvam etena duṣṭena mama nāsikā /
chinnā niraparādhāyā bhartṛrūpeṇa śatruṇā // SoKss_12,10.75 (Vet_3.75) //
% v  -  -  -  v| -  -  v| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


śrutvaitaṃ muhur ākrandaṃ tasyāḥ sarve sasaṃbhramam /
udatiṣṭhan prabudhyātra patiḥ parijanaḥ pitā // SoKss_12,10.76 (Vet_3.76) //
% -  -  -| v  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


etyātha tatpitā dṛṣṭvā tām ārdracchinnanāsikām /
kruddhas taṃ bandhayāmāsa bhāryādrohīti tat patim // SoKss_12,10.77 (Vet_3.77) //
% -  -  v| -  v  -| -  -| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -  -  v| % C pathyā
% -  -  -  -  v| -| v  -  % D correct


sa tu naivābravīt kiṃcid badhyamāno 'pi mūkavat /
viparyasteṣu sarveṣu śṛṇvatsu śvaśurādiṣu // SoKss_12,10.78 (Vet_3.78) //
% v| v| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tato jñatvaiva tac caure tasminn apasṛte laghu /
kolāhalena tasyāṃ ca vyatītāyāṃ kramān niśi // SoKss_12,10.79 (Vet_3.79) //
% v  -| -  -  v| -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v  -  v| -  -| -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


sa ninye vaṇijā tena śvaśureṇa vaṇiksutaḥ /
rājāntikaṃ tayā sārdhaṃ bhāryayā chinnanāsayā // SoKss_12,10.80 (Vet_3.80) //
% v| -  -| v  v  -| -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


rājā ca kṛtavijñaptiḥ svadāradrohy asāv iti /
tasyādiśad vaṇiksūnor vadhaṃ nyakkṛtatadvacāḥ // SoKss_12,10.81 (Vet_3.81) //
% -  -| v| v  v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tato vadhyabhuvaṃ tasmin nīyamāne saḍiṇḍimam /
upāgamya sa cauro 'tra babhāṣe rājapūruṣān // SoKss_12,10.82 (Vet_3.82) //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  v| v| -  -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


niḥkāraṇaṃ na vadhyo 'yaṃ yathāvṛttaṃ tu vedmy aham /
māṃ prāpayata rājāgraṃ yāvat sarvaṃ vadāmy ataḥ // SoKss_12,10.83 (Vet_3.83) //
% -  -  v  -| v| -  -| -| % A pathyā
% v  -  -  -| v| -| v  -  % B correct
% -| -  v  v  v| -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ity ūcivān sa nītas tair nṛpasyāgraṃ vṛtābhayaḥ /
ā mūlād rātrivṛttāntaṃ cauraḥ sarvaṃ nyavedayat // SoKss_12,10.84 (Vet_3.84) //
% -| -  v  -| v| -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


abravīc ca na ced deva madvāci pratyayas tava /
tat sā nāsā mukhe tasya śavasyādyāpi vīkṣyatām // SoKss_12,10.85 (Vet_3.85) //
% -  v  -| v| v| -| -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| -| -  -| v  -| -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tac chrutvā vīkṣituṃ bhṛtyān preṣya satyam avetya tat /
sa rājā taṃ vaṇikputraṃ muktavān vadhanigrahāt // SoKss_12,10.86 (Vet_3.86) //
% -| -  -| -  v  -| -  -| % A pathyā
% -  v| -  v| v  -  v| -  % B correct
% v| -  -| -| v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tāṃ ca karṇāv api chitvā duṣṭāṃ deśān nirastavān /
tad bhāryāṃ śvaśuraṃ cāsya taṃ sarvasvam adaṇḍayat // SoKss_12,10.87 (Vet_3.87) //
% -| v| -  -| v  v| -  -| % A sa-vipulā, incorrect?
% -  -| -  -| v  -  v  -  % B correct
% -| -  -| v  v  -| -  v| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


cauraṃ ca taṃ purādhyakṣaṃ tuṣṭaś cakre sa bhūpatiḥ /
evaṃ striyo bhavantīha nisargaviṣamāḥ śaṭhāḥ // SoKss_12,10.88 (Vet_3.88) //
% -  -| v| -| v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


ity uktavān eva śuko bhūtvā citrarathābhidhaḥ /
kṣīṇendraśāpo gandharvo divyarūpo divaṃ yayau // SoKss_12,10.89 (Vet_3.89) //
% -| -  v  -| -  v| v  -| % A bha-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -| v  -  % D correct


śārikā sāpi tatkālaṃ bhūtvā svaḥstrī tilottamā /
tathaiva kṣīṇatacchāpā jagāma sahasā divam // SoKss_12,10.90 (Vet_3.90) //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


vivādaś cāpy anirṇītaḥ sabhāyāṃ so 'bhavat tayoḥ /
ity ākhyāya kathāṃ bhūyas taṃ vetālo 'bravīn nṛpam // SoKss_12,10.91 (Vet_3.91) //
% v  -  -| -| v  -  -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -| -  -  -| v  -| v  -  % D correct


tad bhavān vaktu kiṃ pāpāḥ puruṣāḥ kimuta striyaḥ /
ajalpato jāna tas te śiro yasyati khaṇḍaśaḥ // SoKss_12,10.92 (Vet_3.92) //
% -| v  -| -  v| -| -  -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% v  -  v  -| -  v| -| -| % C ra-vipulā
% v  -| -  v  v| -  v  -  % D correct


etan niśamya vacanaṃ vetālasyāṃsavartinas tasya /
sa jagāda bhūpatis taṃ yogeśvara yoṣitaḥ pāpāḥ // SoKss_12,10.93 (Vet_3.93) //
% -  -| v  -  v| v  v  -| -  -  -  -  v  -  v  -| -  -  %
% v| v  -  v| -  v  -| -| -  -  v  v| -  v  -| -  -  % Āryā (30+27 morae): pathyā


puruṣaḥ ko'pi hi tādṛk kvāpi kadācid bhaved durācāraḥ /
prāyaḥ sarvatra sadā striyas tu tādṛgvidhā eva // SoKss_12,10.94 (Vet_3.94) //
% v  v  -| -  v| v| -  -| -  v| v  -  -| v  -| v  -  -  -  %
% -  -| -  -  v| v  -| v  -| v| -  -  v  -| -  -  % Āryā (30+27 morae): pathyā


ity uktavato nṛpateḥ prāgvat skandhāt sa tasya vetālaḥ /
naṣṭo 'bhūt sa ca rājā jagrāha punas tadānayanayatram // SoKss_12,10.95 (Vet_3.95) //
% -| -  v  v  -| v  v  -| -  -| -  -| v| -  v| -  -  -  %
% -  -| -| v| v| -  -| -  -  v| v  -| v  -  v  v  v  -  -  % Gīti (30+30 morae)



ekādaśas taraṅgaḥ /

tato gatvā punas tasya nikaṭaṃ śiṃśapātaroḥ /
sa trivikramaseno 'tra śmaśānaṃ niśi bhūpatiḥ // SoKss_12,11.1 (Vet_4.1) //
% v  -| -  -| v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


labdhvā muktāttahāsaṃ taṃ vetālaṃ nṛśarīragam /
niḥkampaḥ skandham āropya tūṣṇīm udacalat tataḥ // SoKss_12,11.2 (Vet_4.2) //
% -  -| -  -  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


calantaṃ ca tam aṃsastho vetālaḥ so 'bravīt punaḥ /
rājan kubhikṣor etasya kṛte ko 'yaṃ tava śramaḥ // SoKss_12,11.3 (Vet_4.3) //
% v  -  -| v| v| -  -  -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  -| -| -| v  -| v  -  % D correct


āyāse niṣphale 'muṣmin viveko bata nāsti te /
tad imāṃ śṛṇu mattas tvaṃ kathāṃ pathi vinodinīm // SoKss_12,11.4 (Vet_4.4) //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  -| v  v| -  v| -  % B correct
% v| v  -| v  v| -  -| -| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


asti śobhāvatī nāma satyākhyā nagarī bhuvi /
tasyāṃ ca śūdrakākhyo 'bhūd bhūpatiḥ prājyavikramaḥ // SoKss_12,11.5 (Vet_4.5) //
% -  v| -  -  v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| v| -  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


yasya jajvāla jayinaḥ pratāpajvalano niśam /
bandīkṛtārilalanādhūtacāmaramārutaiḥ // SoKss_12,11.6 (Vet_4.6) //
% -  v| -  -  v| v  v  -| % A na-vipulā
% v  -  -  v  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


aluptadharmacaraṇasphītā manthe vasuṃdharā /
rājñi yasmin visasmāra rāmādīn api bhūpatīn // SoKss_12,11.7 (Vet_4.7) //
% v  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


taṃ kadācin mahīpālaṃ priyaśūram upāyayau /
sevārthaṃ mālavād eko namnā vīravaro dvijaḥ // SoKss_12,11.8 (Vet_4.8) //
% -| v  -  -| v  -  -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


yasya dharmavatī nāma bhāryā satvavaraḥ sutaḥ /
kanyā vīravatī ceti trayaṃ gṛhaparicchadaḥ // SoKss_12,11.9 (Vet_4.9) //
% -  v| -  v  v  -| -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


sevāparicchadaś cānyat trayaṃ kaṭyāṃ kṛpāṇikā /
kare karatalaikatra cāru carma paratra ca // SoKss_12,11.10 (Vet_4.10) //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  v| -  v| v  -  v| -  % D correct


tāvanmātraparīvāro dīnāraśatapañcakam /
pratyahaṃ prārthayāmāsa rājñas tasmāt sa vṛttaye // SoKss_12,11.11 (Vet_4.11) //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


rājāpi sa tam ākārasūcitodārapauruṣam /
vīkṣya tasmai dadau vṛttiṃ sūdrakas tāṃ yathepsitām // SoKss_12,11.12 (Vet_4.12) //
% -  -  v| v| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


alpe parikare 'py ebhir iyadbhiḥ svarṇarūpakaiḥ /
kim eṣa vyasanaṃ puṣṇāty atha kaṃcana sadvyayam // SoKss_12,11.13 (Vet_4.13) //
% -  -| v  v  v  -||-  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v| -  -| v  v  -| -  -| % C pathyā
% v  v| -  v  v| -  v  -  % D correct


ity anveṣṭuṃ samācāraṃ kautukāt sa mahīpatiḥ /
pracchannān sthāpayāmāsa cārānasyātra pṛṣṭhataḥ // SoKss_12,11.14 (Vet_4.14) //
% -| -  -  -| v  -  -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


sa ca vīravaraḥ prātaḥ kṛtvā bhūpasya darśanam /
sthitvā ca tasyā madhyāhnaṃ siṃhadvāre dhṛtāyudhaḥ // SoKss_12,11.15 (Vet_4.15) //
% v| v| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


gatvā svavṛttilabdhānāṃ dīnārāṇāṃ śataṃ gṛhe /
bhojanārthaṃ svabhāryāyā haste prādāt kilānvaham // SoKss_12,11.16 (Vet_4.16) //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


vastrāṅgarāgatāmbūlaṃ krīṇāti sma śatena ca /
śataṃ snātvā ca pūjārthaṃ vyadhād viṣṇoḥ śivasya ca // SoKss_12,11.17 (Vet_4.17) //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


viprebhyaḥ kṛpaṇebhyaś ca dadau dānaṃ śatadvayam /
evaṃ vibheje pañcāpi tāni nityaṃ śatāny asau // SoKss_12,11.18 (Vet_4.18) //
% -  -  -| v  v  -  -| v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  v| -  -| v  -| v  -  % D correct


tataḥ kṛtvāgnikāryādi bhūktvā gatvaikako niśi /
siṃhadvāre punas tasthau pāṇau karatalāṃ dadhat // SoKss_12,11.19 (Vet_4.19) //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


etāṃ satatacaryāṃ ca tasya vīravarasya saḥ /
rājā cāramukhāc chrutvā tutoṣa hṛdi śudrakaḥ // SoKss_12,11.20 (Vet_4.20) //
% -  -| v  v  v  -  -| v| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


nivārayāmāsa ca tāṃś cārāṃs tasyānumārgagān /
mene viśeṣapūjārhaṃ puruṣātiśayaṃ ca tam // SoKss_12,11.21 (Vet_4.21) //
% v  -  v  -  -  v| v| -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  v  v  -| v| -  % D correct


atha yāteṣu divaseṣv avahelāvalaṅghite /
grīṣme vīravareṇātra supracaṇḍārkatejasi // SoKss_12,11.22 (Vet_4.22) //
% v  v| -  -  v| v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tadīrṣyāta ivodbhūtavidyutkaratalāṃ dadhat /
dhārāprahārī ninadann ājagāma ghanāgamaḥ // SoKss_12,11.23 (Vet_4.23) //
% v  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  v| v  -  v  -  % D correct


tadā ca ghora meghaughe pravarṣati divāniśam /
siṃhadvāre tathaivāsīt so 'tra vīravaro 'calaḥ // SoKss_12,11.24 (Vet_4.24) //
% v  -| v| -  v| -  -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -| v| -  v  v  -| v  -  % D correct


taṃ ca dṛṣṭvā divā rājā prāsādāgrāt sa śūdrakaḥ /
niśi bhūyas tadārohaj jijñāsus tasya tāṃ sthitim // SoKss_12,11.25 (Vet_4.25) //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


jagāda ca tataḥ ko nu siṃhadvāre sthito 'tra bhoḥ /
tac chrutvāhaṃ sthito 'treti so 'pi vīravaro 'bravīt // SoKss_12,11.26 (Vet_4.26) //
% v  -  v| v| v  -| -| v| % A pathyā
% -  -  -  -| v  -| v| -  % B correct
% -| -  -  -| v  -| -  v| % C pathyā
% -| v| -  v  v  -| v  -  % D correct


aho sudṛḍhasattvo 'yaṃ bhakto vīravaro mayi /
tad eṣa prāpaṇīyo me 'vaśyam eva mahat padam // SoKss_12,11.27 (Vet_4.27) //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v| -  -| -  v  -  -| -| % C pathyā
% -  v| -  v| v  -| v  -  % D correct


iti saṃcintya nṛpatiḥ prāsādād avatīrya saḥ /
śūdrakaḥ śayanaṃ bheje praviśyāntaḥpuraṃ tataḥ // SoKss_12,11.28 (Vet_4.28) //
% v  v| -  -  v| v  v  -| % A na-vipulā
% -  -  -| v  v  -  v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


anyedyuś ca bhṛśaṃ meghe dhārāsāreṇa varṣati /
pradoṣe guptabhavane kāle tamasi jṛmbhite // SoKss_12,11.29 (Vet_4.29) //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  -| v  v  v| -  v  -  % D correct


punaḥ sa rājā jijñāsuḥ prāsādam adhiruhya tam /
siṃhadvāre sthitaḥ ko 'trety ekākī prāha taṃ sphuṭam // SoKss_12,11.30 (Vet_4.30) //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  v| v  v  -  v| -  % B correct
% -  -  -  -| v  -| -| -| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


ahaṃ sthita iti prokte punar vīravareṇa ca /
yāvad vismayate so 'tra rājā taddhairyadarśanāt // SoKss_12,11.31 (Vet_4.31) //
% v  -| v  v| v  -| -  -| % A pathyā
% v  -| -  v  v  -  v| -  % B correct
% -  -| -  v  v  -| -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tāvad vidūre śuśrāva sahasā rudatīṃ striyam /
viṣādavikalām ekāṃ pralāpakaruṇasvanam // SoKss_12,11.32 (Vet_4.32) //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  v  -| v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


na me rāṣṭre parābhūto na daridro na duḥkhitaḥ /
kaś cid asti tad eṣā kā rodity ekākinī niśi // SoKss_12,11.33 (Vet_4.33) //
% v| -| -  -| v  -  -  -| % A pathyā
% v| v  -  -| v| -  v  -  % B correct
% -| v| -  v| v| -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


iti cācintayac chrutvā sa jātakaruṇo nṛpaḥ /
ādideśa ca taṃ vīravaram ekam adhaḥ sthitam // SoKss_12,11.34 (Vet_4.34) //
% v  v| -  -  v  -| -  -| % A pathyā
% v| -  v  v  v  -| v  -  % B correct
% -  v  -  v| v| -| -  v  % C pathyā, pādas compounded?
% v  v| -  v| v  -| v  -  % D correct


bho vīravara śṛṇv eṣā dūre strī kāpi roditi /
kāsau roditi kiṃ ceti tvayā gatvā nirūpyatām // SoKss_12,11.35 (Vet_4.35) //
% -| -  v  v  v| -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -| -  v  v| -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tac chrutvā sa tathety uktvā gantuṃ vīravaras tataḥ /
prāvartata nibaddhāsidhenuḥ karatalākaraḥ // SoKss_12,11.36 (Vet_4.36) //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


na ca meghāndhakāraṃ taj jvaladvidyudvilocanam /
sthūladhārāśilāvārṣi rakṣorūpam ajīgaṇat // SoKss_12,11.37 (Vet_4.37) //
% v| v| -  -  v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


prasthitaṃ vīkṣya tādṛśyāṃ tasyāṃ rātrau tam ekakam /
karuṇākautukāviṣṭo rājā prāsādapṛṣṭhataḥ // SoKss_12,11.38 (Vet_4.38) //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


āvatīrya gṛhītāsir ekākī tasya pṛṣṭhataḥ /
so 'pi pratasthe tatraiva śudrako 'nupalakṣitaḥ // SoKss_12,11.39 (Vet_4.39) //
% -  v  -  v| v  -  -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -| -| v  -  -| -  -  v| % C ma-vipulā
% -  v  -| v  v  -  v  -  % D correct


sa ca vīravaro gatvā ruditānusṛtikriyaḥ /
bahirnagaryāḥ prāpaikaṃ saras tatra dadarśa ca // SoKss_12,11.40 (Vet_4.40) //
% v| v| -  v  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -  v| v  -  v| -  % D correct


hā śūra hā kṛpālo hā tyāgiñ śūnyā tvayā katham /
vatsyāmītyādi rudatīṃ tāṃ striyaṃ vārimadhyagām // SoKss_12,11.41 (Vet_4.41) //
% -| -  v| -| v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -| v  -| -  v  -  v  -  % D correct


kā tvaṃ rodiṣi kiṃ caivam ity anvakprāptabhūpatiḥ /
papraccha tāṃ ca sāścaryas tataḥ sāpy evam abhyadhāt // SoKss_12,11.42 (Vet_4.42) //
% -| -| -  v  v| -| -  v| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -  -  v| -| v| -  -  -| % C pathyā
% v  -| -| -  v| -  v  -  % D correct


bho vīravara jānīhi vatsa māṃ pṛthivīm imām /
tasyā mamādhunā rājā śūdrako dhārmikaḥ patiḥ // SoKss_12,11.43 (Vet_4.43) //
% -| -  v  v  v| -  -  v| % A pathyā
% -  v| -| v  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tṛtīye ca dine tasya rājño mṛtyur bhaviṣyati /
tādṛśaṃ ca patiṃ prāpsyāmy aham anyaṃ nṛpaṃ kutaḥ // SoKss_12,11.44 (Vet_4.44) //
% v  -  -| v| v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -| v| v  -| -  -| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


atas tam anuśocāmi duḥkhitātmānam eva ca /
etac chrutvā sa tāṃ trasta iva vīravaro 'bravīt // SoKss_12,11.45 (Vet_4.45) //
% v  -| v| v  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -| -  -| v| -| -  v| % C pathyā
% v  v| -  v  v  -| v  -  % D correct


he devi kac cid apy asti ko 'py upāyaḥ sa tādṛśaḥ /
yenāsya na bhavenmṛtyur jagadrakṣāmaṇeḥ prabhoḥ // SoKss_12,11.46 (Vet_4.46) //
% -| -  v| -| v| -| -  v| % A pathyā
% -||v  -  -| v| -  v  -  % B correct
% -  -  v| v| v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


iti tad vacanaṃ śrutvā sā jagāda vasuṃdharā /
eko 'sty upāyas taṃ caikaḥ kartuṃ śakto bhavān iti // SoKss_12,11.47 (Vet_4.47) //
% v  v| -| v  v  -| -  -| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% -  -||v  -  -| -| -  -| % C ma-vipulā
% -  -| -  -| v  -| v  -  % D correct


tato vīravaro 'vādīt tarhi devi vada drutam /
yāvat tat sādhayāmy āśu ko 'rthaḥ prāṇair mamānyathā // SoKss_12,11.48 (Vet_4.48) //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v| -  v| v  -| v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% -| -| -  -| v  -  v  -  % D correct


tac chrutvovāca vasudhā viraḥ ko 'nyas tvayā samaḥ /
svāmibhaktas tad etasya śarmopāyam imaṃ śṛṇu // SoKss_12,11.49 (Vet_4.49) //
% -| -  -  -  v| v  v  -| % A na-vipulā
% v  -| -| -| v  -| v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


rājñā kṛtapratiṣṭāsti yaiṣā rājakulāntike /
uttamā caṇḍikā devī sāṃnidhyotkarṣaśālinī // SoKss_12,11.50 (Vet_4.50) //
% -  -| v  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tasyai sattvavaraṃ putram upahārīkaroṣi cet /
tan naiṣa rājā mriyate jīvaty anyat samāśatam // SoKss_12,11.51 (Vet_4.51) //
% -  -| -  v  v  -| -  v| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -| -  v| -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


adyaiva caitad bhavatā kṛtaṃ ced asti tac chivam /
anyathāsya tṛtīye 'hni prāpte nāsty eva jīvitam // SoKss_12,11.52 (Vet_4.52) //
% -  -  v| -  -| v  v  -| % A bha-vipulā
% v  -| -| -  v| -| v  -  % B correct
% -  v  -  v| v  -  -| -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


ity uktaḥ sa tayā pṛthvyā vīro vīravaras tadā /
yāmi devi karomy etad adhunaivety abhāṣata // SoKss_12,11.53 (Vet_4.53) //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v| -  v| v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tato bhadraṃ tavety uktvā vasudhā sā tirodadhe /
tac ca sarvaṃ sa śuśrāva guptam anvaksthito nṛpaḥ // SoKss_12,11.54 (Vet_4.54) //
% v  -| -  -| v  -| -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -| v| -  -| v| -  -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


tataś ca gūḍhe jijñāsau tasmin rājñy anugacchati /
śūdrake tvaritaṃ gehaṃ niśi vīravaro yayau // SoKss_12,11.55 (Vet_4.55) //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -| v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  v| -  v  v  -| v  -  % D correct


tatra putropahāro 'sya rājārthe dharayā yathā /
uktas tathābravīt patnyai dharmavatyai vibodhya saḥ // SoKss_12,11.56 (Vet_4.56) //
% -  v| -  -  v  -  -| v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tac chrutvā sā tam āha sma nātha kāryaṃ śivaṃ prabhoḥ /
tatprabodhya sutasyāsya śiśor vaktu bhavān iti // SoKss_12,11.57 (Vet_4.57) //
% -| -  -| -| v| -  -| v| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


tataḥ prabodhya suptaṃ taṃ bālaṃ sattvavaraṃ sutam /
ākhyāya taṃ ca vṛttāntam evaṃ vīravaro 'bravīt // SoKss_12,11.58 (Vet_4.58) //
% v  -| v  -  v| -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v| -| v| -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tat putra caṇḍikādevyā upahārīkṛte tvayi /
rājā jīvaty asau no cet tṛtīye 'hni vipadyate // SoKss_12,11.59 (Vet_4.59) //
% -| -  v| -  v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -| -  -| v  -| -| -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


etac chrutvaiva bālo 'pi yathārthaṃ nāma darśayan /
aklībacittaḥ pitaraṃ taṃ sa sattvavaro 'bravīt // SoKss_12,11.60 (Vet_4.60) //
% -  -| -  -  v| -  -| v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -| v| -  v  v  -| v  -  % D correct


kṛtārtho 'haṃ mama prāṇai rājā cet tāta jīvati /
bhuktasya hi tadannasya dattā syān niṣkṛtir mayā // SoKss_12,11.61 (Vet_4.61) //
% v  -  -| -| v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -  v| v| v  -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tatkiṃ vilambyate nītvā bhagavatyāḥ puro 'dhunā /
upahārīkurudhvaṃ mām astu śāntir mayā prabhoḥ // SoKss_12,11.62 (Vet_4.62) //
% -  -| v  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


iti sattvavareṇokte tena vīravaro 'tra saḥ /
sādhu satyaṃ prasūto 'si mattaḥ putrety abhāṣata // SoKss_12,11.63 (Vet_4.63) //
% v  v| -  v  v  -  -  -| % A pathyā
% -  v| -  v  v  -| v| -  % B correct
% -  v| -  -| v  -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


etat so 'nvāgato rājā sarvaṃ śrutvā bahiḥ sthitaḥ /
aha eṣāṃ samaṃ sattvaṃ sarveṣām ity acintayat // SoKss_12,11.64 (Vet_4.64) //
% -  -| -| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tato vīravaraḥ skandhe kṛtvā sattvavaraṃ sutam /
bharyā dharmavatī cāsya kanyāṃ vīravatīm api // SoKss_12,11.65 (Vet_4.65) //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ubhau tau yayatus tasyāṃ rātrau tac caṇḍikāgṛham /
rājāpi śūdrakaś channaḥ pṛṣṭataḥ sa tayor yayau // SoKss_12,11.66 (Vet_4.66) //
% v  -| -| v  v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


tatra devyāḥ puraḥ skandhāt so 'tha pitrāvatāritaḥ /
devīṃ sattvavaro natvā dhairyarāśir vyajijñapat // SoKss_12,11.67 (Vet_4.67) //
% -  v| -  -| v  -| -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


mama mūrdhopahāreṇa rājā jīvatu śudrakaḥ /
anyad varṣaśataṃ devi kuryād rājyam akaṇṭakam // SoKss_12,11.68 (Vet_4.68) //
% v  v| -  -  v  -  -  v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


evam uktavatas tasya sādhu sādhv ity udīrya saḥ /
sūnoḥ sattvavarasyātha kṛṣṭvā karatalāṃ śiśoḥ // SoKss_12,11.69 (Vet_4.69) //
% -  v| -  v  v  -| -  v| % A pathyā
% -  v| -| -| v  -  v| -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


chittvā śiraś caṇḍikāyai devyai vīravaro dadau /
matputreṇopahāreṇa rājā jīvatv iti bruvan // SoKss_12,11.70 (Vet_4.70) //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


sādhu kaḥ svāmibhakto 'nyaḥ samo vīravara tvayā /
yenaivam ekasatputraprāṇavyayavidhāyinā // SoKss_12,11.71 (Vet_4.71) //
% -  v| -| -  v  -  -| -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


datto jīvaś ca rājyaṃ ca śudrakasyāsya bhūpateḥ /
ity antarikṣād udagāt tatkṣaṇaṃ tatra bhāratī // SoKss_12,11.72 (Vet_4.72) //
% -  -| -  -| v| -  -| v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -| -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| -  v| -  v  -  % D correct


tac ca sarvaṃ nṛpe tasmiṃś channe śṛṇvati pasyati /
kanyā vīravatī sā tu bālā vīravarātmajā // SoKss_12,11.73 (Vet_4.73) //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -| -  v  v  -| -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


upetyāśliṣya mūrdhāṇaṃ tasya bhrātur hatasya tam /
vilapanty uruśokāndhā hṛtsphoṭena vyapadyata // SoKss_12,11.74 (Vet_4.74) //
% v  -  -  -  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tato vīravaraṃ bhāryā dharmavaty evam abravīt /
rājñas tāvat kṛtaṃ śreyas tad idānīṃ vadāmi te // SoKss_12,11.75 (Vet_4.75) //
% v  -| -  v  v  -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v| v  -  -| v  -  v| -  % D correct


nirjñānā yatra bālāpi bhrātṛśokād iyaṃ mṛtā /
naṣṭe 'patyadvaye 'py asmiṃs tatra kiṃ jīvitena me // SoKss_12,11.76 (Vet_4.76) //
% -  -  -| -  v| -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -| -  -  v  -||-  -| % C pathyā
% -  v| -| -  v  -  v| -  % D correct


prāg eva rājñaḥ śreyorthaṃ mūḍhayā svaśiro mayā /
devyai nopahṛtaṃ tasmād dehy anujñāṃ mamādhunā // SoKss_12,11.77 (Vet_4.77) //
% -| -  v| -  -| -  -  -| % A ma-vipulā
% -  v  -| v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


praviṣamy analaṃ tāvad āttāpatyakalevarā /
ityāgrahād vadantīṃ tāṃ so 'tha vīravaro 'bravīt // SoKss_12,11.78 (Vet_4.78) //
% v  v  -| v  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% -| v| -  v  v  -| v  -  % D correct


evaṃ kuruṣva bhadraṃ te kā hi saṃprati te ratiḥ /
apatyaduḥkhaikamaye jīvitavye manasvini // SoKss_12,11.79 (Vet_4.79) //
% -  -| v  -  v| -  -| -| % A pathyā
% -| v| -  v  v| -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


kiṃ na datto mayaivātmety eṣā mā bhūc ca te vyathā /
dadyāṃ kiṃ nāham ātmānam anyasādhyaṃ bhaved yadi // SoKss_12,11.80 (Vet_4.80) //
% -| v| -  -| v  -  -  -| % A pathyā
% -  -| -| -| v| -| v  -  % B correct
% -  -| -| -  v| -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tat pratīkṣasva yāvat te citām atra karomy aham /
amībhir dārubhir devīkṣetranirmāṇasaṃbhṛtaiḥ // SoKss_12,11.81 (Vet_4.81) //
% -| v  -  -  v| -  -| -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


ity uktvā dārubhis taiḥ sa kṛtvā vīravaraś citām /
dīpāgre jvālayāmāsa nyastāpatyaśavadvayām // SoKss_12,11.82 (Vet_4.82) //
% -| -  -| -  v  -| -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tato dharmavatī patnī patitvā sāsya pādayoḥ /
praṇamya devīṃ caṇḍīṃ tāṃ vyajijñapad apāṃsulā // SoKss_12,11.83 (Vet_4.83) //
% v  -| -  v  v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  v| -  -| -  -| -| % C ma-vipulā
% v  -  v  v| v  -  v  -  % D correct


janmāntare 'py ayaṃ bhūyād āryaputraḥ patir mama /
etat prabhos tu rājño 'stu maddehenāmunā śivam // SoKss_12,11.84 (Vet_4.84) //
% -  -  v  -||v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -| v  -| v| -  -| v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


ity udīryaiva sā sādhvī tasminn ambhovahelayā /
jvālākalāpajaṭile nipapāta citānale // SoKss_12,11.85 (Vet_4.85) //
% -| v  -  -  v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -  v| v  -  v  -  % D correct


tataś ca cintayāmāsa vīro vīravaro 'tra saḥ /
niṣpannaṃ rājakāryaṃ me vāg divyā hy udgatā yathā // SoKss_12,11.86 (Vet_4.86) //
% v  -| v| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -| -  -||-  v  -| v  -  % D correct


bhuktasya cānnapiṇḍasya jāto 'ham anṛṇaḥ prabhoḥ /
tad idānīṃ mamaikasya keyaṃ jīvitagṛdhnutā // SoKss_12,11.87 (Vet_4.87) //
% -  -  v| -  v  -  -  v| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% v| v  -  -| v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


bharaṇīyaṃ priyaṃ kṛtsnaṃ vyayīkṛtya kuṭumbakam /
jīvayann ekam ātmānaṃ mādṛśaḥ ko hi śobhate // SoKss_12,11.88 (Vet_4.88) //
% v  v  -  -| v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% -  v  -| -| v| -  v  -  % D correct


tat kim ātmopahāreṇāpy etāṃ prīṇāmi nāmbikām /
ity ālocya sa devīṃ tāṃ stutyā prāg upatasthivān // SoKss_12,11.89 (Vet_4.89) //
% -| v| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| -  -  v| v| -  -| -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


jaya mahiṣāsuramāriṇi dāriṇi rurudānavasya śūlakare /
jaya vibudhotsavakāriṇi dhāriṇi bhuvanatrayasya mātṛvare // SoKss_12,11.90 (Vet_4.90) //
% v  v| v  v  -  v  v  -  v  v| -  v  v| v  v  -  v  -  v| -  v  v  -  %
% v  v| v  v  -  v  v  -  v  v| -  v  v| v  v  -  v  -  v| -  v  v  -  % Gīti (30+30 morae)


jaya jagad arcitacaraṇe śaraṇe niḥśreyasasya bhaktānām /
jaya dhṛtabhāskarakiraṇe haraṇe duritāndhakāravṛndānām // SoKss_12,11.91 (Vet_4.91) //
% v  v| v  v| -  v  v  v  v  -| v  v  -| -  -  v  -  v| -  -  -  %
% v  v| v  v  -  v  v  v  v  -| v  v  -| v  v  -  v  -  v  -  -  -  % Gīti (30+30 morae)


jaya kāli jaya kapālini jaya kaṅkālini śive namas te 'stu /
śūdrakanṛpater adhunā prasīda manmastakopahāreṇa // SoKss_12,11.92 (Vet_4.92) //
% v  v| -  v| v  v| v  -  v  v| v  v| -  -  v  v| v  -| v  -| -| -  %
% -  v  v  v  v  -| v  v  -| v  -  v| -  -  v  -  v  -  -  -  % Gīti (30+30 morae)


ity upasthāya devyāṃ sa tasyāṃ vīravaraḥ punaḥ /
sadyaḥ karatalāghātenottamāṅgaṃ svamacchinat // SoKss_12,11.93 (Vet_4.93) //
% -| v  -  -  v| -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tad ālokyākhilaṃ tatra channasthaḥ śudrako nṛpaḥ /
sākulaś ca saduḥkhaś ca sāścaryaś ca vyacintayat // SoKss_12,11.94 (Vet_4.94) //
% v| -  -  -  v  -| -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -| v| v  -  -| v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


aho kim apy anenaitad anyatrādṛṣṭam aśrutam /
sādhunā sakuṭumbena duḥkaraṃ matkṛte kṛtam // SoKss_12,11.95 (Vet_4.95) //
% v  -| v| -| v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


vicitre 'py atra saṃsāre dhīraḥ syādīdṛśaḥ kutaḥ /
akhyāpayan prabho arthe parokṣaṃ yo dadāty asūn // SoKss_12,11.96 (Vet_4.96) //
% v  -  -||-  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


etasya copakārosya na kuryāṃ sadṛśaṃ yadi /
tan me kā prabhutā kiṃ ca jīvitavyaṃ paśor iva // SoKss_12,11.97 (Vet_4.97) //
% -  -  v| -  v  -  -  v| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -| -| -| v  v  -| -| v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


iti saṃcintya nṛpatiḥ khaḍgam ākṛṣya kopataḥ /
upetya śūdrako devīṃ tāṃ pravīro vyajijñapat // SoKss_12,11.98 (Vet_4.98) //
% v  v| -  -  v| v  v  -| % A na-vipulā
% -  v| -  -  v| -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


satatānuprapannasya bhagavaty adhunāmunā /
mama mūrdhopahāreṇa suprītā kurv anugraham // SoKss_12,11.99 (Vet_4.99) //
% v  v  -  -  v  -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


ayaṃ vīravaro vipro nāmānuguṇaceṣṭitaḥ /
madartham ujjhitaprāṇaḥ sakuṭumbo 'pi jīvatu // SoKss_12,11.100 (Vet_4.100) //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


ity udīryāsinā rājā śiraś chettuṃ sa śūdrakaḥ /
yāvat pravartate tāvad udabhūd bhāratī divaḥ // SoKss_12,11.101 (Vet_4.101) //
% -| v  -  -  v  -| -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


mā sāhasaṃ kṛthās tuṣṭā sattvenānena te hy aham /
pratyujjīvatu sāpatyadāro vīravaro dvijaḥ // SoKss_12,11.102 (Vet_4.102) //
% -| -  v  -| v  -| -  -| % A pathyā
% -  -  -  -  v| -||v  -  % B correct
% -  -  -  v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


ity uktvā vyaramad vāk sā sa cottasthau saputrakaḥ /
sākaṃ duhitrā patnyā ca jīvan vīravaro 'kṣataḥ // SoKss_12,11.103 (Vet_4.103) //
% -| -  -| v  v  -| -| -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -| v  -  -| -  -| v| % C ma-vipulā
% -  -| -  v  v  -| v  -  % D correct


tad vilokyādbhutaṃ rājā channo bhūtvā punaś ca saḥ /
paśyann atṛptas tām āsīd dṛṣṭyā harṣāśrupūrṇayā // SoKss_12,11.104 (Vet_4.104) //
% -| v  -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  -| v  -  -| -| -  -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


so 'pi vīravaro dṛṣṭvā suptotthita ivāśu tam /
putradāraṃ tathātmānam abhūd vibhrāntamānasaḥ // SoKss_12,11.105 (Vet_4.105) //
% -| v| -  v  v  -| -  -| % A pathyā
% -  -  v  v| v  -  v| -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


papraccha ca pṛthaṅ nāmagrāhaṃ dārasutān sa tān /
bhasmībhūtāḥ kathaṃ yūyaṃ jīvantaḥ puna utthitāḥ // SoKss_12,11.106 (Vet_4.106) //
% -  -  v| v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


mayāpi svaśiraś chinnaṃ jīvāmy eṣaś ca kiṃ nv idam /
kiṃ vibhramo 'yam āho svit suspaṣṭo devyanugrahaḥ // SoKss_12,11.107 (Vet_4.107) //
% v  -  -| v  v  -| -  -| % A pathyā
% -  -| -  -| v| -||v  -  % B correct
% -| -  v  -| v| -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


evaṃ vadan sa tair ūce dārāpatyair alakṣitaḥ /
devyanugraha evāyaṃ jīvāmo yad amī iti // SoKss_12,11.108 (Vet_4.108) //
% -  -| v  -| v| -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


tataḥ sa tat tathā matvā natvā vīravaro 'mbakām /
ādāya putradārāṃs tānsiddhakāryo gṛhaṃ yayau // SoKss_12,11.109 (Vet_4.109) //
% v  -| v| -| v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


tatra praveśya putraṃ taṃ bhāryāṃ duhitaraṃ ca tām /
siṃhadvāram agād rājño rātrau tasyāṃ sa pūrvavat // SoKss_12,11.110 (Vet_4.110) //
% -  -| v  -  v| -  -| -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


rājā sa śūdrako 'py etad dṛṣṭvā sarvam alakṣitaḥ /
gatvāruroha svāvāsaprāsādaṃ taṃ punas tadā // SoKss_12,11.111 (Vet_4.111) //
% -  -| v| -  v  -||-  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -  -| -| v  -| v  -  % D correct


vyāharac ca sthitaḥ ko 'tra siṃhadvārīti pṛṣṭhataḥ /
tato vīravaro 'vādīt saiṣa tiṣṭhāmy ahaṃ prabho // SoKss_12,11.112 (Vet_4.112) //
% -  v  -| -| v  -| -| v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


devādeśād gataś cāham abhūvaṃ tāṃ striyaṃ prati /
rākṣasīva ca sā kvāpi dṛṣṭanaṣṭaiva me gatā // SoKss_12,11.113 (Vet_4.113) //
% -  -  -  -| v  -| -  v| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% -  v  -  v| v| -| -  v| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


etac chrutvā vacas tasya rājā vīravarasya saḥ /
sutarāṃ vismayāviṣṭo dṛṣṭodanto vyacintayat // SoKss_12,11.114 (Vet_4.114) //
% -  -| -  -| v  -| -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


aho samudragambhīradhīracittā manasvinaḥ /
kṛtvāpy ananyasāmānyam ullekhaṃ nodgiranti ye // SoKss_12,11.115 (Vet_4.115) //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


ity ādy ākalayaṃs tūṣṇīṃ prāsādād avaruhya saḥ /
praviśyāntaḥpuraṃ rājā rātriśeṣaṃ nināya tam // SoKss_12,11.116 (Vet_4.116) //
% -| -| -  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


prātaś cāsthānasamaye darśanopagatasthite /
tasmin vīravare prītas tathā kṛtsnaṃ sa bhūpatiḥ // SoKss_12,11.117 (Vet_4.117) //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


tadīyaṃ rātrivṛttāntaṃ mantribhyas tam avarṇayat /
yathā babhūvur āścaryamohitā iva te 'khilāḥ // SoKss_12,11.118 (Vet_4.118) //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  -| v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v| -| v  -  % D correct


dadau tasmai saputrāya prītyā vīravarāya ca /
lāṭadeśe tato rājyaṃ sa karṇāṭayute nṛpaḥ // SoKss_12,11.119 (Vet_4.119) //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


tato 'tra tulyavibhavāv anyonyasyopakāriṇau /
āsātāṃ tau sukhaṃ vīravaraśūdrakabhūpatī // SoKss_12,11.120 (Vet_4.120) //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| -| v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


ity ākhyāya kathām etāṃ vetālo 'tyadbhutāṃ tadā /
taṃ trivikramasenaṃ sa rājānam avadat punaḥ // SoKss_12,11.121 (Vet_4.121) //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


tad brūhi rājann eteṣu vīraḥ sarveṣu ko 'dhikaḥ /
pūrva eva sa śāpas te yadi jānan na vakṣyasi // SoKss_12,11.122 (Vet_4.122) //
% -| -  v| -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v| -| v  -  % B correct
% -  v| -  v| v| -  -| -| % C pathyā
% v  v| -  -| v| -  v  -  % D correct


etac chrutvā sa bhūpālo vetālaṃ pratyuvāca tam /
eteṣu śudrako rājā pravīraḥ so 'khileṣv iti // SoKss_12,11.123 (Vet_4.123) //
% -  -| -  -| v| -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


tato 'bravīt sa vetālo rājan vīravaro na kim /
so 'dhiko yasya tulyo 'syāṃ pṛthvyām eva na jāyate // SoKss_12,11.124 (Vet_4.124) //
% v  -| v  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -| v  -| -  v| -  -| -| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


tatpatnī nādhikā kiṃ vā strībhutā yānvamanyata /
tathopahārapaśutāṃ sūnoḥ pratyakṣadarśinī // SoKss_12,11.125 (Vet_4.125) //
% -  -  -| -  v  -| -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


sa vā sattvavaro nātra tatputro 'bhyadhikaḥ katham /
bālasyāpi sato yasya sattvotkarṣaḥ sa tādṛśaḥ // SoKss_12,11.126 (Vet_4.126) //
% v| -| -  v  v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  v| v  -| -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tat kasmāc chudrakaṃ bhūpam ebhyas tvaṃ bhāṣase 'dhikam /
ity uktavantaṃ vetālaṃ sa jagāda punar nṛpaḥ // SoKss_12,11.127 (Vet_4.127) //
% -| -  -| -  v  -| -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% v| v  -  v| v  -| v  -  % D correct


maivaṃ vīravaras tāvat sa tādṛkkulaputrakaḥ /
tasya prāṇaiḥ sutair dāraiḥ svāmisaṃrakṣaṇaṃ vratam // SoKss_12,11.128 (Vet_4.128) //
% -  -| -  v  v  -| -  -| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tatpatnī sāpi kulajā sādvī patyekadevatā /
bhartṛvartmānusāreṇa tasyā dharmo 'stu ko 'paraḥ // SoKss_12,11.129 (Vet_4.129) //
% -  -  -| -  v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


tābhyāṃ jātas tu tadrūpa eva sattvavaro 'pi saḥ /
yādṛśās tantavaḥ kāmaṃ tādṛśo jāyate paṭaḥ // SoKss_12,11.130 (Vet_4.130) //
% -  -| -  -| v| -  -  v| % A pathyā
% -  v| -  v  v  -| v| -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


yeṣāṃ prāṇais tu bhṛtyānāṃ nṛpair ātmābhirakṣyate /
teṣām arthe tyajandehaṃ śudrako 'tra viśiṣyate // SoKss_12,11.131 (Vet_4.131) //
% -  -| -  -| v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


ity ākarṇya vacaḥ sa tasya nṛpater aṃsād asaṃlakṣitaḥ
vetālaḥ sahasā yayau nijapadaṃ bhūyo 'pi tanmāyayā /
rājāpy uccalito babhūva punar apy ānetum etaṃ pathā
pūrveṇaiva suniścitaḥ pitṛvane tasmin sa tasyāṃ niśi // SoKss_12,11.132 (Vet_4.132) //
% -| -  -  v| v  -| v| -  v| v  v  -| -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -| v  -| v  v  v  -| -  -| v| -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v  v  -| v  -  v| v  v| -| -  -  v| -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v| v  -  v  -| v  v  v  -| -  -| v| -  -| v  -  % Śārdūlavikrīḍita (12+7)



dvādaśas taraṅgaḥ /

tatas tasya punar gatvā śiṃśapāśākhino 'ntikam /
tathaivollambamānaṃ taṃ dṛṣṭvā naraśarīragam // SoKss_12,12.1 (Vet_5.1) //
% v  -| -  v| v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


vetālam avatāryaiva kṛtvāsmai bahu vaikṛtam /
sa trivikramaseno drāg gantuṃ pravavṛte tataḥ // SoKss_12,12.2 (Vet_5.2) //
% -  -  v| v  v  -  -  v| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


āgacchantaṃ ca taṃ tūṣṇīṃ vetālaḥ pūrvavatpathi /
rātrau mahāśmaśāne 'tra skandhastho vyājahāra saḥ // SoKss_12,12.3 (Vet_5.3) //
% -  -  -  -| v| -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


rājann abhiniviṣṭo 'si kaṣṭe 'tyantapriyo 'si ca /
tat te cetovinodāya varṇayāmi kathāṃ śṛṇu // SoKss_12,12.4 (Vet_5.4) //
% -  -| v  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -| -| -  -  v  -  -  v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


ujjayinyām abhūd vipraḥ puṇyasenasya bhūpateḥ /
anujīvī priyo 'mātyo harisvāmīti sadguṇaḥ // SoKss_12,12.5 (Vet_5.5) //
% -  v  -  -| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


tasyātmano 'nurūpāyāṃ bhāryāyāṃ gṛhamedhinaḥ /
guṇavān sadṛśaḥ putro devasvāmīty ajāyata // SoKss_12,12.6 (Vet_5.6) //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tadvac cānanya sāmānya rūpalāvaṇya viśrutā /
kanyā somaprabhā nāma tasyānvarthodapadyata // SoKss_12,12.7 (Vet_5.7) //
% -  -| -  -  v| -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sā pradeyā satī kanyā rūpotkarṣābhimāninī /
mātur mukhena pitaraṃ bhrātaraṃ ca jagāda tam // SoKss_12,12.8 (Vet_5.8) //
% -| v  -  -| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% -  v  -| v| v  -  v| -  % D correct


śūrasya jñānino vāhaṃ deyā vijñānino 'pi vā /
anyasmai nāsmi dātavyā kāryaṃ majjīvitena cet // SoKss_12,12.9 (Vet_5.9) //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


tac chrutvā tādṛśaṃ tasyāś cinvann ekatamaṃ varam /
tatpitā sa harisvāmī yāvac cintāṃ vahaty alam // SoKss_12,12.10 (Vet_5.10) //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tāvad vyasarjī rajñā sa puṇyasenena dūtyayā /
saṃdhyarthaṃ vigrahāyāta dākṣiṇātyanṛpāntikam // SoKss_12,12.11 (Vet_5.11) //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


kṛtakāryaś ca tatrāsāv ekenābhyetya tāṃ sutām /
yācito 'bhūd dvijāgryeṇa śrutatadrūpasaṃpadā // SoKss_12,12.12 (Vet_5.12) //
% v  v  -  -| v| -  -  -| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


vijñānino jñānino vā śūrād vā nāparaṃ patim /
matputrīcchati tat teṣāṃ madhyāt kathaya ko bhavān // SoKss_12,12.13 (Vet_5.13) //
% -  -  v  -| -  v  -| -| % A ra-vipulā
% -  -| -| -  v  -| v  -  % B correct
% -  -  -  v  v| -| -  -| % C pathyā
% -  -| v  v  v| -| v  -  % D correct


ity uktas tena bhāryārthaḥ sa harisvāminā dvijaḥ /
ahaṃ jānāmi vijñānam iti taṃ pratyabhāṣata // SoKss_12,12.14 (Vet_5.14) //
% -| -  -| -  v| -  -  -| % A pathyā
% v| v  -  -  v  -| v  -  % B correct
% v  -| -  -  v| -  -  v| % C pathyā
% v  v| -| -  v  -  v  -  % D correct


tarhi tad darśayasveti puna uktaś ca tena saḥ /
vijñānī kalpayāmāsa svaśaktyā dyucaraṃ ratham // SoKss_12,12.15 (Vet_5.15) //
% -  v| -| -  v  -  -  v| % A pathyā
% v  v| -  -| v| -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


māyāyantrarathe tatra taṃ harisvāminaṃ kṣaṇāt /
āropya nītvā svargādīṃ lokāṃs tasmā adarśayat // SoKss_12,12.16 (Vet_5.16) //
% -  -  -  v  v  -| -  v| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


ānināya ca tuṣṭaṃ taṃ tatraiva kaṭakaṃ punaḥ /
dākṣiṇātyasya nṛpater yatrāyātaḥ sa kāryataḥ // SoKss_12,12.17 (Vet_5.17) //
% -  v  -  v| v| -  -| -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% -  -  -  -| v| -  v  -  % D correct


tataḥ so 'smai harisvāmī pratiśuśrāva tāṃ sutām /
vijñānine vivāhaṃ ca niścikāyāhni saptame // SoKss_12,12.18 (Vet_5.18) //
% v  -| -| -| v  -  -  -| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tatkālam ujjayinyām apy anyenaitya dvijanmanā /
devasvāmī sa tatputraḥ svasāraṃ tām ayācyata // SoKss_12,12.19 (Vet_5.19) //
% -  -  v| -  v  -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


jñānivijñāniśūrebhyo nānyam icchati sā patim /
iti tenāpi so 'py uktaḥ śūram ātmānam abhyadhāt // SoKss_12,12.20 (Vet_5.20) //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v| -  v  v| -| v  -  % B correct
% v  v| -  -  v| -||-  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


tato darśitaśastrāstraśriye tasmai dvijo 'nujām /
devasvāmī sa śūrāya dātuṃ tāṃ pratyapadyata // SoKss_12,12.21 (Vet_5.21) //
% v  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -| v  -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


saptame 'hni ca tatraiva vivāhaṃ gaṇakoktitaḥ /
tasyāpi so 'bhyadhān mātuḥ parokṣaṃ kṛtaniścayaḥ // SoKss_12,12.22 (Vet_5.22) //
% -  v  -| v| v| -  -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v| -| v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tanmātāpi harisvāmibhāryā tatkalam eva sā /
kenāpy etya tṛtīyena sutāṃ tāṃ yācitā pṛthak // SoKss_12,12.23 (Vet_5.23) //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v| -  v| -  % B correct
% -  -| -  v| v  -  -  v| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


jñānī śūro 'tha vijñānī bhartāsmad duhitur mataḥ /
ity uktaś ca tayā mātar ahaṃ jñānīti so 'bhyadhāt // SoKss_12,12.24 (Vet_5.24) //
% -  -| -  -| v| -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -| -  -| v| v  -| -  v| % C pathyā
% v  -| -  -  v| -| v  -  % D correct


pṛṣṭvā bhūtaṃ bhaviṣyac ca tasmai tāṃ jñānine sutām /
pratijajñe pradātuṃ sāpy ahni tatraiva saptame // SoKss_12,12.25 (Vet_5.25) //
% -  -| -  -| v  -  -| v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  v  -  -| v  -  -| -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


anyedyuś cāgataḥ so 'tra harisvāmī yathā kṛtam /
patnyaiḥ putrāya cācakhyau taṃ kanyādānaniścayam // SoKss_12,12.26 (Vet_5.26) //
% -  -  -| -  v  -| -| v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -| -  -  -  v  -  v  -  % D correct


tau ca taṃ svakṛtaṃ tasmai bhinnaṃ bhinnam avocatām /
so 'pi tenākulo jajñe varatrayanimantraṇāt // SoKss_12,12.27 (Vet_5.27) //
% -| v| -| v  v  -| -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -| v| -  -  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


athodvāhadine tasmin harisvāmigṛhe varāḥ /
āyayur jñānivijñāniśūrās tatra trayo 'pi te // SoKss_12,12.28 (Vet_5.28) //
% v  -  -  v  v  -| -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v| -  % D correct


tatkālaṃ cātra sā citraṃ kanyā somaprabhā vadhuḥ /
aśaṅkitaṃ gatā kvāpi na vicityāpy alabhyata // SoKss_12,12.29 (Vet_5.29) //
% -  -  -| -  v| -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -| v  -| -  v| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


tato 'bravīd dharisvāmī jñāninaṃ taṃ sasaṃbhramaḥ /
jñāninn idānīṃ brūhy āśu duhitā me kva sā gatā // SoKss_12,12.30 (Vet_5.30) //
% v  -| v  -| v  -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -| v  -  -| -| -  v| % C ma-vipulā
% v  v  -| -| v| -| v  -  % D correct


tac chrutvā so 'vadaj jñānī rākṣasenāpahṛtya sā /
nītā vindhyāṭavīṃ dhūmaśikhena vasatiṃ nijām // SoKss_12,12.31 (Vet_5.31) //
% -| -  -| -| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


ity ukto jñāninā bhīto harisvāmī jagāda saḥ /
hā dhik kathaṃ sā prapyeta vivāhaś cāpi hā katham // SoKss_12,12.32 (Vet_5.32) //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -| -| v  -| -| -  -  v| % C ma-vipulā
% v  -  -| -  v| -| v  -  % D correct


śrutvaitat prāha vijñānī dhīro bhava nayāmi vaḥ /
tatrādhunaiva yatraiṣo jñānī vadati tāṃ sthitām // SoKss_12,12.33 (Vet_5.33) //
% -  -  -| -  v| -  -  -| % A pathyā
% -  -| v  v| v  -  v| -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -| v  v  v| -| v  -  % D correct


ity uktvā tatkṣaṇaṃ kṛtvā rathaṃ sarvāstrasaṃyutam /
tatrāropya harisvāmijñāniśūrān khagāmini // SoKss_12,12.34 (Vet_5.34) //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tān sa saṃprāpayāmāsa kṣaṇād vindhyāṭavībhuvi /
jñāninā tāṃ samākhyātāṃ vasatiṃ tatra rakṣasaḥ // SoKss_12,12.35 (Vet_5.35) //
% -| v| -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tatra taṃ rākṣasaṃ kruddhaṃ jñātavṛttāntanirgatam /
śūro 'tha yodhayāmāsa harisvāmipuraskṛtaḥ // SoKss_12,12.36 (Vet_5.36) //
% -  v| -| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v| -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tadāścaryam abhūd yuddhaṃ tayor mānuṣarakṣasoḥ /
citrāstrayodhinoḥ stryarthaṃ rāmarāvaṇayor iva // SoKss_12,12.37 (Vet_5.37) //
% v  -  -  v| v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


kṣaṇena ca sa saṅgrāmadurmadasyāpi rakṣasaḥ /
ardhacandreṇa bāṇena śūras tasyācchinac chiraḥ // SoKss_12,12.38 (Vet_5.38) //
% v  -  v| v| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


hate rakṣasi tāṃ somaprabhām āptāṃ tadāspadāt /
ādāya vijñānirathenājagmus te tato 'khilāḥ // SoKss_12,12.39 (Vet_5.39) //
% v  -| -  v  v| -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -  v| -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -| -| v  -| v  -  % D correct


harisvāmigṛhaṃ prāpya teṣāṃ lagne 'py upasthite /
jñānivijñāniśūrāṇāṃ vivāda udabhūn mahān // SoKss_12,12.40 (Vet_5.40) //
% v  -  -  v  v  -| -  v| % A pathyā
% -  -| -  -||v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


jñānī jagāda nāhaṃ cej jānīyāṃ tad iyaṃ katham /
prāpyeta kanyā gūḍhasthā deyā mahyam asāv itaḥ // SoKss_12,12.41 (Vet_5.41) //
% -  -| v  -  v| -  -| -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  v| v  -| v  -  % D correct


vijñānī tv avadan nāhaṃ kuryāṃ ced vyomagaṃ ratham /
gamāgamau kathaṃ syātāṃ devānām iva vaḥ kṣaṇāt // SoKss_12,12.42 (Vet_5.42) //
% -  -  -||v  v  -| -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -  -  -| v  v| -| v  -  % D correct


kathaṃ syāc cārathaṃ yuddhaṃ rathinā rakṣasā saha /
tasmān mahyam iyaṃ deyā lagno hy eṣa mayājitaḥ // SoKss_12,12.43 (Vet_5.43) //
% v  -| -| -  v  -| -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  -||-  v| v  -  v  -  % D correct


śūro 'py uvāca hanyāṃ cen nāhaṃ taṃ rākṣasaṃ raṇe /
tad yuvābhyāṃ kṛte yatne 'py etāṃ kanyāṃ ka ānayet // SoKss_12,12.44 (Vet_5.44) //
% -  -||v  -  v| -  -| -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -| v  -  -| v  -| -  -||% C pathyā
% -  -| -  -| v| -  v  -  % D correct


tan mahyam eṣā dātavyety evaṃ teṣu vivādiṣu /
harisvāmī kṣaṇaṃ tūṣṇīm āsīd udbhrāntamānasaḥ // SoKss_12,12.45 (Vet_5.45) //
% -| -  v| -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tat kasmai sātra deyeti rājan vadatu me bhavān /
na vadiṣyasi jānaṃś cet tat te mūrdhā sphuṭiṣyati // SoKss_12,12.46 (Vet_5.46) //
% -| -  -| -  v| -  -  v| % A pathyā
% -  -| v  v  v| -| v  -  % B correct
% v| v  -  v  v| -  -| -| % C pathyā
% -| -| -  -| v  -  v  -  % D correct


iti vetālatas tasmāc chrutvā maunaṃ vihāya ca /
sa trivikramasenas tam uvācaivaṃ mahīpatiḥ // SoKss_12,12.47 (Vet_5.47) //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


śūrāya sā pradātavyā yena prāṇapaṇodyamāt /
arjitā bahuvīryeṇa hatvā taṃ yudhi rākṣasam // SoKss_12,12.48 (Vet_5.48) //
% -  -  v| -| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


jñānivijñāninau tv asya dhātrā karmakarau kṛtau /
sadā gaṇakatakṣāṇau paropakaraṇe na kim // SoKss_12,12.49 (Vet_5.49) //
% -  v  -  -  v  -||-  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -  v  v  v  -| v| -  % D correct


ity uktaṃ manujapater niśamya tasya skandhāgrāt sapadi sa pūrvavaj jagāma /
vetālo nijapadam eva so 'pi rājānudvegaḥ punar api taṃ prati pratasthe // SoKss_12,12.50 (Vet_5.50) //
% -| -  -| v  v  v  v  -| v  -  v| -  -  % Praharṣiṇī (3+10)
% -  -  -| v  v  v| v| -  v  -| v  -  -  % Praharṣiṇī (3+10)
% -  -  -| v  v  v  v| -  v| -| v| -  -  % Praharṣiṇī (3+10)
% -  -  -| v  v| v  v| -| v  -| v  -  -  % Praharṣiṇī (3+10)


trayodaśas taraṅgaḥ /

tato gatvā punas tasmāt prāpya taṃ śiṃśapātaroḥ /
vetālaṃ prāgvad ādāya skandhe maunena bhūpatiḥ // SoKss_12,13.1 (Vet_6.1) //
% v  -| -  -| v  -| -  -| % A pathyā
% -  v| -| -  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


sa trivikramaseno 'tra yāvad āgacchati drutam /
tāvat pathi sa vetālo bhūyo 'py evam uvāca tam // SoKss_12,13.2 (Vet_6.2) //
% -| v  -  v  v  -  -| v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -| v  v| v| -  -  -| % C pathyā
% -  -||-  v| v  -  v| -  % D correct


rājan sudhīḥ susattvaś ca bhavāṃs tena priyo 'si me /
ato vinodinīṃ vacmi kathāṃ praśnaṃ ca me śṛṇu // SoKss_12,13.3 (Vet_6.3) //
% -  -| v  -| v  -  -| v| % A pathyā
% v  -| -  -| v  -| v| -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% v  -| -  -| v| -| v  -  % D correct


āsīd rājā yaśaḥketur iti khyāto mahītale /
tasya śobhāvatī nāma rājadhāny abhavat purī // SoKss_12,13.4 (Vet_6.4) //
% -  -| -  -| v  -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tasyām abhūn nagaryāṃ ca gauryāyatanam uttamam /
tasya dakṣiṇataś cāsīd gaurītīrthābhidhaṃ saraḥ // SoKss_12,13.5 (Vet_6.5) //
% -  -| v  -| v  -  -| v| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tasyāṣāḍhacaturdaśyāṃ śuklāyāṃ prativatsaram /
yātrāyāṃ snātum eti sma nānādigbhyo mahājanaḥ // SoKss_12,13.6 (Vet_6.6) //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -| -  v| -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ekadā ca tithau tasyāṃ snātum atrāyayau yuvā /
rajako dhavalo nāma grāmād brahmasthalābhidhāt // SoKss_12,13.7 (Vet_6.7) //
% -  v  -| v| v  -| -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


so 'paśyad rajakasyātra tīrthe snānāgatāṃ sutām /
kanyāṃ śuddhapaṭākhyasya nāmnā madanasundarīm // SoKss_12,13.8 (Vet_6.8) //
% -| -  -| v  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


indor lāvaṇyahāriṇyā tayā sa hṛtamānasaḥ /
anviṣya tannāmakule kāmārto 'tha gṛhaṃ yayau // SoKss_12,13.9 (Vet_6.9) //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  -  -| v| v  -| v  -  % D correct


tatrānavasthitas tiṣṭhan nirāhāras tayā vinā /
pṛṣṭho mātrārtayā tasyai tac chaśaṃsa manogatam // SoKss_12,13.10 (Vet_6.10) //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


sā gatvā vimalākhyāya tat svabhartre nyavedayat /
so 'py āgatya tathāvasthaṃ dṛṣṭvā taṃ sutam abhyadhāt // SoKss_12,13.11 (Vet_6.11) //
% -| -  -| v  v  -  -  v| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% -||-  -  v| v  -  -  -| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


kiṃ viṣīdasi putraivam aduṣprāpye 'pi vāñchite /
sa hi madyācitaḥ śuddhapaṭo dāsyati te sutām // SoKss_12,13.12 (Vet_6.12) //
% -| v  -  v  v| -  -  v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v| v| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v| -| v  -  % D correct


anyūnā hi vayaṃ tasmāt kulenārthena karmaṇā /
taṃ vedmy ahaṃ sa māṃ vetti tenaitan me na duḥkaram // SoKss_12,13.13 (Vet_6.13) //
% -  -  -| v| v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -| -| v  -| v| -| -  v| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


ity āśvāsya sa taṃ putram āhārādau pravartya ca /
tadyukto vimalo 'nyedyur yayau śuddhapaṭāspadam // SoKss_12,13.14 (Vet_6.14) //
% -| -  -  v| v| -| -  v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


yayāce cātra putrasya tasyārthe dhavalasya saḥ /
kanyāṃ tasmāt sa cāsmai tāṃ pratiśuśrāva sādaram // SoKss_12,13.15 (Vet_6.15) //
% v  -  -| -  v| -  -  v| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  -| -  -| v| -  -| -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


lagnaṃ niścitya cānyedyus tāṃ sa śuddhapaṭaḥ sutām /
dhavalāya dadau tasmai tulyāṃ madanasundarīm // SoKss_12,13.16 (Vet_6.16) //
% -  -| -  -  v| -  -  -| % A pathyā
% -| v| -  v  v  -| v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


kṛtodvāhaś ca sa tayā sākaṃ darśanasaktayā /
bhāryayā svapitur gehaṃ jagāma dhavalaḥ kṛtī // SoKss_12,13.17 (Vet_6.17) //
% v  -  -  -| v| v| v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


sukhasthitasya tasyātha kadācic chvaśurātmajaḥ /
tasyā madanasundaryā bhrātā tatrāgato 'bhavat // SoKss_12,13.18 (Vet_6.18) //
% v  -  v  -  v| -  -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sa kṛtapraśrayaḥ sarvaiḥ svasrāśliṣyābhinanditaḥ /
saṃbandhipṛṣṭakuśalo viśrāntaś ca jagāda tān // SoKss_12,13.19 (Vet_6.19) //
% v| v  -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -| v| v  -  v| -  % D correct


ahaṃ madanasundaryā jāmātuś ca nimantraṇe /
tātena preṣito yasmād devīpūjotsavo 'sti naḥ // SoKss_12,13.20 (Vet_6.20) //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v| -  % D correct


śraddhāya caitat tadvākyaṃ yathārhaiḥ pānabhojanaiḥ /
te saṃbandhyādayaḥ sarve tad ahas tam upācaran // SoKss_12,13.21 (Vet_6.21) //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% v| v  -| v| v  -  v  -  % D correct


prātar madanasundaryā svaśuryeṇa ca tena saḥ /
sahito dhavalaḥ prāyād gṛhaṃ tac chvāśuraṃ prati // SoKss_12,13.22 (Vet_6.22) //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -  -  v| v| -  v| -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


prāpya śobhāvatīṃ tāṃ ca purīm ātmatṛtīyakaḥ /
dadarśa nikaṭaṃ prāpya sa gauryāyatanaṃ mahat // SoKss_12,13.23 (Vet_6.23) //
% -  v| -  -  v  -| -| v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  v| v  v  -| -  v| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


nijagāda ca tau bhāryāśvaśuryau śraddhayā tataḥ /
etam etāṃ bhagavatīṃ paśyāmo devatām iha // SoKss_12,13.24 (Vet_6.24) //
% v  v  -  v| v| -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -  v| -  -| v  v  v  -| % C na-vipulā
% -  -  -| -  v  -| v  -  % D correct


tac chrutvā sa śvaśuryas taṃ niṣedhaṃ pratyabhāṣata /
iyanto riktahastāḥ kiṃ paśyāmo devatām iti // SoKss_12,13.25 (Vet_6.25) //
% -| -  -| -| v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


ahaṃ tāvad vrajāmy eko yuvām atraiva tiṣṭhatam /
ity uktvā dhavalo draṣṭuṃ devīṃ tāṃ sa tato yayau // SoKss_12,13.26 (Vet_6.26) //
% v  -| -  -| v  -| -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% -  -| -| v| v  -| v  -  % D correct


praviśyāyatanaṃ tasyāḥ praṇamya ca vibhāvya ca /
tām aṣṭādaśadordaṇḍakhaṇḍitoccaṇḍadānavām // SoKss_12,13.27 (Vet_6.27) //
% v  -  -  v  v  -| -  -| % A pathyā
% v  -  v| v| v  -  v| -  % B correct
% -| -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


pādapadmatalākṣiptamahiṣāsuramardinīm /
sa vidhipreraṇotpannabuddhir evam acintayat // SoKss_12,13.28 (Vet_6.28) //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v| v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v| -  v| v  -  v  -  % D correct


jīvopahārair vividhair imāṃ devīṃ jano 'rcati /
ahaṃ tu siddhyai kiṃ naitāṃ prīṇāmy ātmopahārataḥ // SoKss_12,13.29 (Vet_6.29) //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% v  -| -  -| v  -| v  -  % B correct
% v  -| v| -  -| -| -  -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


iti dhyātvaiva tadgarbhagṛhād ādāya nirjanāt /
khaḍgaṃ sāṃyātrikaiḥ kaiścid devyāḥ prāk prābhṛtīkṛtam // SoKss_12,13.30 (Vet_6.30) //
% v  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


baddhvā śiroruhair ghaṇṭāśṛṅkhalāyāṃ nijaṃ śiram /
cicchedaitena khaḍgena tac chinnaṃ cāpatad bhuvi // SoKss_12,13.31 (Vet_6.31) //
% -  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


ciraṃ yāvat sa nāyāti tāvad gatvā tam īkṣitum /
tatraiva devībhavane tacchvaśuryo viveśa saḥ // SoKss_12,13.32 (Vet_6.32) //
% v  -| -  -| v| -  -  v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v| -  % D correct


so 'pi dṛṣṭvā tam utkṛttamūrdhānaṃ bhaginīpatim /
vyāmohitas tathaiva svaṃ śiras tenāsinācchinat // SoKss_12,13.33 (Vet_6.33) //
% -| v| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


so 'pi yāvac ca nāyāti tāvad udbhrāntamānasā /
taddevībhavanaṃ sāpi yayau madanasundarī // SoKss_12,13.34 (Vet_6.34) //
% -| v| -  -| v| -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


praviśya dṛṣṭvaiva patiṃ bhrātaraṃ ca tathāgatau /
hā kim etad dhatāsmīti vilapanty apatad bhuvi // SoKss_12,13.35 (Vet_6.35) //
% v  -  v| -  -  v| v  -| % A bha-vipulā
% -  v  -| v| v  -  v  -  % B correct
% -| v| -  -| v  -  -  v| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


kṣaṇāc cotthāya śocantī tāv akāṇḍahatāv ubhau /
kiṃ mamāpy adhunānena jīvitenety acintayat // SoKss_12,13.36 (Vet_6.36) //
% v  -| -  -  v| -  -  -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -| v  -| v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


vyajijñapac ca devīṃ tāṃ dehatyāgonmukhī satī /
devi saubhāgyacāritravidhānaikādhidevate // SoKss_12,13.37 (Vet_6.37) //
% v  -  v  -| v| -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


adhyāsitaśarīrārdhe bhartur māraripor api /
aśeṣalalanālokaśaraṇye duḥkhahāriṇi // SoKss_12,13.38 (Vet_6.38) //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


hṛtāv ekapade kasmād bhartā bhrātā ca me tvayā /
na yuktam etan mayi te nityabhaktā hy ahaṃ tvayi // SoKss_12,13.39 (Vet_6.39) //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% v| -  v| -  -| v  v| -| % C bha-vipulā
% -  v  -  -||v  -| v  -  % D correct


tan me śritāyāḥ śaraṇaṃ śṛṇv ekaṃ kṛpaṇaṃ vacaḥ /
etāṃ tāvat tyajāmy atra daurbhāgyopahatāṃ tanum // SoKss_12,13.40 (Vet_6.40) //
% -| -| v  -  -| v  v  -| % A bha-vipulā
% -| -  -| v  v  -| v  -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


janiṣye devi bhūyas tu yatra kutrāpi janmani /
tatraitāv eva bhūyāstāṃ dvau bhartṛbhrātarau mama // SoKss_12,13.41 (Vet_6.41) //
% v  -  -| -  v| -  -| v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


iti saṃstutya vijñapya devīṃ natvā ca tāṃ punaḥ /
pāśaṃ viracayāmāsa latayāśokapādape // SoKss_12,13.42 (Vet_6.42) //
% v  v| -  -  v| -  -  v| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tatrārpayati yāvac ca pāśe kaṇṭhaṃ vitatya sā /
tāvat tatroccacāraivaṃ bhāratī gaganāṅgaṇāt // SoKss_12,13.43 (Vet_6.43) //
% -  -  v  v  v| -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


mā kṛthāḥ sāhasaṃ putri bālāyā api te 'munā /
sattvotkarṣeṇa tuṣṭāsmi pāśam etaṃ parityaja // SoKss_12,13.44 (Vet_6.44) //
% -| v  -| -  v  -| -  v| % A pathyā
% -  -  -| v  v| -| v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


saṃśleṣaya śiraḥ svaṃ svaṃ bhartṛbhrātṛkabandhayoḥ /
uttiṣṭhatāṃ te jīvantāv etau dvāv api madvarāt // SoKss_12,13.45 (Vet_6.45) //
% -  -  v  v| v  -| -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% -  -| -| v  v| -  v  -  % D correct


etac chrutvaiva saṃtyajya pāśaṃ harṣād upetya sā /
avibhāvyātirabhasād bhrāntā madanasundarī // SoKss_12,13.46 (Vet_6.46) //
% -  -| -  -  v| -  -  v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  -| v  v  v  -  v  -  % D correct


bālā bhartṛśiro bhrātṛdehena samayojayat /
bhartṛdehena ca bhrātṛśiro vidhiniyogataḥ // SoKss_12,13.47 (Vet_6.47) //
% -  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  v  -  -  v| -| -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


tato 'kṣatāṅgau jīvantāv ubhāv uttasthatuś ca tau /
śirovinimayāj jātasaṃkarau kāyayor mithaḥ // SoKss_12,13.48 (Vet_6.48) //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -  v  -| v| -  % B correct
% v  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


athānyonyoditasvasvayathāvṛttāntatoṣiṇaḥ /
praṇamya devīṃ śarvānīṃ yatheṣṭaṃ te yayus trayaḥ // SoKss_12,13.49 (Vet_6.49) //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -| -| v  -| v  -  % D correct


yāntī ca dṛṣṭvā svakṛtaṃ śirovinimayaṃ tayoḥ /
vignā kiṃkāryatāmūḍhā sābhūn madanasundarī // SoKss_12,13.50 (Vet_6.50) //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% v  -  v  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tad brūhi rājan ko bhartā tasyāḥ saṃkīrṇayos tayoḥ /
purvoktaḥ syāt sa śāpas te jānāno na bravīṣi cet // SoKss_12,13.51 (Vet_6.51) //
% -| -  v| -  -| -| -  -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| -| v| -  -| -| % C pathyā
% -  -  -| -| v  -  v| -  % D correct


ity ākarṇya kathāpraśnaṃ rājā vetālatas tataḥ /
sa trivikramaseno 'tra tam evaṃ pratyabhāṣata // SoKss_12,13.52 (Vet_6.52) //
% -| -  -  v| v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


yat saṃsthaṃ tatpatiśiraḥ saiṣa tasyāḥ patis tayoḥ /
pradhānaṃ ca śiro 'ṅgeṣu pratyabhijñā ca tadgatā // SoKss_12,13.53 (Vet_6.53) //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  v| -  -| v  -| v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


ity uktavato nṛpates tasyāṃsāt punar atarkitaḥ sa yayau /
vetālaḥ sa ca rājā jagāma bhūyas tam ānetum // SoKss_12,13.54 (Vet_6.54) //
% -| -  v  v  -| v  v  -| -  -  -| v  v| v  -  v  -| v| v  -  %
% -  -  -| v| v| -  -| v  -  v| -  -| v| -  -  -  % Āryā (30+27 morae): pathyā


caturdaśas taraṅgaḥ /

tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas taṃ skandhe jagrāha bhūpatiḥ // SoKss_12,14.1 (Vet_7.1) //
% v  -| -  -| v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


gṛhītvā prasthitaṃ taṃ ca vetālaḥ so 'bravīt pathi /
rājañ śramavinodārthaṃ kathām ākhyāmi te śṛṇu // SoKss_12,14.2 (Vet_7.2) //
% v  -  -| -  v  -| -| v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -| -  -  v| -| v  -  % D correct


astīha tāmraliptīti purī pūrvāmbudhes taṭe /
caṇḍasenābhidhānaś ca rājā tasyām abhūt puri // SoKss_12,14.3 (Vet_7.3) //
% -  -  v| -  v  -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


parāṅmukhaḥ parastrīṣu yo na saṅgrāmabhūmiṣu /
hartā ca śatrulakṣmīṇāṃ na paradravyasaṃpadām // SoKss_12,14.4 (Vet_7.4) //
% v  -  v  -| v  -  -  v| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


tasyaikadā dākṣiṇātyo rājaputro janapriyaḥ /
āyayau sattvaśīlākhyaḥ siṃhadvāre 'tra bhūpateḥ // SoKss_12,14.5 (Vet_7.5) //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tatra cātmānam āvedya nairdhanyāttaṃ nṛpaṃ prati /
kapaṭaṃ pāṭayāmāsa rājaputraiḥ sahāparaiḥ // SoKss_12,14.6 (Vet_7.6) //
% -  v| -  -  v| -  -  v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ kārpaṭiko bhūtvā bahūny abdāni tatra saḥ /
tasthau kurvan sadā sevān naiva prāpa phalaṃ nṛpāt // SoKss_12,14.7 (Vet_7.7) //
% v  -| -  v  v  -| -  -| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


yadi rājānvaye janma nirdhanatvaṃ kim īdṛśam /
nirdhanatve 'pi kiṃ dhātrā kṛteyaṃ me mahecchatā // SoKss_12,14.8 (Vet_7.8) //
% v  v| -  -  v  -| -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


ayaṃ hi sevamānaṃ mām evaṃ kliṣṭaparicchadam /
ciraṃ kṣudhāvasīdantaṃ rājā nādyāpi vīkṣate // SoKss_12,14.9 (Vet_7.9) //
% v  -| v| -  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


iti yāvac ca sa dhyāyaty atra kārpaṭikas tataḥ /
tāvad ākheṭakārthaṃ sa niragād ekadā nṛpaḥ // SoKss_12,14.10 (Vet_7.10) //
% v  v| -  -| v| -| -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  v| -  -  v  -  -| v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tasmin kārpaṭike dhāvaty agre laguḍavāhini /
jagāma cāśvapādātayutaḥ so 'tha mṛgāṭavīm // SoKss_12,14.11 (Vet_7.11) //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -| v| v  -  v  -  % D correct


kṛtākheṭaś ca tatrārān mahāntaṃ mattasūkaram /
anudhāvan kṣaṇāt prāpad atidūraṃ vanāntaram // SoKss_12,14.12 (Vet_7.12) //
% v  -  -  -| v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatra parṇatṛṇacchannamārge hāritasūkaraḥ /
śrānto mahāvane so 'tha rājā diṅmoham āyayau // SoKss_12,14.13 (Vet_7.13) //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -  v  -| -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ekaḥ kārpaṭikaś cātha sa taṃ vātāśvapṛṣṭhagam /
prānānapekṣo 'nuyayau padātiḥ kṣuttṛṣārditaḥ // SoKss_12,14.14 (Vet_7.14) //
% -  -| -  v  v  -| -  v| % A pathyā
% v| -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| -  v  -  v  -  % D correct


taṃ ca dṛṣṭvā tathābhūtam anvāyātaṃ sa bhūpatiḥ /
sasneham avadat kaccid vetsi mārgaṃ yathāgatam // SoKss_12,14.15 (Vet_7.15) //
% -| v| -  -| v  -  -  v| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tadākarṇyāñjaliṃ baddhvā sa taṃ kārpaṭiko 'bhyadhāt /
vedmi kiṃ ca kṣaṇaṃ tāvad iha viśrāmyatu prabhuḥ // SoKss_12,14.16 (Vet_7.16) //
% v  -  -  -  v  -| -  -| % A pathyā
% v| -| -  v  v  -| v  -  % B correct
% -  v| -| -| v  -| -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


dyuvadhūmekhalāmadhyamaṇir eṣa hi saṃprati /
dedīpyate sphuradraśmiśikhājālo 'bjinīpatiḥ // SoKss_12,14.17 (Vet_7.17) //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v| -  v| v| -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


etac chrutvā sa rājā taṃ soparodham abhāṣata /
tarhi kvāpīha pānīyaṃ bhavatā prekṣyatām iti // SoKss_12,14.18 (Vet_7.18) //
% -  -| -  -| v| -  -| -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tathety āruhya sa tatas tuṅgaṃ kārpaṭikas tarum /
nadīṃ dṛṣṭvāvaruhyātha nṛpaṃ tatra nināya tam // SoKss_12,14.19 (Vet_7.19) //
% v  -| -  -  v| v| v  -| % A na-vipulā
% -  -| -  v  v  -| v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v  -| -  v| v  -  v| -  % D correct


tad vāhaṃ ca viparyānīkṛtaṃ kṛtavivartanam /
dattāmbuśaṣpakavalaṃ vidadhe vigataśramam // SoKss_12,14.20 (Vet_7.20) //
% -| -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -| v  v  -  v  -  % D correct


kṛtasnānāya rājñe ca pronmucya vasanāñcalāt /
prakṣālyopānayat tasmai hṛdyāny āmalakāni saḥ // SoKss_12,14.21 (Vet_7.21) //
% v  -  -  -  v| -  -| -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


etāni kuta ity etaṃ pṛcchantaṃ sa ca bhūpatim /
evaṃ vyajijñapaj jānusthitaḥ sāmalakāñjaliḥ // SoKss_12,14.22 (Vet_7.22) //
% -  -  v| v  v| -| -  -| % A pathyā
% -  -  -| v| v| -  v  -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


etadvṛttir ahaṃ nityaṃ vyatītadaśavatsaraḥ /
carāmy ārādhayan devam anekāntamunivratam // SoKss_12,14.23 (Vet_7.23) //
% -  -  -  v| v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tac chrutvā satyanāmā tvaṃ sattvaśīlaḥ kim ucyate /
ity uktvā sa kṛpākrānto hrītaś cācintayan nṛpaḥ // SoKss_12,14.24 (Vet_7.24) //
% -| -  -| -  v  -  -| -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -| -  -| v| v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


dhiṅ nṛpān kliṣṭam akliṣṭaṃ ye bhṛtyeṣa na jānate /
dhik ca taṃ parivāraṃ yo na jñāpayati tāṃs tathā // SoKss_12,14.25 (Vet_7.25) //
% -| v  -| -  v| -  -  -| % A pathyā
% -| -  -  v| v| -  v  -  % B correct
% -| v| -| v  v  -  -| -| % C pathyā
% -| -  v  v  v| -| v  -  % D correct


iti saṃcintya jagrāha sa rājāmalakadvayam /
hastāt kārpaṭikasyātha kathaṃcid anubadhnataḥ // SoKss_12,14.26 (Vet_7.26) //
% v  v| -  -  v| -  -  v| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


bhuktvā ca tan nipīyāmbu viśaśrāmātra sa kṣaṇam /
jagdhāmalakasaṃpītajalakārpaṭikānvitaḥ // SoKss_12,14.27 (Vet_7.27) //
% -  -| v| -| v  -  -  v| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tataḥ sajjīkṛtaṃ tena vāhaṃ kārpaṭikena saḥ /
āruhyāgresare tasminn eva mārgapradarśini // SoKss_12,14.28 (Vet_7.28) //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


paścādbhāgam anārūḍhe hayasyābhyarthite 'py alam /
yayau sa rājā svapuriṃ pathi prāptātmasainikaḥ // SoKss_12,14.29 (Vet_7.29) //
% -  -  -  v| v  -  -  -| % A pathyā
% v  -  -  -  v  -||v  -  % B correct
% v  -| v| -  -| v  v  -| % C bha-vipulā
% v  -| -  -  v  -  v  -  % D correct


tatra prakhyāpya tadbhaktiṃ vasubhir viṣayaiś ca tam /
apūrayat kārpaṭikaṃ na cāmanyata niṣkṛtim // SoKss_12,14.30 (Vet_7.30) //
% -  -| -  -  v| -  -  -| % A pathyā
% v  v  -| v  v  -| v| -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% v| -  -  v  v| -  v  -  % D correct


tataḥ kṛtārthaḥ pārśve 'sya caṇḍasiṃhasya bhūpateḥ /
muktakārpaṭikācāraḥ sattvaśīlaḥ sa tasthivān // SoKss_12,14.31 (Vet_7.31) //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


ekadā tena rājñā ca sa siṃhalapateḥ sutām /
yācituṃ siṃhaladvīpam ātmārthaṃ preṣito 'bhavat // SoKss_12,14.32 (Vet_7.32) //
% -  v  -| -  v| -  -| v| % A pathyā
% v| -  v  v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tatrābdhivartmanā gacchann arcitābhīṣṭadevataḥ /
āruroha pravahaṇaṃ rājādiṣṭaiḥ saha dvijaiḥ // SoKss_12,14.33 (Vet_7.33) //
% -  -  v  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -  -  -| v  -| v  -  % D correct


gate tasmin pravahaṇe madhyabhāgam aśaṅkitam /
uttasthau jaladhes tasmād dhvajo janitavismayaḥ // SoKss_12,14.34 (Vet_7.34) //
% v  -| -  -| v  v  v  -| % A na-vipulā
% -  v  -  v| v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


abhramlihāgraḥ sumahāñ jāmbūnadavinirmitaḥ /
vicitravarṇavicaladvaijayantīvirājitaḥ // SoKss_12,14.35 (Vet_7.35) //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tatkālaṃ cātra sahasā samunnamya ghanāvalī /
bhṛśaṃ varṣitum ārebhe vavau tīvraś ca mārutaḥ // SoKss_12,14.36 (Vet_7.36) //
% -  -  -| -  v| v  v  -| % A na-vipulā
% v  -  -  v| v  -  v  -  % B correct
% v  -| -  v  v| -  -  -| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


tair varṣavātaiḥ sa balād ākṛṣyādhoranair iva /
āsajyata dhvajastambhe tasmin pravahaṇadvipaḥ // SoKss_12,14.37 (Vet_7.37) //
% -| -  v  -  -| v| v  -| % A bha-vipulā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tāvac ca sa dhvajas tasmin vāridhau vīciviplute /
vahanena samaṃ tena prāvartata nimajjitum // SoKss_12,14.38 (Vet_7.38) //
% -  -| v| -| v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


tato dvijās te tatrasthāś caṇḍasiṃhaṃ svabhūpatim /
uddiśyodghoṣayāmāsur abhrahmaṇyaṃ bhayākulāḥ // SoKss_12,14.39 (Vet_7.39) //
% v  -| v  -| -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tad ākarṇyāsahiṣṇuś ca svāmibhakter anudhvajam /
sa sattvaśīlo nistriṃśahasto baddhottarīyakaḥ // SoKss_12,14.40 (Vet_7.40) //
% v| -  -  -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v| -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


ātmānam akṣipat tatra nirapekṣo mahodadhau /
udadheḥ kāraṇāśaṅkī vīraḥ pratividhitsayā // SoKss_12,14.41 (Vet_7.41) //
% -  -  v| -  v  -| -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


magne ca tasmin vātormidūrotkṣiptam abhajyata /
vahanaṃ tac ca tatstāś ca nipetur yādasāṃ mukhe // SoKss_12,14.42 (Vet_7.42) //
% -  -| v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% v  v  -| -| v| -  -| v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


sa ca magno 'mbudhau tatra sattvaśīlo nirīkṣate /
yāvat tāvad dadarśātra purīṃ divyāṃ na vāridhim // SoKss_12,14.43 (Vet_7.43) //
% v| v| -  -| v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


tasmin maṇimayasthambhair bhāsvare hemamandire /
sadratnabaddhasopānavāpīkodyānaśobhini // SoKss_12,14.44 (Vet_7.44) //
% -  -| v  v  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


nānāmaṇiśilābhittiratnacitrocchritadhvajam /
kātyāyanīdevagṛhaṃ merupronnatam aikṣata // SoKss_12,14.45 (Vet_7.45) //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  -  v  v| -  v  -  % D correct


tatra praṇamya devīṃ tāṃ stutyābhyarcya tadagrataḥ /
indrajālaṃ kim etat syād ity āścaryād upāviśat // SoKss_12,14.46 (Vet_7.46) //
% -  -| v  -  v| -  -| -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  v  -  -| v| -  -| -| % C pathyā
% -| -  -  -| v  -  v  -  % D correct


tāvac ca devyagragataprabhāmaṇḍalakāntarāt /
akasmān niragāt kanyā divyodghāṭya kavāṭakam // SoKss_12,14.47 (Vet_7.47) //
% -  -| v| -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


indī varākṣī phullābjavadanā kusumasmitā /
mṛṇālanālamṛdvaṅgī jaṅgameva sarojinī // SoKss_12,14.48 (Vet_7.48) //
% -  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


strīsahasraparīvārā devīgarbhagṛhaṃ ca sā /
viveśa sattvaśīlasya hṛdayaṃ ca tataḥ samam // SoKss_12,14.49 (Vet_7.49) //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% v  v  -| v| v  -| v  -  % D correct


niragāt kṛtapūjā ca devīgarbhagṛhāt tataḥ /
na punaḥ sattvaśīlasya hṛdayāt sā kathaṃ cana // SoKss_12,14.50 (Vet_7.50) //
% v  v  -| v  v  -  -| v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v| v  -| -  v  -  -  v| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


prāviśat sā ca tatraiva prabhāmaṇḍalakāntare /
sattvaśīlo 'py asau tasyāḥ paścāt tatra praviṣṭavān // SoKss_12,14.51 (Vet_7.51) //
% -  v  -| -| v| -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -||v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


praviśya ca dadarśāntar anyad evottamaṃ puram /
saṃketodyānam iva yat sarvāsāṃ bhogasaṃpadām // SoKss_12,14.52 (Vet_7.52) //
% v  -  v| v| v  -  -  v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -  -  -  v| v  v| -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


tatrāntarmaṇiparyaṅkaniṣaṇṇāṃ tāṃ vilokya saḥ /
kanyām upetya tatpārśve sattvaśīla upāviśat // SoKss_12,14.53 (Vet_7.53) //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -| v  -  v| -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


āsīc ca tanmukhāsaktalocano likhito yathā /
aṅgaiḥ sotkampapulakair vadann āliṅganotkatām // SoKss_12,14.54 (Vet_7.54) //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% v  -| -  -  v  -  v  -  % D correct


dṛṣṭvā ca taṃ smarāviṣṭaṃ ceṭīnām atra sā mukham /
adrākṣīt tāś ca tatkālam iṅgitajñās tam abruvan // SoKss_12,14.55 (Vet_7.55) //
% -  -| v| -| v  -  -  -| % A pathyā
% -  -  -| -  v| -| v  -  % B correct
% -  -  -| -| v| -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


atithis tvam iha prāptas tad asmatsvāminīkṛtam /
bhajasvātithyam uttiṣṭha snāhi bhuṅksva tataḥ param // SoKss_12,14.56 (Vet_7.56) //
% v  v  -| v| v  -| -  -| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  v| -  v| v  -| v  -  % D correct


tac chrutvā so 'valambyāśāṃ khatam apy utthitas tataḥ /
yayau pradarśitāṃ tābhir ekām udyānavāpikām // SoKss_12,14.57 (Vet_7.57) //
% -| -  -| -| v  -  -  -| % A pathyā
% v  v| -| -  v  -| v  -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tasyāṃ nimagnaś cottasthau tāmraliptyāṃ sa tatkṣaṇāt /
caṇḍasiṃhanṛpodyānavāpīmadhyāt sasaṃbhramaḥ // SoKss_12,14.58 (Vet_7.58) //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v| -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tatra prāptam akasmāc ca vikṣyātmānam acintayat /
aho kim etat kvodyānam idaṃ divyaṃ kva tat puram // SoKss_12,14.59 (Vet_7.59) //
% -  -| -  v| v  -  -| v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -| v| -  -| -  -  v| % C ma-vipulā
% v  -| -  -| v| -| v  -  % D correct


tatrāmṛtāsārasamaṃ kva tat tasyāś ca darśanam /
kva cānantaram evedaṃ tadviśleṣamahāviṣam // SoKss_12,14.60 (Vet_7.60) //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% v| -| -  -| v| -  v  -  % B correct
% v| -  -  v  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


svapnaś ca nāyaṃ suspaṣṭo vinidro 'nubhavo hi me /
dhruvaṃ pātālakanyābhis tābhir mūḍho 'smi vañcitaḥ // SoKss_12,14.61 (Vet_7.61) //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% v  -  -| v  v  -| v| -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


iti dhyāyan vinā tāṃ sa kanyām unmādavān iva /
udyāne tatra babhrāma kāmārto vilalāpa ca // SoKss_12,14.62 (Vet_7.62) //
% v  -| -  -| v  -| -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


tadavasthaṃ ca taṃ dṛṣṭvā piśaṅgaiḥ puṣpareṇubhiḥ /
vātoddhūtaiḥ parītāṅgaṃ viprayogānalair iva // SoKss_12,14.63 (Vet_7.63) //
% v  v  -  -| v| -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


udyānapālā gatvaiva caṇḍasiṃhamahībhṛtam /
vyajijñapan sa codbhrāntaḥ svayam etya dadarśa tam // SoKss_12,14.64 (Vet_7.64) //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -| v| -  -  -| % C pathyā
% v  v| -  v| v  -  v| -  % D correct


sāntvayitvā ca papraccha kim idaṃ brūhi naḥ sakhe /
kva prasthitas tvaṃ kva prāptaḥ kvāstaḥ kva patitaḥ śaraḥ // SoKss_12,14.65 (Vet_7.65) //
% -  v  -  -| v| -  -  v| % A pathyā
% v| v  -| -  v| -| v  -  % B correct
% -| -  v  -| -| -| -  -| % C ma-vipulā
% -  -| v| v  v  -| v  -  % D correct


tac chrutvā sa svavṛttāntaṃ tasmai sarva śaśaṃsa tam /
sattvaśīlo nṛpataye so 'py athaivam acintayat // SoKss_12,14.66 (Vet_7.66) //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -||v  -  v| v  -  v  -  % D correct


hanta vīro 'pi matpuṇyaiḥ kāmenaiṣo viḍambitaḥ /
ānṛṇyaṃ gantum etasya labdho hy avasaro mayā // SoKss_12,14.67 (Vet_7.67) //
% -  v| -  -| v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -||v  v  v  -| v  -  % D correct


ity antaś cintayitvā sa vīro rājā jagāda tam /
tahri muñca mudhā śokam ahaṃ tvāṃ prāpayāmi tām // SoKss_12,14.68 (Vet_7.68) //
% -| -  -| -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v| -  v| v  -| -  v| % C pathyā
% v  -| -| -  v  -  v| -  % D correct


nītvā tenaiva mārgeṇa priyām asurakanyakām /
iti cāśvāsayāmāsa taṃ sa snānādinā nṛpaḥ // SoKss_12,14.69 (Vet_7.69) //
% -  -| -  -  v| -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% -| -| -  -  v  -| v  -  % D correct


anyedyur mantrivinyastarājyas tena samaṃ ca saḥ /
prāyāt pravahaṇārūḍhas taddarśitapatho 'mbudhim // SoKss_12,14.70 (Vet_7.70) //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -| v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


prāpya tanmadhyabhāgaṃ ca dṛṣṭvā taṃ prāgvad utthitam /
sapatākaṃ dhvajaṃ sattvaśīlas taṃ nṛpam abhyadhāt // SoKss_12,14.71 (Vet_7.71) //
% -  v| -  -  v  -  -| v| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -| -| v  v| -  v  -  % D correct


so 'yam abhyutthito divyaprabhāvo 'tra mahādhvajaḥ /
mayi magne 'tra maṅktavyaṃ devenaitam anu dhvajam // SoKss_12,14.72 (Vet_7.72) //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v| v  -  v  -  % B correct
% v  v| -  -| v| -  -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


ity uktvā nikaṭaṃ prāpya dhvajasyāsya nimajjataḥ /
mārge sa sattvaśīlo 'sau pūrvam ātmānam akṣipat // SoKss_12,14.73 (Vet_7.73) //
% -| -  -| v  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -| v| -  v  -  -| -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


tato rājāpi cikṣepa tatrātmānaṃ tathaiva saḥ /
anto magnau ca tau kṣipraṃ tad divyaṃ prāpatuḥ puram // SoKss_12,14.74 (Vet_7.74) //
% v  -| -  -  v| -  -  v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  -| v| -| -  -| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


tatra dṛṣṭvā sa sāścaryo rājā devīṃ praṇamya tām /
pārvatīṃ sattvaśīlena sahitaḥ samupāviśat // SoKss_12,14.75 (Vet_7.75) //
% -  v| -  -| v| -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tāvac ca niragāt tatra sā sakhījanasaṃgatā /
rūpinīva prabhā kanyā prabhāmaṇḍalakāt tataḥ // SoKss_12,14.76 (Vet_7.76) //
% -  -| v| v  v  -| -  v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


iyaṃ sā sumukhīty ukte sattvaśīlena tāṃ nṛpaḥ /
dṛṣṭvā yuktam abhiṣvaṅgaṃ tasya tasyām amanyata // SoKss_12,14.77 (Vet_7.77) //
% v  -| -| v  v  -| -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


sāpi taṃ vīkṣya rājānaṃ śubhaśārīralakṣaṇam /
puruṣātiśayo 'pūrvaḥ ko 'yaṃ syād ity acintayat // SoKss_12,14.78 (Vet_7.78) //
% -  v| -| -  v| -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -| -| -| -| v  -  v  -  % D correct


viveśa cāmbikādhāma pūjāyai sā nṛpo 'pi saḥ /
jagāmodyānam ādāya sattvaśīlam avajñayā // SoKss_12,14.79 (Vet_7.79) //
% v  -  v| -  v  -  -  v| % A pathyā
% -  -  -| -| v  -| v| -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


kṣaṇāc ca kṛtapūjā sā niragād daityakanyakā /
yācitvā satpatiprāptiṃ devyā garbhagṛhāntarāt // SoKss_12,14.80 (Vet_7.80) //
% v  -| v| v  v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


nirgatya sā jagādaikāṃ sakhīṃ sakhi gaveṣyatām /
yo 'sāv iha mayā dṛṣṭo mahātmā kva sa tiṣṭhati // SoKss_12,14.81 (Vet_7.81) //
% -  -  v| -| v  -  -  -| % A pathyā
% v  -| v  v| v  -  v  -  % B correct
% -| -| v  v| v  -| -  -| % C pathyā
% v  -  -| v| v| -  v  -  % D correct


ātithyaṃ gṛhyatām etya prasādaḥ kriyatāṃ tvayā /
iti caiṣo 'rthyatāṃ pūjyaḥ pumān ko 'py uttamo hy asau // SoKss_12,14.82 (Vet_7.82) //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% v  -| -||-  v  -||v  -  % D correct


evaṃ sakhī tayoktā sā vicityodyānavartine /
svasvāminīnideśaṃ taṃ prahvā tasmai nyavedayat // SoKss_12,14.83 (Vet_7.83) //
% -  -| v  -| v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tac chrutvā sa nṛpo vīraḥ sāvahelam uvāca tām /
eṣaivātithyam asmākam anyat kim upayujyate // SoKss_12,14.84 (Vet_7.84) //
% -| -  -| v| v  -| -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


etac chrutvā tayā gatvā sakhyā sā śrāvitā tadā /
mene mānyam udāraṃ taṃ sarvathā daityakanyakā // SoKss_12,14.85 (Vet_7.85) //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -| -  v| v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tataś cākṛṣyamāneva dhairyapāśena tena sā /
nṛpeṇa mānuṣāyogye 'py ātithye niḥspṛhātmanā // SoKss_12,14.86 (Vet_7.86) //
% v  -| -  -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% v  -  v| -  v  -  -  -||% C pathyā
% -  -  -| -  v  -  v  -  % D correct


patyarthaṃ pārvatīsevāparipākasamarpitam /
matvā tat svayam udyānaṃ viveśāsuraputrikā // SoKss_12,14.87 (Vet_7.87) //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -| -| v  v| -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


vicitraśakunālāpair vātāñcitalatābhujaiḥ /
vikīrṇakusumair ārān nandyamāneva pādapaiḥ // SoKss_12,14.88 (Vet_7.88) //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


upagamya ca sā tatra yathāvat praśrayānatā /
ātithyagrahaṇārthaṃ taṃ prārthayāmāsa pārthivam // SoKss_12,14.89 (Vet_7.89) //
% v  v  -  v| v| -| -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tataḥ sa sattvaśīlaṃ tam uddiśyovāca tāṃ nṛpaḥ /
anena kathitāṃ devīm ihāhaṃ draṣṭum āgataḥ // SoKss_12,14.90 (Vet_7.90) //
% v  -| v| -  v  -  -| v| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


gaurīṃ dhvajapathaprāpyaparamādbhutaketanām /
sā dṛṣṭā tadanu tvaṃ ca kānyātithyārthitātra naḥ // SoKss_12,14.91 (Vet_7.91) //
% -  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -| -  -| v  v  -| -| v| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


tac chrutvā sābravīt kanyā kautukāt tarhi vīkṣitum /
āgamyatāṃ dvitīyaṃ me puraṃ trijagadadbhutām // SoKss_12,14.92 (Vet_7.92) //
% -| -  -| -  v  -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


evam uktavatīṃ tāṃ ca sa vihasya nṛpo 'bravīt /
tad apy anenaivoktaṃ me yatra sā snānavāpikā // SoKss_12,14.93 (Vet_7.93) //
% -  v| -  v  v  -| -| v| % A pathyā
% v| v  -  v| v  -| v  -  % B correct
% v| -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v| -| -  v  -  v  -  % D correct


tataḥ sā kanyakāvādīd deva mā smaivam ādiśa /
na viḍambanaśīlāhaṃ kā vā pūjye viḍambanā // SoKss_12,14.94 (Vet_7.94) //
% v  -| -| -  v  -  -  -| % A pathyā
% -  v| -| -  v| -  v  -  % B correct
% v| v  -  v  v  -  -  -| % C pathyā
% -| -| -  -| v  -  v  -  % D correct


ahaṃ hi sattvotkarṣeṇa yuṣmākaṃ kiṃkarīkṛtā /
tanmama prārthanābhaṅgaṃ naivaivaṃ kartum arhatha // SoKss_12,14.95 (Vet_7.95) //
% v  -| v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


etac chrutvā tathety uktvā sattvaśīlasakhaḥ sa tat /
prabhāmaṇḍalakopāntaṃ yayau rājā tayā saha // SoKss_12,14.96 (Vet_7.96) //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


apāvṛtakavāṭe ca tasminn antas tathaiva saḥ /
praveśito dadarśāsyās tad divyam aparaṃ puram // SoKss_12,14.97 (Vet_7.97) //
% v  -  v  v  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -| -  v| v  v  -| v  -  % D correct


nitya saṃnaddhasarvartu sadāpuṣpaphaladrumam /
merupṛṣṭham ivāśeṣaṃ nirmitaṃ ratnakāñcanaiḥ // SoKss_12,14.98 (Vet_7.98) //
% -  v| -  -  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ratnāsane mahārhe taṃ rājānam upaveśya sā /
yathocitopanītārghyā daityarājasutābravīt // SoKss_12,14.99 (Vet_7.99) //
% -  -  v  -| v  -  -| -| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


kanyāham asurendrasya kālanemer mahātmanaḥ /
cakrāyudhena ca sa me svargatiṃ prāpitaḥ pitā // SoKss_12,14.100 (Vet_7.100) //
% -  -  v| v  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v| v| v| -| % C na-vipulā
% -  v  -| -  v  -| v  -  % D correct


viśvakarmakṛtaṃ cedaṃ paitṛkaṃ me puradvayam /
na jarātra na mṛtyuś ca bādhate sarvakāmade // SoKss_12,14.101 (Vet_7.101) //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v| v  -  v| v| -  -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


idānīṃ ca pitā tvaṃ me sapurāhaṃ vaśe tava /
ity arpitātmasarvasvāṃ tām uvāca sa bhūpatiḥ // SoKss_12,14.102 (Vet_7.102) //
% v  -  -| v| v  -| -| -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -| -  v  -  v  -  -  -| % C pathyā
% -| v  -  v| v| -  v  -  % D correct


yady evaṃ tat sute hy asmai mayā dattāsy anindite /
sattvaśīlāya vīrāya suhṛde bāndhavāya ca // SoKss_12,14.103 (Vet_7.103) //
% -| -  -| -| v  -||-  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% v  v  -| -  v  -  v| -  % D correct


evaṃ devīprasādena mūrteneva nṛpeṇa sā /
uktā guṇajñā vinatā tat tathety anvamanyata // SoKss_12,14.104 (Vet_7.104) //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -| v  -| -  v  -  v  -  % D correct


tataḥ kṛtārthaṃ taṃ tasyāḥ kṛtapāṇigrahaṃ nṛpaḥ /
dattāsurapuraiśvaryaṃ sattvaśīlam uvāca saḥ // SoKss_12,14.105 (Vet_7.105) //
% v  -| v  -  -| -| -  -| % A ma-vipulā
% v  v  -  -  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


buktayor āmalakayos tayor ekaṃ mayā tava /
saṃśodhitam asaṃśuddhād ṛṇī te 'haṃ dvitīyataḥ // SoKss_12,14.106 (Vet_7.106) //
% -  v  -| -  v  v  v  -| % A na-vipulā
% v  -| -  -| v  -| v  -  % B correct
% -  -  v  v| v  -  -  -| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


iti praṇatam uktvā taṃ daityaputrīṃ jagāda tām /
mārgo me darśyatāṃ yena svapurīṃ prāpnuyām iti // SoKss_12,14.107 (Vet_7.107) //
% v  -| v  v  v| -  -| -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tato 'parājitaṃ nāma khaḍgaṃ bhakṣyaṃ phalaṃ ca sā /
ekaṃ jarāmṛtyuharaṃ tasmai daityasutā dadau // SoKss_12,14.108 (Vet_7.108) //
% v  -| v  -  v  -| -  v| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  -| v  -  -  v  v  -| % C bha-vipulā
% -  -| -  v  v  -| v  -  % D correct


tābhyāṃ yuktas tayoktāyāṃ vāpyaṃ magnaḥ svadeśataḥ /
utthāya sarvasaṃsiddhakāmo 'bhūt sa kramān nṛpaḥ // SoKss_12,14.109 (Vet_7.109) //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| -| v  -| v  -  % D correct


sattvaśīlo 'pi daityastrīpurarājyaṃ śaśāsa saḥ /
tad brūhi ko 'bdhipatane dvayoḥ sattvādhiko 'nayoḥ // SoKss_12,14.110 (Vet_7.110) //
% -  v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % B correct
% -| -  v| -| v  v  v  -| % C na-vipulā
% v  -| -  -  v  -| v  -  % D correct


iti śrutvā tathā praśnaṃ vetālāc chapabhītitaḥ /
sa trivikramasenas taṃ bhūpatiḥ pratyabhāṣata // SoKss_12,14.111 (Vet_7.111) //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


etayoḥ sattvaśīlo 'tra sa me sattvādhiko mataḥ /
sa hy avijñātatattvārtho nirāsthaḥ patito 'mbudhau // SoKss_12,14.112 (Vet_7.112) //
% -  v  -| -  v  -  -| v| % A pathyā
% v| -| -  -  v  -| v  -  % B correct
% -||v  -  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


rājā tu tattvaṃ vijñāya viveśāmbhodhim āsthayā /
daityakanyāṃ ca nāvañchad asādhyā spṛhayeti saḥ // SoKss_12,14.113 (Vet_7.113) //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


iti tasyākarṇya vaco nirastamaunasya bhūpateḥ skandhāt /
sa jagāma pūrvavat taṃ vetālaḥ śiṃśapātaruṃ svapadam // SoKss_12,14.114 (Vet_7.114) //
% v  v| -  -  -  v| v  -| v  -  v  -  -  v| -  v  -| -  -  %
% v| v  -  v| -  v  -| -| -  -  -| -  v  -  v  -| v  v  -  % Gīti (30+30 morae)


rājāpi tathaiva sa taṃ punar apy ānetum anujagāma javāt /
prārabdhe hy asamāpte kārye śithilībhavanti kiṃ sudhiyaḥ // SoKss_12,14.115 (Vet_7.115) //
% -  -  v| v  -  v| v| -| v  v| -| -  -  v| v  v  v  -  v| v  -  %
% -  -  -||v  v  -  -| -  -| v  v  -  v  -  v| -| v  v  -  % Gīti (30+30 morae)



pañcadaśas taraṅgaḥ /

gatvā tāṃ śiṃśapāṃ bhūyo vetālaṃ prāpya bhūmipaḥ /
taṃ trivikramaseno 'tra skandhe kṛtvoccacāla saḥ // SoKss_12,15.1 (Vet_8.1) //
% -  -| -| -  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


prayāntaṃ sa punas taṃ ca vetālaḥ skandhato 'bravīt /
śramavismṛtaye rājan mattaḥ praśnam imaṃ śṛṇu // SoKss_12,15.2 (Vet_8.2) //
% v  -  -| v| v  -| -| v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


aṅgadeśe 'grahāro 'sti mahān vṛkṣaghaṭābhidhaḥ /
viṣṇusvāmīti tatrāsīd dvijo yajvā mahādhanaḥ // SoKss_12,15.3 (Vet_8.3) //
% -  v  -  -| v  -  -| v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tasya ca svānurūpāyāṃ patnyāṃ jātāḥ kramāt trayaḥ /
babhūvus taruṇāḥ putrā divyavaidagdhyaśālinaḥ // SoKss_12,15.4 (Vet_8.4) //
% -  v| -| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


te pitrā preṣitās tena kūrmahetoḥ kadācana /
prārabdhayajñena yayus te trayo bhrātaro 'mbudhim // SoKss_12,15.5 (Vet_8.5) //
% -| -  -| -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -  v| v  -| % C bha-vipulā
% -| v  -| -  v  -| v  -  % D correct


prāpya kūrmaṃ tato jyāyān kaniṣṭhau tāv abhāṣata /
gṛhṇātu yuvayor ekaḥ kūrmaṃ kratukṛte pituḥ // SoKss_12,15.6 (Vet_8.6) //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


aham etaṃ na śaknomi grahītuṃ visrapicchalam /
ity uktavantaṃ taṃ jyeṣṭhaṃ kaniṣṭhau tāv avocatām // SoKss_12,15.7 (Vet_8.7) //
% v  v| -  -| v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -| -  v  -  -| -| -  -| % C ma-vipulā
% v  -  -| -| v  -  v  -  % D correct


tavātra vicikitsā cen nāvayor api sā katham /
tac chrutvā so 'bravīj jyeṣṭho gṛhṇītaṃ gacchataṃ yuvām // SoKss_12,15.8 (Vet_8.8) //
% v  -  v| v  v  -  -| -| % A pathyā
% -  v  -| v  v| -| v  -  % B correct
% -| -  -| -| v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


pitur yajñakriyālopo bhaved yuṣmatkṛto 'nyathā /
tato narakapātaḥ syād yuvayos tasya ca dhruvam // SoKss_12,15.9 (Vet_8.9) //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -| v  v  v  -  -| -| % C pathyā
% v  v  -| -  v| -| v  -  % D correct


ity uktāv anujau tena tau vihasya tam ūcatuḥ /
dharmaṃ vetsy āvayor eva samānam api nātmanaḥ // SoKss_12,15.10 (Vet_8.10) //
% -| -  -| v  v  -| -  v| % A pathyā
% -| v  -  v| v| -  v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tato jyeṣṭho 'bravīt kiṃ me jānītho naiva caṅgatām /
ahaṃ bhojanacaṅgo 'smi nārhaḥ spraṣṭuṃ jugupsitam // SoKss_12,15.11 (Vet_8.11) //
% v  -| -  -| v  -| -| -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


etat tasya vacaḥ śrutvā bhrātaraṃ madhyamo 'bravīt /
ahaṃ tarhy adhikaś caṅgo nārīcaṅgo vicakṣaṇaḥ // SoKss_12,15.12 (Vet_8.12) //
% -  -| -  v| v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


madhyamenaivam ukte tu jyāyān puna uvāca saḥ /
kūrmaṃ gṛhṇātu tarhy eṣa kanīyān āvayor iti // SoKss_12,15.13 (Vet_8.13) //
% -  v  -  -  v| -  -| -| % A pathyā
% -  -| v  v| v  -  v| -  % B correct
% -  -| -  -  v| -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tataḥ sa bhrukuṭiṃ kṛtvā kanīyān apy uvāca tau /
he mūrkhau tūlikācaṅgaś caṅgo 'haṃ hi viśeṣataḥ // SoKss_12,15.14 (Vet_8.14) //
% v  -| -| v  v  -| -  -| % A pathyā
% v  -  -| -| v  -  v| -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% -  -| -| v| v  -  v  -  % D correct


evaṃ te kalahāsaktās trayo 'pi bhrātaro mithaḥ /
nirṇayāyābhimānaikagrastāḥ kūrmaṃ vihāya tam // SoKss_12,15.15 (Vet_8.15) //
% -  -| -| v  v  -  -  -| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


rājñaḥ prasenajinnāmnas tatpradeśabhuvo 'ntikam /
nagaraṃ sahasā jagmur viṭaṅkapuranāmakam // SoKss_12,15.16 (Vet_8.16) //
% -  -| v  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tatra pratīhāramukhenāvedyāntaḥ praviśya ca /
nṛpaṃ vijñāpayāmāsuḥ svavṛttāntaṃ tathaiva te // SoKss_12,15.17 (Vet_8.17) //
% -  -| v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tiṣṭhatehaiva yāvad vaḥ parīkṣiṣye kramād aham /
ity uktas tena rājñā ca tasthus tatra tatheti te // SoKss_12,15.18 (Vet_8.18) //
% -  v  -  -  v| -  -| -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -| -  -| -  v| -  -| v| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


svāhārakāle cānāyya tebhyaḥ so 'grāsanaṃ nṛpaḥ /
rājārhaṃ dāpayāmāsa ṣaḍrasaṃ svādubhojanam // SoKss_12,15.19 (Vet_8.19) //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -| -  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


bhuñjāneṣu ca sarveṣu tadaiko bubhuje na saḥ /
vipro bhojanacaṅgo 'tra jugupsākūṇitānanaḥ // SoKss_12,15.20 (Vet_8.20) //
% -  -  -  v| v| -  -  v| % A pathyā
% v  -  -| v  v  -| v| -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


kathaṃ na bhojanaṃ bhuṅkte brahman svādu sugandhy api /
iti rajñā svayaṃ pṛṣṭaḥ śanair vipro jagāda saḥ // SoKss_12,15.21 (Vet_8.21) //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


śavadhūmadurāmodaḥ śālibhakte 'tra vidyate /
tena nāham idaṃ bhoktum utsahe svādv api prabho // SoKss_12,15.22 (Vet_8.22) //
% v  v  -  v  v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v| -  v| v  -| -  v| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


ity ukte tena sarve 'pi tatrāghrāya nṛpājñayā /
ūcuḥ kalamaśālyannam adoṣaṃ tat sugandhi ca // SoKss_12,15.23 (Vet_8.23) //
% -| -  -| -  v| -  -| v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  -  -| -| v  -  v| -  % D correct


sa tu bhojanacaṅgas tan nāśnāt pihitanāsikaḥ /
tataḥ sa rājā saṃcintya yāvad anviṣyati kramāt // SoKss_12,15.24 (Vet_8.24) //
% v| v| -  v  v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| v| -  -| -  -  v| % C ma-vipulā
% -  v| -  -  v  -| v  -  % D correct


tāvan niyogijanatas tad annaṃ bubudhe tathā /
grāmaśmaśānanikaṭakṣetrasaṃbhavaśālijam // SoKss_12,15.25 (Vet_8.25) //
% -  -| v  -  v  v  v  -| % A na-vipulā
% v| -  -| v  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tato 'tivismitas tuṣṭaḥ sa rājā tam abhāṣata /
satyaṃ bhojanacaṅgas tvaṃ tadanyadbhujyatām iti // SoKss_12,15.26 (Vet_8.26) //
% v  -| v  -  v  -| -  -| % A pathyā
% v| -  -| v| v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


kṛtāhāraś ca sa nṛpo viprān vāsagṛheṣu tān /
visṛjyānāyayāmāsa svam ekāṃ gaṇikottamām // SoKss_12,15.27 (Vet_8.27) //
% v  -  -  -| v| v| v  -| % A na-vipulā
% -  -| -  v  v  -  v| -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


tāṃ ca tasmai dvitīyasmai prāhiṇot kṛtamaṇḍanām /
viprāya nāricaṅgāya sāyaṃ sarvāṅgasundarīm // SoKss_12,15.28 (Vet_8.28) //
% -| v| -  -| v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sā ca vāsagṛhaṃ tasya rājabhṛtyānvitā yayau /
rākāniśeva purṇendumukhī kaṃdarpadīpinī // SoKss_12,15.29 (Vet_8.29) //
% -| v| -  v  v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


praviṣṭāyāṃ ca tasyāṃ sa prabhābhāsitaveśmani /
utpannamūrcchaḥ saṃruddhanāsāgro vāmapāṇinā // SoKss_12,15.30 (Vet_8.30) //
% v  -  -  -| v| -  -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


nārīcaṅgo 'bravīd rājabhṛtyān niṣkāsyatām iti /
na cen mṛto 'haṃ niryāti gandho 'syāś chāgalo yataḥ // SoKss_12,15.31 (Vet_8.31) //
% -  -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v| -| v  -| -| -  -  v| % C ma-vipulā
% -  -| -| -  v  -| v  -  % D correct


ity uktās tena ninyus te vignāṃ tāṃ rājapūruṣāḥ /
rājño 'ntikaṃ vāravadhūṃ vṛttāntaṃ jagaduś ca tam // SoKss_12,15.32 (Vet_8.32) //
% -| -  -| -  v| -  -| -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| v  -| -  v  v  -| % C bha-vipulā
% -  -  -| v  v  -| v| -  % D correct


rājāpy ānāyya tatkālaṃ nārīcaṅgam uvāca tam /
yeyaṃ śrīkhaṇḍakarpūrakālāgurumadottamaiḥ // SoKss_12,15.33 (Vet_8.33) //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


kṛtaprasādhanā dikṣu prasaraccārusaurabhā /
tasyā vāravilāsinyā gandhaḥ syāc chāgalaḥ kutaḥ // SoKss_12,15.34 (Vet_8.34) //
% v  -  v  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


ity ukto 'pi sa rājñā tan nārīcaṅgas tadā na yat /
pratipede tadā rājā vicārapatito 'bhavat // SoKss_12,15.35 (Vet_8.35) //
% -| -  -| v| v| -  -| -| % A pathyā
% -  -  -  -| v  -| v| -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


pṛcchaṃś ca yuktyā bubudhe tām ajakṣīravardhitām /
tanmukhād eva bālatve mātṛdhātrīviyogataḥ // SoKss_12,15.36 (Vet_8.36) //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% -| v  -  -  v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tato 'tivismitas tasya nārīcaṅgasya caṅgatām /
praśaṃsan nṛpatis tasmai tṛtīyāya dvijanmane // SoKss_12,15.37 (Vet_8.37) //
% v  -| v  -  v  -| -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tadrasāt tūlikācaṅgāyāśu śayyām adāpayat /
paryaṅkopari vinyastasaptasaṃkhyākatūlikām // SoKss_12,15.38 (Vet_8.38) //
% -  v  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% -  -  -  v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tasyāṃ ca tūlikācaṅgo mahārhe vāsavesmani /
suṣvāpa dhautasuślakṣṇapaṭapracchadavāsasi // SoKss_12,15.39 (Vet_8.39) //
% -  -| v| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


yāmārdha eva ca gate sa rātrau śayanāt tataḥ /
uttasthau pāṇyavaṣṭabdhapārśvaḥ krandan vyathārditaḥ // SoKss_12,15.40 (Vet_8.40) //
% -  -  v| -  v| v| v  -| % A na-vipulā
% v| -  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


dadṛśe tasya pārśve ca tatratyai rājapūruṣaiḥ /
gāḍhalagnasya bālasya mudreva kuṭilāruṇā // SoKss_12,15.41 (Vet_8.41) //
% v  v  -| -  v| -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


gatvā ca tais tadākhyātaṃ rājñe rājāpy uvāca tān /
tūlikānāṃ tale kiṃcin mā syāt tad vīkṣyatām iti // SoKss_12,15.42 (Vet_8.42) //
% -  -| v| -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -| -| -| -  v  -| v  -  % D correct


gatvekṣante ca te yāvad ekaikaṃ tūlikātalam /
tāvat sarvatalād āpur vālaṃ paryaṅkapṛṣṭataḥ // SoKss_12,15.43 (Vet_8.43) //
% -  -  -  -| v| -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


nītvā cādarśayan rājñe so 'py ānītasya vīkṣya tat /
tadrūpaṃ tūlikācaṅgasyāṅgaṃ rājā visismiye // SoKss_12,15.44 (Vet_8.44) //
% -  -| -  -  v  -| -  -| % A pathyā
% -||-  -  -  v| -  v| -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


saptabhyas tūlikābhyo 'sya vālo lagnas tanau khatam /
iti citrīyamāṇas tāṃ rājā rātriṃ nināya saḥ // SoKss_12,15.45 (Vet_8.45) //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  v| -  -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


prātaś cādbhutavaidagdhyasaukumāryā amī iti /
tebhyas tribhyo 'pi caṅgebhyo hemalakṣatrayaṃ dadau // SoKss_12,15.46 (Vet_8.46) //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tatas te sukhitās tatra tasthur vismṛtakacchapāḥ /
pitur vighnitayajñārthaphalopārjitapātakāḥ // SoKss_12,15.47 (Vet_8.47) //
% v  -| -| v  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


ity ākhyāya kathādbhutam aṃsaniṣaṇṇaḥ punaḥ sa vetālaḥ /
papraccha taṃ trivikramasenaṃ pṛthvīpatiṃ praśnam // SoKss_12,15.48 (Vet_8.48) //
% -| -  -  v| v  -  v  v| -  v  v  -  -| v  -| v| -  -  -  %
% -  -  v| -| v  -  v  v  -  -| -  -  v  -| -  -  % Āryā (30+27 morae): vipulā


rājan vicintya śāpaṃ pūrvoktaṃ brūhi me tvam eteṣām /
bhojananārīśayyācaṅgānāṃ ko 'dhikaś caṅgaḥ // SoKss_12,15.49 (Vet_8.49) //
% -  -| v  -  v| -  -| -  -  -| -  v| -| v| -  -  -  %
% -  v  v  -  -  -  -  -  -  -| -| v  -| -  -  % Āryā (30+27 morae): vipulā


tac chrutvaiva sa dhīmān vetālaṃ pratyuvāca taṃ nṛpatiḥ /
aham eṣāṃ niḥkaitavam adhikaṃ jānāmi tūlikācaṅgam // SoKss_12,15.50 (Vet_8.50) //
% -| -  -  v| v| -  -| -  -  -| -  v  -  v| -| v  v  -  %
% v  v| -  -| -  -  v  v| v  v  -| -  -  v| -  v  -  -  -  % Gīti (30+30 morae)


yasyāṅge pratyakṣaṃ vālapratibimbam udgataṃ dṛṣṭam /
itarābhyāṃ hi bhavet tat pūrvaṃ jātv anyato 'vagatam // SoKss_12,15.51 (Vet_8.51) //
% -  -  -| -  -  -| -  -  v  v  -  v| -  v  -| -  -  %
% v  v  -  -| v| v  -| -| -  -| -| -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


iti tasyoktavato 'ṃsād vetālo bhūpater yayau prāgvat /
so 'pi tathaiva ca rājā tam anvayāsīd anirviṇṇaḥ // SoKss_12,15.52 (Vet_8.52) //
% v  v| -  -  v  v  -| -| -  -  -| -  v  -| v  -| -  -  %
% -| v| v  -  v| v| -  -| v| -  v  -  -| v  -  -  -  % Āryā (30+27 morae): pathyā



ṣoḍaśas taraṅgaḥ /

tato gatvā punas tasmāc chiṃśapāpādapān nṛpaḥ /
sa trivikramasenas taṃ skandhe vetālam agrahīt // SoKss_12,16.1 (Vet_9.1) //
% v  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


prasthitaś ca tatas tena vetālenābhyadhāyi saḥ /
rājan kva rājyaṃ kvaitasmiñ śmaśāne bhramaṇaṃ niśi // SoKss_12,16.2 (Vet_9.2) //
% -  v  -| v| v  -| -  v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% v  -  -| v  v  -| v  -  % D correct


kim etan nekṣase bhūtasaṃkulaṃ rātribhīṣaṇam /
citādhūmair iva dhvāntair niruddhaṃ pitṛkānanam // SoKss_12,16.3 (Vet_9.3) //
% v| -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


kaṣṭaṃ kīdṛg graho 'yaṃ te bhikṣos tasyānurodhataḥ /
tad idaṃ śṛṇu tāvan me praśnaṃ mārgavinodanam // SoKss_12,16.4 (Vet_9.4) //
% -  -| -  -| v  -| -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| v  -| v  v| -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


avantiṣv asti nagarī yugādau devanirmitā /
śaivī tanur ivoddāmabhogibhūtivibhūṣitā // SoKss_12,16.5 (Vet_9.5) //
% v  -  -| -  v| v  v  -| % A na-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


padmāvatī bhogavatī yā hiraṇyavatīti ca /
kṛtādiṣu triṣu khyātā kalāv ujjayinīti ca // SoKss_12,16.6 (Vet_9.6) //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -| v  -  v  v  -  v| -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


tasyāṃ ca vīradevākhyo rājābhūd bhūbhṛtāṃ varaḥ /
tasya padmaratir nāma mahādevī babhūva ca // SoKss_12,16.7 (Vet_9.7) //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


so 'tha rājā tayā sākaṃ gatvā mandākinītaṭe /
haram ārādhayāmāsa tapasā putrakāmyayā // SoKss_12,16.8 (Vet_9.8) //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


ciraṃ tapaḥsthitaś cātra parituṣṭeśvaroditām /
kṛtasnānārcanavidhiḥ śuśrāvemāṃ giraṃ divaḥ // SoKss_12,16.9 (Vet_9.9) //
% v  -| v  -  v  -| -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  -  -  -| v  -| v  -  % D correct


rājann utpatsyate putraḥ śūras tava kulodbhavaḥ /
kanyā cānanyasāmānyalāvaṇyanyakkṛtāpsarāḥ // SoKss_12,16.10 (Vet_9.10) //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


śrutvaitāṃ nābhasīṃ vāṇīṃ siddhābhīṣṭaḥ sa bhūpatiḥ /
vīradevaḥ svanagarīm āyayau mahiṣīsakhaḥ // SoKss_12,16.11 (Vet_9.11) //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  v  -| v  v  -  v  -  % D correct


tatrāsya śūradevākhye jāte prathamam ātmaje /
tasyāṃ padmaratau devyāṃ kramād ajani kanyakā // SoKss_12,16.12 (Vet_9.12) //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


anaṅgasyāpi rūpeṇa ratim utpādayed iyam /
ity anaṅgaratir nāmnā pitrā tena vyadhāyi sā // SoKss_12,16.13 (Vet_9.13) //
% v  -  -  -  v| -  -  v| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


vṛddhiṃ gatāyās tasyāś ca sa pitā sadṛśaṃ varam /
prepsur ānāyayat pṛthvyāṃ paṭeṣu likhithān nṛpān // SoKss_12,16.14 (Vet_9.14) //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% v| v  -| v  v  -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


teṣv eko 'pi na yat tasya tattulyaḥ pratyabhāsata /
tena rājā sa vātsalyāt tāṃ sutāṃ pratyabhāṣata // SoKss_12,16.15 (Vet_9.15) //
% -| -  -| v| v| -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v| -  -| v| -  -  -| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


ahaṃ tāvan na paśyāmi sadṛśaṃ putri te varam /
tat kuruṣva nṛpān sarvān melayitvā svayaṃvaram // SoKss_12,16.16 (Vet_9.16) //
% v  -| -  -| v| -  -  v| % A pathyā
% v  v  -| -  v| -| v  -  % B correct
% -| v  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


etat pitṛvacaḥ śrutvā rājaputrī jagāda sā /
tāta svayaṃvaraṃ kartuṃ hrepaṇān nāham utsahe // SoKss_12,16.17 (Vet_9.17) //
% -  -| v  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


kiṃ tv ekaṃ vetti yo 'pūrvaṃ vijñānaṃ svākṛtir yuvā /
tasmai tvayāhaṃ dātavyā nārtho 'nyenādhikena me // SoKss_12,16.18 (Vet_9.18) //
% -||-  -| -  v| -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -  v| -  % D correct


ity anaṅgarates tasyāḥ śrutvā svaduhitur vacaḥ /
tādṛśaṃ tadvaraṃ yāvad anviṣyati sa bhūpatiḥ // SoKss_12,16.19 (Vet_9.19) //
% -| v  -  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% -  -  v  v| v| -  v  -  % D correct


tāvat tallokato buddhvā catvāras tam upāyayuḥ /
vīrā vijñānino bhavyāḥ puruṣā dakṣiṇāpathāt // SoKss_12,16.20 (Vet_9.20) //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


te rājñā pūjitās tasmai svaṃ svaṃ vijñānam ekaśaḥ /
śaśaṃsuḥ saṃnidhau tasyā rājaputryās tadarthinaḥ // SoKss_12,16.21 (Vet_9.21) //
% -| -  -| -  v  -| -  -| % A pathyā
% -| -| -  -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


eko jagāda śūdro 'ham ākhyayā pañcapaṭṭikaḥ /
pañcāgryavastrayugmāni karomy eko 'ham anvaham // SoKss_12,16.22 (Vet_9.22) //
% -  -| v  -  v| -  -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


tebhya ekaṃ prayacchāmi devāyaikaṃ dvijanmane /
ekaṃ ca parigṛhṇāmi vāsasor ātmanaḥ kṛte // SoKss_12,16.23 (Vet_9.23) //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v| v  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


ekaṃ dadāmi bhāryāyai yadi sā bhavatīha me /
ekaṃ vikrīya cāhārapānādi vidadhāmy aham // SoKss_12,16.24 (Vet_9.24) //
% -  -| v  -  v| -  -  -| % A pathyā
% v  v| -| v  v  -  v| -  % B correct
% -  -| -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % D correct


evaṃ vijñānine 'naṅgaratir me dīyatām iti /
ity ekenodite tena dvitīyaḥ puruṣo 'bravīt // SoKss_12,16.25 (Vet_9.25) //
% -  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -| -  v  -| v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


bhāṣājño nāma vaiśyo 'haṃ sarveṣāṃ mṛgapakṣiṇām /
rutaṃ vedmi tad eṣā me rājaputrī pradīyatām // SoKss_12,16.26 (Vet_9.26) //
% -  -  -| -  v| -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -| -  v| v| -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


evam ukte dvitīyena tṛtīyaḥ proktavāṃs tataḥ /
ahaṃ khaḍgadharo nāma doḥśālī kṣatriyo nṛpa // SoKss_12,16.27 (Vet_9.27) //
% -  v| -  -| v  -  -  v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


na khaḍgavidyāvijñāne pratimallo 'sti me kṣitau /
tad eṣā tanayā rājaṃs tvayā mahyaṃ vitīryatām // SoKss_12,16.28 (Vet_9.28) //
% v| -  v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  -| v| -| v  -  % B correct
% v| -  -| v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


ity ukte tu tṛtīyena caturtha idam abhyadhāt /
vipro 'haṃ jīvadattākhyo vijñānaṃ ca mamedṛśam // SoKss_12,16.29 (Vet_9.29) //
% -| -  -| v| v  -  -  v| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


jantūṃ mṛtān apy ānīya darśayāmy āśu jīvataḥ /
tadvīracaryāsiddhaṃ māṃ patim eṣā prapadyatām // SoKss_12,16.30 (Vet_9.30) //
% -  -| v  -| -| -  -  v| % A ma-vipulā
% -  v  -| -  v| -  v  -  % B correct
% -  -  v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v| -  -| v  -  v  -  % D correct


evaṃ vaktṝn sa tān paśyan divyaveṣākṛtīn nṛpaḥ /
vīradevaḥ sutāyukto dolārūḍha ivābhavat // SoKss_12,16.31 (Vet_9.31) //
% -  -| -  -| v| -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


ity ākhyāya kathām etāṃ vetālaḥ pṛṣṭavān nṛpam /
sa trivikramasenaṃ taṃ dattapūrvoktaśāpabhīḥ // SoKss_12,16.32 (Vet_9.32) //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tad bhavān vaktu tāvan me kasmai deyā viśāmpate /
teṣāṃ caturṇāṃ madhyāt sā kanyānaṅgaratir bhavet // SoKss_12,16.33 (Vet_9.33) //
% -| v  -| -  v| -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -  -  -  v  v  -| v  -  % D correct


etac chrutvā sa rājā taṃ vetālaṃ pratyabhāṣata /
maunaṃ tyājayati prāyaḥ kālakṣepāya māṃ bhavān // SoKss_12,16.34 (Vet_9.34) //
% -  -| -  -| v| -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v| -| v  -  % D correct


anyathā gahanaḥ ko 'yaṃ praśno yogeśvarocyatām /
śūdrāya hi kuvindāya kṣatriyā dīyate katham // SoKss_12,16.35 (Vet_9.35) //
% -  v  -| v  v  -| -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| v| v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


vaiśyāyāpi kathaṃ deyā kṣatriyā yac ca tad gatam /
mṛgādibhāṣāvijñānaṃ kārye tat kvopayujyate // SoKss_12,16.36 (Vet_9.36) //
% -  -  -  v| v  -| -  -| % A pathyā
% -  v  -| -| v| -| v  -  % B correct
% v  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -| -  v  -  v  -  % D correct


yo 'pi vipras tṛtīyo 'tra tenāpi patitena kim /
svakarmapracyutenendrajālinā vīramāninā // SoKss_12,16.37 (Vet_9.37) //
% -| v| -  -| v  -  -| v| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tasmāt tasmai kṣatriyāya caturthāya samāya sā /
deyā khaḍgadharāyaiva svavidyāvīryaśāline // SoKss_12,16.38 (Vet_9.38) //
% -  -| -  -| -  v  -  v| % A ra-vipulā
% v  -  -  v| v  -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


etat tasya vaco niśamya nṛpater aṃsasthalāt pūrvavat
vetālaḥ sa jagāma yogabalataḥ svasthānam evāśu tat /
bhūpālo 'pi sa taṃ tathaiva punar apy ānetum anvag yayau
utsāhaikaghane hi vīrahṛdaye nāpnoti khedo 'ntaram // SoKss_12,16.39 (Vet_9.39) //
% -  -| -  v| v  -| v  -  v| v  v  -| -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v| v  -  v| -  v  v  v  -| -  -  v| -  -  v| -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v| v| -| v  -  v| v  v| -| -  -  v| -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -| v| -  v  v  v  -| -  -  v| -  -| v  -  % Śārdūlavikrīḍita (12+7)



saptadaśas taraṅgaḥ /

sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ /
rājā jagrāha vetālaṃ punar aṃse cacāla ca // SoKss_12,17.1 (Vet_10.1) //
% -| v  -  v  v  -  -| v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% v  v| -  -| v  -  v| -  % D correct


prayāntaṃ ca tam āha sma vetālaḥ so 'ṃsapṛṣṭhagaḥ /
śrānto 'si rājaṃs tad imāṃ śṛṇu śramaharāṃ kathām // SoKss_12,17.2 (Vet_10.2) //
% v  -  -| v| v| -  -| v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -| v| -  -| v| v  -| % C bha-vipulā
% v  -| v  v  v  -| v  -  % D correct


abhūt sakalabhūpālamastakanyastaśāsanaḥ /
vīrabāhur iti khyāto nāmnā pārthivasattamaḥ // SoKss_12,17.3 (Vet_10.3) //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tasyānaṅgapuraṃ nāma babhūva nagarottamam /
tatrāsīd arthadattākhyaḥ sārthavāho mahādhanaḥ // SoKss_12,17.4 (Vet_10.4) //
% -  -  -  v  v  -| -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tasyāsīd dhanadattākhyajyeṣṭhaputrakanīyasī /
sutā madanaseneti kanyāratnaṃ vaṇikpateḥ // SoKss_12,17.5 (Vet_10.5) //
% -  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tām ekadā nijodyāne krīḍantīṃ sasakhījanām /
dadarśa dharmadattākhyo bhrātṛmitraṃ vaṇiksutaḥ // SoKss_12,17.6 (Vet_10.6) //
% -| -  v  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sa tām ālokya lāvaṇyarasanirbharanirjharām /
ālakṣya kucakumbhāgrāṃ valitrayataraṅgitām // SoKss_12,17.7 (Vet_10.7) //
% v| -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


yauvanadviradasyeva krīḍāmajjanavāpikām /
sadyo 'bhūt smarabāṇaughasaṃtāpahṛtacetanaḥ // SoKss_12,17.8 (Vet_10.8) //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


aho dhārādhirūḍhena rūpeṇa dyotitāmunā /
iyaṃ me mānasaṃ bhettuṃ bhallī māreṇa nirmitā // SoKss_12,17.9 (Vet_10.9) //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ity ādi yāvad dhyāyan sa nirvarṇayati tāṃ ciram /
tāvat tasyāticakrāma cakrāhvasyeva vāsaraḥ // SoKss_12,17.10 (Vet_10.10) //
% -| -  v| -  -| -  -| v| % A ma-vipulā
% -  -  v  v  v| -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tato madanasenā sā viveśa svagṛhāntaram /
cittaṃ ca dharmadattasya tadanālokanavyathā // SoKss_12,17.11 (Vet_10.11) //
% v  -| v  v  v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v| -  v  -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tadadarśanaduḥkhāgnisaṃtāpeneva ca jvalan /
lohito nipapātāśu bhāsvān apy aparāmbudhau // SoKss_12,17.12 (Vet_10.12) //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -| v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tāṃ vijñāyaiva sumukhīṃ naktam abhyantare gatām /
udiyāya śanaiś candras tanmukhābjavinirjitaḥ // SoKss_12,17.13 (Vet_10.13) //
% -| -  -  -  v| v  v  -| % A na-vipulā
% -  v| -  -  v  -| v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tāvad gatvā gṛhaṃ tāṃ sa dharmadatto 'nucintayan /
tasthau nipatya śayane candrapādāhato luṭhan // SoKss_12,17.14 (Vet_10.14) //
% -  -| -  -| v  -| -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


yatnena pṛcchyamāno 'pi sakhibhir bandhubhis tathā /
na kiṃcit kathayām āsa smaragrahavimohitaḥ // SoKss_12,17.15 (Vet_10.15) //
% -  -  v| -  v  -  -| v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v| -  -| v  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


niśi kṛcchrāc ca saṃprāptanidraḥ svapne tathaiva tām /
paśyann anunayan kāntāṃ kiṃ kiṃ cakre na sotsukaḥ // SoKss_12,17.16 (Vet_10.16) //
% v  v| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -| -| -  -| v| -  v  -  % D correct


prātaḥ prabuddho gatvā ca dadarśaikākinīṃ rahaḥ /
sakhīṃ pratīkṣamānāṃ tāṃ tatrodyānasthitāṃ punaḥ // SoKss_12,17.17 (Vet_10.17) //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% v  -  -  -  v  -| v  -  % B correct
% v  -| v  -  v  -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


upetya ca pariṣvaṅgalālasaḥ premapeśalaiḥ /
tām upacchandayāmāsa vacobhiś caraṇānataḥ // SoKss_12,17.18 (Vet_10.18) //
% v  -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -| v  -  -  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


kanyāhaṃ paradārāś ca na tavāsmīha saṃpratam /
pitrā samudradattāya dattāhaṃ vaṇije yataḥ // SoKss_12,17.19 (Vet_10.19) //
% -  -  -| v  v  -  -| v| % A pathyā
% v| v  -  -  v| -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


dinaiḥ katipayair eva vivāho bhavitā ca me /
tad gaccha tūṣṇīṃ mā kaścit paśyed doṣo bhavet tataḥ // SoKss_12,17.20 (Vet_10.20) //
% v  -| v  v  v  -| -  v| % A pathyā
% v  -  -| v  v  -| v| -  % B correct
% -| -  v| -  -| -| -  -| % C ma-vipulā
% -  -| -  -| v  -| v  -  % D correct


ity uktaḥ sa tayāty arthaṃ dharmadatto jagāda tām /
yad astu me na jīveyaṃ vinā hi bhavatīm aham // SoKss_12,17.21 (Vet_10.21) //
% -| -  -| v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v| -  v| -| v| -  -  -| % C pathyā
% v  -| v| v  v  -| v  -  % D correct


tac chrutvā sā vaṇikkanyā balātkārabhayākulā /
tam uvāca vivāho me tāvat saṃpadyatām iha // SoKss_12,17.22 (Vet_10.22) //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v| v  -  v| v  -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


kanyādānaphalaṃ tātaḥ prāpnotu cirakāṅkṣitam /
tato 'haṃ tvām upaiṣyāmi niścitaṃ praṇayārjitā // SoKss_12,17.23 (Vet_10.23) //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -| -| -| v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


śrutvaitat so 'bravīn neṣṭā hy anyapūrvā mama priyā /
parabhukte hi kamale kim aler jāyate ratiḥ // SoKss_12,17.24 (Vet_10.24) //
% -  -  -| -| v  -| -  -||% A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v  -  -| v| v  v  -| % C na-vipulā
% v| v  -| -  v  -| v  -  % D correct


ity uktā tena sāvādīt kṛtodvāhaiva tarhy aham /
pūrvaṃ tvām upayāsyāmi tato 'bhyeṣyāmi taṃ patim // SoKss_12,17.25 (Vet_10.25) //
% -| -  -| -  v| -  -  -| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% -  -| -| v  v  -  -  v| % C pathyā
% v  -| -  -  v| -| v  -  % D correct


evam uktavatīṃ tasmin nojjhati pratyayaṃ vinā /
vaṇikputre saśapathaṃ satyavācaṃ babandha sā // SoKss_12,17.26 (Vet_10.26) //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  -  -| v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v| -  % D correct


tatas tenojjhatā vignā sā viveśa svamandiram /
prāpte ca lagnadivase nirvṛttodvāhamaṅgalā // SoKss_12,17.27 (Vet_10.27) //
% v  -| -  -  v  -| -  -| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% -  -| v| -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


gatvā patigṛhaṃ nītvā sotsavena ca taddinam /
sā patyā samam adhyāsta śayanīyagṛhaṃ niśi // SoKss_12,17.28 (Vet_10.28) //
% -  -| v  v  v  -| -  -| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% -| -  -| v  v| -  -  v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


tatra śayyāniṣaṇṇāpi na tasya pratyapadyata /
patyuḥ samudradattasya pariṣvaṅgam asaṃmukhī // SoKss_12,17.29 (Vet_10.29) //
% -  v| -  -  v  -  -  v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tenānunīyamānāpi yad udaśrur babhūva sā /
tat sa nābhimato 'smy asyā nūnam ity akarod dhṛdi // SoKss_12,17.30 (Vet_10.30) //
% -  -  v  -  v  -  -  v| % A pathyā
% v| v  -  -| v  -  v| -  % B correct
% -| v| -  v  v  -||-  -| % C pathyā
% -  v| -| v  v  -| v  -  % D correct


jagāda cānabhimato yady ahaṃ tava sundari /
tan me nārthas tvayā gaccha yaḥ priyas tava taṃ prati // SoKss_12,17.31 (Vet_10.31) //
% v  -  v| -  v  v  v  -| % A na-vipulā
% -| v  -| v  v| -  v  -  % B correct
% -| -| -  -| v  -| -  v| % C pathyā
% -| v  -| v  v| -| v  -  % D correct


tac chrutvā sā natamukhī śanair evam uvāca tam /
tvaṃ me prāṇādhikaḥ preyān vijñaptiṃ kiṃ tu me śṛṇu // SoKss_12,17.32 (Vet_10.32) //
% -| -  -| -| v  v  v  -| % A na-vipulā
% v  -| -  v| v  -  v| -  % B correct
% -| -| -  -  v  -| -  -| % C pathyā
% -  -  -| -| v| -| v  -  % D correct


anutiṣṭha saharṣaṃ ca prayaccha ca mamābhayam /
kuruṣva śapathaṃ yāvad āryaputra vadāmi te // SoKss_12,17.33 (Vet_10.33) //
% v  v  -  v| v  -  -| -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% v  -  v| v  v  -| -  v| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


evam uktavatī kṛcchrāt tathā tena kṛte punaḥ /
salajjaṃ saviṣādaṃ ca sabhayaṃ ca jagāda sā // SoKss_12,17.34 (Vet_10.34) //
% -  v| -  v  v  -| -  -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% v  -  -| v  v  -  -| v| % C pathyā
% v  v  -| v| v  -  v| -  % D correct


ekākinīṃ gṛhodyāne dṛṣṭvā mām ekadā yuvā /
aruṇad dharmadattākhyaḥ sakhā bhrātuḥ smarāturaḥ // SoKss_12,17.35 (Vet_10.35) //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


rakṣantyā saparīvādaṃ kanyādānaphalaṃ pituḥ /
mayā haṭhapravṛttasya tasya vāksaṃyamaḥ kṛtaḥ // SoKss_12,17.36 (Vet_10.36) //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


pūrvaṃ kṛtavivāhā tvām upaiṣyāmi tataḥ priyam /
tan me satyavacaḥ pālyam anumanyasva tat prabho // SoKss_12,17.37 (Vet_10.37) //
% -  -| v  v  v  -  -| -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -| -| -  v  v  -| -  v| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


yāvat tan nikaṭaṃ gatvā kṣaṇenopaimi te 'ntikam /
na hi śaknomy atikrāntuṃ satyam ābālya sevitam // SoKss_12,17.38 (Vet_10.38) //
% -  -| -| v  v  -| -  -| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v| v| -  -| v  -  -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


iti tasyā vacovajrapātena sahasā hataḥ /
samudradattaḥ satyena baddhaḥ kṣaṇam acintayat // SoKss_12,17.39 (Vet_10.39) //
% v  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| v  v| v  -  v  -  % D correct


aho dhig anyarakteyaṃ gantavyaṃ dhruvam etayā /
tatsatyaṃ hanmi kiṃ yātu ko 'syāḥ pariṇayagrahaḥ // SoKss_12,17.40 (Vet_10.40) //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -  -| v  v| -  v  -  % B correct
% -  -  -| -  v| -| -  v| % C pathyā
% -| -| v  v  v  -  v  -  % D correct


ity ālocyānumene tāṃ yatheṣṭagamanāya saḥ /
sāpy utthāya tatas tasmān niryayau pativeśmanaḥ // SoKss_12,17.41 (Vet_10.41) //
% -| -  -  -  v  -  -| -| % A pathyā
% v  -  v  v  v  -  v| -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tāvad atrodayādrīndraharmyāgraṃ himadīdhitiḥ /
āruroha karākrāntahasatpūrvadigaṅganaḥ // SoKss_12,17.42 (Vet_10.42) //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tatas tamaḥsv apy āśliṣya sthiteṣv adridarī priyāḥ /
sevamāneṣu bhṛṅgeṣv apy aparaṃ kumudākaram // SoKss_12,17.43 (Vet_10.43) //
% v  -| v  -| -| -  -  -| % A ma-vipulā
% v  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


yāntī madanasenā sā mārge dṛṣṭvaikakā niśi /
caureṇādhāvya kenāpi rurudhe vasanāñcale // SoKss_12,17.44 (Vet_10.44) //
% -  -| v  v  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


kā tvaṃ brūhi kva yāsīti tenoktā bibhyatī ca sā /
uvāca kiṃ tavānena muñca kāryam ihāsti me // SoKss_12,17.45 (Vet_10.45) //
% -| -| -  -| v| -  -  v| % A pathyā
% -  -  -| -  v  -| v| -  % B correct
% v  -  v| -| v  -  -  v| % C pathyā
% -  v| -  v| v  -  v| -  % D correct


tataś cauro 'bravīn mattaś caurāt tvaṃ mucyase katham /
tac chrutvā sāvadat taṃ ca gṛhāṇābharaṇāni me // SoKss_12,17.46 (Vet_10.46) //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -| -  -| -  v  -| -| v| % C pathyā
% v  -  -  v  v  -  v| -  % D correct


atha cauro 'bhyadhān mugdhe kim ebhir upalair mama /
candrakāntānanāṃ tārkṣyaratnāsitaśiroruhām // SoKss_12,17.47 (Vet_10.47) //
% v  v| -  -| v  -| -  -| % A pathyā
% v| -  v| v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


vajramadhyāṃ suvarṇāṅgīṃ padmarāgāṅghrihāriṇīm /
jagadābharaṇaṃ naiva mokṣyāmi bhavatīm aham // SoKss_12,17.48 (Vet_10.48) //
% -  v  -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


ity uktā tena caureṇa vivaśā sā vaṇiksutā /
ākhyāya nijavṛttāntam evaṃ prārthayate sma tam // SoKss_12,17.49 (Vet_10.49) //
% -| -  -| -  v| -  -  v| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -  v| v  v  -  -  v| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


kṣamasva me kṣaṇaṃ yāvat kṛtvā satyānupālanam /
ihasthasyaiva te pārśvam āgamiṣyāmi satvaram // SoKss_12,17.50 (Vet_10.50) //
% v  -  v| -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v| -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


nāham ullaṅghayiṣyāmi bhadra satyām imāṃ giram /
śrutvaitat satyasaṃdhāṃ tāṃ matvā cauro mumoca saḥ // SoKss_12,17.51 (Vet_10.51) //
% -  v| -  -  v  -  -  v| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tasthau pratīkṣamānaś ca tatraiva sa tadāgamam /
sāpi tasyāntikaṃ dharmadattasya vaṇijo yayau // SoKss_12,17.52 (Vet_10.52) //
% -  -| v  -  v  -  -| v| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% -  v| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % D correct


sa cābhīṣṭām api prāptāṃ tathā tāṃ vijane sthitām /
dṛṣṭvā pṛṣṭvā yathāvṛttaṃ vicintya kṣaṇam abravīt // SoKss_12,17.53 (Vet_10.53) //
% v| -  -  -| v  -| -  -| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


satyena tava tuṣṭo 'smi kiṃ tvayā me parastriyā /
yāvat tvāṃ nekṣate kaścit tāvad gaccha yathāgatam // SoKss_12,17.54 (Vet_10.54) //
% -  -  v| v  v| -  -| v| % A pathyā
% -| v  -| -| v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


iti tena parityaktā sā tathety āyayau tataḥ /
caurasya nikaṭaṃ tasya pratipālayataḥ pathi // SoKss_12,17.55 (Vet_10.55) //
% v  v| -  v| v  -  -  -| % A pathyā
% -| v  -| -  v  -| v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


brūhi kas te 'tra vṛttānto gatāyā iti pṛcchate /
tasmai sā tena vaṇijā yathā muktā tathābravīt // SoKss_12,17.56 (Vet_10.56) //
% -  v| -| -| v| -  -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  -| -| -  v| v  v  -| % C na-vipulā
% v  -| -  -| v  -  v  -  % D correct


tataḥ sa cauro 'vādīt tāṃ yady evaṃ tan mayāpy asi /
vimuktā satyatuṣṭena gṛhaṃ sābharaṇā vraja // SoKss_12,17.57 (Vet_10.57) //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% -| -  -| -| v  -| v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


evaṃ tenāpi sā tyaktā rakṣitā cānuyāyinā /
aluptaśīlā muditā patyur evāyayau gṛham // SoKss_12,17.58 (Vet_10.58) //
% -  -| -  -  v| -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v| -  -  v  -| v  -  % D correct


tatra guptaṃ praviṣṭā sā prahṛṣṭopāgatā satī /
dṛṣṭvā pṛṣṭavate tasmai patye sarvam avarṇayat // SoKss_12,17.59 (Vet_10.59) //
% -  v| -  -| v  -  -| -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


so 'py aluptamukhacchāyāṃ tām asaṃbhogalakṣaṇām /
saṃbhāvyābhagnacāritrāṃ satyalābharatāṃ satīm // SoKss_12,17.60 (Vet_10.60) //
% -||v  -  v  v  -  -  -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


adṛṣṭamanasaṃ bhāryām abhinandya kulocitam /
tasthau samudradatto 'tha tayā saha yathāsukham // SoKss_12,17.61 (Vet_10.61) //
% v  -  v  v  v  -| -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


iti tatra kathām uktvā pitṛvanabhūmau tadā sa vetālaḥ /
vadati sma taṃ trivikramasenaṃ vasudhādhipaṃ bhūyaḥ // SoKss_12,17.62 (Vet_10.62) //
% v  v| -  v| v  -| -  -| v  v  v  v  -  -| v  -| v| -  -  -  %
% v  v  -| v| -| v  -  v  v  -  -| v  v  -  v  -| -  -  % Āryā (30+27 morae): vipulā


tad brūhi cauravaṇijām eṣāṃ madhyān narendra kas tyāgī /
jānan yadi na vadiṣyasi vidaliṣyati te śiraḥ śatadhā // SoKss_12,17.63 (Vet_10.63) //
% -| -  v| -  v  v  v  -| -  -| -  -| v  -  v| -| -  -  %
% -  -| v  v| v| v  -  v  v| v  v  -  v  v| -| v  -| v  v  -  % Āryā (30+27 morae): pathyā


tac chrutvā sa mahīpatir ujjhitamaunas tam āha vetālam /
eṣāṃ cauras tyāgī na punar vaṇijāv ubhāv api tau // SoKss_12,17.64 (Vet_10.64) //
% -| -  -| v| v  -  v  v| -  v  v  -  -| v| -  v| -  -  -  %
% -  -| -  -| -  -| v| v  -| v  v  -| v  -| v  v| -  % Āryā (30+27 morae): pathyā


yo hi patis tām ajahād atyājyāṃ tādṛśīṃ vivāhyāpi /
kulajaḥ so 'nyāsaktāṃ bhāryāṃ jānan kathaṃ vahatu // SoKss_12,17.65 (Vet_10.65) //
% -| v| v  -| -| v  v  -| -  -  -| -  v  -| v  -  -  -  %
% v  v  -| -| -  -  -| -  -| -  -| v  -| v  v  -  % Āryā (30+27 morae): pathyā


yo 'py aparaḥ sa bhayāt tām atyākṣīt kālajīrṇasaṃvegaḥ /
viditārtho bhartāsyāḥ prātar brūyān nṛpāyeti // SoKss_12,17.66 (Vet_10.66) //
% -||v  v  -| v| v  -| -| -  -  -| -  v  -  v  -  -  -  %
% v  v  -  -| -  -  -| -  -| -  -| v  -  -  -  % Āryā (30+27 morae): pathyā


cauras tu guptacārī nirapekṣaḥ pāpakarmakṛt prāptam /
strīratnaṃ yad amuñcat sābharaṇaṃ tena sa tyāgī // SoKss_12,17.67 (Vet_10.67) //
% -  -| v| -  v  -  -| v  v  -  -| -  v  -  v  -| -  -  %
% -  -  -| v| v  -  -| -  v  v  -| -  v| -| -  -  % Āryā (30+27 morae): pathyā


etac chrutvaivāṃsatas tasya rājño
vetālo 'gāt pūrvavat svaṃ padaṃ saḥ /
rājā bhūyo 'py atra saṃprāptum etat
prāyād evākhaṇḍitoddāmadhairyaḥ // SoKss_12,17.68 (Vet_10.68) //
% -  -| -  -  -  v  -| -  v| -  -  % Śālinī (4+7): caesura in compound or incorrect?
% -  -  -| -| -  v  -| -| v  -| -  % Śālinī (4+7)
% -  -| -  -||-  v| -  -  v| -  -  % Śālinī (4+7)
% -  -| -  -  -  v  -  -  v  -  -  % Śālinī (4+7): caesura in compound or incorrect?


aṣṭādaśas taraṅgaḥ /

tato gatvā punaḥ prāpya śiṃśapāto 'grahīn nṛpaḥ /
sa trivikramaseno 'ṃse vetālaṃ taṃ cacāla ca // SoKss_12,18.1 (Vet_11.1) //
% v  -| -  -| v  -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -  -| -| v  -  v| -  % D correct


āyāntaṃ ca tam aṃsastho vetālaḥ so 'bravīn nṛpam /
rājan vicitrām ekāṃ te varṇayāmi kathāṃ śṛṇu // SoKss_12,18.2 (Vet_11.2) //
% -  -  -| v| v| -  -  -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -  v  -  v| v  -| v  -  % D correct


ujjayinyām abhūt pūrvaṃ nāmnā dharmadhvajo nṛpaḥ /
tisras tasyābhavan bhāryā rājaputryo 'tivallabhāḥ // SoKss_12,18.3 (Vet_11.3) //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ekā tāsv indulekheti tārāvaly aparā tathā /
nāmnā mṛgāṅkavaty anyā niḥsāmānyavapurguṇāḥ // SoKss_12,18.4 (Vet_11.4) //
% -  -| -| -  v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tābhiḥ sa viharan rājā rājñībhis tisṛbhiḥ saha /
āsāṃcakre kṛtī tatra jitāśeṣaripuḥ sukham // SoKss_12,18.5 (Vet_11.5) //
% -  -| v| v  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


ekadā tatra saṃprāpte vasantasamayotsave /
priyābhiḥ sahitas tābhir udyānaṃ krīḍituṃ yayau // SoKss_12,18.6 (Vet_11.6) //
% -  v  -| -  v| -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tatrālimālāmaurvīkāḥ paśyan puṣpānatā latāḥ /
cāpayaṣṭīr anaṅgasya madhunā sajjitā iva // SoKss_12,18.7 (Vet_11.7) //
% -  -  v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


śṛṇvaṃś ca taddrumāgrasthakokilodīritāṃ giram /
sambhogaikarasasyājñām iva mānasajanmanaḥ // SoKss_12,18.8 (Vet_11.8) //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


siṣeve 'ntaḥpuraiḥ sākaṃ sa rājā vāsavopamaḥ /
pānaṃ madasya kaṃdarpajīvitasyāpi jīvitam // SoKss_12,18.9 (Vet_11.9) //
% v  -  -| -  v  -| -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  -| v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


tanniḥśvāsasugandhīni tadbimbauṣṭharucīni ca /
priyāpītāvaśeṣāṇi piban reme madhūni saḥ // SoKss_12,18.10 (Vet_11.10) //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


tatra tasyendulekhāyā rājñaḥ kelikacagrahāt /
tasyāḥ papāta karṇāgrād utsaṅge tvaṅgad utpalam // SoKss_12,18.11 (Vet_11.11) //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tenorupṛṣṭhe sahasā kṣate jāte 'bhighātaje /
abhijātā mahādevī hā hety uktvā mumūrccha sā // SoKss_12,18.12 (Vet_11.12) //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% v  -| -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -| -| -  -| v  -  v| -  % D correct


tad dṛṣṭvā vihvalenārtyā rājñā parijanena ca /
samāśvāsyata rājñī sā śanaiḥ śītāmbumārutaiḥ // SoKss_12,18.13 (Vet_11.13) //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v  -  -  v  v| -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tato nītvā sa rājā tāṃ rājadhānīṃ bhiṣakkṛtaiḥ /
priyām upācarad divyair āmuktavraṇapaṭṭikām // SoKss_12,18.14 (Vet_11.14) //
% v  -| -  -| v| -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


rātrau ca susthitāṃ dṛṣṭvā tāṃ sa rājā dvitīyayā /
tārāvalyā sahārohac candraprāsādam īśvaraḥ // SoKss_12,18.15 (Vet_11.15) //
% -  -| v| -  v  -| -  -| % A pathyā
% -| v| -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tatra tasyāṅkasuptāyā rājñas tasyā himatviṣaḥ /
karā jālapathaiḥ petur aṅge calitavāsasi // SoKss_12,18.16 (Vet_11.16) //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tataḥ kṣaṇāt prabuddhā sā hā dagdhāsmīti vādinī /
śayanāt sahasottasthau tadaṅgaparimarśinī // SoKss_12,18.17 (Vet_11.17) //
% v  -| v  -| v  -  -| -| % A pathyā
% -| -  -  -  v| -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


kim etad iti saṃbhrāntaḥ prabuddho 'tha dadarśa saḥ /
utthāya rājā visphoṭān aṅge tasyā vinirgatān // SoKss_12,18.18 (Vet_11.18) //
% v| -  v| v  v| -  -  -| % A pathyā
% v  -  -| v| v  -  v| -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


pṛcchantaṃ sā ca taṃ prāha rājñī tārāvalī tadā /
nagnāṅge patitair indoḥ karair etat kṛtaṃ mama // SoKss_12,18.19 (Vet_11.19) //
% -  -  -| -| v| -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


ity uktavatyāḥ krandantyāḥ sārtir āhvayati sma saḥ /
tasyāḥ parijanaṃ rājā vihvalākuladhāvitam // SoKss_12,18.20 (Vet_11.20) //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  v| -  v  v  -| v| -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tenāsyāḥ kārayāmāsa sajalair nalinīdalaiḥ /
śayyām adāpayac cāṅge śrīkhaṇḍārdravilepanam // SoKss_12,18.21 (Vet_11.21) //
% -  -  -| -  v  -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tāvad buddhvā tṛtīyāsya sā mṛgāṅkavatī priyā /
tatpārśvam āgantumanā niryayau nijamandirāt // SoKss_12,18.22 (Vet_11.22) //
% -  -| -  -| v  -  -  v| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  v  -| v  v  -  v  -  % D correct


nirgatā sāśṛṇot kvāpi gṛhe dhānyāvaghātajam /
niḥśabdāyāṃ niśi vyaktaṃ vidūre musaladhvanim // SoKss_12,18.23 (Vet_11.23) //
% -  v  -| -  v  -| -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


śrutvaiva hā mṛtāsmīti bruvāṇā dhunvatī karau /
upāviśad vyathākrāntā mārge sā mṛgalocanā // SoKss_12,18.24 (Vet_11.24) //
% -  -  v| -| v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tataḥ pratinivṛtyaiva nītvā parijanena sā /
svam evāntaḥpuraṃ bālā rudatī śayane 'patat // SoKss_12,18.25 (Vet_11.25) //
% v  -| v  v  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% v| -  -  -  v  -| -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


dadarśa tatra tasyāś ca cinvan sāśruḥ paricchadaḥ /
ālīnabhramarau padmāv iva hastau kiṇāṅkitau // SoKss_12,18.26 (Vet_11.26) //
% v  -  v| -  v| -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


gatvā ca so 'bravīd rājñe rājāpy āgatya vihvalaḥ /
kim etad iti papraccha so 'tha dharmadhvajaḥ priyām // SoKss_12,18.27 (Vet_11.27) //
% -  -| v| -| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v| -  v| v  v| -  -  v| % C pathyā
% -| v| -  -  v  -| v  -  % D correct


sāpi pradarśya hastau tam ity uvāca rujānvitā /
śrute musalaśabde me jatāv etau kiṇāṅkitau // SoKss_12,18.28 (Vet_11.28) //
% -  -| v  -  v| -  -| v| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% v  -| v  v  v  -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tataḥ sa dāhaśamanaṃ dāpayāmāsa hastayoḥ /
tasyāś candanalepādi rājādbhutaviṣādavān // SoKss_12,18.29 (Vet_11.29) //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ekasyā utpalenāpi patatā kṣatam āhitam /
dvitīyasyāḥ punar dagdham aṅgaṃ śaśikarair api // SoKss_12,18.30 (Vet_11.30) //
% -  -  -| -  v  -  -  v| % A pathyā
% v  v  -| v  v| -  v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ekasyās tu tṛtīyasyāḥ śrutenāpi vinirgatāḥ /
kaṣṭaṃ musalaśabdena hastayor īdṛśāḥ kiṇāḥ // SoKss_12,18.31 (Vet_11.31) //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


aho yugapad etāsāṃ preyasīnāṃ mamādhunā /
guṇo 'py atyabhijātatvaṃ jāto doṣāya daivataḥ // SoKss_12,18.32 (Vet_11.32) //
% v  -| v  v  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -||-  v  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


iti cintayatas tasya bhramato 'ntaḥpureṣu ca /
triyāmā śatayāmeva kṛcchrāt sā nṛpater yayau // SoKss_12,18.33 (Vet_11.33) //
% v  v| -  v  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


prātaś ca sa bhiṣakśalyahartṛbhiḥ saha saṃvyadhāt /
tathā yathābhūd acirāt svasthāntaḥpuranirvṛtaḥ // SoKss_12,18.34 (Vet_11.34) //
% -  -| v| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v  v  -  v  -  % D correct


evam etāṃ kathām uktvā vetālo 'tyadbhutāṃ tadā /
sa trivikramasenaṃ taṃ papracchāṃsasthito nṛpam // SoKss_12,18.35 (Vet_11.35) //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


abhijātataraitāsu rājan rājñīṣu kā vada /
pūrvoktaḥ so 'stu śāpas te jānan yadi na jalpasi // SoKss_12,18.36 (Vet_11.36) //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -  -| -| v| -  -| -| % C pathyā
% -  -| v  v| v| -  v  -  % D correct


tac chrutvā so 'bravīd rājā sukumāratarātra sā /
aspṛṣṭe musale yasyāḥ śabdenaivodgatāḥ kiṇāḥ // SoKss_12,18.37 (Vet_11.37) //
% -| -  -| -| v  -| -  -| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


utpalendukaraiḥ sparśe vṛtte tv itarayor dvayoḥ /
saṃjātā vraṇavisphoṭās tena tasyā na te same // SoKss_12,18.38 (Vet_11.38) //
% -  v  -  v  v  -| -  -| % A pathyā
% -  -||v  v  v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  v| -  -| v| -| v  -  % D correct


iti tasyoktavato 'ṃsād rājño bhūyo jagāma sa svapadam /
vetālaḥ sa ca rājā tathaiva taṃ sudṛḍhaniścayo 'nuyayau // SoKss_12,18.39 (Vet_11.39) //
% v  v| -  -  v  v  -| -| -  -| -  -| v  -  v| -| v  v  -  %
% -  -  -| v| v| -  -| v  -  v| -| v  v  v  -  v  -| v  v  -  % Gīti (30+30 morae)



navadaśas taraṅgaḥ /

sa trivikramaseno 'tha punas taṃ śiṃśapātarum /
gatvā prāpya ca vetālaṃ rājā skandhe cakāra tam // SoKss_12,19.1 (Vet_12.1) //
% -| v  -  v  v  -  -| v| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  -| -  v| v| -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


pratasthe ca tam ādāya tūṣṇīm eva sa pūrvavat /
tato bhūyas tam āha sma vetālaḥ so 'ṃsapṛṣṭhataḥ // SoKss_12,19.2 (Vet_12.2) //
% v  -  -| v| v| -  -  v| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% v  -| -  -| v| -  -| v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


rājann evam anudvignaḥ paryāptam asi me priyaḥ /
tad etāṃ śṛṇv akhedāya hṛdyām ākhyāmi te kathām // SoKss_12,19.3 (Vet_12.3) //
% -  -| -  v| v  -  -  -| % A pathyā
% -  -  v| v  v| -| v  -  % B correct
% v| -  -| -| v  -  -  v| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


aṅgadeśe yaśaḥketur iti rājābhavat purā /
kṣmām āśrito 'ṅgaguptyartham adagdho 'nya iva smaraḥ // SoKss_12,19.4 (Vet_12.4) //
% -  v  -  -| v  -  -  v| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -| -  v  -| v  -  -  v| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


bāhuvīryajitāśeṣavairivargasya tasya ca /
dīrghadarśīty abhūn mantrī śakrasyeva bṛhaspatiḥ // SoKss_12,19.5 (Vet_12.5) //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tasmin mantriṇi vinyasya rājyaṃ sa hatakaṇṭakam /
śanaiḥ sukhaikasakto 'bhūd vayorūpamadān nṛpaḥ // SoKss_12,19.6 (Vet_12.6) //
% -  -| -  v  v| -  -  v| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  -| v  -  v  -  -| -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tasthāv antaḥpure śaśvan nāsthāne pramadāspade /
śuśrāva raktimad gītaṃ vacanaṃ na hitaiṣiṇām // SoKss_12,19.7 (Vet_12.7) //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


rajyati sma ca niścinto jālavātāyaneṣu saḥ /
na punā rājakāryeṣu bahucchidreṣu jātv api // SoKss_12,19.8 (Vet_12.8) //
% -  v  -| v| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v| v  -| -  v  -  -  v| % C pathyā
% v  -  -  -  v| -| v  -  % D correct


dīrghadarśī tu tad rājyacintābhāraṃ samudvahan /
atiṣṭhat sa mahāmantrī divāniśam atandritaḥ // SoKss_12,19.9 (Vet_12.9) //
% -  v  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


nāmamātre kṛtadhṛtiṃ prakṣipya vyasane nṛpam /
mantrī rājñaḥ śriyaṃ bhuṅkte dīrghadarśīha sāmpratam // SoKss_12,19.10 (Vet_12.10) //
% -  v  -  -| v  v  v  -| % A na-vipulā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ity utpanne mahaty atra janavāde 'tha gehinīm /
svairaṃ medhāvinīṃ nāma dīrghadarśī jagāda saḥ // SoKss_12,19.11 (Vet_12.11) //
% -| -  -  -| v  -| -  v| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


priye rājñi sukhāsakte tadbhāraṃ vahato 'pi me /
rājyaṃ bhakṣitam etenety utpannam ayaśo jane // SoKss_12,19.12 (Vet_12.12) //
% v  -| -  v| v  -  -  -| % A pathyā
% -  -  -| v  v  -| v| -  % B correct
% -  -| -  v  v| -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


lokavādaś ca mithyāpi mahatām iha doṣakṛt /
tatyāja kiṃ na rāmo 'pi janavādena jānakīm // SoKss_12,19.13 (Vet_12.13) //
% -  v  -  -| v| -  -  v| % A pathyā
% v  v  -| v  v| -  v  -  % B correct
% -  -  v| -| v| -  -| v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tad atra kiṃ mayā kāryam ity ukte tena mantriṇā /
bhāryā medhāvinī dhīrā sānvarthā tam abhāṣata // SoKss_12,19.14 (Vet_12.14) //
% v| -  v| -| v  -| -  v| % A pathyā
% -| -  -| -  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


tīrthayātrāpadeśena yuktyāpṛcchya mahīpatim /
kaṃcit kālaṃ videśaṃ te gantuṃ yuktaṃ mahāmate // SoKss_12,19.15 (Vet_12.15) //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


evaṃ te niḥspṛhasyaiṣa janavādo nivartsyati /
tvayy asthite tato rājyam udvakṣyati nṛpaḥ svayam // SoKss_12,19.16 (Vet_12.16) //
% -  -| -| -  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -| -  v  -| v  -| -  v| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


tataś cāsya śanair etad vyasanaṃ hānimeṣyati /
āgatasyātra nirgarhā bhavitrī mantritā ca te // SoKss_12,19.17 (Vet_12.17) //
% v  -| -  v| v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  -  -| -  v  -| v| -  % D correct


ity ukto bhāryayā gatvā dīrghadarśī tatheti saḥ /
kathāprasaṅge taṃ bhūpaṃ yaśaḥketuṃ vyajijñapat // SoKss_12,19.18 (Vet_12.18) //
% -| -  -| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% v  -  -  -| v  -  v  -  % D correct


anujānīhi māṃ rājan divasān kāṃścid apy aham /
vrajāmi tīrthayātrāyai dharmo hi prepsitaḥ sa me // SoKss_12,19.19 (Vet_12.19) //
% v  v  -  -  v| -| -  -| % A pathyā
% v  v  -| -  v| -| v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -| -| -  v  -| v| -  % D correct


tac chrutvā so 'bravīd rājā maivaṃ tīrthair vinā paraḥ /
dānādiḥ kiṃ na dharmo 'sti svargyas te svagṛheṣv api // SoKss_12,19.20 (Vet_12.20) //
% -| -  -| -| v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -| -| v| -  -| -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


athāvocat sa mantrī tam arthaśuddhyādi mṛgyate /
dānādau nityaśuddhāni tīrthāni nṛpate punaḥ // SoKss_12,19.21 (Vet_12.21) //
% v  -  -  -| v| -  -| v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


yāvac ca yauvanaṃ rājaṃs tāvad gamyāni dhīmatā /
aviśvāsye śarīre hi saṃgamas taiḥ kuto 'nyadā // SoKss_12,19.22 (Vet_12.22) //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  -| v  -  -| v| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


iti tasmin vadaty eva rājñi caivaṃ niṣedhati /
praviśyātra pratīhāro rājānaṃ taṃ vyajijñapat // SoKss_12,19.23 (Vet_12.23) //
% v  v| -  -| v  -| -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


deva vyomasaromadhyam aṃśumālī vigāhate /
tad uttiṣṭhata saiṣā vaḥ snānavelātivartate // SoKss_12,19.24 (Vet_12.24) //
% -  -| -  v  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v| -  -  v  v| -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śrutvaitat sahasā snātum udatiṣṭhan mahīpatiḥ /
yātronmukhaḥ sa mantrī ca taṃ praṇamya gṛhaṃ yayau // SoKss_12,19.25 (Vet_12.25) //
% -  -  -| v  v  -| -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -| v| -  -| v| % C pathyā
% -| v  -  v| v  -| v  -  % D correct


tatrāvasthāpya bhāryāṃ tām anuyātrānivāritām /
sa pratasthe tato yuktyā svabhṛtyair apy atarkitaḥ // SoKss_12,19.26 (Vet_12.26) //
% -  -  -  -  v| -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -| v  -  -| v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


ekākī ca bhramaṃs tāṃs tān deśāṃs tīrthāni ca vrajan /
sa prāpa puṇḍraviṣayaṃ dīrghadarśī suniścayaḥ // SoKss_12,19.27 (Vet_12.27) //
% -  -  -| -| v  -| -| -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -| -  v| -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


tatra pattana ekasminn adūre 'bdheḥ praviśya saḥ /
ekaṃ devakulaṃ śaivaṃ tatprāṅgaṇa upāviśat // SoKss_12,19.28 (Vet_12.28) //
% -  v| -  v  v| -  -  -| % A pathyā
% v  -  -| -| v  -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


tatrārkakarasaṃtāpaklāntaṃ dūrādhvadhūsaram /
dadarśa nidhidattākhyo vaṇig devārcanāgataḥ // SoKss_12,19.29 (Vet_12.29) //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


sa taṃ tathāvidhaṃ dṛṣṭvā sopavītaṃ sulakṣaṇam /
saṃbhāvya cottamaṃ vipram ātitheyo 'nayad gṛham // SoKss_12,19.30 (Vet_12.30) //
% v| -| v  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tatra cāpūjayat snānabhojanādyais tam uttamaiḥ /
kaḥ kutas tvaṃ kva yāsīti viśrāntaṃ ca sa pṛṣṭavān // SoKss_12,19.31 (Vet_12.31) //
% -  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% -| v  -| -| v| -  -  v| % C pathyā
% -  -  -| v| v| -  v  -  % D correct


dīrghadarśīti vipro 'ham aṅgadeśād ihāgataḥ /
tīrthayātrārtham ity eva gāmbhīryāt so 'py uvāca tam // SoKss_12,19.32 (Vet_12.32) //
% -  v  -  -  v| -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v| -| -  v| % C pathyā
% -  -  -| -||v  -  v| -  % D correct


tataḥ sa nidhidatto 'pi taṃ jagāda mahāvaṇik /
suvarṇadvīpagamanāyodyato 'haṃ vaṇijyayā // SoKss_12,19.33 (Vet_12.33) //
% v  -| v| v  v  -  -| v| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% v  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


tat tvaṃ tiṣṭheha madgehe yāvad eṣyāmy ahaṃ tataḥ /
tīrthayātrāpariśrānto viśrānto hy atha yāsyasi // SoKss_12,19.34 (Vet_12.34) //
% -| -| -  -  v| -  -  -| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -||v  v| -  v  -  % D correct


tac chrutvā so 'bravīd dīrghadarśī tarhi mameha kim /
tvayaiva saha yāsyāmi sārthavāha yathāsukham // SoKss_12,19.35 (Vet_12.35) //
% -| -  -| -| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v| -  % B correct
% v  -  v| v  v| -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


evam astv iti tenokte sādhunā so 'tha tadgṛhe /
cirād avāptaśayano niśāṃ mantrī nināya tām // SoKss_12,19.36 (Vet_12.36) //
% -  v| -| v  v| -  -  -| % A pathyā
% -  v  -| -| v| -  v  -  % B correct
% v  -| v  -  v  v  v  -| % C na-vipulā
% v  -| -  -| v  -  v| -  % D correct


anyedyur atha tenaiva vaṇijā saha vāridhim /
gatvāruroha tadbhāṇḍapūrṇaṃ pravahaṇaṃ ca saḥ // SoKss_12,19.37 (Vet_12.37) //
% -  -  v| v  v| -  -  v| % A pathyā
% v  v  -| v  v| -  v  -  % B correct
% -  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v| -  % D correct


tena gacchan pravahaṇenābdhim adbhutabhīṣaṇam /
vilokayan sa saṃprāpa svarṇadvīpaṃ krameṇa tat // SoKss_12,19.38 (Vet_12.38) //
% -  v| -  -| v  v  v  -  % A na-vipulā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% v  -  v  -| v| -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


kva mantrimukhyatā cāsya kva vādhvollaṅghitāmbudhiḥ /
ayaśobhīravaḥ kiṃ na kurvate bata sādhavaḥ // SoKss_12,19.39 (Vet_12.39) //
% v| -  v  -  v  -| -  -| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -| -| v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tatra dvīpe samaṃ tena kaṃcit kālam uvāsa saḥ /
vaṇijā nidhidattena kurvatā krayavikrayau // SoKss_12,19.40 (Vet_12.40) //
% -  -| -  -| v  -| -  v| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


āgacchaṃś ca tato 'kasmāt tadyukto vahanasthitaḥ /
kalpavṛkṣaṃ dadarśābdhāv ūrmeḥ paścāt samutthitam // SoKss_12,19.41 (Vet_12.41) //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


pravālaśākhāsubhagaiḥ skandhair jāmbūnadojjvalaiḥ /
phalair maṇimayaiḥ kāntaiḥ kusumaiś copaśobhitam // SoKss_12,19.42 (Vet_12.42) //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -| v  v  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tasya skandhe ca sadratnaparyaṅkotsaṅgavartinīm /
kanyām atyadbhutākārakamanīyām avaikṣata // SoKss_12,19.43 (Vet_12.43) //
% -  -| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


aho kim etad ity evaṃ yāvad dhyāyati sa kṣaṇam /
tāvat sā vīṇinī kanyā gātum evaṃ pracakrame // SoKss_12,19.44 (Vet_12.44) //
% v  -| v| -  v| -| -  -| % A pathyā
% -  -| -  v  v| -| v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


yat karmabījam uptaṃ yena purā niścitaṃ sa tad bhuṅkte /
pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // SoKss_12,19.45 (Vet_12.45) //
% -| -  v  -  v| -  -| -  v| v  -| -  v  -| v| -| -  -  %
% -  v  v  -  v| v| -  -| v  v  -  v| v| -  v| -  v  -  -  -  % Gīti (30+30 morae)


ity udgāya kṣaṇāt tasminn ambhodhau divyakanyakā /
sakalpadrumaparyaṅkaśayyātraiva mamajja sā // SoKss_12,19.46 (Vet_12.46) //
% -| -  -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v| -  % D correct


kimapy apūrvam adyedaṃ mayā dṛṣṭam ihādbhutam /
kvābdhiḥ kva dṛṣṭanaṣṭo 'tra gāyaddivyāṅganas taruḥ // SoKss_12,19.47 (Vet_12.47) //
% v  -| v  -  v| -  -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  -| v| -  v  -  -| v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


yadi vā vandya eṣo 'bdhir ākaraḥ śaśvad īdṛśām /
lakṣmīndupārijātādyā nāsmāt te te kim udgatāḥ // SoKss_12,19.48 (Vet_12.48) //
% v  v| -| -  v| -  -| v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -| -| v| -  v  -  % D correct


iti taṃ cintayantaṃ ca tatkṣaṇaṃ dīrghadarśinam /
vilokya vismayāviṣṭaṃ karṇadhārādayo 'bruvan // SoKss_12,19.49 (Vet_12.49) //
% v  v| -| -  v  -  -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


evam eṣā sadaiveha dṛśyate varakanyakā /
nimajjati ca tatkālaṃ tavaitad darśanaṃ navam // SoKss_12,19.50 (Vet_12.50) //
% -  v| -  -| v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  v  v| v| -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ity uktas taiḥ samaṃ tena nidhidattena sa kramāt /
mantrī citrīyamāṇo 'bdhes tīraṃ potagato 'bhyagāt // SoKss_12,19.51 (Vet_12.51) //
% -| -  -| -| v  -| -  v| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tatrottāritabhāṇḍena tenaiva vaṇijā saha /
jagāma hṛṣṭabhṛtyena sotsavaṃ so 'tha tadgṛham // SoKss_12,19.52 (Vet_12.52) //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  v  -| -| v| -  v  -  % D correct


sthitvā nāticiraṃ tatra nidhidattam uvāca tam /
sārthavāha bhavadgehe viśrānto 'haṃ ciraṃ sukham // SoKss_12,19.53 (Vet_12.53) //
% -  -| -  v  v  -| -  v| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


idānīṃ gantum icchāmi svadeśaṃ bhadram astu te /
ity uktvā tam anicchantam apy āmantrya vaṇikpatim // SoKss_12,19.54 (Vet_12.54) //
% v  -  -| -  v| -  -  -| % A pathyā
% v  -  -| -  v| -  v| -  % B correct
% -| -  -| v| v  -  -  v| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


dīrghadarśī sa sattvaikasahāyaḥ prasthitas tataḥ /
kramollaṅghitadūrādhvā prāpāṅgaviṣayaṃ nijam // SoKss_12,19.55 (Vet_12.55) //
% -  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tatra taṃ dadṛśuś cārā bahir nagaram āgatam /
ye yaśaḥketunā rājñā prāṅnyastās tadgaveṣaṇe // SoKss_12,19.56 (Vet_12.56) //
% -  v| -| v  v  -| -  -| % A pathyā
% v  -| v  v  v| -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


taiś ca gatvā sa vijñaptaś cārai rājā tam abhyagāt /
svayaṃ nirgatya nagarāt tadviśleṣasuduḥkhitaḥ // SoKss_12,19.57 (Vet_12.57) //
% -| v| -  -| v| -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -| -  -  v| v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


upetya ca pariṣvaṅgapūrvaṃ tam abhinandya saḥ /
nināyābhyantaraṃ bhūpaś cirādhvakṣāmadhūsaram // SoKss_12,19.58 (Vet_12.58) //
% v  -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| v| v  v  -  v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tyaktvāsmān kiṃ tvayā nītaṃ na paraṃ bata mānasam /
yāvac charīram apy etan niḥsnehaparuṣāṃ daśām // SoKss_12,19.59 (Vet_12.59) //
% -  -  -| -| v  -| -  -| % A pathyā
% v| v  -| v  v| -  v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


kiṃ vā bhagavato vetti bhavitavyasya ko gatim /
yad akasmāt tavaiṣābhūt tīrthādigamane matiḥ // SoKss_12,19.60 (Vet_12.60) //
% -| -| v  v  v  -| -  v| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% v| v  -  -| v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tad brūhi ke tvayā bhrāntā deśā dṛṣṭaṃ ca kiṃ navam /
iti tatra ca taṃ rājā sa jagāda svamantriṇam // SoKss_12,19.61 (Vet_12.61) //
% -| -  v| -| v  -| -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% v  v| -  v| v| -| -  -| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


tataḥ suvarṇadvīpāntaṃ so 'dhvānaṃ varṇayan kramāt /
abdhāv udgaminīṃ tasmai tāṃ dṛṣṭāṃ divyakanyakām // SoKss_12,19.62 (Vet_12.62) //
% v  -| v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -| -  -| -  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


gāyantīṃ trijagatsārabhūtāṃ kalpatarusthitām /
yathāvat kathayāmāsa dīrghadarśī mahībhṛte // SoKss_12,19.63 (Vet_12.63) //
% -  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sa tāṃ śrutvaiva ca nṛpas tathā smaravaśo 'bhavat /
yathā tayā vinā mene niṣphale rājyajīvite // SoKss_12,19.64 (Vet_12.64) //
% v| -| -  -  v| v| v  -| % A na-vipulā
% v  -| v  v  v  -| v  -  % B correct
% v  -| v  -| v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


jagāda ca tam ekānte nītvā svasacivaṃ tadā /
draṣṭavyāsau mayāvaśyaṃ jīvitaṃ nāsti me 'nyathā // SoKss_12,19.65 (Vet_12.65) //
% v  -  v| v| v| -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


yāmi tvaduktena pathā praṇamya bhavitavyatām /
nivāraṇīyo nāhaṃ te nānugamyaś ca sarvathā // SoKss_12,19.66 (Vet_12.66) //
% -  -| v  -  -  v| v  -| % A bha-vipulā
% v  -  v| v  v  -  v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% -  v  -  -| v| -  v  -  % D correct


guptam eko hi yāsyāmi rājyaṃ rakṣyaṃ tu me tvayā /
madvaco mānyathā kārṣīḥ śāpito 'si mamāsubhiḥ // SoKss_12,19.67 (Vet_12.67) //
% -  v| -  -| v| -  -  v| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


ity uktvā tatprativaco nirasya visasarja tam /
mantriṇaṃ svagṛhaṃ rājā cirotkaṃ svajanaṃ prati // SoKss_12,19.68 (Vet_12.68) //
% -| -  -| -  v  v  v  -| % A na-vipulā
% v  -  v| v  v  -  v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tatrānalpotsave 'py āsīd dīrghadarśī sudurmanāḥ /
svāminy asādhyavyasane sukhaṃ sanmantriṇāṃ kutaḥ // SoKss_12,19.69 (Vet_12.69) //
% -  -  -  -  v  -||-  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  -  -  v  v  -| % C bha-vipulā
% v  -| -  -  v  -| v  -  % D correct


anyedyuś ca sa taddhastanyastarājyabharo nṛpaḥ /
yaśaḥketus tataḥ prāyān niśi tāpasaveṣabhṛt // SoKss_12,19.70 (Vet_12.70) //
% -  -  -| v| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


gacchaṃś ca kuśanābhākhyaṃ muniṃ mārge dadarśa saḥ /
so 'tra taṃ tāpasākalpaṃ praṇataṃ munir ādiśat // SoKss_12,19.71 (Vet_12.71) //
% -  -| v| v  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -| v| -| -  v  -  -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


lakṣmīdattena vaṇijā saha potena vāridhau /
gatvā prapsyasi tām iṣṭāṃ kanyāṃ vraja nirākulaḥ // SoKss_12,19.72 (Vet_12.72) //
% -  -  -  -  v| v  v  -| % A na-vipulā
% v  v| -  -  v| -  v  -  % B correct
% -  -| -  v  v| -| -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


iti tadvacasā prītās taṃ praṇamya sa pārthivaḥ /
gacchan deśān nadīr adrīn krāntvā taṃ prāpad ambudhim // SoKss_12,19.73 (Vet_12.73) //
% v  v| -  v  v  -| -  -| % A pathyā
% -| v  -  v| v| -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


sutāraśaṅkhadhavalair vīcibhrūbhir vikasvaraiḥ /
vīkṣamāṇam ivāvartanetrair ātithyasaṃbhramāt // SoKss_12,19.74 (Vet_12.74) //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tattīre vaṇijā tena muniproktena saṃgatiḥ /
lakṣmīdattena jajñe 'sya svarṇadvīpaṃ yiyāsunā // SoKss_12,19.75 (Vet_12.75) //
% -  -  -| v  v  -| -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v| -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tenaiva saha cakrāṅkapādamudrādi darśanāt /
prahveṇāruhya vahanaṃ pratasthe so 'mbudhau nṛpaḥ // SoKss_12,19.76 (Vet_12.76) //
% -  -  v| v  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% v  -  -| -| v  -| v  -  % D correct


madhyam abdheś ca saṃprāpte vahane vārimadhyataḥ /
udagāt kalpaviṭapiskandhasthā sātra kanyakā // SoKss_12,19.77 (Vet_12.77) //
% -  v| -  -| v| -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


yāvat paśyati tāṃ rājā cakora iva candrikām /
tāvat sā gāyati smaivaṃ vallakīvādyasundaram // SoKss_12,19.78 (Vet_12.78) //
% -  -| -  v  v| -| -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


yat karmabījam uptaṃ yena purā niścitaṃ sa tad bhuṅkte /
pūrvakṛtasya hi śakyo vidhināpi na kartum anyathābhāvaḥ // SoKss_12,19.79 (Vet_12.79) //
% -| -  v  -  v| -  -| -  v| v  -| -  v  -| v| -| -  -  %
% -  v  v  -  v| v| -  -| v  v  -  v| v| -  v| -  v  -  -  -  % Gīti (30+30 morae)


tasmād yatra yathā yad bhavitavyaṃ yasya daivayogena /
tatra tathā tatprāptyai vivaśo 'sau nīyate 'tra na bhrāntiḥ // SoKss_12,19.80 (Vet_12.80) //
% -  -| -  v| v  -| -| v  v  -  -| -  v| -  v  -  -  -  %
% -  v| v  -| -  -  -| v  v  -| -| -  v  -| v| -| -  -  % Gīti (30+30 morae)


iti sūcitabhavyārthāṃ gāyantīṃ tāṃ vibhāvayan /
niḥspandaḥ sa kṣaṇaṃ tasthau rājā smaraśarāhataḥ // SoKss_12,19.81 (Vet_12.81) //
% v  v| -  v  v  -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ratnākara namaḥ satyam agādhahṛdayāya te /
yena tvayaitāṃ pracchādya vipralabdho hariḥ śriyā // SoKss_12,19.82 (Vet_12.82) //
% -  -  v  v| v  -| -  v| % A pathyā
% v  -  v  v  v  -  v| -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  v  -  -| v  -| v  -  % D correct


tat surair apy alabhyāntaṃ sapakṣakṣmābhṛdāśrayam /
śaraṇaṃ tvāṃ prapanno 'ham iṣṭasiddhiṃ vidhatsva me // SoKss_12,19.83 (Vet_12.83) //
% -| v  -| -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -| -| v  -  -| v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


evaṃ yāvat samudraṃ taṃ sa nataḥ stauti bhūmipaḥ /
tāvat sā kanyakā tatra nimamajja sapādapā // SoKss_12,19.84 (Vet_12.84) //
% -  -| -  -| v  -  -| -| % A pathyā
% v| v  -| -  v| -  v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tad dṛṣṭvaivānumārge 'syāḥ sa rājātmānam akṣipat /
vāridhāv atra kāmāgnisaṃtāpasyeva śāntaye // SoKss_12,19.85 (Vet_12.85) //
% -| -  -  -  v  -  -| -| % A pathyā
% v| -  -  -  v| -  v  -  % B correct
% -  v  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


tad vīkṣyāśaṅkitaṃ matvā vinaṣṭaṃ taṃ sa sajjanaḥ /
lakṣmīdatto vaṇig duḥkhād dehatyāgodyato 'bhavat // SoKss_12,19.86 (Vet_12.86) //
% -| -  -  -  v  -| -  -| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


mā kārṣīḥ sāhasaṃ nāsti magnasyāsyāmbhudhau bhayam /
eṣo rājā yaśaḥketur nāmnā tāpasaveṣabhṛt // SoKss_12,19.87 (Vet_12.87) //
% -| -  -| -  v  -| -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


etat kanyārtham āyātaḥ pūrvabhāryeyam asya ca /
etāṃ prāpya punaś cāsāv aṅgarājyaṃ sameṣyati // SoKss_12,19.88 (Vet_12.88) //
% -  -| -  -  v| -  -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ity athāśvāsito vācā tatkālaṃ gaganotthayā /
sārthavāho yathākāmaṃ sa jagāmeṣṭasiddhaye // SoKss_12,19.89 (Vet_12.89) //
% -| v  -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


sa rājāpi yaśaḥketur nimagno 'nto mahodadhau /
akasmān nagaraṃ divyam apaśyaj jātavismayaḥ // SoKss_12,19.90 (Vet_12.90) //
% v| -  -  v| v  -  -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


bhāsvanmaṇimayastambhaiḥ kāñcanojjvalabhittibhiḥ /
virājamānaṃ prāsādair muktājālagavākṣakaiḥ // SoKss_12,19.91 (Vet_12.91) //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


nānāratnaśilāpaṭṭabaddhasopānavāpikaiḥ /
kāmadaiḥ kalpavṛkṣāḍhyair udyānair upaśobhitam // SoKss_12,19.92 (Vet_12.92) //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


samṛddhe 'pi pure tatra nirjane 'tha gṛhaṃ gṛham /
anupraviśya na yadā tāṃ dadarśa priyāṃ kvacit // SoKss_12,19.93 (Vet_12.93) //
% v  -  -| v| v  -| -  v| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% v  -  v  -  v| v| v  -| % C na-vipulā
% -| v  -  -| v  -| v  -  % D correct


tadā vicinvan dṛṣṭvaikam uttuṅgaṃ maṇimandiram /
āruhya dvāram udghāṭya praviveśa sa bhūpatiḥ // SoKss_12,19.94 (Vet_12.94) //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% v  v  -  v| v| -  v  -  % D correct


praviśya cāntaḥ sadratnaparyaṅkasthitam ekakam /
vastrācchāditasarvāṅgaṃ śayānaṃ kaṃcid aikṣata // SoKss_12,19.95 (Vet_12.95) //
% v  -  v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -  -  v  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


kiṃ syāt saiveti sotkaṇṭham udghāṭayati tanmukham /
yāvat tāvad apaśyat tāṃ svepsitām eva so 'ṅganām // SoKss_12,19.96 (Vet_12.96) //
% -| -| -  -  v| -  -  v| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% -  -| -  v| v  -  -| -| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


srastanīlāṃśukadhvāntahasanmukhaśaśiśriyam /
jyotsnāvadātāṃ pātālagatām iva divā niśām // SoKss_12,19.97 (Vet_12.97) //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -| v  v| v  -| v  -  % D correct


taddarśanena cāsyābhūd avasthā kāpi sā tadā /
grīṣmartau marupānthasya saritsaṃdarśanena yā // SoKss_12,19.98 (Vet_12.98) //
% -  -  v  -  v| -  -  -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v| -  % D correct


sāpy unmīlitacakṣus taṃ kalyāṇākṛtilakṣaṇam /
vīkṣyākasmāt tathāprāptaṃ saṃbhramāc chayanaṃ jahau // SoKss_12,19.99 (Vet_12.99) //
% -| -  -  v  v  -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


kṛtātithyā natamukhī pūjayantīva pādayoḥ /
phullekṣaṇotpalanyāsaiḥ śanair etam uvāca ca // SoKss_12,19.100 (Vet_12.100) //
% v  -  -  -| v  v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -| -  v| v  -  v| -  % D correct


ko bhavān kim agamyaṃ ca praviṣṭho 'si rasātalam /
rājacihnāṅkitatanoḥ kiṃ ca te tāpasavratam // SoKss_12,19.101 (Vet_12.101) //
% -| v  -| v| v  -  -| -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -| v| -| -  v  -  v  -  % D correct


ity ādiśa mahābhāga prasādo yadi te mayi /
evaṃ tasyā vacaḥ śrutvā sa rājā pratyuvāca tām // SoKss_12,19.102 (Vet_12.102) //
% -| -  v  v| v  -  -  -| % A pathyā
% v  -  -| v  v| -| v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v| -  -| -  v  -  v| -  % D correct


aṅgarājo yaśaḥketur iti nāmnāsmi sundari /
āptād anvahadṛśyāṃ ca tvām aśrauṣam ihāmbudhau // SoKss_12,19.103 (Vet_12.103) //
% -  v  -  -| v  -  -  v| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


tatas tvadarthaṃ kṛtvemaṃ veṣaṃ rājyaṃ vimucya ca /
āgatyaiṣa praviṣṭo 'ham anumārgeṇa te 'mbudhim // SoKss_12,19.104 (Vet_12.104) //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


tan me kathaya kāsi tvam ity ukte tena cātha sā /
salajjā sānurāgā ca sānandā caivam abhyadhāt // SoKss_12,19.105 (Vet_12.105) //
% -| -| v  v  v| -  -| v| % A pathyā
% -| -  -| -  v| -  v| -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


mṛgāṅkasena ity asti śrīmān vidyādharādhipaḥ /
māṃ mṛgāṅkavatīṃ nāmnā viddhi tasya sutām imām // SoKss_12,19.106 (Vet_12.106) //
% v  -  v  -  v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% -  v| -  v| v  -| v  -  % D correct


sa mām asmin svanagare vimucyaikākinīṃ pitā /
na jāne hetunā kena gataḥ kvāpi sapaurakaḥ // SoKss_12,19.107 (Vet_12.107) //
% v| -| -  -| v  v  v  -| % A na-vipulā
% v  -  -  -  v  -| v  -  % B correct
% v| -  -| -  v  -| -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tenāhaṃ śūnyavasater nirviṇṇonmajjya vāridheḥ /
yantrakalpadrumārūḍhā gāyāmi bhavitavyatām // SoKss_12,19.108 (Vet_12.108) //
% -  -  -| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


evam uktavatī tena smaratā tan muner vacaḥ /
tathārajyata sā rājñā vacobhiḥ premapeśalaiḥ // SoKss_12,19.109 (Vet_12.109) //
% -  v| -  v  v  -| -  -| % A pathyā
% v  v  -| -| v  -| v  -  % B correct
% v  -  -  v  v| -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


yathānurāgavivaśā bhāryātvaṃ tasya tatkṣaṇam /
aṅgīcakāra vīrasya samayaṃ tv ekam abhyadhāt // SoKss_12,19.110 (Vet_12.110) //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% v  v  -||-  v| -  v  -  % D correct


śuklakṛṣṇacaturdaśyām aṣṭamyāṃ cāryaputra te /
pratimāsam anāyattā caturo divasān aham // SoKss_12,19.111 (Vet_12.111) //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


yatra kvāpi dineṣv eṣu gacchantī cāsmi na tvayā /
praṣṭavyā na niṣeddhavyā kāraṇaṃ hy atra vidyate // SoKss_12,19.112 (Vet_12.112) //
% -  -| -  v| v  -| -  v| % A pathyā
% -  -  -| -  v| -| v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% -  v  -||-  v| -  v  -  % D correct


evaṃ tām uktasamayāṃ sa rājā divyakanyakām /
tathety uktvaiva gāndharvavidhinā pariṇītavān // SoKss_12,19.113 (Vet_12.113) //
% -  -| -| -  v  v  v  -| % A na-vipulā
% v| -  -| -  v  -  v  -  % B correct
% v  -| -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


bheje tataś ca saṃbhogasukhaṃ tatra tayā saha /
yathābhūd anya evāsyā mānmatho maṇḍanakramaḥ // SoKss_12,19.114 (Vet_12.114) //
% -  -| v  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  v| v  -| v  -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


keśeṣu srastamālyeṣu kacagrahanakhāvalī /
bimbādhare 'tha niṣpītanīrāge daśanakṣatiḥ // SoKss_12,19.115 (Vet_12.115) //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


kucayoḥ karajaśreṇir bhinnamāṇikyamālayoḥ /
luptāṅgarāgeṣv aṅgeṣu gāḍhāliṅganarāgitā // SoKss_12,19.116 (Vet_12.116) //
% v  v  -| v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


iti taddivyasaṃbhogasukhāvasthitam atra tam /
sā mṛgāṅkavatī bhāryā bhūpaṃ prāhedam ekadā // SoKss_12,19.117 (Vet_12.117) //
% v  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v| -  v| -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tvam ihaiva pratīkṣethāḥ kāryārthaṃ kvāpi yāmy aham /
adya saiṣā hi saṃprāptā mama kṛṣṇacaturdaśī // SoKss_12,19.118 (Vet_12.118) //
% v| v  -  -| v  -  -  -| % A pathyā
% -  -  -| -  v| -| v  -  % B correct
% -  v| -  -| v| -  -  -| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


iha sthas tv āryaputrāmuṃ mā sma gāḥ sphāṭikaṃ gṛham /
mātra vāpyāṃ nipatito bhūlokaṃ tvaṃ gamiṣyasi // SoKss_12,19.119 (Vet_12.119) //
% v  -| -||-  v  -  -  -| % A pathyā
% -| v| -| -  v  -| v  -  % B correct
% -  v| -  -| v  v  v  -| % C na-vipulā
% -  -  -| -| v  -  v  -  % D correct


ity uktvā sā tam āmantrya yayau tasmāt purād bahiḥ /
rājāpi prāptakhaḍgas tāṃ channo jijñāsur anvagāt // SoKss_12,19.120 (Vet_12.120) //
% -| -  -| -| v| -  -  v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tatrāpaśyat tamaḥśyāmaṃ vyāttavakrabilaṃ ca saḥ /
sākāram iva pātālam āyāntaṃ rākṣasaṃ nṛpaḥ // SoKss_12,19.121 (Vet_12.121) //
% -  -  -  -| v  -  -  -| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% -  -  v| v  v| -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


sa rākṣaso nipatyaiva muktaghoraravas tadā /
tāṃ mṛgāṅkavatīṃ vaktre nikṣipyaiva nigīrṇavān // SoKss_12,19.122 (Vet_12.122) //
% v| -  v  -| v  -  -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tad dṛṣṭvaivātikopena sahasā sa jvalann iva /
nirmokamuktabhujagaśyāmalena mahāsinā // SoKss_12,19.123 (Vet_12.123) //
% -| -  -  -  v  -  -  v| % A pathyā
% v  v  -| -| v  -| v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


koṣākṛṣṭena dhāvitvā rājasiṃho 'bhidhāvataḥ /
ciccheda rakṣasas tasya saṃdaṣṭauṣṭhapuṭaṃ śiraḥ // SoKss_12,19.124 (Vet_12.124) //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


rakṣaḥkabandhavāntena rājñas tasyāsravāriṇā /
krodhajo 'tha śaśāmāgnir na tu kāntāviyogajaḥ // SoKss_12,19.125 (Vet_12.125) //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% v| v| -  -  v  -  v  -  % D correct


tato mohaniśāndhe 'smin vinaṣṭagatike nṛpe /
akasmān meghamalinasyāṅgaṃ bhittveva rakṣasaḥ // SoKss_12,19.126 (Vet_12.126) //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


tasyoddyotitadikcakrā candramūrtir ivāmalā /
sā mṛgāṅkavatī jīvanty akṣatāṅgī viniryayau // SoKss_12,19.127 (Vet_12.127) //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tāṃ tathā saṃkaṭottīrṇāṃ dṛṣṭvā kāntāṃ sasaṃbhramam /
ehy ehīti vadan rājā pradhāvyaivāliliṅga saḥ // SoKss_12,19.128 (Vet_12.128) //
% -| v  -| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v| -  % D correct


priye kim etat svapno 'yam uta māyeti tena sā /
pṛṣṭā nṛpeṇa saṃsmṛtya vidyādhary evam abravīt // SoKss_12,19.129 (Vet_12.129) //
% v  -| v| -  -| -  -| v| % A ma-vipulā
% v  v| -  -  v| -  v| -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


śṛṇv āryaputra na svapno na māyeyam ayaṃ punaḥ /
vidhyādharendrāt svapituḥ śāpo 'bhūd īdṛśo mama // SoKss_12,19.130 (Vet_12.130) //
% -| -  v  -  v| -| -  -| % A pathyā
% v| -  -  v| v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -| -  v  -| v  -  % D correct


bahuputro 'pi sa hi me pitā pūrvaṃ vasann iha /
mayā vinātivātsalyān nāhāram akarot sadā // SoKss_12,19.131 (Vet_12.131) //
% v  v  -  -| v| v| v| -| % A na-vipulā
% v  -| -  -| v  -| v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


ahaṃ ca sarvadā śarvapūjāsakteha nirjane /
caturdaśyor athāṣṭamyor āgacchaṃ pakṣayor dvayoḥ // SoKss_12,19.132 (Vet_12.132) //
% v  -| v| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


ekadā ca caturdaśyām ihāgatya rasān mama /
ciraṃ gaurīṃ samarcantyā daivād avasitaṃ dinam // SoKss_12,19.133 (Vet_12.133) //
% -  v  -| v| v  -  -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tad ahar matpratīkṣaḥ san kṣudhito 'pi sa matpitā /
nābhuṅkta nāpibat kiṃcid āsīt kruddhas tu māṃ prati // SoKss_12,19.134 (Vet_12.134) //
% v| v  -| -  v  -  -| -| % A pathyā
% v  v  -| v| v| -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


tato rātrāv upetāṃ māṃ sāparādhām adhomukhīm /
bhavitavyabalagrastamatsnehaḥ śapati sma saḥ // SoKss_12,19.135 (Vet_12.135) //
% v  -| -  -| v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v| -  % D correct


yathā tvadavalepena grasto 'dyāham ayaṃ kṣudhā /
māsi māsi tathāṣṭamyoś caturdaśyoś ca kevalam // SoKss_12,19.136 (Vet_12.136) //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  v| -  v| v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


harārcanarasād yantīm atraiva tvāṃ bahiḥ pure /
nāmnā kṛtāntasaṃtrāso rākṣaso nigariṣyati // SoKss_12,19.137 (Vet_12.137) //
% v  -  v  v  v  -| -  -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


bhittvā bhittvāsya hṛdayaṃ jīvantī ca nireṣyasi /
na smariṣyasi śāpaṃ ca na tāṃ nigaraṇavyathām // SoKss_12,19.138 (Vet_12.138) //
% -  -| -  -  v| v  v  -| % A na-vipulā
% -  -  -| v| v  -  v  -  % B correct
% -| v  -  v  v| -  -| v| % C pathyā
% v| -| v  v  v  -  v  -  % D correct


sthāsyasy ekākinī cātrety uktaśāpavacāḥ śanaiḥ /
so 'nunīto mayā dhyātvā śāpāntaṃ me 'bravīt pitā // SoKss_12,19.139 (Vet_12.139) //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -| v  -  -| v  -| -  -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


bhartā bhūtvā yaśaḥketunāmāṅganṛpatir yadā /
rākṣasena nigīrṇāṃ tvāṃ dṛṣṭvā taṃ nihaniṣyati // SoKss_12,19.140 (Vet_12.140) //
% -  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  v| v  -  -| -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tadā tvaṃ mokṣyase śāpād dhṛdayāt tasya nirgatā /
saṃsmariṣyasi śāpādi vidyāḥ sarvās tathā nijāḥ // SoKss_12,19.141 (Vet_12.141) //
% v  -| -| -  v  -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ity ādiśya sa śāpāntaṃ tyaktvā mām ekakām iha /
niṣadhādriṃ gatas tāto bhūlokaṃ saparicchadaḥ // SoKss_12,19.142 (Vet_12.142) //
% -| -  -  v| v| -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ahaṃ tathā carantī ca śāpamohād ihāvasam /
kṣīṇaś caiṣa sa śāpo me jātā sarvatra ca smṛtiḥ // SoKss_12,19.143 (Vet_12.143) //
% v  -| v  -| v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  v| v| -  -| -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


tat tātapārśvam adhunā niṣadhādriṃ vrajāmy aham /
śāpānte svāṃ gatiṃ yāma ity eṣa samayo hi naḥ // SoKss_12,19.144 (Vet_12.144) //
% -| -  v  -  v| v  v  -| % A na-vipulā
% v  v  -  -| v  -| v  -  % B correct
% -  -  -| -| v  -| -  v| % C pathyā
% -| -  v| v  v  -| v| -  % D correct


tvam ihāsva svarāṣṭraṃ vā vraja svātantryam atra te /
evaṃ tayokte sa nṛpo duḥkhito 'rthayate sma tām // SoKss_12,19.145 (Vet_12.145) //
% v| v  -  -| v  -  -| -| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% -  -| v  -  -| v| v  -| % C bha-vipulā
% -  v  -| v  v  -| v| -  % D correct


saptāhāni na gantavyaṃ prasīda sumukhi tvayā /
kṣipāva tāvad autsukyam udyāne krīḍanair iha // SoKss_12,19.146 (Vet_12.146) //
% -  -  -  v| v| -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -  v| -  v| -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tvaṃ gacchātha pituḥ sthānaṃ yāsyāmy aham api svakam /
etat tadvacanaṃ mugdhā tathety aṅgīcakāra sā // SoKss_12,19.147 (Vet_12.147) //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -| v  v| v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v| -  % D correct


tato 'tra reme sa tayā sahodyāneṣu kāntayā /
sajalotpalanetrāsu vāpīṣu ṣaḍahaṃ nṛpaḥ // SoKss_12,19.148 (Vet_12.148) //
% v  -| v| -  -| v| v  -| % A bha-vipulā
% v  -  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


mā sma yātaṃ vihāyāsmān iti pūt kurvatīṣv iva /
utkṣiptavīcihastāsu haṃsasārasaniḥsvanaiḥ // SoKss_12,19.149 (Vet_12.149) //
% -| v| -  -| v  -  -  -| % A pathyā
% v  v| -| -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


saptame 'hni sa yuktyā tāṃ priyāṃ tatrānayad gṛhe /
bhūlokaprāpiṇī yatra sā yantradvāravāpikā // SoKss_12,19.150 (Vet_12.150) //
% -  v  -| v| v| -  -| -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -| -  -  -  v  -  v  -  % D correct


tatra kaṇṭhe gṛhītvā tāṃ tasyāṃ vāpyāṃ nipatya saḥ /
uttasthau svapurodyānavāpīmadhyāt tayā saha // SoKss_12,19.151 (Vet_12.151) //
% -  v| -  -| v  -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


tatra kāntāsakhaṃ prāptaṃ taṃ dṛṣṭvodyānapālakāḥ /
hṛṣṭās tan mantriṇe gatvā jagadur dīrghadarśine // SoKss_12,19.152 (Vet_12.152) //
% -  v| -  -  v  -| -  -| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


so 'py etya pādapatitas tam ānītepsitāṅganam /
dṛṣṭvā prāveśayan mantrī sapauro 'bhyantaraṃ nṛpam // SoKss_12,19.153 (Vet_12.153) //
% -||-  v| -  v  v  v  -| % A na-vipulā
% v| -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


aho saiṣā kathaṃ prāptā rājñā divyāṅganāmunā /
vyomnīva vidyud iva yā kṣaṇadṛśyā mayekṣitā // SoKss_12,19.154 (Vet_12.154) //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| -  v| v  v| -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


yad yasya likhitaṃ dhātrā lalāṭākṣarapaṅktiṣu /
tad avaśyam asaṃbhāvyam api tasyopatiṣṭhate // SoKss_12,19.155 (Vet_12.155) //
% -| -  v| v  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v| v  -  v| v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


ity atra mantrimukhye 'smin dhyāyaty anyajane 'pi ca /
divyastrīprāptisāścaryaṃ rājāgamanasotsave // SoKss_12,19.156 (Vet_12.156) //
% -| -  v| -  v  -  -| -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sā mṛgāṅkavatī dṛṣṭvā taṃ svadeśagataṃ nṛpam /
iyeṣa pūrṇasaptāhā yātuṃ vaidyādharīṃ gatim // SoKss_12,19.157 (Vet_12.157) //
% -| v  -  v  v  -| -  -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


nāvirāsīc ca vidyāsyāḥ smṛtāpy utpatanī tadā /
tataḥ sā muṣitevātra viṣādam agamat param // SoKss_12,19.158 (Vet_12.158) //
% -  v  -  -| v| -  -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -| -| v  v  -  -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


kim akasmād viṣaṇṇeva dṛśyase vada me priye /
ity uktā tena rājñā sā vidhyādary evam abravīt // SoKss_12,19.159 (Vet_12.159) //
% v| v  -  -| v  -  -  v| % A pathyā
% -  v  -| v  v| -| v  -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


sthitāhaṃ śāpamuktāpi tvatsnehād yad iyac ciram /
tena vidyā mama bhraṣṭā naṣṭā divyā ca sā gatiḥ // SoKss_12,19.160 (Vet_12.160) //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


tac chrutvā hanta siddheyaṃ mama vidyādharīti saḥ /
rājā tato yaśaḥketuḥ pūrṇaṃ cakre mahotsavam // SoKss_12,19.161 (Vet_12.161) //
% -| -  -| -  v| -  -  -| % A pathyā
% v  v| -  -  v  -  v| -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tad dṛṣṭvā dīrghadarśī sa mantrī gatvā gṛhaṃ niśi /
śayanīyagato 'kasmād dhṛtsphoṭena vyapadyata // SoKss_12,19.162 (Vet_12.162) //
% -| -  -| -  v  -  -| v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tato 'nubhūya tacchokaṃ dhṛtarājyabharaḥ svayam /
yaśaḥketuś ciraṃ tasthau sa mṛgāṅkavatīyutaḥ // SoKss_12,19.163 (Vet_12.163) //
% v  -| v  -  v| -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


ity etāṃ kathayitvā mārge tasmai kathāṃ sa vetālaḥ /
avadat punas trivikramasenaṃ nṛpatiṃ tam aṃsagataḥ // SoKss_12,19.164 (Vet_12.164) //
% -| -  -| v  v  -  -| -  -| -  -| v  -| v| -  -  -  %
% v  v  -| v  -| v  -  v  v  -  -| v  v  -| v| -  v  v  -  % Āryā (30+27 morae): vipulā


tad brūhi bhūpate te saṃpanne svāminas tathābhyudaye /
hṛdayaṃ sapadi sphuṭitaṃ tasya mahāmantriṇaḥ kim iti // SoKss_12,19.165 (Vet_12.165) //
% -| -  v| -  v  -| -| -  -  -| -  v  -| v  -  v  v  -  %
% v  v  -| v  v  -| v  v  -| -  v| v  -  -  v  -| v| v  -  % Āryā (30+27 morae): pathyā


divyastrī na mayā kiṃ prāpteti śucāsphuṭad dhṛdayam /
kiṃ vā rājyam abhīpsor rājāgamajena duḥkhena // SoKss_12,19.166 (Vet_12.166) //
% -  -  -| v| v  -| -| -  -  v| v  -  v  -| v  v  -  %
% -| -| -  v| v  -  -| -  -  v  v  -  v| -  -  -  % Upagīti (27+27 morae)


etac ca yadi na vakṣyasi mahyaṃ jānann apīha tad rājan /
dharmaś ca tava vinaṅkṣyati yāsyati dalaśaś ca jhaṭiti śiraḥ // SoKss_12,19.167 (Vet_12.167) //
% -  -| v| v  v| v| -  v  v| -  -| -  -| v  -  v| -| -  -  %
% -  -| v| v  v| v  -  v  v| -  v  v| v  v  -| v| v  v  v| v  -  % Āryā (30+27 morae): pathyā


śrutveti tu trivikramaseno rājā jagāda vetālam /
naitat tasmin dvayam api śubhacarite yujyate hi mantrivare // SoKss_12,19.168 (Vet_12.168) //
% -  -  v| -| v  -  v  v  -  -| -  -| v  -  v| -  -  -  %
% -  -| -  -| v  v| v  v| v  v  v  v  -| -  v  -| v| -  v  v  -  % Gīti (30+30 morae)


kiṃ tu strīmātrarasād upekṣitaṃ yena bhūbhujā rājyam /
tasyādhunā tu divyastrīraktasyātra kā vārtā // SoKss_12,19.169 (Vet_12.169) //
% -| -| -  -  v  v  -| v  -  v  -| -  v| -  v  -| -  -  %
% -  -  v  -| v| -  -  -  -  -  -  v| -| -  -  % Āryā (30+27 morae): vipulā


tan me kaṣṭe 'pi kṛte pratyuta doṣo batādhikībhūtaḥ /
iti tasya vibhāvayato hṛdayaṃ tanmantriṇaḥ sphuṭitam // SoKss_12,19.170 (Vet_12.170) //
% -| -| -  -| v| v  -| -  v  v| -  -| v  -  v  -  -  -  %
% v  v| -  v| v  -  v  v  -| v  v  -| -  -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


ity ukte narapatinā punaḥ sa māyī vetālo nijapadam eva taj jagāma /
rājāpi prasabham avāptum anvadhāvad bhūyo 'pi drutam atha taṃ sa dhīracetāḥ // SoKss_12,19.171 (Vet_12.171) //
% -| -  -| v  v  v  v  -| v  -| v| -  -  % Praharṣiṇī (3)
% -  -  -| v  v  v  v| -  v| -| v  -  v  % Praharṣiṇī (3)
% -  -  -| v  v  v| v  -  v| -  v  -  v  % Praharṣiṇī (3)
% -  -| -| v  v| v  v| -| v| -  v  -  -  % Praharṣiṇī (3)


viṃśas taraṅgaḥ /

atha gatvā punaḥ prāpya śiṃśapātas tato nṛpaḥ /
sa trivikramasenas taṃ skandhe vetālam ādade // SoKss_12,20.1 (Vet_13.1) //
% v  v| -  -| v  -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


āyāntaṃ ca sa vetālo bhūyas taṃ nṛpam abravīt /
rājañ śṛṇu kathām ekāṃ saṃkṣiptāṃ varṇayāmi te // SoKss_12,20.2 (Vet_13.2) //
% -  -  -| v| v| -  -  -| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% -  -| v  v| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


asti vārāṇasī nāma purī haranivāsabhūḥ /
devasvāmīti tatrāsīn mānyo narapater dvijaḥ // SoKss_12,20.3 (Vet_13.3) //
% -  v| -  -  v  -| -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


mahādhanasya tasyaiko harisvāmīty abhūt sutaḥ /
tasya bhāryā ca lāvaṇyavatīty atyuttamābhavat // SoKss_12,20.4 (Vet_13.4) //
% v  -  v  -  v| -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  v| -  -| v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tilottamādinākastrīnirmāṇe prāptakauśalaḥ /
anargharūpalāvaṇyāṃ manye yāṃ nirmame vidhiḥ // SoKss_12,20.5 (Vet_13.5) //
% v  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tayā sa kāntayā sākaṃ harisvāmī kadācana /
ratiśrānto yayau nidrāṃ harmye candrāṃśuśītale // SoKss_12,20.6 (Vet_13.6) //
% v  -| v| -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tat kālaṃ tena mārgeṇa kāmacārī vihāyasā /
āgān madanavegākhyo vidyādharakumārakaḥ // SoKss_12,20.7 (Vet_13.7) //
% -| -  -| -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sa tatra lāvaṇyavatīṃ patyuḥ pārśve dadarśa tām /
suptāṃ ratiklamasrastavastravyaktāṅgasauṣṭhavām // SoKss_12,20.8 (Vet_13.8) //
% v| -  v| -  -  v  v  -| % A bha-vipulā
% -  -| -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tadrūpahṛtacittaḥ san madanāndhaḥ sa tat kṣaṇam /
suptām eva nipatyaitāṃ gṛhītvā nabhasā yayau // SoKss_12,20.9 (Vet_13.9) //
% -  -  v  v  v  -  -| -| % A pathyā
% v  v  -  -| v| -| v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


kṣaṇāt prabuddho 'tha yuvā harisvāmī sa tatpatiḥ /
prāṇeśvarīm apaśyaṃs tām udatiṣṭhat sasaṃbhramaḥ // SoKss_12,20.10 (Vet_13.10) //
% v  -| v  -  -| v| v  -| % A bha-vipulā
% v  -  -  -| v| -  v  -  % B correct
% -  -  v  -| v  -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


aho kim etat kva gatā kupitā sā nu kiṃ mayi /
channā jijñāsituṃ kiṃ me cittaṃ parihasaty uta // SoKss_12,20.11 (Vet_13.11) //
% v  -| v| -  -| v| v  -| % A bha-vipulā
% v  v  -| -| v| -| v  -  % B correct
% -  -| -  -  v  -| -| -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ity anekavikalpaughavyākulas tām itas tataḥ /
harmyaprāsādavalabhīṣv anviṣyan so 'bhraman niśi // SoKss_12,20.12 (Vet_13.12) //
% -| v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -| v  -| v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  -  -| -| v  -| v  -  % D correct


agṛhodyānataś cinvan yan na prāpa kuto 'pi tām /
tat sa śokāgnisaṃtapto vilalāpāśrugadgadam // SoKss_12,20.13 (Vet_13.13) //
% v  v  -  -  v  -| -  -| % A pathyā
% -| -| -  v| v  -| v| -  % B correct
% -| v| -  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


hā candrabimbavadane hā jyotsnāgauri hā priye /
rātryā tulyaguṇadveṣāt kiṃ nu soḍhāsi nānayā // SoKss_12,20.14 (Vet_13.14) //
% -| -  v  -  v  v  v  -| % A na-vipulā
% -| -  -  -  v| -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -| v| -  -  v| -  v  -  % D correct


tvayā kāntyā jito bibhyad iva candanaśītalaiḥ /
karair asukhayad yo māṃ so 'yam indus tvayā vinā // SoKss_12,20.15 (Vet_13.15) //
% v  -| -  -| v  -| -  v| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% v  -| v  v  v  -| -| -| % C pathyā
% -| v| -  -| v  -| v  -  % D correct


labdhāntara ivedānīṃ tair eva tudati priye /
prajvaladbhir ivāṅgārair viṣadigdhair ivāśugaiḥ // SoKss_12,20.16 (Vet_13.16) //
% -  -  v  v| v  -  -  -| % A pathyā
% -| -  v| v  v  -| v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ity ādi krandatas tasya sā harisvāminas tadā /
kṛcchrād vyatīyāya niśā na punar virahavyathā // SoKss_12,20.17 (Vet_13.17) //
% -| -  -| -  v  -| -  v| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -  -| v  -  -  v| v  -| % C bha-vipulā
% v| v  -| v  v  -  v  -  % D correct


prātar bibheda viśvasya karaiḥ saṃtamasaṃ raviḥ /
bhettuṃ na cakṣame tasya mohāndhatamasaṃ punaḥ // SoKss_12,20.18 (Vet_13.18) //
% -  -| v  -  v| -  -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


vilabdha iva cakrāhvais tasya tīrṇaniśais tadā /
bheje śatagunībhāvaṃ karuṇākranditadhvaniḥ // SoKss_12,20.19 (Vet_13.19) //
% v  -  v| v  v| -  -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


svajanaiḥ sāntvyamāno 'pi viyogānaladīpitaḥ /
na ca lebhe dvijayuvā dhṛtiṃ tāṃ preyasīṃ vinā // SoKss_12,20.20 (Vet_13.20) //
% v  v  -| -  v  -  -| v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v| v| -  -| v  v  v  -| % C na-vipulā
% v  -| -| -  v  -| v  -  % D correct


iha sthitam iha snātaṃ kṛtam atra prasādhanam /
vihṛtaṃ ca tayātreti yayau tv ita ito rudan // SoKss_12,20.21 (Vet_13.21) //
% v  -| v  v| v  -| -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  v  -| v| v  -  -  v| % C pathyā
% v  -||v  v| v  -| v  -  % D correct


mṛtā tāvan na sā tat kim ātmaivaṃ hanyate tvayā /
avaśyaṃ tām avāptāsi jīvañ jātu kutaścana // SoKss_12,20.22 (Vet_13.22) //
% v  -| -  -| v| -| -| v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  -| -| v  -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tad dhairyam avalambasva tāṃ gaveṣaya ca priyām /
aprāpyaṃ nāma nehāsti dhīrasya vyavasāyinaḥ // SoKss_12,20.23 (Vet_13.23) //
% -| -  v| v  v  -  -  v| % A pathyā
% -| v  -  v  v| -| v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


iti bandhusuhṛdvākyair bodhitaḥ so 'tha kṛcchrataḥ /
dinaiḥ kaiścid dharisvāmī babandha dhṛtim āsthayā // SoKss_12,20.24 (Vet_13.24) //
% v  v| -  v  v  -  -  -| % A pathyā
% -  v  -| -| v| -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


acintayac ca sarvasvaṃ kṛtvā brāhmaṇasād aham /
bhramāmi tāvat tīrthāni kṣapayāmy aghasaṃcayam // SoKss_12,20.25 (Vet_13.25) //
% v  -  v  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  v  -| v  v  -  v  -  % D correct


pāpakṣayād dhi tāṃ jātu priyāṃ bhrāmyann avāpnuyām /
ity ālocya yathāvasthaṃ snānādy utthāya so 'karot // SoKss_12,20.26 (Vet_13.26) //
% -  -  v  -| v| -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -| -  -  v| v  -  -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


anyedyuś ca vicitrānnapānaṃ sattre dvijanmanām /
cakārāvāritaṃ kiṃ ca dadau dhanam aśeṣataḥ // SoKss_12,20.27 (Vet_13.27) //
% -  -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -| v| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


brāhmaṇyamātravittasya nirgatyaiva svadeśataḥ /
priyāprāptīcchayā so 'tha tīrthāni bhramituṃ yayau // SoKss_12,20.28 (Vet_13.28) //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -| v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


bhrāmyataś ca jagāmāsya bhīmo grīṣmartukesarī /
pracaṇḍādityavadano dīptatadraśmikesaraḥ // SoKss_12,20.29 (Vet_13.29) //
% -  v  -| v| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


priyāvirahasaṃtaptapānthaniḥśvāsamārutaiḥ /
nyastoṣmāṇa ivātyuṣṇā vānti sma ca samīraṇāḥ // SoKss_12,20.30 (Vet_13.30) //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  -| v| v| v  -  v  -  % D correct


śuṣyadvidīrṇapaṅkāś ca hṛdayaiḥ sphuṭitair iva /
jalāśayā dadṛśire gharmaluptāmbusaṃpadaḥ // SoKss_12,20.31 (Vet_13.31) //
% -  -  v  -  v  -  -| v| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% v  -  v  -| v  v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


cīrīcītkāramukharās tāpamlānadalādharāḥ /
madhuśrīvirahān mārgeṣv arudann iva pādapāḥ // SoKss_12,20.32 (Vet_13.32) //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


tasmin kāle 'rkatāpena viyogena kṣudhā tṛṣā /
nityādhvanā ca sa klānto virūkṣakṣāmadhūsaraḥ // SoKss_12,20.33 (Vet_13.33) //
% -  -| -  -| v  -  -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -  v  -| v| -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


bhojanārthi harisvāmī prāpa grāmaṃ kvacid bhraman /
padmanābhābhidhānasya gṛhaṃ viprasya sattriṇaḥ // SoKss_12,20.34 (Vet_13.34) //
% -  v  -  v| v  -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tatra dṛṣṭvā sa bhuñjānān viprān abhyantare bahūn /
dvāraśākhāṃ samālambya tasthau niḥśabdaniścalaḥ // SoKss_12,20.35 (Vet_13.35) //
% -  v| -  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tathāsthitaṃ tam ālokya sattriṇas tasya gehinī /
padmanābhasya saṃjātadayā sādhvī vyacintayat // SoKss_12,20.36 (Vet_13.36) //
% v  -  v  -| v| -  -  v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


aho kṣun nāma gurvy eṣā na kuryāt kasya lāghavam /
yad evam ayam annārthī ko 'py āste dvāry adhomukhaḥ // SoKss_12,20.37 (Vet_13.37) //
% v  -| -| -  v| -| -  -| % A pathyā
% v| -  -| -  v| -  v  -  % B correct
% v| -  v| v  v| -  -  -| % C pathyā
% -||-  -| -| v  -  v  -  % D correct


dūrādhvābhyāgataḥ snātas tāvat kṣīṇendriyaḥ kṣudhā /
tad eṣaś cānnadānasya pātram ity avadhārya sā // SoKss_12,20.38 (Vet_13.38) //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v| -  -| -  v  -  -  v| % C pathyā
% -  v| -| v  v  -  v| -  % D correct


paramānnabhṛtaṃ sādhvī tasmai saghṛtaśarkaram /
pātram utkṣipya pāṇibhyām ānīya praśritā dadau // SoKss_12,20.39 (Vet_13.39) //
% v  v  -  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  -  v| -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


jagāda caitaṃ bhuṅkṣvaitad gatvā vāpītaṭe kvacit /
idaṃ sthānaṃ samucchiṣṭaṃ bhuñjānair brāhmanair vṛtam // SoKss_12,20.40 (Vet_13.40) //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tatheti so 'nnapātraṃ tad gṛhītvā nātidūrataḥ /
gatvā sthāpitavān vāpyās taṭe vaṭataror adhaḥ // SoKss_12,20.41 (Vet_13.41) //
% v  -  v| -| v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


prakṣālya pāṇipādaṃ ca vāpyām ācamya cātra saḥ /
yāvad bhakṣayituṃ tuṣṭaḥ paramānnam upaiti tat // SoKss_12,20.42 (Vet_13.42) //
% -  -  v| -  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


tāvad gṛhītvā kṛṣṇāhiṃ cañcvā pādayugena ca /
śyenaḥ kutaścid āgatya tarau tasminn upāviśat // SoKss_12,20.43 (Vet_13.43) //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v  v  -  v| -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tena tasyohyamānasya sarpasyākramya pakṣiṇā /
utkrāntajīvitasyāsyād viṣalālā viniryayau // SoKss_12,20.44 (Vet_13.44) //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


sā tatrādhaḥsthite tasminn annapātre 'patat tadā /
tac cādṛṣṭvā harisvāmī sa etyānnam abhuṅkta tat // SoKss_12,20.45 (Vet_13.45) //
% -| -  -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -| -  -  -| v  -  -  -| % C pathyā
% v| -  -  v| v  -  v| -  % D correct


kṣudhārtasya tadā tasya mṛṣṭānnaṃ tat kṣaṇena tat /
kṛtsnaṃ bhuktavatas tīvrā prodabhūd viṣavedanā // SoKss_12,20.46 (Vet_13.46) //
% v  -  -  v| v  -| -  v| % A pathyā
% -  -  -| -| v  -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


aho vidhau viparyaste na viparyasyatīha kim /
yad viṣībhūtam annaṃ me sakṣīraghṛṭaśarkaram // SoKss_12,20.47 (Vet_13.47) //
% v  -| v  -| v  -  -  -| % A pathyā
% v| v  -  -  v  -  v| -  % B correct
% -| v  -  -  v| -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


iti jalpan viṣārtaḥ sa harisvāmī pariskhalan /
gatvā tāṃ sattriṇas tasya viprasyovāca gehinīm // SoKss_12,20.48 (Vet_13.48) //
% v  v| -  -| v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tvaddattād viṣam annān me jātaṃ tad viṣamantriṇam /
kaṃcin mamānaya kṣipraṃ brahmahatyānyathāsti te // SoKss_12,20.49 (Vet_13.49) //
% -  -  -| v  v| -  -| -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


ity uktvaiva sa tāṃ sādhvīṃ kim etad iti vihvalām /
harisvāmī parāvṛttanetraḥ prāṇair vyayujyata // SoKss_12,20.50 (Vet_13.50) //
% -| -  -  v| v| -| -  -| % A pathyā
% v| -  v| v  v| -  v  -  % B correct
% v  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tataḥ sā tena nirdoṣāpy ātitheyy api sattriṇā /
bhāryā niṣkāsitā gehān mithyātithivadhakrudhā // SoKss_12,20.51 (Vet_13.51) //
% v  -| -| -  v| -  -  -| % A pathyā
% -  v  -| v  v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sāpy utpannamṛṣāvadyā suśubhād api karmaṇaḥ /
jātāvamānā tapase sādhvī tīrtham aśiśriyat // SoKss_12,20.52 (Vet_13.52) //
% -| -  -  v  v  -  -  -| % A pathyā
% v  v  -| v  v| -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  v| v  -  v  -  % D correct


kasya vipravadhaḥ so 'stu sarpaśyenānnadeśv iti /
tad abhūd dharmarājāgre vādo nāsīt tu nirṇayaḥ // SoKss_12,20.53 (Vet_13.53) //
% -  v| -  v  v  -| -| v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v| v  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tat trivikramasena tvaṃ rajan brūhi mamādhunā /
kasya sā brahmahatyeti pūrvaḥ śāpaḥ sa te 'nyathā // SoKss_12,20.54 (Vet_13.54) //
% -| v  -  v  v  -  -| -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  v| -| -  v  -  -  v| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


iti vetālato rājā śrutvā śāpaniyantritaḥ /
sa trivikramasenas taṃ muktamauno 'bravīd idam // SoKss_12,20.55 (Vet_13.55) //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tasya tat pātakaṃ tāvat sarpasya yadi vāsya kaḥ /
vivaśasyāparādho 'sti bhakṣyamāṇasya śatruṇā // SoKss_12,20.56 (Vet_13.56) //
% -  v| -| -  v  -| -  -| % A pathyā
% -  -  v| v  v| -  v| -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


atha syenasya tenāpi kiṃ duṣṭaṃ kṣudhitātmanā /
akasmāt prāptam ānīya bhakṣyaṃ bhakṣayatā nijam // SoKss_12,20.57 (Vet_13.57) //
% v  -| -  -  v| -  -  v| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


daṃpatyor annadātror vā tayor ekasya vā kutaḥ /
abhāvyadoṣau dharmaikapravṛttau tāv ubhau yataḥ // SoKss_12,20.58 (Vet_13.58) //
% -  -  -| -  v  -  -| -| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% v  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -  -| -| v  -| v  -  % D correct


tad ahaṃ tasya manye sā brahmahatyā jaḍātmanaḥ /
avicāryaiva yo brūyād eṣām ekatamasya tām // SoKss_12,20.59 (Vet_13.59) //
% v| v  -| -  v| -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v| -| -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


ity uktavato 'sya nṛpasyāṃsād bhūyo 'py agāt sa vetālaḥ /
nijapadam eva nṛpo 'pi sa punar api dhīras tam anvagād eva // SoKss_12,20.60 (Vet_13.60) //
% -| -  v  v  -| v| v  -  -  -| -  -||v  -| v| -  -  -  %
% v  v  v  v| -  v| v  -| v| v| v  v| v  v| -  -| v| -  v  -| -  -  % Gīti (30+30 morae)



ekaviṃśas taraṅgaḥ /

sa trivikramaseno 'tha gatvā taṃ śiṃśapātaroḥ /
bhūyo 'py āsādya vetālaṃ skandhe jagrāha bhūpatiḥ // SoKss_12,21.1 (Vet_14.1) //
% -| v  -  v  v  -  -| v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -||-  -  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


prasthitaṃ ca tam urvīśaṃ sa vetālo 'bhyadhāt punaḥ /
rājañ śrānto 'si tac citrāṃ kathām ākhyāmi te śṛṇu // SoKss_12,21.2 (Vet_14.2) //
% -  v  -| v| v| -  -  -| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% -  -| -  -| v| -| -  -| % C pathyā
% v  -| -  -  v| -| v  -  % D correct


asty ayodhyeti nagarī rājadhānī babhūva yā /
rakṣaḥkulakṛtāntasya rāmarūpasya śārṅgiṇaḥ // SoKss_12,21.3 (Vet_14.3) //
% -| v  -  -  v| v  v  -| % A na-vipulā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tasyāṃ rājābhavad vīraketur nāma rarakṣa yaḥ /
kṣoṇīm imāṃ mahābāhuḥ prākāro nagarīm iva // SoKss_12,21.4 (Vet_14.4) //
% -  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v| -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tasmin mahīpatāv asyāṃ puryām eko mahāvaṇik /
ratnadattābhidhāno 'bhūd vaṇiṅnīvahanāyakaḥ // SoKss_12,21.5 (Vet_14.5) //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


nandayantyabhidhānāyāṃ patnyāṃ tasyodapadyata /
sutā ratnavatī nāma devatārādhanārjitā // SoKss_12,21.6 (Vet_14.6) //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sā ca tasya pitur veśmany avardhata manasvinī /
rūpalāvaṇyavinayaiḥ sahaiva sahajair guṇaiḥ // SoKss_12,21.7 (Vet_14.7) //
% -| v| -  v| v  -| -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  v| v  v  -| v  -  % D correct


yauvanasthāṃ ca tāṃ tasmād ratnadattān na kevalam /
mahānto vaṇijo yāvad rājāno 'pi yayācire // SoKss_12,21.8 (Vet_14.8) //
% -  v  -  -| v| -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


sā tu puṃdveṣiṇī naicchad bhartāram api vāsavam /
prāṇatyāgodyatā sehe na vivāhakathām api // SoKss_12,21.9 (Vet_14.9) //
% -| v| -  -  v  -| -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v| v  -  v  v  -| v  -  % D correct


tena tasyāḥ pitā tūṣṇīṃ tasthau vātsalyaduḥsthitaḥ /
sa ca pravādo 'yodyāyāṃ tasyāṃ sarvatra paprathe // SoKss_12,21.10 (Vet_14.10) //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| -| v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


atrāntare sadā caurair muṣyamāṇāḥ kilākhilāḥ /
saṃbhūyātra nṛpaṃ paurā vīraketuṃ vyajijñapan // SoKss_12,21.11 (Vet_14.11) //
% -  -  v  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


nityaṃ muṣyāmahe caurai rātrau rātrāv iha prabho /
lakṣyante te ca nāsmābhis tad devo vettu yat param // SoKss_12,21.12 (Vet_14.12) //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -| -| v| -  -  -| % C pathyā
% -| -  -| -  v| -| v  -  % D correct


iti pauraiḥ sa vijñapto rājā tām abhitaḥ purīm /
taskarānveṣaṇe channān ādiśad ratrirakṣakān // SoKss_12,21.13 (Vet_14.13) //
% v  v| -  -| v| -  -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


te 'pi prāpur na yac caurān purī sāmuṣyataiva ca /
tadaikadā svayaṃ rājā niśi svairaṃ viniryayau // SoKss_12,21.14 (Vet_14.14) //
% -| -| -  -| v| -| -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


ekākī cāttaśastro 'tra bhraman so 'paśyad ekataḥ /
ekaṃ prākārapṛṣṭena yāntaṃ kam api pūruṣam // SoKss_12,21.15 (Vet_14.15) //
% -  -  -| -  v  -  -| -| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -| v| v  v| -  v  -  % D correct


niḥśabdapadavinyāsavicitragatikauśalam /
saśaṅkalolanayanaṃ paśyantaṃ pṛṣṭato muhuḥ // SoKss_12,21.16 (Vet_14.16) //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -| -  v  -| v  -  % D correct


ayaṃ sa nūnaṃ cauro me muṣṇāty ekacaraḥ purīm /
iti matvaiva nikaṭaṃ sa tasyopayayau nṛpaḥ // SoKss_12,21.17 (Vet_14.17) //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% v  v| -  -  v| v  v  -| % C na-vipulā
% v| -  -  v  v  -| v  -  % D correct


tataḥ sa cauro dṛṣṭvā taṃ nṛpaṃ ko 'sīty abhāṣata /
cauro 'ham iti rājā taṃ cauraṃ pratyabravīt sa tam // SoKss_12,21.18 (Vet_14.18) //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% v  -| -| -| v  -  v  -  % B correct
% -  -| v| v  v| -  -| -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


so 'tha cauro 'bhyadhād dṛṣṭvā tarhi tulyo 'si me suhṛt /
tad ehi madgṛhaṃ tāvan mitrācāraṃ karomi te // SoKss_12,21.19 (Vet_14.19) //
% -| v| -  -| v  -| -  -| % A pathyā
% -  v| -  -| v| -| v  -  % B correct
% v| -  v| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tac chrutvā sa tathety uktvā tenaiva saha bhūpatiḥ /
yayau vanāntardharaṇīkhātāntarvarti tadgṛham // SoKss_12,21.20 (Vet_14.20) //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% v  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


aśeṣabhogabhogāḍhyaṃ bhāsvaddīpaprakāśitam /
navīnam iva pātālaṃ balirājānadhiṣṭhitam // SoKss_12,21.21 (Vet_14.21) //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tatra praviṣṭe tasmiṃś ca kṛtāsanaparigrahe /
rājñi so 'bhyantaragṛhaṃ praviveśātha taskaraḥ // SoKss_12,21.22 (Vet_14.22) //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  v| -| -  v  v  v  -| % C na-vipulā
% v  v  -  -  v| -  v  -  % D correct


tat kṣaṇaṃ ca tam etyaikā dāsī tatrāvadan nṛpam /
mahābhāga praviṣṭas tvam iha mṛtyumukhe katham // SoKss_12,21.23 (Vet_14.23) //
% -| v  -| v| v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  -| v  -  -| v| % C pathyā
% v  v| -  v  v  -| v  -  % D correct


ekacauro hy asau pāpaṃ nirgatyātaḥ kariṣyati /
dhruvaṃ visvāsaghātīti tad itas tvaritaṃ vraja // SoKss_12,21.24 (Vet_14.24) //
% -  v  -  -||v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v| v  -| v  v  -| v  -  % D correct


ity uktaḥ sa tayā rājā nirgatyaiva tato drutam /
gatvā svarājadhānīṃ ca niśi sainyāny asajjayat // SoKss_12,21.25 (Vet_14.25) //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


saṃnaddhasainyaś cāgatya dasyos tasya rurodha tat /
bhūgṛhadvāravivaraṃ rasattūryākulair balaiḥ // SoKss_12,21.26 (Vet_14.26) //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  v| v  -  v| -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -| v  -  % D correct


tato ruddhe gṛhe vṛttaṃ pratibhedam avetya saḥ /
maraṇe niścitaś cauraḥ śūro yuddhāya niryayau // SoKss_12,21.27 (Vet_14.27) //
% v  -| -  -| v  -| -  -| % A pathyā
% v  v  -  v| v  -  v| -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


nirgataś ca raṇe cakre parākramam amānuṣam /
karāṃś cakarta kariṇāṃ jaṅghāś ciccheda vājinām // SoKss_12,21.28 (Vet_14.28) //
% -  v  -| v| v  -| -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% v  -| v  -  v| v  v  -| % C na-vipulā
% -  -| -  -  v| -  v  -  % D correct


jahāra ca śirāṃsy eko bhaṭānāṃ khaḍgacarmabhṛt /
tatas taṃ kṣapitānīkam abhyadhāvat svayaṃ nṛpaḥ // SoKss_12,21.29 (Vet_14.29) //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -| -| v  v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


sa tasya khaḍgavidyājño rājā karaṇayuktitaḥ /
hastāj jahāra nistriṃśam atha tāṃ kṣurikām api // SoKss_12,21.30 (Vet_14.30) //
% v| -  v| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% v  v| -| v  v  -| v  -  % D correct


aśastraṃ muktaśastro 'tha bāhuyuddhena taṃ nṛpaḥ /
cauraṃ nihatya dharaṇau sajīvagrāham agrahīt // SoKss_12,21.31 (Vet_14.31) //
% v  -  -| -  v  -  -| v| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% v  -  -  -  v| -  v  -  % D correct


nināya taṃ ca saṃyamya sadhanaṃ nagarīṃ nijām /
prātaś cājñāpayat tasya śūlāropaṇanigraham // SoKss_12,21.32 (Vet_14.32) //
% v  -  v| -| v| -  -  v| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


nīyamānaṃ ca taṃ vadhyabhūmiṃ cauraṃ saḍiṇḍimam /
dadarśa sā ratnavatī vaṇikkanyātra harmyataḥ // SoKss_12,21.33 (Vet_14.33) //
% -  v  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  v| -| -  v  v  -| % C bha-vipulā
% v  -  -  -  v| -  v  -  % D correct


vraṇitaṃ dhūliliptāṅgam apy etaṃ māramohitā /
dṛṣṭvaiva gatvā pitaraṃ ratnadattam uvāca sā // SoKss_12,21.34 (Vet_14.34) //
% v  v  -| -  v  -  -  v| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  v  -  v| v  -  v| -  % D correct


vadhāya nīyate yo 'yam eṣa bhartā vṛto mayā /
tan nṛpād rakṣa tātainaṃ na ced enam anu mriye // SoKss_12,21.35 (Vet_14.35) //
% v  -  v| -  v  -| -| v| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -| v  -| -  v| -  -  -| % C pathyā
% v| -| -  v| v  -| v  -  % D correct


tac chrutvā tāṃ pitāvādīt kim idaṃ putri bhāṣase /
yā tvaṃ necchasi bhūpālām api bhartṝn abhīpsataḥ // SoKss_12,21.36 (Vet_14.36) //
% -| -  -| -| v  -  -  -| % A pathyā
% v| v  -| -  v| -  v  -  % B correct
% -| -| -  v  v| -  -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


sā pāpaṃ taskaram imaṃ vāñchasy āpadgataṃ katham /
ity ādi pitrā proktāpi niścayān na cacāla sā // SoKss_12,21.37 (Vet_14.37) //
% -| -  -| -  v  v| v  -| % A na-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -| -  v| -  -| -  -  v| % C ma-vipulā
% -  v  -| v| v  -  v| -  % D correct


tataḥ sa tatpitā gatvā tasya caurasya satvaram /
sarvasvenāpi rājānaṃ vadhān mokṣam ayācata // SoKss_12,21.38 (Vet_14.38) //
% v  -| v| -  v  -| -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


rājā tu taṃ na tatyāja hemakoṭiśatair api /
svaśarīrapaṇānītaṃ cauraṃ sarvāpahāriṇam // SoKss_12,21.39 (Vet_14.39) //
% -  -| v| -| v| -  -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tataḥ pitary upāyāte vimukhe sā vaṇiksutā /
anumartuṃ kṛtasnānā vāryamāṇāpi bandhubhiḥ // SoKss_12,21.40 (Vet_14.40) //
% v  -| v  -| v  -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


āruhya śibikāṃ tasya dasyor vadhyabhuvaṃ yayau /
anvīyamānā rudatā pitrā mātrā janena ca // SoKss_12,21.41 (Vet_14.41) //
% -  -  v| v  v  -| -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v| -  % D correct


tāvac ca vadhakaiḥ so 'tra cauraḥ śūle 'dhiropitaḥ /
tāṃ dadarśa galatprāṇas tathā sajñātim āgatām // SoKss_12,21.42 (Vet_14.42) //
% -  -| v| v  v  -| -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| v  -  v| v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


janāc chrutvā ca vṛttāntam aśru muktvā kṣaṇaṃ tataḥ /
hasan sa cauraḥ kim api prāṇāñ śūlagato jahau // SoKss_12,21.43 (Vet_14.43) //
% v  -| -  -| v| -  -  v| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% v  -| v| -  -| v| v  -| % C bha-vipulā
% -  -| -  v  v  -| v  -  % D correct


tato 'vatāritaṃ śūlāt sā taccaurakalevaram /
ādāya cārurohātra citāṃ sādhvī vaṇiksutā // SoKss_12,21.44 (Vet_14.44) //
% v  -| v  -  v  -| -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tat kṣaṇaṃ ca śmaśāne 'tra bhairavaḥ kṛtasaṃnidhiḥ /
adṛśyo bhagavān evaṃ tām uvācāntarikṣataḥ // SoKss_12,21.45 (Vet_14.45) //
% -| v  -| -| v  -  -| v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


asmin svayaṃvarapatāv evaṃ bhaktyā tavānayā /
tuṣṭo 'smi tad varaṃ mattaḥ prārthayasva pativrate // SoKss_12,21.46 (Vet_14.46) //
% -  -| v  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v| -| v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tac chrutvaiva varaṃ devād evaṃ vavre praṇamya sā /
nātha putraśataṃ bhūyād aputrasyāpi matpituḥ // SoKss_12,21.47 (Vet_14.47) //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


yenānanyasuto naiṣaḥ prāṇāñ jahyān mayā vinā /
iti proktavatīm enāṃ sādhvīṃ devo 'bravīt punaḥ // SoKss_12,21.48 (Vet_14.48) //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


pituḥ putraśataṃ te 'stu varam anyaṃ vṛṇīṣva ca /
tvādṛśī dṛḍhasattvā hi naitāvanmātram arhati // SoKss_12,21.49 (Vet_14.49) //
% v  -| -  v  v  -| -| v| % A pathyā
% v  v| -  -| v  -  v| -  % B correct
% -  v  -| v  v  -  -| v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tad ākarṇyātha sāvādīt prasanno mayi cet prabhuḥ /
taj jīvatv eṣa bhartā me dhārmikaś ca sadāstv iti // SoKss_12,21.50 (Vet_14.50) //
% v| -  -  -  v| -  -  -| % A pathyā
% v  -  -| v  v| -| v  -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


evam astv akṣato jīvann uttiṣṭhatv eṣa te patiḥ /
dhārmikaś cāstu rājāsya vīraketuś ca tuṣyatu // SoKss_12,21.51 (Vet_14.51) //
% -  v| -| -  v  -| -  -| % A pathyā
% -  -  -| -  v| -| v  -  % B correct
% -  v  -| -  v| -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


ity uktavaty anālakṣyamūrtau śarve nabhaḥsthite /
uttasthāv akṣatāṅgo 'tra cauro jīvaṃs tadaiva saḥ // SoKss_12,21.52 (Vet_14.52) //
% -| -  v  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tato vismitahṛṣṭaḥ san ratnadattaḥ sutāṃ vaṇik /
ādāya tāṃ ratnavatīṃ cauraṃ jāmātaraṃ ca tam // SoKss_12,21.53 (Vet_14.53) //
% v  -| -  v  v  -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v| -| -  v  v  -| % C bha-vipulā
% -  -| -  -  v  -| v| -  % D correct


prahṛṣṭair bāndhavaiḥ sākaṃ praviśya nijamandiram /
labdhaputravaraś cakre svānandocitam utsavam // SoKss_12,21.54 (Vet_14.54) //
% v  -  -| -  v  -| -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


jñātavṛttāntatuṣṭaś ca tadaivānāyya taṃ nṛpaḥ /
ekavīraṃ vīraketuś cauraṃ senāpatiṃ vyadhāt // SoKss_12,21.55 (Vet_14.55) //
% -  v  -  -  v  -  -| v| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% -  v  -  -| -  v  -  -| % C ra-vipulā
% -  -| -  -  v  -| v  -  % D correct


cauryān nivṛtto 'tha sa tāṃ pariṇīya vaṇiksutām /
ekavīraḥ sukhaṃ tasthau mārgastho rājasaṃmataḥ // SoKss_12,21.56 (Vet_14.56) //
% -  -| v  -  -| v| v| -| % A bha-vipulā
% v  v  -  v| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


iti kathayitvā sa kathāṃ vetālo dattapūrvaśāpabhayam /
aṃsasthitas trivikramasenaṃ papraccha taṃ kṣitipam // SoKss_12,21.57 (Vet_14.57) //
% v  v| v  v  -  -| v| v  -| -  -  -| -  v  -  v  -  v  v  -  %
% -  -  v  -| v  -  v  v  -  -| -  -  v| -| v  v  -  % Āryā (30+27 morae): vipulā


rājan brūhi sapitṛkām upasthitāṃ tāṃ vaṇiksutāṃ dṛṣṭvā /
caureṇa śūlapṛṣṭe ruditaṃ hasitaṃ ca kiṃ tena // SoKss_12,21.58 (Vet_14.58) //
% -  -| -  v| v  v  v  -| v  -  v  -| -| v  -  v  -| -  -  %
% -  -  v| -  v  -  -| v  v  -| v  v  -| v| -| -  -  % Āryā (30+27 morae): pathyā


atha rājā pratyavadad ruditaṃ caureṇa duḥkhatas tena /
nāsyānṛṇyam akāraṇabandhor yāto 'smi vaṇija iti // SoKss_12,21.59 (Vet_14.59) //
% v  v| -  -| -  v  v  -| v  v  -| -  -  v| -  v  -| -  -  %
% -  -  -  v| v  -  v  v  -  -| -  -| v| v  v  v| v  -  % Āryā (30+27 morae): vipulā


āścaryataś ca hasitaṃ kim iyaṃ kanyā nṛpān varān hitvā /
mayy asminn anuraktā strīcittam aho vicitram iti // SoKss_12,21.60 (Vet_14.60) //
% -  -  v  -| v| v  v  -| v| v  -| -  -| v  -| v  -| -  -  %
% -| -  -| v  v  -  -| -  -  v| v  -| v  -  v| v  -  % Āryā (30+27 morae): pathyā


ity uktavākyasya mahībhṛto 'ṃsān
māyī svaśaktyaiva tadā jagāma /
svaṃ dhāma vetālavaraḥ sa rājāpy
etaṃ punaḥ pūrvavad anvagacchat // SoKss_12,21.61 (Vet_14.61) //
% -| -  v  -  -  v| v  -  v  -| -  % Indravajrā (11)
% -  -| v  -  -  v| v  -| v  -  -  % Indravajrā (11)
% -| -  v| -  -  v  v  -| v| -  -  % Indravajrā (11)
% -  -| v  -| -  v  v| -  v  -  -  % Indravajrā (11)


dvāviṃśas taraṅgaḥ /

tato gatvā punaḥ prāpya vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas tam ādāyodacalat punaḥ // SoKss_12,22.1 (Vet_15.1) //
% v  -| -  -| v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


āyāntaṃ taṃ ca rājānaṃ sa vetālo 'ṃsapṛṣṭhagaḥ /
jagāda bhūyo 'py etāṃ te rājan vacmi kathāṃ śṛṇu // SoKss_12,22.2 (Vet_15.2) //
% -  -  -| -| v| -  -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% v  -  v| -  -||-  -| -| % C ma-vipulā
% -  -| -  v| v  -| v  -  % D correct


abhūn nepālaviṣaye nāmnā śivapuraṃ puram /
yathārthanāmā tatrāsīd yaśaḥketuḥ purā nṛpaḥ // SoKss_12,22.3 (Vet_15.3) //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -| v  -| v  -  % D correct


sa mantriṇi nyasya bharaṃ prajñāsāgarasaṃjñake /
candraprabhākhyayā devyā sārdhaṃ bhogān asevata // SoKss_12,22.4 (Vet_15.4) //
% v| -  v  -| -  v| v  -| % A bha-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kālena tasyāṃ devyāṃ ca tasyājāyata kanyakā /
rājñaḥ śaśiprabhā nāma jagannetraśaśiprabhā // SoKss_12,22.5 (Vet_15.5) //
% -  -  v| -  -| -  -| v| % A ma-vipulā
% -  -  -  v  v| -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


krameṇa yauvanasthā sā madhumāse kadācana /
yayau yātrotsavaṃ draṣṭum udyānaṃ saparicchadā // SoKss_12,22.6 (Vet_15.6) //
% v  -  v| -  v  -  -| -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tatraikadeśe 'paśyat tāṃ kusumāvacayodyatām /
utkṣiptabāhulatikālakṣitaikapayodharām // SoKss_12,22.7 (Vet_15.7) //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


prasūnavṛntavigalatsaṃdaṃśakaraśobhinīm /
āḍhyaputro manaḥsvāmī nāma yātrāgato dvijaḥ // SoKss_12,22.8 (Vet_15.8) //
% v  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


sa tayā dṛṣṭayā sadyo hṛtasya manaso yuvā /
manaḥsvāmy api naivābhūt svāmī madanamohitaḥ // SoKss_12,22.9 (Vet_15.9) //
% v| v  -| -  v  -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -  -| v  v| -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


mārgaṇānāṃ kṛte kiṃ svid ratir eṣā manobhuvaḥ /
vasantasaṃbhṛtānīha puṣpāṇy uccinute svayam // SoKss_12,22.10 (Vet_15.10) //
% -  v  -  -| v  -| -| -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


kiṃ vārcayitukāmeyaṃ mādhavaṃ vanadevatā /
iti saṃcintayantaṃ taṃ sāpy apaśyan nṛpātmajā // SoKss_12,22.11 (Vet_15.11) //
% -| -  v  v  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  v| -  -  v  -  -| -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


dṛṣṭamātre ca sā tasmin sāṅge nava iva smare /
na puṣpāṇi na cāṅgāni sotkā nātmānam asmarat // SoKss_12,22.12 (Vet_15.12) //
% -  v  -  -| v| -| -  -| % A pathyā
% -  -| v  v| v  -| v  -  % B correct
% v| -  -  v| v| -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ity anyonanavapremasarasau yāvad atra tau /
tiṣṭhatas tāvad udabhūd dhāhāheti mahāravaḥ // SoKss_12,22.13 (Vet_15.13) //
% -| -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -  v| -  v| -  % B correct
% -  v  -| -  v| v  v  -| % C na-vipulā
% -  -  -  v| v  -  v  -  % D correct


kim etad iti cotkṣiptakaṃdharaṃ paśyatos tayoḥ /
āyād atropalabdhānyagajagandhotthayā ruṣā // SoKss_12,22.14 (Vet_15.14) //
% v| -  v| v  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


bhagnālāno vinirgatya matto mārgadrumān rujan /
patitādhorano dhāvaṃl lambamānāṅkuśaḥ karī // SoKss_12,22.15 (Vet_15.15) //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tataḥ parijane trastavidrute tāṃ sasaṃbhramam /
rājaputrīṃ pradhāvyaiva dorbhyām utkṣipya caikakām // SoKss_12,22.16 (Vet_15.16) //
% v  -| v  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


aṅgaiḥ kiṃcit kṛtāśleṣāṃ bhayaprematrapākulām /
nināya sa manaḥsvāmī sudūraṃ gajagocarāt // SoKss_12,22.17 (Vet_15.17) //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v| v| v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


athāgataiḥ parijanaiḥ stuvadbhis taṃ dvijottamam /
muhur vivṛtya paśyantī sā ninye nijamandiram // SoKss_12,22.18 (Vet_15.18) //
% v  -  v  -| v  v  v  -| % A na-vipulā
% v  -  -| -| v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -| -  -| v  v  -  v  -  % D correct


tatra tasthau tam evārtā smarantī prāṇadāyinam /
smarāgnipuṭapākena pacyamānā divāniśam // SoKss_12,22.19 (Vet_15.19) //
% -  v| -  -| v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


so 'py udyānān manaḥsvāmī tadā tasmād anuvrajan /
svāntaḥpurapraviṣṭāṃ tāṃ dṛṣṭvā sotko vyacintayat // SoKss_12,22.20 (Vet_15.20) //
% -||-  -  -| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


naitāṃ vinādhunā sthātuṃ jīvituṃ vāham utsahe /
tan me śrīmūladevo 'tra dhūrthaḥ siddho gurur gatiḥ // SoKss_12,22.21 (Vet_15.21) //
% -  -| v  -  v  -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -| -| -  -  v  -  -| v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


iti saṃcintya katham apy asminn avasite dine /
prato yayau guros tasya mūladevasya so 'ntikam // SoKss_12,22.22 (Vet_15.22) //
% v  v| -  -  v| v  v| -| % A na-vipulā
% -  -| v  v  v  -| v  -  % B correct
% v  -| v  -| v  -| -  v| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


dadarśa taṃ ca mitreṇa śaśinā nitya saṃgatam /
siddhamāyādbhutapathaṃ saśarīram ivāmbaram // SoKss_12,22.23 (Vet_15.23) //
% v  -  v| -| v| -  -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  v  -  v| v  -  v  -  % D correct


nyavedayac ca tat tasmai praṇamya svamanīṣitam /
so 'pi sādhayituṃ tasya pratipede vihasya tat // SoKss_12,22.24 (Vet_15.24) //
% v  -  v  -| v| -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -| v| -  v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


tataḥ sa yogagulikāṃ kṣiptvā dhūrtapatir mukhe /
mūladevo vyadhād vṛddhabrāhmaṇākṛtim ātmanaḥ // SoKss_12,22.25 (Vet_15.25) //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v| -  v  -  % D correct


dvitīyāṃ gulikāṃ dattvā mukhakṣepyāṃ cakāra ca /
sukāntakanyakārūpaṃ taṃ manaḥsvāminaṃ dvijam // SoKss_12,22.26 (Vet_15.26) //
% v  -  -| v  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -| v  -  -  v  -| v  -  % D correct


tadrūpaṃ taṃ samādāya gatvā dhūrtādhipo 'tha saḥ /
tatpriyājanakaṃ bhūpam āsthāne taṃ vyajijñapat // SoKss_12,22.27 (Vet_15.27) //
% -  -  -| -| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


rājann eko 'sti me putraḥ kanyā dūrāc ca tatkṛte /
mayaiṣā yācitānītā sa ca kvāpi gato 'dhunā // SoKss_12,22.28 (Vet_15.28) //
% -  -| -  -| v| -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v| -| -  v| v  -| v  -  % D correct


tam anveṣṭum ahaṃ yāmi tad eṣā rakṣyatāṃ tvayā /
ānayāmi sutaṃ yāvat tvaṃ hi viśvasya rakṣitā // SoKss_12,22.29 (Vet_15.29) //
% v| -  -  v| v  -| -  v| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -| v| -  -  v| -  v  -  % D correct


tac chrutvā śāpabhītyā ca pratipadya sa bhūpatiḥ /
sutām ānāyayāmāsa yaśaḥketuḥ śaśiprabhām // SoKss_12,22.30 (Vet_15.30) //
% -| -  -| -  v  -  -| -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


jagāda caitāṃ putrīmāṃ kanyāṃ rakṣeḥ svamandire /
svapārśva eva cāhāraṃ śayyāṃ cāsyāḥ prakalpayeḥ // SoKss_12,22.31 (Vet_15.31) //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


iti pitroktayā ninye kanyārūpas tatheti saḥ /
antaḥpuraṃ manaḥsvāmī rājaputryā tayā nijam // SoKss_12,22.32 (Vet_15.32) //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


yathāruci tato yāte muladeve dvijākṛtau /
kanyārūpaḥ sa tatrāsīn manaḥsvāmī priyāntike // SoKss_12,22.33 (Vet_15.33) //
% v  -  v  v| v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


dinaiś ca tāṃ sakhīprītivisrambhaṃ samyagāgatām /
ekadā virahakṣāmāṃ śayanīyaluṭhattanum // SoKss_12,22.34 (Vet_15.34) //
% v  -| v| -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


rātrau raho rājasutām āsannaśayanasthitaḥ /
kanyārūpapraticchanno manaḥsvāmī sa pṛṣṭavān // SoKss_12,22.35 (Vet_15.35) //
% -  -| v  -| -  v  v  -| % A bha-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


sakhi kiṃ pāṇḍuracchāyā kṣīyamāṇā dine dine /
kāntapakṣaviyukteva duḥkhitāsi śaśiprabhe // SoKss_12,22.36 (Vet_15.36) //
% v  v| -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


brūhi me ko hy aviśvāsaḥ snigdhamugdhe sakhījane /
idānīṃ naiva bhokṣye 'haṃ na vadiṣyasi cen mama // SoKss_12,22.37 (Vet_15.37) //
% -  v| -| -||v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v| -  -| -| % C pathyā
% v| v  -  v  v| -| v  -  % D correct


tac chrutvā sā viniḥśvasya śanai rājasutābravīt /
kiṃ me tvayy apy aviśvāsaḥ śṛṇu tat sakhi vacmi te // SoKss_12,22.38 (Vet_15.38) //
% -| -  -| -| v  -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -| -| -| -| v  -  -  -| % C pathyā
% v  v| -| v  v| -  v| -  % D correct


ekadāhaṃ madhūdyānayātrāṃ draṣṭuṃ gatābhavam /
tatrāpaśyaṃ ca subhagaṃ kaṃcid brāhmaṇaputrakam // SoKss_12,22.39 (Vet_15.39) //
% -  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v| v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


himamuktendusaśrīkaṃ darśanoddīpitasmaram /
madhumāsam ivālokakrīḍālaṃkṛtakānanam // SoKss_12,22.40 (Vet_15.40) //
% v  v  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


cakorāyitum ete ca pravṛtte yāvad unmukhe /
tanmukhendudyutisudhāpāyinī me vilocane // SoKss_12,22.41 (Vet_15.41) //
% v  -  -  v  v| -  -| -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


tāvat sravanmadajalas tatrākasmān nirargalaḥ /
akālakālameghābho garjann āgān mahāgajaḥ // SoKss_12,22.42 (Vet_15.42) //
% -  -| v  -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tatsaṃbhramāt parijane naṣṭe 'haṃ bhayavihvalā /
utkṣipya vipraputreṇa nītā tenaiva dūrataḥ // SoKss_12,22.43 (Vet_15.43) //
% -  -  v  -| v  v  v  -| % A na-vipulā
% -  -| -| v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


śrīkhaṇḍenānulipteva sikteva sudhayā tathā /
ahaṃ tadaṅgasparśena na jāne kāṃ daśām agām // SoKss_12,22.44 (Vet_15.44) //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -| v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v| -  -| -| v  -| v  -  % D correct


kṣanāc ca parivāreṇa militenāvaśā tataḥ /
ihānītāsmi nikṣiptā svargād iva bhuvas tale // SoKss_12,22.45 (Vet_15.45) //
% v  -| v| v  v  -  -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -| v  v| v  -| v  -  % D correct


tadāprabhṛti saṃkalpais tais taiḥ kalpitasaṃgamam /
paśyāmi taṃ prabuddhāpi pārśvasthaṃ prāṇadaṃ patim // SoKss_12,22.46 (Vet_15.46) //
% v  -  v  v  v| -  -  -| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% -  -  v| -| v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


suptā svapne ca kurvāṇaṃ cāṭūny ālokayāmi tam /
tyājayantaṃ haṭhāl lajjāṃ cumbanāliṅganādhibhiḥ // SoKss_12,22.47 (Vet_15.47) //
% -  -| -  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


na ca prāpnomy abhavyā tannāmādyajñānamohitā /
tad evaṃ māṃ dahaty eṣa prāṇeśavirahānalaḥ // SoKss_12,22.48 (Vet_15.48) //
% v| -| -  -| v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v| -  -| -| v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


iti vāksudhayā tasyāḥ pūrṇasvaśravaṇodaraḥ /
sānandaḥ sa manaḥsvāmī viprakanyāvapurdharaḥ // SoKss_12,22.49 (Vet_15.49) //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


kṛtārthamānī matvā taṃ kālam ātmaprakāśane /
svarūpaṃ prakaṭīcakre niṣkṛṣya gulikāṃ mukhāt // SoKss_12,22.50 (Vet_15.50) //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% -  v| -  -  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


jagāda ca vilolākṣi so 'ham evaiṣa yas tvayā /
udyāne darśanakrīto nīto nirvyājadāsatām // SoKss_12,22.51 (Vet_15.51) //
% v  -  v| v| v  -  -  v| % A pathyā
% -| v| -  -  v| -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tvat saṃstavakṣaṇabhraṃśāt kleśaṃ taṃ cāptavān aham /
yasyaiṣaḥ pariṇāmo me kanyārūpagraho 'bhavat // SoKss_12,22.52 (Vet_15.52) //
% -| -  v  -  v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -  -| v  v  -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tasmāt saphalayaitāṃ me visoḍhāṃ virahavyathām /
ātmanaś ca na tanvaṅgi kṣamate 'taḥ paraṃ smaraḥ // SoKss_12,22.53 (Vet_15.53) //
% -  -| v  v  v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -| v| v| -  -  -| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


evaṃ vadantaṃ sahasā prāṇeśaṃ taṃ vilokya sā /
āsīd rājasutā kṣipraṃ snehāścaryatrapākulā // SoKss_12,22.54 (Vet_15.54) //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  -  -| -| v  -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


athātyautsukyanirvṛttagāndharvodvāhayos tayoḥ /
premṇas tasya mato yādṛk tādṛśo 'bhūd ratotsavaḥ // SoKss_12,22.55 (Vet_15.55) //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tataḥ so 'tra manaḥsvāmī kṛtī tasthau dvirūpabhṛt /
divā sagulikāḥ kanyā rātrāv agulikāḥ pumān // SoKss_12,22.56 (Vet_15.56) //
% v  -| -| v| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -| v  v  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


gateṣv atha dineṣv atra yaśaḥketor mahīpateḥ /
mṛgāṅkadattasaṃjñena svaśuryeṇa nijā sutā // SoKss_12,22.57 (Vet_15.57) //
% v  -| v  v| v  -| -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


dattā mṛgāṅkavatyākhyā mahārhavibhavottarā /
dvijātaye mahāmantriprajñāsāgarasūnave // SoKss_12,22.58 (Vet_15.58) //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tasmin mātulaputryāḥ sā rājaputrī śaśiprabhā /
vivāhe mātulagṛhaṃ taj jagāma nimantritā // SoKss_12,22.59 (Vet_15.59) //
% -  -| -  v  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -| v  -  v| v  -  v  -  % D correct


tayā saha yayau so 'pi kanyakāparivārayā /
vipraputro manaḥsvāmī kāntakanyāsvarūpadhṛt // SoKss_12,22.60 (Vet_15.60) //
% v  -| v  v| v  -| -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatra taṃ kanyakārūpadharaṃ mantrisuto 'tha saḥ /
dṛṣṭvā kila smaravyādhagāḍhabāṇāhato 'bhavat // SoKss_12,22.61 (Vet_15.61) //
% -  v| -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v| -  % B correct
% -  -| v  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tato muṣitacittaḥ saṃs tayā kapaṭakanyayā /
yayau mantrisutaḥ śūnyaṃ svagṛhaṃ svavadhūsakhaḥ // SoKss_12,22.62 (Vet_15.62) //
% v  -| v  v  v  -  -| -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tatra tanmukhalāvanyadhyānāsakto jagāma saḥ /
tīvrarāgamahāvyāladaṣṭo moham aśaṅkitam // SoKss_12,22.63 (Vet_15.63) //
% -  v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


kim etad iti saṃbhrānte jane tatrotsavojjhite /
tam upāgād drutaṃ buddhvā sa prajñāsāgaraḥ pitā // SoKss_12,22.64 (Vet_15.64) //
% v| -  v| v  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v| v  -  -| v  -| -  -| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


tena cāśvāsyamāno 'pi pitrā mohāt prabudhya saḥ /
pralapann iva sonmādam ujjagāra manogatam // SoKss_12,22.65 (Vet_15.65) //
% -  v| -  -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  v  -| v  v| -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


asvādhīnaṃ ca taṃ matvā tat pitary ativihvale /
tasmin rājāpi tad buddhvā tatraiva samupāyayau // SoKss_12,22.66 (Vet_15.66) //
% -  -  -  -| v| -| -  -| % A pathyā
% -| v  -| v  v  -  v  -  % B correct
% -  -| -  -  v| -| -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


sa taṃ dṛṣṭvā jhaṭity eva gāḍhābhiṣvaṅgato gatam /
saptamīṃ madanāvasthāṃ jagāda prakṛtīr nṛpaḥ // SoKss_12,22.67 (Vet_15.67) //
% v| -| -  -| v  -| -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


kathaṃ brāhmaṇanikṣepaḥ kanyā sāsmai pradīyate /
tayā vinā ca niyataṃ paścimām ety asau daśām // SoKss_12,22.68 (Vet_15.68) //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -| v| v  v  -| % C na-vipulā
% -  v  -| -| v  -| v  -  % D correct


asmin naṣṭe pitāsyaiṣo mama mantrī vinaṅkṣyati /
etannāśe rājyanāśas tad iha brūta kā gatiḥ // SoKss_12,22.69 (Vet_15.69) //
% -  -| -  -| v  -  -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  -  -  -| -  v  -  -| % C ra-vipulā
% v| v  -| -  v| -| v  -  % D correct


ity uktās tena rājñā tāḥ sarvāḥ prakṛtayo 'bruvan /
rājño dharmaṃ nijaṃ prāhuḥ prajānāṃ dharmarakṣaṇam // SoKss_12,22.70 (Vet_15.70) //
% -| -  -| -  v| -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


mūlaṃ tasya vidur mantraṃ sa ca mantriṣv avasthitaḥ /
mantrināśe mūlanāśād rakṣyā dharmakṣatir dhruvam // SoKss_12,22.71 (Vet_15.71) //
% -  -| -  v| v  -| -  -| % A pathyā
% v| v| -  -| v  -  v  -  % B correct
% -  v  -  -| -  v  -  -| % C ra-vipulā
% -  -| -  -  v  -| v  -  % D correct


pāpaṃ ca syād dvijasyāsya sasūnor mantriṇo vadhāt /
tasmād rakṣyo 'yam āsanno 'vaśyaṃ te dharmaviplavaḥ // SoKss_12,22.72 (Vet_15.72) //
% -  -| -| -| v  -  -  v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


dātavyā mantriputrāya vipranyastā kumārikā /
kālāntarāgate vipre kruddhe pratividhāsyate // SoKss_12,22.73 (Vet_15.73) //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


evam uktaḥ prakṛtibhis tatheti pratyapadyata /
sa rājā mantriputrāya dātuṃ tāṃ kūṭakanyakām // SoKss_12,22.74 (Vet_15.74) //
% -  v| -  -| v  v  v  -| % A na-vipulā
% v  -  -| -  v  -  v  -  % B correct
% v| -  -| -  v  -  -  v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


ānītaś ca sa niścitya lagnaṃ rājasutāgṛhāt /
kanyārūpo manaḥsvāmī taṃ jagāda mahīpatim // SoKss_12,22.75 (Vet_15.75) //
% -  -  -| v| v| -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


anyenānyārtham ānītām anyasmai māṃ dadāsi cet /
kāmaṃ tad astu rājā tvaṃ dharmādharmau tavādya tau // SoKss_12,22.76 (Vet_15.76) //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -  -| -| v  -  v| -  % B correct
% -  -| v| -  v| -  -| -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


ahaṃ vivāham icchāmi samayenedṛśena tu /
ekaśayyāṃ na netavyā patyā tāvad ahaṃ haṭhāt // SoKss_12,22.77 (Vet_15.77) //
% v  -| v  -  v| -  -  v| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


yāvat tīrthāni ṣaṇmāsān paribhramya sa nāgataḥ /
evaṃ na cet kṛttajihvāṃ dantair jānīhi māṃ mṛtām // SoKss_12,22.78 (Vet_15.78) //
% -  -| -  -  v| -  -  -| % A pathyā
% v  -  -  v| v| -  v  -  % B correct
% -  -| v| -| -  v  -  -| % C ra-vipulā
% -  -| -  -  v| -| v  -  % D correct


ity ukte samaye tena yūnā kanyāvapurbhṛtā /
rājñā sa bodhitaḥ prāpa nirvṛttiṃ mantriputrakaḥ // SoKss_12,22.79 (Vet_15.79) //
% -| -  -| v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatheti pratipadyaitat kṛtvodvāhaṃ kilāśu tam /
ekasmin sthāpayitvā ca vāsake te surakṣite // SoKss_12,22.80 (Vet_15.80) //
% v  -  -| v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tāṃ mṛgāṅkavatīm ādyāṃ vadhūṃ kūṭavadhūṃ ca tām /
jagāma tīrthayātrāyai mūḍaḥ kāntāpriyecchayā // SoKss_12,22.81 (Vet_15.81) //
% -| v  -  v  v  -| -  -| % A pathyā
% v  -| -  v  v  -| v| -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sa covāsa manaḥsvāmī strīrūpo 'tra tayā saha /
mṛgāṅkavatyekagṛhe samānaśayanāsanaḥ // SoKss_12,22.82 (Vet_15.82) //
% v| -  -  v| v  -  -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  v  v  v  -  v  -  % D correct


tathā sthitaṃ kadācit taṃ sā mṛgāṅkavatī niśi /
śayyāgṛhe raho 'vādīd bahiḥsupte paricchade // SoKss_12,22.83 (Vet_15.83) //
% v  -| v  -| v  -  -| -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


kathāṃ kāṃcit tvam ākhyāhi nidrā nāsti hi me sakhi /
tac chrutvākathayat so 'syai strīrūpas tāṃ kathāṃ yuvā // SoKss_12,22.84 (Vet_15.84) //
% v  -| -  -| v| -  -  v| % A pathyā
% -  -| -  v| v| -| v  -  % B correct
% -| -  -  v  v  -| -| -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


yatrelākhyasya rājarṣeḥ sūryavaṃśabhuvaḥ purā /
prāptasya gaurīśāpena strītvaṃ viśvaikamohanam // SoKss_12,22.85 (Vet_15.85) //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -  v  -  % D correct


anyonyadarśanaprītyā devodyānavanāntare /
abhūd budhena saṃyogaḥ samabhūc ca purūravāḥ // SoKss_12,22.86 (Vet_15.86) //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


tāṃ kathāṃ kathayitvā ca dhūrtaḥ puna uvāca saḥ /
tad evaṃ devatādeśān mantrauṣadhavaśena vā // SoKss_12,22.87 (Vet_15.87) //
% -| v  -| v  v  -  -| v| % A pathyā
% -  -| v  v| v  -  v| -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v| -  % D correct


puruṣaḥ strī kadācit syāt strī vā jātu pumān bhavet /
bhavanti caivaṃ saṃyogāḥ kāmajā mahatām api // SoKss_12,22.88 (Vet_15.88) //
% v  v  -| -| v  -  -| -| % A pathyā
% -| -| -  v| v  -| v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -| v  v  -| v  -  % D correct


śrutvaitat taruṇī mugdhā vivāhaproṣitānukā /
sā mṛgāṅkavatī smāha viśvastā sahavāsataḥ // SoKss_12,22.89 (Vet_15.89) //
% -  -  -| v  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -| v  -  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


śrutvaitāṃ me kathām etad aṅgaṃ simisimāyate /
hṛdayaṃ sīdatīvedaṃ tad etat sakhi kiṃ vada // SoKss_12,22.90 (Vet_15.90) //
% -  -  -| -| v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v| -  -| v  v| -| v  -  % D correct


tac chrutvā so 'ṅganārūpo vipraḥ puna uvāca tām /
etāni kāmacihnāni nanv apūrvāṇi te sakhi // SoKss_12,22.91 (Vet_15.91) //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| v  v| v  -  v| -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -| v  -  -  v| -| v  -  % D correct


mayaitāny anubhūtāni nigūhe na hy ahaṃ tava /
iti tenoditāvādīt sā mṛgāṅkavatī śanaiḥ // SoKss_12,22.92 (Vet_15.92) //
% v  -  -| v  v  -  -  v| % A pathyā
% v  -  -| -||v  -| v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


sakhi prāṇasamā tvaṃ me tat kālajñā na vacmi kim /
api puṃsaḥ praveśaḥ syād upāyena hi kenacit // SoKss_12,22.93 (Vet_15.93) //
% v  -| -  v  v  -| -| -| % A pathyā
% -| -  -  -| v| -  v| -  % B correct
% v  v| -  -| v  -  -| -| % C pathyā
% v  -  -  v| v| -  v  -  % D correct


evam uktavatīm etāṃ sa ca labdhāśayas tadā /
prāha dhūrtapateḥ śiṣyo yady evaṃ tad vadāmi te // SoKss_12,22.94 (Vet_15.94) //
% -  v| -  v  v  -| -  -| % A pathyā
% v| v| -  -  v  -| v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -| -  -| -| v  -  v| -  % D correct


vaiṣṇavo 'sti prasādo me yenāhaṃ svecchayā niśi /
puruṣaḥ syāṃ tad eṣo 'dya bhavāmi tvatkṛte pumān // SoKss_12,22.95 (Vet_15.95) //
% -  v  -| -| v  -  -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v  -| -| v| -  -| v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ity uktvā sa manaḥsvāmī niṣkṛṣya gulikāṃ mukhāt /
yauvanoddāmam ātmānaṃ tasyai kāntam adarśayat // SoKss_12,22.96 (Vet_15.96) //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tataḥ kathitavisrambhaḥ sarvasvagatayantraṇaḥ /
kālocitarasaḥ ko'pi tayor āsīd ratotsavaḥ // SoKss_12,22.97 (Vet_15.97) //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


atha tatra tayā sākaṃ sa mantrisutabhāryayā /
tasthau dvijo divā nārī rātrau ca puruṣo bhavan // SoKss_12,22.98 (Vet_15.98) //
% v  v| -  v| v  -| -  -| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


āsannāgamanaṃ taṃ ca buddhvā mantrisutaṃ dinaiḥ /
tām ādāya niśi svairaṃ palāyya sa yayau tataḥ // SoKss_12,22.99 (Vet_15.99) //
% -  -  -  v  v  -| -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% v  -  v| v| v  -| v  -  % D correct


etasmiṃś ca kathāsaṃdhau mūladevaḥ sa tadguruḥ /
buddhvā tad akhilaṃ bhūtvā bhūyo vṛddhadvijākṛtiḥ // SoKss_12,22.100 (Vet_15.100) //
% -  -  -| v| v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


śaśinānugataḥ sakhyā taruṇadvijarūpiṇā /
āgatya taṃ yaśaḥketuṃ prahvo rājānam abravīt // SoKss_12,22.101 (Vet_15.101) //
% v  v  -  v  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| -| v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ānīto 'yaṃ mayā putro dehi me tāṃ snuṣām iti /
tataḥ saṃmantrya sa nṛpaḥ śāpabhītas tam abhyadhāt // SoKss_12,22.102 (Vet_15.102) //
% -  -  -| -| v  -| -  -| % A pathyā
% -  v| -| -| v  -| v  -  % B correct
% v  -| -  -  v| v| v  -| % C na-vipulā
% -  v  -  -| v| -  v  -  % D correct


brahman na jāne kva gatā sā snuṣā te kṣamasva tat /
aparādhāt sutasyārthe dadāmi svasutāṃ tava // SoKss_12,22.103 (Vet_15.103) //
% -  -| v| -  -| v| v  -| % A bha-vipulā
% -| v  -| -| v  -  v| -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


ity uktvā dhūrtarājaṃ taṃ kṛtakakrodhaniṣṭhuram /
vibruvāṇaṃ jaradviprarūpaṃ prārthya sa bhūpatiḥ // SoKss_12,22.104 (Vet_15.104) //
% -| -  -| -  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v| v| -  v  -  % D correct


tatsakhye kṛtatatputravyapadeśāya tāṃ dadau /
tanayāṃ śaśine tasmai yathāvidhi śaśiprabhām // SoKss_12,22.105 (Vet_15.105) //
% -  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -| v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


tataḥ sa mūladevas tau yathābhūtau vadhūvarau /
ādāya svāspadaṃ prāyād rājārtheṣv akṛtaspṛhaḥ // SoKss_12,22.106 (Vet_15.106) //
% v  -| v| -  v  -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tatra tasmiṃś ca milite manaḥsvāmīny abhūn mahān /
vivādo mūladevāgre śaśinas tasya cobhayoḥ // SoKss_12,22.107 (Vet_15.107) //
% -  v| -  -| v| v  v  -| % A na-vipulā
% v  -  -  -| v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


manaḥsvāmy abravīd eṣā dīyatāṃ me śaśiprabhā /
kanyaiva hi mayodūḍā prāg asau gurvanugrahāt // SoKss_12,22.108 (Vet_15.108) //
% v  -  -| -  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -  v| v| v  -  -  -| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


śaśī jagāda ko 'syās tvaṃ mūrkha dārā iyaṃ mama /
agnisākṣikam eṣā hi pitrā me pratipāditā // SoKss_12,22.109 (Vet_15.109) //
% v  -| v  -  v| -| -| -| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% -  v  -  v  v| -  -| v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


evaṃ māyābalaprāptarājaputrīnimittataḥ /
vivādāsaktayor nāsīt paricchedas tayor dvayoḥ // SoKss_12,22.110 (Vet_15.110) //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tad rājaṃs tvaṃ mama brūhi tāvat kasyopapadyate /
bhāryā sā saṃśayaṃ chindhi pūrvoktaḥ samayo 'sti te // SoKss_12,22.111 (Vet_15.111) //
% -| -  -| -| v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% -  -  -| v  v  -| v| -  % D correct


iti vetālataḥ śrutvā tasmāt skandhāgravartinaḥ
sa trivikramasenas taṃ nṛpatiḥ pratyabhāṣata // SoKss_12,22.112 (Vet_15.112) //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


manye śaśina evāsau bhāryā nyāyyā nṛpātmajā /
yasmai pradattā prakaṭaṃ pitrā dharmyeṇa vartmanā // SoKss_12,22.113 (Vet_15.113) //
% -  -| v  v  v| -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v| -  v  -  % D correct


manaḥsvāmī tu tāṃ bheje cauryād gāndharvadharmataḥ /
caurasya tu parasveṣu svatvaṃ nyāyyaṃ na jātu cit // SoKss_12,22.114 (Vet_15.114) //
% v  -  -  -| v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| v| v  -  -  -| % C pathyā
% -  -| -  -| v| -  v| -  % D correct


iti tasya vaco niśamya rājño
vetālaḥ sa yayau punas tad eva /
sahasaiva tad aṃsataḥ svadhāma
kṣitipaḥ so 'pi tam anviyāya tūrṇam // SoKss_12,22.115 (Vet_15.115) //
% v  v| -  v| v  -| v  -  v| -  -  %
% -  -  -| v| v  -| v  -| v| -  -  % Aupacchandasaka (16+18 morae)
% v  v  -  v| v| -  v  -| v  -  -  %
% v  v  -| -| v| v| -  v  -  v| -  -  % Aupacchandasaka (16+18 morae)



trayoviṃśas taraṅgaḥ /

atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt /
sa trivikramasenas tam ādāyodacalat tataḥ // SoKss_12,23.1 (Vet_16.1) //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


āgacchantaṃ ca taṃ bhūpaṃ sa vetālo 'bravīt punaḥ /
rājañ śṛṇu kathām ekām udārāṃ kathayāmi te // SoKss_12,23.2 (Vet_16.2) //
% -  -  -  -| v| -| -  -| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% -  -| v  v| v  -| -  -| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


astīha himavān nāma nagendraḥ sarvaratnabhūḥ /
yo gaurīgaṅgayos tulyaḥ prabhavo harakāntayoḥ // SoKss_12,23.3 (Vet_16.3) //
% -  -  v| v  v  -| -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


śūrāsaṃspṛṣṭapṛṣṭhaś ca yo madhye kulabhūbhṛtām /
abhimānonnataḥ satyaṃ gīyate bhuvanatraye // SoKss_12,23.4 (Vet_16.4) //
% -  -  -  -  v  -  -| v| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tasyāsti sānuny anvarthaṃ tat kāñcanapuraṃ puram /
nyāsīkṛtam ivārkeṇa raśmivṛndaṃ vibhāti yat // SoKss_12,23.5 (Vet_16.5) //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% -| -  v  v  v  -| v  -  % B correct
% -  -  v  v| v  -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


jīmūtaketur ity āsīt tasmin puravare purā /
vidyādhareśvaraḥ śrīmān merāv iva śatakratuḥ // SoKss_12,23.6 (Vet_16.6) //
% -  -  v  -  v| -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


tasyāsīt svagṛhodyāne kalpavṛkṣo 'nvayāgataḥ /
yathārthanāmā prathito yo manorathadāyakaḥ // SoKss_12,23.7 (Vet_16.7) //
% -  -  -| v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -| v  -  v  v  -  v  -  % D correct


taṃ prārthya devatātmānaṃ sa rājā tat prasādataḥ /
prāpa jātismaraṃ putraṃ bodhisattvāṃśasaṃbhavam // SoKss_12,23.8 (Vet_16.8) //
% -| -  v| -  v  -  -  -| % A pathyā
% v| -  -| -| v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


dānavīraṃ mahāsattvaṃ sarvabhūtānukampinam /
guruśuśrūṣaṇaparaṃ nāmnā jīmūtavāhanam // SoKss_12,23.9 (Vet_16.9) //
% -  v  -  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


saṃprāptayauvanaṃ taṃ ca yauvarājye 'bhiṣiktavān /
tanayaṃ preritaḥ sadbhis tadguṇaiḥ sacivaiś ca saḥ // SoKss_12,23.10 (Vet_16.10) //
% -  -  v  -  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v| -  % D correct


yauvarājyasthitaś caiṣo jātu jīmūtavāhanaḥ /
hitaiṣibhir upāgatya jagade pitṛmantribhiḥ // SoKss_12,23.11 (Vet_16.11) //
% -  v  -  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  v  v| v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


deva kalpatarur yo 'yam asti vaḥ sarvakāmadaḥ /
adhṛṣyaḥ sarvabhūtānāṃ saiṣa pūjyaḥ sadā tava // SoKss_12,23.12 (Vet_16.12) //
% -  v| -  v  v  -| -| v| % A pathyā
% -  v| -| -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


nāsmin sati hi śakro 'pi bādhetāsmān kuto 'paraḥ /
etac chrutvā sa jīmūtavāhano 'ntaracintayat // SoKss_12,23.13 (Vet_16.13) //
% -  -| v  v| v| -  -| v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -| -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


aho batedṛśam imaṃ saṃprāpyāmarapādapam /
nāsāditaṃ kim apy asmāt pūrvair nas tādṛśaṃ phalam // SoKss_12,23.14 (Vet_16.14) //
% v  -| v  -  v  v| v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v| -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


kevalaṃ kaiścid apy arthair arthitaiḥ kṛpaṇocitaiḥ /
ātmā caiṣo mahātmā ca nītau dvāv api lāghavam // SoKss_12,23.15 (Vet_16.15) //
% -  v  -| -  v| -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


tad ahaṃ sādhayīṣyāmi kāmam asmān manogatam /
iti niścitya sa yayau mahāsattvo 'ntikaṃ pituḥ // SoKss_12,23.16 (Vet_16.16) //
% v| v  -| -  v  -  -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  v| -  -  v| v| v  -| % C na-vipulā
% v  -  -  -| v  -| v  -  % D correct


tatra saṃvihitāśeṣaśuśrūṣāparitoṣitam /
sukhāsīnaṃ tam ekānte pitaraṃ sa vyajijñapat // SoKss_12,23.17 (Vet_16.17) //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tata tvam eva jānāsi yad etasmin bhavāmbudhau /
āśarīram idaṃ sarvaṃ vīcivibhramacañcalam // SoKss_12,23.18 (Vet_16.18) //
% v  -| v| -  v| -  -  v| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


viśeṣenācirasthāyiprakāśapravilāyinī /
saṃdhyā vidyuc ca lakṣmīś ca dṛṣṭā kutra kadā sthirā // SoKss_12,23.19 (Vet_16.19) //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  -| v| -  -| v| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


ekaḥ paropakāras tu saṃsāre 'sminn anaśvaraḥ /
yo dharmayaśasī sūte yugāntaśatasākṣiṇī // SoKss_12,23.20 (Vet_16.20) //
% -  -| v  -  v  -  -| v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -| -  v  v  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tat tāta kṣaṇikeṣv eṣu bhogeṣv asmābhir īdṛśaḥ /
eṣa kalpataruḥ kasya kṛte mogho 'bhirakṣyate // SoKss_12,23.21 (Vet_16.21) //
% -| -  -| v  v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v| -  v  v  -| -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


yair vā mama mamety evam āgrahenaiṣa rakṣitaḥ /
pūrvais te kutra kutrāyaṃ teṣāṃ kaś caiṣa ko 'sya vā // SoKss_12,23.22 (Vet_16.22) //
% -| -| v  v| v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -| -  v| -  -  -| % C pathyā
% -  -| -| -  v| -| v| -  % D correct


tasmāt paropakāraikaphalasiddhyai tvadājñayā /
tātainaṃ viniyuñje 'haṃ kāmadaṃ kalpapādapam // SoKss_12,23.23 (Vet_16.23) //
% -  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


evam astv iti pitrā ca dattānujño 'tha tena saḥ /
jīmūtavāhano gatvā kalpadrumam uvāca tam // SoKss_12,23.24 (Vet_16.24) //
% -  v| -| v  v| -  -| v| % A pathyā
% -  -  -  -| v| -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  v  v| v  -  v| -  % D correct


abhīṣṭāḥ pūritāḥ kāmāḥ pūrveṣāṃ deva nas tvayā /
tan mamaikam imaṃ kāmam ananyaṃ paripūraya // SoKss_12,23.25 (Vet_16.25) //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -  -| -  v| -| v  -  % B correct
% -| v  -  v| v  -| -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


adaridrāṃ yathā pṛthvīm imāṃ drakṣye tathā kuru /
bhadraṃ te vraja datto 'si lokāyārthārthine mayā // SoKss_12,23.26 (Vet_16.26) //
% v  v  -  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -| -| v  v| -  -| v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


ity uktavati jīmūtavāhane racitāñjalau /
tyaktas tvayaiṣo jāto 'smīty udabhūd vāk taros tataḥ // SoKss_12,23.27 (Vet_16.27) //
% -| -  v  v  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% v  v  -| -| v  -| v  -  % D correct


kṣaṇāc cotpatya sa divaṃ kalpavṛkṣas tathā vasu /
vavarṣa bhuvi naivāsīt ko 'py asyāṃ durgato yathā // SoKss_12,23.28 (Vet_16.28) //
% v  -| -  -  v| v| v  -| % A na-vipulā
% -  v  -  -| v  -| v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% -||-  -| -  v  -| v  -  % D correct


tatas tasya tayā tīvrasarvasattvānukampayā /
jīmūtavāhanasyātra trailokye paprathe yaśaḥ // SoKss_12,23.29 (Vet_16.29) //
% v  -| -  v| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tena tadgotrajāḥ sarve mātsaryād asahiṣṇavaḥ /
taṃ lokasātkṛtārtighnakalpavṛkṣavinākṛtam // SoKss_12,23.30 (Vet_16.30) //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -| -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


jeyaṃ sapitṛkaṃ matvā saṃbhūya kṛtaniścayāḥ /
yuddhāya samanahyanta tad rājyāpajihīrṣayā // SoKss_12,23.31 (Vet_16.31) //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v| v  v  -  -  v| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


tad dṛṣṭvā prāha pitaraṃ svaṃ sa jīmūtavāhanaḥ /
tāta kasyāparasyāsti śaktis tvayi dhṛtāyudhe // SoKss_12,23.32 (Vet_16.32) //
% -| -  -| -  v| v  v  -| % A na-vipulā
% -| v| -  -  v  -  v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


kiṃ tv asya pāpakasyārthe śarīrasya vināśinaḥ /
hatvā bandhūn akṛpano rājyaṃ ko nāma vāñchati // SoKss_12,23.33 (Vet_16.33) //
% -||-  v| -  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -| -  -| v  v  v  -| % C na-vipulā
% -  -| -| -  v| -  v  -  % D correct


tat kiṃ rājyena naḥ kāryaṃ gatvānyatra kvacid vayam /
dharmam eva cariṣyāmo lokadvayasukhāvaham // SoKss_12,23.34 (Vet_16.34) //
% -| -| -  -  v| -| -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v| -  v| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


modantāṃ kṛpaṇā ete dāyādā rājyalolupāḥ /
ity uktavantaṃ jīmūtaketus taṃ sa pitābravīt // SoKss_12,23.35 (Vet_16.35) //
% -  -  -| v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -| -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -| v| v  -  v  -  % D correct


ahaṃ tvadartham icchāmi rājyaṃ putra tvam eva cet /
taj jahāsi kṛpāviṣṭas tan me vṛddhasya tena kim // SoKss_12,23.36 (Vet_16.36) //
% v  -| v  -  v| -  -  v| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -| v  -  v| v  -  -  -| % C pathyā
% -| -| -  -  v| -  v| -  % D correct


evaṃ kṛtābhyanujñena pitrā mātrā ca so 'nvitaḥ /
malayādrim agāt tyaktarājyo jīmūtavāhanaḥ // SoKss_12,23.37 (Vet_16.37) //
% -  -| v  -  v  -  -  v| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% v  v  -  v| v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tatra candanasaṃchannavahan nirjharakandare /
śuśrūṣamāṇaḥ pitaraṃ sa tasthau kalpitāśramaḥ // SoKss_12,23.38 (Vet_16.38) //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v| -  -| -  v  -  v  -  % D correct


mitraṃ cāsyātra saṃpede mitrāvasur iti śrutaḥ /
viśvāvasoḥ sutaḥ siddharājasyaitannivāsinaḥ // SoKss_12,23.39 (Vet_16.39) //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -  v  v| v  -| v  -  % B correct
% -  -  v  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


ekadā cātra sa bhrāmyan viveśopavanasthitam /
draṣṭum āyatanaṃ devyā gauryā jīmūtavāhanaḥ // SoKss_12,23.40 (Vet_16.40) //
% -  v  -| -  v| -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatropavīṇayantīṃ ca dadarśa varakanyakām /
sakhījanānvitāṃ śailatanayārādhanodyatām // SoKss_12,23.41 (Vet_16.41) //
% -  -  v  -  v  -  -| v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


ākarṇyamānasaṃgītamañjuvīṇāravāṃ mṛgaiḥ /
dṛṣṭalocanalāvanyalajjitair iva niścalaiḥ // SoKss_12,23.42 (Vet_16.42) //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


dadhatā tārakaṃ kṛṣṇam arjunena svacakṣuṣā /
pāṇḍavīyām iva camūṃ karṇamūlaṃ vivikṣatīm // SoKss_12,23.43 (Vet_16.43) //
% v  v  -| -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  v| v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


paraḥparavimardena mukhendor iva darśanam /
atṛptāv iva vāñchantau bibhrantīṃ saṃmukhau stanau // SoKss_12,23.44 (Vet_16.44) //
% v  -  v  v  v  -  -  v| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% v  -  -| v  v| -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


dhātur ghaṭayato muṣṭigraheṇeva nipīḍite /
valīmagnāṅgulīmudre madhye kṣāmamanoramām // SoKss_12,23.45 (Vet_16.45) //
% -  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


dṛṣṭayā ca tayā sadyaḥ so 'bhūj jīmūtavāhanaḥ /
tanvyā muṣitacitto 'nto dṛṣṭimārgapraviṣṭayā // SoKss_12,23.46 (Vet_16.46) //
% -  v  -| v| v  -| -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sāpi taṃ bhūṣitodyānaṃ dṛṣṭvotkaṇṭhāvikāradam /
kāmāṅgadāhavairāgyād vanaṃ madhum ivāśritam // SoKss_12,23.47 (Vet_16.47) //
% -  v| -| -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


tathānurāgavivaśā bheje kanyā vihastatām /
yathā sakhīva vīṇāsyā vyākulālāpatāṃ yayau // SoKss_12,23.48 (Vet_16.48) //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tataḥ sa papraccha sakhīṃ tasyā jīmūtavāhanaḥ /
kiṃ dhanyaṃ nāma sakhyās te ko vaṃśo 'laṃkṛto 'nayā // SoKss_12,23.49 (Vet_16.49) //
% v  -| v| -  -  v| v  -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


tac chrutvā sā sakhī prāha nāmnā malayavaty asau /
mitrāvasusvasā siddharājaviśvāvasoḥ sutā // SoKss_12,23.50 (Vet_16.50) //
% -| -  -| -| v  -| -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


evam uktvā sahṛdayā sā taṃ jīmūtavāhanam /
nāmānvayau ca pṛṣṭvāsya muniputraṃ sahāgatam // SoKss_12,23.51 (Vet_16.51) //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -| -| -  -  v  -  v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tāṃ bravīti sma malayavatīṃ smitamitākṣaram /
sakhi vidyādharendrasya nāsyātithyaṃ karoṣi kim // SoKss_12,23.52 (Vet_16.52) //
% -| v  -  -| v| v  v  v  % A na-vipulā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


jagatpūjyo 'tithir hy eṣa prāpta ity udite tayā /
sābhūd vidyādharasutā tūṣṇīṃ lajjānatānanā // SoKss_12,23.53 (Vet_16.53) //
% v  -  -  -| v  -||-  -| % A pathyā
% -  v| -| v  v  -| v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


lajjāvatīyaṃ matto 'rcā gṛhyatām iti vādinī /
ekātha tat sakhī tasmai sārghyāṃ mālām upānayat // SoKss_12,23.54 (Vet_16.54) //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% -  v  -| v  v| -  v  -  % B correct
% -  -  v| -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa cādāyaiva jīmūtavāhanaḥ premanirbharaḥ /
kaṇṭhe malayavatyās tāṃ mālāṃ tasyāḥ samarpayat // SoKss_12,23.55 (Vet_16.55) //
% v| -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sāpi tiryakprasṛtayā paśyantī snigdhayā dṛśā /
nīlotpalamayīṃ mālām iva tasmin nyaveśayat // SoKss_12,23.56 (Vet_16.56) //
% -  v| -  -  v  v  v  -| % A na-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


ity anyonakṛtāśabdasvayaṃvaraviśeṣayoḥ /
tayor etya jagādaikā ceṭī tāṃ siddhakanyakām // SoKss_12,23.57 (Vet_16.57) //
% -| -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -| -  v| v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


jananī rājaputri tvāṃ smaraty āgaccha māciram /
tac chrutvākṛṣya kāmeṣukīlitām iva kṛcchrataḥ // SoKss_12,23.58 (Vet_16.58) //
% v  v  -| -  v  -  -| -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -| -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


sotkāṃ priyamukhād dṛṣṭiṃ kathaṃcit sā yayau gṛham /
jīmūtavāhano 'py āgāt tan natātmā svamāśramam // SoKss_12,23.59 (Vet_16.59) //
% -  -| v  v  v  -| -  -| % A pathyā
% v  -  -| -| v  -| v  -  % B correct
% -  -  v  -  v  -||-  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


sātha svāṃ jananīṃ dṛṣṭā prāṇeśavirahāturā /
gatvā malayavaty āśu papāta śayanīyake // SoKss_12,23.60 (Vet_16.60) //
% -  -| -| v  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


athāntargatakāmāgnidhūmenevāvilekṣaṇā /
aśrudhārāṃ pramuñcantī saṃtāpakvathitāṅgakā // SoKss_12,23.61 (Vet_16.61) //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sakhībhiś candanair liptā vījitā cābjinīdalaiḥ /
ratiṃ na bheje śayane nāṅke sakhyā na bhūtale // SoKss_12,23.62 (Vet_16.62) //
% v  -  -| -  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -| v| -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v| -  v  -  % D correct


gate 'tha vāsare kvāpi raktayā saha saṃdhyayā /
hasatprācīmukhaṃ candre samākramya ca cumbati // SoKss_12,23.63 (Vet_16.63) //
% v  -| v| -  v  -| -  v| % A pathyā
% -  v  -| v  v| -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -  -  v| v| -  v  -  % D correct


smareṇa preryamāṇāpi dūtīsaṃpreṣaṇādi sā /
lajjayā nāśakat kartuṃ jīvitaspṛhayojjhitā // SoKss_12,23.64 (Vet_16.64) //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


nināya ca niśām induviṣamām abjinīva tām /
baddhamohālipaṭale hṛdi saṃkocam etya sā // SoKss_12,23.65 (Vet_16.65) //
% v  -  v| v| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v| -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  v| -  -  v| -  v| -  % D correct


tāvac ca tadviyogārtaḥ so 'pi jīmūtavāhanaḥ /
śayanastho 'pi patito haste kusumadhanvanaḥ // SoKss_12,23.66 (Vet_16.66) //
% -  -| v| -  v  -  -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% v  v  -  -| v| v  v  -| % C na-vipulā
% -  -| v  v  v  -  v  -  % D correct


nūtanodbhinnarāgo 'pi pronmiṣatpāṇḍuracchaviḥ /
hrīmūko 'pi vadan pīḍāṃ kāmajām anayan niśām // SoKss_12,23.67 (Vet_16.67) //
% -  v  -  -  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


prātaś cātyutsuko bhūyas tad gauryāyatanaṃ yayau /
yatra dṛṣṭābhavat tena sā siddhādhipaputrikā // SoKss_12,23.68 (Vet_16.68) //
% -  -| -  -  v  -| -  -| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


tatra tena sa mitreṇa muniputreṇa pṛṣṭhataḥ /
āgatyāśvāsyate yāvan madanānalavihvalaḥ // SoKss_12,23.69 (Vet_16.69) //
% -  v| -  v| v| -  -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tāvat tatraiva sāpy āgān nirgatyaikaiva nirjane /
guptaṃ malayavaty ātmatyāgāya virahāsahā // SoKss_12,23.70 (Vet_16.70) //
% -  -| -  -  v| -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


alakṣayantī kāntaṃ svaṃ pādapāntaritaṃ ca sā /
udaśrulocanā bālā devīṃ gaurīṃ vyajijñapat // SoKss_12,23.71 (Vet_16.71) //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% -  v  -  v  v  -| v| -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tvadbhaktyā devi saṃvṛtto nāsmiñ janmani cen mama /
jīmūtavāhano bhartā tad bhūyāt so 'nyajanmani // SoKss_12,23.72 (Vet_16.72) //
% -  -  -| -  v| -  -  -| % A pathyā
% -  -| -  v  v| -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -| -  -| -| v  -  v  -  % D correct


ity uktvā racayāmāsa svottarīyeṇa tat kṣaṇam /
aśokataruśākhāyāṃ pāśaṃ sā girijāgrataḥ // SoKss_12,23.73 (Vet_16.73) //
% -| -  -| v  v  -  -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


hā nātha viśvavikhyātakaruṇenāpi na tvayā /
katham asmi paritrātā deva jīmūtavāhana // SoKss_12,23.74 (Vet_16.74) //
% -| -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -| v  -  % B correct
% v  v| -  v| v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


evam uktvā gale yāvat sā taṃ pāśaṃ niyacchati /
uccacāra divas tāvad bhāratī devyudīritā // SoKss_12,23.75 (Vet_16.75) //
% -  v| -  -| v  -| -  -| % A pathyā
% -| -| -  -| v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


putri mā sāhasaṃ kārṣīś cakravartī patis tava /
vidyādharendro jīmūtavāhano hi bhaviṣyati // SoKss_12,23.76 (Vet_16.76) //
% -  v| -| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -| v| v  -  v  -  % D correct


ity uktavatyāṃ devyāṃ sa śrutvaiva savayasyakaḥ /
jīmūtavāhano hṛṣṭāṃ priyām upajagāma tām // SoKss_12,23.77 (Vet_16.77) //
% -| -  v  -  -| -  -| -| % A ma-vipulā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


saiṣa devyā varaḥ paśya vitīrṇaḥ satya eva te /
iti jalpati bālāṃ tāṃ tanmitre muniputrake // SoKss_12,23.78 (Vet_16.78) //
% -  v| -  -| v  -| -  v| % A pathyā
% v  -  -| -  v| -  v| -  % B correct
% v  v| -  v  v| -  -| -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


jīmūtavāhanas tat tad bruvan praṇayapeśalam /
svahastenaiva taṃ tasyāḥ kaṇṭhāt pāśam apānayat // SoKss_12,23.79 (Vet_16.79) //
% -  -  v  -  v  -| -| -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  -  -  v| -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tato 'kasmāt sudhāvarṣam iva manvānayos tayoḥ /
bhuvaṃ malayavatyāṃ ca likhantyāṃ hrītayā dṛśā // SoKss_12,23.80 (Vet_16.80) //
% v  -| -  -| v  -  -  v| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% v  -| v  v  v  -  -| v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


cinvānāgatya sahasā sakhī hṛṣṭā jagāda tām /
sakhi kalyāṇinī diṣṭyā vardhase 'bhīṣṭasiddhitaḥ // SoKss_12,23.81 (Vet_16.81) //
% -  -  -  -  v| v  v  -| % A na-vipulā
% v  -| -  -| v  -  v| -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


adyaiva hi mahārājas tava viśvāvasuḥ pitā /
kumāramitrāvasunā vijñaptaḥ saṃnidhau mama // SoKss_12,23.82 (Vet_16.82) //
% -  -  v| v| v  -  -  -| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  -| -  v  -| v  -  % D correct


ihāgato jaganmānyas tāta kalpatarupradaḥ /
vidyādharendratanayo yo 'yaṃ jīmūtavāhanaḥ // SoKss_12,23.83 (Vet_16.83) //
% v  -  v  -| v  -  -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -| -| -  -  v  -  v  -  % D correct


atithitvāt sa naḥ pūjyo varaś cānyo na tādṛśaḥ /
tasmān malayavatyāsau kanyāratnena pūjyatām // SoKss_12,23.84 (Vet_16.84) //
% v  v  -  -| v| -| -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tatheti śraddhite rājñā bhrātā mitrāvasuḥ sa te /
tādarthyena mahābhāgasyāsyāśramapadaṃ gataḥ // SoKss_12,23.85 (Vet_16.85) //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


jāne sadyaś ca bhāvī te vivāhas tat svamandiram /
āyāhi yātu caiṣo 'pi mahābhāgaḥ svam āspadam // SoKss_12,23.86 (Vet_16.86) //
% -  -| -  -| v| -  -| -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -  v| -  v| -  -| v| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


ity uktā sā tayā sakhyā rājaputrī śanais tataḥ /
yayuḥ saharṣā sotkā ca muhur valitakaṃdharā // SoKss_12,23.87 (Vet_16.87) //
% -| -  -| -| v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -| v  -  -| -  -| v| % C ma-vipulā
% v  -| v  v  v  -  v  -  % D correct


jīmūtavāhano 'py āśu gatvā svāśramam āgatāt /
mitrāvasor yathābhīṣṭaṃ kāryaṃ śrutvābhinandya ca // SoKss_12,23.88 (Vet_16.88) //
% -  -  v  -  v  -||-  v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


jātismaraḥ samācakhyau tasmai svaṃ pūrvajanma saḥ /
yatra mitraṃ sa tasyāsīt sā ca bhāryaiva tatsvasā // SoKss_12,23.89 (Vet_16.89) //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -| -| -  v  -  v| -  % B correct
% -  v| -  -| v| -  -  -| % C pathyā
% -| v| -  -  v| -  v  -  % D correct


tato mitrāvasuḥ prītas tatpitroḥ parituṣyatoḥ /
āvedya gatvā pitarau kṛtārthaḥ svāv anandayat // SoKss_12,23.90 (Vet_16.90) //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% v  -  -| -| v  -  v  -  % D correct


nināya ca tadaiva svān gṛhāñ jīmūtavāhanam /
cakre cotsavasaṃbhāraṃ svasiddhyucitavaibhavam // SoKss_12,23.91 (Vet_16.91) //
% v  -  v| v| v  -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tasminn eva ca dhanye 'hni tasya vidyādharaprabhoḥ /
svasur malayavatyāś ca vivāhaṃ samapādayan // SoKss_12,23.92 (Vet_16.92) //
% -  -| -  v| v| -  -| v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -| v  v  v  -  -| v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tato navoḍhayā sākaṃ tayā jīmūtavāhanaḥ /
tasthau malayavatyā sa tatra siddhamanorathaḥ // SoKss_12,23.93 (Vet_16.93) //
% v  -| v  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


ekadā kautukāc cātra sa mitrāvasunā saha /
malayādrau bhramann abdher velāvanam upeyivān // SoKss_12,23.94 (Vet_16.94) //
% -  v  -| -  v  -| -  v| % A pathyā
% v| -  -  v  v  -| v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


tatrāsthirāśīn subahūn dṛṣṭvā mitrāvasuṃ sa tam /
keṣām ete 'sthisaṃghātāḥ prāṇinām iti pṛṣṭavān // SoKss_12,23.95 (Vet_16.95) //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -| -  -  v  -| v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tato mitrāvasuḥ śyālas taṃ kāruṇikam abravīt /
śṛṇu vṛttāntam atremaṃ saṃkṣepād varṇayāmi te // SoKss_12,23.96 (Vet_16.96) //
% v  -| -  -  v  -| -  -| % A pathyā
% -| -  v  v  v| -  v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


nāgamātā purā kadrūr vinatāṃ tārkṣyamātaram /
nināya kila dāsatvaṃ savyājapaṇanirjitām // SoKss_12,23.97 (Vet_16.97) //
% -  v  -  -| v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tena vaireṇa garuḍas tām unmocyāpi mātaram /
balī bhakṣayituṃ nāgān kadrūputrān pracakrame // SoKss_12,23.98 (Vet_16.98) //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -| -  -  -  v| -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sadā praviśya pātālaṃ so 'tha kāṃścij jaghāsa tān /
kāṃścin mamarda kecit tu svayaṃ trāsād vipedire // SoKss_12,23.99 (Vet_16.99) //
% v  -| v  -  v| -  -  -| % A pathyā
% -| v| -  -| v  -  v| -  % B correct
% -  -| v  -  v| -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tad dṛṣṭvaikapade sarvakṣayam āśaṅkya nāgarāṭ /
vāsukiḥ prārthanāpūrvaṃ tārkṣyasya samayaṃ vyadhāt // SoKss_12,23.100 (Vet_16.100) //
% -| -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  v| -  -  v| -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


ekam ekam ahaṃ nāgam āhārārthaṃ khagendra te /
pratyahaṃ preṣayāmy atra puline dakṣiṇodadheḥ // SoKss_12,23.101 (Vet_16.101) //
% -  v| -  v| v  -| -  v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tvayā tu na praveṣṭavyaṃ pātāle 'smin kathaṃcana /
ko hi svārtho vinaṣṭeṣu nāgeṣv ekapade tava // SoKss_12,23.102 (Vet_16.102) //
% v  -| v| -| v  -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -| -| -  -| v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ity ukte nāgarājena samayaṃ pratyapadyata /
svārthadarśī tathety eva garuḍo guruvikramaḥ // SoKss_12,23.103 (Vet_16.103) //
% -| -  -| -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tadāprabhṛti caikaikaṃ nāgaṃ bhuṅkte dine dine /
vāsukipreṣitaṃ so 'tra khagendraḥ puline 'mbudheḥ // SoKss_12,23.104 (Vet_16.104) //
% v  -  v  v  v| -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  v  -  -  v  -| -| v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


atas tadbhakṣyamāṇānāṃ nāganām asthisaṃcayāḥ /
ete 'tra giriśṛṅgābhā vṛddhiṃ kālakramād gatāḥ // SoKss_12,23.105 (Vet_16.105) //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


iti mitrāvasor vaktrāt sāntarduḥkho niśamya saḥ /
nijagāda dayādhairyanidhir jīmūtavāhanaḥ // SoKss_12,23.106 (Vet_16.106) //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


śocyaḥ sa vāsukī rājā yaḥ svahastena vidviṣe /
upahārīkaroti svāḥ prajāḥ klībo dine dine // SoKss_12,23.107 (Vet_16.107) //
% -  -| v| -  v  -| -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


dhṛtānanasahasraḥ sann ekenāpy ānanena saḥ /
mām ādau bhuṅkṣva tārkṣyeti bhāṣituṃ nāśakat katham // SoKss_12,23.108 (Vet_16.108) //
% v  -  v  v  v  -  -| -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -| -  -| -  v| -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


kathaṃ cābhyarthayāmāsa niḥsattvaḥ svakulakṣayam /
tārkṣyaṃ nāgāṅganākrandanityākarṇananirghṛṇaḥ // SoKss_12,23.109 (Vet_16.109) //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tārkṣyo 'pi kāśyapir vīraḥ kṛṣṇādhiṣṭhānapāvanaḥ /
īdṛśaṃ kurute pāpam aho mohasya gāḍhatā // SoKss_12,23.110 (Vet_16.110) //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


ity uktvā sa mahāsattvo hṛdi cakre manoratham /
apy asāreṇa dehena sāram atrāpnuyām aham // SoKss_12,23.111 (Vet_16.111) //
% -| -  -| v| v  -  -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -| v  -  -  v| -  -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


ekasyāpy adya nāgasya kuryāṃ jīvitarakṣaṇam /
abāndhavasya bhītasya dattvātmānaṃ garutmate // SoKss_12,23.112 (Vet_16.112) //
% -  -  -| -  v| -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


iti saṃcintayaty eva tasmiñ jīmūtavāhane /
mitrāvasoḥ pituḥ pārśvāt kṣattāhvānārtham āyayau // SoKss_12,23.113 (Vet_16.113) //
% v  v| -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


vraja tvam aham eṣyāmi paścād iti tataś ca tam /
mitrāvasuṃ sa jīmūtavāhano vyasṛjad gṛham // SoKss_12,23.114 (Vet_16.114) //
% v  -| v| v  v| -  -  v| % A pathyā
% -  -| v  v| v  -| v| -  % B correct
% -  -  v  -| v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


gate tasmin sa cātraiko vāñchitārthonmukho bhraman /
kṛpālur aśṛnod dūrāt karuṇaṃ ruditadhvanim // SoKss_12,23.115 (Vet_16.115) //
% v  -| -  -| v| -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


gatvā dadarśa cottuṅgaśilātalasamīpagam /
yuvānam ekaṃ puruṣaṃ duḥkhitaṃ sundarākṛtim // SoKss_12,23.116 (Vet_16.116) //
% -  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% -  v  -| -  v  -  v  -  % D correct


puṃsā rājabhaṭeneva tyaktam ānīya tat kṣaṇam /
nivartayantaṃ rudatīṃ vṛddhāṃ sānunayaṃ striyam // SoKss_12,23.117 (Vet_16.117) //
% -  -| -  v  v  -  -  -| % A pathyā
% -  v| -  -  v| -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  v  v  -| v  -  % D correct


ko 'yaṃ syād iti yāvac ca jijñāsuḥ so 'tra tiṣṭhati /
karuṇākulitaś channaḥ śṛṇvañ jīmūtavāhanaḥ // SoKss_12,23.118 (Vet_16.118) //
% -| -| -| v  v| -  -| v| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tāvat sā tatra vṛddhā strī duḥkhabhārātipīḍitā /
prāvartata yuvānaṃ taṃ dṛṣṭvā dṛṣṭvānuśocitum // SoKss_12,23.119 (Vet_16.119) //
% -  -| -| -  v| -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  v| v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


hā śaṅkhacūḍa hā duḥkhaśatasaṃprāpta hā guṇin /
kulaikatanto hā putra kva tvāṃ drakṣyāmy ahaṃ punaḥ // SoKss_12,23.120 (Vet_16.120) //
% -| -  v  -  v| -| -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -| v  -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% -| -| -  -| v  -| v  -  % D correct


vatsa tvanmukhacandre 'smin gate 'staṃ sa pitā tava /
sokāndhakārapatitaḥ kathaṃ vṛddho bhaviṣyati // SoKss_12,23.121 (Vet_16.121) //
% -  -| -  v  v  -  -| -| % A pathyā
% v  -| -| v| v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -| -  -| v  -  v  -  % D correct


athārkakarasaṃsparśād aṅgaṃ dūyeta yat tava /
kathaṃ śakṣyati tat soḍhuṃ tārkṣyabhakṣaṇajāṃ rujam // SoKss_12,23.122 (Vet_16.122) //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  -| -  v  v| -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


vistīrṇe nāgaloke 'pi dhātrā nāgādhipena ca /
labdhas tvaṃ kim abhavyāyā vicityaikasuto mama // SoKss_12,23.123 (Vet_16.123) //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  -| -| v| v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


iti tāṃ vilapantīṃ ca sa yuvā tanayo 'bravīt /
duḥkhārtam api mām amba kiṃ duḥkhayasi hā bhṛśam // SoKss_12,23.124 (Vet_16.124) //
% v  v| -| v  v  -  -| v| % A pathyā
% v| v  -| v  v  -| v  -  % B correct
% -  -  v| v  v| -| -  v| % C pathyā
% -| -  v  v  v| -| v  -  % D correct


nivartasva gṛhān eṣa praṇāmaḥ paścimas tava /
ihāgamanavelā hi bhavej jātu garutmataḥ // SoKss_12,23.125 (Vet_16.125) //
% v  -  -  v| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  v  v  v  -  -| v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tac chrutvā hā hatāsmīha ko me pāsyati putrakam /
ita cakranda sā vṛddhā dikṣu kṣiptārtalocanā // SoKss_12,23.126 (Vet_16.126) //
% -| -  -| -| v  -  -  v| % A pathyā
% -| -| -  v  v| -  v  -  % B correct
% v  v| -  -  v| -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tāvac ca bodhisattvāṃśaḥ sa taj jīmūtavāhanaḥ /
śrutvā dṛṣṭvā ca kṛpayā gāḍhākrānto vyacintayat // SoKss_12,23.127 (Vet_16.127) //
% -  -| v| -  v  -  -  -| % A pathyā
% v| -| -  -  v  -  v  -  % B correct
% -  -| -  -| v| v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


hantāyaṃ śaṅkhacūḍākhyo nāgo vāsukinā bata /
āhārahetos tārkṣyasya tapasvī preṣito 'dhunā // SoKss_12,23.128 (Vet_16.128) //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -| -  v  -| v  -  % D correct


iyaṃ caitasya jananī snehenehānvag āgatā /
etadekasutā vṛddhā duḥkhadīnapralāpinī // SoKss_12,23.129 (Vet_16.129) //
% v  -| -  -  v| v  v  -| % A na-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tad enam ekam ārtaṃ ced dehenaikāntanāśinā /
rakṣāmi nāmunā nāgaṃ tan me dhig janma niḥphalam // SoKss_12,23.130 (Vet_16.130) //
% v| -  v| -  v| -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -| -| -| -  v| -  v  -  % D correct


ity ālocyopagamyaiva mudā jīmūtavāhanaḥ /
vṛddhām uvāca tāṃ mātaḥ putraṃ rakṣāmy ahaṃ tava // SoKss_12,23.131 (Vet_16.131) //
% -| -  -  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tac chrutvā bhāvitabhayā vṛddhā garuḍaśaṅkhinī /
saṃtrastā tārkṣya māṃ bhuṅkṣva māṃ bhuṅkṣveti jagāda sā // SoKss_12,23.132 (Vet_16.132) //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -| -  v| -| -  v| % C pathyā
% -| -  -  v| v  -  v| -  % D correct


śaṅkhacūḍas tato 'vādīn naiṣas tārkṣyo 'mba mā trasīḥ /
kvāyaṃ candra ivāhlādī kva sa tārkṣyo bhayaṃkaraḥ // SoKss_12,23.133 (Vet_16.133) //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% v| v| -  -| v  -  v  -  % D correct


ity ukte śaṅkhacūḍena prāha jīmūtavāhanaḥ /
vidyādharo 'ham āyāto rākṣituṃ sutam amba te // SoKss_12,23.134 (Vet_16.134) //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  v  -| v  v| -  v| -  % D correct


dāsyāmi hi śarīraṃ svaṃ vastracchannaṃ garutmate /
kṣudhitāya prayāhi tvam ādāyainaṃ sutaṃ gṛham // SoKss_12,23.135 (Vet_16.135) //
% -  -  v| v| v  -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tac chrutvā sābravīd vṛddhā maivaṃ tvaṃ hy adhiko mama /
putro yasyedṛśe kāle kṛpāsmāsv iyam īdṛśī // SoKss_12,23.136 (Vet_16.136) //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -||v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


etac chrutvā sa jīmūtavāhanaḥ punar abravīt /
na me manorathasyāsya bhaṅgaṃ kartum ihārhatha // SoKss_12,23.137 (Vet_16.137) //
% -  -| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % B correct
% v| -| v  -  v  -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


grahād evaṃ bruvāṇaṃ ca śaṅkhacūḍo jagāda tam /
darśitaiva mahāsattva tvayā satyaṃ kṛpālutā // SoKss_12,23.138 (Vet_16.138) //
% v  -| -  -| v  -  -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


na tv ahaṃ tvaccharīreṇa rakṣyāmi svaśarīrakam /
ratnavyayena pāṣāṇaṃ ko hi rakṣitum arhati // SoKss_12,23.139 (Vet_16.139) //
% -||v  -| -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -| v| -  v  v| -  v  -  % D correct


mādṛśais tu jagat pūrṇaṃ svātmamātrānukampibhiḥ /
anukampyaṃ jagad yeṣāṃ viralās te bhavādṛśāḥ // SoKss_12,23.140 (Vet_16.140) //
% -  v  -| v| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


na cāhaṃ malinīkartuṃ śaṅkhapālakulaṃ śuci /
kalaṅka iva tīkṣṇāṃśubimbaṃ śakṣyāmi sanmate // SoKss_12,23.141 (Vet_16.141) //
% v| -  -| v  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


iti taṃ pratiṣidhyaiva śaṅkhacūḍaḥ svamātaram /
jagādāmba nivartasva kāntārād durgamād itaḥ // SoKss_12,23.142 (Vet_16.142) //
% v  v| -| v  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  v| v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


na paśyasi kim atraitan nāgāsṛkkardamokṣitam /
kṛtāntalīlāparyaṅkaraudraṃ vadhyaśilātalam // SoKss_12,23.143 (Vet_16.143) //
% v| -  v  v| v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


ahaṃ cābdhitaṭe gatvā natvā gokarṇam īśvaram /
āgacchāmi drutaṃ yāvan nāyāti garuḍo 'tra saḥ // SoKss_12,23.144 (Vet_16.144) //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  v| v  v  -| v| -  % D correct


ity uktvā kṛpaṇākrandāṃ praṇamyāpṛcchya mātaram /
sa gokarṇapraṇāmārthaṃ śaṅkhacūḍo yayau tataḥ // SoKss_12,23.145 (Vet_16.145) //
% -| -  -| v  v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v| -  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


asmiṃś ced antare prāptas tārkṣyaḥ siddho mamepsitaḥ /
parārtha iti jīmūtavāhano 'py akarod dhṛdi // SoKss_12,23.146 (Vet_16.146) //
% -  -| -| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -||v  v  -| v  -  % D correct


tāvac cāsannapakṣīndrapakṣānilacalāṃs tarūn /
vilokyātra sa mā meti nivāraṇaparān iva // SoKss_12,23.147 (Vet_16.147) //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% v  -  -  v| v| -| -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


matvā garuḍavelāṃ ca prāptāṃ jīmūtavāhanaḥ /
parārthaprāṇado vadhyaśilām adhyāruroha tām // SoKss_12,23.148 (Vet_16.148) //
% -  -| v  v  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v| -  % D correct


pavanāghūrṇite cābdhau sphuradratnaprabhādṛśā /
taṃ sattvātiśayaṃ tasya paśyatīva savismayam // SoKss_12,23.149 (Vet_16.149) //
% v  v  -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -| -  -  v  v  -| -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


āgatyācchāditanabhā nipatyaitacchilātalāt /
cañcvā garutmān āhatya mahāsattvaṃ jahāra tam // SoKss_12,23.150 (Vet_16.150) //
% -  -  -  -  v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v  -  -  -| v  -  v| -  % D correct


srutāsṛgdhāram utkhātaśiroratnaṃ ca taṃ javāt /
nītvā bhakṣayituṃ śṛṅge malayādreḥ pracakrame // SoKss_12,23.151 (Vet_16.151) //
% v  -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v| -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


evam eva parārthāya dehaḥ syāt pratijanma me /
mā bhūtāṃ svargamokṣau tu paropakṛtivarjitau // SoKss_12,23.152 (Vet_16.152) //
% -  v| -  v| v  -  -  v| % A pathyā
% -  -| -| v  v  -  v| -  % B correct
% -| -  -| -  v  -  -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


iti tārkṣyādyamānasya tasyānudhyāyatas tadā /
vidyādharendor apatat puṣpavṛṣṭir nabhotalāt // SoKss_12,23.153 (Vet_16.153) //
% v  v| -  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


atrāntare sa tad raktadhārāsravaśiromaṇiḥ /
tasyā malayavatyāś ca tatpatnyāḥ prāpatat puraḥ // SoKss_12,23.154 (Vet_16.154) //
% -  -  v  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


sā tad dṛṣṭvā parijñāya cūḍāratnaṃ suvihvalā /
antikasthā śvaśurayos tābhyāṃ sāśrur adarśayat // SoKss_12,23.155 (Vet_16.155) //
% -| -| -  -| v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -| -  v| v  -  v  -  % D correct


tau ca jāyāpatī sūnoḥ śiroratnaṃ vilokya tam /
kim etad iti saṃbhrāntau sahasaiva babhūvatuḥ // SoKss_12,23.156 (Vet_16.156) //
% -| v| -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v| -  v| v  v| -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tataḥ svavidyānudhyānād yathāvṛttam avetya tat /
rājā jīmūtaketuḥ sā rājñī kanakavaty api // SoKss_12,23.157 (Vet_16.157) //
% v  -| v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  v| v  -  v| -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


vadhvā malayavatyā tau prāvartetāṃ saha drutam /
gantuṃ tatraiva tau yatra tārkṣyajīmūtavāhanau // SoKss_12,23.158 (Vet_16.158) //
% -  -| v  v  v  -  -| -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -| -  -  v| -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
dadarśa rudhirārdraṃ tad vigno vadhyaśilātalam // SoKss_12,23.159 (Vet_16.159) //
% -  -| v| -  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v| v  v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


hā hato 'smi mahāpāpo dhruvaṃ tena mahātmanā /
ātmā garutmate datto matkṛte sukṛpālunā // SoKss_12,23.160 (Vet_16.160) //
% -| v  -| v| v  -  -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tad anviṣyāmi nītaḥ sa kṣaṇe 'smin kvāhivairiṇā /
majjeyaṃ nāyaśaḥpaṅke jīvantaṃ cet tam āpnuyām // SoKss_12,23.161 (Vet_16.161) //
% v| -  -  -  v| -  -| -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


ity udaśrur vadan so 'tha sādhur dṛṣṭvā nirantarām /
patitāṃ bhuvi tadraktadhārām anusaran yayau // SoKss_12,23.162 (Vet_16.162) //
% -| v  -  -| v  -| -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


atrāntare bhakṣayaṃs taṃ dṛṣṭvā jīmūtavāhanam /
hṛṣṭaṃ viramya garuḍaś cintayāmāsa tat kṣaṇam // SoKss_12,23.163 (Vet_16.163) //
% -  -  v  -| -  v  -| -| % A ra-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% -  v  -  -  v| -| v  -  % D correct


aho apūrvaḥ ko 'py eṣa bhakṣyamāno 'pi yo mayā /
prahṛṣyati mahāsattvo na tu prāṇair viyujyate // SoKss_12,23.164 (Vet_16.164) //
% v  -| v  -  -| -||-  v| % A ma-vipulā
% -  v  -  -| v| -| v  -  % B correct
% v  -  v  v| v  -  -  -| % C pathyā
% v| -| -  -| v  -  v  -  % D correct


bibharti luptaśeṣe ca gātre romāñcakañcukam /
kiṃ copakāriṇīvāsya mayi dṛṣṭiḥ prasīdati // SoKss_12,23.165 (Vet_16.165) //
% v  -  v| -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  v  -  v  -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tan naiṣa nāgaḥ ko'py eṣa sādhuḥ pṛcchāmi nādmy amum /
iti tārkṣyaṃ vimṛśyantaṃ prāha jīmūtavāhanaḥ // SoKss_12,23.166 (Vet_16.166) //
% -| -  v| -  -| -| -  v| % A ma-vipulā
% -  -| -  -  v| -| v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


pakṣīndra kiṃ nivṛtto 'si na hi me māṃsaśoṇitam /
dehe nāsti na cādyāpi paritṛpto 'si buṅkṣva tat // SoKss_12,23.167 (Vet_16.167) //
% -  -  v| -| v  -  -| v| % A pathyā
% v| v| -| -  v  -  v  -  % B correct
% -  -| -  v| v| -  -  v| % C pathyā
% v  v  -  -| v| -  v| -  % D correct


etac chrutvātisāścaryas taṃ papraccha sa pakṣirāṭ /
nāgo naivāsi tad brūhi mahātman ko bhavān iti // SoKss_12,23.168 (Vet_16.168) //
% -  -| -  -  v  -  -  -| % A pathyā
% -| -  -  v| v| -  v  -  % B correct
% -  -| -  -  v| -| -  v| % C pathyā
% v  -  -| -| v  -| v  -  % D correct


nāga evāsmi ko 'yaṃ te praśnaḥ prakṛtam ācara /
prastutārthaviruddhaṃ hi ko 'bhidadhyād abāliśaḥ // SoKss_12,23.169 (Vet_16.169) //
% -  v| -  -  v| -| -| -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


evaṃ prativadaty eva tārkṣyaṃ jīmūtavāhane /
prāptaḥ sa śaṅkhacūḍo 'tra dūrād evābhyabhāṣata // SoKss_12,23.170 (Vet_16.170) //
% -  -| v  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v| -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


mā mā kṛthā mahāpāpaṃ sāhasaṃ vinatātmaja /
ko 'yaṃ bhramas te na hy eṣa nāgo nāgo 'ham eṣa te // SoKss_12,23.171 (Vet_16.171) //
% -| -| v  -| v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -| -| v  -| -| -||-  v| % C ma-vipulā
% -  -| -  -| v| -  v| -  % D correct


ity uktvā drutam āgatya madhye sthitvā tayor dvayoḥ /
dṛṣṭvā ca tārkṣyaṃ vibhrāntaṃ śaṅkhacūḍo 'bravīt punaḥ // SoKss_12,23.172 (Vet_16.172) //
% -| -  -| v  v| -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -| v  -  % D correct


kiṃ bhrāmyasi phaṇāḥ kiṃ me jihve dve ca na paśyasi /
vidyādharasya kiṃ cāsya saumyāṃ paśyasi nākṛtim // SoKss_12,23.173 (Vet_16.173) //
% -| -  v  v| v  -| -| -| % A pathyā
% -  -| -| v| v| -  v  -  % B correct
% -  -  v  -  v| -| -  v| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


śaṅkhacūḍe vadaty evaṃ bhāryā ca pitarau ca tau /
jīmūtavāhanasyātra sarve satvaram āyayuḥ // SoKss_12,23.174 (Vet_16.174) //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -| v| v  v  -| v| -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


viluptāṅgaṃ ca taṃ dṛṣṭvā pitarau tasya tat kṣaṇam /
cakrandatus tau hā putra hā hā jīmūtavāhana // SoKss_12,23.175 (Vet_16.175) //
% v  -  -  -| v| -| -  -| % A pathyā
% v  v  -| -  v| -| v  -  % B correct
% -  -  v  -| -| -| -  v| % C ma-vipulā
% -| -| -  -  v  -  v  -  % D correct


hā kāruṇika hā vatsa parārthaprattajīvita /
hā kathaṃ vainateyedam avimṛśya kṛtaṃ tvayā // SoKss_12,23.176 (Vet_16.176) //
% -| -  v  v  v| -| -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -| v  -| -  v  -  -  v| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


etac chrutvaiva tārkṣyo 'tra so 'nutapto vyacintayat /
hā kathaṃ bodhisattvāṃśaḥ saṃmohād bhakṣito mayā // SoKss_12,23.177 (Vet_16.177) //
% -  -| -  -  v| -  -| v| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% -| v  -| -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


jīmūtavāhanaḥ so 'yaṃ parārthaprāṇadāyakaḥ /
yasya bhramati kṛtsne 'smiṃs trailokye kīrtighoṣaṇā // SoKss_12,23.178 (Vet_16.178) //
% -  -  v  -  v  -| -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v| -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tan me mṛte 'smin pāpasya prāptam agnipraveśanam /
adharmaviṣavṛkṣasya pacyate svādu kiṃ phalam // SoKss_12,23.179 (Vet_16.179) //
% -| -| v  -| -| -  -  -| % A ma-vipulā
% -  v| -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


iti cintākule tārkṣye dṛṣṭvā bandhūn nipatya saḥ /
vraṇavyathāyāṃ pañcatvaṃ prāpa jīmūtavāhanaḥ // SoKss_12,23.180 (Vet_16.180) //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v| -  -  v  -  v  -  % D correct


tato vilapatos tatra tatpitroḥ śokadīnayoḥ /
utkruśya muhur ātmānaṃ śaṅkhacūḍe ca nindati // SoKss_12,23.181 (Vet_16.181) //
% v  -| v  v  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


bhāryā malayavaty asya nabho dṛṣṭvāśrugadgadam /
pūrvaprasannāṃ varadām ity upālabhatāmbikām // SoKss_12,23.182 (Vet_16.182) //
% -  -| v  v  v  -| -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -| v  -  v  v  -  v  -  % D correct


vidyādharādhipo bhāvicakravartī patis tava /
bhavitety aham ādiṣṭā devi gaurī tadā tvayā // SoKss_12,23.183 (Vet_16.183) //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% v  v  -| v  v| -  -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


tan mithyāvādinī jātā tvam apy asi kathaṃ mayi /
ity uktavatyāṃ tasyāṃ sā gaurī pratyakṣatām agāt // SoKss_12,23.184 (Vet_16.184) //
% -| -  -  -  v  -| -  -| % A pathyā
% v| -| v  v| v  -| v  -  % B correct
% -| -  v  -  -| -  -| -| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


na me mithyā vacaḥ putrīty uktvā sā svakamaṇḍaloḥ /
amṛtenāśu jīmūtavāhanaṃ siñcati sma tam // SoKss_12,23.185 (Vet_16.185) //
% v| -| -  -| v  -| -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v| -  % D correct


tena so 'kṣatasarvāṅgaḥ pūrvādhikataradyutiḥ /
jīvan sadyaḥ samuttasthau kṛtī jīmūtavāhanaḥ // SoKss_12,23.186 (Vet_16.186) //
% -  v| -| v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


utthitaṃ praṇataṃ taṃ ca sarveṣu praṇamatsu sā /
uvāca devī tuṣṭāsmi dehadānena te 'munā // SoKss_12,23.187 (Vet_16.187) //
% -  v  -| v  v  -| -| v| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% v  -  v| -  -| -  -  v| % C ma-vipulā
% -  v  -  -  v| -| v  -  % D correct


tad eṣā tvābhiṣiñcāmi putrātmīyena pāṇinā /
vidyādharāṇām ākalpaṃ cakravartipade 'dhunā // SoKss_12,23.188 (Vet_16.188) //
% v| -  -| -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -| v  -  % D correct


evaṃ vadantī jīmūtavāhanaṃ kalaśāmbudhiḥ /
tam abhyaṣiñcac charvānī pūjitā ca tirodadhe // SoKss_12,23.189 (Vet_16.189) //
% -  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% v| -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| v| v  -  v  -  % D correct


nipetuś cātra tat kālaṃ divyāḥ kusumavṛṣṭayaḥ /
nadanti sma ca sānandaṃ devadundubhayo divi // SoKss_12,23.190 (Vet_16.190) //
% v  -  -| -  v| -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -| v| v| -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


athovāca sa taṃ prahvas tārkṣyo jīmūtavāhanam /
cakravartinn ahaṃ prītaḥ puruṣātiśaye tvayi // SoKss_12,23.191 (Vet_16.191) //
% v  -  -  v| v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


apūrvodāramatinā trijagatkautukāvaham /
brahmāṇḍabhittilikhitaṃ yena citram idaṃ kṛtam // SoKss_12,23.192 (Vet_16.192) //
% v  -  -  -  v  v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v| -  v| v  -| v  -  % D correct


tan māṃ praśādhi mattaś ca vṛṇuṣvābhīpsitaṃ varam /
ity uktavantaṃ garuḍaṃ mahāsattvo jagāda saḥ // SoKss_12,23.193 (Vet_16.193) //
% -| -| v  -  v| -  -| v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -| -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v| -  % D correct


na bhakṣyāḥ sānutāpena bhūtvā nāgāḥ punas tvayā /
te 'py asthiśeṣā jīvantu ye tvayā pūrvabhakṣitāḥ // SoKss_12,23.194 (Vet_16.194) //
% v| -  -| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -||-  v  -  -| -  -  v| % C ma-vipulā
% -| v  -| -  v  -  v  -  % D correct


evam astu na bhokṣye 'haṃ nāgāñ śāntamataḥ param /
prāg ye ca bhuktās te jīvantv iti tārkṣyo 'py uvāca saḥ // SoKss_12,23.195 (Vet_16.195) //
% -  v| -  v| v| -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -| -| v| -  -| -| -  -| % C ma-vipulā
% v  v| -  -||v  -  v| -  % D correct


tato 'stiśeṣā ye 'py āsan nāgās tatpūrvabhakṣitāḥ /
te 'pi sarve samuttasthus tadvarāmṛtajīvitāḥ // SoKss_12,23.196 (Vet_16.196) //
% v  -| v  -  -| -||-  -| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -| v| -  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


surair nagair muniganaiḥ sānandair militair atha /
sa lokatritayābhikhyām uvāha malayācalaḥ // SoKss_12,23.197 (Vet_16.197) //
% v  -| v  -| v  v  v  -| % A na-vipulā
% -  -  -| v  v  -| v  -  % B correct
% v| -  -  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tat kālaṃ taṃ ca jīmūtavāhanodantam adbhutam /
gauryāḥ prasādād vividuḥ sarve vidyādhareśvarāḥ // SoKss_12,23.198 (Vet_16.198) //
% -| -  -| -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


āgatya te ca caraṇāvanatā himādriṃ ninyuḥ kṣaṇān muditabandhusuhṛtsametam /
taṃ pārvatīsvakarakḷptamahābhiṣekaṃ saccakravartinam atha pratimuktatārkṣyam // SoKss_12,23.199 (Vet_16.199) //
% -  -  v| -| v| v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -| -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v| v  -| v  v  -  v  -  -  % Vasantatilaka (14)


tatra sa pitrā mātrā mitrāvasunā ca malayavatyā ca /
nijagṛhagatāgatena ca saṃyuktaḥ śaṅkhacūḍena // SoKss_12,23.200 (Vet_16.200) //
% -  v| v| -  -| -  -| -  -  v  v  -| v| v  v  v  -  -| -  %
% v  v  v  v  v  -  v  -  v| v| -  -  -| -  v  -  -  -  % Āryā (30+27 morae): pathyā


lokottaracaritādbhutasiddhāṃ jīmūtavāhanaḥ suciram /
abhajata ratnopacitāṃ vidyādharacakravartidhuram // SoKss_12,23.201 (Vet_16.201) //
% -  -  v  v  v  v  -  v  v  -  -| -  -  v  -  v  -| v  v  -  %
% v  v  v  v| -  -  v  v  -| -  -  v  v  -  v  -  v  v  -  % Āryā (30+27 morae): vipulā


ity atyudārasarasām ākhyāya kathāṃ tadā sa vetālaḥ /
puna eva taṃ trivikramasenaṃ papraccha rājānam // SoKss_12,23.202 (Vet_16.202) //
% -| -  v  -  v  v  v  -| -  -  v| v  -| v  -| v| -  -  -  %
% v  v| -  v| -| v  -  v  v  -  -| -  -  v| -  -  -  % Āryā (30+27 morae): vipulā


tad brūhi śaṅkhacūḍaḥ kiṃ vā jīmūtavāhano 'bhyadhikaḥ /
sattvena tayor ubhayoḥ pūrvoktaś cātra samayas te // SoKss_12,23.203 (Vet_16.203) //
% -| -  v| -  v  -  -| -| -| -  -  v  -  v  -| v  v  -  %
% -  -  v| v  -| v  v  -| -  -  -| -  v| v  v  -| -  % Āryā (30+27 morae): pathyā


ity asmād vetālāc chrutvā maunaṃ vihāya śāpabhayāt /
tam uvāca sa trivikramaseno nṛpatir nirudvegaḥ // SoKss_12,23.204 (Vet_16.204) //
% -| -  -| -  -  -| -  -| -  -| v  -  v| -  v  v  -  %
% v| v  -  v| -| v  -  v  v  -  -| v  v  -| v  -  -  -  % Āryā (30+27 morae): vipulā


bahujanmasiddham etac citraṃ jīmūtavāhanasya kiyat /
ślāghyaḥ sa śaṅkhacūḍo maraṇottīrṇo 'pi yo ripave // SoKss_12,23.205 (Vet_16.205) //
% v  v  -  v  -  v| -  -| -  -| -  -  v  -  v  -  v| v  v  %
% -  -| v| -  v  -  -| v  v  -  -  -| v| -| v  v  -  % Āryā (30+27 morae): pathyā


anyaprattātmānaṃ prāpya sudūraṃ gatāya tārkṣyāya /
paścād dhāvan gatvā svaṃ deham upānayat prasabham // SoKss_12,23.206 (Vet_16.206) //
% -  -  -  -  -  -| -  v| v  -  -| v  -  v| -  -  v  %
% -  -| -  -| -  -| -| -  v| v  -  v  -| v  v  v  % Āryā (30+27 morae): pathyā


etan niśamyaiva nṛpasya tasya
vākyaṃ sa vetālavaro jagāma /
punaḥ svadhāmaiva tadaṃsapṛṣṭhān
nṛpo 'pi taṃ so 'nuyayau tathaiva // SoKss_12,23.207 (Vet_16.207) //
% -  -| v  -  -  v| v  -  v| -  v  % Indravajrā (11)
% -  -| v| -  -  v  v  -| v  -  -  % Indravajrā (11)
% v  -| v  -  -  v| v  -  v  -  -  % Upendravajrā (11)
% v  -| v| -| -| v  v  -| v  -  -  % Upendravajrā (11)


caturviṃśas taraṅgaḥ /

tato gatvā punas tasmāt sa rājā śiṃśapātaroḥ /
taṃ trivikramaseno 'ṃse vīro vetālam agrahīt // SoKss_12,24.1 (Vet_17.1) //
% v  -| -  -| v  -| -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


prasthitaṃ ca tatas taṃ sa vetālaḥ skandhato 'bravīt /
rājañ śramavinodāya śṛṇv etāṃ vacmi te kathām // SoKss_12,24.2 (Vet_17.2) //
% -  v  -| v| v  -| -| v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -| -  -| -  v| -| v  -  % D correct


akhaṇḍadharmamaryādaṃ gaṅgākūle kṛtāspadam /
kaler agamyaṃ kanakapuraṃ nāmnābhavat puram // SoKss_12,24.3 (Vet_17.3) //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


tasmin yaśodhanākhyo 'bhūd anvartho vasudhādhipaḥ /
rarakṣa viplavāmbhodher yo velādrir iva kṣitim // SoKss_12,24.4 (Vet_17.4) //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -| -  -  v| v  -| v  -  % D correct


jagādāhlādakaś caṇḍapratāpo 'khaṇḍamaṇḍalaḥ /
vidhinā yaś ca candrārkāv ekīkṛtyeva nirmame // SoKss_12,24.5 (Vet_17.5) //
% v  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  v  -| -| v| -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


maurkhyaṃ paraparīvāde na śāstrārthe daridratā /
doṣe na koṣadaṇḍābhyāṃ yasyāsīc ca mahīpateḥ // SoKss_12,24.6 (Vet_17.6) //
% -  -| v  v  v  -  -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


pāpabhīrur yaśolubdhaḥ ṣaṇḍhaḥ parapuraṃdhriṣu /
yaḥ śauryaudāryaśṛṅgāramayo janatayā jage // SoKss_12,24.7 (Vet_17.7) //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -| -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -| v  -  % D correct


tasya rājñaḥ pure tasminn abhūd eko mahāvaṇik /
unmādinīti khyātā ca kanyā tasyābhavat sutā // SoKss_12,24.8 (Vet_17.8) //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


yo yas tāṃ hi dadarśātra sa sa tadrūpasaṃpadā /
unmādyati sma madanasyāpi mohanaśaktayā // SoKss_12,24.9 (Vet_17.9) //
% -| -| -| v| v  -  -  v| % A pathyā
% v| v| -  -  v  -  v  -  % B correct
% -  -  v  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  v| -  v  v  -  v  -  % D correct


tasyāṃ ca yauvanasthāyāṃ sa gatvā tatpitā vaṇik /
yaśodhanaṃ taṃ rājānaṃ nītivedī vyajijñapat // SoKss_12,24.10 (Vet_17.10) //
% -  -| v| -  v  -  -  -| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% v  -  v  -| -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


trailokyaratnabhūtā me pradeyāsti sutā prabho /
tām anāvedya devasya nānyasmai dātum utsahe // SoKss_12,24.11 (Vet_17.11) //
% -  -  v  -  v  -  -| -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -| v  -  -  v| -  -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


devo 'pi sarvaratnānāṃ prabhuḥ kṛtsne 'pi bhūtale /
tatsvīkṛtyānugṛhṇātu devas tāṃ pratimucya vā // SoKss_12,24.12 (Vet_17.12) //
% -  -| v| -  v  -  -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -| -| v  v  -  v| -  % D correct


ity ākarṇya vaṇigvākyaṃ sa rājā brāhmaṇān nijān /
sādaraṃ vyasṛjat tasyāḥ saulakṣaṇyam avekṣitum // SoKss_12,24.13 (Vet_17.13) //
% -| -  -  v| v  -  -  -| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


te gatvā brāhmaṇā dṛṣṭvā tāṃ trailokyaikasundarīm /
sadyaḥ kṣobhaṃ yayuḥ kṣiprāl labdhvā dhairyam acintayan // SoKss_12,24.14 (Vet_17.14) //
% -| -  -| -  v  -| -  -| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


imāṃ prāpnoti ced rājā tad rāṣṭram avasīdati /
etanmohitacitto hi kiṃ sa rājyam avekṣate // SoKss_12,24.15 (Vet_17.15) //
% v  -| -  -  v| -| -  -| % A pathyā
% -| -  v| v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -| v| -  v| v  -  v  -  % D correct


tasmāt sulakṣaṇety eṣā nākhyeyā kṣitipāya naḥ /
ity eva mantraṃ saṃmantrya rājñas te jagmur antikam // SoKss_12,24.16 (Vet_17.16) //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -| -  v| -  -| -  -  v| % C ma-vipulā
% -  -| -| -  v| -  v  -  % D correct


kulakṣaṇā sā deveti tam ūcuś cātra te mṛṣā /
tena rājā sa naivaitāṃ svīcakāra vaṇiksutām // SoKss_12,24.17 (Vet_17.17) //
% v  -  v  -| -| -  -  v| % A ma-vipulā
% v| -  -| -  v| -| v  -  % B correct
% -  v| -  -| v| -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tatas tadājñayā tāṃ sa kanyām unmādinīṃ pitā /
vaṇig baladharākhyāya tat senāpataye dadau // SoKss_12,24.18 (Vet_17.18) //
% v  -| v  -  v  -| -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -| -  -  v  v  -| v  -  % D correct


atha sā tadgṛhe tasthau bhartrā tena samaṃ sukham /
kulakṣaṇety ahaṃ rajñā tyaktety āttavimānanā // SoKss_12,24.19 (Vet_17.19) //
% v  v| -| -  v  -| -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


yāti kāle ca jātv atra hatvā hemantahastinam /
phullakundalatādantaṃ mathitāmbujinīvanam // SoKss_12,24.20 (Vet_17.20) //
% -  v| -  -| v| -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


ājagāma lasatpuṣpamañjarīkesarāvaliḥ /
cūtāṅkuranakhaḥ krīdan kānane madhukesarī // SoKss_12,24.21 (Vet_17.21) //
% -  v  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tat kālaṃ cātra nagare taṃ vasantamahotsavam /
sa rājā niryayau draṣṭuṃ gajārūḍho yaśodhanaḥ // SoKss_12,24.22 (Vet_17.22) //
% -| -  -| -  v| v  v  -| % A na-vipulā
% -| v  -  v  v  -  v  -  % B correct
% v| -  -| -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tadrūpālokasaṃbhāvyaviplavāḥ kulayoṣitaḥ /
apasārayituṃ dattaṃ tadā codghoṣaḍiṇḍimam // SoKss_12,24.23 (Vet_17.23) //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


sā śrutvonmādinī tasmai rājñe svagṛhaharmyataḥ /
ātmānaṃ darśayāmāsa parityāgāvamānataḥ // SoKss_12,24.24 (Vet_17.24) //
% -| -  -  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


sa ca tāṃ cakṣubhe dṛṣṭvā rājā jvālām ivodgatām /
saṃdhukṣitasya kāmāgner madhunā malayānilaiḥ // SoKss_12,24.25 (Vet_17.25) //
% v| v| -| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


nirvarṇayaṃś ca tadrūpaṃ jaitram astraṃ manobhuvaḥ /
gāḍhaṃ praviṣṭaṃ hṛdaye kṣaṇān moham upāyayau // SoKss_12,24.26 (Vet_17.26) //
% -  -  v  -| v| -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% v  -| -  v| v  -  v  -  % D correct


bhṛtyair āśvāsitaś cātra rājadhānīṃ praviśya saḥ /
pṛṣṭebhyo bubudhe tebhyas tāṃ prāgupanatojjhitām // SoKss_12,24.27 (Vet_17.27) //
% -  -| -  -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


tato nirvāsya deśāt tāṃs tatkulakṣaṇavādinaḥ /
viprān anudinaṃ dadhyau tām evotkaḥ sa bhūpatiḥ // SoKss_12,24.28 (Vet_17.28) //
% v  -| -  -  v| -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -| -  -  -| v| -  v  -  % D correct


aho jaḍātmā nirlajjaś candro nityam udeti yat /
jagannetrotsave tasyā niḥkalaṅke mukhe sati // SoKss_12,24.29 (Vet_17.29) //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v  -  v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


kaṭhorau hemakalaśau gajakumbhau ca karkaśau /
labhete nopamām asyāḥ stanayoḥ pīnatuṅgayoḥ // SoKss_12,24.30 (Vet_17.30) //
% v  -  -| -  v  v  v  -| % A na-vipulā
% v  v  -  -| v| -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


kāñcīnakṣatramālāṅkaṃ tat tasyā jaghanasthalam /
kaṃ na kaṃdarpamātaṅgamastakābhaṃ vilobhayet // SoKss_12,24.31 (Vet_17.31) //
% -  -  -  -  v  -  -  -| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% -| v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


iti tāṃ cintayann antaḥ kṣīyate sma dine dine /
kāmāgnipuṭapākena pacyamānaḥ sa bhūpatiḥ // SoKss_12,24.32 (Vet_17.32) //
% v  v| -| -  v  -| -  -| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


hriyā nigūhamānaś ca pṛcchadbhyo bāhyalakṣaṇaiḥ /
kṛcchrāc chaśaṃsa cāptebhyaḥ svapīḍākāraṇaṃ sa tat // SoKss_12,24.33 (Vet_17.33) //
% v  -| v  -  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% v  -  -  -  v  -| v| -  % D correct


alaṃ saṃtapya bhajase svādhīnāṃ tarhi kiṃ na tām /
ity uktas taiś ca naivaitad anumene sa dhārmikaḥ // SoKss_12,24.34 (Vet_17.34) //
% v  -| -  -  v| v  v  -| % A na-vipulā
% -  -  -| -  v| -| v| -  % B correct
% -| -  -| -| v| -  -  v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


tato baladharo buddhvā sa senāpatir etya tam /
prabhum abhyarthayāmāsa sadbhaktaś caraṇānataḥ // SoKss_12,24.35 (Vet_17.35) //
% v  -| v  v  v  -| -  -| % A pathyā
% v| -  -  v  v| -  v| -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


dāsastrī tava dāsy eva sā deva na parāṅganā /
svayaṃ cāhaṃ prayacchāmi tad bhāryāṃ svīkuruṣva me // SoKss_12,24.36 (Vet_17.36) //
% -  -  -| v  v| -| -  v| % A pathyā
% -| -  v| v| v  -  v  -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% -| -  -| -  v  -  v| -  % D correct


athavā tāṃ tyajāmīha deva devakule tataḥ /
na doṣo grahaṇe tasyās tava devakulastriyaḥ // SoKss_12,24.37 (Vet_17.37) //
% v  v  -| -| v  -  -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% v| -  -| v  v  -| -  -| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


iti svasenāpatinā nirbandhena sa pārthivaḥ /
tenānunāthyamāno 'pi sāntaḥkopam uvāca tam // SoKss_12,24.38 (Vet_17.38) //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% -  -  -  v| v| -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


rājā bhūtvā kathaṃ kuryām adharmam aham īdṛśam /
mayy ullaṅghitamaryāde ko hi tiṣṭhet svavartmani // SoKss_12,24.39 (Vet_17.39) //
% -  -| -  -| v  -| -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% -| v| -  -| v  -  v  -  % D correct


bhakto 'pi ca bhavān pāpe niyojayati māṃ katham /
paralokamahāduḥkhahetau kṣaṇasukhāvahe // SoKss_12,24.40 (Vet_17.40) //
% -  -| v| v| v  -| -  -| % A pathyā
% v  -  v  v  v| -| v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


na kṣamiṣye ca te dharmyān dārān yadi vihāsyasi /
sahate mādṛśaḥ ko hi tādṛśaṃ dharmaviplavam // SoKss_12,24.41 (Vet_17.41) //
% -| v  -  -| v| -| -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% v  v  -| -  v  -| -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tad varaṃ mṛtyur ity uktvā sa rājā niṣiṣedha tam /
tyajanty uttamasattvā hi prāṇān api na satpatham // SoKss_12,24.42 (Vet_17.42) //
% -| v  -| -  v| -| -  -| % A pathyā
% v| -  -| v  v  -  v| -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% -  -| v  v| v| -  v  -  % D correct


tathaivārthayamānāṃś ca paurajānapadān api /
militān sa nirācakre rājā sudṛḍhaniścayaḥ // SoKss_12,24.43 (Vet_17.43) //
% v  -  -  v  v  -  -| v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  v  -| v| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tataḥ krameṇa tenaiva smarajvarabharoṣmaṇā /
prakṣīṇadehaḥ prayayau sa yaśaḥśeṣatāṃ nṛpaḥ // SoKss_12,24.44 (Vet_17.44) //
% v  -| v  -  v| -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v| v  -  -  v  -| v  -  % D correct


senāpatiś cāsahiṣṇus taṃ tathā pramayaṃ prabhoḥ /
so 'gniṃ viveśa bhaktānām anirvācyaṃ hi ceṣṭitam // SoKss_12,24.45 (Vet_17.45) //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% -| v  -| v  v  -| v  -  % B correct
% -| -| v  -  v| -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


ity ākhyātakathāścaryo vetālo 'ṃsasthitas tadā /
sa trivikramasenaṃ taṃ bhūyaḥ papraccha pārthivam // SoKss_12,24.46 (Vet_17.46) //
% -| -  -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tad etayoḥ ko nṛpateḥ senāpatimahībhṛtoḥ /
sattvenābhyadhiko brūhi pūrvoktaḥ samayaś ca te // SoKss_12,24.47 (Vet_17.47) //
% v| -  v  -| -| v  v  -| % A bha-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -| v| -  % D correct


iti vetālataḥ śrutvā muktamaunaḥ sa taṃ nṛpaḥ /
pratyuvāca dvayor rājā sattvavān adhikas tayoḥ // SoKss_12,24.48 (Vet_17.48) //
% v  v| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v| -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tad ākarṇyaiva vetālaḥ sākṣepas tam abhāṣata /
senāpatiḥ kathaṃ nātra rājann abhyadhiko vada // SoKss_12,24.49 (Vet_17.49) //
% v| -  -  -  v| -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -  v  -| v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


yas tathā svāmine bhaktyā svabhāryāṃ tāṃ tathāvidhām /
sucirajñātatadbhogasukhāsvādo 'py upānayat // SoKss_12,24.50 (Vet_17.50) //
% -| v  -| -  v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -||v  -  v  -  % D correct


ātmānaṃ cāgnisāc cakre tasmin pañcatvam āgate /
anāsvāditatadbhogas tatkāntāṃ tu jahau nṛpaḥ // SoKss_12,24.51 (Vet_17.51) //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


vetālenaivam uktas tu vihasya sa nṛpo 'bravīt /
yady apy evaṃ tathāpy etat kiṃ citraṃ kulaputrakaḥ // SoKss_12,24.52 (Vet_17.52) //
% -  -  -  -  v| -  -| v| % A pathyā
% v  -  v| v| v  -| v  -  % B correct
% -| -| -  -| v  -| -  -| % C pathyā
% -| -  -| v  v  -  v  -  % D correct


senāpatiḥ sa bhaktyā yat svāmyarthe tat tathākarot /
prāṇair api hi bhṛtyānāṃ svāmisaṃrakṣaṇaṃ vratam // SoKss_12,24.53 (Vet_17.53) //
% -  -  v  -| v| -  -| -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -| v  v| v| -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


rājānas tu madādhmātā gajā iva niraṅkuśāḥ /
chindanti dharmamaryādāśṛṅkhalāṃ viṣayonmukhāḥ // SoKss_12,24.54 (Vet_17.54) //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -| v  v| v  -  v  -  % B correct
% -  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


teṣāṃ hy udriktacittānām abhiṣekāmbubhiḥ samam /
viveko vigalaty oghenohyamāna ivākhilaḥ // SoKss_12,24.55 (Vet_17.55) //
% -  -||-  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


kṣipyanta iva coddhūya calaccāmaramārutaiḥ /
vṛddhopadiṣṭaśāstrārtharajomaśakamakṣikāḥ // SoKss_12,24.56 (Vet_17.56) //
% -  -  v| v  v| -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


ātapatreṇa satyaṃ ca sūryāloko nivāryate /
vibhūtivātyopahatā dṛṣṭir mārgaṃ ca nekṣate // SoKss_12,24.57 (Vet_17.57) //
% -  v  -  -  v| -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -| v| -  v  -  % D correct


te te ca vipadaṃ prāptā māramohitacetasaḥ /
jagadvijayino 'pīha rājāno nahuṣādayaḥ // SoKss_12,24.58 (Vet_17.58) //
% -| -| v| v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


eṣo rājā punaḥ pṛthvyām ekacchatro 'pi yat tayā /
unmadinyā capalayā lakṣmyeva na vimohitaḥ // SoKss_12,24.59 (Vet_17.59) //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -  -  -| v| -| v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -  v| v| v  -  v  -  % D correct


prāṇān api sa dharmātmā tatyāja na punaḥ padam /
amārge nidadhe dhīras tenāsau me 'dhiko mataḥ // SoKss_12,24.60 (Vet_17.60) //
% -  -| v  v| v| -  -  -| % A pathyā
% -  -  v| v| v  -| v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


ity ākarṇya nṛpasya tasya vacanaṃ bhūyas tadaṃsasthalād
vetālaḥ sahasā svam eva sa padaṃ māyāprabhāvād yayau /
rājāpy anvasarat tathaiva sa punaḥ saṃprāptum etaṃ javād
ārabdhe hi suduḥkare 'pi mahatāṃ madhye virāmaḥ kutaḥ // SoKss_12,24.61 (Vet_17.61) //
% -| -  -  v| v  -  v| -  v| v  v  -| -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -| v| -  v| v| v  -| -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v  v  -| v  -  v| v| v  -| -  -  v| -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v| v  -  v  -| v| v  v  -| -  -| v  -  -| v  -  % Śārdūlavikrīḍita (12+7)


pañcaviṃśas taraṅgaḥ /

tataḥ pitṛvane tasmin kravyabhakṣibhir āvṛte /
jvālāvilolarasanair bhūtair iva citāgnibhiḥ // SoKss_12,25.1 (Vet_18.1) //
% v  -| v  v  v  -| -  -| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| v  v| v  -  v  -  % D correct


gatvaiva tasyām akṣobhyaḥ kṣapāyāṃ śiṃśapātarum /
sa trivikramasenas tam āsasāda punar nṛpaḥ // SoKss_12,25.2 (Vet_18.2) //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tatrāpaśyac ca vetālavikṛtān sadṛśākṛtīn /
ullambamānān subahūn pretakāyān aśaṅkitam // SoKss_12,25.3 (Vet_18.3) //
% -  -  -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


aho kim etat kiṃ vānyan māyī kālaṃ kṣipaty ayam /
vetālo me na vedmy eṣāṃ grāhyaṃ yeneha bhūyaṣām // SoKss_12,25.4 (Vet_18.4) //
% v  -| v| -  -| -| -  -| % A ma-vipulā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -| -| v| -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


asiddhārthasya ced rātrir iyaṃ mama gamiṣyati /
tato vahniṃ pravekṣyāmi na sahiṣye tu hāsyatām // SoKss_12,25.5 (Vet_18.5) //
% v  -  -  -  v| -| -  v| % A pathyā
% v  -| v  v| v  -  v  -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% v| v  -  -| v| -  v  -  % D correct


iti cintayatas tasya rājño vijñāya niścayam /
sattvatuṣṭaḥ sa vetālaḥ svamāyāṃ saṃjahāra tām // SoKss_12,25.6 (Vet_18.6) //
% v  v| -  v  v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


tato dṛṣṭvaikam evātra vetālaṃ nṛkalevare /
avatīrya gṛhītvāṃse sa pratasthe punar nṛpaḥ // SoKss_12,25.7 (Vet_18.7) //
% v  -| -  -  v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


prakrāmantaṃ ca taṃ bhūyaḥ sa vetālo 'bhyabhāṣata /
rājan nodvijase citraṃ tad imāṃ me kathāṃ sṛṇu // SoKss_12,25.8 (Vet_18.8) //
% -  -  -  -| v| -| -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v| v  -| -| v  -| v  -  % D correct


asti gaurītapaḥkleśavṛtena tripurāriṇā /
asāmānyaguṇotkarṣalubdheneva svayaṃvṛtā // SoKss_12,25.9 (Vet_18.9) //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


bhogavatyamarāvatyos tṛtīyojjayinī purī /
udārasukṛtaprāpyanānābhogopabṛṃhitā // SoKss_12,25.10 (Vet_18.10) //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


yasyāṃ stabdhatvakārkaśye kuceṣu varayoṣitām /
tāsām eva bhruvor bhaṅgo locaneṣu ca cāpalam // SoKss_12,25.11 (Vet_18.11) //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


tamo niśāsu vakratvaṃ yasyāṃ kavivaroktiṣu /
mado dantiṣu jāḍyaṃ ca muktāmalayajenduṣu // SoKss_12,25.12 (Vet_18.12) //
% v  -| v  -  v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  v  v| -  -| v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tasyāṃ candraprabhākhyasya rājño 'mātyo bahuśrutaḥ /
devasvāmīty abhūd vipro bhūriyajño mahādhanaḥ // SoKss_12,25.13 (Vet_18.13) //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tasya kālena tanayaś candrasvāmīty ajāyata /
so 'dhītavidyo 'pi yuvā dyūtaikavyasano 'bhavat // SoKss_12,25.14 (Vet_18.14) //
% -  v| -  -  v| v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -| -  v  -  -| v| v  -| % C bha-vipulā
% -  -  -  v  v  -| v  -  % D correct


ekadā ca dvijasutaś candrasvāmī sa kāṃcana /
dyūtakāramahāṭhiṇṭhāṃ dyūtena krīḍituṃ yayau // SoKss_12,25.15 (Vet_18.15) //
% -  v  -| -| v  v  v  -| % A na-vipulā
% -  -  -  -| v| -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


āśliṣyāmaḥ kam atreti vipadbhir iva vīkṣitum /
vikṣiptaiḥ kṛṣṇaśārābhair netrair akṣair nirantarām // SoKss_12,25.16 (Vet_18.16) //
% -  -  -  -| v| -  -  v| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kaḥ so 'sti na śriyaṃ yasya harāmy apy alakāpateḥ /
itīva tanvatīṃ nādān dyūtakṛtkalahasvanaiḥ // SoKss_12,25.17 (Vet_18.17) //
% -| -| v| -| v  -| -  v| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tāṃ praviśya kramād dīvyann akṣaiḥ sa kitavaiḥ saha /
vastrādi hārayitvāpi dhanam anyad ahārayat // SoKss_12,25.18 (Vet_18.18) //
% -| v  -  -| v  -| -  -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


mṛgyamāṇaṃ ca yan nādāt sa tad dhanam asaṃbhavi /
tad avaṣṭabhya sabhyena laguḍaiḥ paryatāḍyata // SoKss_12,25.19 (Vet_18.19) //
% -  v  -  -| v| -| -  -| % A pathyā
% v| -| v  v| v  -  v  -  % B correct
% v| v  -  -  v| -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


laguḍāhatasarvāṅgaḥ pāṣāṇam iva niścalam /
kṛtvā mṛtam ivātmānaṃ tasthau viprasuto 'tha saḥ // SoKss_12,25.20 (Vet_18.20) //
% v  v  -  v  v  -  -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  -| v  v| v  -  -  -| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


tathaiva divasān dvitrāṃs tatra tasminn avasthite /
kruddhaḥ sa sabhyaṣ ṭhiṇṭhāyāṃ kitavān svān abhāṣata // SoKss_12,25.21 (Vet_18.21) //
% v  -  v| v  v  -| -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% v  v  -| -| v  -  v  -  % D correct


śritānenāśmatā tāvat tad etaṃ kṣipata kvacit /
nītvāndhakūpe niḥsattvaṃ dhanaṃ dāsyāmy ahaṃ tu vaḥ // SoKss_12,25.22 (Vet_18.22) //
% v  -  -  -  v  -| -  -| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -  -| v  -| v| -  % D correct


ity uktās tena kitavās taṃ candrasvāminaṃ tataḥ /
araṇyaṃ ninyur utkṣipya dūraṃ kūpagaveṣiṇaḥ // SoKss_12,25.23 (Vet_18.23) //
% -| -  -| -  v| v  v  -| % A na-vipulā
% -| -  -  -  v  -| v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tatraiko vṛddhakitavas tān anyān evam abhyadhāt /
mṛto 'yaṃ prāyaśas tat kiṃ kūpe kṣiptena no 'munā // SoKss_12,25.24 (Vet_18.24) //
% -  -  -| -  v  v  v  -| % A na-vipulā
% -| -  -| -  v| -  v  -  % B correct
% v  -| -| -  v  -| -| -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


tad ihaivainam ujjhitvā vakṣyāmaḥ kūpa ujjhitam /
iti te tadvacaḥ sarve tatheti pratipedire // SoKss_12,25.25 (Vet_18.25) //
% v| v  -  -  v| -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  v| -| -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tatas tyaktvā gateṣv eṣu kitaveṣu sa utthitaḥ /
candrasvāmī viveśātra śūnyam ekaṃ śivālayam // SoKss_12,25.26 (Vet_18.26) //
% v  -| -  -| v  -| -  v| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


tatra kiṃcit samāśvasya cintayāmāsa duḥkhitaḥ /
viśvasto māyayā kaṣṭaṃ muṣitaḥ kitavair aham // SoKss_12,25.27 (Vet_18.27) //
% -  v| -  -| v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tad īdṛśaḥ kva gacchāmi nāgnopahatapāṃśulaḥ /
pitā bandhuḥ suhṛd vāpi dṛṣṭvā kiṃ hi vaden mama // SoKss_12,25.28 (Vet_18.28) //
% v| -  v  -| v| -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -| -  -| v  -| -  v| % C pathyā
% -  -| -| v| v  -| v  -  % D correct


tat saṃprati sthito 'smīha naktaṃ ca kṣutpraśāntaye /
paśyāmi nirgatya kathaṃ yatiṣye bhojanaṃ prati // SoKss_12,25.29 (Vet_18.29) //
% -| -  v  -| v  -| -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  v| -  -  v| v  -| % C bha-vipulā
% v  -  -| -  v  -| v  -  % D correct


ity ālocayatas tasya klāntasyānambarasya ca /
mandīkṛtātapo 'stādriṃ ravis tyaktāmbaro yayau // SoKss_12,25.30 (Vet_18.30) //
% -| -  -  v  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tāvac ca bhūtidigdhāṅgas tatrāyāti sma tāpasaḥ /
mahāvratī jaṭāśūladharo hara ivāparaḥ // SoKss_12,25.31 (Vet_18.31) //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| v  v| v  -  v  -  % D correct


sa candrasvāminaṃ dṛṣṭvā ko 'sīti paripṛcchya ca /
srutvā tasmāc ca vṛttāntaṃ prahvaṃ taṃ tāpaso 'bravīt // SoKss_12,25.32 (Vet_18.32) //
% v| -  -  -  v  -| -  -| % A pathyā
% -| -  v| v  v  -  v| -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tvaṃ mamehāśramaṃ prāptaḥ kṣutklānto 'cintito 'tithiḥ /
tad uttiṣṭha kṛtasnāno bhikṣābhāgaṃ mamāhara // SoKss_12,25.33 (Vet_18.33) //
% -| v  -  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v| -  -  v| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ity ukto vratinā so 'tha candrasvāmī jagāda tam /
vipro 'haṃ bhagavan bhokṣye bhikṣābhāgaṃ kathaṃ tava // SoKss_12,25.34 (Vet_18.34) //
% -| -  -| v  v  -| -| v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -| v  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tac chrutvā sa vratī siddhaḥ praviśya maṭhikāṃ nijām /
iṣṭasaṃpādinīṃ vidyāṃ sasmārātithivallabhaḥ // SoKss_12,25.35 (Vet_18.35) //
% -| -  -| -| v  -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


saṃsmṛtopasthitāṃ tāṃ ca kiṃ karomīti vādinīm /
amuṣyātithyam atitheḥ kuruṣveti śaśāsa tām // SoKss_12,25.36 (Vet_18.36) //
% -  v  -  -  v  -| -| v| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% v  -  -  v| v  -  v| -  % D correct


tathety ukte tayā tatra sodyānaṃ sāṅganājanam /
puraṃ sauvarṇam utpannaṃ candrasvāmī dadarśa saḥ // SoKss_12,25.37 (Vet_18.37) //
% v  -| -  -| v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


vismitaṃ ca tam abhyetya tasmād vārāṅganāḥ purāt /
ūcur uttiṣṭha bhadraihi snāhi bhuṅkṣva tyaja śramam // SoKss_12,25.38 (Vet_18.38) //
% -  v  -| v| v| -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v| -  -  v| -  -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


ity uktvābhyantaraṃ nītvā snāpayitvānulipya ca /
tābhiḥ sa dattasadvastro ninye 'nyad vāsakottamam // SoKss_12,25.39 (Vet_18.39) //
% -| -  -  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


tatrāntaḥ sa dadarśaikāṃ pradhānayuvatiṃ yuvā /
sarvāṅgasundarīṃ dhātrā kautukād iva nirmitām // SoKss_12,25.40 (Vet_18.40) //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tayā sa sotkayotthāya svāsanārdhopaveśitaḥ /
bubhuje divyam āhāraṃ tayaivātra samaṃ tataḥ // SoKss_12,25.41 (Vet_18.41) //
% v  -| v| -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| -  v| -  -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


bhuktapakvaphalasvādutāmbūlaḥ svarasena ca /
paryaṅkaśayane bheje tatsaṃbhogasukhaṃ niśi // SoKss_12,25.42 (Vet_18.42) //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v| -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


prātaḥ prabuddhaś cāpaśyat tad evātra śivāyalam /
nāpi divyāṅganāṃ nāpi puraṃ tan na paricchadam // SoKss_12,25.43 (Vet_18.43) //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v| -  -  v| v  -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% v  -| -| v| v  -  v  -  % D correct


tataḥ sa vigno niryātaṃ maṭhikātaḥ smitānanam /
pṛṣṭarātrisukhaṃ prātas tāpasaṃ taṃ vyajijñapat // SoKss_12,25.44 (Vet_18.44) //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tatprasādād ahaṃ rātrāv uṣito bhagavan sukham /
kiṃ tu yāsyanti me prāṇās tayā divyastriyā vinā // SoKss_12,25.45 (Vet_18.45) //
% -  v  -  -| v  -| -  -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -| v| -  -  v| -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tac chrutvā sa tapasvī taṃ hasan kāruṇiko 'bravīt /
ihaivāssva punar naktaṃ bhaviṣyati tathaiva te // SoKss_12,25.46 (Vet_18.46) //
% -| -  -| v| v  -  -| -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% v  -  v  v| v  -  v| -  % D correct


ity ukte vratinā tena tadyuktyaiva pratikṣapam /
candrasvāmy atra so 'bhuṅkta bhogāṃs tāṃs tatprasādataḥ // SoKss_12,25.47 (Vet_18.47) //
% -| -  -| v  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v| -| -  v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


buddhvā ca taṃ śanair vidyāprabhāvaṃ vidhicoditaḥ /
ekadā tāpasendraṃ taṃ sa prasādyānvayācata // SoKss_12,25.48 (Vet_18.48) //
% -  -| v| -| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


satyaṃ kṛpā ced bhagavan mayi te śaraṇāgate /
tad etāṃ dehi me vidyāṃ yatprabhāvo 'yam īdṛśaḥ // SoKss_12,25.49 (Vet_18.49) //
% -  -| v  -| -| v  v  -| % A bha-vipulā
% v  v| -| v  v  -  v  -  % B correct
% v| -  -| -  v| -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


iti bruvāṇaṃ nirbandhāt taṃ pratyāha sa tāpasaḥ /
asādhyā tava vidyeyaṃ sādhyate 'ntarjale hy asau // SoKss_12,25.50 (Vet_18.50) //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -| -  -  v| v| -  v  -  % B correct
% v  -  -| v  v| -  -  -| % C pathyā
% -  v  -| -  v  -||v  -  % D correct


tatra caiṣā sṛjaty āśu japataḥ sādhakasya tat /
māyājālaṃ vimohāya yena siddhiṃ na so 'śnute // SoKss_12,25.51 (Vet_18.51) //
% -  v| -  -| v  -| -  v| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  v| -  -| v| -| v  -  % D correct


sa hi tatra punar jātaṃ bālam ātmānam īkṣate /
tato yuvānam udvyūḍhadāraṃ jātātmajaṃ tathā // SoKss_12,25.52 (Vet_18.52) //
% v| v| -  v| v  -| -  -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  -| v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


suhṛn me 'yam ayaṃ śatrur iti mithyā sa muhyati /
na ca smarati janmedaṃ na vidyāsādhane kriyām // SoKss_12,25.53 (Vet_18.53) //
% v  -| -| v| v  -| -  v| % A pathyā
% v  v| -  -| v| -  v  -  % B correct
% v| -| v  v  v| -  -  -| % C pathyā
% v| -  -  -  v  -| v  -  % D correct


yas tu triraṣṭavarṣaḥ san guruvidyāprabodhitaḥ /
janma smṛtvā viditvā tad dhīro māyāvijṛmbhitam // SoKss_12,25.54 (Vet_18.54) //
% -| -| v  -  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tadvaśo 'py atra kurute tathaivāgnipraveśanam /
paramārthaṃ jalottīrṇaḥ siddhavidyaḥ sa paśyati // SoKss_12,25.55 (Vet_18.55) //
% -  v  -||-  v| v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


anyasya na paraṃ vidyā śiṣyasyaiṣā hi sidhyati /
asthānārpaṇato yāvad guror api vinaśyati // SoKss_12,25.56 (Vet_18.56) //
% -  -  v| v| v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


matsiddhyaiva phale siddhe kiṃ graheṇāmunā tava /
matsiddhihānyā mā jātu tavaitad api naṅkṣyati // SoKss_12,25.57 (Vet_18.57) //
% -  -  -  v| v  -| -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -  -  v  -  -| -| -  v| % C ma-vipulā
% v  -  v| v  v| -  v  -  % D correct


evaṃ tapasvinokte 'pi candrasvāmī graheṇa saḥ /
śikṣyāmi sarvaṃ mā bhūd vaś cintātreti tam abravīt // SoKss_12,25.58 (Vet_18.58) //
% -  -| v  -  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  v| -  -| -| -| -| % C ma-vipulā
% -  -  -  v| v| -  v  -  % D correct


tato 'smai pratipede tāṃ vidyāṃ dātuṃ sa tāpasaḥ /
batāśritānurodhena kiṃ na kurvanti sādhavaḥ // SoKss_12,25.59 (Vet_18.59) //
% v  -| -| v  v  -  -| -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -| v| -  -  v| -  v  -  % D correct


tato nītvā nadītīraṃ sa taṃ smāha mahāvratī /
vatsa vidyāṃ japan māyāṃ yadi drakṣyasi tāṃ tadā // SoKss_12,25.60 (Vet_18.60) //
% v  -| -  -| v  -  -  -| % A pathyā
% v| -| -  v| v  -  v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% v  -| -  v  v| -| v  -  % D correct


māyāgnim eva praviśer vidhyayā bodhito mayā /
ahaṃ ca tāvat sthāsyāmi tavehaiva nadītaṭe // SoKss_12,25.61 (Vet_18.61) //
% -  -  v| -  -| v  v  -| % A bha-vipulā
% -  v  -| -  v  -| v  -  % B correct
% v  -| v| -  -| -  -  v| % C ma-vipulā
% v  -  -  v| v  -  v  -  % D correct


ity uktvādhyāpayāmāsa tam ācāntaṃ śuciṃ śuciḥ /
sa candrasvāminaṃ vidyāṃ samyak tāṃ vratināṃ varaḥ // SoKss_12,25.62 (Vet_18.62) //
% -| -  -  -  v  -  -  v| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% v| -  -  -  v  -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tatas tīre sthite tasmin gurau mūrdhnā praṇamya tam /
candrasvāmī sa rabhasān nadīm avatatāra tām // SoKss_12,25.63 (Vet_18.63) //
% v  -| -  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -  -  -| v| v  v  -| % C na-vipulā
% v  -| v  v  v  -  v| -  % D correct


tasyām antarjale vidyāṃ tāṃ japan sahasaiva saḥ /
tanmāyāmohito mithyā sarvaṃ vismṛtya janma tat // SoKss_12,25.64 (Vet_18.64) //
% -  -| -  -  v  -| -  -| % A pathyā
% -| v  -| v  v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


vīkṣate yāvad anyasyām utpannaḥ svātmanā puri /
putro viprasya kasyāpi buddhiṃ sa śanakair gataḥ // SoKss_12,25.65 (Vet_18.65) //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


kṛtopanayano 'dhītavidyo dārān avāpya ca /
tadduḥkhasukhasaṃmūḍhaḥ saṃpūrṇo 'patyavān kramāt // SoKss_12,25.66 (Vet_18.66) //
% v  -  v  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tataś cātra sutasnehasvīkṛtas tat tad ācarat /
sthito baddharatiḥ sārdhaṃ pitṛbhyāṃ bandhubhis tathā // SoKss_12,25.67 (Vet_18.67) //
% v  -| -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -| v| -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


evaṃ janmāntaraṃ mithyā tasyānubhavato 'tra saḥ /
kāle prabodhinīṃ vidyāṃ guruḥ prāyuṅkta tāpasaḥ // SoKss_12,25.68 (Vet_18.68) //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -| v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


sa tadvidyāprayogeṇa sadyas tena prabodhitaḥ /
smṛtvātmānaṃ guruṃ taṃ ca māyājālam avetya tat // SoKss_12,25.69 (Vet_18.69) //
% v| -  -  -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v  -| -| v| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


udyato 'gnipraveśāya divyāsādhyaphalāptaye /
paryavāri niṣedhadbhir vṛddhāptagurubandhubhiḥ // SoKss_12,25.70 (Vet_18.70) //
% -  v  -| -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


bahudhā bodhyamāno 'pi tair divyasukhalolupaḥ /
sa sajjitacitaṃ prāyān nadītīraṃ sabāndhavaḥ // SoKss_12,25.71 (Vet_18.71) //
% v  v  -| -  v  -  -| v| % A pathyā
% -| -  v  v  v  -  v  -  % B correct
% v| -  v  v  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


dṛṣṭvātra vṛddhau pitarau bhāryāṃ ca maraṇodyatām /
krandanti bālāpatyāni so 'tha mohād acintayat // SoKss_12,25.72 (Vet_18.72) //
% -  -  v| -  -| v  v  -| % A bha-vipulā
% -  -| v| v  v  -  v  -  % B correct
% -  -  v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -| v| -  -| v  -  v  -  % D correct


kaṣṭaṃ mriyante svajanāḥ sarve me viśato 'nalam /
na ca jānāmi kiṃ satyaṃ guros tad vacanaṃ na vā // SoKss_12,25.73 (Vet_18.73) //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  -| -| v  v  -| v  -  % B correct
% v| v| -  -  v| -| -  -| % C pathyā
% v  -| -| v  v  -| v| -  % D correct


tat kiṃ nu praviśāmy agnim uta na praviśāmi kim /
athavā tat kathaṃ mithyā syāt saṃvādi guror vacaḥ // SoKss_12,25.74 (Vet_18.74) //
% -| -| -| v  v  -| -  v| % A pathyā
% v  v| -| v  v  -  v| -  % B correct
% v  v  -| -| v  -| -  -| % C pathyā
% -| -  -  v| v  -| v  -  % D correct


tad viśāmy analaṃ kāmam ity antaḥ pravimṛśya saḥ /
agnipraveśaṃ vidadhe candrasvāmī kila dvijaḥ // SoKss_12,25.75 (Vet_18.75) //
% -| v  -| v  v  -| -  v| % A pathyā
% -| -  -| v  v  -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  -| v  -| v  -  % D correct


anubhūtahimasparśo vahneś ca sa savismayaḥ /
śāntamāyo nadītīrād utthāyopayayau taṭam // SoKss_12,25.76 (Vet_18.76) //
% v  v  -  v  v  -  -  -| % A pathyā
% -  -| v| v| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tatra sthitaṃ ca dṛṣṭvā taṃ guruṃ natvā ca pādayoḥ /
pṛcchantaṃ cāgniśaityāntaṃ svam udantam abodhayat // SoKss_12,25.77 (Vet_18.77) //
% -  -| v  -| v| -  -| -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


tatas taṃ sa guruḥ prāha vatsa śaṅke kṛtas tvayā /
apacāro 'tra śītas te kathaṃ jāto 'gnir anyathā // SoKss_12,25.78 (Vet_18.78) //
% v  -| -| v| v  -| -  v| % A pathyā
% -  v| -  -| v  -| v  -  % B correct
% v  v  -  -| v| -  -| -| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


adṛṣṭam etad etasyā vidyāyāḥ sādhane yataḥ /
etad guror vacaḥ śrutvā candrasvāmī jagāda saḥ // SoKss_12,25.79 (Vet_18.79) //
% v  -  v| -  v| -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


nāpacāro mayā kaścid vihito bhagavann iti /
tataḥ sa tadgurur vidyāṃ jijñāsus tāṃ samasmarat // SoKss_12,25.80 (Vet_18.80) //
% -  v  -  -| v  -| -  -| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% v  -| v| -  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


na ca sāvirabhūt tasya na tacchiṣyasya tasya vā /
naṣṭavidyāv athobhau tau viṣaṇṇau jagmatus tataḥ // SoKss_12,25.81 (Vet_18.81) //
% v| v| -  v  v  -| -  v| % A pathyā
% v| -  -  -  v| -  v| -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ity ākhyāya kathām atha vetālaḥ pṛṣṭavān sa taṃ bhūyaḥ /
pṛthvīpatiṃ trivikramasenaṃ samayaṃ nigadya pūrvoktam // SoKss_12,25.82 (Vet_18.82) //
% -| -  -  v| v  -| v  v| -  -  -| -  v  -| v| -| -  -  %
% -  -  v  -| v  -  v  v  -  -| v  v  -| v  -  v| -  -  -  % Gīti (30+30 morae)


rājan saṃśayam etaṃ chinddhi mama brūhi hetunā kena /
vihite 'pi yathoddiṣṭe karmaṇi vidyobhayos tayor naṣṭā // SoKss_12,25.83 (Vet_18.83) //
% -  -| -  v  v| -  -| -  v| v  -| -  v| -  v  -| -  -  %
% v  v  -| v| v  -  -  -| -  v  v| -  -  v  -| v  -| -  -  % Gīti (30+30 morae)


etat sa vetālavaco niśamya
taṃ pratyavocan manujendravīraḥ /
jāne bhavān me kṣipatīha kālaṃ
yogeśvaraivaṃ tad api bravīmi // SoKss_12,25.84 (Vet_18.84) //
% -  -| v| -  -  v  v  -| v  -  v  % Indravajrā (11)
% -| -  v  -  -| v  v  -  v  -  -  % Indravajrā (11)
% -  -| v  -| -| v  v  -  v| -  -  % Indravajrā (11)
% -  -  v  -  -| v| v  -| v  -  -  % Indravajrā (11)


na duṣkareṇāpi hi karmaṇaiva
śuddhena siddhiḥ puruṣasya labhyā /
yāvan na niṣkramya vikalpaśuddhaṃ
dhīraṃ mano nirmalasattvavṛtti // SoKss_12,25.85 (Vet_18.85) //
% v| -  v  -  -  v| v| -  v  -  v  % Upendravajrā (11)
% -  -  v| -  -| v  v  -  v| -  -  % Indravajrā (11)
% -  -| v| -  -  v| v  -  v  -  -  % Indravajrā (11)
% -  -| v  -| -  v  v  -  v  -  -  % Indravajrā (11)


tasyātra mandasya tu viprayūnaś
cittaṃ prabudhyāpi vikalpate sma /
vidyā na sā tena gatāsya siddhir
asthānadānāc ca guror vinaṣṭā // SoKss_12,25.86 (Vet_18.86) //
% -  -  v| -  -  v| v| -  v  -  -  % Indravajrā (11)
% -  -| v  -  -  v| v  -  v  -| -  % Indravajrā (11)
% -  -| v| -| -  v| v  -  v| -  v  % Indravajrā (11)
% -  -  v  -  -| v| v  -| v  -  -  % Indravajrā (11)


iti tasya nṛpasya sṛṣṭavāco bata vetālavaro 'ṃsataḥ sa bhūyaḥ /
nijam eva padaṃ yayāv alakṣyo nṛpatis taṃ ca tathaiva so 'nvayāsīt // SoKss_12,25.87 (Vet_18.87) //
% v  v| -  v| v  -  v| -  v  -  -  %
% v  v| -  -  v  v  -| v  -| v| -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v| -  v| v  -| v  -| v  -  -  %
% v  v  -| -| v| v  -  v| -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)



ṣaḍviṃśas taraṅgaḥ /

atha gatvā punaḥ skandhe vetālaṃ śiṃśapādrumāt /
sa trivikramasenas taṃ gṛhītvodacalan nṛpaḥ // SoKss_12,26.1 (Vet_19.1) //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


āgacchantaṃ ca taṃ bhūyo vetālaḥ so 'bhyabhāṣata /
rājañ śṛṇu katham ekāṃ hṛdyāṃ te kathayāmy aham // SoKss_12,26.2 (Vet_19.2) //
% -  -  -  -| v| -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -| v  v| v  v| -  -| % C sa-vipulā, incorrect?
% -  -| -| v  v  -| v  -  % D correct


asti vakrolakaṃ nāma puraṃ surapuropamam /
tasmin sūryaprabhākhyo 'bhūd rājā jambhārisaṃnibhaḥ // SoKss_12,26.3 (Vet_19.3) //
% -  v| -  -  v  -| -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


saukaryodyatayā mūrtyā dattānando vasuṃdharām /
imāṃ harir ivoddhṛtya yo babhāra ciraṃ bhuje // SoKss_12,26.4 (Vet_19.4) //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| v  v| v  -  -  v| % C pathyā
% -| v  -  v| v  -| v  -  % D correct


dhūmāsaṅge 'śrusaṃpātaḥ śṛṅgāre mārasaṃkathāḥ /
dvāḥstheṣu hemadaṇḍāś ca rāṣṭre yasyābhavan prabhoḥ // SoKss_12,26.5 (Vet_19.5) //
% -  -  -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


sarvasaṃpatsamṛddhasya tasyaikābhūd anirvṛtiḥ /
nodapadyata yat putro bahuṣv antaḥpureṣv api // SoKss_12,26.6 (Vet_19.6) //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  v  v| -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


etasmiṃś ca kathāsaṃdhau tāmraliptyāṃ mahāpuri /
babhūva dhanapālākhyo dhuryo dhanavatāṃ vanik // SoKss_12,26.7 (Vet_19.7) //
% -  -  -| v| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tasya cājāyataikaiva nāmnā dhanavatī sutā /
vidyādharī cyutā śāpāt saundaryeṇaiva sūcitā // SoKss_12,26.8 (Vet_19.8) //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tasyāṃ ca yauvanasthāyāṃ sa vaṇik pañcatāṃ yayau /
taddhanaṃ rājasānāthyād ākrāntam atha gotrajaiḥ // SoKss_12,26.9 (Vet_19.9) //
% -  -| v| -  v  -  -  -| % A pathyā
% v| v  -| -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


tato hiraṇyavatyākhyā vaṇijas tasya gehinī /
ādāya ratnabharaṇaṃ nijam aprakaṭasthitam // SoKss_12,26.10 (Vet_19.10) //
% v  -| v  -  v  -  -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  -  v| -  v  v  v  -| % C na-vipulā
% v  v| -  v  v  -  v  -  % D correct


dhanavatyā tayā sākaṃ svaduhitrā niśāmukhe /
palāyya dāyādabhayād gṛhād guptaṃ viniryayau // SoKss_12,26.11 (Vet_19.11) //
% v  v  -  -| v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% v  -| -  -| v  -  v  -  % D correct


dhvāntena bahir antaś ca sā duḥkhenāndhakāritā /
kṛcchrād bahiḥpuraṃ prāyāt sutāhastāvalambinī // SoKss_12,26.12 (Vet_19.12) //
% -  -  v| v  v| -  -| v| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatra saṃtamase yāntī vidhiyogād alakṣitam /
aṃsenātāḍayac cauraṃ śūlāgrāropitasthitam // SoKss_12,26.13 (Vet_19.13) //
% -  v| -  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sa sajīvas tadaṃsāgraghaṭṭanādhikapīḍitaḥ /
āḥ kṣate kṣāram etan me kṣiptaṃ kenety abhāṣata // SoKss_12,26.14 (Vet_19.14) //
% v| v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -| v  -| -  v| -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tatas tatraiva sā ko 'sīty apṛcchat taṃ vaṇigvadhūḥ /
pratyuvāca tataś cauraś cauro 'ham iha sūcitaḥ // SoKss_12,26.15 (Vet_19.15) //
% v  -| -  -  v| -| -| -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  -| v| v  v| -  v  -  % D correct


śūle pāpasya cādyāpi notkrāmanti mamāsavaḥ /
tad ārye tvaṃ mama brūhi kāsikvaivaṃ prayāsi ca // SoKss_12,26.16 (Vet_19.16) //
% -  -| -  -  v| -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v| -  -| -| v  -| -  v| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tac chrutvā taṃ vaṇigbhāryā yāvat svodantam āha sā /
tāvat tilakitaṃ prācyā mukham udbhāsitendunā // SoKss_12,26.17 (Vet_19.17) //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tato dikṣu prakāśāsu sa cauras tāṃ vaṇiksutām /
dṛṣṭvā dhanavatīṃ kanyāṃ tanmātaram uvāca tām // SoKss_12,26.18 (Vet_19.18) //
% v  -| -  -| v  -  -  v| % A pathyā
% v| -  -| -| v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  -  v  v| v  -  v| -  % D correct


śṛṇu me prārthanām ekāṃ sahasraṃ kāñcanasya te /
dadāmi tad imāṃ mahyaṃ svasutāṃ dehi kanyakām // SoKss_12,26.19 (Vet_19.19) //
% v  v| -| -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% v  -  v| v| v  -| -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


kim etayā tavety ukto hasantyātha tayātra saḥ /
punaś cauro 'bravīn nāsti putro mama gatāyuṣaḥ // SoKss_12,26.20 (Vet_19.20) //
% v| -  v  -| v  -| -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% v  -| -  -| v  -| -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


na cāputro 'śnate lokāṃs tad eṣā yaṃ madājñayā /
kutracij janayet putraṃ kṣetrajaḥ sa bhaven mama // SoKss_12,26.21 (Vet_19.21) //
% v| -  -  -| v  -| -  -| % A pathyā
% v| -  -| -| v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


ity etāṃ prārthaye tvaṃ tu tad vidhatsva mamepsitam /
tac chrutvā sā vaṇigyoṣil lobhāt tat pratyapadyata // SoKss_12,26.22 (Vet_19.22) //
% -| -  -| -  v  -| -| v| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% -| -  -| -| v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


ānīya ca kuto 'py ambu pāṇau caurasya tasya sā /
eṣā sutā mayā tubhyaṃ kanyā dattety apātayat // SoKss_12,26.23 (Vet_19.23) //
% -  -  v| v| v  -||-  v| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


so 'pi tadduhitur dattayathoktājño jagāda tām /
gacchāmuṣya vaṭasyādhaḥ khātvā svarṇaṃ gṛhāṇa tat // SoKss_12,26.24 (Vet_19.24) //
% -| v| -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


gatāsor dāhayitvā me dehaṃ yuktyā visṛjya ca /
asthīni tīrthe sasutā gaccher vakrolakaṃ puram // SoKss_12,26.25 (Vet_19.25) //
% v  -  -| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -| v  -  % D correct


tatra sūryaprabhe rājñi saurājyasukhite jane /
nirupadravaniścintā sthāsyasi tvaṃ yathecchasi // SoKss_12,26.26 (Vet_19.26) //
% -  v| -  -  v  -| -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


ity uktvā tṛṣitaḥ pītvā tayaivopahṛtaṃ jalam /
śūlavyadhavyathotkrāntajīvaś cauro babhūva saḥ // SoKss_12,26.27 (Vet_19.27) //
% -| -  -| v  v  -| -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


tato gatvā vaṇikstrī sā svarṇaṃ vaṭataros talāt /
gṛhītvā sasutā guptam agād bhartṛsuhṛdgṛham // SoKss_12,26.28 (Vet_19.28) //
% v  -| -  -| v  -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tatra sthitvā ca yuktyā tad dāhayitvā kalevaram /
caurasya tasya tīrthe 'sthikṣepādikam akārayat // SoKss_12,26.29 (Vet_19.29) //
% -  -| -  -| v| -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v| -  v| -  -| -  % C pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


anyedyuś cāttaguptārthā tato nirgatya sātmajā /
prayāntī kramaśaḥ prāpa sā tad vakrolakaṃ puram // SoKss_12,26.30 (Vet_19.30) //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -| -| -  -  v  -| v  -  % D correct


tatraikaṃ vasudattākhyād gṛhaṃ krītvā vaṇigvarāt /
tasminn uvāsa sutayā dhanavatyā tayā saha // SoKss_12,26.31 (Vet_19.31) //
% -  -  -| v  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% v  v  -  -| v  -| v  -  % D correct


tadā ca tatropādhyāyo viṣṇusvāmīty abhūt pure /
manaḥsvāmīti tasyāsīc chiṣyo vipro 'tirūpavān // SoKss_12,26.32 (Vet_19.32) //
% v  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  -| v  -| v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


vidhyābhijanayukto 'pi sa yauvanavaśīkṛtaḥ /
tatra haṃsāvalīṃ nāma vāñchati sma vilāsinīm // SoKss_12,26.33 (Vet_19.33) //
% -  -  v  v  v  -  -| v| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


sā ca sauvarṇadīnāraśatapañcakam agrahīt /
bhāṭiṃ tasya ca tan nābhūd vyaṣīdat tena so 'nvaham // SoKss_12,26.34 (Vet_19.34) //
% -| v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v| -  v  -  % B correct
% -  -| -  v| v| -| -  -| % C pathyā
% v  -  -| -  v| -| v  -  % D correct


ekadā ca tam adrākṣīt tādṛśaṃ sā vaṇiksutā /
kṣāmābhirāmavapuṣaṃ dhanavaty atra harmyataḥ // SoKss_12,26.35 (Vet_19.35) //
% -  v  -| v| v| -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -| -  v| -  v  -  % D correct


tadrūpahṛtacittā ca bhartuś caurasya tasya sā /
smṛtvānujñāṃ samīpasthāṃ yuktyāvocat svamātaram // SoKss_12,26.36 (Vet_19.36) //
% -  -  v  v  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


amba viprasutasyāsya paśyaite rūpayauvane /
kīdṛśe bata viśvasya nayanāmṛtavarṣiṇī // SoKss_12,26.37 (Vet_19.37) //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


etac chrutvaiva tasmiṃs tāṃ baddhabhāvām avetya ca /
tan mātā sā vaṇigbhāryā manasy evam acintayat // SoKss_12,26.38 (Vet_19.38) //
% -  -| -  -  v| -  -| -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -| -  -| -| v  -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


madduhitrānayā tāvad varaṇīyaḥ sutāptaye /
kaścid bhartrājñayā tasmād eṣa evārthyate na kim // SoKss_12,26.39 (Vet_19.39) //
% -  v  -  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v| -  -  v  -| v| -  % D correct


ity ākalayya vyasṛjat tat saṃdiśya manīṣitam /
rahasyadhāriṇīṃ ceṭīṃ tam ānetuṃ sutākṛte // SoKss_12,26.40 (Vet_19.40) //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -| -  -  v| v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


sā gatvā vijane nītvā ceṭī tasmai śaśaṃsa tat /
sa ca śrutvā dvijayuvā vyasanī tām abhāṣata // SoKss_12,26.41 (Vet_19.41) //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v| -| -  -| v  v  v  -| % C na-vipulā
% v  v  -| -| v  -  v  -  % D correct


yadi haṃsāvalīhetor dīnāraśatapañcakam /
sauvarṇaṃ dīyate sahyaṃ tad ekām emi yāminīm // SoKss_12,26.42 (Vet_19.42) //
% v  v| -  -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v| -  -| -  v| -  v  -  % D correct


iti tenoktayā ceṭyā tayā gatvā tathaiva sā /
uktā vaṇikstrī tasmai tat taddhaste prāhiṇod dhanam // SoKss_12,26.43 (Vet_19.43) //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -  -  -| -  v  -| v  -  % D correct


tad gṛhītvā manaḥsvāmī tatputryā vāsakaṃ yayau /
tasyāḥ sa tannisṛṣṭāyā dhanavatyaḥ saceṭikaḥ // SoKss_12,26.44 (Vet_19.44) //
% -| v  -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatra tāṃ vitatotkaṇṭhāṃ kāntāṃ bhūṣitabhūtalām /
sa cakora iva jyotsnāṃ dadarśa ca jaharṣa ca // SoKss_12,26.45 (Vet_19.45) //
% -  v| -| v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v| v  -  v| v  -| -  -| % C pathyā
% v  -  v| v| v  -  v| -  % D correct


tayā samaṃ ca nītvā tāṃ rātriṃ saṃbhogalīlayā /
nirgatya sa tato guptaṃ yayau prātar yathāgatam // SoKss_12,26.46 (Vet_19.46) //
% v  -| v  -| v| -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| v| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


sāpi tasmād dhanavatī sagarbhābhūd vaṇiksutā /
kāle ca suṣuve putraṃ lakṣaṇānumitāyatim // SoKss_12,26.47 (Vet_19.47) //
% -  v| -  -| v  v  v  -| % A na-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


parituṣṭāṃ tadā tāṃ ca sutotpattyā samātṛkām /
ādideśa haraḥ svapne darśitasvavapur niśi // SoKss_12,26.48 (Vet_19.48) //
% v  v  -  -| v  -| -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


yuktaṃ hemasahasreṇa nītvā bālam uṣasy amum /
sūryaprabhanṛpasyeha mañcasthaṃ dvāri muñcatam // SoKss_12,26.49 (Vet_19.49) //
% -  -| -  v  v  -  -  v| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


evaṃ syāt kṣemam ity uktā śūlinā sā vaṇiksutā /
tanmātā ca prabudhyaitaṃ svapnann anyonam ūcatuḥ // SoKss_12,26.50 (Vet_19.50) //
% -  -| -| -  v| -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


nītvā ca taṃ tatyajatur bhagavatpratyayāc chiśum /
rājñaḥ sūryaprabhasyāsya siṃhadvāre sahemakam // SoKss_12,26.51 (Vet_19.51) //
% -  -| v| -| -  v  v  -| % A bha-vipulā
% v  v  -  -  v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tāvac ca tam api svapne sutacintāturaṃ sadā /
tatra sūryaprabhaṃ bhūpam ādideśa vṛṣadhvajaḥ // SoKss_12,26.52 (Vet_19.52) //
% -  -| v| v| v  -| -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


uttiṣṭha rājan bālas te siṃhadvāre sakāñcanaḥ /
kenāpi sthāpito bhavyo mañcakasthaṃ gṛhāṇa tam // SoKss_12,26.53 (Vet_19.53) //
% -  -  v| -  -| -  -| -| % A ma-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


ity uktaḥ śaṃbhunā prātaḥ prabuddho 'pi tathaiva saḥ /
dvāḥsthaiḥ praviśya vijñapto niryayau nṛpatiḥ svayam // SoKss_12,26.54 (Vet_19.54) //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -  -| v| v  -  v| -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


dṛṣṭvā ca siṃhadvāre taṃ bālaṃ sakanakotkaram /
rekhācchattradhvajādyaṅkapāṇipādaṃ śubhākṛtim // SoKss_12,26.55 (Vet_19.55) //
% -  -| v| -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


datto mamocitaḥ putraḥ śaṃbhunāyam iti bruvan /
svayaṃ gṛhītvā bāhubhyāṃ rājadhānīṃ viveśa saḥ // SoKss_12,26.56 (Vet_19.56) //
% -  -| v  -  v  -| -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -  v| -  % D correct


cakāra cotsavaṃ tāvad asaṃkhyātaṃ dadad vasu /
daridraśabdasyaikasya yāvad āsīn nirarthatā // SoKss_12,26.57 (Vet_19.57) //
% v  -  v| -  v  -| -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v| -  -| v  -  v  -  % D correct


nṛttavādyādibhir nītvā dvādaśāhaṃ tataḥ sa tam /
putraṃ candraprabhaṃ nāmnā cakre suryaprabho nṛpaḥ // SoKss_12,26.58 (Vet_19.58) //
% -  v  -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


vavṛdhe rājaputro 'tra so 'tha candraprabhaḥ kramāt /
vapuṣeva guṇaughenāpy āśritānandadāyinā // SoKss_12,26.59 (Vet_19.59) //
% v  v  -| -  v  -  -| v| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śanair yuvā ca saṃjañje śauryaudāryaśrutādibhiḥ /
āvarjitaprakṛtikaḥ kṣmābhārodvahanakṣamaḥ // SoKss_12,26.60 (Vet_19.60) //
% v  -| v  -| v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


tādṛśaṃ ca tato dṛṣṭvā taṃ sa sūryaprabhaḥ pitā /
rājye 'bhiṣicyaiva kṛtī vṛddho vārāṇasīṃ yayau // SoKss_12,26.61 (Vet_19.61) //
% -  v  -| v| v  -| -  -| % A pathyā
% -| v| -  -  v  -| v  -  % B correct
% -  -| v  -  -  v| v  -| % C bha-vipulā
% -  -| -  -  v  -| v  -  % D correct


pṛthvīṃ śāsati tasmiṃś ca tanaye nayaśālina /
sa rājā tatra tatyāja caraṃs tīvratapas tanum // SoKss_12,26.62 (Vet_19.62) //
% -  -| -  v  v| -  -| v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v| -  -| -  v| -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


buddhvā pitṛvipattiṃ tām anuśocya kṛtakriyaḥ /
so 'tha candraprabho rājā sacivān dhārmiko 'bravīt // SoKss_12,26.63 (Vet_19.63) //
% -  -| v  v  v  -  -| -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -| v| -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tātasya tāvat kenāham anṛṇo bhavituṃ kṣamaḥ /
tathāpy ekāṃ svahastena dadāmy etasya niṣkṛtim // SoKss_12,26.64 (Vet_19.64) //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% v  v  -| v  v  -| v  -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


nītvā kṣipāmi gaṅgāyām asthīny asya yathāvidhi /
gatvā sarvapitṛhyaś ca gayāṃ piṇḍaṃ dadāmy aham // SoKss_12,26.65 (Vet_19.65) //
% -  -| v  -  v| -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


prasaṅgāt tīrthayātrāṃ ca karomy āpūrvasāgaram /
ity uktavantaṃ rājānaṃ mantriṇas taṃ vyajijñapan // SoKss_12,26.66 (Vet_19.66) //
% v  -  -| -  v  -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| -| v  -  v  -  % D correct


na deva yujyate kartum etad rājñaḥ kathaṃcana /
na hi rājyaṃ bahuchidraṃ kṣaṇaṃ tiṣṭhaty arakṣitam // SoKss_12,26.67 (Vet_19.67) //
% v| -  v| -  v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v| v| -  -| v  v  -  -| % C sa-vipulā, incorrect?
% v  -| -  -| v  -  v  -  % D correct


tad eṣā parahastena kāryā te pitrupakriyā /
svadharmapālanād anyā tīrthayātrā ca kā tava // SoKss_12,26.68 (Vet_19.68) //
% v| -  -| v  v  -  -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


bahvapāyaṃ kva pānthatvāṃ nityaguptāḥ kva pārthivāḥ /
iti mantrivacaḥ śrutvā rājā candraprabho 'bravīt // SoKss_12,26.69 (Vet_19.69) //
% -  v  -  -| v| -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


alaṃ vikalpaiḥ pitrarthe gantavyaṃ niścitaṃ mayā /
draṣṭavyāni ca tīrthāni yāvan me kṣamate vayaḥ // SoKss_12,26.70 (Vet_19.70) //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  v| v| -  -  v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


paścā ko vetti kiṃ bhāvi śarire kṣaṇanaśvare /
rājyaṃ cāgamanaṃ yāvad rakṣyaṃ yuṣmābhir eva me // SoKss_12,26.71 (Vet_19.71) //
% -  -| -| -  v| -| -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


śrutvaitaṃ niścayaṃ rājñas tūṣṇīm āsata mantriṇaḥ /
tataḥ prayaṇasaṃbhāraṃ sajjīcakre sa bhūpatiḥ // SoKss_12,26.72 (Vet_19.72) //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


athāhni sa śubhe snāto hutāgniḥ pūjitadvijaḥ /
suyuktaṃ ratham āsthāya prayataḥ śāntaveṣabhṛt // SoKss_12,26.73 (Vet_19.73) //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -| v  v| -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


sāmantān rajaputrāṃś ca paurāñ janapadān api /
nivartyānicchataḥ kṛcchrād āsīmāntānuyāyinaḥ // SoKss_12,26.74 (Vet_19.74) //
% -  -  -| v  v  -  -| v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


brāhmaṇair vāhanārūḍhaiḥ samaṃ sa sapurohitaḥ /
pratasthe sacivanyastarājyaś candraprabho nṛpaḥ // SoKss_12,26.75 (Vet_19.75) //
% -  v  -| -  v  -  -  -| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


vicitraveṣabhāṣādivilokanavinoditaḥ /
paśyan nānāvidhān deśān kramāt prāpa ca jāhnavīm // SoKss_12,26.76 (Vet_19.76) //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -| -  v| v| -  v  -  % D correct


dadarśa tā ca jantūnāṃ jalakallolapaṅktibhiḥ /
tridivārohasopānapaddhatiṃ sṛjatīm iva // SoKss_12,26.77 (Vet_19.77) //
% v  -  v| -| v| -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


himavatprabhavāṃ śaṃbhoḥ kṛtakrīḍākacagrahām /
bibhratīṃ cāmbikālīlāṃ devarṣigaṇavanditām // SoKss_12,26.78 (Vet_19.78) //
% v  v  -  v  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


rathāvatīrṇas tasyāṃ ca kṛtasnāno yathāvidhi /
cikṣepāsthīni bhūpasya tasya sūryaprabhasya saḥ // SoKss_12,26.79 (Vet_19.79) //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  v| -  -  v  -  v| -  % D correct


dattadānaḥ kṛtaśrāddho rathārūḍhas tato 'pi ca /
prasthitaḥ kramaśaḥ prāpa prayāgam ṛṣisaṃstutam // SoKss_12,26.80 (Vet_19.80) //
% -  v  -  -| v  -  -  -| % A pathyā
% v  -  -  -| v  -| v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


yatrārcirādyadhūmādim āgrāv iva samāgatau /
gaṅgāyamunayor vāhau bhātaḥ sugataye nṛṇām // SoKss_12,26.81 (Vet_19.81) //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tatropoṣya kṛtasnānadānaśrāddhādisatkriyaḥ /
vārāṇasīṃ jagāmātha sa candraprabhabhūpatiḥ // SoKss_12,26.82 (Vet_19.82) //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v| -  -  v  v  -  v  -  % D correct


eta mokṣaṃ prayāteti vadantām iva dūrataḥ /
vātākṣiptasamutkṣiptaiḥ surasadmadhvajāṃśukaiḥ // SoKss_12,26.83 (Vet_19.83) //
% -  v| -  -| v  -  -  v| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tasyāṃ dināny upoṣya trīṇy abhyarcyātha vṛṣadhvajam /
bhogair nijocitais tais taiḥ prayayau sa gayāṃ prati // SoKss_12,26.84 (Vet_19.84) //
% -  -| v  -| v  -  -| -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| v  -  v  -| -| -| % C pathyā
% v  v  -| v| v  -| v  -  % D correct


tataḥ phalaughanamitair mañjuguñjadvihaṃgamaiḥ /
pade pade sapraṇāmaṃ stūyamāna ivāṅghripaiḥ // SoKss_12,26.85 (Vet_19.85) //
% v  -| v  -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  -| -  v  -  -| % C ra-vipulā
% -  v  -  v| v  -  v  -  % D correct


vikṣiptavanyakusumair arcyamāna ivānilaiḥ /
nānāraṇyāny atikramya puṇyaṃ prāpa gayāśiraḥ // SoKss_12,26.86 (Vet_19.86) //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  v  -  v| v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


vidhāya tatra ca śrāddhaṃ vidhivad bhūridakṣiṇam /
candraprabhaḥ sa rājātra dharmāraṇyam upeyivān // SoKss_12,26.87 (Vet_19.87) //
% v  -  v| -  v| -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


gayākūpe 'sya dadataḥ pituḥ piṇḍaṃ tadantarāt /
samuttasthus tam ādātuṃ trayo mānuṣapāṇayaḥ // SoKss_12,26.88 (Vet_19.88) //
% v  -  -  -| v| v  v  -| % A na-vipulā
% v  -| -  -| v  -  v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tad dṛṣṭvaiva sa vibhrāntaḥ kim etad iti pārthavaḥ /
kasmin haste kṣipe piṇḍam ity apṛcchan nijān dvijān // SoKss_12,26.89 (Vet_19.89) //
% -| -  -  v| v| -  -  -| % A pathyā
% v| -  v| v  v| -  v  -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


te tam ūcur ayaṃ tāvad ekaś caurasya niścatam /
hasto lohamayaḥ śaṅkur yasmin devaiṣa dṛśyate // SoKss_12,26.90 (Vet_19.90) //
% -| v| -  v| v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


dvitīyo brāhmaṇasyāyaṃ karo dhṛtapavitrakaḥ /
rājñaḥ pāṇis tṛtīyo 'yaṃ sāṅgulīyaḥ sulakṣaṇaḥ // SoKss_12,26.91 (Vet_19.91) //
% v  -  -| -  v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tan na vidmaḥ kva piṇḍo 'yaṃ nikṣepyaḥ kim idaṃ bhavet /
ity uktas tair dvijaiḥ so 'tra rājā lebhe na niścayam // SoKss_12,26.92 (Vet_19.92) //
% -| v| -  -| v| -  -| -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -| -  -| -| v  -| -| v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


ity ākhyāya kathāścaryaṃ vetālo 'ṃsasthitas tadā /
sa trivikramasenaṃ taṃ jagāda nṛpatiṃ punaḥ // SoKss_12,26.93 (Vet_19.93) //
% -| -  -  v| v  -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tat kasya haste deyaḥ syāt sa piṇḍa iti vaktu me /
bhavāṃs tāvat sa evātra prāktanaḥ samayaś ca te // SoKss_12,26.94 (Vet_19.94) //
% -| -  v| -  -| -  -| -| % A ma-vipulā
% v| -  v| v  v| -  v| -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% -  v  -| v  v  -| v| -  % D correct


iti vetālataḥ śrutvā muktamaunaḥ sa bhūpatiḥ /
taṃ trivikramaseno 'tra dharmajñaḥ pratyabhāṣata // SoKss_12,26.95 (Vet_19.95) //
% v  v| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


caurasya haste dātavyaḥ sa piṇḍaḥ kṣetrajo yataḥ /
candraprabaḥ sa nṛpatiḥ putras tasyaiva nānyayoḥ // SoKss_12,26.96 (Vet_19.96) //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v| -  -| -  v  -| v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% -  -| -  -  v| -  v  -  % D correct


viprasya janakasyāpi sa hi putro na budhyate /
vikrīto hi dhanenātmā tām ekāṃ tena yāminīm // SoKss_12,26.97 (Vet_19.97) //
% -  -  v| v  v  -  -  v| % A pathyā
% v| v| -  -| v| -  v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% -| -  -| -  v| -  v  -  % D correct


rājñaḥ sūraprabasyāpi saṃskārādānavardhanaiḥ /
bhavet sa putro na syāc cet svadhanaṃ tasya tatkṛte // SoKss_12,26.98 (Vet_19.98) //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -| v| -  -| -| -| -| % C ma-vipulā
% v  v  -| -  v| -  v  -  % D correct


śiśos tasya hi śīrṣānte mañcasthasyaiva hema yat /
nyastam āsīt tad evāsya mūlyaṃ saṃvardhanādike // SoKss_12,26.99 (Vet_19.99) //
% v  -| -  v| v| -  -  -| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% -  v| -  -| v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tasmād dhastodakaprāptā tanmātā yasya yena sā /
ajñā tajjanane dattā yasya tan nikhilaṃ dhanam // SoKss_12,26.100 (Vet_19.100) //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v| -| v  v  -| v  -  % D correct


tasya sa kṣetrajaḥ putraś caurasyaiva mahīpatiḥ /
piṇḍas tasyaiva haste ca deyas teneti me matiḥ // SoKss_12,26.101 (Vet_19.101) //
% -  v| -| -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| -  -  v| -  -| v| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


ity uktavato nṛpates tasyāṃsāt svapadam eva vetālaḥ /
prayayau sa ca trivikramaseno rājā tam anvayād bhūyaḥ // SoKss_12,26.102 (Vet_19.102) //
% -| -  v  v  -| v  v  -| -  -  -| v  v  v| -  v| -  -  -  %
% v  v  -| v| -| v  -  v  v  -  -| -  -| v| -  v  -| -  -  % Gīti (30+30 morae)


saptaviṃśas taraṅgaḥ /

tato gatvā gṛhītvāṃse vetālaṃ śiṃśapātaroḥ /
sa trivikramasenas tam uccacāla punar nṛpaḥ // SoKss_12,27.1 (Vet_20.1) //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


maunena prasthitaṃ taṃ ca vetālo 'ṃsād uvāca saḥ /
rājan kas te 'nubandho 'yaṃ gaccha rātrisukhaṃ bhaja // SoKss_12,27.2 (Vet_20.2) //
% -  -  -| -  v  -| -| v| % A pathyā
% -  -  -| -| v  -  v| -  % B correct
% -  -| -| -| v  -  -| -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


na yuktaṃ tava netuṃ māṃ kubhikṣos tasya gocaram /
graho vā tatra ced astu kathām ekām imāṃ śṛṇu // SoKss_12,27.3 (Vet_20.3) //
% v| -  -| v  v| -  -| -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -| -| -  v| -| -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


asti svarekhānutkrāntavarṇabhedavyavasthiti /
nagaraṃ citrakūṭākhyaṃ bibhrāṇaṃ satyanāmatām // SoKss_12,27.4 (Vet_20.4) //
% -  -| v  -  -  -  -  v  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatrāmṛtarasāsāravarṣī praṇayicakṣuṣām /
candrāvaloka ity āsīd rājā rājaśikhāmaṇiḥ // SoKss_12,27.5 (Vet_20.5) //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -  v| -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


ālānaṃ śauryakariṇas tyāgasyotpattiketanam /
vilāsaveśma rūpasya śaśaṃsur yaṃ vicakṣaṇāḥ // SoKss_12,27.6 (Vet_20.6) //
% -  -  -| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


satīṣu sarvasaṃpatsu yan na prāpa nijocitām /
bhāryāṃ saikā paraṃ cintā yūnas tasyābhavad dhṛdi // SoKss_12,27.7 (Vet_20.7) //
% v  -  v| -  v  -  -  v| % A pathyā
% -| -| -  v| v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ekadā ca tadudvegavinodāya mahāṭavīm /
jagāmāśvīyasahito mṛgayāyai sa bhūpatiḥ // SoKss_12,27.8 (Vet_20.8) //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% v  v  -  -| v| -  v  -  % D correct


tatra sūkaravṛndāni bhindan bāṇair nirantaraiḥ /
śyāmalāmbararociṣṇus tamāṃsīva raviḥ karaiḥ // SoKss_12,27.9 (Vet_20.9) //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


śāyayañ śaraśayyāsu siṃhān samaradurmadān /
mūrdhajair dhavalair bhīṣmān arjunādhikavikramaḥ // SoKss_12,27.10 (Vet_20.10) //
% -  v  -| v  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


vipakṣīkṛtya śarabhān pātayan parvatopamān /
dambholikarkaśaprāsapātair jambhārivikramaḥ // SoKss_12,27.11 (Vet_20.11) //
% v  -  -  -  v| v  v  -| % A na-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


rasād vivikṣuḥ sa nṛpo vanābhyantaram ekakaḥ /
tīvrapārṣṇiprahāreṇa prerayāmāsa vājinam // SoKss_12,27.12 (Vet_20.12) //
% v  -| v  -  -| v| v  -| % A bha-vipulā
% v  -  -  v  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


sa vājī tena ca kaśāghātenottejito bhṛśam /
pārṣṇighātena viṣamaṃ samaṃ cāgaṇayan kṣaṇāt // SoKss_12,27.13 (Vet_20.13) //
% v| -  -| -  v| v| v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% v  -| -  v  v  -| v  -  % D correct


vanāntaraṃ tato 'naiṣīd vātādhikajavo nṛpam /
mohitendriyavṛttiṃ taṃ vyatītya daśayojanīm // SoKss_12,27.14 (Vet_20.14) //
% v  -  v  -| v  -| -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tatra tasmin sthite vāhe rājā diṅmoham etya saḥ /
bhramañ śrānto dadarśaikam ārāt suvipulaṃ saraḥ // SoKss_12,27.15 (Vet_20.15) //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


mārutenābhimukhyena namitonnamitair muhuḥ /
ita ehīti hastābhaiḥ saṃjñāṃ kurvad ivāmbujaiḥ // SoKss_12,27.16 (Vet_20.16) //
% -  v  -  -  v  -  -  v| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tatra gatvā ca turagaṃ viparyāṇopavartitam /
snātapītaṃ tarucchāyābaddhaṃ dattatṛṇotkaram // SoKss_12,27.17 (Vet_20.17) //
% -  v| -  -| v| v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


kṛtvā svayaṃ kṛtasnānaḥ pītāmbur galitaśramaḥ /
ramyeṣu tatpradeśeṣu dadau dṛṣṭim itas tataḥ // SoKss_12,27.18 (Vet_20.18) //
% -  -| v  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


ekatra cāśokataror adhastān munikanyakām /
āmuktapuṣpābharaṇāṃ valkalāṃśukaśobhinīm // SoKss_12,27.19 (Vet_20.19) //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  v  v  -  v  -  % D correct


mugdhabaddhajaṭājūṭasaviśeṣamanoramām /
sakhīdvitīyām āścaryarūpāṃ rājā dadarśa saḥ // SoKss_12,27.20 (Vet_20.20) //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


acintayac ca puṣpeṣoḥ patitaḥ śaragocare /
keyaṃ syāt sarasi snātuṃ sāvitrī kiṃ svid āgatā // SoKss_12,27.21 (Vet_20.21) //
% v  -  v  -| v| -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| -| v  v  -| -  -| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


kiṃ harasyāṅkavibhraṣṭā gaurī bhūyaḥ śritā tapaḥ /
ahany astaṃgatasyendoḥ kāntiḥ kiṃ vā dhṛtavratā // SoKss_12,27.22 (Vet_20.22) //
% -| v  -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


tad etām upasṛtyeha śanair upalabhe varam /
ity ālocya yayau tasyāḥ kanyāyāḥ so 'ntikaṃ nṛpaḥ // SoKss_12,27.23 (Vet_20.23) //
% v| -  -| v  v  -  -  v| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


sāpi dṛṣṭvā tam āyāntaṃ tadrūpākulitekṣaṇā /
pūrvaprārabdhapuṣpasraksannahastā vyacintayat // SoKss_12,27.24 (Vet_20.24) //
% -  v| -  -| v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


ko 'yam īdṛg araṇye 'smin siddho vidyādharo nu kim /
batāsya rūpaṃ viśvasya kṛtārthīkaraṇaṃ dṛśoḥ // SoKss_12,27.25 (Vet_20.25) //
% -| v| -  v| v  -  -| -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  -  v| -  -| -  -  v| % C ma-vipulā
% v  -  -  v  v  -| v  -  % D correct


evaṃ vitarkya paśyantī tiryak taṃ trapayā tataḥ /
utthāya sorustambhāpi gantuṃ prāvartataiva sā // SoKss_12,27.26 (Vet_20.26) //
% -  -| v  -  v| -  -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -  v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -  v| -  % D correct


athopetya sa rājā tām evaṃ nāgariko 'bravīt /
āstāṃ prathamadṛṣṭasya darśanaikaphalārthinaḥ // SoKss_12,27.27 (Vet_20.27) //
% v  -  -  v| v| -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


janasya dūrāyātasya sundari svāgatādikam /
ko 'yaṃ nv āśramiṇāṃ dharmo yad etasmāt palāyyate // SoKss_12,27.28 (Vet_20.28) //
% v  -  v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -| -  v  -  v  -  % B correct
% -| -||-  v  v  -| -  -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


ity ukte bhūbhujā tasyāḥ sakhī tadvad vicakṣaṇā /
tatropaveśya nṛpateś cakārātithyasatkriyām // SoKss_12,27.29 (Vet_20.29) //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


atha sapraṇayaṃ rājā tāṃ sa papraccha sotsukaḥ /
bhadre kaḥ puṇyavān vaṃśas tvatsakhyālaṃkṛto 'nayā // SoKss_12,27.30 (Vet_20.30) //
% v  v| -  v  v  -| -  -| % A pathyā
% -| v| -  -  v| -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


kāni śrotrāmṛtasyandīny asyā nāmākṣarāṇi ca /
kiṃ caivam anayā puṣpasukumāram idaṃ vapuḥ // SoKss_12,27.31 (Vet_20.31) //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -| -  v| v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v| v  -| v  -  % D correct


tāpasocitayā vṛttyā vijane 'smin kadarthyate /
iti rājño vacaḥ śrutvā tatsakhī pratyuvāca sā // SoKss_12,27.32 (Vet_20.32) //
% -  v  -  v  v  -| -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


eṣā maharṣeḥ kaṇvasya duhitā vardhitāśrame /
menakāsaṃbhavā kanyā nāmnā cendīvaraprabhā // SoKss_12,27.33 (Vet_20.33) //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ihāsmin sarasi snātum āgatānujñayā pituḥ /
ito 'tra nātidūre 'sti tasyaitat pitur āśramaḥ // SoKss_12,27.34 (Vet_20.34) //
% v  -  -| v  v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -| v| -  v  -  -| v| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


ity uktaḥ sa tayā hṛṣṭo rājāruhya turaṅgamam /
yācituṃ tāṃ sutāṃ tasya kaṇvarṣer āśramaṃ yayau // SoKss_12,27.35 (Vet_20.35) //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  v  -| -| v  -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


viveśa ca vinītas taṃ bahiḥ sthāpitavāhanaḥ /
jaṭāvalkalibhiḥ pūrṇaṃ pādapair iva tāpasaiḥ // SoKss_12,27.36 (Vet_20.36) //
% v  -  v| v| v  -  -| -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tanmadhye ca tam adrākṣīd ṛṣibhiḥ parivāritam /
tejasāhlādanaṃ kaṇvamuniṃ candram iva grahaiḥ // SoKss_12,27.37 (Vet_20.37) //
% -  -  -| v| v| -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v| v  -| v  -  % D correct


upetya pādayos taṃ ca vavande so 'pi taṃ muniḥ /
kalpitātithyaviśrāntaṃ jñānī kṣiprād abhāṣata // SoKss_12,27.38 (Vet_20.38) //
% v  -  v| -  v  -| -| v| % A pathyā
% v  -  -| -| v| -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


vatsa candravalokaitac chṛṇu yad vacmi te hitam /
jānāsi yādṛk saṃsāre prāṇināṃ mṛtyuto bhayam // SoKss_12,27.39 (Vet_20.39) //
% -  v| -  v  v  -  -  -| % A pathyā
% v  v| -| -  v| -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -| -  v  -| v  -  % D correct


tan niḥkāraṇam evaitān varākān haṃsi kiṃ mṛgān /
śastraṃ hi bhītarakṣārthaṃ dhātrā kṣatrasya nirmitam // SoKss_12,27.40 (Vet_20.40) //
% -| -  -  v  v| -  -  -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tat prajā rakṣa dharmeṇa samun mūlaya kaṇṭakān /
hastyaśvāstrādiyogyābhiś calalakṣmyādi sādhaya // SoKss_12,27.41 (Vet_20.41) //
% -| v  -| -  v| -  -  v| % A pathyā
% v  -| -  v  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


bhuṅkṣva rājyasukhaṃ dehi dhanaṃ dikṣu yaśaḥ kira /
kṛtāntakrīḍitaṃ hiṃsraṃ mṛgayāvyasanaṃ tyaja // SoKss_12,27.42 (Vet_20.42) //
% -  v| -  v  v  -| -  v| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


hantur vadhyasya cānyasya yatra tulyā pramāditā /
kiṃ tena bahvanarthena pāṇḍor vṛttaṃ na kiṃ śrutam // SoKss_12,27.43 (Vet_20.43) //
% -  -| -  -  v| -  -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -| -  v| -  v  -  -  v| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


etat kaṇvamuner vākyaṃ śrutvā samabhinandya ca /
rājā candrāvalokas tam arthajñaḥ pratyabhāṣata // SoKss_12,27.44 (Vet_20.44) //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -  -| -  -  v  -  -| v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


anuśiṣṭo 'smi bhagavan kṛto me 'nugrahaḥ paraḥ /
mṛgayāyā nivṛtto 'haṃ prāṇinaḥ santu nirbhayāḥ // SoKss_12,27.45 (Vet_20.45) //
% v  v  -  -| v| v  v  -| % A na-vipulā
% v  -| -| -  v  -| v  -  % B correct
% v  v  -  -| v  -  -| -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tac chrutvovāca sa munis tuṣṭo 'ham amunā tava /
prāṇiṣv abhayadānena tad vṛṇīṣvepsitaṃ varam // SoKss_12,27.46 (Vet_20.46) //
% -| -  -  -  v| v| v  -| % A na-vipulā
% -  -| v| v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -| v  -  -  v  -| v  -  % D correct


ity uktas tena muninā kālajñaḥ sa nṛpo 'bhyadhāt /
tuṣṭo 'si cet sutāṃ dehi mahyam indīvaraprabhām // SoKss_12,27.47 (Vet_20.47) //
% -| -  -| -  v| v  v  -| % A na-vipulā
% -  -  -| v| v  -| v  -  % B correct
% -  -| v| -| v  -| -  v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


ity arthitavate so 'smai rājñe snānagatāṃ muniḥ /
apsaraḥsaṃbhavāṃ kanyāṃ tāṃ dadāv anurūpikām // SoKss_12,27.48 (Vet_20.48) //
% -| -  v  v  v  -| -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -| v  -| v  v  -  v  -  % D correct


tataḥ kṛtavivāhas tāṃ munibhāryāprasādhitām /
kṛtānuyātrām udbāṣpais tāpasair ā nijāśramāt // SoKss_12,27.49 (Vet_20.49) //
% v  -| v  v  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| -  v  -  v  -  % D correct


indīvaraprabhāṃ bhāryām ādāyāruhya vājinam /
candrāvalokas tarasā pratasthe sa tato nṛpaḥ // SoKss_12,27.50 (Vet_20.50) //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| v| v  -| v  -  % D correct


gacchataś cāsya vitataṃ dṛṣṭvā taddinaceṣṭitam /
raviḥ khinna ivāstādrim astake samupāviśat // SoKss_12,27.51 (Vet_20.51) //
% -  v  -| -  v| v  v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  -| -  v| v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


dadṛśe mṛganetrā ca kramād udriktamanmathā /
dhvāntanīlapaṭacchannarūpā rātryabhisārikā // SoKss_12,27.52 (Vet_20.52) //
% v  v  -| v  v  -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tasmin kāle pathi prāpa sa rājāśvatthapādapam /
sajjanāśayasusvacchavāpījalataṭasthitam // SoKss_12,27.53 (Vet_20.53) //
% -  -| -  -| v  -| -  v| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


śākhāpattraughasaṃchannaśādvalaśyāmalasthalam /
dṛṣṭvā ca taṃ vasāmīha rātrim ity akarod dhṛdi // SoKss_12,27.54 (Vet_20.54) //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| v| -| v  -  -  v| % C pathyā
% -  v| -| v  v  -| v  -  % D correct


tato 'vatīrya turagād dattvā tasmai tṛṇodakam /
viśramya puline vāpyā upayuktāmbumārutaḥ // SoKss_12,27.55 (Vet_20.55) //
% v  -| v  -  v| v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


muniputrikayā sārdhaṃ tayā tasya taros tale /
priyayā puṣpaśayyāyāṃ saṃviveśa sa bhūpatiḥ // SoKss_12,27.56 (Vet_20.56) //
% v  v  -  v  v  -| -  -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


tatkṣaṇaṃ ca samākramya timirāṃśukahāriṇā /
sarāgam ānanaṃ prācyāś cucumbe śaśalakṣmaṇā // SoKss_12,27.57 (Vet_20.57) //
% -  v  -| v| v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


virejuś candrakiraṇaiḥ samāśliṣya prasāritāḥ /
vītamānāvakāśāś cāśeṣā vitamaso diśaḥ // SoKss_12,27.58 (Vet_20.58) //
% v  -  -| -  v  v  v  -| % A na-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


atrāntare latāgulmavivaraprasṛtaiḥ karaiḥ /
aindavai ratnadīpābhais tarumūle vibhāsite // SoKss_12,27.59 (Vet_20.59) //
% -  -  v  -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


so 'pi rājā siṣeve tām āśliṣyendīvaraprabhām /
navasaṃgamasotkaṇṭhasarasaṃ suratotsavam // SoKss_12,27.60 (Vet_20.60) //
% -| v| -  -| v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


visraṃsayāmāsa śanair nīvīṃ tasyās trapām iva /
akhaṇḍayac ca daśanair mugdhabhāvam ivādharam // SoKss_12,27.61 (Vet_20.61) //
% -  -  v  -  -  v| v  -| % A bha-vipulā
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  -| v| v  v  -| % C na-vipulā
% -  v  -  v| v  -  v  -  % D correct


racayāmāsa kucayor yauvanadvipakumbhayoḥ /
karajakṣatasadratnanavanakṣatramālikām // SoKss_12,27.62 (Vet_20.62) //
% v  v  -  -  v| v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


mukhaṃ kapolau nayane muhuḥ paricucumba ca /
lāvaṇyāmṛtaniḥṣyandam āpibann iva sarvataḥ // SoKss_12,27.63 (Vet_20.63) //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% v  -| v  v  v  -  v| -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


itthan nidhuvanakrīḍāsukhena sa tayā saha /
nināya kāntayā tatra rājā kṣaṇam iva kṣapām // SoKss_12,27.64 (Vet_20.64) //
% -  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v| v| v  -| v  -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% -  -| v  v| v  -| v  -  % D correct


prātaś ca muktaśayanaḥ sāṃdhyasyānantaraṃ vidheḥ /
svasainyāvāptaye yātum unmukho 'bhūd vadhūsakhaḥ // SoKss_12,27.65 (Vet_20.65) //
% -  -| v| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -| v  -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tāvac ca naktaṃ luptābjakhaṇḍaśobhaṃ niśāpatim /
bhiyevāstādrikuharapralīnaṃ dhvastatejasam // SoKss_12,27.66 (Vet_20.66) //
% -  -| v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


hantukāma iva krodhād ātāmratararociṣi /
prasāritakarotkṣiptamaṇḍalāgre vivasvati // SoKss_12,27.67 (Vet_20.67) //
% -  v  -  v| v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


akasmād ājagāmātra vidyutpiṅgaśiroruhaḥ /
kajjalaśyāmalaḥ kālameghābho brahmarākṣasaḥ // SoKss_12,27.68 (Vet_20.68) //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


antramālākṛtottaṃsaḥ keśayajñopavītabhṛt /
khādan naraśiromāṃsaṃ kapālena pibann asṛk // SoKss_12,27.69 (Vet_20.69) //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


so 'ṭṭahāsaṃ vimucyograṃ mukhenāgniṃ vaman krudhā /
daṃṣṭrākarālo rājānaṃ bhartsayan nijagāda tam // SoKss_12,27.70 (Vet_20.70) //
% -| v  -  -| v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| v  v  -  v| -  % D correct


pāpa jvālāmukhaṃ nāma viddhi māṃ brahmarākṣasam /
nivāsaś caiṣa me 'śvattho devair api na laṅghyate // SoKss_12,27.71 (Vet_20.71) //
% -  -| -  -  v  -| -  v| % A pathyā
% -  v| -| -  v  -  v  -  % B correct
% v  -  -| -  v| -| -  -| % C pathyā
% -  -| v  v| v| -  v  -  % D correct


so 'yaṃ tvayā samākramya paribhuktaḥ striyā saha /
rātricaryāgatasyādya tad bhuṅkṣvāvinayāt phalam // SoKss_12,27.72 (Vet_20.72) //
% -| -| v  -| v  -  -  v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -| -  -  v  v  -| v  -  % D correct


eṣo 'haṃ te durācāra kāmopahatacetasaḥ /
utpāṭya hṛdayaṃ bhokṣye pāsyāmy eva ca śoṇitam // SoKss_12,27.73 (Vet_20.73) //
% -  -| -| -| v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


tac chrutvaiva tathā ghoraṃ tam avadhyam avekṣya ca /
trastāṅganaḥ savinayaṃ bhayāt pratyabravīn nṛpaḥ // SoKss_12,27.74 (Vet_20.74) //
% -| -  -  v| v  -| -  -| % A pathyā
% v| v  -  v| v  -  v| -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% v  -| -  -  v  -| v  -  % D correct


ajānatāparāddhaṃ yan mayā te tat kṣamasva me /
tavāham āśrame hy asminn atithiḥ śaraṇāśritaḥ // SoKss_12,27.75 (Vet_20.75) //
% v  -  v  -  v  -  -| -| % A pathyā
% v  -| -| -| v  -  v| -  % B correct
% v  -  v| -  v  -||-  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


dāsyāmi cepsitaṃ tubhyam ānīya puruṣaṃ paśum /
yena te bhavitā tṛptis tat prasīda krudhaṃ tyaja // SoKss_12,27.76 (Vet_20.76) //
% -  -  v| -  v  -| -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  v| -| v  v  -| -  -| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


iti rājño vacaḥ śrutvā śāntaḥ sa brahmarāksasaḥ /
astu ko doṣa ity anto vicintyaivam abhāṣata // SoKss_12,27.77 (Vet_20.77) //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v| -| -  v| -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


yaḥ saptavarṣadeśyo 'pi mahāsattvo vivekavān /
tvadarthe svecchayātmānaṃ dadyād brāhmaṇaputrakaḥ // SoKss_12,27.78 (Vet_20.78) //
% -| -  v  -  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


hanyamānaṃ ca yaṃ mātā hastayoḥ pādayoḥ pitā /
avaṣṭabhyātisudṛḍhaṃ saṃniveśya mahītale // SoKss_12,27.79 (Vet_20.79) //
% -  v  -  -| v| -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  v  -  v| v  -  v  -  % D correct


tādṛśaṃ puruṣaṃ mahyam upahārīkaroṣi cet /
svayaṃ khaḍgaprahāreṇa hatvā saptadināntare // SoKss_12,27.80 (Vet_20.80) //
% -  v  -| v  v  -| -  v| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tat te kṣamiṣye nyakkāram anyathā tu mahīpate /
sadyo vināśayiṣyāmi tvām ahaṃ saparicchadam // SoKss_12,27.81 (Vet_20.81) //
% -| -| v  -  -| -  -  v| % A ma-vipulā
% -  v  -| v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -| v  -| v  v  -  v  -  % D correct


śrutvaitat sa bhayād rājā pratipede tatheti tat /
tirobabhūva ca brahmarākṣasaḥ so 'pi tat kṣaṇam // SoKss_12,27.82 (Vet_20.82) //
% -  -  -| v| v  -| -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -  v  -  v| -| -  v  % C pathyā, pādas compounded?
% -  v  -| -| v| -| v  -  % D correct


atha candrāvaloko 'sau rājā sendīvaraprabhaḥ /
hayārūḍhas tataḥ prāyāt sainyaṃ cinvan sudurmanāḥ // SoKss_12,27.83 (Vet_20.83) //
% v  v| -  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


aho ahaṃ mṛgayayā madanena ca mohitaḥ /
gataḥ pāṇḍur ivākāṇḍe vināśaṃ bata bāliśaḥ // SoKss_12,27.84 (Vet_20.84) //
% v  -| v  -| v  v  v  -| % A na-vipulā
% v  v  -  v| v| -  v  -  % B correct
% v  -| -  v| v  -  -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


prāpyate hy upahāro 'sya rākṣasas tādṛśaḥ kutaḥ /
tan nijaṃ nagaraṃ tāvad yāmi paśyāmi bhāvi kim // SoKss_12,27.85 (Vet_20.85) //
% -  v  -||v  v  -  -| v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -| v  -| v  v  -| -  -| % C pathyā
% -  v| -  -  v| -  v| -  % D correct


iti dhyāyan sa ca prāpa svasainyaṃ cinvad āgatam /
tadyuktaś ca sadāraḥ svaṃ citrakūṭam agāt puram // SoKss_12,27.86 (Vet_20.86) //
% v  -| -  -| v| -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  -| v| v  -  -| -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tatra tasyocitāṃ bhāryāprāptiṃ vīkṣya kṛtotsave /
rāṣṭre 'ntargataduḥkhasya dinaśeṣo jagāma saḥ // SoKss_12,27.87 (Vet_20.87) //
% -  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


dvitīye 'hni rahaḥ sarvaṃ svavṛttāntaṃ śaśaṃsa saḥ /
mantribhyas teṣu caikas taṃ mantrī sumatir abravīt // SoKss_12,27.88 (Vet_20.88) //
% v  -  -| v| v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -  -| -  v| -  -| -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


viṣādo deva te mā bhūd upahāraṃ hi tādṛśam /
āneṣyāmy aham anviṣya bahvāścaryā hi medinī // SoKss_12,27.89 (Vet_20.89) //
% v  -  -| -  v| -| -| -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


evam āśvāsya rājānaṃ sa sauvarṇīm akārayat /
mantrī saptābdadeśīyabālakapratimāṃ drutam // SoKss_12,27.90 (Vet_20.90) //
% -  v| -  -  v| -  -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


ratnair alaṃkṛtāṃ tāṃ ca kṛtvā karṇirathārpitām /
bhrāmayāmāsa nagaragrāmaghoṣeṣv itas tataḥ // SoKss_12,27.91 (Vet_20.91) //
% -  -| v  -  v  -| -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


yaḥ saptavarṣadeśīyaḥ svecchayā vipraputrakaḥ /
dadāti sarvasattvārtham ātmānaṃ brahmarakṣase // SoKss_12,27.92 (Vet_20.92) //
% -| -  v  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


upahārāya sattvastho mātāpitror anujñayā /
hanyamānaś ca yas tābhyāṃ hastapāde pragṛhyate // SoKss_12,27.93 (Vet_20.93) //
% v  v  -  -  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tasmai grāmaśatopetāṃ hemaratnamayīm imām /
dadāti pratimāṃ rājā pitror upacikīrṣave // SoKss_12,27.94 (Vet_20.94) //
% -  -| -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


iti ca bhrāmyamānāyās tasyāḥ pratikṛteḥ śiśoḥ /
paṭahodghoṣaṇāṃ mantrī so 'gre 'jasram adāpayat // SoKss_12,27.95 (Vet_20.95) //
% v  v| -| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -| -| -  v| v  -  v  -  % D correct


tāvac chrutvā tad ekasminn agrahāre dvijārbhakaḥ /
ko'pi saptābdadeśīyo 'py atidhīro 'dbhutākṛtiḥ // SoKss_12,27.96 (Vet_20.96) //
% -  -| -  -| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v| -  -  v  -  -  -||% C pathyā
% v  v  -  -| v  -  v  -  % D correct


pūrvābhyāsena bālye 'pi sadā parahite rataḥ /
prajāpuṇyaparīpāka iva sākāratāṃ gataḥ // SoKss_12,27.97 (Vet_20.97) //
% -  -  -  -  v| -  -| v| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


uvācodghoṣakān etya yuṣmadarthe dadāmy aham /
ātmānaṃ pitarau gatvā bodhayitvābhyupaimi ca // SoKss_12,27.98 (Vet_20.98) //
% v  -  -  -  v  -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


ity ūcivāṃs tān muditān sa bālo 'numataś ca taiḥ /
gatvā gṛhaṃ jagāda svau pitarau racitāñjaliḥ // SoKss_12,27.99 (Vet_20.99) //
% -| -  v  -| -| v  v  -| % A bha-vipulā
% v| -  -| v  v  -| v| -  % B correct
% -  -| v  -| v  -  -| -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


dadāmi sarvasattvārthaṃ deham etaṃ vinaśvaram /
tan mām abhyanujānītaṃ hatāṃ cāpadam ātmanaḥ // SoKss_12,27.100 (Vet_20.100) //
% v  -  v| -  v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -| -| -  v  v  -  -  -| % C pathyā
% v  -| -  v  v| -  v  -  % D correct


ātmapratikṛtiṃ hy etāṃ gṛhītvā vitarāmi vām /
hemaratnamayīṃ rājñā dattāṃ grāmaśatānvitām // SoKss_12,27.101 (Vet_20.101) //
% -  -  v  v  v  -||-  -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


evaṃ me yuṣmadānṛṇyaṃ parārthaś caiva sidhyati /
yuvāṃ ca dhvastadāridryau bahūn putrān avāpsyathaḥ // SoKss_12,27.102 (Vet_20.102) //
% -  -| -| -  v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -| -| -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


ity uktavantaṃ sahasā pitarau tau tam ūcatuḥ /
kim etad bhāṣase putra vātena kṣubhito 'si kim // SoKss_12,27.103 (Vet_20.103) //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% v  v  -| -| v| -  v  -  % B correct
% v| -  -| -  v  -| -  v| % C pathyā
% -  -  -| v  v  -| v| -  % D correct


kiṃ vā grahagṛhīto 'si pralapasy anyathā katham /
ko hy arthair ghātayet putraṃ dehaṃ dadyāc ca kaḥ śiśuḥ // SoKss_12,27.104 (Vet_20.104) //
% -| -| v  v  v  -  -| -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -||-  -| -  v  -| -  -| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


etat pitror vacaḥ śrutvā bālaḥ puna uvāca saḥ /
na buddhimohāj jalpāmi śṛṇutaṃ me 'rthavad vacaḥ // SoKss_12,27.105 (Vet_20.105) //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -| v  v| v  -  v| -  % B correct
% v| -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -| -| v  -| v  -  % D correct


avācyāśucisaṃpūrṇam utpattyaiva sugupsitam /
duḥkhakṣetraṃ vināśy eva śarīram acirād idam // SoKss_12,27.106 (Vet_20.106) //
% v  -  -  v  v  -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tad etenātyasāreṇa sukṛtaṃ yad upārjyate /
tad eva sāraṃ saṃsāre kṛtabuddhibhir ucyate // SoKss_12,27.107 (Vet_20.107) //
% v| -  -  -  v  -  -  v| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% v| -  v| -  -| -  -  -| % C ma-vipulā
% v  v  -  v  v| -  v  -  % D correct


sarvabhūtopakārāc ca kim anyat sukṛtaṃ param /
tatrāpi pitror bhaktiś cet kiṃ dehād dṛśyate phalam // SoKss_12,27.108 (Vet_20.108) //
% -  v  -  -  v  -  -| v| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -  v| -  -| -  -| -| % C ma-vipulā
% -| -  -| -  v  -| v  -  % D correct


ityādivākyaiḥ sa śiśuḥ śocantau dṛḍhaniścayaḥ /
tāv aṅgīkārayāmāsa pitarau svamanīṣitam // SoKss_12,27.109 (Vet_20.109) //
% -  -  v  -  -| v| v  -| % A bha-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -| -  -  -  v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


gatvā ca rājabhṛtyebhyaḥ pratimāṃ taṃ hiraṇmayīm /
ānīya pradadau tābhyāṃ sagrāmaśataśāsanām // SoKss_12,27.110 (Vet_20.110) //
% -  -| v| -  v  -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tataḥ kṛtvāgrato rājabhṛtyāṃs tān eva sa drutam /
pitṛbhyām anvitaḥ prāyāc citrakūṭaṃ nṛpāntikam // SoKss_12,27.111 (Vet_20.111) //
% v  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -| -  v| -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatra candrāvalokas taṃ vīkṣyākhaṇḍitatejasam /
rakṣāratnam iva prāptaṃ bālaṃ rājā nananda saḥ // SoKss_12,27.112 (Vet_20.112) //
% -  v| -  -  v  -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


āropya gajapṛṣṭaṃ ca racitasragvilepanam /
nīnāya taṃ sapitṛkaṃ ketanaṃ brahmarakṣasaḥ // SoKss_12,27.113 (Vet_20.113) //
% -  -  v| v  v  -  -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v| -| v  v  v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


tatra maṇḍalam ālikhya tasyāśvatthasya pārśvataḥ /
vihitocitapūjena hute vahnau purodhasā // SoKss_12,27.114 (Vet_20.114) //
% -  v| -  v  v| -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


āvirbabhūva muktāṭṭahāsaḥ so 'dhyayanaṃ paṭhan /
ghūrṇan raktāsavakṣībo jṛmbhamāṇo muhuḥ śvasan // SoKss_12,27.115 (Vet_20.115) //
% -  -  v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


jvalannetro diśaḥ kurvan dehacchāyāndhakāritāḥ /
jvālāmukho mahāraudradarśano brahmarākṣasaḥ // SoKss_12,27.116 (Vet_20.116) //
% v  -  -  -| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tataś candrāvalokas taṃ dṛṣṭvā prahvo 'bravīn nṛpaḥ /
naropahāro bhagavann ānītaḥ sa mayā tava // SoKss_12,27.117 (Vet_20.117) //
% v  -| -  -  v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -| v| v  -| v  -  % D correct


saptamo divasaś cādya pratijñātasya so 'sya te /
tat prasīda gṛhāṇaitam upahāraṃ yathāvidhi // SoKss_12,27.118 (Vet_20.118) //
% -  v  -| v  v  -| -  -| % A pathyā
% v  -  -  -  v| -| v| -  % B correct
% -| v  -  v| v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


iti rāñjārthito viprakumāraṃ brahmarākṣasaḥ /
sa tam ālokayāmāsa jihvayā sṛkkiṇī lihan // SoKss_12,27.119 (Vet_20.119) //
% v  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v| v| -  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tat kṣaṇaṃ sa mahāsattvo bālo hṛṣyann acintayat /
svadehadānenānena sukṛtaṃ yan mayārjitam // SoKss_12,27.120 (Vet_20.120) //
% -| v  -| v| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -| -| v  -  v  -  % D correct


tena mā bhūn mama svargo mokṣo vā nirupakriyaḥ /
bhūyāt tu me parārthāya deho janmani janmani // SoKss_12,27.121 (Vet_20.121) //
% -  v| -| -| v  -| -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -| v| -| v  -  -  v| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


iti saṃkalpayaty eva tasminn āpūryata kṣaṇāt /
vimānaiḥ surasaṃghānāṃ puṣpavṛṣṭimucāṃ nabhaḥ // SoKss_12,27.122 (Vet_20.122) //
% v  v| -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


athāgre prāpitaṃ tasya bālaṃ taṃ brahmarakṣasaḥ /
mātā jagrāha karayoḥ pitā caraṇayos tathā // SoKss_12,27.123 (Vet_20.123) //
% v  -  -| -  v  -| -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% v  -| v  v  v  -| v  -  % D correct


tato yāvat tam ākṛṣṭakhaḍgo rājā jighāṃsati /
tāvaj jahāsa sa śiśus tathā sarve 'tra te yathā // SoKss_12,27.124 (Vet_20.124) //
% v  -| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  v| v| v  -| % C na-vipulā
% v  -| -  -| v| -| v  -  % D correct


sabrahmarākṣasās tyaktvā svaṃ svaṃ karma savismayāḥ /
racitāñjalayaḥ prahvās tanmukhaprekṣiṇo 'bhavan // SoKss_12,27.125 (Vet_20.125) //
% -  -  v  -  v  -| -  -| % A pathyā
% -| -| -  v| v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


iti vyākhyāya vetālo vicitrasarasāṃ kathām /
taṃ trivikramasenaṃ sa nijagāda nṛpaṃ punaḥ // SoKss_12,27.126 (Vet_20.126) //
% v  -| -  -  v| -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


tad brūhi rājan ko hetur yat tena hasitaṃ tadā /
bālenaitādṛśe 'py asmin prāṇāntasamaye 'py aho // SoKss_12,27.127 (Vet_20.127) //
% -| -  v| -  -| -| -  -| % A ma-vipulā
% -| -  v| v  v  -| v  -  % B correct
% -  -  -  -  v  -||-  -| % C pathyā
% -  -  v  v  v  -||v  -  % D correct


kautukaṃ ca mahan me 'tra tad etac cen na vakṣyasi /
jānāno 'pi tato mūrdhā śatadhā te sphuṭiṣyati // SoKss_12,27.128 (Vet_20.128) //
% -  v  -| v| v  -| -| v| % A pathyā
% v| -  -| -| v| -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


iti vetālataḥ śrutvā sa rājā pratyuvāca tam /
śṛṇu yo 'bhūd abhiprāyo hāse tasya śiśos tadā // SoKss_12,27.129 (Vet_20.129) //
% v  v| -  -  v  -| -  -| % A pathyā
% v| -  -| -  v  -  v| -  % B correct
% v  v| -| -| v  -  -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


yo nāma durbalo jantuḥ sa bhaye pratyupasthite /
krandati prāṇahetoḥ svaṃ pitaraṃ mātaraṃ tathā // SoKss_12,27.130 (Vet_20.130) //
% -| -  v| -  v  -| -  -| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tadvyapāye ca rājānam ārtatrāṇāya nirmitam /
tadalābhe 'pi yady atra yathāsaṃbhavi daivatam // SoKss_12,27.131 (Vet_20.131) //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -  -| v| -| -  v| % C pathyā
% v  -  -  v  v| -  v  -  % D correct


tasya tv ekastham apy etat sarvaṃ saṃjātam anyathā /
pitṛbhyāṃ hastapādaṃ hi ruddhaṃ tasyārthatṛṣṇayā // SoKss_12,27.132 (Vet_20.132) //
% -  -||-  -  v| -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


rājā ca trātum ātmānaṃ svayaṃ taṃ hantum udyataḥ /
daivataṃ tatra yad brahmarakṣas tat tasya bhakṣakam // SoKss_12,27.133 (Vet_20.133) //
% -  -| -| -  v| -  -  -| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% -  v  -| -  v| -| -  v  % C pathyā, pādas compounded?
% -  -| -| -  v| -  v  -  % D correct


adhruvasyāntavirasasyādhivyādhikṣatasya ca /
dehasyārthe vimūḍhānāṃ teṣām īdṛg viḍambanā // SoKss_12,27.134 (Vet_20.134) //
% -  v  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v  -  v| -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


brahmendraviṣṇurudrādyā yatrāvaśyaṃ vināśinaḥ /
tatraiṣām īdṛśī kāpi śarīrasthairyavāsanā // SoKss_12,27.135 (Vet_20.135) //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


etat tan mohavaicitryaṃ dṛṣṭvā matvā ca vāñchitam /
siddham āścaryaharṣābhyāṃ sa jahāsa dvijārbhakaḥ // SoKss_12,27.136 (Vet_20.136) //
% -  -| -| -  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


ity uktvā viratasya tasya nṛpater aṃsāt sa bhūyo 'pi tad
vetālo jhagiti svakaṃ padam agād antarhito māyayā /
rājā so 'py avikalpam eva punar apy anvag yayau taṃ javād
akṣobhyaṃ hṛdayaṃ bateha mahatām ambhonidhīnām iva // SoKss_12,27.137 (Vet_20.137) //
% -| -  -| v  v  -  v| -  v| v  v  -| -  -| v| -  -| v| -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -| v  -| v  v| v  -| -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -||v  v  -  v| -  v| v  v| -| -  -| v  -| -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -| v  -  v| v  v  -| -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)


aṣṭāviṃśas taraṅgaḥ /

atha gatvā punaḥ prāpya śiṃśapātas tato 'grahīt /
sa trivikramaseno 'ṃse vetālaṃ taṃ narādhipaḥ // SoKss_12,28.1 (Vet_21.1) //
% v  v| -  -| v  -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


āgacchantaṃ ca taṃ bhūyaḥ sa vetālo 'bravīn nṛpam /
rājann udgāḍhakandarpāṃ śṛṇv ekāṃ vacmi te kathām // SoKss_12,28.2 (Vet_21.2) //
% -  -  -  -| v| -| -  -| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -| -  -| -  v| -| v  -  % D correct


asti śakrapurīvānyā dhātrā sukṛtināṃ kṛte /
divaś cyutānāṃ vihitā viśālākhyā purī bhuvi // SoKss_12,28.3 (Vet_21.3) //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -| v  -| v  -  % D correct


tasyāṃ babhūva nṛpatiḥ padmanābha iti śrutaḥ /
saccakranandakaḥ srīmān ākrāntabalirājakaḥ // SoKss_12,28.4 (Vet_21.4) //
% -  -| v  -  v| v  v  -| % A na-vipulā
% -  v  -  v| v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tasmin pṛthvīpatau tasyāṃ nagaryāṃ sumahāvaṇik /
arthadattābhidhāno 'bhūd dhanair vijitavittapaḥ // SoKss_12,28.5 (Vet_21.5) //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tasyaikā ca sutānaṅgamañjarīty udapadyata /
svaḥsundarīpratikṛtir bhuvi dhātreva darśitā // SoKss_12,28.6 (Vet_21.6) //
% -  -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  v| -  -  v| -  v  -  % D correct


dattā ca tena vaṇijā vaṇigvarasutāya sā /
maṇivarmābhidhānāya tāmraliptīnivāsine // SoKss_12,28.7 (Vet_21.7) //
% -  -| v| -  v| v  v  -| % A na-vipulā
% v  -  v  v  v  -  v| -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ekāpatyatayā cātivatsalaḥ sa na tāṃ vaṇik /
bhartṛyuktāṃ sutāṃ gehāt tatyājānaṅgamañjarīm // SoKss_12,28.8 (Vet_21.8) //
% -  -  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| v| v| -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tasyāś cānaṅgamañjaryāḥ patir dveṣyo babhūva saḥ /
maṇivarmā sarogasya kaṭutiktam ivauṣadham // SoKss_12,28.9 (Vet_21.9) //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


patyus tu sāsya sumukhī jīvitād apy abhūt priyā /
dhanarddhiḥ kṛpaṇasyeva kṛcchrāt sucirasaṃcitā // SoKss_12,28.10 (Vet_21.10) //
% -  -| v| -  v| v  v  -| % A na-vipulā
% -  v  -| -| v  -| v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ekadā cāntikaṃ pitros tāmraliptīṃ nijaṃ gṛham /
utkaṇṭhādinimittena maṇivarmā jagāma saḥ // SoKss_12,28.11 (Vet_21.11) //
% -  v  -| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


tato dineṣu yāteṣu tīkṣṇasūryāṃśusāyakaiḥ /
proṣitānāṃ niruddhādhvā gharmakāla ihābhyagāt // SoKss_12,28.12 (Vet_21.12) //
% v  -| v  -  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


vasantavirahād uṣṇā niḥśvāsāḥ kakubhām iva /
mallikāpāṭalāmodamedurā maruto vavuḥ // SoKss_12,28.13 (Vet_21.13) //
% v  -  v  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


utpetuḥ pavanoddhūtā gagane reṇurājayaḥ /
dūtyo ghanāgamāyeva prahitās taptayā bhuvā // SoKss_12,28.14 (Vet_21.14) //
% -  -  -| v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


ākāṅkṣitatarucchāyāḥ kaṭhorātapatāpitāḥ /
pathikā iva yānti sma cireṇa divasā api // SoKss_12,28.15 (Vet_21.15) //
% -  -  v  v  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -| v  v| -  -| v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


candrāṃśupāṇḍurucayo gāḍhāśleṣasukhapradam /
vinā hemantam agamann atidurbalatāṃ niśāḥ // SoKss_12,28.16 (Vet_21.16) //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% v  -| -  -  v| v  v  -| % C na-vipulā
% v  v  -  v  v  -| v  -  % D correct


tatkālaṃ candanālepadhavalā sā vaṇiksutā /
saṃvītatanukauśeyaśobhitānaṅgamañjarī // SoKss_12,28.17 (Vet_21.17) //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


dadarśa svagṛhottuṅgavātāyanagataikadā /
āptasakhyā yutā bhavyaṃ yuvānaṃ vipraputrakam // SoKss_12,28.18 (Vet_21.18) //
% v  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


saṃcarantaṃ ratiprāptyai navotpannam iva smaram /
kamalākaranāmānaṃ putraṃ rājapurodhasaḥ // SoKss_12,28.19 (Vet_21.19) //
% -  v  -  -| v  -  -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


so 'pīndor iva mūrtiṃ tāṃ kāntāṃ dṛṣṭvopari sthitām /
kumudākaratāṃ bheje sānandaḥ kamalākaraḥ // SoKss_12,28.20 (Vet_21.20) //
% -| -  -| v  v| -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tayor abhūd amūlyaṃ tan manaḥsaṃvananaṃ tadā /
smaragurvājñayā yūnor anyonyasyāvalokanam // SoKss_12,28.21 (Vet_21.21) //
% v  -| v  -| v  -  -| -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


unmūlitahriyau tau ca dūravikṣiptacetasā /
rajobhibhūtau jahrāte manmathāvegavātyayā // SoKss_12,28.22 (Vet_21.22) //
% -  -  v  -  v  -| -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


dṛṣṭvā ca madanāviṣṭaḥ sakhyā sa kamalākaraḥ /
sahasthitena nīto 'bhūt kathaṃcid bhavanaṃ nijam // SoKss_12,28.23 (Vet_21.23) //
% -  -| v| v  v  -  -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  -  v  -  v| -  -| -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


sāpi taṃ nāmato 'nviṣya vivaśānaṅgamañjarī /
tayā svayā samaṃ sakhyā prāviśad vāsakaṃ śanaiḥ // SoKss_12,28.24 (Vet_21.24) //
% -  v| -| -  v  -| -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -| v  -| v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tatra saṃcintayantī ca kāntaṃ kāmajvarāturā /
nāpaśyan nāśṛṇot kiṃcil luṭhantī śayanīyake // SoKss_12,28.25 (Vet_21.25) //
% -  v| -  -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


gateṣv ahaḥsu dvitreṣu satrapā sabhayā ca sā /
asahā virahonmādaṃ visoḍhuṃ kṛśapāṇḍurā // SoKss_12,28.26 (Vet_21.26) //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  v  -| v  v  -| v| -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


duṣprāpapriyasaṃyoganirāsthā naktam ekadā /
gavākṣapreritakareṇākṛṣṭeva himāṃśunā // SoKss_12,28.27 (Vet_21.27) //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% v  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


supte parijane svairaṃ nirgatya maraṇonmukhī /
jagāma svagṛhodyānavāpīṃ tarulatāvṛtām // SoKss_12,28.28 (Vet_21.28) //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tatra pitrā kṛtodārapratiṣṭhāṃ kuladevatām /
upetya caṇḍikāṃ devīṃ natvā stutvā vyajijñapat // SoKss_12,28.29 (Vet_21.29) //
% -  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


asmiñ janmani ced bhartā na mayā kamalākaraḥ /
prāptas tad devi bhūyān me so 'nyasminn api janmani // SoKss_12,28.30 (Vet_21.30) //
% -  -| -  v  v| -| -  -| % A pathyā
% v| v  -| v  v  -  v  -  % B correct
% -  -| -| -  v| -  -| -| % C pathyā
% -| -  -| v  v| -  v  -  % D correct


ity uktvā puratas tasyā devyāḥ sāśokapādape /
pāśaṃ viracayāmāsa svottarīyeṇa rāgiṇī // SoKss_12,28.31 (Vet_21.31) //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tāvad āptā sakhī tasyāḥ sā prabudhyātra vāsake /
tām adṛṣṭvā tad udyānaṃ daivād āgād vicinvatī // SoKss_12,28.32 (Vet_21.32) //
% -  v| -  -| v  -| -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% -| v  -  -| v| -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tatra dṛṣṭvā ca tāṃ pāśam arpayantīṃ tathā gale /
mā mety uktvā pradhāvyaiva pāśaṃ tasyās tam acchinat // SoKss_12,28.33 (Vet_21.33) //
% -  v| -  -| v| -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -| -| -  -| v  -  -  v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


sāpi tāṃ vīkṣya saṃprāptāṃ kṛttapāśāṃ nijāṃ sakhīm /
anaṅgamañjarī bhūmau papātādhikaduḥkhitā // SoKss_12,28.34 (Vet_21.34) //
% -  v| -| -  v| -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


āśvāsitā svasakhyā ca tayā pṛṣṭā ca sā kṣaṇāt /
duḥkhahetuṃ samākhyāya puna enām abhāṣata // SoKss_12,28.35 (Vet_21.35) //
% -  -  v  -| v  -  -| v| % A pathyā
% v  -| -  -| v| -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


sakhi mālatike tan me durlabhe priyasaṃgame /
gurvādiparatantrāyā na sukhaṃ maraṇāt param // SoKss_12,28.36 (Vet_21.36) //
% v  v| -  v  v  -| -| -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v| v  -| v  v  -| v  -  % D correct


iti bruvāṇaivānaṅgaśarāgnijvalitā bhṛśam /
sānaṅgamañjarī mohaṃ yayau nairāśyaniḥsahā // SoKss_12,28.37 (Vet_21.37) //
% v  -| v  -  -  -  -  v  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


kaṣṭaṃ smarājñā durlaṅghyā yayā nītā daśām imām /
anyāvinītavanitāhāsinīyaṃ sakhī mama // SoKss_12,28.38 (Vet_21.38) //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -| v  -| v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


ityādivilapantī ca tāṃ sā mālatikā sakhī /
śanair āśvāsayāmāsa śītāmbupavanādibhiḥ // SoKss_12,28.39 (Vet_21.39) //
% -  -  v  v  v  -  -| v| % A pathyā
% -| -| -  v  v  -| v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tāpopaśāntaye cāsyāś cakāra nalinīdalaiḥ /
śayyāṃ dadau ca hṛdaye hāraṃ tuhinaśītalam // SoKss_12,28.40 (Vet_21.40) //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -| v  -| v| v  v  -| % C na-vipulā
% -  -| v  v  v  -  v  -  % D correct


tataḥ sāśrur uvācaitāṃ sakhīṃ sānaṅgamañjarī /
sakhi hārādibhir nāyaṃ dāho 'nto mama śāmyati // SoKss_12,28.41 (Vet_21.41) //
% v  -| -  v| v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


yena praśāmyati punaḥ svabuddhyaiva vidhatsva tat /
māṃ saṃyojaya kāntena jīvitaṃ me yadīcchasi // SoKss_12,28.42 (Vet_21.42) //
% -  -| v  -  v  v| v  -| % A na-vipulā
% v  -  -  v| v  -  v| -  % B correct
% -| -  -  v  v| -  -  v| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


evam uktavatīṃ tāṃ sā snehān mālatikābravīt /
sakhi bhūyiṣṭayātādya rātriḥ prātar ahaṃ punaḥ // SoKss_12,28.43 (Vet_21.43) //
% -  v| -  v  v  -| -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


ihaiva kṛtasaṃketam āneṣyāmi priyaṃ tava /
tad ālambya dhṛtiṃ tāvan nijaṃ praviśa mandiram // SoKss_12,28.44 (Vet_21.44) //
% v  -  v| v  v  -  -  v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% v| -  -  v| v  -| -  -| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


ityuktavatyai saṃtuṣya tasyai sānaṅgamañjarī /
hāraṃ svakaṇṭhād ākṛṣya pradadau pāritoṣikam // SoKss_12,28.45 (Vet_21.45) //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  v  -| -  v  -  v  -  % D correct


gacchādhunaiva svagṛhaṃ prātaḥ siddhyai tato vraja /
iti caitāṃ sakhīṃ preṣya sā viveśa svavāsakam // SoKss_12,28.46 (Vet_21.46) //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -| -  -| v  -| v  -  % B correct
% v  v| -  -| v  -| -  v| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


prātaś ca sā mālatikā kenāpy anupalakṣitā /
tatsakhī tasya kamalākarasya bhavanaṃ yayau // SoKss_12,28.47 (Vet_21.47) //
% -  -| v| -| -  v  v  -| % A bha-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -| -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


cinvatī tatra codyāne tarumūle dadarśa tam /
candanārdrāmburuhiṇīpattraśayyāvivartinam // SoKss_12,28.48 (Vet_21.48) //
% -  v  -| -  v| -  -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


rahasyadhāriṇaikena kadalīdalamārutaiḥ /
āśvāsyamānaṃ suhṛdā dahyamānaṃ smarāgninā // SoKss_12,28.49 (Vet_21.49) //
% v  -  v  -  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


tasyā vineyam asya syāt kāmāvasthedṛśīti sā /
vicintya tasthau pracchannā jñātuṃ tatra viniścayam // SoKss_12,28.50 (Vet_21.50) //
% -  -| v  -  v| -  -| -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  v| v  -  v  -  % D correct


tāvac ca suhṛdā tena sa ūce kamalākaraḥ /
kṣaṇam ekam ihodyāne dattvā dṛṣṭiṃ manorame // SoKss_12,28.51 (Vet_21.51) //
% -  -| v| v  v  -| -  v| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% v  v| -  v| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


vinodaya mano mitra mātra viklavatām agāḥ /
tac chrutvā taṃ svasuhṛdaṃ vipraputro jagāda saḥ // SoKss_12,28.52 (Vet_21.52) //
% v  -  v  v| v  -| -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -| -  -| -| v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v| -  % D correct


yan mamānaṅgamañjaryā vaṇikputryā tayā hṛtam /
vinodayāmi tad idaṃ kutaḥ śūnyāśayo manaḥ // SoKss_12,28.53 (Vet_21.53) //
% -| v  -  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -  v  -  v| v| v  -| % C na-vipulā
% v  -| -  -  v  -| v  -  % D correct


smareṇa śūnyahṛdayo bāṇatūṇīkṛto hy aham /
tat prāpsyāmi manaścaurīṃ tāṃ yathā kuru me tathā // SoKss_12,28.54 (Vet_21.54) //
% v  -  v| -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -||v  -  % B correct
% -| -  -  v| v  -  -  -| % C pathyā
% -| v  -| v  v| -| v  -  % D correct


ity ukte vipraputreṇa tenātmānaṃ pradarśya sā /
hṛṣṭā mālatikābhyetya tam uvācāstasaṃśayā // SoKss_12,28.55 (Vet_21.55) //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


tavāsmy anaṅgamañjaryā subhaga prahitāntikam /
saṃdeśaṃ cāham evaiṣā vispaṣṭārthaṃ bravīmi te // SoKss_12,28.56 (Vet_21.56) //
% v  -| v  -  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


eṣa kaḥ śiṣṭadharmo yat praviśya hṛdayaṃ haṭhāt /
mano muṣitvā mugdhāyā gamyate sthagitātmanā // SoKss_12,28.57 (Vet_21.57) //
% -  v| -| -  v  -  -| -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -| v  v  -  v  -  % D correct


citraṃ ca yad vāmadṛśā tubhyam eva tayādhunā /
manoharāya deho 'pi dātuṃ prāṇaiḥ saheṣyate // SoKss_12,28.58 (Vet_21.58) //
% -  -| v| -| -  v  v  -| % A bha-vipulā
% -  v| -  v| v  -  v  -  % B correct
% v  -  v  -  v| -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


niḥśvāsān sā hi saṃtaptān vimuñcati divāniśam /
jvalato hṛdi kandarpavahner dhūmodgamān iva // SoKss_12,28.59 (Vet_21.59) //
% -  -  -| -| v| -  -  -| % A pathyā
% v  -  v  v| v  -  v  -  % B correct
% v  v  -| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


saṃpatanti muhuś cāsyāḥ sāñjanā bāṣpabindavaḥ /
vadanāmbhojasaugandhyalubdhā madhukarā iva // SoKss_12,28.60 (Vet_21.60) //
% -  v  -  v| v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


tad yadīcchasi tad vacmi śivaṃ vām ubhayor aham /
ity ukto mālatikayā so 'bravīt kamalākaraḥ // SoKss_12,28.61 (Vet_21.61) //
% -| v  -  v  v| -| -  v| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% -| -  -| -  v  v  v  -| % C na-vipulā
% -| v  -| v  v  -  v  -  % D correct


bhadre bhayaṃ karoty eṣā vāk tavāśvāsayaty api /
vadantī vidhurāvasthāṃ baddhabhāvāṃ ca me priyām // SoKss_12,28.62 (Vet_21.62) //
% -  -| v  -| v  -| -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


tad ekā gatir atra tvaṃ yathā vetsi tathā kuru /
ityuktavākye kamalākare mālatikābravīt // SoKss_12,28.63 (Vet_21.63) //
% v| -  -| v  v| -  -| -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


anaṅgamañjarīm adya guptaṃ tāṃ prāpayāmy aham /
naktaṃ svabhavanodyānaṃ tvaṃ tiṣṭhes tatra bāhyataḥ // SoKss_12,28.64 (Vet_21.64) //
% v  -  v  -  v  -| -  v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -| -  -| -  v| -  v  -  % D correct


tataḥ praveśayiṣyāmi tvām atrāntaḥ svayuktitaḥ /
evaṃ yatheṣṭo yuvayor bhaviṣyati samāgamaḥ // SoKss_12,28.65 (Vet_21.65) //
% v  -| v  -  v  -  -  -| % A pathyā
% -| -  -  -| v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% v  -  v  v| v  -  v  -  % D correct


ity uktvānandya taṃ vipraputraṃ mālatikā tataḥ /
gatvā kṛtārthā sānaṅgamañjarīm apy anandayat // SoKss_12,28.66 (Vet_21.66) //
% -| -  -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


athāhnā saha yāte 'rke kvāpi saṃdhyānurāgiṇi /
aindryā diśendutilakenānane suprasādhite // SoKss_12,28.67 (Vet_21.67) //
% v  -  -| v  v| -  -| -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tyaktapadmākarā prāptā śrīr mayetīva harṣataḥ /
hasaty uphullavadane viśade kumudākare // SoKss_12,28.68 (Vet_21.68) //
% -  v  -  -  v  -| -  -| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% v  -| v  -  v  v  v  -| % C na-vipulā
% v  v  -| v  v  -  v  -  % D correct


kṛtaprasādhanaḥ sotkaḥ svairaṃ sa kamalākaraḥ /
kāmī kāntāgṛhodyānadvārabāhyam upāgamat // SoKss_12,28.69 (Vet_21.69) //
% v  -  v  -  v  -| -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tāvac ca sā mālatikā tāṃ yuktyānaṅgamañjarīm /
ānināya tad udyānaṃ kṛcchrād gamitavāsarām // SoKss_12,28.70 (Vet_21.70) //
% -  -| v| -| -  v  v  -| % A bha-vipulā
% -| -  -  -  v  -  v  -  % B correct
% -  v  -  v| v| -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


upaveśya ca tāṃ madhye gulmake cūtaśākhinām /
prāveśayat taṃ nirgatya tatraiva kamalākaram // SoKss_12,28.71 (Vet_21.71) //
% v  v  -  v| v| -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -| -| -  -  v| % C ma-vipulā
% -  -  v| v  v  -  v  -  % D correct


sa ca praviśya pattraughaghanapādapamadhyagām /
tām adhvaga iva chāyāṃ dadarśānaṅgamañjarīm // SoKss_12,28.72 (Vet_21.72) //
% v| -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -| -  v  v| v  v| -  -| % C sa-vipulā, incorrect?
% v  -  -  -  v  -  v  -  % D correct


upaiti yāvac ca sa tāṃ tāvad dṛṣṭvā pradhāvya sā /
kāmavegahṛtavrīḍā kaṇṭhe taṃ sahasāgrahīt // SoKss_12,28.73 (Vet_21.73) //
% v  -  v| -  -| v| v| -| % A bha-vipulā
% -  -| -  -| v  -  v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


kva yāsi labdho 'si mamety ālapantī ca tat kṣaṇam /
sātiharṣabharastabdhaniḥśvāsā pañcatām agāt // SoKss_12,28.74 (Vet_21.74) //
% v| -  v| -  -| v| v  -| % A bha-vipulā
% -  v  -  -| v| -| v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


papāta ca mahīpṛṣṭhe vātarugṇā lateva sā /
vicitro bata kāmasya vipākaviṣamaḥ kramaḥ // SoKss_12,28.75 (Vet_21.75) //
% v  -  v| v| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  -| v  v| -  -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


tad dṛṣṭvāśanipātograṃ sadyaḥ sa kamalākaraḥ /
hā hā kim etad ity uktvā mūrcchito nyapatad bhuvi // SoKss_12,28.76 (Vet_21.76) //
% -| -  -  v  v  -  -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -| -| v| -  v| -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


labdhasaṃjñaḥ kṣaṇenātha tām aṅkāropitāṃ priyām /
āliṅgan paricumbaṃś ca tat tac ca vilapan bahu // SoKss_12,28.77 (Vet_21.77) //
% -  v  -  -| v  -  -  v| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% -  -  -| v  v  -  -| v| % C pathyā
% -| -| v| v  v  -| v  -  % D correct


tathā dukhātibhāreṇa sa prasahya nipīḍitaḥ /
yathā tasya ṭasatkṛtya kṣaṇād dhṛdayam asphuṭat // SoKss_12,28.78 (Vet_21.78) //
% v  -| v  -  v  -  -  v| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% v  -| -  v| v  -  -  -| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


atha tau mālatikayā śocyamānāv ubhāv api /
dṛṣṭvā prāptakṣayau śokād iva kṣīṇābhavat kṣapā // SoKss_12,28.79 (Vet_21.79) //
% v  v| -| -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


prāta udyānapālebhyo jñātvā bandhujanas tayoḥ /
tatrāyayau trapāścaryaduḥkhamohākulīkṛtaḥ // SoKss_12,28.80 (Vet_21.80) //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


āsīt kartavyatāmūḍhaś ciraṃ khedād avāṅmukhaḥ /
kaṣṭāḥ kulakhalīkārahetavo bata kustriyaḥ // SoKss_12,28.81 (Vet_21.81) //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


tāvac ca tāmraliptītaḥ sa tasyāḥ patir āgamat /
sotkaṇṭho 'naṅgamañjaryā maṇivarmā pitur gṛhāt // SoKss_12,28.82 (Vet_21.82) //
% -  -| v| -  v  -  -  -| % A pathyā
% v| -  -| v  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


sa śvāśuraṃ gṛhaṃ prāpya yathātattvam avetya tat /
bāṣpāndhalocano dhyāyaṃs tad evodyānam āyayau // SoKss_12,28.83 (Vet_21.83) //
% -| -  v  -| v  -| -  v| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v| -  -  -  v| -  v  -  % D correct


tatra bhāryāṃ gatāsuṃ tāṃ dṛṣṭvānyasahitām api /
śokāgnijvalito rāgī sadyaḥ so 'pi jahāv asūn // SoKss_12,28.84 (Vet_21.84) //
% -  v| -  -| v  -  -| -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -| -| v| v  -| v  -  % D correct


tataḥ krandati tatrasthe jane kolāhalākulāḥ /
āyayur jñātavṛttāntāḥ paurāḥ sarve 'tra vismitāḥ // SoKss_12,28.85 (Vet_21.85) //
% v  -| -  v  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


athātrānaṅgamañjaryāḥ pitrā pūrvāvatāritā /
devī saṃnihitā caṇḍī vijñaptābhūn nijair gaṇaiḥ // SoKss_12,28.86 (Vet_21.86) //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tvadākārapratiṣṭhākṛd arthadattaḥ sadaiṣa te /
bhakto vaṇik tad asyāsmin duḥkhe devi dayāṃ kuru // SoKss_12,28.87 (Vet_21.87) //
% v  -  -  -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| v  -| v| -  -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


etad gaṇebhyaḥ śrutvā sā śaraṇyā śaṅkarapriyā /
śāntānaṅgās trayo 'py ete jīvantv iti samādiśat // SoKss_12,28.88 (Vet_21.88) //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -||-  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


atha sarve 'pi te suptapratibuddhā iva kṣaṇāt /
tatprasādāt samuttasthur jīvanto vītamanmathāḥ // SoKss_12,28.89 (Vet_21.89) //
% v  v| -  -| v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tato dṛṣṭvā tad āścaryaṃ sānande sakale jane /
lajjānatamukhaḥ prāyāt svagṛhaṃ kamalākaraḥ // SoKss_12,28.90 (Vet_21.90) //
% v  -| -  -| v| -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


arthadatto 'pi tāṃ hrītām ādāyānaṅgamañjarīm /
sutāṃ svabhartṛsahitāṃ yayau baddhotsavo gṛhān // SoKss_12,28.91 (Vet_21.91) //
% -  v  -  -| v| -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -| v  -  v  v  v  -| % C na-vipulā
% v  -| -  -  v  -| v  -  % D correct


iti kathayitvā tasyāṃ rātrau mārge kathāṃ sa vetālaḥ /
nijagāda taṃ trivikramasenaṃ kṣoṇīpatiṃ bhūyaḥ // SoKss_12,28.92 (Vet_21.92) //
% v  v| v  v  -  -| -  -| -  -| -  -| v  -| v| -  -  -  %
% v  v  -  v| -| v  -  v  v  -  -| -  -  v  -| -  -  % Āryā (30+27 morae): vipulā


rājan kasya vadaiteṣv adhiko moho 'nurāgamūḍheṣu /
so 'tra ca pūrvoktas te śāpo jānan na ced vadasi // SoKss_12,28.93 (Vet_21.93) //
% -  -| -  v| v  -  -| v  v  -| -  -| v  -  v  -  -  -  %
% -| v| v| -  -  -| -| -  -| -  -| v| -| v  v  -  % Āryā (30+27 morae): pathyā


ity etad vetālāc chrutvā sa pratyuvāca taṃ nṛpatiḥ /
eteṣu rāgamūḍhaḥ pratibhāti mamādhikaḥ sa maṇivarmā // SoKss_12,28.94 (Vet_21.94) //
% -| -  -| -  -  -| -  -| -| -  v  -  v| -| v  v  -  %
% -  -  v| -  v  -  -| v  v  -  v| v  -  v  -| v| v  v  -  -  % Gīti (30+30 morae)


itarau hi tāv ubhāv api kālakramapakvamanmathāvasthau /
anyonasānurāgau yadi jīvitam ujjhataḥ sma tad bhavatu // SoKss_12,28.95 (Vet_21.95) //
% v  v  -| v| -| v  -| v  v| -  -  v  v  -  v  -  v  -  -  -  %
% -  -  v  -  v  -  -| v  v| -  v  v| -  v  -| v| -| v  v  -  % Gīti (30+30 morae)


maṇivarmā tv atimūḍho yo bhāryām anyapuruṣasaktamṛtām /
dṛṣṭvaiva kopakāle pratyuta raktaḥ śucāmucat prāṇān // SoKss_12,28.96 (Vet_21.96) //
% v  v  -  -||v  v  -  -| -| -  -| -  v  v  v  v  -  v  v  -  %
% -  -  v| -  v  -  -| -  v  v| -  -| v  -  v  -| -  -  % Gīti (30+30 morae)


iti gaditavataḥ sa tasya rājño
bata vetālapatiḥ punar jagāma /
nijam eva padaṃ tad aṃsapīṭhād
atha rājāpi tam anvagāt sa bhūyaḥ // SoKss_12,28.97 (Vet_21.97) //
% v  v| v  v  v  v  -| v| -  v| -  -  %
% v  v| -  -  v  v  -| v  -| v  -  -  % Aupacchandasaka (16+18 morae)
% v  v| -  v| v  -| v| -  v  -  -  %
% v  v| -  -  v| v| -  v  -| v| -  -  % Aupacchandasaka (16+18 morae)


navaviṃśas taraṅgaḥ /

tato rājā punar gatvā vetālaṃ śiṃśapāgrataḥ /
sa trivikramasenas taṃ prāpyāṃsāropitaṃ vyadhāt // SoKss_12,29.1 (Vet_22.1) //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


āyāntaṃ taṃ ca rājānaṃ sa vetālo 'bravīt pathi /
rājan sādhuḥ susattvas tvaṃ tad apūrvāṃ kathāṃ śṛṇu // SoKss_12,29.2 (Vet_22.2) //
% -  -  -| -| v| -  -  -| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% v| v  -  -| v  -| v  -  % D correct


babhūva pūrvaṃ kusumapurākhyanagareśvaraḥ /
pṛthvītale 'smin dharaṇīvarāho nāma bhūpatiḥ // SoKss_12,29.3 (Vet_22.3) //
% v  -  v| -  -| v  v  v  % A bha-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -| -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


tasya brāhmaṇabhūyiṣṭhe rāṣṭre brahmasthalābhidhaḥ /
agrahāro 'bhavat tatra viṣṇusvāmīty abhūd dvijaḥ // SoKss_12,29.4 (Vet_22.4) //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tasyānurūpā bhāryābhūd yathā svāhā havir bhujaḥ /
tasyāṃ ca tasya catvāraḥ kramād utpedire sutāḥ // SoKss_12,29.5 (Vet_22.5) //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -| v  -| v  -  % B correct
% -  -| v| -  v| -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


adhītavedeṣūtkrāntaśaiśaveṣu ca teṣu saḥ /
viṣṇusvāmī divaṃ prāyād bhāryayānugatas tayā // SoKss_12,29.6 (Vet_22.6) //
% v  -  v  -  -  -| -  v  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  v  -  v| v| -  v| -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tatas te tatra tatputrāḥ sarve 'py ānāyya duḥsthitāḥ /
gotrajair hṛtasarvasvā mantrayāṃcakrire mithaḥ // SoKss_12,29.7 (Vet_22.7) //
% v  -| -| -  v| -  -  -| % A pathyā
% -  -||-  -  v| -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


nāstīha gatir asmākaṃ tad vrajāmo vayaṃ na kim /
ito mātāmahagṛhaṃ grāmaṃ yañjasthalābhidham // SoKss_12,29.8 (Vet_22.8) //
% -  -  v| v  v| -  -  -| % A pathyā
% -| v  -  -| v  -| v| -  % B correct
% v  -| -  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


etad eva viniścitya prasthitā bhaikṣyabhojanāḥ /
mātāmahagṛhaṃ prāpus te 'tha tad bahubhir dinaiḥ // SoKss_12,29.9 (Vet_22.9) //
% -  v| -  v| v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -| v| -| v  v  -| v  -  % D correct


tatra mātāmahābhāvān mātulair dattasaṃśrayāḥ /
bhuñjānās tadgṛhe tasthuḥ svādhyāyābhyāsatatparāḥ // SoKss_12,29.10 (Vet_22.10) //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kālakramāc ca teṣāṃ te mātulānām akiṃcanāḥ /
avajñāpātratāṃ jagmur bhojanācchādanādiṣu // SoKss_12,29.11 (Vet_22.11) //
% -  -  v  -| v| -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tataḥ svajanasaṃsphūrjadavamānahatātmanām /
teṣāṃ rahaḥ sacintānāṃ jyeṣṭho bhrātābravīd idam // SoKss_12,29.12 (Vet_22.12) //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


bho bhrātaraḥ kiṃ kriyate sarvam āceṣṭate vidhiḥ /
na śakyaṃ puruṣasyeha kvacit kiṃcit kadācana // SoKss_12,29.13 (Vet_22.13) //
% -| -  v  -| -| v  v  -| % A bha-vipulā
% -  v| -  -  v  -| v  -  % B correct
% v| -  -| v  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


ahaṃ hy udvegato bhrāmyan prāpto 'dya pitṛkānane /
vipannasthitam adrākṣaṃ trastāṅgaṃ puruṣaṃ bhuvi // SoKss_12,29.14 (Vet_22.14) //
% v  -||-  -  v  -| -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  -  -  v  v| -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


acintayaṃ ca dṛṣṭvā tam ahaṃ tāṃ spṛhayan gatim /
dhanyo 'yam evaṃ viśrānto duḥkhabhāraṃ vimucya yaḥ // SoKss_12,29.15 (Vet_22.15) //
% v  -  v  -| v| -  -| v| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -  v| -  % D correct


iti saṃcintya tat kālaṃ kṛtvā maraṇaniścayam /
vṛkṣāgrasaṅginā pāśenātmānam udalambayam // SoKss_12,29.16 (Vet_22.16) //
% v  v| -  -  v| -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


yāvac ca me visaṃjñasya tadā niryānti nāsavaḥ /
tāvat truṭitapāśo 'tra patito 'smi mahītale // SoKss_12,29.17 (Vet_22.17) //
% -  -| v| -| v  -  -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


labdhasaṃjñaś ca kenāpi puṃsā kṣiprāt kṛpālunā /
āśvāsyamānam ātmānam apaśyaṃ paṭamārutaiḥ // SoKss_12,29.18 (Vet_22.18) //
% -  v  -  -| v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


sakhe kathaya vidvān apy evaṃ kaṃ prati khidyase /
sukhaṃ hi sukṛtād duḥkhaṃ duḥkṛtād eti nānyataḥ // SoKss_12,29.19 (Vet_22.19) //
% v  -| v  v  v| -  -| -| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% v  -| v| v  v  -| -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


duḥkhād yadi tavodvegaḥ sukṛtaṃ tat samācara /
kathaṃ tu nārakaṃ duḥkham ātmatyāgena vāñchasi // SoKss_12,29.20 (Vet_22.20) //
% -  -| v  v| v  -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  -| v| -  v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


ity uktvā māṃ samāśvāsya sa ca kvāpi gataḥ pumān /
ahaṃ cehāgatas tyaktvā tādṛśaṃ maraṇodyamam // SoKss_12,29.21 (Vet_22.21) //
% -| -  -| -| v  -  -  v| % A pathyā
% v| -| -  v| v  -| v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tad evaṃ necchati vidhau na martum api labhyate /
idānīṃ ca tanuṃ tīrthe tapasā dāhayāmy aham // SoKss_12,29.22 (Vet_22.22) //
% v| -  -| -  v  v| v  -| % A na-vipulā
% v| -  v| v  v| -  v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


yena nirdhanatāduḥkhabhāgī na syām ahaṃ punaḥ /
ity uktavantaṃ jyeṣṭhaṃ taṃ kaniṣṭhā bhrātaro 'bruvan // SoKss_12,29.23 (Vet_22.23) //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| -| v  -| v  -  % B correct
% -| -  v  -  -| -  -| -| % C ma-vipulā
% v  -  -| -  v  -| v  -  % D correct


arthair vinā kathaṃ prājño 'py ārya duḥkena bādhyase /
kiṃ na vetsi yad arthānāṃ śaradabhracalā gatiḥ // SoKss_12,29.24 (Vet_22.24) //
% -  -| v  -| v  -| -  -||% A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -| v| -  v| v| -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


āhṛtya rakṣyamāṇāpi yatnenāntavirāgiṇī /
asanmaitrī ca veśyā ca śrīś ca kasya kadā sthirā // SoKss_12,29.25 (Vet_22.25) //
% -  -  v| -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -| v| -  -| -| % C pathyā
% -| v| -  v| v  -| v  -  % D correct


tad udyogena sa guṇaḥ ko 'py upārjyo manasvinā /
ānīyante haṭād baddhvā yenārthahariṇā muhuḥ // SoKss_12,29.26 (Vet_22.26) //
% v| -  -  -  v| v| v  -| % A na-vipulā
% -||v  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


ity ukto bhrātṛbhir dhairyaṃ kṣaṇāj jyeṣṭho 'valambya saḥ /
uvāca ko guṇas tādṛgarjanīyo bhaved iti // SoKss_12,29.27 (Vet_22.27) //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  -  v| -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


tato vicitya sarve te vadanti sma parasparam /
vicintya pṛthvīṃ vijñānaṃ kiṃcic chikṣāmahe vayam // SoKss_12,29.28 (Vet_22.28) //
% v  -| v  -  v| -  -| -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


niścityaitac ca saṃketasthānam uktvā samāgame /
ekaikaśas te catvāraś catasraḥ prayayur diśaḥ // SoKss_12,29.29 (Vet_22.29) //
% -  -  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v  -  -| v  v  -| v  -  % D correct


yāti kāle ca militās te saṃketaniketane /
kiṃ kena śikṣitam iti bhrātaro 'nyonyam abruvan // SoKss_12,29.30 (Vet_22.30) //
% -  v| -  -| v| v  v  -| % A na-vipulā
% -| -  -  v  v  -  v  -  % B correct
% -| -  v| -  v  v| v  -| % C na-vipulā
% -  v  -| -  v| -  v  -  % D correct


athātraiko 'bravīd īdṛg vijñānaṃ śikṣitaṃ mayā /
yenāsthiśakalaṃ prāpya prāṇino yasya kasyacit // SoKss_12,29.31 (Vet_22.31) //
% v  -  -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


utpādayāmy ahaṃ tasmin māṃsaṃ taducitaṃ kṣaṇāt /
etat tasya vacaḥ śrutvā dvitīyas teṣv abhāṣata // SoKss_12,29.32 (Vet_22.32) //
% -  -  v  -| v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


ahaṃ tatraiva saṃjātamāṃse 'sthiśakale kila /
jāne janayituṃ lomatvacaṃ tatprāṇisaṃbhavi // SoKss_12,29.33 (Vet_22.33) //
% v  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tatas tṛtīyo 'py avadaj jāne tatraiva cāsmy aham /
tatprānyavayavān sraṣṭuṃ jātatvaṅmāṃsalomani // SoKss_12,29.34 (Vet_22.34) //
% v  -| v  -  -||v  v  -| % A bha-vipulā
% -  -| -  -  v| -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


caturthaś ca tato 'vādīd utpannāvayavākṛtim /
tam eva prāṇinaṃ prānair yuktaṃ kartum avaimy aham // SoKss_12,29.35 (Vet_22.35) //
% v  -  -| v| v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v| -  -| -  v  -| -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


evam uktvā mithaḥ svasvavijñānaprathanāya te /
catvāro 'py asthikhaṇḍāya prayayur bhrātaro 'ṭavīm // SoKss_12,29.36 (Vet_22.36) //
% -  v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % B correct
% -  -  -||-  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tatra siṃhasya te prāpur asthikhaṇḍaṃ vidher vaśāt /
avijñātaviśeṣāś ca gṛhnanti sma tathaiva tat // SoKss_12,29.37 (Vet_22.37) //
% -  v| -  -  v| -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  -  v  v  -  -| v| % C pathyā
% -  -  -| v| v  -  v| -  % D correct


ekaś ca tat samucitais tato māṃsair ayojayat /
dvitīyo 'janayat tasya tadvat tvaglomasaṃhatīḥ // SoKss_12,29.38 (Vet_22.38) //
% -  -| v| -| v  v  v  -| % A na-vipulā
% v  -| -  -| v  -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tṛtīyaś cākhilair aṅgais tadyogyais tad apūrayat /
caturthaś ca dadau tasya siṃhībhūtasya jīvitam // SoKss_12,29.39 (Vet_22.39) //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  -  -| v| v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


udatiṣṭhad athoddhūtasaṭābhāro 'tibhairavaḥ /
sa daṃṣṭrāsaṃkaṭamukhaḥ siṃhaḥ kharanakhāṅkuśaḥ // SoKss_12,29.40 (Vet_22.40) //
% v  v  -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v| -  -  -  v  v  v  -| % C na-vipulā
% -  -| v  v  v  -  v  -  % D correct


dhāvitvā ca svanirmātṝṃs tān eva caturo 'pi saḥ /
avadhīt kesarī tṛpto viveśa ca vanaṃ tataḥ // SoKss_12,29.41 (Vet_22.41) //
% -  -  -| -| v  -  -  -| % A pathyā
% -| -  v| v  v  -| v| -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v  -  v| v| v  -| v  -  % D correct


evaṃ te siṃhanirmāṇadoṣān naṣṭā dvijātayaḥ /
duṣṭaṃ hi jantum utthāpya kasyātmani sukhaṃ bhavet // SoKss_12,29.42 (Vet_22.42) //
% -  -| -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -| v| -  v| -  -  v| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


itthaṃ copārjito yatnād guṇo 'pi vidhure vidhau /
saṃpattaye na na paraṃ jāyate tu vipattaye // SoKss_12,29.43 (Vet_22.43) //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% -  -  v  -| v| v| v  -| % C na-vipulā
% -  v  -| v| v  -  v  -  % D correct


mūle hy avikṛte daive sikte prajñānavāriṇā /
nayālavālaḥ phalati prāyaḥ pauruṣapādapaḥ // SoKss_12,29.44 (Vet_22.44) //
% -  -||v  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  v  v  -  v  -  % D correct


iti tasyāṃ niśi mārge vetālenāṃsataḥ kathāṃ tena /
ākhyāya sa trivikramaseno rājā punar jagade // SoKss_12,29.45 (Vet_22.45) //
% v  v| -  -| v  v| -  -| -  -  -  -  v  -| v  -| -  -  %
% -  -  v| -| v  -  v  v  -  -| -  -| v  -| v  v  -  % Āryā (30+27 morae): vipulā


rājaṃs teṣv aparādhyati caturṣu kas tatra siṃhanirmāṇe /
yan nyavadhīt tatkḷpto vada samayaḥ so 'tra pūrvas te // SoKss_12,29.46 (Vet_22.46) //
% -  -| -| v  v  -  v  v| v  -  v| -| -  v| -  v  -  -  -  %
% -| v  v  -| -  -  -| v  v| v  v  -| -| v| -  -| -  % Āryā (30+27 morae): pathyā


iti vetālāc chrutvā rājā so 'cintayad vimaunasya /
icchati gantum ayaṃ me yātv āneṣyāmy amuṃ bhūyaḥ // SoKss_12,29.47 (Vet_22.47) //
% v  v| -  -  -| -  -| -  -| -| -  v  -| v  -  -  -  %
% -  v  v| -  v| v  -| -| -| -  -  -| v  -| -  -  % Āryā (30+27 morae): pathyā


iti hṛdi niścitya sa taṃ mahīpatiḥ pratyuvāca vetālam /
yas tasya jīvadāyī siṃhasya sa pāpabhāk teṣu // SoKss_12,29.48 (Vet_22.48) //
% v  v| v  v| -  -  v| v| -| v  -  v  -| -  v  -  v| -  -  -  %
% -| -  v| -  v  -  -| -  -  v| v| -  v  -| -  -  % Āryā (30+27 morae): pathyā


prāṇiviśeṣam abuddhvā māṃsatvaglomagātranirmāṇam /
yuktibalāt tu kṛtaṃ yais teṣāṃ doṣo 'sti nājñānāt // SoKss_12,29.49 (Vet_22.49) //
% -  v  v  -  v| v  -  -| -  -  -  -  v  -  v  -  -  -  %
% -  v  v  -| v| v  -| -| -  -| -  -| v| -  -  -  % Āryā (30+27 morae): pathyā


yena tu siṃhākāraṃ dṛṣṭvā vidyāprakāśanotkena /
prāṇās tasya vitīrṇās tena kṛtā brahmahatyās tāḥ // SoKss_12,29.50 (Vet_22.50) //
% -  v| v| -  -  -  -| -  -| -  -  v  -  v  -  -  -  %
% -  -| -  v| v  -  -| -  v| v  -| -  v  -  -| -  % Āryā (30+27 morae): pathyā


etat sa rājño vacanaṃ niśamya
svadhāma vetālavaro jagāma /
tasyāṃsatas tat puna eva māyī
rājāpi taṃ so 'nusasāra bhūyaḥ // SoKss_12,29.51 (Vet_22.51) //
% -  -| v| -  -| v  v  -| v  -  -  % Indravajrā (11)
% v  -  v| -  -  v  v  -| v  -  -  % Upendravajrā (11)
% -  -  v  -| -| v  v| -  v| -  -  % Indravajrā (11)
% -  -  v| -| -| v  v  -  v| -  -  % Indravajrā (11)


triṃśas taraṅgaḥ /

tato gatvā punaḥ prāpa śiṃśapāpādapāt tataḥ /
sa trivikramasenas taṃ vetālaṃ rājasattamaḥ // SoKss_12,30.1 (Vet_23.1) //
% v  -| -  -| v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


skandhe kṛtvā ca taṃ maunī darśitānekavaikṛtam /
yāvat pratiṣṭhate tāvat sa vetālas tam abravīt // SoKss_12,30.2 (Vet_23.2) //
% -  -| -  -| v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v| -  -  -| v| -  v  -  % D correct


rājann akārye 'py etasmin durvāro 'yaṃ grahas tava /
tat te śramavinodāya kathayāmi kathāṃ śṛṇu // SoKss_12,30.3 (Vet_23.3) //
% -  -| v  -  -||-  -  -| % A ma-vipulā
% -  -  -| -| v  -| v  -  % B correct
% -| -| v  v  v  -  -  v| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


āsīt kaliṅgaviṣaye nāmnā śobhāvatī purī /
divīva śakranagarī vasatiḥ śubhakarmaṇām // SoKss_12,30.4 (Vet_23.4) //
% -  -| v  -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% v  v  -| v  v  -  v  -  % D correct


yāṃ pradyumna ivaiśvaryavīryātiśayaviśrutaḥ /
pradyumnanāmā nṛpatiḥ śaśāsorjitaśāsanaḥ // SoKss_12,30.5 (Vet_23.5) //
% -| -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  v  v  -  v  -  % D correct


guṇāpakarṣaś cāpeṣu murajeṣu karāhatiḥ /
yugeṣv aśrūyata kalir yasyāṃ prajñāsu tīkṣṇatā // SoKss_12,30.6 (Vet_23.6) //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% v  v  -  v| v  -  v  -  % B correct
% v  -| -  -  v  v| v  -| % C na-vipulā
% -  -| -  -  v| -  v  -  % D correct


ekadeśe puras tasyā nṛpeṇa pratipāditaḥ /
yajñasthalābhidhāno 'bhūd agrahāro bahudvijaḥ // SoKss_12,30.7 (Vet_23.7) //
% -  v  -  -| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatrāsīd yajñasomākhyo brāhmaṇo vedapāragaḥ /
mahādhano 'gnihotrī ca pūjitātithidevataḥ // SoKss_12,30.8 (Vet_23.8) //
% -  -  -| -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -| v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tasya vyatīte tāruṇye manorathaśataiḥ sutaḥ /
bhāryāyām anurūpāyām eka evodapadyata // SoKss_12,30.9 (Vet_23.9) //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  v  v  v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


vavṛdhe ca pituḥ so 'sya gṛhe bālaḥ sulakṣaṇaḥ /
kṛtābhidhāno vidhivad devasoma iti dvijaiḥ // SoKss_12,30.10 (Vet_23.10) //
% v  v  -| v| v  -| -| v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  v| v  -| v  -  % D correct


prāptaṣoḍaśavarṣaś ca sa vidyāvinayādibhiḥ /
āvarjitajano 'kasmāj jvareṇa prāpa pañcatām // SoKss_12,30.11 (Vet_23.11) //
% -  v  -  v  v  -  -| v| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tataḥ parāsuṃ snehāt tam āśliṣya saha bhāryayā /
yajñasenaḥ pitā śocan na dāhāya jahau ciram // SoKss_12,30.12 (Vet_23.12) //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% -  -  v| v  v| -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v| -  -  v| v  -| v  -  % D correct


brahman saṃsāragandharvanagarasya na vetsi kim /
parāvarajño 'pi gatiṃ vāribudbudabhaṅgurām // SoKss_12,30.13 (Vet_23.13) //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v| v| -  v| -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% -  v  -  v  v  -  v  -  % D correct


ye sainyaiḥ pūritadharā harmyapṛṣṭheṣu hāriṣu /
lasatsaṃgītanādeṣu ratnaparyaṅkavartinaḥ // SoKss_12,30.14 (Vet_23.14) //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śrīkhaṇḍadravaliptāṅgā varastrīparivāritāḥ /
vyalasann amaraṃmanyā bhūloke 'smin narādhipāḥ // SoKss_12,30.15 (Vet_23.15) //
% -  -  -  v  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


te 'py ekakāḥ śmaśāneṣu rudatpretānuyāyiṣu /
citādhiśayino yatra jagdhāḥ kravyātkṛśānubhiḥ // SoKss_12,30.16 (Vet_23.16) //
% -||-  v  -| v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


śivābhir valitopāntāḥ kālena kavalīkṛtāḥ /
na roddhuṃ śakitāḥ kaiścit tatrānyeṣāṃ kathaiva kā // SoKss_12,30.17 (Vet_23.17) //
% v  -  -| v  v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v| -  -| v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tad etaṃ pretam āśliṣya vidvan vada karoṣi kim /
ityādy abodhayan vṛddhā militās taṃ dvijaṃ tataḥ // SoKss_12,30.18 (Vet_23.18) //
% v| -  -| -  v| -  -  v| % A pathyā
% -  -| v  v| v  -  v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


tatas tena kathaṃcit taṃ muktam āropya tatsutam /
śibikāyāṃ gataprāṇaṃ kṛtapretaprasādhanam // SoKss_12,30.19 (Vet_23.19) //
% v  -| -  v| v  -  -| -| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


bāndhavā vaiśasodaśrumiladbandhujanānvitāḥ /
śmaśānaṃ prāpayāmāsuḥ kolāhalasamākulāḥ // SoKss_12,30.20 (Vet_23.20) //
% -  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


atrāntare ca tatrāsīc chmaśāne ko'pi tāpasaḥ /
vṛddhaḥ pāśupato yogī maṭhikāyāṃ kṛtasthitiḥ // SoKss_12,30.21 (Vet_23.21) //
% -  -  v  -| v| -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


vayasā tapasā cātibhūyasā sukṛśāṃ tanum /
bibhrāṇo bhaṅgabhītyeva sirābhiḥ pariveṣṭitam // SoKss_12,30.22 (Vet_23.22) //
% v  v  -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


nāmnā vāmaśivo bhasmapāṇḍuromāvṛtākṛtiḥ /
vidyutpiṅgajaṭājūṭo maheśvara ivāparaḥ // SoKss_12,30.23 (Vet_23.23) //
% -  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


sa tāpaso 'tra tat kālaṃ dattopālambhakheditam /
mūrkhaṃ śaṭhaṃ dhyānayogādyavaliptam ahaṃkṛtam // SoKss_12,30.24 (Vet_23.24) //
% v| -  v  -| v| -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -| -  v  -  -  % C ra-vipulā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


bhikṣāphalavratadharaṃ śiṣyam antikavāsinam /
jagāda dūrāc chrutvā taṃ janakolāhalaṃ bahiḥ // SoKss_12,30.25 (Vet_23.25) //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  v| -  v  v  -  v  -  % B correct
% v  -  v| -  -| -  -| -| % C ma-vipulā
% v  v  -  -  v  -| v  -  % D correct


uttiṣṭha gatvātra bahir vijñāyāgaccha satvaram /
kuto 'trāśrutapūrvo 'yaṃ śmaśāne tumulāravaḥ // SoKss_12,30.26 (Vet_23.26) //
% -  -  v| -  -  v| v  -| % A bha-vipulā
% -  -  -  -  v| -  v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


ity ukte guruṇā tena sa śiṣyaḥ pratyuvāca tam /
nāhaṃ yāmi svayaṃ yāhi bhikṣāvelā hy apaiti me // SoKss_12,30.27 (Vet_23.27) //
% -| -  -| v  v  -| -  v| % A pathyā
% v| -  -| -  v  -  v| -  % B correct
% -  -| -  -| v  -| -  v| % C pathyā
% -  -  -  -||v  -  v| -  % D correct


tac chrutvovāca sa gurur dhiṅ mūrkhodaratatpara /
ahno 'rdhaprahare yāte bhikṣāvelātra kā tava // SoKss_12,30.28 (Vet_23.28) //
% -| -  -  -  v| v| v  -| % A na-vipulā
% -| -  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v| -| v  -  % D correct


śrutvaivaitat sa taṃ kruddhaḥ kuśiṣyaḥ prāha tāpasam /
dhig jarājīrṇa nāhaṃ te śiṣyo na tvaṃ gurur mama // SoKss_12,30.29 (Vet_23.29) //
% -  -  -  -| v| -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -| v  -  -  v| -  -| -| % C pathyā
% -  -| -| -| v  -| v  -  % D correct


aham anyatra yāsyāmi vaha pātrīm imāṃ svayam /
ity uktvotthāya sa prāyāt tyaktvāgre daṇḍakuṇḍikām // SoKss_12,30.30 (Vet_23.30) //
% v  v| -  -  v| -  -  v| % A pathyā
% v  v| -  -| v  -| v  -  % B correct
% -| -  -  -  v| -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


vihasann atha nirgatya maṭhikāyāḥ sa tāpasaḥ /
tatrāgād yatra dāhārtham ānītaḥ sa dvijārbhakaḥ // SoKss_12,30.31 (Vet_23.31) //
% v  v  -| v  v| -  -  v| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


dṛṣṭvā ca taṃ janatayā śocyamānāgryayauvanam /
yogī praveṣṭuṃ taddehaṃ matiṃ cakre jarārditaḥ // SoKss_12,30.32 (Vet_23.32) //
% -  -| v| -| v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -| -  -| v  -  v  -  % D correct


gatvā ca drutam ekānte muktakaṇṭhaṃ prarudya ca /
nanarta sa tataḥ kṣipram aṅgahārair yathocitaiḥ // SoKss_12,30.33 (Vet_23.33) //
% -  -| -| v  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v| v| v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tato viveśa yogāt tad dvijaputrakalevaram /
kṣaṇāt sa svatanuṃ tyaktvā tapasvī yauvanecchayā // SoKss_12,30.34 (Vet_23.34) //
% v  -| v  -  v| -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tat kṣaṇaṃ racitāyāṃ ca citāyāṃ sahasaiva saḥ /
labdhajīvo dvijayuvā prottasthau kṛtajṛmbhikaḥ // SoKss_12,30.35 (Vet_23.35) //
% -| v  -| v  v  -  -| v| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -  -| v  v  -  v  -  % D correct


tad dṛṣṭvā bandhuvargasya diṣṭyā jīvati jīvati /
ity udbabhūva nādo 'tra nikhilasya janasya ca // SoKss_12,30.36 (Vet_23.36) //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -| -  v  -  v| -  -| v| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


athāmokṣyan vrataṃ sarvān mṛṣā yogesvaraḥ sa tān /
vipraputraśarīrāntaḥpraviṣṭas tāpaso 'bravīt // SoKss_12,30.37 (Vet_23.37) //
% v  -  -  -| v  -| -  -| % A pathyā
% v  -| -  -  v  -| v| -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


lokāntaragatasyādya mahāpāśupatavratam /
grāhyaṃ sākṣān mamābhāṣya dattaṃ śarveṇa jīvitam // SoKss_12,30.38 (Vet_23.38) //
% -  -  v  v  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


adhunaiva ca dhāryaṃ tad gatvaikānte vrataṃ mayā /
jīvitaṃ me 'nyathā nāsti tad yūyaṃ yāta yāmy aham // SoKss_12,30.39 (Vet_23.39) //
% v  v  -  v| v| -  -| -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v  -| -| v  -| -  v| % C pathyā
% -| -  -| -  v| -| v  -  % D correct


iti sarvān sa tatrasthān saṃbodhya dṛḍhaniścayaḥ /
svagṛhān preṣayāmāsa harṣaśokākulān vratī // SoKss_12,30.40 (Vet_23.40) //
% v  v| -  -| v| -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


svayaṃ ca gatvā śvabhre tat kṣiptvā pūrvakalevaram /
āttavrato mahāyogī yuvībhūto 'nyato yayau // SoKss_12,30.41 (Vet_23.41) //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


iti vyākhyāya vetālaḥ kathāṃ niśi tadā pathi /
taṃ trivikramasenaṃ sa rājānaṃ punar abravīt // SoKss_12,30.42 (Vet_23.42) //
% v  -| -  -  v| -  -  -| % A pathyā
% v  -| v  v| v  -| v  -  % B correct
% -| v  -  v  v  -  -| v| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


rājan brūhi sa yogīndraḥ kasmāt parapure vasan /
praruroda nanartātha kautukaṃ mahad atra me // SoKss_12,30.43 (Vet_23.43) //
% -  -| -  v| v| -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  v  -  v| v  -  -  v| % C pathyā
% -  v  -| v  v| -  v| -  % D correct


iti vetālataḥ śrutvā śāpaśaṅkī sa bhūpatiḥ /
vimucya maunam evaṃ tam avādīd dhīmatāṃ varaḥ // SoKss_12,30.44 (Vet_23.44) //
% v  v| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -  v| -  v| -  -| v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


śṛṇu tatra babhūvāsya yo 'bhiprāyas tapasvinaḥ /
saha vṛddhaṃ cirāyedaṃ śarīraṃ siddhisādhanam // SoKss_12,30.45 (Vet_23.45) //
% v  v| -  v| v  -  -  v| % A pathyā
% -| -  -  -| v  -  v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


pitṛbhyāṃ lālitaṃ bālye tyajāmy adyeti duḥkhitaḥ /
sa jarat tāpaso 'rodīd dehasneho hi dustyajaḥ // SoKss_12,30.46 (Vet_23.46) //
% v  -  -| -  v  -| -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v| v  -| -  v  -| -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


navaṃ dehaṃ pravekṣyāmi sādhayiṣyāmy ato 'dhikam /
iti harṣād anṛtyac ca kasya neṣṭaṃ hi yauvanam // SoKss_12,30.47 (Vet_23.47) //
% v  -| -  -| v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v| -  -| v  -  -| v| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


etat tasya vaco niśamya nṛpater aṃsat sa bhūyo 'py agād
vetālo mṛtapūruṣāntaragatas taṃ śiṃśapāpādapam /
rājā so 'pi tam anvadhāvad adhikotsāhaḥ punaḥ prepsayā
kalpānte 'py acalaṃ kulādrivijayi sthairyaṃ hi dhīrātmanām // SoKss_12,30.48 (Vet_23.48) //
% -  -| -  v| v  -| v  -  v| v  v  -| -  -| v| -  -||v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -  v  -  v  v  v  -| -| -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -| v| v| -  v  -  v| v  v  -  -  -| v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -||v  v  -| v  -  v  v  v  -| -  -| v| -  -  v  -  % Śārdūlavikrīḍita (12+7)


ekatriṃśas taraṅgaḥ /

tatas tāṃ timiraśyāmāṃ citāgnijvalitekṣaṇām /
smaśāne bhīṣaṇe tasmin vīro rajanirākṣasīm // SoKss_12,31.1 (Vet_24.1) //
% v  -| -| v  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ghorām agaṇayan rājā gatvā tāṃ śiṃśapāṃ punaḥ /
sa trivikramasenas taṃ tasyā vetālam ādade // SoKss_12,31.2 (Vet_24.2) //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


skandhe kṛtvā ca taṃ yāvat prakrāmati sa pūrvavat /
tāvad bhūyaḥ sa vetālo naradevam uvāca tam // SoKss_12,31.3 (Vet_24.3) //
% -  -| -  -| v| -| -  -| % A pathyā
% -  -  v  v| v| -  v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


bho rājann aham udvigno na punas tvaṃ gatāgataiḥ /
tad ekaṃ me mahāpraśnam imaṃ kathayataḥ śṛṇu // SoKss_12,31.4 (Vet_24.4) //
% -| -  -| v  v| -  -  -| % A pathyā
% v| v  -| -| v  -  v  -  % B correct
% v| -  -| -| v  -  -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


āsīn māṇḍalikaḥ ko'pi nṛpatir dakṣiṇāpathe /
dharmābhidhāno dhaureyaḥ sādhūnāṃ bahugotrajaḥ // SoKss_12,31.5 (Vet_24.5) //
% -  -| -  v  v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -| v  v  -  v  -  % D correct


tasya candravatīnāma bhāryā mālavadeśajā /
abhūn mahākulotpannā varastrīmaulimālikā // SoKss_12,31.6 (Vet_24.6) //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tasyāṃ ca tasya bhāryāyāṃ bhūpater udapadyata /
ekaiva lāvaṇyavatī nāmānvarthābhidhā sutā // SoKss_12,31.7 (Vet_24.7) //
% -  -| v| -  v| -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  -  -  -  v  -| v  -  % D correct


pradeyāyāṃ ca tasyāṃ sa sutāyāṃ dharmabhūpatiḥ /
unmūlito 'bhūn militair dāyādai rāṣṭrabhedibhiḥ // SoKss_12,31.8 (Vet_24.8) //
% v  -  -  -| v| -  -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -| -| v  v  -| % C bha-vipulā
% -  -  -| -  v  -  v  -  % D correct


tataḥ palāyya niragāt sa deśād bhāryayā saha /
duhitrā ca tayā rātrav āttasadratnasaṃcayaḥ // SoKss_12,31.9 (Vet_24.9) //
% v  -| v  -  v| v  v  -| % A na-vipulā
% v| -  -| -  v  -| v  -  % B correct
% v  -  -| v| v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


mālavaṃ prati ca svairaṃ prasthitaḥ śvaśurāspadam /
vindhyāṭavīṃ tayā rātryā prāpa bhāryāsutāyutaḥ // SoKss_12,31.10 (Vet_24.10) //
% -  v  -| v  v| -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tasyāṃ praviṣṭasyodaśrur ivāvaśyāyaśīkaraiḥ /
niśānuyātrāṃ dattveva yayau tasya mahīkṣitaḥ // SoKss_12,31.11 (Vet_24.11) //
% -  -| v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  -| -  v| v  -  v  -  % D correct


ārurohātha pūrvādrim utkṣiptāgrakaro raviḥ /
mā gāś caurāṭavīm etām iti taṃ vārayann iva // SoKss_12,31.12 (Vet_24.12) //
% -  v  -  -  v| -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -| -| -  -  v  -| -  -| % C pathyā
% v  v| -| -  v  -| v  -  % D correct


tato 'tra sasutājāniḥ kṣatāṅghriḥ kuśakaṇṭakaiḥ /
padātiḥ sa nṛpo gacchan bhillānāṃ prāpa pallikām // SoKss_12,31.13 (Vet_24.13) //
% v  -| v| v  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


pareṣāṃ prāṇasarvasvahāribhiḥ puṃbhir āvṛtām /
varjitāṃ dhārmikair durgāṃ kṛtāntanagarīm iva // SoKss_12,31.14 (Vet_24.14) //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


tatra dṛṣṭvaiva taṃ dūrāt savastrābharaṇaṃ nṛpam /
moṣituṃ bahavo 'dhāvañ śabarā vividhāyudhāḥ // SoKss_12,31.15 (Vet_24.15) //
% -  v| -  -  v| -| -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tān vilokya sutābhārye rājā dharmo jagāda saḥ /
purā spṛśanti vāṃ mlecchās tad ito viśataṃ vanam // SoKss_12,31.16 (Vet_24.16) //
% -| v  -  v| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -| v  -  v| -| -  -| % C pathyā
% v| v  -| v  v  -| v  -  % D correct


iti rājñoditā rajñī vanamadhyaṃ viveśa sā /
lāvaṇyavatyā sutayā sārdhaṃ candravatī bhayāt // SoKss_12,31.17 (Vet_24.17) //
% v  v| -  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  v  v  -| v  -  % D correct


rājāpy abhimukhāyātān khaḍgacarmadharo 'tra saḥ /
avadhīt tān bahūñ śūraḥ śabarāñ śaravartiṇaḥ // SoKss_12,31.18 (Vet_24.18) //
% -  -| v  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% v  v  -| -| v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tatas tenākhilā pallī patyājñaptā nipatya tam /
prahārakṣatacarmāṇam avadhīn nṛpam ekakam // SoKss_12,31.19 (Vet_24.19) //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


gṛhītābharaṇe yāte dasyusainye vilokya tam /
bhartāraṃ nihataṃ dūrād vanagulmāntarasthitā // SoKss_12,31.20 (Vet_24.20) //
% v  -  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


rājñī candravatī sātra duhitrā saha vihvalā /
palāyamānā gahanaṃ dūram anvag agād vanam // SoKss_12,31.21 (Vet_24.21) //
% -  -| -  v  v  -| -  v| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v| -  v| v  -| v  -  % D correct


tatra madhyāhnatāpārtāsv iva mūlāni śākhinām /
chāyāsv api praviṣṭāsu śiśirāṇi sahādhvagaiḥ // SoKss_12,31.22 (Vet_24.22) //
% -  v| -  -  v  -  -  -| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


ekadeśe 'bjasarasas tīre 'śokataros tale /
śokārtā rudatī śrāntā sasutā samupāviśat // SoKss_12,31.23 (Vet_24.23) //
% -  v  -  -| v  v  v  -| % A na-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tāvat tad vanam abhyarṇanivāsī mṛgayākṛte /
mahāmanuṣyaḥ ko 'py āgād aśvārūḍhaḥ saputrakaḥ // SoKss_12,31.24 (Vet_24.24) //
% -  -| -| v  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% v  -  v  -  -| -||-  -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


sa caṇḍasiṃhanāmā taṃ putraṃ siṃhaparākramam /
uvāca dṛṣṭvātra tayoḥ pāṃsūtthe padapaddhatī // SoKss_12,31.25 (Vet_24.25) //
% v| -  v  -  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v| -  -  v| v  -| % C bha-vipulā
% -  -  -| v  v  -  v  -  % D correct


ete surekhe subhage anusṛtyāpnuvo yadi /
strīyau te tat tayor ekāṃ svīkuruṣva yathāruci // SoKss_12,31.26 (Vet_24.26) //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% v  v  -  -  v  -| v  -  % B correct
% -  -| -| -| v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


ity uktavantaṃ taṃ smāha putraḥ siṃhaparākramaḥ /
yasyāḥ sūkṣmāv imau pādau sā bhāryā pratibhāti me // SoKss_12,31.27 (Vet_24.27) //
% -| -  v  -  -| -| -  v| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -| -  -| v  v  -  v| -  % D correct


sā hi svalpavayā nūnaṃ jāne samucitā mama /
bṛhatpādā tu yogyeyam etajjyeṣṭhavayās tava // SoKss_12,31.28 (Vet_24.28) //
% -| -| -  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  -  -| v| -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


iti sūnor vacaḥ śrutvā caṇḍasiṃho jagāda tam /
kaiṣā kathā bhavanmātā pratyagraṃ hi gatā divam // SoKss_12,31.29 (Vet_24.29) //
% v  v| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


tādṛśe sukalatre ca gate kānyatra vāsanā /
tac chrutvā so 'pi putras taṃ caṇḍasiṃham abhāṣata // SoKss_12,31.30 (Vet_24.30) //
% -  v  -| v  v  -  -| v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -| -  -| -| v| -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tāta maivam abhāryaṃ hi śūnyaṃ gṛhapater gṛham /
anyac ca mūladevoktā gāthā kiṃ na śrutā tvayā // SoKss_12,31.31 (Vet_24.31) //
% -  v| -  v| v  -  -| v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -| -| -| v  -| v  -  % D correct


yatra ghanastanajaghanā nāste mārgāvalokinī kāntā /
ajaḍaḥ kas tad anigaḍaṃ praviśati gṛhasaṃjñakaṃ durgam // SoKss_12,31.32 (Vet_24.32) //
% -  v| v  -  v  v  v  v  -| -  -| -  -  v  -  v  -| -  -  %
% v  v  -| -| v| v  v  v  -| v  v  v  v| v  v  -  v  -| -  -  % Āryā (30+27 morae): pathyā


taj jīvitena me tāta śāpito 'si na tāṃ yadi /
dvitīyāṃ madabhīṣṭāyāṃ bhāryārthe svīkarīṣyasi // SoKss_12,31.33 (Vet_24.33) //
% -| -  v  -  v| -| -  v| % A pathyā
% -  v  -| v| v| -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


etat putravacaḥ śrutvā pratipadya ca tatsakhaḥ /
sa caṇḍasiṃho 'nusaran padapaṅktiṃ śanair yayau // SoKss_12,31.34 (Vet_24.34) //
% -  -| -  v  v  -| -  -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% v| -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -| v  -| v  -  % D correct


prāpya tac ca saraḥsthānaṃ muktātāraughamaṇḍitām /
śyāmāṃ candravatīṃ rājñīṃ tāṃ dadarśāvabhāsitām // SoKss_12,31.35 (Vet_24.35) //
% -  v| -| v| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


lāvaṇyavatyā sutayā jyotsnayevāvadātayā /
naiśīṃ dyām iva madhyāhne tarucchāyām upāśritām // SoKss_12,31.36 (Vet_24.36) //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -| v  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


upāyayau ca putreṇa sākaṃ tāṃ sa sakautukaḥ /
sāpi dṛṣṭvā tam uttasthau vitrastā cauraśaṅkinī // SoKss_12,31.37 (Vet_24.37) //
% v  -  v  -| v| -  -  v| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% -  v| -  -| v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


alaṃ trāsena nāmbaitau caurau saumyākṛtī imau /
suveṣau kaucid ākheṭakṛte nūnam ihāgatau // SoKss_12,31.38 (Vet_24.38) //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -| -  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  v| v  -  v  -  % D correct


ity uktā sutayā rājñī yāvad dolāyate 'tra sā /
tāvad aśvāvatīrṇas te caṇḍasiṃho 'bravīd ubhe // SoKss_12,31.39 (Vet_24.39) //
% -| -  -| v  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  v| -  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


kiṃ saṃbhrameṇa vām āvāṃ praṇayād draṣṭum āgatau /
tad visvasya nirātaṅke vadataṃ ke yuvām iti // SoKss_12,31.40 (Vet_24.40) //
% -| -  v  -  v| -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -| -  -  v| v  -  -  -| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


haranetrānalajvālādagdhamanmathaduḥsthite /
ratiprītī ivāraṇyam idam evam upāgate // SoKss_12,31.41 (Vet_24.41) //
% v  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


praviṣṭe sthaḥ kathaṃ ceha bata nirmānuṣe vane /
ratnaprāsādavāsārham idaṃ hi yuvayor vapuḥ // SoKss_12,31.42 (Vet_24.42) //
% v  -  -| -| v  -| -  v| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  -| v| v  v  -| v  -  % D correct


kathaṃ varāṅganotsaṅgayogyau kaṇṭakinīm imām /
bhuvaṃ vāṃ caraṇau bhrāntāv iti nau manasi vyathā // SoKss_12,31.43 (Vet_24.43) //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% v  v| -| v  v  -| v  -  % D correct


eṣā ca citraṃ yuvayoḥ patantī dhūlir ānane /
vātoddhūtā hatacchāyam āvayoḥ kurute mukham // SoKss_12,31.44 (Vet_24.44) //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% v  -  -| -  v| -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


bhavatyor eṣa cāṅge 'smin nipatan puṣpapeśale /
kiraṇoṣmā dahaty asmān uccaṇḍaś caṇḍadīdhiteḥ // SoKss_12,31.45 (Vet_24.45) //
% v  -  -| -  v| -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tad brūtam ātmavṛttāntaṃ dūyate hṛdayaṃ hi naḥ /
draṣṭuṃ na śaknumo 'raṇye sthitiṃ vāṃ svāpadāvṛte // SoKss_12,31.46 (Vet_24.46) //
% -| -  v| -  v  -  -  -| % A pathyā
% -  v  -| v  v  -| v| -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


ity ukte caṇḍasiṃhena rājñī niḥsvasya sā śanaiḥ /
lajjāśokākulā tasmai svaṃ vṛttāntam avarṇayat // SoKss_12,31.47 (Vet_24.47) //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


tato niḥsvāmikāṃ matvā tām āśvāsya ca sātmajām /
svīcakre madhurair vākyaiś caṇḍasiṃho 'nurañjayan // SoKss_12,31.48 (Vet_24.48) //
% v  -| -  -  v  -| -  -| % A pathyā
% -| -  -  v| v| -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


āropya cāsvayoḥ pṛṣṭhaṃ saputras tāṃ saputrikām /
nināya vittapapurīsamṛddhāṃ vasatiṃ nijām // SoKss_12,31.49 (Vet_24.49) //
% -  -  v| -  v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  -  v| -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


sāpi janmāntaragatevāvaśāṅgīcakāra tam /
anāthā kṛcchrapatitā videśe strī karoti kim // SoKss_12,31.50 (Vet_24.50) //
% -  v| -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% v  -  -| -| v  -  v| -  % D correct


tatas tāṃ sūkṣmapādatvād rājñīṃ siṃhaparākramaḥ /
caṇḍasiṃhasutas tatra bhāryāṃ candravatīṃ vyadhāt // SoKss_12,31.51 (Vet_24.51) //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tatsutāṃ tāṃ ca lāvaṇyavatīṃ nṛpatikanyakām /
bṛhattvāt pādayor bhāryāṃ caṇḍasiṃhaś cakāra saḥ // SoKss_12,31.52 (Vet_24.52) //
% -  v  -| -| v| -  -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


prāg ghi sūkṣmabṛhatpādamudrāpaṅktidvayekṣaṇāt /
pratipannaṃ tathā tābhyāṃ satyaṃ kaś cātivartate // SoKss_12,31.53 (Vet_24.53) //
% -| v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


evaṃ pādaviparyāsāt te pitāputrayos tayoḥ /
duhitāmātarau bhārye jāte śvaśrūsnuṣe tadā // SoKss_12,31.54 (Vet_24.54) //
% -  -| -  v  v  -  -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


kālena ca tayos tābhyāṃ bhartṛbhyāṃ jajñire dvayoḥ /
putrā duhitaraś caiva teṣām anye 'py atha kramāt // SoKss_12,31.55 (Vet_24.55) //
% -  -  v| v| v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -| -  -||v  -| v  -  % D correct


itthaṃ saṃprāpya tau caṇḍasiṃhasiṃhaparākramau /
tasthatus tatra lāvaṇyavatīṃ candravatīṃ ca te // SoKss_12,31.56 (Vet_24.56) //
% -  -| -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v| -  % D correct


iti vyāvarṇya vetālas tadā pathi kathāṃ niśi /
sa trivikramasenaṃ taṃ papraccha nṛpatiṃ punaḥ // SoKss_12,31.57 (Vet_24.57) //
% v  -| -  -  v| -  -  -| % A pathyā
% v  -| v  v| v  -| v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


tayor mātāduhitror ye putrapitros tayor nṛpa /
sakāśāj jantavo jātāḥ kramād ubhayapakṣayoḥ // SoKss_12,31.58 (Vet_24.58) //
% v  -| -  -  v  -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


jñātvedaṃ brūhi me teṣām anyonaṃ ke bhavanti te /
pūrvoktaḥ so 'tra śāpas te jānānaś cen na vakṣyasi // SoKss_12,31.59 (Vet_24.59) //
% -  -  -| -  v| -| -  -| % A pathyā
% -  -  -| -| v  -  v| -  % B correct
% -  -  -| -| v| -  -| -| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


etad vetālataḥ śrutvā vimṛśan bahudhāpi saḥ /
nājñāsīt tad yadā rājā tūṣṇīkaḥ prayayau tadā // SoKss_12,31.60 (Vet_24.60) //
% -  -| -  -  v  -| -  -| % A pathyā
% v  v  -| v  v  -  v| -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tatas tadaṃsakūṭastho vetālo vihasan hṛdi /
mṛtapūruṣadehānto niviṣṭaḥ samacintayat // SoKss_12,31.61 (Vet_24.61) //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


nāyaṃ rājā mahāpraśne vetty asmin dātum uttaram /
tena tūṣṇīṃ vrajaty eṣa hṛṣṭo 'ticaturaiḥ padaiḥ // SoKss_12,31.62 (Vet_24.62) //
% -  -| -  -| v  -  -  -| % A pathyā
% -| -  -| -  v| -  v  -  % B correct
% -  v| -  -| v  -| -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


na ca vañcayituṃ śakyaḥ sattvarāśir ayaṃ param /
krīḍan bhikṣuḥ sa cāsmābhir iyataiva na śāmyati // SoKss_12,31.63 (Vet_24.63) //
% v| v| -  v  v  -| -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% v  v  -  v| v| -  v  -  % D correct


tad adya vañcayitvā taṃ durātmānam upāyataḥ /
tatsiddhiṃ bhāvikalyāṇe rājany asmin niveśaye // SoKss_12,31.64 (Vet_24.64) //
% v| -  v| -  v  -  -| -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ity ālocya sa vetālo nṛpaṃ tam avadat tadā /
rājan kṛṣṇaniśāghore smaśāne 'smin gatāgataiḥ // SoKss_12,31.65 (Vet_24.65) //
% -| -  -  v| v| -  -  -| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


etaiḥ kliṣṭaḥ sukhārhas tvaṃ na vikalpaś ca ko'pi te /
tad āścaryeṇa dhairyeṇa tuṣṭo 'ham amunā tava // SoKss_12,31.66 (Vet_24.66) //
% -  -| -  -| v  -  -| -| % A pathyā
% v| v  -  -| v| -  v| -  % B correct
% v| -  -  -  v| -  -  v| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


śavam etaṃ nayedānīṃ nirgacchāmy amuto hy aham /
idaṃ tu śṛṇu yad vacmi hitaṃ tava kuruṣva ca // SoKss_12,31.67 (Vet_24.67) //
% v  v| -  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -||v  -  % B correct
% v  -| v| v  v| -| -  v| % C pathyā
% v  -| v  v| v  -  v| -  % D correct


ānītam etad bhavatā yasyārthe nṛkalevaram /
kubhikṣuḥ so 'dya mām asmin samāhūyārcayiṣyati // SoKss_12,31.68 (Vet_24.68) //
% -  -  v| -  -| v  v  -| % A bha-vipulā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -| -| v| -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


upahārīcikīrṣuś ca tvām eva sa śaṭhas tataḥ /
bhūmau praṇāmam aṣṭābhir aṅgaiḥ kurv iti vakṣyati // SoKss_12,31.69 (Vet_24.69) //
% v  v  -  -  v  -  -| -| % A pathyā
% -| -  v| v| v  -| v  -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


tvaṃ prāg darśaya tāvan me kariṣye 'haṃ tathaiva tat /
iti so 'pi mahārāja vaktavyaḥ śramaṇas tvayā // SoKss_12,31.70 (Vet_24.70) //
% -| -| -  v  v| -  -| -| % A pathyā
% v  -  -| -| v  -  v| -  % B correct
% v  v| -| v| v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tato nipatya bhūtau sa praṇāmaṃ yāvad eva te /
darśayiṣyati tāvat tvaṃ chindyās tasyāsinā śiraḥ // SoKss_12,31.71 (Vet_24.71) //
% v  -| v  -  v| -  -| -| % A pathyā
% v  -  -| -  v| -  v| -  % B correct
% -  v  -  v  v| -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tato vidyādharaiśvaryasiddhir yā tasya vāñchitā /
tāṃ tvaṃ prāpsyasi bhuṅkṣvemaṃ bhuvaṃ tadupahārataḥ // SoKss_12,31.72 (Vet_24.72) //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| -  v| -  v  -  % B correct
% -| -| -  v  v| -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


anyathā tu sa bhikṣus tvām upahārīkariṣyati /
etadarthaṃ kṛto vighnas tavātreyac ciraṃ mayā // SoKss_12,31.73 (Vet_24.73) //
% -  v  -| v| v| -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tat siddhir astu te gacchety uktvā tasyāṃsapṛṣṭhagāt /
nirgatya sa yayau tasmād vetālaḥ pretakāyataḥ // SoKss_12,31.74 (Vet_24.74) //
% -| -  v| -  v| -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| v| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


atha sa narapatis taṃ prītavetālavākyāc
chramaṇam ahitam eva kṣāntiśīlaṃ vicintya /
vaṭaviṭapitalaṃ tat tasya pārśvaṃ pratasthe
mṛtapuruṣaśarīraṃ tad gṛhītvā prahṛṣṭaḥ // SoKss_12,31.75 (Vet_24.75) //
% v  v| v| v  v  v  -| -| -  v  -  -  v  -  -  % Mālinī (8+7)
% v  v  v| v  v  v| -  -| -  v  -  -| v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -| -| -  v| -  -| v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -| -| v  -  -| v  -  -  % Mālinī (8+7)


dvātriṃśas taraṅgaḥ /

tatas tasyāntikaṃ bhikṣoḥ kṣāntiśīlasya bhūpatiḥ /
sa trivikramaseno 'tra prāpa skandhe śavaṃ vahan // SoKss_12,32.1 (Vet_25.1) //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -| v  -  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


dadarśa taṃ ca śramaṇaṃ mārgābhimukham ekakam /
kṛṣṇapakṣakṣapāraudre śmaśāne tarumūlagam // SoKss_12,32.2 (Vet_25.2) //
% v  -  v| -| -| v  v  -| % A bha-vipulā
% -  -  v  v  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


asṛgliptasthale gaureṇāsthicūrṇena nirmite /
maṇḍale dikṣu vinyastapūrṇaśoṇitakumbhake // SoKss_12,32.3 (Vet_25.3) //
% v  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  v  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


mahātailapradīpāḍhye hutapārśvasthavahnini /
saṃbhṛtocitasaṃbhāre sveṣṭadaivatapūjane // SoKss_12,32.4 (Vet_25.4) //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


upāgāc ca sa taṃ rājā so 'pi bhikṣur vilokya tam /
ānītamaṭakaṃ harṣād utthāyovāca saṃstuvan // SoKss_12,32.5 (Vet_25.5) //
% v  -  -| v| v| -| -  -| % A pathyā
% -| v| -  -| v  -  v| -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


duḥkaro me mahārāja vihito 'nugrahas tvayā /
tvā dṛśāḥ kva kva ceṣṭeyaṃ deśakālau kva cedṛśau // SoKss_12,32.6 (Vet_25.6) //
% -  v  -| -| v  -  -  v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -| v  -| -| v| -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


niḥkampaṃ satyam evāhur mukhyaṃ tvāṃ kulabhūbhṛtām /
evam ātmānapekṣeṇa parārtho yena sādhyate // SoKss_12,32.7 (Vet_25.7) //
% -  -  -| -  v| -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


etad eva mahattvaṃ ca mahatām ucyate budhaiḥ /
pratipannād acalanaṃ prāṇānām atyaye 'pi yat // SoKss_12,32.8 (Vet_25.8) //
% -  v| -  v| v  -  -| v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% -  -  -| -  v  -| v| -  % D correct


iti bruvan sa siddhārthamānī bhikṣur mahīpateḥ /
tasyāvatārayāmāsa skandhāt taṃ maṭakaṃ tadā // SoKss_12,32.9 (Vet_25.9) //
% v  -| v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


snapayitvā samālabhya baddhamālyaṃ vidhāya ca /
maṭakaṃ maṇḍalasyāntaḥ sthāpayāmāsa tasya tat // SoKss_12,32.10 (Vet_25.10) //
% v  v  -  -| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v| -  % D correct


bhasmoddhūlitagātraś ca keśayajñopavītabhṛt /
prāvṛtapretavasano bhūtvā dhyānasthitaḥ kṣaṇam // SoKss_12,32.11 (Vet_25.11) //
% -  -  -  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


tasmin mantrabalāhūtaṃ praveśya nṛkalevare /
taṃ vetālavaraṃ bhikṣuḥ pūjayāmāsa sa kramāt // SoKss_12,32.12 (Vet_25.12) //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -| -  -  v  v  -| -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


dadau tasmai kapālārghapātreṇārghyaṃ sunirmalaiḥ /
naradantais tataḥ puṣpaṃ sugāndhi ca vilepanam // SoKss_12,32.13 (Vet_25.13) //
% v  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


dattvā mānuṣanetraiś ca dhūpaṃ māṃsair baliṃ tathā /
samāpya pūjāṃ rājānaṃ tam uvāca sa pārśvagam // SoKss_12,32.14 (Vet_25.14) //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v| v  -  v| v| -  v  -  % D correct


rājann ihāsya mantrādhirājasya kṛtasaṃvidheḥ /
praṇāmam aṅgair aṣṭābhir nipatya kuru bhūtale // SoKss_12,32.15 (Vet_25.15) //
% -  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  v| v  v| -  v  -  % D correct


yenābhipretasiddhiṃ te dāsyaty eṣa varapradaḥ /
śrutvaitat smṛtavetālavacā rājābravīt sa tam // SoKss_12,32.16 (Vet_25.16) //
% -  -  -  -  v  -  -| -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v| -  % D correct


nāhaṃ jānāmi tat pūrvaṃ pradarśayatu me bhavān /
tatas tathaiva tad ahaṃ kariṣye bhagavann iti // SoKss_12,32.17 (Vet_25.17) //
% -  -| -  -  v| -| -  -| % A pathyā
% v  -  v  v  v| -| v  -  % B correct
% v  -| v  -  v| v| v  -| % C na-vipulā
% v  -  -| v  v  -| v  -  % D correct


tato darśayituṃ yāvat sa bhikṣuḥ patito bhuvi /
tāvat khaḍgaprahāreṇa sa rājāsya śiro 'cchinat // SoKss_12,32.18 (Vet_25.18) //
% v  -| -  v  v  -| -  -| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v| -  -  v| v  -| v  -  % D correct


ācakarṣa ca hṛtpadmam udarād asya pāṭitam /
vetālāya ca tasmai tacchirohṛtkamalaṃ dadau // SoKss_12,32.19 (Vet_25.19) //
% -  v  -  v| v| -  -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  -  -  v| v| -  -| -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


sādhuvāde tato datte prītair bhūtagaṇais tataḥ /
tuṣṭo 'bravīt sa vetālo nṛpaṃ taṃ nṛkalevarāt // SoKss_12,32.20 (Vet_25.20) //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  -| v| -  -  -| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


rājan vidyādharendratvaṃ bhikṣor āsīd yad īpsitam /
tat tāvad bhūmisāmrājyabhogānte te bhaviṣyati // SoKss_12,32.21 (Vet_25.21) //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -| -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


kleśito 'si mayā yat tvaṃ tad abhīṣṭaṃ varaṃ vṛṇu /
ity uktavantaṃ vetālaṃ sa rājā tam abhāṣata // SoKss_12,32.22 (Vet_25.22) //
% -  v  -| v| v  -| -| -| % A pathyā
% v| v  -  -| v  -| v  -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% v| -  -| v| v  -  v  -  % D correct


tvaṃ cet prasannaḥ ko nāma na siddho 'bhimato varaḥ /
tathāpy amoghavacanād idaṃ tvatto 'ham arthaye // SoKss_12,32.23 (Vet_25.23) //
% -| -| v  -  -| -| -  v| % A ma-vipulā
% v| -  -| v  v  -| v  -  % B correct
% v  -| v  -  v  v  v  -| % C na-vipulā
% v  -| -  -| v| -  v  -  % D correct


ādyāḥ praśnakathā etā nānākhyānamanoramāḥ /
caturviṃśatir eṣā ca pañcaviṃśī samāptigā // SoKss_12,32.24 (Vet_25.24) //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  v  v| -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sarvāḥ khyātā bhavantv etāḥ pūjanīyāś ca bhūtale /
iti tenārthito rājñā vetālo nijagāda saḥ // SoKss_12,32.25 (Vet_25.25) //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


evam astu viśeṣaṃ ca śṛṇu vacmy atra bhūtale /
yāś caturviṃśatiḥ pūrvā yaiṣā caikā samāpinī // SoKss_12,32.26 (Vet_25.26) //
% -  v| -  v| v  -  -| v| % A pathyā
% v  v| -| -  v| -  v  -  % B correct
% -| v  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kathāvalīyaṃ vetālapañcaviṃśatikākhyayā /
khyātā jagati pūjyā ca śivā caiva bhaviṣyati // SoKss_12,32.27 (Vet_25.27) //
% v  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  v  v| -  -| v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


yaḥ ślokamātram apy asyāḥ kathayiṣyati sādaraḥ /
yo vā śroṣyati tau sadyo muktapāpau bhaviṣyataḥ // SoKss_12,32.28 (Vet_25.28) //
% -| -  v  -  v| -| -  -| % A pathyā
% v  v  -  v  v| -  v  -  % B correct
% -| -| -  v  v| -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


yakṣavetālakūṣmāṇḍaḍākinīrākṣasādayaḥ /
na tatra prabhaviṣyanti yatraiṣā kīrtayiṣyate // SoKss_12,32.29 (Vet_25.29) //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v| -  -| v  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


ity uktvā sa yayau tasmān nirgatya nṛkalevarāt /
yathābhirucitaṃ dhāma vetālo yogamāyayā // SoKss_12,32.30 (Vet_25.30) //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  -  v  v  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatas tatra suraiḥ sārdhaṃ rājñas tasya maheśvaraḥ /
sākṣād āvirabhūt tuṣṭaḥ praṇataṃ cādideśa tam // SoKss_12,32.31 (Vet_25.31) //
% v  -| -  v| v  -| -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v| -  % D correct


sādhu vatsa hato 'dyāyaṃ yat tvayā kūṭatāpasaḥ /
vidyādharamahācakravartitāhaṭhakāmukaḥ // SoKss_12,32.32 (Vet_25.32) //
% -  v| -  v| v  -| -  -| % A pathyā
% -| v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tvam ādau vikramādityaḥ sṛṣṭo 'bhūḥ svāṃśato mayā /
mleccharūpāvatīrṇānām asurāṇāṃ praśāntaye // SoKss_12,32.33 (Vet_25.33) //
% v| -  -| -  v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


adya coddāmadurvṛttadamanāya mayā punaḥ /
tvaṃ trivikramasenākhyo hīraḥ sṛṣṭo 'tra bhūpatiḥ // SoKss_12,32.34 (Vet_25.34) //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v| v  -| v  -  % B correct
% -| v  -  v  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


ataḥ sadvīpapātālāṃ sthāpayitvā mahīṃ vaśe /
vidyādharāṇam acirād adhirājo bhaviṣyasi // SoKss_12,32.35 (Vet_25.35) //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


bhuktvā divyāṃś ciraṃ bhogān udvignaḥ svecchayaiva tān /
tyaktvā mamaiva sāyujyam ante yāsyasy asaṃśayam // SoKss_12,32.36 (Vet_25.36) //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -| v  -  v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


aparājitanāmānaṃ khaḍgaṃ caitaṃ gṛhāṇa me /
yasya prasādāt sarvaṃ tvaṃ prāpsyasy etad yathoditam // SoKss_12,32.37 (Vet_25.37) //
% v  v  -  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


ity uktvā khaḍgaratnaṃ tad dattvā tasmai mahībhṛte /
vākpuṣpābhyarcitas tena devaḥ śaṃbhus tirodadhe // SoKss_12,32.38 (Vet_25.38) //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


atha dṛṣṭvaiva samāptaṃ kāryam aśeṣaṃ niśi prabhātāyām /
praviveśa sa trivikramasenaḥ svapuraṃ nṛpaḥ pratiṣṭhānam // SoKss_12,32.39 (Vet_25.39) //
% v  v| -  -  v| v  -  -| -  v| v  -  -| v  -| v  -  -  -  %
% v  v  -  v| -| v  -  v  v  -  -| v  v  -| v  -| v  -  -  -  % Gīti (30+30 morae)


tatra kramāvagatarātriviceṣṭitābhir abhyarcitaḥ prakṛtibhir vitatotsavābhiḥ /
snānapradānagiriśārcananṛttagītavādyādibhis tad akhilaṃ sa dinaṃ nināya // SoKss_12,32.40 (Vet_25.40) //
% -  -| v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -| v| v  v  -| v| v  -| v  -  -  % Vasantatilaka (14)


alpair eva ca vāsaraiḥ sa nṛpatiḥ śārvasya vīryād aseḥ
sadvīpāṃ sarasā talāṃ ca bubhuje niḥkaṇṭakāṃ medinīm /
saṃprāpyātha harājñayā sumahatīṃ vidyādharādhīśatāṃ
bhuktvā tāṃ suciraṃ jagāma bhagavatsāyujyam ante kṛtī // SoKss_12,32.41 (Vet_25.41) //
% -  -| -  v| v| -  v  -| v| v  v  -| -  -  v| -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -| v  -| v| v  v  -| -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v| v  -  v  -| v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -| v  v  -| v  -  v| v  v  -  -  -  v| -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?


iti vikramakesarī sa mantrī
ciramilitaḥ pathi śāpaviprayogāt /
abhidhāya punar mṛgāṅkadattaṃ
prakṛtārthaṃ nijagāda rājaputram // SoKss_12,32.42 //
% v  v| -  v  v  -  v  -| v| -  -  %
% v  v  v  v  -| v  v| -  v  -  v  -  -  % Aupacchandasaka (16+18 morae)
% v  v  -  v| v  -| v  -  v  -  -  %
% v  v  -  -| v  v  -  v| -  v  -  -  % Aupacchandasaka (16+18 morae)


evaṃ deva sa vṛddho vipro vetālapañcaviṃśatikām /
etāmākhyāya kathāṃ grāme tasminnuvāca māṃ bhūyaḥ // SoKss_12,32.43 //
% -  -| -  v| v| -  -| -  -| -  -  v  -  v  -  v  v  -  %
% -  -  -  -  v| v  -| -  -| -  -  v  -  v| -| -  -  % Gīti (30+30 morae)


tatputra sa trivikramaseno rājā kilaivamaklībaḥ /
vetālānugrahataḥ kim iva na yatprāptavāniṣṭam // SoKss_12,32.44 //
% -  -  v| -| v  -  v  v  -  -| -  -| v  -  v  -  -  -  %
% -  -  -  -  v  v  -| v| v  v| v| -  -  v  -  -  -  % Āryā (30+27 morae): vipulā


tasmād iha tvam api mantram imaṃ gṛhītvā mattaḥ prasādaya vimuktaviṣādavṛttiḥ /
vetālamukhyam amunā prabhuṇā mṛgāṅkadattena saṃgamamavāpsyasi vīra yena // SoKss_12,32.45 //
% -  -| v  -| v| v  v| -  v| v  -| v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v| v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v| -  v| -  -  % Vasantatilaka (14)


nahyaprāpyaṃ kiṃcid utsāhabhājāṃ
bhagnotsāho vatsa ko nāvasīdet /
tat te prītyā vacmi yat tat kuruṣva
tvaṃ me bandhuḥ sarpadaṃśārtihartā // SoKss_12,32.46 //
% -  -  -  -| -  v| -  -  v  -  -  % Śālinī (4+7)
% -  -  -  -| -  v| -| -  v  -  -  % Śālinī (4+7)
% -| -| -  -| -  v| -| -| v  -  -  % Śālinī (4+7)
% -| -| -  -| -  v  -  -  v  -  -  % Śālinī (4+7)


ity uktavatas tasmād viprād ādāya sakriyaṃ mantram /
taṃ cāmantrya tato 'haṃ devojjayinīṃ gato 'bhūvam // SoKss_12,32.47 //
% -| -  v  v  -| -  -| -  -| -  -  v| -  v  -| -  -  %
% -| -  -  v| v  -| -| -  -  v  v  -| v  -| -  -  % Āryā (30+27 morae): pathyā


tatra śmaśāne maṭakaṃ rajanyām
āhṛtya kṛtvā snapanādi tasya /
āhūya mantreṇa ca tena tasmin
vetālamasmyarcitavānyathāvat // SoKss_12,32.48 //
% -  -| v  -  -| v  v  -| v  -  -  % Indravajrā (11)
% -  -  v| -  -| v  v  -  v| -  -  % Indravajrā (11)
% -  -  v| -  -  v| v| -  v| -  -  % Indravajrā (11)
% -  -  v  -  -  v  v  -  v  -  -  % Indravajrā (11)


bhojyaṃ mahāmāṃsamadāyi tasmai
tṛptyai tadā so 'pi tadāśu jagdhvā /
tṛpto 'smi naivānyadupānayeti
mām abhyadhānmānuṣamāṃsagṛdhruḥ // SoKss_12,32.49 //
% -  -| v  -  -  v  v  -  v| -  -  % Indravajrā (11)
% -  -| v  -| -| v| v  -  v| -  -  % Indravajrā (11)
% -  -| v| -  -  v  v  -  v  -  v  % Indravajrā (11)
% -| -  v  -  -  v  v  -  v  -  -  % Indravajrā (11)


kālaṃ yadā nākṣamatātra kiṃcid
utkṛttya māṃsāni tadā nijāni /
prādāmahaṃ prītikarāṇi tasmai
yogeśvarastena sa me 'bhyatuṣyat // SoKss_12,32.50 //
% -  -| v  -| -  v  v  -  v| -  v  % Indravajrā (11)
% -  -  v| -  -  v| v  -| v  -  -  % Indravajrā (11)
% -  -  v  -| -  v  v  -  v| -  -  % Indravajrā (11)
% -  -  v  -  -  v| v| -| v  -  -  % Indravajrā (11)


athābravīn māṃ sa sakhe dṛḍhena
sattvena tuṣṭo 'smyamunādhunā te /
tatpūrvavadvīra bhavākṣatāṅgo
vṛṇīṣva matto varamīpsitaṃ cā // SoKss_12,32.51 //
% v  -  v  -| -| v| v  -| v  -  v  % Upendravajrā (11)
% -  -  v| -  -| v  v  -  v  -| -  % Indravajrā (11)
% -  -  v  -  -  v| v  -  v  -  -  % Indravajrā (11)
% v  -  v| -  -| v  v  -  v  -| -  % Upendravajrā (11)


ity uktavantaṃ tam ahaṃ tadaiva
pratyabravaṃ māṃ naya deva tatra /
yatra prabhurme sa mṛgāṅgadatto
nātaḥ paro 'nyo 'bhimato varo me // SoKss_12,32.52 //
% -| -  v  -  -| v| v  -| v  -  -  % Indravajrā (11)
% -  -  v  -| -| v  v| -  v| -  -  % Indravajrā (11)
% -  -| v  -  -| v| v  -  v  -  -  % Indravajrā (11)
% -  -| v  -| -| v  v  -| v  -| -  % Indravajrā (11)


etat sa vetālapatir niśamya
mām abhyadhāttarhi mamāṃsapṛṣṭham /
āroha yāvattarasā bhavantaṃ
tasyāntikaṃ svasya vibhornayābhi // SoKss_12,32.53 //
% -  -| v| -  -  v  v  -| v  -  v  % Indravajrā (11)
% -| -  v  -  -  v| v  -  v  -  -  % Indravajrā (11)
% -  -  v| -  -  v  v  -| v  -  -  % Indravajrā (11)
% -  -  v  -| -  v| v  -  v  -  -  % Indravajrā (11)


ity eva tasyoktavatas tatheti
skandhāgramārohamahaṃ prasahya /
tatovahanmāṃ sa nabhaḥpathena
prātiṣṭhata pretatanupraviṣṭaḥ // SoKss_12,32.54 //
% -| -  v| -  -  v  v  -| v  -  -  % Indravajrā (11)
% -  -  v  -  -  v  v  -| v  -  -  % Indravajrā (11)
% v  -  v  -  -| v| v  -  v  -  -  % Upendravajrā (11)
% -  -  v  -| -  v  v  -  v  -  -  % Indravajrā (11)


ānīya cehādya vilokya yuṣmān
mārge 'vatāryāmbarataś ca tena /
etena vetālavareṇa deva
saṃprāpito 'haṃ tava pādamūlam // SoKss_12,32.55 //
% -  -  v| -  -  v| v  -  v| -  -  % Indravajrā (11)
% -  -| v  -  -  v  v  -| v| -  -  % Indravajrā (11)
% -  -  v| -  -  v  v  -  v| -  v  % Indravajrā (11)
% -  -  v  -| -| v  v| -  v  -  -  % Indravajrā (11)


samāgataś ca prabhuṇāham adya
gataḥ sa cāpy eṣa samāptakṛtyaḥ /
ity eṣa me mānada nāgaśāpād
bhavadviyuktasya mahānudantaḥ // SoKss_12,32.56 //
% v  -  v  -| -| v  v  -  v| -  v  % Upendravajrā (11)
% v  -| v| -| -  v| v  -  v  -  -  % Upendravajrā (11)
% -| -  v| -| -  v  v| -  v  -  -  % Indravajrā (11)
% v  -  v  -  -  v| v  -  v  -  -  % Upendravajrā (11)


iti vikramakesariṇo nijasacivāc chrutaviyogavṛttāntaḥ /
mārge mṛgāṅkadatto gacchan kāntānimittam ujjayinīm // SoKss_12,32.57 //
% v  v| -  v  v  -  v  v  -| v  v  v  v  -| v  v  v  -  v  -  -  -  %
% -  -| v  -  v  -  -| -  -| -  -  v  -  v| -  v  v  -  % Gīti (30+30 morae)


pārāvatākhyaśāpabhraṣṭakramamilitakatipayāmātyaḥ /
mumude sa rājaputraḥ saṃbhāvitasakalasādhyasaṃpattiḥ // SoKss_12,32.58 //
% -  -  v  -  v  -  -  -  -  v  v  v  v  v  v  v  v  -  -  -  %
% v  v  -| v| -  v  -  -| -  -  v  v  v  v  v  -  v  -  -  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake dvātriṃśas taraṅgaḥ /


trayastriṃśas taraṅgaḥ /

namo vighnajite yasya jānudeśe vivartate /
kumbhasrasteva nakṣatramālā rātriṣu nṛtyataḥ // SoKss_12,33.1 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % D correct


tataḥ kathāvasāne sa mārgamadhyātsamutthitaḥ /
mṛgāṅkadatto muditaḥ prāptavikramakesarī // SoKss_12,33.2 //
% v  -| v  -  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  v  v  -  v  -  % D correct


guṇākareṇa sahitas tathā vimalabuddhinā /
savicitrakatho bhīmaparākramasamanvitaḥ // SoKss_12,33.3 //
% v  -  v  -  v| v  v  -| % A na-vipulā
% v  -| v  v  v  -  v  -  % B correct
% v  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


pracaṇḍaśaktiyuktaś ca śrutadhidvijasaṃgataḥ /
prāptaśeṣānvicinvānaḥ śāpaviśleṣitānsakhīn // SoKss_12,33.4 //
% v  -  v  -  v  -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


śaśāṅkavatyāḥ saṃprāptyai prāgevojjayinīṃ prati /
gantuṃ pravṛttaḥ punarapyuccacālātmanāṣṭamaḥ // SoKss_12,33.5 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -  v  v  -| v  -  % B correct
% -  -| v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


kramātprāpa ca sa grīṣmaśuṣkatoyāmapādapām /
aṭavīṃ caṇḍamārtaṇḍatāpasaṃtaptavālukām // SoKss_12,33.6 //
% v  -  -  v| v| -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tasyāṃ vrajansa sacivānrājaputro jagāda tān /
paśyataiṣāṭavī kīdṛgdurgamāyatabhair avā // SoKss_12,33.7 //
% -  -| v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


eṣā hi vibhraṣṭapathā janatyaktā nirāśrayā /
udyadduḥkhānalajvālevābhir marumarīcibhiḥ // SoKss_12,33.8 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


vikīrṇarūkṣakeśeva tṛṇair ucchuṣkamarmaraiḥ /
siṃhavyāghrādivitrāsasaromāñceva kaṇṭakaiḥ // SoKss_12,33.9 //
% v  -  v  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


rudatīvātapaklāntajalākāṅkṣīmṛgāravaiḥ /
tadeṣā tvarayāsmābhir laṅghanīyā viśaṅkaṭā // SoKss_12,33.10 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ityūcivān sa taiḥ sārdhaṃ sacivaiḥ kṣuttṛṣārditaiḥ /
drutaṃ mṛgāṅkadattastāmaṭavīmudalaṅghayat // SoKss_12,33.11 //
% -  -  v  -| v| -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


dadarśa cāgre sumahatsvacchaśītajalair bhṛtam /
saro 'rkatāpagalitasyāmṛtāṃśoriva dravaiḥ // SoKss_12,33.12 //
% v  -  v| -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% v  -| v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


digantavyāpivistāraṃ pratibimbamivātmanaḥ /
draṣṭuṃ trailokyalakṣmyeva vihitaṃ maṇidarpaṇam // SoKss_12,33.13 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


dhārtarāṣṭrakṛtakṣobhaṃ vicitrārjunavibhramam /
viśrāntikṛtsvādurasaṃ bhāratānukṛtiṃ dadhat // SoKss_12,33.14 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  v  v  -| v  -  % D correct


upakaṇṭhamilannīlakaṇṭhapītaviṣottamam /
acyutāśritalakṣmīkaṃ manthakālābdhisaṃnibham // SoKss_12,33.15 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sūryaraśmibhir aprāptagambhīraśiśirāntaram /
anantapadmanilayaṃ pātālam iva bhūmigam // SoKss_12,33.16 //
% -  v  -  v  v| -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -  v| v  v| -  v  -  % D correct


tasya tīre ca sarasaḥ paścime sa vyalokayat /
rājaputraḥ sasacivo mahāntaṃ divyapādapam // SoKss_12,33.17 //
% -  v| -  -| v| v  v  -| % A na-vipulā
% -  v  -| -| v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  -  -| -  v  -  v  -  % D correct


vātāndolitavistāriśākhābhujakadambakam /
mūrdhalagnābhrasaritaṃ nṛtyantam iva śaṃkaram // SoKss_12,33.18 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  v| v  v| -  v  -  % D correct


atyunnatena śirasā vyomapṛṣṭhāvagāhinā /
kautukānnandanodyānaśobhāṃ draṣṭumivodyatam // SoKss_12,33.19 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


śobhamānaṃ phalair divyarasaiḥ śākhāvalambibhiḥ /
kalpadrumaṃ surānaddhaiḥ pīyūṣakalaśair iva // SoKss_12,33.20 //
% -  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


mā māṃ yathā tathā kaś citsprākṣīditi khagāravaiḥ /
vyāharantam iva preṅkhatpallavāgrakaraṃ muhuḥ // SoKss_12,33.21 //
% -| -| v  -| v  -| -| -  % A pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % B correct
% -  v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


yāvan mṛgāṅkadattas taṃ sa nirvarṇayati prabhuḥ /
tāvat tanmantriṇas tasmin pradhāvya kṣuttṛṣārditāḥ // SoKss_12,33.22 //
% -  -| v  -  v  -  -| -| % A pathyā
% v| -  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


phalāni bhoktumārūḍhās tasya dṛṣṭvaiva tāni te /
phalatvaṃ ṣaḍapi prāptā mānuṣā apyaśaṅkitam // SoKss_12,33.23 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  v| -  -  v| -  v| -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tato mṛgāṅkadattastānapaśyanvihvalaḥ sakhīn /
ekaikaṃ sa tarau tatra nāmagrāhamaśabdayat // SoKss_12,33.24 //
% v  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  -  -| v| v  -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


yadā dadurna vacanaṃ na cādṛśyanta te kva cit /
tadā hā hā hato 'smīti nair āśyavidhuraṃ vadan // SoKss_12,33.25 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% v| -  -  -  v| -| v| -  % B correct
% v  -| -| -| v  -| -  v| % C pathyā
% -| -  v  v  v  -| v  -  % D correct


sa rājaputro nyapatanmūrcchito 'tra mahītale /
drumānārūḍhapārśvasthakevalaśrutadhidvijaḥ // SoKss_12,33.26 //
% v| -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -| v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


śrutadhiḥ sa ca viprastam uvācāśvāsya tatkṣaṇam /
kṛtaprajño 'pi kiṃ deva tyaktadhair yo 'vasīdasi // SoKss_12,33.27 //
% v  v  -| v| v| -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  -  -| v| -| -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


aśnute hi sa kalyāṇaṃ vyasane yo na muhyati /
nāgaśāpaviyuktān kiṃ naitān saṃprāptavān asi // SoKss_12,33.28 //
% -  v  -| v| v| -  -  -| % A pathyā
% v  v  -| -| v| -  v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tathaiva punarapyetānmantriṇo 'nyāṃś ca lapsyase /
śaśāṅkavatyā saṃyogo 'py acirātte bhaviṣyati // SoKss_12,33.29 //
% v  -  v| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -| v| -  v  -  % B correct
% v  -  v  -  -| -  -  -||% C ma-vipulā
% v  v  -  -| v  -  v  -  % D correct


evaṃ śrutadhinoktaḥ sanrājaputro jagāda saḥ /
kuta etadidaṃ dhātrā nāśāyāsūtritaṃ hi naḥ // SoKss_12,33.30 //
% -  -| v  v  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v| -  % D correct


kvānyathā niśi vetālaḥ kva ca bhīmaparākramaḥ /
kva śaśāṅkavatījñānaṃ tatsaṃvādaprasaṅgataḥ // SoKss_12,33.31 //
% -  v  -| v  v| -  -  -| % A pathyā
% v| v| -  v  v  -  v  -  % B correct
% v| v  -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tāṃ ca prāptumayodhyāyāḥ kva cāsmākaṃ vinirgamaḥ /
vindhyāṭavyāṃ kva cānyonyaviyogo nāgaśāpataḥ // SoKss_12,33.32 //
% -| -| -  v  v  -  -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -  -  -| v| -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


tataḥ katipayānāṃ naḥ kramaśaḥ kva ca saṃgamaḥ /
kva cādhunā viyogo 'yamiṣṭatyāgaḥ punaḥ sakhe // SoKss_12,33.33 //
% v  -| v  v  v  -  -| -| % A pathyā
% v  v  -| v| v| -  v  -  % B correct
% v| -  v  -| v  -  -| v  % C pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


te hi vṛkṣe 'tra bhūtena grastāstaiś ca vinā mama /
kā śaśāṅkavatī kiṃ ca jīvitaṃ tadalaṃ bhramaiḥ // SoKss_12,33.34 //
% -| v| -  -| v| -  -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -| v  -  v  v  -| -| v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


ity ūcivāñ śucā so 'tra sarasy ātmānam ujjhitum /
mṛgāṅkadatta uttasthau śrutadhau vārayaty api // SoKss_12,33.35 //
% -| -  v  -| v  -| -| v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tāvadvāgatra gaganāduccacārāśarīriṇī /
mā putra sāhasaṃ kārṣīḥ sarvaṃ svantaṃ hi bhāvi te // SoKss_12,33.36 //
% -  -  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -| -  v| -  v  -| -  -| % C pathyā
% -  -| -  -| v| -  v| -  % D correct


asmin gaṇapatir devaḥ svayaṃ vasati pādape /
sa ca tvatsacivair etair adyājñānād vimānitaḥ // SoKss_12,33.37 //
% -  -| v  v  v  -| -  -| % A pathyā
% v  -| v  v  v| -  v  -  % B correct
% v| -| -  v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


te hy aśuddhā anācāntā akṣālitakarāṅghrayaḥ /
kṣudhārtāstannivāse 'sminnārūḍhāḥ phalalipsavaḥ // SoKss_12,33.38 //
% -||v  -  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tataḥ spṛṣṭeṣu teṣv atra phalatām eva te gatāḥ /
yaccittāstadgatiṃ gacchantviti vighneśaśāpataḥ // SoKss_12,33.39 //
% v  -| -  -  v| -| -  v| % A pathyā
% v  v  -| -  v| -| v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % D correct


anye 'pi ye tvatsacivāścatvāras te pathāmunā /
āgatā evamevāsminnārūḍhāḥ phalatāṃ gatāḥ // SoKss_12,33.40 //
% -  -| v| -| -  v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -| -| v  -  v  -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


tasmādārādhayaitaṃ tvaṃ tapobhir gaṇanāyakam /
etatprasādāt sarveṣṭasiddhis tava bhaviṣyati // SoKss_12,33.41 //
% -  -  -  -  v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| v  v| v  -  v  -  % D correct


ity uktaḥ sa sudhāsārasṛjevākāśato girā /
mṛgāṅkadatto jātāstho dehatyāgānnyavartata // SoKss_12,33.42 //
% -| -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


kṛtvā ca sarasi snānaṃ tarau tasmin gaṇādhipam /
arcayitvojjhitāhāras tam astauṣīt kṛtāñjaliḥ // SoKss_12,33.43 //
% -  -| v| v  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


jaya nijatāṇḍavaḍambaramardabharanyañcitena bhuvanena /
samahīśailavanena praṇamyamāneśa gajavadana // SoKss_12,33.44 //
% v  v| v  v  -  v  v  -  v  v  -  v  v  -  -  v  -  v| v  v  -  -  %
% v  v  -  -  v  v  -  -| v  -  v  -  -  v| v  v  v  v  -  % Āryā (30+27 morae): vipulā


jaya sasurāsuramānuṣabhuvanatrayapūjitāṅghrikamalayuga /
varavividhasiddhinirbharanidhāna kumbhopamākāra // SoKss_12,33.45 //
% v  v| v  v  -  v  v  -  v  v  v  v  -  v  v  -  v  -  v  v  v  v  v  -  %
% v  v  v  v  v  -  v  -  v  v  v  -  v| -  -  v  -  -  -  % Āryā (30+27 morae): vipulā


jaya yugapaduditacaṇḍadvādaśadinakṛtpradīptatejaska /
haraharisurapatidurjayaditijakulākālakalpānta // SoKss_12,33.46 //
% v  v| v  v  v  v  v  v  -  -  -  v  v  v  v  -  v  -  v  -  -  -  %
% v  v  v  v  v  v  v  v  -  v  v  v  v  v  v  -  -  v  -  -  -  % Āryā (30+27 morae): vipulā


jaya bhaktavṛjinavāraṇa līlānīrājanolmukeneva /
paraśuvareṇa virājitakaratalakalitānalajvāla // SoKss_12,33.47 //
% v  v| -  v  v  v  v  -  v  v| -  -  -  -  v  -  v  -  -  -  %
% v  v  v  v  -  v| v  -  v  v  v  v  v  v  v  v  -  v  -  -  -  % Āryā (30+27 morae): vipulā


abhimatasiddhyai bhartustripurāvajaye gaṇeśa gauryāpi /
yaḥ pūjito 'si taṃ tvāṃ śrito 'smi śaraṇaṃ namas te 'stu // SoKss_12,33.48 //
% v  v  v  v  -  -| -  -  v  v  -  v  v  -| v  -  v| -  -  -  %
% -| -  v  -| v| -| -| v  -| v| v  v  -| v  -| -| -  % Āryā (30+27 morae): vipulā


iti saṃstutavighneśo nirāhāraḥ kuśāstare /
mṛgāṅkadatto 'naiṣīttāṃ rātriṃ tasya tarostale // SoKss_12,33.49 //
% v  v| -  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  v| v  -  v  -  % D correct


tathaivaikādaśāhāni śrutadhau paricārake /
vighneśārādhanaparo rājaputro nināya saḥ // SoKss_12,33.50 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v| -  % D correct


dvādaśe 'hni niśi svapne taṃ jagāda gaṇeśvaraḥ /
vatsa tuṣṭo 'smi te muktaśāpān prāpsyasi mantriṇaḥ // SoKss_12,33.51 //
% -  v  -| v| v  -| -  -| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% -  v| -  -| v| -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % D correct


gatvā ca taiḥ samaṃ prāpya tāṃ śaśāṅkavatīṃ kramāt /
pratyāvṛtya svanagarīṃ pṛthvīrājyaṃ kariṣyasi // SoKss_12,33.52 //
% -  -| v| -| v  -| -  v| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


evaṃ gaṇeśvarādiṣṭaḥ prabuddhaḥ sa niśākṣaye /
mṛgāṅkadattaḥ svapnaṃ taṃ dṛṣṭaṃ śrutadhaye 'bhyadhāt // SoKss_12,33.53 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% -  -| v  v  v  -| v  -  % D correct


tenābhinanditaḥ prātaḥ snātvābhyarcya vināyakam /
tadvāsavṛkṣaṃ taṃ yāvatkurute sa pradakṣiṇam // SoKss_12,33.54 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  v  -  -| -| -  -  % C ma-vipulā, pādas compounded?
% v  v  -| -| v  -  v  -  % D correct


tāvat samaṃ tarostasmādavatīrya daśāpi te /
phalatvamuktāḥ sacivā nipetus tasya pādayoḥ // SoKss_12,33.55 //
% -  -| v  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| -  v| -  v  -  % D correct


vyāghrasenas tathā sthūlabāhurmeghabalo 'pi ca /
dṛḍhamuṣṭiścaturthaś ca ṣaṭ cādau ye 'tra varṇitāḥ // SoKss_12,33.56 //
% -  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v| -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% -| -  -| -| v| -  v  -  % D correct


tataḥ sa sakalānsamaṃ sapadi mantriṇaḥ prāpya tān
dṛśākulitayā girā pramadamantharārambhayā /
nareśvarasuto 'dhikapraṇayam ekam ekaṃ muhur
dadarśa pariṣasvaje tad anu saṃbabhāṣe kṛtī // SoKss_12,33.57 //
% v  -| v| v  v  -  v  -| v  v  v| -  v  -| -  v| -  % Pṛthvī (8+9)
% v  -  v  v  v  -| v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -| v  -  v  v  v| -  v| -  -| v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -  v| v  v  -  v  -| v| v  v| -  v  -  -| v  -  % Pṛthvī (8+9)


te 'pi navendukṣāmaṃ kṛtatapasaṃ vīkṣya taṃ prabhuṃ sāsrāḥ /
śrutadhinigaditayathārthāḥ praśaśaṃsurnārthavantamātmānam // SoKss_12,33.58 //
% -| v| v  -  -  -  -| v  v  v  v  -| -  v| -| v  -| -  -  %
% v  v  v  v  v  v  v  v  -  -| v  v  -  -  -  v  -  v  -  -  -  % Gīti (30+30 morae)


atha tatra sa tair mṛgāṅkadattaḥ
sarasi kṛtāplavanādibhiḥ sahaiva /
sacivaiḥ sukhapāraṇaṃ saharṣo
vidadhe labdhadhṛtiḥ svakāryasiddhyai // SoKss_12,33.59 //
% v  v| -  v| v| -| v  -  v  -  -  %
% v  v  v| v  -  v  v  -  v  -| v  -  -  % Aupacchandasaka (16+18 morae)
% v  v  -| v  v  -  v  -| v  -  -  %
% v  v  -| -  v  v  -| v  -  v  -  -  % Aupacchandasaka (16+18 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake trayastriṃśas taraṅgaḥ /


catustriṃśas taraṅgaḥ /

tataḥ so 'tra sarastīre kṛtapāraṇasusthitaḥ /
mṛgāṅkadattas taiḥ sākaṃ sacivaiḥ svair upāviśat // SoKss_12,34.1 //
% v  -| -| v| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% v  v  -| -| v  -  v  -  % D correct


tatas te tadahaḥ prāptāścatvāro nijamantriṇaḥ /
tenāpṛcchyanta viśleṣakālavṛttāntamādarāt // SoKss_12,34.2 //
% v  -| -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


atha sa vyāghrasenākhyas teṣāṃ madhyāt tam abravīt /
devāsmadīyavṛttāntaṃ śrūyatāṃ varṇayāmy aham // SoKss_12,34.3 //
% v  v| -| -  v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


yadā pārāvatākhyasya tasya nāgasya śāpataḥ /
bhavadbhyo dūravibhraṣṭo jāto 'haṃ naṣṭacetanaḥ // SoKss_12,34.4 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


tadā bhrāntvāṭavīṃ rātrau labdhasaṃjño 'py ahaṃ cirāt /
na diśo na ca panthānam apaśyaṃ tamasā vṛtaḥ // SoKss_12,34.5 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -||v  -| v  -  % B correct
% v| v  -| v| v| -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


kṛcchrāc ca duḥkhadīrghāyāṃ gatāyāṃ viratiṃ niśi /
udite bhagavatyarke kramādāśāprakāśake // SoKss_12,34.6 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


acintayamahaṃ hā dhik kva nu yātaḥ sa naḥ prabhuḥ /
asmadviyuktaś caikākī kathaṃ so 'tra bhaviṣyati // SoKss_12,34.7 //
% v  -  v  v  v  -| -| -| % A pathyā
% v| v| -  -| v| -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -| v| v  -  v  -  % D correct


kathaṃ vā tamavāpsyāmi kutrānviṣyāmi kā gatiḥ /
varamujjayinīṃ yāmi tatra prāpyeta jātu saḥ // SoKss_12,34.8 //
% v  -| -| v  v  -  -  v| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% v  v  -  v  v  -| -  v| % C pathyā
% -  -| -  -  v| -  v| -  % D correct


sā śaśāṅkavatīhetorgantavyā tasya hi sthitā /
ityāśayā śanaiḥ prāyāmahamujjayinīṃ prati // SoKss_12,34.9 //
% -| v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v| -| v  -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


gāhamāno 'tha kaṣṭāṃ tāmaṭavīṃ durdaśāmiva /
dahyamāno 'rkakiraṇair agnicūrṇotkarair iva // SoKss_12,34.10 //
% -  v  -  -| v| -  -| -  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


kathaṃcitprāptavānasmi saraḥ phullotpalekṣaṇam /
haṃsādimadhurārāvaiḥ saṃbhāṣaṇamivācarat // SoKss_12,34.11 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


prayuktavīcihastāgraṃ prasannavipulāśayam /
darśanādeva sarvārtiharaṃ satpuruṣaṃ yathā // SoKss_12,34.12 //
% v  -  v  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


tatra snātvā ca bhuktvā ca bisānyāpīya vāri ca /
yāvat sthito 'smi tāvat trīn etān adrākṣamāgatān // SoKss_12,34.13 //
% -  -| -  -| v| -  -| v| % A pathyā
% v  -  -  -  v| -  v| -  % B correct
% -  -| v  -| v| -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


dṛḍhamuṣṭimatha sthūlabāhuṃ meghabalaṃ tathā /
sametya ca bhavadvārtā mitho 'smābhir apṛcchyata // SoKss_12,34.14 //
% v  v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% v  -  v| v| v  -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


ajānantaś ca sarve 'pi vayaṃ te pāpaśaṅkinaḥ /
akārṣma dehatyāgāya matiṃ tvadvirahāsahāḥ // SoKss_12,34.15 //
% v  -  -  -| v| -  -| v| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% v  -  v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  v  v  -  v  -  % D correct


tāvac ca tasminsarasi snātuṃ munikumārakaḥ /
āgamad dīrghatapasaḥ suto nāmnā mahātapāḥ // SoKss_12,34.16 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% v  -| -  -| v  -  v  -  % D correct


jaṭīkṛtanijajvālo bhūyo 'gniriva khāṇḍavam /
didhakṣurāśrito brāhmīṃ prajvalaṃstejasā tanum // SoKss_12,34.17 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


kṛṣṇājinena saṃvītaḥ savyenāttakamaṇḍaluḥ /
dakṣiṇena kareṇākṣamālāvalayamudvahan // SoKss_12,34.18 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


sahāgatamṛgaiḥ śṛṅgaprotkhātasnānamṛttikaḥ /
yuktaḥ katipayair anyaiḥ samānair muniputrakaiḥ // SoKss_12,34.19 //
% v  -  v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


so 'smān upāgād dṛṣṭvaiva saraḥ prapatanodyatān /
karuṇārdrā hi sarvasya santo 'kāraṇabāndhavāḥ // SoKss_12,34.20 //
% -| -| v  -  -| -  -  v| % A ma-vipulā
% v  -| v  v  v  -  v  -  % B correct
% v  v  -  -| v| -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


avadac ca na kāryaṃ vaḥ pāpaṃ kāpuruṣocitam /
duḥkhāndhā hi patantyeva vipacchvabhreṣu kātarāḥ // SoKss_12,34.21 //
% v  v  -| v| v| -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| v| v  -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


dhīrāstu dṛṣṭasanmārgā vivekāmalacakṣuṣaḥ /
na patantyavaṭe prāpyamavaśyaṃ prāpnuvanti ca // SoKss_12,34.22 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v| v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v| -  % D correct


yūyaṃ ca bhavyākṛtayaḥ kalyāṇaṃ prāpsyatha dhruvam /
tadbrūta kiṃ nu duḥkhaṃ vo mānasaṃ dūyate hi me // SoKss_12,34.23 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v| -| v| -  -| -| % C pathyā
% -  v  -| -  v  -| v| -  % D correct


evam uktavate tasmai muniputrāya tatkṣaṇam /
āmūlānnijavṛttāntaṃ sarvaṃ kathitavānaham // SoKss_12,34.24 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tatastena vayaṃ taistair vākyair āyatidarśibhiḥ /
saṃbodhya sānugenāpi dehatyāgānnivartitā // SoKss_12,34.25 //
% v  -  -  v| v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


atha snātvā tato nātidūraṃ sa muniputrakaḥ /
asmān anaiṣīd ātithyaṃ vidhitsuḥ pitur āśramam // SoKss_12,34.26 //
% v  -| -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -| v  v| -  v  -  % D correct


tatroccaśākhordhvabhujair vedikāsūtthitasthitaiḥ /
prārabdhatapasīvārkaraśmipaiḥ pādapair api // SoKss_12,34.27 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


upaveśyaikadeśe 'smāndattārghyānsa muneḥ sutaḥ /
ekaikamāśramataruṃ gatvā bhikṣāmayācata // SoKss_12,34.28 //
% v  v  -  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  v| v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


apūryata kṣaṇāttasya phalaistebhyaḥ svataścyutaiḥ /
bhikṣāpātramathāgāttadgṛhītvā so 'smadantikam // SoKss_12,34.29 //
% v  -  v  -| v  -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -| v  -  v  -  % D correct


adāc ca divyāsvādāni tānyasmabhyaṃ phalāni saḥ /
yair bhuktair amṛteneva tṛptā jātā vayaṃ tadā // SoKss_12,34.30 //
% v  -| v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  -| v  -  v| -  % B correct
% -| -  -| v  v  -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


kṣīṇe 'hni cābdhau patite sūrye jyotirbhir ambare /
tatpātocchalitair ambhaḥśīkarair iva pūrite // SoKss_12,34.31 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


tadvair āgyādiva prācīśailaśṛṅgatapovanam /
saṃvītacandrikādhautavalkale śaśini śrite // SoKss_12,34.32 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


ekasthānopaviṣṭānāṃ kṛtāśeṣasvakarmaṇām /
munīnāmāśrame tatra darśanāya gatā vayam // SoKss_12,34.33 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


praṇipatyopaviṣṭāś ca kṛtātithyaiḥ priyaṃvadaiḥ /
kuto yūyamiti kṣiprātpṛṣṭāḥ smastair maharṣibhiḥ // SoKss_12,34.34 //
% v  v  -  -  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tato munikumāreṇa tena tebhyo niveditaḥ /
tadāśramapraveśānto vṛttānto 'smannibandhanaḥ // SoKss_12,34.35 //
% v  -| v  v  v  -  -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


athāsmān atra kaṇvākhyo jñānī munir abhāṣata /
kimevaṃ vīrapuruṣā api klaibyaṃ gatāḥ stha bhoḥ // SoKss_12,34.36 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% v  -| -  -| v  -| v| -  % D correct


āpadyabhagnadhair yatvaṃ saṃpadyanabhimānitā /
yadutsāhasya cātyāgastaddhi satpuruṣavratam // SoKss_12,34.37 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % D correct


mahāntaś ca mahānty eva kṛcchrāṇy uttīrya dhairyataḥ /
mahato 'rthānsamāsādya mahacchabdamavāpnuvan // SoKss_12,34.38 //
% v  -  -| v| v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


iyaṃ sundarasenasya tathā ca śrūyatāṃ kathā /
yathā mandāravatyarthe kleśastenānvabhūyata // SoKss_12,34.39 //
% v  -| -  v  v  -  -  v| % A pathyā
% v  -| -| -  v  -| v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ity uktvā sa muniḥ kaṇvaḥ sarveṣv atra maharṣiṣu /
asmāsu copaśṛṇvatsu kathāmetāmavarṇayat // SoKss_12,34.40 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


astyalaṃkṛtakauberīdiṅmukho niṣadhābhidhaḥ /
deśastatrālakā nāma babhūva nagarīṃ purā // SoKss_12,34.41 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


yasyāṃ sadaiva sarvārthasamṛddhisukhito janaḥ /
kevalaṃ ratnadīpānāmāsīcchaśvadanirvṛtiḥ // SoKss_12,34.42 //
% -  -| v  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tasyāmanvarthanāmābhūnmahāseno mahīpatiḥ /
śarajanmādbhutāpyugragratāpapluṣṭaśātravaḥ // SoKss_12,34.43 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tasya rājño mahāmantrī guṇapālita ityabhūt /
śauryālayo mahībhāravoḍhā śeṣa ivāparaḥ // SoKss_12,34.44 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  v  -  v  v| -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


tasminnyastabharasyāsya sukhinaḥ kṣapitadviṣaḥ /
devyāṃ śaśiprabhākhyāyāmutpede nṛpateḥ sutaḥ // SoKss_12,34.45 //
% -  -  -  v  v  -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


nāmnā sundaraseno yaḥ śiśurevāśiśurguṇaiḥ /
śauryasaundaryalakṣmībhyāṃ svayaṃvarapatirvṛtaḥ // SoKss_12,34.46 //
% -  -| -  v  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tasya rājasutasyātra śūrāstulyavayoguṇāḥ /
ā bālyātsaha saṃvṛddhā babhūvuḥ pañca masntriṇaḥ // SoKss_12,34.47 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -| -  -  v  v| -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


caṇḍaprabho bhīmabhujas tathā vyāghraparākramaḥ /
vīro vikramaśaktiś ca dṛḍhabuddhiś ca pañcamaḥ // SoKss_12,34.48 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% v  -| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


te ca sarve mahāsattvā balabuddhisamanvitāḥ /
kulīnāḥ svāmibhaktāś ca rutajñā api pakṣiṇām // SoKss_12,34.49 //
% -| v| -  -| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


taiḥ samaṃ sa uvāsātra rājaputraḥ pitur gṛhe /
anurūpāṃ vinā bhāryāṃ taruṇo 'py aparigrahaḥ // SoKss_12,34.50 //
% -| v  -| v| v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  v  -||v  v  -  v  -  % D correct


anamrākramaṇaṃ śauryaṃ dhanaṃ nijabhujārjitam /
bhāryā rūpānurūpā ca puruṣasyeha pūjyate // SoKss_12,34.51 //
% v  -  -  v  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -| v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


anyathā tu kimetena trayeṇāpītyacintayat /
sa ca sundaraseno 'tha vīrastaiḥ sacivaiḥ saha // SoKss_12,34.52 //
% -  v  -| v| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v| v| -  v  v  -  -| v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


ekadā cānvitaḥ sainyair vayasyaistaiś ca pañcabhiḥ /
niryayau mṛgayāhetornagaryāḥ sa nṛpātmajaḥ // SoKss_12,34.53 //
% -  v  -| -  v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v| v  -  v  -  % D correct


niryātaṃ ca dadarśaitaṃ dūradeśāntarāgatā /
kāpi kātyāyanī nāma prauḍhā pravrājikottamā // SoKss_12,34.54 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


arohiṇīkaś candro 'yaṃ kiṃ vāpyaratikaḥ smaraḥ /
iti cāmānuṣaṃ vīkṣya tadrūpaṃ sā vyacintayat // SoKss_12,34.55 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% -| -  v  v  v  -| v  -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


buddhvā ca rājaputraṃ taṃ pṛṣṭāttatparivārataḥ /
dhātuḥ sā sargavaicitryaṃ praśaṃsantī visismiye // SoKss_12,34.56 //
% -  -| v| -  v  -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


athārāttāradīrgheṇa rājaputraṃ svareṇa tam /
kumāra vijayasveti vadantī praṇanāma sā // SoKss_12,34.57 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


so 'pi sundarasenastadanākarṇyaiva tatkṣaṇam /
yayau svasacivārabdhakathāvyagreṇa cetasā // SoKss_12,34.58 //
% -| v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% v  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


athoccaiḥ śrāvayantī taṃ sā kruddhovāca tāpasī /
na śṛṇoṣyāśiṣaṃ kasmādrājaputra mamāpyaho // SoKss_12,34.59 //
% v  -  -| -  v  -  -| -| % A pathyā
% -| -  -  -  v| -  v  -  % B correct
% v| v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


kasyāhaṃ nārcitā pṛthvyāṃ rājño rājasutasya vā /
evam eva ca darpo 'yaṃ yadi te yauvanādibhiḥ // SoKss_12,34.60 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  v| -  v| v| -  -| -| % C pathyā
% v  v| -| -  v  -  v  -  % D correct


tanmandāravatīṃ kanyāṃ haṃsadvīpeśvarātmajām /
jagallalāmabhūtāṃ ca bhāryātvena tvamāpsyasi // SoKss_12,34.61 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tato manye mahendrāderapi śroṣyasi na dhruvam /
madāvalepādvacanaṃ ke varākāstu mānuṣāḥ // SoKss_12,34.62 //
% v  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  v  v| -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -| v  -  -  v| -  v  -  % D correct


evam uktavatīṃ śrutvā tāmāhūya sakautukaḥ /
prahvaḥ sundaraseno 'sau kṣamayām āsa tāpasīm // SoKss_12,34.63 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


prajighāya ca bhṛtyānāṃ has te viśramaṇāya saḥ /
gṛhaṃ vikramaśaktestāṃ praṣṭukāmaḥ svamantriṇaḥ // SoKss_12,34.64 //
% v  v  -  v| v| -  -  -| % A pathyā
% -| -| -  v  v  -  v| -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tato gatvā kṛtākheṭaḥ pratyāgatya kṛtāhnikaḥ /
tāmānāyya sa papraccha kumāro bhuktabhojanām // SoKss_12,34.65 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -  v| v| -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


bhagavatyucyatāṃ kaiṣā tvayādya parikīrtitā /
kanyā mandāravatyākhyā paraṃ kautūhalaṃ hi naḥ // SoKss_12,34.66 //
% v  v  -  -  v  -| -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v| -  % D correct


tac chrutvā tāpasī sā tam uvāca śṛṇu vacmyadaḥ /
tīrthādihetoḥ sadvīpāṃ bhramāmi pṛthivīmimām // SoKss_12,34.67 //
% -| -  -| -  v  -| -| v| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  v| v  v  -  v  -  % D correct


bhramantī prāptavatyasmi haṃsadvīpaṃ prasaṅgataḥ /
tatra mandāradevasya rājño dṛṣṭā mayā sutā // SoKss_12,34.68 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


devaputropabhogārhā dṛśyā nāpuṇyakarmabhiḥ /
yā mandāravatītyākhyāṃ dhatte śrīriva nāndanī // SoKss_12,34.69 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


bibhratī hāriṇīṃ mūrtiṃ darśanoddīpitasmarā /
dhātrā sudhāmayī sṛṣṭā yā cānyevaindavī tanuḥ // SoKss_12,34.70 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


tasyā rūpeṇa sadṛśo nāstyevānyatra bhūtale /
jāne 'nuharati tveko bhavāṃstadrūpasaṃpadam // SoKss_12,34.71 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


yaiḥ sā na dṛṣṭā viphale teṣāṃ netre ca janma ca /
iti śrutvā ca tāpasyā mukhādrājasuto 'bravīt // SoKss_12,34.72 //
% -| -| v| -  -| v  v  -| % A bha-vipulā
% -  -| -  -| v| -  v| -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tasyāstattādṛśaṃ rūpaṃ paśyāmo 'mba vayaṃ katham /
etattadvacanaṃ śrutvā sāpi pravrājikābhyadhāt // SoKss_12,34.73 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ahaṃ citrapaṭe tāṃ ca tatkālalikhitāṃ rasāt /
vahe valgulikāntaḥsthāṃ kautukaṃ yadi dṛśyatām // SoKss_12,34.74 //
% v  -| -  v  v  -| -| v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


evam uktavatī tasmai tuṣṭāya nṛpasūnave /
kṛṣṭvā valgulikātaḥ sā citrasthāṃ tāmadarśayat // SoKss_12,34.75 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


so 'pi sundarasenas tāṃ kanyāṃ citragatāmapi /
vicitrarūpām ānandaniḥspandaṃ pravilokayan // SoKss_12,34.76 //
% -| v| -  v  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


romāñcakaṇṭakacitair aṅgair āste sma tatkṣaṇam /
kīlitaḥ puṣpacāpasya bāṇair iva nirantaraiḥ // SoKss_12,34.77 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


śanair aśṛṇvannavadannapaśyaṃścaiva kiṃcana /
tanmayībhūya citrastha iva so 'py abhavacciram // SoKss_12,34.78 //
% v  -| v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% v  v| -||v  v  -  v  -  % D correct


taddṛṣṭvā mantriṇas tasya jagadustāṃ tapasvinīm /
ārye sundarasenaṃ tvaṃ devamatra paṭe likha // SoKss_12,34.79 //
% -  -  -| -  v  -| -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


sadṛśālekhyavijñānaṃ tāvadvīkṣāmahe tava /
tac chrutvaiva lilekhaitaṃ kumāraṃ sā kṣaṇātpaṭe // SoKss_12,34.80 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -| -  -  v| v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


taṃ cātisadṛśaṃ dṛṣṭvā sarve 'py atraivamabruvan /
nāstyālekhyavisaṃvādo bhagavatyā manāgiti // SoKss_12,34.81 //
% -| -  v  v  v  -| -  -| % A pathyā
% -  -||-  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ayaṃ kumāra eveti citre 'smiñjāyate hi dhīḥ /
tanmandāravatīdevīrūpaṃ nātra visaṃvadet // SoKss_12,34.82 //
% v  -| v  -  v| -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v  -  % D correct


ity uktavatsu saciveṣvāttacitrapaṭadvayaḥ /
prītaḥ sundarasenas tāṃ pūjayām āsa tāpasīm // SoKss_12,34.83 //
% -| -  v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


visṛjya ca yathārhaṃ tāmekasthānānivāsinīm /
viveśābhyantaragṛhaṃ kāntācitrapaṭaṃ vahan // SoKss_12,34.84 //
% v  -  v| v| v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  -  -  v  v  -| v  -  % D correct


kiṃ mukhaṃ kimu kāntyāsyāḥ kṣālitāṅkamalaḥ śaśī /
rājyābhiṣekakalaśau smarasyaitāvuta stanau // SoKss_12,34.85 //
% -| v  -| v  v| -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -| v  -  % D correct


laharyo rūpajaladheḥ kimetāstrivalīlatāḥ /
nitambaḥ kimayaṃ kiṃ vā vilāsaśayanaṃ rateḥ // SoKss_12,34.86 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| v  v  -| -| -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


iti citragatāṃ tatra pratyaṅgaṃ tā vibhāvayan /
sa mandāravatīṃ tasthau nipatya śayanīyake // SoKss_12,34.87 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v| -  -  v  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tathaiva cānvahaṃ tiṣṭhannāhārādiparāṅmukhaḥ /
smarajvarabharākrāntaḥ so 'lpair evābhavaddinaiḥ // SoKss_12,34.88 //
% v  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -| -| -  -  v  -  v  -  % D correct


tadbuddhvāgatya pitarau tasya papracchatuḥ sakhīn /
śaśiprabhāmahāsenau svair amasvāsthyakāraṇam // SoKss_12,34.89 //
% -  -  -  -  v| v  v  -| % A na-vipulā
% -  v| -  -  v  -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


tadvayasyāś ca te tābhyāṃ tathā sarvaṃ tadabruvan /
yathātra hetutāṃ prāptā haṃsadvīpanṛpātmajā // SoKss_12,34.90 //
% -  v  -  -| v| -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tataḥ sundarasenaṃ taṃ mahāseno jagāda saḥ /
putra kiṃ gūhyate sthāne khalvabhiṣvaṅga eṣa te // SoKss_12,34.91 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  v| -| -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v| -  % D correct


kanyāratnaṃ hi mandāravatī yogyā tavaiva sā /
mittraṃ mandāradevaś ca paramaṃ tatpitā mama // SoKss_12,34.92 //
% -  -  -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  -| -  -  v  -  -| v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


taddūtasādhye yukte ca kasminnarthe kadarthanā /
evaṃ tamuktvā saṃmantrya kanyāṃ tāṃ tasya yācitum // SoKss_12,34.93 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -| -  v| -  v  -  % D correct


rājño mandāradevasya haṃsadvīpaṃ visṛṣṭavān /
dūtaṃ suratadevākhyaṃ sa mahāsenabhūpatiḥ // SoKss_12,34.94 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


dadau sundarasenaṃ taṃ tāpasyā likhitaṃ tayā /
has te citrapaṭe tasya rūpotkarṣaprakāśakam // SoKss_12,34.95 //
% v  -| -  v  v  -  -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -| -| -  v  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sa dūtaścaturaṃ gatvā prāpyāmbudhitaṭe puram /
mahendrādityanṛpateḥ śaśāṅkapurasaṃjñakam // SoKss_12,34.96 //
% v| -  -  v  v  -| -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


tataḥ pravahaṇārūḍho haṃsadvīpamavāpa tat /
dinair mandāradevasya nṛpates tasya mandiram // SoKss_12,34.97 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


dvāḥsthair āveditas tatra praviśyāntarvilokya saḥ /
yathāvṛttaṃ nṛpaṃ dūto dattakośaliko 'bhyadhāt // SoKss_12,34.98 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


saṃdiṣṭaṃ te mahārāja mahāsenena bhūbhujā /
dehi sundarasenāya matputrāya nijāṃ sutām // SoKss_12,34.99 //
% -  -  -| -| v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


paṭe ca likhitā sā hi kātyāyanyabhidhānayā /
tāpasyā kanyakāratnamityānīyeha darśitā // SoKss_12,34.100 //
% v  -| v| v  v  -| -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


rūpānurūpyāc cāsmābhir jātecchair likhitaṃ paṭe /
rūpaṃ sundarasenasyāpyatra prahitamīkṣyatām // SoKss_12,34.101 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -| v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


eṣa cāsadṛśo rūpe bhāryāṃ svasadṛśīṃ vinā /
necchatyudvāhamekā ca tvatsutāsyānukāriṇī // SoKss_12,34.102 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


iti saṃdiśya has te me paṭo rājñāyamarpitaḥ /
dṛśyatāṃ yujyatāṃ devamadhunā mādhavī latā // SoKss_12,34.103 //
% v  v| -  -  v| -| -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


etaddūtavacaḥ śrutvā harṣādānāyayannṛpaḥ /
suptāṃ sa mandāravatīṃ devīṃ tasyāś ca mātaram // SoKss_12,34.104 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v| -  -  v  v  -| % C bha-vipulā
% -  -| -  -| v| -  v  -  % D correct


tābhyāṃ saha tamuddhāṭya dṛṣṭvā citrapaṭaṃ ca saḥ /
tulyo madduhituḥ pṛthvyāṃ nāstītyetanmadaṃ jahau // SoKss_12,34.105 //
% -  -| v  v| v  -  -  v| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


jagāda cāmunā rājaputreṇa yadi yujyate /
tadasyā rūpanirmāṇaṃ sutāyāḥ saphalaṃ mama // SoKss_12,34.106 //
% v  -  v| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


anena rahitā hyeṣā rājate nānayāpyasau /
kā hy abjinī vinā haṃsaṃ kaś ca haṃso 'bjinīṃ vinā // SoKss_12,34.107 //
% v  -  v| v  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -||-  v  -| v  -| -  -| % C pathyā
% -| v| -  -| v  -| v  -  % D correct


iti rājñodite rājñyāṃ śraddhāvatyāmatīva ca /
sā mandāravatī jajñe sadyo madanamohitā // SoKss_12,34.108 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -| -  -  v  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tasthau citrapaṭanyastaṅiścalotphullalocanā /
adhiṣṭhiteva supteva vinidrā likhiteva ca // SoKss_12,34.109 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


tato mandāradevastāṃ sutāṃ dṛṣṭvā tathāvidhām /
aṅgīkṛtyaiva taddānaṃ sa taṃ dūtamapūjayat // SoKss_12,34.110 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v| -| -  v  v  -  v  -  % D correct


anyedyuḥ prāhiṇottaṃ ca pratidūtaṃ ca sa svakam /
vipraṃ kumāradattākhyaṃ mahāsenanṛpaṃ prati // SoKss_12,34.111 //
% -  -  -| -  v  -  -| -| % A pathyā
% v  v  -  -| v| -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


jagāda cobhāvapi tau gatvā tamalakeśvaram /
mama vākyānmahāsenaṃ rājānaṃ vadataṃ drutam // SoKss_12,34.112 //
% v  -  v| -  -  v  v| -| % A bha-vipulā
% -  -| v  v  v  -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


sauhārdena mayā tāvatkanyā dattā tad ucyatām /
tvatputraḥ kimihāyātu kiṃ kanyātra prahīyatām // SoKss_12,34.113 //
% -  -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% -| -  -  -| v  -  v  -  % D correct


iti rājñoktasaṃdeśau tataḥ pravahaṇena tau /
saha prayayaturdūtāvabdhimārgeṇa satvaram // SoKss_12,34.114 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  -| v  v  v  -  v| -  % B correct
% v  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


śaśāṅkapuramāsādya tataḥ sthalapathena tau /
prāpatustāṃ purīmṛddhāmalakāmalakāmiva // SoKss_12,34.115 //
% v  -  v  v  v  -  -  v| % A pathyā
% v  -| v  v  v  -  v| -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


upetya rājasadmātha praviśya ca yathocitam /
kṛtādaraṃ mahāsenaṃ rājānaṃ tāvapaśyatām // SoKss_12,34.116 //
% v  -  v| -  v  -  -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


taṃ ca mandāradevoktaṃ pratisaṃdeśamūcatuḥ /
rājñe tasmai sa ca śrutvā tuṣṭastau dvāvapūjayat // SoKss_12,34.117 //
% -| v| -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  -| v| -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


pṛṣṭvā ca kanyājanmarkṣaṃ tasmāt tatpitṛdūtataḥ /
lagnaṃ vivāhe papraccha sūnoḥ sa gaṇakānnṛpaḥ // SoKss_12,34.118 //
% -  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| v| v  v  -  v  -  % D correct


te ca māsatraye śuklapañcamyāṃ māsi kārtike /
lagnaṃ tasmai vadanti sma śubhaṃ vadhvā varasya ca // SoKss_12,34.119 //
% -| v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


tasmiṃllagne vivāhaṃ ca sūnoś ca preṣaṇaṃ tadā /
tasmai mandāradevāya saṃdideśālakāpatiḥ // SoKss_12,34.120 //
% -  -  -  -| v  -  -| v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


haste kumāradattasya taddūtasyāparasya ca /
candrasvāmyabhidhānasya svasya lekhe 'bhilikhya saḥ // SoKss_12,34.121 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v| -  % D correct


tau ca dūtau tato gatvā lekhaṃ dattvā tathaiva ca /
haṃsadvīpeśvarasyāgre tasya sarvaṃ śaśaṃsatuḥ // SoKss_12,34.122 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


so 'pi rājā tathety uktvā candrasvāminamarcitam /
vyasṛjyattaṃ mahāsenadūtaṃ svasvāmino 'ntikam // SoKss_12,34.123 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


pratyāgate 'lakāṃ tasminnnuktakāryaviniścaye /
lagnapratīkṣās te tasthuḥ sarve 'pyubhayapakṣayoḥ // SoKss_12,34.124 //
% -  -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  -| -| -  -| % C ma-vipulā
% -  -| v  v  v  -  v  -  % D correct


tāvac ca haṃsadvīpe sā prākcitrapaṭadarśanāt /
jātānurāgā mandāravatī taṃ cirabhāvinam // SoKss_12,34.125 //
% -  -| v| -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -| -| v  v  -  v  -  % D correct


vivāhalagnaṃ buddhvā taṃ tāvatkālakramāsahā /
preyasyatyutsukā gāḍhaṃ saṃtepe madanāgninā // SoKss_12,34.126 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


aṅgāravarṣamaṅge ca candanair api lepanam /
padminīpatraśayyāpi saṃtaptasikatāstaraḥ // SoKss_12,34.127 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  v  -| v  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


dīpradāvānalaśikhāḥ sudhāṃśorapi raśmayaḥ /
tasyāḥ sundarasenotkacetaso vata jajñire // SoKss_12,34.128 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% v  -  -  v  v| -  v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


maunasthā varjitāhārā virahavratamāśritā /
ākulāptasakhīpṛṣṭā kṛcchrādevam uvāca sā // SoKss_12,34.129 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


sakhi dūre vivāho me na ca śaknomi taṃ vinā /
varaṃ pratīkṣituṃ kālamalakādhipateḥ sutam // SoKss_12,34.130 //
% v  v| -  -| v  -  -| -| % A pathyā
% v| v| -  -  v| -| v  -  % B correct
% v  -| v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


dūro deśaś ca kālaś ca vicitrā ca gatirvidheḥ /
tad atra madhye ko vetti kiṃ kasyeha bhaviṣyati // SoKss_12,34.131 //
% -  -| -  -| v| -  -| v| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% v| -  v| -  -| -| -  v| % C ma-vipulā
% -| -  -  v| v  -  v  -  % D correct


tanme martavyameveti vadantī virahāturā /
jagāma mandāravatī sadyaḥ sā viṣamāṃ daśām // SoKss_12,34.132 //
% -  -| -  -  v  -  -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% -  -| -| v  v  -| v  -  % D correct


tadbuddhvā tatsakhīvaktrāttāṃ ca dṛṣṭvā tathāvidhām /
sabhāryo mantrayām āsa tatpitā saha mantribhiḥ // SoKss_12,34.133 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -| v| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


rājā sa mittramasmākaṃ mahāseno 'lakāpatiḥ /
eṣā ca mandāravatī kālaṃ suḍhumihākṣamā // SoKss_12,34.134 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v| -  -  v  v  -| % C bha-vipulā
% -  -| v  v  v  -  v  -  % D correct


tatkā trapā yathā cāstu tatraiva preṣyatāmiyam /
kāntāntikasthā dhṛtyā hi kālakṣepaṃ sahiṣyate // SoKss_12,34.135 //
% -  -| v  -| v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


ityālocya samāśvāsya tāṃ mandāravatīṃ sutām /
āropya ca pravahaṇe sadhanāṃ saparicchadām // SoKss_12,34.136 //
% -  -  -  v| v  -  -  v| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% -  -  v| -| v  v  v  -| % C na-vipulā
% v  v  -| v  v  -  v  -  % D correct


śubhe 'hani tato haṃsadvīpādambudhivartmanā /
vivāhahetorvidhivajjananīkṛtamaṅgalām // SoKss_12,34.137 //
% v  -| v  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


vinītamatināmānaṃ saha dattvā svamantriṇam /
rājā mandāradevo 'sau visasarjālakāṃ prati // SoKss_12,34.138 //
% v  -  v  v  v  -  -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tato dināni katicidyāvat pravahaṇena sā /
prayāti mandāravatī rājaputrī mahodadhau // SoKss_12,34.139 //
% v  -| v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| v  v  v  -  v| -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


akasmāttāvaduttasthau garjañjaladataskaraḥ /
saśūtkāramaruddhoramuktadhārāśarotkaraḥ // SoKss_12,34.140 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


kṣaṇāc ca duramākṛṣya vidhineva balīyasā /
vātena tasyā vahanaṃ hanyamānamabhajyata // SoKss_12,34.141 //
% v  -| v| v  v  -  -  v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  v  -  v  v  -  v  -  % D correct


magne tasmin parīvāre vinītamatinā saha /
mamajja tasyāḥ sakalaṃ bhāṇḍāgāraṃ mahodadhau // SoKss_12,34.142 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% -  -  -  -| v  -  v  -  % D correct


sā tvabdhinā rājaputrī jīvantyevormibāhunā /
utkṣipya nītvā nikaṭe kṣiptā velāvane tadā // SoKss_12,34.143 //
% -| -  v  -| -  v  -  -| % A ra-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -| v  -  % D correct


kvābdhau pātaḥ kva cātyuccenormiṇā prāpaṇaṃ vane /
bhavitavyasya nāsādhyaṃ dṛśyate bata dṛśyatām // SoKss_12,34.144 //
% -  -| -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tataḥ sā tādṛśī trastavihvalā vijane vane /
dṛṣṭvaikākinamātmānaṃ duḥkhābdhāvapatatpunaḥ // SoKss_12,34.145 //
% v  -| -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


kva prasthitāsmi kva prāptā kva ca me sa paricchadaḥ /
kva vinītamatirvṛttamakasmātkimidaṃ mama // SoKss_12,34.146 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% v| v| -| v| v  -  v  -  % B correct
% v| v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


mandabhāgyā kva gacchāmi hā hatāsmi karomi kim /
uttāritā hatavidhe kimahaṃ jaladhestvayā // SoKss_12,34.147 //
% -  v  -  -| v| -  -  v| % A pathyā
% -| v  -  v| v  -  v| -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% v  v  -| v  v  -  v  -  % D correct


hā tāta hāmba hā hāryaputra putrālakāpateḥ /
tvāmaprāpya vipadye 'haṃ paśya kiṃ trāyase na mām // SoKss_12,34.148 //
% -| -  v| -  v| -| -  v  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% -  -  -  v| v  -  -| -| % C pathyā
% -  v| -| -  v  -| v| -  % D correct


ityādi vilapantī ca sā mandāravatī bhṛśam /
prarurodāśrubhiś chinnahāramuktāphalopamaiḥ // SoKss_12,34.149 //
% -  -  v| v  v  -  -| v| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tāvac ca nātidūrasthāttatrāśramapadānmuniḥ /
ājagāma mataṅgākhyaḥ snātuṃ jalanidherjale // SoKss_12,34.150 //
% -  -| v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


sa bālabrahmacāriṇyā duhitrā yamunākhyayā /
anvitastamṛṣistasyāḥ śuśrāva ruditadhvanim // SoKss_12,34.151 //
% v| -  -  -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


upetya kṛpayā tāṃ ca dadarśa tanayāyutaḥ /
yuthabhraṣṭām iva mṛgīṃ dikṣu kṣiptārtalocanām // SoKss_12,34.152 //
% v  -  v| v  v  -| -| v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -  -  -| v  v| v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


kā tvaṃ vane 'tra te prāptiḥ kathaṃ kasmāc ca rodiṣi /
iti tāṃ ca sa papraccha maharṣiḥ snigdhayā girā // SoKss_12,34.153 //
% -| -| v  -| v| -| -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% v  v| -| v| v| -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tatas taṃ sakṛpaṃ dṛṣṭvā sā mandāravatī śanaiḥ /
āśvāsyākathayattasmai svavṛttāntaṃ trapānatā // SoKss_12,34.154 //
% v  -| -| v  v  -| -  -| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


atha sa praṇidhāyaitāṃ mataṅgamunirabravīt /
rājaputri viṣādena kṛtaṃ dhṛtimavāpnuhi // SoKss_12,34.155 //
% v  v| -| v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


śirīṣapeśalāṅgīṃ tvāṃ bādhate kleśaviplavaḥ /
apekṣante hi vipadaḥ kiṃ pelavamapelavam // SoKss_12,34.156 //
% v  -  v  -  v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% -| -  v  v  v  -  v  -  % D correct


bhavatī tvacirādeva patiṃ prāpsyatyabhīpsitam /
tadāgacchāśramaṃ tāvannātidūramito mama // SoKss_12,34.157 //
% v  v  -| v  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


tatrānayā matsutāyā sahāssva svagṛhe yathā /
... // SoKss_12,34.158 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% v  -  -| v  v  -| v  -  % B correct


iti tāṃ sa samāśvāsya kṛtvā snānaṃ mahāmuniḥ /
nināya mandāravatīmāśramaṃ svaṃ sutānvitaḥ // SoKss_12,34.159 //
% v  v| -| v| v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v| -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


tatra sā saṃyatā tasthau bhartṛsaṃgamakāṅkṣiṇī /
paricaryāvinodena tasyarṣestatsutānvitā // SoKss_12,34.160 //
% -  v| -| -  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


atrāntare cālakāyāṃ dināni gaṇayansadā /
tasyāṃ sa mandāravatīvivāhadivasonmukhaḥ // SoKss_12,34.161 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  -| v| -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


kālaṃ sundaraseno 'pi cirotkaṇṭhākṛśo nayan /
āsīdāśvāsyamānaḥ svair mittraiścaṇḍaprabhādibhiḥ // SoKss_12,34.162 //
% -  -| -  v  v  -  -| v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kramāc ca lagnadivase pratyāsanne pitā nṛpaḥ /
tasya yātrāsamārambhaṃ haṃsadvīpaṃ prati vyadhāt // SoKss_12,34.163 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -| v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


śubhe 'hni ca tataḥ prāyātkṛtaprasthānamaṅgalaḥ /
sainyaiḥ sundarasenaḥ kṣmāṃ kampayansa nṛpātmajaḥ // SoKss_12,34.164 //
% v  -| v| v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


gacchan krameṇa ca prāpa tuṣṭaḥ svasacivānvitaḥ /
tīrābharaṇam ambhodhe sa śaśāṅkapuraṃ puram // SoKss_12,34.165 //
% -  -| v  -  v| -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  v  v| -  -  -| % C pathyā
% v| v  -  v  v  -| v  -  % D correct


tatra pratyudgato rājñā praśrayāvanatena saḥ /
buddhvā mahendrādityena praviveśānugaiḥ saha // SoKss_12,34.166 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  -  v  -| v  -  % D correct


vātyāyamānarūpaśrīḥ paurastrīpadminīvane /
samāsasāda cārūḍhavāraṇo rājamandiram // SoKss_12,34.167 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tatropacaritastena mahendrādityabhūbhujā /
pratipannānuyātreṇa sa viśaśrāma taddinam // SoKss_12,34.168 //
% -  -  v  v  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v| v  -  -  v| -  v  -  % D correct


api vāridhimuttīrya tāmahaṃ prāpnuyāṃ priyām /
navoḍhāsulabhapremalajjāsādhvasaśīlinīm // SoKss_12,34.169 //
% v  v| -  v  v  -  -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


āliṅgyamānāṃ mā meti lapantīṃ śṛṇuyāṃ ca tām /
ityādibhir anaiṣīttāṃ yāminīṃ sa manorathaiḥ // SoKss_12,34.170 //
% -  -  v  -  -| -| -  v| % A ma-vipulā
% v  -  -| v  v  -| v| -  % B correct
% -  -  v  v| v  -  -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


prātaścātraiva nagare sthāpayitvā svasainikam /
mahendrādityasahitaḥ kūlaṃ vārinidheryayau // SoKss_12,34.171 //
% -  -  -  -  v| v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


tatra tena samaṃ rājñā svayaṃ pravahaṇaṃ mahat /
ārurohaikamannāmbupūrṇaṃ svasacivair yutaḥ // SoKss_12,34.172 //
% -  v| -  v| v  -| -  -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


dvitīyasmin pravahaṇe rājaputraḥ paricchadam /
avaśyaneyaṃ saṃkṣiptaṃ samāropitavāṃś ca saḥ // SoKss_12,34.173 //
% v  -  -  -| v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  v  v  -| v| -  % D correct


tato mukte pravahaṇe calavātapaṭadhvaje /
abhiprayayatuste dve diśaṃ dakṣiṇapaścimām // SoKss_12,34.174 //
% v  -| -  -| v  v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


dvitreṣv ahaḥ su yāteṣu gacchatoścāmbudhau tayoḥ /
akasmādudabhūttatra mahānutpātamārutaḥ // SoKss_12,34.175 //
% -  -| v  -| v| -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


aho vāyurapūrvo 'yamityāścaryavaśādiva /
vyāghūrṇante sma jaladhestaṭeṣu vanarājayaḥ // SoKss_12,34.176 //
% v  -| -  v  v  -  -| v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% v  -  v| v  v  -  v  -  % D correct


vyatyastāś ca muhurvātādadharottaratāṃ yayuḥ /
vāridhervārinicayā bhāvāḥ kālakramādiva // SoKss_12,34.177 //
% -  -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


ākrandena samaṃ datte ratnair arghe mahābdhaye /
prayatnena sahāpāste karṇadhārair marutpaṭe // SoKss_12,34.178 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


muktāsu jivitāśābhiḥ saha sarvaiḥ sasaṃbhramaiḥ /
śilāsu śṛṅkhalābaddhāsvatigurvīṣu sarvataḥ // SoKss_12,34.179 //
% -  -  v| v  v  -  -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


taraṅgotkṣiptavikṣipte nāgabandhair ivāmbudhau /
prabhrematuḥ pravahaṇe prayuddha iva te ubhe // SoKss_12,34.180 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% v  -  v| v  v| -| v  -  % D correct


tataḥ sundarasenastaddṛṣṭvā dhair yādivāsanāt /
calitastam uvācedaṃ mahendrādityabhūpatim // SoKss_12,34.181 //
% v  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


mamāpuṇyair akāṇḍe vaḥ pralayo 'yam upasthitaḥ /
tan na śaknomyahaṃ draṣṭuṃ kṣipāmyātmānamambudhau // SoKss_12,34.182 //
% v  -  -  -| v  -  -| -| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% -| v| -  -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ity uktvā svottarīyeṇa baddhvā parikaraṃ drutam /
sa rājaputro jaladhau tatrātmānamapātayat // SoKss_12,34.183 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v| -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v  v  -  v  -  % D correct


taddṛṣṭvā tadvayasyāste pañca caṇḍaprabhādayaḥ /
mahendrādityasahitāstatraivātmānamakṣipan // SoKss_12,34.184 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


bāhubhyāṃ ca tarantas te nadīnāṃ gatasaṃbhramāḥ /
sarve 'pītastato jagmurvikṣiptā vīcivegataḥ // SoKss_12,34.185 //
% -  -  -| v| v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


kṣaṇāc ca śānte pavane niḥśabdastimito 'mbudhiḥ /
dadau praśāntakopasya sajjanasya samānatām // SoKss_12,34.186 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% -  -  -  v  v  -| v  -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tāvac ca vātena kuto 'pyānītāṃ yānapātrikām /
prāpa sundaraseno 'tra sahito dṛḍhabuddhinā // SoKss_12,34.187 //
% -  -| v| -  -  v| v  -| % A bha-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  v| -  v  v  -  -| v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tamāruroha caikena samaṃ tena svamantriṇā /
sa jīvitapramayayor antardolāmivāparām // SoKss_12,34.188 //
% v  -  v  -  v| -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v| -  v  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


tato diśamajānānaḥ payomayamivākhilam /
prabhraṣṭapauruṣaḥ paśyandevatāśaraṇastadā // SoKss_12,34.189 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


nāvā mandānukūlena daiveneva nabhasvatā /
saṃpreryamāṇayā tīraṃ prāpito 'bhūttribhir dinaiḥ // SoKss_12,34.190 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tatastīravilagnāyāṃ tasyāmātmadvitīyakaḥ /
sthalaṃ ca jīvitāśāṃ ca samamadhyāruroha saḥ // SoKss_12,34.191 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -| v| -  v  -  -| v| % C pathyā
% v  v  -  -  v  -  v| -  % D correct


tatrasthaś ca samāśvasya dṛḍhabuddhim abhāṣata /
uttīrṇo 'py ambudherasmi pātālādapyadho gataḥ // SoKss_12,34.192 //
% -  -  -| v| v  -  -  v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  -||-  v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


yato vikramaśaktiṃ taṃ taṃ ca vyāghraparākramam /
caṇḍaprabhaṃ bhīmabhujaṃ sacivāṃstāṃs tathāvidhān // SoKss_12,34.193 //
% v  -| -  v  v  -  -| -| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


mahendrādityanṛpatiṃ taṃ cākāraṇabāndhavam /
vināśya sarvānadhunā kā śobhā jīvitena me // SoKss_12,34.194 //
% v  -  -  -  v  v  v  -| % A na-vipulā
% -| -  -  v  v  -  v  -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% -| -  -| -  v  -  v| -  % D correct


ity uktavantaṃ taṃ mantrī dṛḍhabuddhirjagāda saḥ /
deva dhair yaṃ gṛhāṇa tvaṃ jāne kalyāṇamasti naḥ // SoKss_12,34.195 //
% -| -  v  -  -| -| -  -| % A ma-vipulā
% v  v  -  -  v  -  v| -  % B correct
% -  v| -| -| v  -  -| -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


yathā hy āvāṃ tathā te 'pi tareyurjātu vāridhim /
śakyā hi kena niścetuṃ durjñānā niyatergatiḥ // SoKss_12,34.196 //
% v  -||-  -| v  -| -| v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -| v| -  v| -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


ityādi tat tad yāvat taṃ dṛḍhabuddhir bravīti saḥ /
tāvad ājagmatus tatra snānārthaṃ tāpasāv ubhau // SoKss_12,34.197 //
% -  -  v| -| -| -  -| -| % A ma-vipulā
% v  v  -  -| v  -  v| -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tau vilokya viṣaṇṇaṃ taṃ rājaputram upetya ca /
paripṛcchya ca vṛttāntaṃ sādhū sadayamūcatuḥ // SoKss_12,34.198 //
% -| v  -  v| v  -  -| -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  v  -  v| v| -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


sumate nānyathābhāvaṃ balinaḥ pūrvakarmaṇaḥ /
api devāḥ kṣamāḥ kartuṃ sukhaduḥkhapradāyinaḥ // SoKss_12,34.199 //
% v  v  -| -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


hātumicchannato duḥkhaṃ dhīraḥ sukṛtamācaret /
sā hi pratikriyā tasya na śokaḥ śātanastanoḥ // SoKss_12,34.200 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -| -| v  -  v  -| -  v| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


tadviṣādaṃ jahīhi tvaṃ śarīraṃ rakṣa dhair yataḥ /
śarīre sati ko nāma puruṣārtho na siddhyati // SoKss_12,34.201 //
% -  v  -  -| v  -  -| -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% v  -  -| v  v| -| -  v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


kalyāṇalakṣaṇaścāsi bhāvyavaśyaṃ śubhaṃ tava /
ity uktvā tau samāśvāsya ninyatuḥ svāśramaṃ munī // SoKss_12,34.202 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -| -  -| -| v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tatra kāṃścic ca divasān pratīkṣan sa nṛpātmajaḥ /
tasthau sundaraseno 'tha dṛḍhabuddhisamanvitaḥ // SoKss_12,34.203 //
% -  v| -  -| v| v  v  -| % A na-vipulā
% v  -  -| v| v  -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


atrāntare ca tanmantrī dorbhyāṃ bhīmabhujo 'mbudhim /
tīrtvā vikramaśaktiś ca dvau pṛthakprāpatustaṭam // SoKss_12,34.204 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


asmadvaduttarejjātu so 'pītyāśāvaśāc ca tau /
mahāṭavīṃ viviśatuścinvānau duḥkhamohitau // SoKss_12,34.205 //
% -  -  v  -  v  -  -  v| % A pathyā
% -| -  -  -  v  -| v| -  % B correct
% v  -  v  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


śeṣau tatsacivau caṇḍaprabhavyāghraparākramau /
rājā mahendrādityaś ca tathaivottīrya vāridhim // SoKss_12,34.206 //
% -  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -| v  -  -  -  -| v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -  v| -  v  -  % D correct


ārtāḥ sundarasenaṃ tamanviṣyaprāpya duḥkhitāḥ /
alabdhabhagnavahanāstacchaśāṅkapuraṃ yayuḥ // SoKss_12,34.207 //
% -  -| -  v  v  -  -| v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


tatas tau mantriṇau tatra taca prāksthāpitaṃ balam /
rudanto jñātavṛttāntā yayuḥ svāmalakāṃ purīm // SoKss_12,34.208 //
% v  -| -| -  v  -| -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


prāpteṣv arājatanayeṣv anuśocatsu teṣu sā /
ākrandaikamayī jajñe purī praruditaprajā // SoKss_12,34.209 //
% -  -| v  -  v  v  v  -| % A na-vipulā
% v  v  -  -  v| -  v| -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


mahāsenanṛpaścātra sadevīko niśamya tat /
sutodantaṃ na yatprāṇair jahe tadbalamāyuṣaḥ // SoKss_12,34.210 //
% v  -  -  v  v  -  -  v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


dehatyāgodyataṃ taṃ ca sadevīkaṃ nyavārayan /
sacivā vacanaistastair darśitāśopapattibhiḥ // SoKss_12,34.211 //
% -  -  -  -  v  -| -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tataḥ sa nagarībāhye svayaṃbhvāyatane nṛpaḥ /
sūnoḥ pravṛttiṃ cinvānastapasyannāsta sānugaḥ // SoKss_12,34.212 //
% v  -| v| v  v  -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -| v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


tāvanmandāradevo 'pi haṃsadvīpe sa bhūpatiḥ /
jāmāturduhituścābdhipātodantamabudhyata // SoKss_12,34.213 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


śuśrāva cālakaprāptaṃ jāmātṛsacivadvayam /
mahāsenanṛpaṃ cāsthādhṛtaprāṇaṃ tapaḥ sthitam // SoKss_12,34.214 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


tataḥ so 'pi sutāśokakātaro maraṇodyamāt /
vārito mantribhistaistaisteṣu nyastabharo nṛpaḥ // SoKss_12,34.215 //
% v  -| -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


mahāsenanṛpasyāgātpārśvaṃ tasyālakāṃ purīm /
samaduḥkhasya sahito devyā kaṃdarpasenayā // SoKss_12,34.216 //
% v  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


yadvijñātasutodantaniścayaḥ sa kariṣyati /
tadevāhaṃ samaṃ tena kariṣyāmīti niścitaḥ // SoKss_12,34.217 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


vijñātamandāravatīvṛttāntādhikaduḥkhinā /
mahāsenāvanīśena samāgamyānvaśocata // SoKss_12,34.218 //
% -  -  v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tenaiva saha tatrāsīttapasyanniyatendriyaḥ /
mitāśī darbhaśayano haṃsadvīpeśvaro 'pi saḥ // SoKss_12,34.219 //
% -  -  v| v  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -| v| -  % D correct


evaṃ dhātrā vikīrṇeṣu teṣu sarveṣvitas tataḥ /
māruteneva parṇeṣu prasthāya svāśramāttataḥ // SoKss_12,34.220 //
% -  -| -  -| v  -  -  v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


daivātsundaraseno 'tra mataṅgarṣyāśramasya saḥ /
tasya prāpāntikaṃ yatra sā mandāravatī sthitā // SoKss_12,34.221 //
% -  -  -  v  v  -  -| v| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -| -  -  v  v  -| v  -  % D correct


tatra nānārasānekaparipakvaphalānataiḥ /
niruddhatīraṃ tarubhir dadarśācchajalaṃ saraḥ // SoKss_12,34.222 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  v  v  -| v  -  % D correct


śrāntas tasmin kṛtasnāno bhuktasvāduphalas tataḥ /
dṛḍhabuddhisakho gatvā prāpaikāṃ vananimnagām // SoKss_12,34.223 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tasyāstīreṇa gacchaṃś ca liṅgāyatanapārśvataḥ /
sa puṣpāvacayavyagrā dṛṣṭavān munikanyakāḥ // SoKss_12,34.224 //
% -  -  -  -  v| -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v| -  -  v  v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tāsāṃ madhye dadarśaikāṃ kanyāṃ kokaikasundarīm /
kāntyā prakāśayantīṃ tajjyotsnayevākhilaṃ vanam // SoKss_12,34.225 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


vilokitena kurvāṇāṃ phullanīlotpalā diśaḥ /
tanvatīṃ caraṇanyāsair avanau nalinīvanam // SoKss_12,34.226 //
% v  -  v  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


keyaṃ sahasranayanaprekṣaṇīyā kimapsarāḥ /
vanaśrīrathavā puṣpalagnāgrakarapallavā // SoKss_12,34.227 //
% -  -| v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


bahu divyāṅganāsargasiddhābhyāsena vedhasā /
etasyā nirmitamidaṃ nūnamatyadbhutaṃ vapuḥ // SoKss_12,34.228 //
% v  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


tasyāścānuharatyeṣā citradṛṣṭākṛteraho /
priyāyā mama mandāravatyāḥ saiva bhavennu kim // SoKss_12,34.229 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  v| v  -  v| -  % D correct


kathaṃ vaitatka sā haṃsadvīpe kvaitadvanāntaram /
tan na jānīmahe keyaṃ kutaḥ kutreha bhāminī // SoKss_12,34.230 //
% v  -| -  -  v| -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -| v| -  -  v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


iti rājasutastaṃ ca dṛḍhabuddhiṃ jagāda saḥ /
dṛḍhabuddhiś ca dṛṣṭvā tāṃ varakanyāṃ tadābravīt // SoKss_12,34.231 //
% v  v| -  v  v  -  -| v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  v  -  -| v| -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


anyaiva deva kāpyasyā vanapuṣpamayeṣv api /
hārakāñcīkalāpādibhaṅgirābharaṇeṣviyam // SoKss_12,34.232 //
% -  -  v| -  v| -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


na cedaṃ jāyate rūpaṃ saukumāryaṃ ca kānane /
taddivyā rājakanyā vā kāpyeṣā narṣikanyakā // SoKss_12,34.233 //
% v| -  -| -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


uttiṣṭhāvaḥ kṣaṇaṃ jñātumiheti dṛḍhabuddhinā /
ukte tau tasthatus tatra pādapāntaritāvubhau // SoKss_12,34.234 //
% -  -  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% -  -| -| -  v  -| -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tāvac coccitapuṣpāstā munikanyāstayā saha /
varakanyakayā snātuṃ saritaṃ tāmavātaran // SoKss_12,34.235 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tatra tāsu jalakrīḍāpravṛttāsu vidhervaśāt /
grāheṇāgatya jagṛhe saivātra varakanyakā // SoKss_12,34.236 //
% -  v| -  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  -  v| v  v  -  v  -  % D correct


tadvilokyaiva tatkālaṃ kanyās tās trastavihvalāḥ /
cakrandur ārtās trāyadhvaṃ trāyadhvaṃ vanadevatāḥ // SoKss_12,34.237 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -| v  v  -  v  -  % D correct


eṣā hi mandāravatī snāntī nadyāmaśaṅkitam /
grāheṇāgatya tarasā gṛhītā hā vipadyate // SoKss_12,34.238 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% v  -  -| -| v  -  v  -  % D correct


etac chrutvaiva kiṃ saiva syātpriyeti pradhāvya saḥ /
drutaṃ sundarasenastaṃ grāhaṃ kṣurikayāvadhīt // SoKss_12,34.239 //
% -  -| -  -  v| -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


mṛtyoriva mukhāttasmāddrutamutkṣipya rodhasi /
āśvāsayām āsa ca tāṃ sa mandāravatīṃ tataḥ // SoKss_12,34.240 //
% -  -  v  v| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  -  v  -| -  v| v| -| % C bha-vipulā
% v| -  -  v  v  -| v  -  % D correct


sāpi tīrṇabhayā dṛṣṭvā subhagaṃ tamacintayat /
mahātmā prāṇadaḥ ko 'yaṃ mama bhāgyair ihāgataḥ // SoKss_12,34.241 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -| -| -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


citraṃ susadṛśaścaiṣa citradṛṣṭasya tasya me /
prāṇeśasyālakānāthatanayasya sujanmanaḥ // SoKss_12,34.242 //
% -  -| v  v  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


api nāma sa eva syāddhigdhigduścintitaṃ mama /
īdṛśaḥ sa videśasthaḥ śāntaṃ mā bhūtkadācana // SoKss_12,34.243 //
% v  v| -  v| v| -  -| -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


tannānyapuruṣopānte sthātuṃ yuktaṃ mamādhunā /
vrajāmi taditaḥ svasti bhavatvasmai mahātmane // SoKss_12,34.244 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v| v  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


iti saṃcintya mandāravatī prāha sma tāḥ sakhīḥ /
praṇamyaitaṃ mahābhāgameta yāmo 'dhunā vayam // SoKss_12,34.245 //
% v  v| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v| -| v  -  % B correct
% v  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v| -  -| v  -| v  -  % D correct


tac chrutvā bahusādhāro nāmaśravaṇamātrataḥ /
prāganucchinnasaṃdeho rājaputraḥ sa tatsakhīm // SoKss_12,34.246 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


ekāṃ sundaraseno 'tra papracchākhyāyatāṃ śubhe /
kasyātmajā kīdṛśīyaṃ sakhī vaḥ kautukaṃ hi me // SoKss_12,34.247 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v  -| -| -  v  -| v| -  % D correct


iti taṃ pṛṣṭavantaṃ sā munikanyaivam abhyadhāt /
rājño mandāradevasya haṃsadvīpapateriyam // SoKss_12,34.248 //
% v  v| -| -  v  -  -| -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


sutā mandāravatyākhyā kumārī rājasūnave /
dātuṃ sundarasenāya nīyamānālakāṃ purīm // SoKss_12,34.249 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


bhagnapravahaṇāmbhodhāvutkṣiptā vīcibhistaṭe /
ānīteha kila prāpya mataṅgamunināśramam // SoKss_12,34.250 //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  v| v  -| -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


evam ukte tayā harṣaviṣādākulitaṃ sakhā /
nṛtyansundarasenaṃ taṃ dṛḍhabuddhir uvāca saḥ // SoKss_12,34.251 //
% -  v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


diṣṭyādya mandāravatī devīlābhena vardhase /
saivaiṣā hi na yāsmākaṃ manorathapathe 'py abhūt // SoKss_12,34.252 //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  -  -| v| v| -  -  -| % C pathyā
% v  -  v  v  v  -||v  -  % D correct


ity uktvā sā sakhī tasyāḥ pṛcchantīrmunikanyakāḥ /
abodhayattaṃ vṛttāntaṃ tāḥ sakhīṃ tāmanandayan // SoKss_12,34.253 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -| v  -| -  v  -  v  -  % D correct


tataḥ sundarasenasya hāryaputretyudīrya sā /
papāta mandāravatī rudatī tasya pādayoḥ // SoKss_12,34.254 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% v  v  -| -  v| -  v  -  % D correct


so 'py āśliṣya rurodaitāṃ rudatos tatra caitayoḥ /
arudan karuṇārdrāṇi kāṣṭhāny api tṛṇāny api // SoKss_12,34.255 //
% -||-  -  v| v  -  -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% -  -| v  v| v  -| v  -  % D correct


gatvātha munikanyābhistābhiḥ sa śrāvito drutam /
ājagāma munis tatra mataṅgo yamunānvitaḥ // SoKss_12,34.256 //
% -  -  v| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% -  v  -  v| v  -| -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


so 'tra sundarasenaṃ tamāśvāsya caraṇānatam /
mandāravatyā sahitaṃ nināya nijamāśramam // SoKss_12,34.257 //
% -| v| -  v  v  -  -| v  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  v| v  v  -  v  -  % D correct


tadahaś ca tadātithyaviśrāntaṃ jātanirvṛtim /
anyedyuḥ sa tamāha sma rājaputraṃ mahāmuniḥ // SoKss_12,34.258 //
% v  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  -| v| v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


śvetadvīpe mayā putra gantavyaṃ kāryato 'dhunā /
tanmandāravatīyukto gaccha tvamalakāṃ prati // SoKss_12,34.259 //
% -  -  -  -| v  -| -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tatra rājasutāmetāṃ pariṇīyānupālayeḥ /
suteti pratipannā hi tubhyameṣā mayārpitā // SoKss_12,34.260 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -| v  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


suciraṃ cānayā sārdhaṃ pṛthvīrājyaṃ kariṣyasi /
sacivāṃś ca nijānsarvānacirāttānavāpsyasi // SoKss_12,34.261 //
% v  v  -| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -| v| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


ity uktvā savadhūkaṃ tamāmantrya nabhasā yayau /
muniryamunayā sākaṃ duhitrā sa svatulyayā // SoKss_12,34.262 //
% -| -  -| v  v  -  -| v  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tataḥ sundaraseno 'pi sa mandāravatīyutaḥ /
dṛḍhabuddhisahāyaś ca proccacālāśramāttataḥ // SoKss_12,34.263 //
% v  -| -  v  v  -  -| v| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


prāpya vārinidhestīraṃ dadarśa nikaṭāgatam /
kenāpyadhiṣṭhitaṃ yūnā vaṇijā vahanaṃ laghu // SoKss_12,34.264 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


yayāce cāśrayaṃ tasminnadhvasaukaryalobhataḥ /
dṛḍhabuddhimukhenārāttatpatiṃ taṃ vaṇiksutam // SoKss_12,34.265 //
% v  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


so 'pi tīre tathety asya vahanaṃ tad aḍhaukayat /
tāṃ mandāravatīṃ paśyan kuvaṇik smaramohitaḥ // SoKss_12,34.266 //
% -| v| -  -| v  -| -  v| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% -| -  -  v  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tataḥ sundaraseno 'tra tām āropyāgrataḥ priyām /
taṭasthitaḥ sann āroḍhum ātmanā yāvad icchati // SoKss_12,34.267 //
% v  -| -  v  v  -  -| v| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% v  -  v  -| -| -  -  v| % C ma-vipulā
% -  v  -| -  v| -  v  -  % D correct


tāvat sa karṇadhārasya saṃjñāṃ kṛtvā vaṇigdrutam /
vahanaṃ cālayām āsa parastrīlolubhaḥ śaṭhaḥ // SoKss_12,34.268 //
% -  -| v| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


krandadrājasutaṃ tac ca kṣaṇenādṛṣṭigocaram /
abhūtsundarasenasya vahanaṃ tasya paśyataḥ // SoKss_12,34.269 //
% -  -  -  v  v  -| -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


hā dhik cauraiḥ pramuṣito 'smīty ākrandan papāta saḥ /
vilapaṃś ca ciraṃ so 'tra jagade dṛḍhabuddhinā // SoKss_12,34.270 //
% -| -| -  -| v  v  v  -| % A na-vipulā
% -| -  -  -| v  -  v| -  % B correct
% v  v  -| v| v  -| -| v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


uttiṣṭha muñca vaiklavyaṃ nāyaṃ vīrocitaḥ kramaḥ /
ehi cauraṃ tamanveṣṭuṃ gacchāvo 'nena vartmanā // SoKss_12,34.271 //
% -  -  v| -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


āpatkāle ca kaṣṭe 'pi notsāhastyajyate budhaiḥ /
// SoKss_12,34.272 //
% -  -  -  -| v| -  -| v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct


iti prabodhitastena kathaṃciddṛḍhabuddhinā /
tīrātsundaraseno 'bdherutthāya prasthito 'bhavat // SoKss_12,34.273 //
% v  -| v  -  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


gacchan kramāc ca hā devi hā mandāravatīti saḥ /
vilapan sāśruniraśaṃ saṃtapto virahāgninā // SoKss_12,34.274 //
% -  -| v  -| v| -| -  v| % A pathyā
% -| -  -  v  v  -  v| -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% -  -  -| v  v  -  v  -  % D correct


nirāhāraḥ sabāṣpaikadṛḍhabuddhiparicchadaḥ /
viveśa sonāda iva vyāmohena mahadvanam // SoKss_12,34.275 //
% v  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  v| -  -  v| v  -| % C bha-vipulā
% -  -  -  v| v  -  v  -  % D correct


na cātra gaṇayām āsa sakhyus tasya vaco hitam /
tatra tatrābhyadhāvattu kevalaṃ dayitāmayaḥ // SoKss_12,34.276 //
% v| -  v| v  v  -| -  v| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


unnidrapuṣpābharaṇā vaṇik caurāt palāyitā /
āgatā hi priyā sā syād iti phullāsu valliṣu // SoKss_12,34.277 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% v  -| -  -| v  -  v  -  % B correct
% -  v  -| -| v  -| -| -| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


bhayātsaronimagnā kiṃ vadanaṃ pakṣmalekṣaṇam /
unnamayyekṣate sā māmiti cābjeṣu sāliṣu // SoKss_12,34.278 //
% v  -  v  -  v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -| -| -  % C pathyā, pādas compounded?
% v  v| -  -  v| -  v  -  % D correct


kiṃ vyāharati saiṣātra mugdhā māṃ mañjubhāṣiṇī /
iti patralatācchannakokilākūjiteṣv api // SoKss_12,34.279 //
% -| -  v  v  v| -  -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  v| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


evaṃ pratipadaṃ muhyanyathārkeṇa tathendunā /
tāpyamānaḥ sa babhrāma tulyanaktaṃdinaściram // SoKss_12,34.280 //
% -  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


kathaṃcinnirgatastasmādvanātsadṛḍhabuddhikaḥ /
rājaputro 'tha sa prāpa mārgabhraṣṭo mahāṭavīm // SoKss_12,34.281 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v| -| -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


udagrakhaḍgaviṣamāṃ siṃhādhiṣṭhānabhīṣaṇām /
senām iva sudurdarśāṃ dasyusenāniṣevitām // SoKss_12,34.282 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  v| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tāṃ gāhamānaḥ sulabhānekapāyāṃ nirāśrayām /
durdaśām iva sa prāpi pulindair udyatāyudhaiḥ // SoKss_12,34.283 //
% -| -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| v  v| -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


bhagavatyupahārārthaṃ cinvadbhiḥ puruṣān paśūn /
vindhyaketoḥ pulindendrasyājñayā tannivāsinaḥ // SoKss_12,34.284 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


videśo virahakleśo nīcātparibhavo 'pi saḥ /
anāhāro 'dhvasaṃtāpa iti pañcāgniviplave // SoKss_12,34.285 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  -  v  v  v  -| v| -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


asṛjaddasyusaṃpātaṃ ṣaṣṭhamagnimaho vidhiḥ /
rājaputrasya tasyātra dhairyasyāntam avekṣitum // SoKss_12,34.286 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


sa cātmanā dvitīyas tān grahaṇārthaṃ pradhāvitān /
pṛṣatkavarṣiṇo dasyūn bahūn kṣurikayāvadhīt // SoKss_12,34.287 //
% v| -  v  -| v  -  -| -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tadbuddhvā praiṣyata balaṃ rājñānyadvindhyaketunā /
tato 'pi subahūṃścaurānyuddhajño nijaghāna saḥ // SoKss_12,34.288 //
% -  -  -| -  v  v| v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  -| v| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v| -  % D correct


tataḥ sa savayasyo 'pi vraṇitaklāntamūrcchitaḥ /
baddhvā kārāgṛhe nītvā śabaraistair nicikṣipe // SoKss_12,34.289 //
% v  -| v| v  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatra kīṭotkarākīrṇe jālakārālayāvile /
sūcyamānāhisaṃcāre nirmokair gartalambibhiḥ // SoKss_12,34.290 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


gulphadaghnocchaladdhūlāvākhukhātabilolbaṇe /
antaḥ kṣiptasthitānekabhītāpannajanākule // SoKss_12,34.291 //
% -  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


nirayāṇāmivotpattidhāmni dvau tāvapaśyatām /
mantriṇau tadvadevādau baddhānītasthitāvubhau // SoKss_12,34.292 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


yau tau praviśatāṃ tadvadaṭavīṃ tīrṇavāridhī /
tamanveṣṭuṃ prabhuṃ bhīmabhujavikramaśaktikau // SoKss_12,34.293 //
% -| -| v  v  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tau rudantau parijñāya petatus tasya pādayoḥ /
so 'pi tau pratyabhijñātau kaṇṭhe bāṣpākulo 'grahīt // SoKss_12,34.294 //
% -| v  -  -| v  -  -  v| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -| v| -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tataḥ śataguṇībhūtaduḥkhāste 'nyonyadarśanāt /
āśvāsayadbhir aparair ūcire bandhanasthitaiḥ // SoKss_12,34.295 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


kṛtaṃ duḥkhena kiṃ śakyaṃ pūrvakarmātivartitum /
kiṃ na paśyatha sarveṣāṃ saha mṛtyum upasthitam // SoKss_12,34.296 //
% v  -| -  -  v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -| v| -  v  v| -  -  -| % C pathyā
% v  v| -  v| v  -  v  -  % D correct


āgāminyāṃ caturdaśyāṃ pulindakṣmābhṛtāmunā /
devyāḥ paśūpahārārthaṃ vayamete hi saṃbhṛtāḥ // SoKss_12,34.297 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


tatkiṃ śucā gatiścitrā jantuṣu krīḍato vidheḥ /
tadabhadraṃ yathā tadvaddadyādbhadraṃ sa eva vaḥ // SoKss_12,34.298 //
% -  -| v  -| v  -  -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% v  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v| -  v| -  % D correct


ity uktā bandhanasthaiste baddhāstatrāvatasthire /
kaṣṭaṃ niranurodhatvamāpadāṃ sumahatsvapi // SoKss_12,34.299 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


prāptāyāṃ ca caturdaśyāmatra rājājñayā tataḥ /
te sarve 'py upahārārthamanīyantāmbikāgṛham // SoKss_12,34.300 //
% -  -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % B correct
% -| -  -||v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


dīpajvālācalajjihvaṃ ghaṇṭālīdantamālayā /
vyāsaktavīraśirasā ghoraṃ mṛtyumukhaṃ yathā // SoKss_12,34.301 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


tatra sundarasenastāṃ dṛṣṭvāṃ devīṃ praṇamya saḥ /
bhaktiprahvena manasā stuvannevaṃ vyajijñapat // SoKss_12,34.302 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% v  -  -  -| v  -  v  -  % D correct


dāritoddāmadaityena triśikhenāsravarṣiṇā /
śamitāsurasaṃtāpe praṇatābhayadāyini // SoKss_12,34.303 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


nirvāpaya prasannena locanenāmṛtaścyutā /
dṛṣṭā māṃ duḥkhadāvāgnidagdhaṃ devi namo 'stu te // SoKss_12,34.304 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v| v  -| v| -  % D correct


iti rājasute tasminvyāharatyeva tatra saḥ /
āgāt pūjayituṃ devīṃ vindhyaketuḥ pulindarāṭ // SoKss_12,34.305 //
% v  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


taṃ dṛṣṭvaiva parijñāya bhillarājaṃ trapānataḥ /
sa tānsundarasenaḥ svānvayasyānsvair am abravīt // SoKss_12,34.306 //
% -| -  -  v| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v| -  -  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % D correct


aho saiṣa pulindendro vindhyaketurupaiti yaḥ /
tātasya pārśve sevārthaṃ bhuṅkte caitāṃ mahāṭavīm // SoKss_12,34.307 //
% v  -| -  v| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


tad yad astu na vaktavyam asmābhir iha kiṃcana /
śreyān hi mānino mṛtyur nedṛgātmaprakāśanam // SoKss_12,34.308 //
% -| v| -  v| v| -  -  v| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


iti mantrayate yāvat sakhibhiḥ sa nṛpātmajaḥ /
tāvat sa vindhyaketuḥ svānrājā bhṛtyānabhāṣata // SoKss_12,34.309 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% -  -| v| -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


are pradarśayata taṃ pravīraṃ me mahāpaśum /
hatāḥ subahavo yodhā gṛhyamāṇena yena me // SoKss_12,34.310 //
% v  -| v  -  v  v  v| -| % A na-vipulā
% v  -  -| -| v  -  v  -  % B correct
% v  -| v  v  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v| -  % D correct


tac chrutvaiva sa śuṣkāsṛgdigdho vraṇitadhūsaraḥ /
tasya sundaraseno 'gre tadbhṛtyaiḥ prāpito 'bhavat // SoKss_12,34.311 //
% -| -  -  v| v| -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


sa taṃ dṛṣṭvā pulindendraḥ parijñāya manāgiva /
brūhi kastvaṃ kutaśceti papraccha pariśaṅkitaḥ // SoKss_12,34.312 //
% v| -| -  -| v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


yo 'haṃ yataḥ kurudhvaṃ yatprastutaṃ kimanena vaḥ /
iti sundaraseno 'pi bhillendraṃ pratyuvāca tam // SoKss_12,34.313 //
% -| -| v  -| v  -  -| -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v| -  % B correct
% v  v| -  v  v  -  -| v| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


tatas taṃ samyagālāpātpratyabhijñāya saṃbhramāt /
hā heti jalpannavanau vindhyaketuḥ papāta saḥ // SoKss_12,34.314 //
% v  -| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -| -  v| -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v| -  % D correct


hā mahārāja pāpena mahāsena mayādhunā /
paśya yuṣmatprasādānāmucitaṃ kīdṛśaṃ kṛtam // SoKss_12,34.315 //
% -| v  -  -  v| -  -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


yatte prāṇasamaḥ sūnurnīto 'vasthāmihedṛśīm /
devaḥ sundaraseno 'yaṃ kuto 'pyevamihāgataḥ // SoKss_12,34.316 //
% -  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


ityādyāśliṣya taṃ rājaputraṃ sa vyalapat tathā /
vindhyaketuryathā sarve 'py atrābhūvannudaśravaḥ // SoKss_12,34.317 //
% -  -  -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -||% C pathyā
% -  -  -  -  v  -  v  -  % D correct


etan na bahu yatpūrvaṃ pratyabhijñātavānasi /
rājaputramimaṃ paścādvṛtte 'rthe kiṃ vyadhāsyathāḥ // SoKss_12,34.318 //
% -  -| v| v  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -| -| v  -  v  -  % D correct


tatko viṣādo harṣe 'sminnityāśvāsyata taiś ca saḥ /
hṛṣṭaiḥ sundarasenasya vayasyair bhillabhūpatiḥ // SoKss_12,34.319 //
% -  -| v  -  -| -  -| -  % A ma-vipulā, pādas compounded?
% -  -  -  v  v| -| v| -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tataś ca pādapatitaḥ sa rājā samamānayat /
prītyā sundarasenaṃ taṃ mocitākhilapuṃpaśum // SoKss_12,34.320 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% v| -  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


kṛtārcanaś ca nītvainaṃ svapallīṃ savayasyakam /
kramādupācaratpathyair ābaddhavraṇapaṭṭikam // SoKss_12,34.321 //
% v  -  v  -| v| -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


papraccha cehāgamanaṃ rājaputra kathaṃ nu te /
mahatkautukametaddhi mama tatkathyatāmiti // SoKss_12,34.322 //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% -  v  -  v| v  -| v| -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tataḥ sundarasenena svavṛttānte 'nuvarṇite /
citrīyamāṇacetāstaṃ śabarendro jagāda saḥ // SoKss_12,34.323 //
% v  -| -  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


kva mandāravatīhetoryātrā pātaḥ kva cāmbudhau /
kva mataṅgāśramaprāptiḥ kva tayā tatra saṃgamaḥ // SoKss_12,34.324 //
% v| -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% v| v  -  -  v  -  -  -| % C pathyā
% v| v  -| -  v| -  v  -  % D correct


kvāpahāraś ca vaṇijā tasyā viśvāsataḥ punaḥ /
kva cāṭavīpraveśas te kopahāsrāya bandhanam // SoKss_12,34.325 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v| -  v  -  v  -  -| -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


kva cāsmābhiḥ pratyabhijñā mṛtyorāsyāc ca nirgamaḥ /
vicitravidhaye tasmai sarvathā vidhaye namaḥ // SoKss_12,34.326 //
% v| -  -  -| -  v  -  -| % A ra-vipulā
% -  -  -  -| v| -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tan na kāryā tvayā cintā kāntāṃ prati yato vidhiḥ /
yathedamakarotkartā tathaitadapi te drutam // SoKss_12,34.327 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -| v  v| v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  -  v  v  v| -| v  -  % D correct


iti vādinamevaitaṃ pulindendraṃ drutāgataḥ /
nijasenāpatiḥ prītaḥ praviśyaivaṃ vyajijñapat // SoKss_12,34.328 //
% v  v| -  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


devādāya dhanaṃ bhūri strīratnaṃ cātirūpavat /
praviṣṭaḥ sānugajanaḥ ko 'pyetāmaṭavīṃ vaṇik // SoKss_12,34.329 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -| -  -  v  v  -| v  -  % D correct


sa ca buddhvā mayā gatvā sabalena sahānugaḥ /
vaṣṭabhya sadhanastrīka ihānīto bahiḥ sthitaḥ // SoKss_12,34.330 //
% v| v| -  -| v  -| -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  v| v  v  -  -  v| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


tac chrutvā kiṃ vaṇiksa syātsā mandāravatī ca kim /
iti sundaraseno 'ntarvindhyaketuś ca dadhyatuḥ // SoKss_12,34.331 //
% -| -  -| -| v  -  -| -  % A pathyā, pādas compounded?
% -| -  -  v  v  -| v| -  % B correct
% v  v| -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % D correct


praveśyatāmihaivāsau strī cety uktavatostayoḥ /
prāveśayaccamūpastaṃ vaṇijaṃ tāṃ ca yoṣitam // SoKss_12,34.332 //
% v  -  v  -  v  -  -  -| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -| -| v| -  v  -  % D correct


tato dṛṣṭvaiva tau so 'tra dṛḍhabuddhirabhāṣata /
saiva mandāravatyeṣā devī caiṣa ca durvaṇik // SoKss_12,34.333 //
% v  -| -  -  v| -| -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  -| -  v| v| -  v  -  % D correct


hā devi gharmadagdheva latāvasthāmimāṃ katham /
gatāsyapuṣpābharaṇā viśuṣkādharapallavā // SoKss_12,34.334 //
% -| -  v| -  v  -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -  v  v  -  v  -  % D correct


iti krandati tasmiṃś ca dṛḍhabuddhau pradhāvya saḥ /
priyāṃ sundarasenastāṃ kaṇṭhe sarabhaso 'grahīt // SoKss_12,34.335 //
% v  -| -  v  v| -  -| v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tato virahamālinyamaśrudhārājalena tau /
kṣālayantāvivānyonyaṃ priyau rurudatuściram // SoKss_12,34.336 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


athobhau tau samāśvāsya vindhyaketur uvāca tam /
vaṇijaṃ kiṃ tvayā dārā viśvas tasya hṛtā iti // SoKss_12,34.337 //
% v  -  -| -| v  -  -  v| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  v  -| -| v  -| -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


tato jagāda sa vaṇig bhayagadgadayā girā /
vṛthā mayedaṃ nāśāya kṛtameṣā tu rakṣitā // SoKss_12,34.338 //
% v  -| v  -  v| v| v  -| % A na-vipulā
% v  v  -  v  v  -| v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% v  v  -  -| v| -  v  -  % D correct


nijenādharṣaṇīyena mahasaiva manasvinī /
vahnijvāleva na spraṣṭum apy asau śakitā mayā // SoKss_12,34.339 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  -  -  v| -| -  v| % C pathyā
% -| v  -| v  v  -| v  -  % D correct


kiṃ ca nītvā nijaṃ deśaṃ śāntamanyuḥ prasāditā /
pariṇetumabhipretā pāpasyābhūdiyaṃ mama // SoKss_12,34.340 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


ity uktavantamādiṣṭavadhaṃ tenātra bhūbhujā /
so 'tha sundarasenas taṃ rarakṣa vaṇijaṃ vadhāt // SoKss_12,34.341 //
% -| -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -| v| -  v  v  -  -| -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


prāṇādhikaṃ tu tattasya dhanodrekamahārayat /
dine dine mriyante hi gatārthā na gatāsavaḥ // SoKss_12,34.342 //
% -  -  v  -| v| -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -| v  -| v  -  -| v| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


evaṃ sundarasenena tasminvaṇiji mocite /
prāṇalābhena saṃtuṣṭe yathecchaṃ kṛpaṇe gate // SoKss_12,34.343 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


sa vindhyaketurādāya tāṃ mandāravatīṃ nṛpaḥ /
yuktāṃ sundarasenena svadevīmandiraṃ yayau // SoKss_12,34.344 //
% v| -  v  -  v  -  -  v| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tatrādiśya sa devīṃ tāṃ snānavastrānulepanaiḥ /
saṃmānya mandāravatīṃ tadvat snātamalaṃkṛtam // SoKss_12,34.345 //
% -  -  -  v| v| -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  -| -  v  v  -  v  -  % D correct


svayaṃ sundarasenaṃ tam upaveśya varāsane /
prābhṛtair arcayām āsa muktāmṛgamadādibhiḥ // SoKss_12,34.346 //
% v  -| -  v  v  -  -| v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


cakre tayoś ca daṃpatyoḥ saṃgamādbhṛśamutsavam /
sa rājā muditāśeṣapranṛttaśabarāṅganam // SoKss_12,34.347 //
% -  -| v  -| v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v| -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


atha sundarasenastamanyedyurnṛpam abhyadhāt /
rūḍhaṃ vraṇair me siddhaṃ ca yatheṣṭaṃ tadito 'dhunā // SoKss_12,34.348 //
% v  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v| -  v  -  % B correct
% -  -| v  -| -| -  -| v| % C ma-vipulā
% v  -  -| v  v  -| v  -  % D correct


yāmo vayaṃ svanagarīṃ tātāya preṣayāśu tat /
lekhahāraṃ savṛttāntaṃ madāgamanaśaṃsinam // SoKss_12,34.349 //
% -  -| v  -| v  v  v  -| % A na-vipulā
% -  -  -| -  v  -  v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


ity ukto rājaputreṇa sa tena śabareśvaraḥ /
tathaiva dattasaṃdeśaṃ lekhahāraṃ visṛṣṭavān // SoKss_12,34.350 //
% -| -  -| -  v  -  -  v| % A pathyā
% v| -  v| v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sa lekhahārako yāvattāṃ prāpnotyalakāṃ purīm /
tāvattatra mahāsenaḥ sadevīkaḥ sa bhūpatiḥ // SoKss_12,34.351 //
% v| -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -| -  -  v  v  -| v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


tasya sundarasenasya pravṛttyajñānaduḥkhitaḥ /
agnipraveśāyodyuktaḥ śaṃkarāyatanāgrataḥ // SoKss_12,34.352 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  v  v  -  v  -  % D correct


abhūtkilānuśocadbhiḥ pauraiḥ parivṛto 'khilaiḥ /
... // SoKss_12,34.353 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct


taṃ dṛṣṭvā sa mahāsenaṃ nṛpatiṃ lekhahārakaḥ /
upājagāma śabaro dhāvannāveditātmakaḥ // SoKss_12,34.354 //
% -| -  -| v| v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


dhūlīlipto dhanuṣpāṇirlatātvagbaddhamūrdhajaḥ /
śyāmaḥ kaṭīnivasanaṃ bilvapattramayaṃ dadhat // SoKss_12,34.355 //
% -  -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -| v  -  % D correct


diṣṭyādya vardhase deva yanmandāravatīyutaḥ /
putraḥ sundarasenas te nistīryāmbhodhimāgataḥ // SoKss_12,34.356 //
% -  -  v| -  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


asmatprabhor vindhyaketoḥ sa hi prāpyantikaṃ prabho /
tenaiva sākamāgantuṃ pravṛttaḥ preṣya māṃ puraḥ // SoKss_12,34.357 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% v| -| -  -  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -  -| -  v| -| v  -  % D correct


ity udīrya ca tasyātra rājñaḥ pādāntike nyadhāt /
lekhaṃ sa bhillabhūpālalekhahāro harañ śucam // SoKss_12,34.358 //
% -| v  -  v| v| -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


tato hṛṣṭair janaiḥ sarvaiḥ kṛte kalakalārave /
lekhe ca vācite jñāte yathāvṛtte mahādbhute // SoKss_12,34.359 //
% v  -| -  -| v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


satkṛtya lekhahāraṃ sa tyaktaśokaḥ kṛtotsavaḥ /
rājadhānīṃ mahāsenanṛpaḥ sarvaiḥ sahāviśat // SoKss_12,34.360 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


utsukaś ca tato 'nyedyuḥ sūnostasyāgamiṣyataḥ /
agrato bhavituṃ prāyāddhaṃsadvīpeśvarānvitaḥ // SoKss_12,34.361 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


cacāla caturaṅgaṃ ca balaṃ tasyāmitaṃ tathā /
asahyamardabhīteva cakampe vasudhā yathā // SoKss_12,34.362 //
% v  -  v| v  v  -  -| v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


tāvat sundaraseno 'pi svagṛhābhimukhaṃ tataḥ /
pratasthe bhillapallītaḥ sa mandāravatīsakhaḥ // SoKss_12,34.363 //
% -  -| -  v  v  -  -| -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v| -  -  v  v  -  v  -  % D correct


bandhanāgāralabdhena tena vikramaśaktinā /
sakhyā bhīmabhujenāpi yuktaḥ sadṛḍhabuddhikaḥ // SoKss_12,34.364 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


vātaraṃhohayārūḍhaḥ sahito vindhyaketunā /
pulindasainyaiḥ pṛthivīṃ tanmayīm iva darśayan // SoKss_12,34.365 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| v  v| -  v  -  % D correct


gacchan katipayair eva dinair mārge dadarśa tam /
pitaraṃ saṃmukhāyātaṃ saparicchadabāndhavam // SoKss_12,34.366 //
% -  -| v  v  v  -| -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tato 'varuhya turagātsānandair vīkṣito janaiḥ /
upetya pādayos tasya savayasyo 'patatpituḥ // SoKss_12,34.367 //
% v  -| v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


so 'pi taṃ putramālokya rākācandramivodadhiḥ /
ātmanyeva na māti sma harṣollāsataraṅgitaḥ // SoKss_12,34.368 //
% -| v| -| -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  v| v| -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


dṛṣṭvā ca mandāravatīṃ tāṃ pādāvanatāṃ snuṣām /
ātmānaṃ kṛtinaṃ mene kulaṃ caiva nananda ca // SoKss_12,34.369 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -| -  -  v  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -| -  v| v  -  v| -  % D correct


tāṃś ca trīn dṛḍhabuddhyādīn praṇatān putramantriṇaḥ /
tato 'dhikaṃ so 'bhyanandadvindhyaketuṃ ca taṃ nṛpaḥ // SoKss_12,34.370 //
% -| -| -| v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -| v  -| -| v  -  -  % C ra-vipulā, pādas compounded?
% -  v  -  -| v| -| v  -  % D correct


atha sundaraseno 'pi pitrā tena niveditam /
natvā mandāradevaṃ taṃ śvaśuraṃ mumude param // SoKss_12,34.371 //
% v  v| -  v  v  -  -| v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tau ca pūrvāgatau caṇḍaprabhavyāghraparākramau /
dṛṣṭvāṅghrilagnau sacivau pūrṇānmene manorathān // SoKss_12,34.372 //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  -| v  -  v  -  % D correct


tatkṣaṇaṃ cātra so 'pyāgānmahendrādityabhūpatiḥ /
śaśāṅkapurataḥ prītyā śrutavṛttāntaharṣulaḥ // SoKss_12,34.373 //
% -  v  -| -  v| -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


atha taiḥ samaṃ samagraiḥ sundarasenaḥ sa rājasutaḥ /
naḍakūbara iva rambhāṃ mandāravatīṃ vahandayitām // SoKss_12,34.374 //
% v  v| -| v  -| v  -  -| -  v  v  -  -| v| -  v  v  -  %
% v  v  -  v  v| v  v| -  -| -  -  v  v  -| v  -  v  v  -  % Upagīti (27+27 morae)


alakāpurīmayāsīnnijavasatiṃ vāhanottamārūḍhaḥ /
sakalasamṛddhiniketanabhūmiṃ bhūyiṣṭhapuṇyajanām // SoKss_12,34.375 //
% v  v  -  v  -  v  -  -  v  v  v  v  -| -  v  -  v  -  -  -  %
% v  v  v  v  -  v  v  -  v  v  -  -| -  -  v  -  v  v  -  % Āryā (30+27 morae): vipulā


tasyāṃ ca vātāyanasaṃśritābhir
netrotpalaiḥ paurajanāṅganābhiḥ /
ākīryamāṇaḥ priyayā sametaḥ
sa rājadhānīṃ svapiturviveśa // SoKss_12,34.376 //
% -  -| v| -  -  v  v  -  v  -  -  % Indravajrā (11)
% -  -  v  -| -  v  v  -  v  -  -  % Indravajrā (11)
% -  -  v  -  -| v  v  -| v  -  -  % Indravajrā (11)
% v| -  v  -  -| v  v  -  v  -  -  % Upendravajrā (11)


ānandabāṣpākulalocanāyāḥ praṇamya mātuścaraṇau ca tatra /
sa rājaputro 'khilabandhubhṛtyabaddhotsavaṃ taṃ divasaṃ nināya // SoKss_12,34.377 //
% -  -  v  -  -  v  v  -  v  -  -  % Indravajrā (11)
% v  -  v| -  -  v  v  -| v| -  -  % Upendravajrā (11)
% v| -  v  -  -| v  v  -  v  -  v  % Upendravajrā (11)
% -  -  v  -| -| v  v  -| v  -  -  % Indravajrā (11)


athāparedyurgaṇakopadiṣṭe
lagne sa tasyāścirakāṅkṣitaṃ tam /
jagrāha pāṇiṃ janakārpitāyā
mandāravatyā naranāthasūnuḥ // SoKss_12,34.378 //
% v  -  v  -  -  v  v  -  v  -  -  % Upendravajrā (11)
% -  -| v| -  -  v  v  -  v  -| -  % Indravajrā (11)
% -  -  v| -  -| v  v  -  v  -  -  % Indravajrā (11)
% -  -  v  -  -| v  v  -  v  -  -  % Indravajrā (11)


dadau ca tasmai śvaśuro mahārghāṇyaputrako mandaradevabhūpaḥ /
ratnāni bhūyāṃsi nijaṃ ca rājyaṃ prītaḥ svadehottarakālabhāvi // SoKss_12,34.379 //
% v  -| v| -  -| v  v  -| v  -  -  % Upendravajrā (11)
% v  -  v  -| -  v  v  -  v  -  -  % Upendravajrā (11)
% -  -  v| -  -  v| v  -| v| -  -  % Indravajrā (11)
% -  -| v  -  -  v  v  -  v  -  -  % Indravajrā (11)


cakāra cecchāvibhavānurūpaṃ
pitā mahāsenanṛpaś ca tasyā /
adugdhaguṃ mocitabandhanasthaṃ
mahotsavaṃ vṛṣṭahiraṇyavastram // SoKss_12,34.380 //
% v  -  v| -  -  v  v  -  v  -  -  % Upendravajrā (11)
% v  -| v  -  -  v  v  -| v| -  -  % Upendravajrā (11)
% v  -  v  -| -  v  v  -  v  -  -  % Upendravajrā (11)
% v  -  v  -| -  v  v  -  v  -  -  % Upendravajrā (11)


dṛṣṭvātha mandāravatīsamāgamāt
kṛtārthatāṃ sundarasenamāgatam /
pramodamāsevya ca tadvivāhajaṃ
pragītanṛtyannikhilāṅganāgaṇam // SoKss_12,34.381 //
% -  -  v| -  -  v  v  -  v  -  v  -  % Indravaṃśā (12)
% v  -  v  -| -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v| v| -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)


yayau mahāsenamahībhṛtārcitaḥ
svamaṇḍalaṃ mandaradevabhūpatiḥ /
śaśāṅkapūrvaṃ ca puraṃ sa pārthivaḥ
sa vindhyaketuś ca mahāṭavīpatiḥ // SoKss_12,34.382 //
% v  -| v  -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -| -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -| v| v  -| v| -  v  -  % Vaṃśastha (12)
% v| -  v  -  -| v| v  -  v  -  v  -  % Vaṃśastha (12)


tato 'tra yāteṣu dineṣu sadguṇaṃ
prajāpriyaṃ sundarasenamātmajam /
avekṣya rājye ca niveśya taṃ nije
vanaṃ mahāsenanṛpo jagāma saḥ // SoKss_12,34.383 //
% v  -| v| -  -  v| v  -  v| -  v  -  % Vaṃśastha (12)
% v  -  v  -| -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v| -  -| v| v  -  v| -| v  -  % Vaṃśastha (12)
% v  -| v  -  -  v  v  -| v  -  v| -  % Vaṃśastha (12)


saṃprāpya rājyamatha sundarasenadevaḥ so 'pi svabāhubalanirjitavair ivargaḥ /
tair mantribhiḥ saha mahīmakhilāṃ śaśāsa mandāravatyadhigamaprasaratpramodaḥ // SoKss_12,34.384 //
% -  -  v| -  v  v  v| -  v  v  -  v  -  -  % Vasantatilaka (14)
% -| -| v  -  v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -| -  v  -| v  v| v  -  v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


iti tatra sarastīre vyākhyāya kathāṃ mṛgāṅkadattāya /
sa vyāghrasenanāmā sacivo nijagāda taṃ bhūyaḥ // SoKss_12,34.385 //
% v  v| -  v| v  -  -  -| -  -  v| v  -| v  -  v  -  -  -  %
% -| -  v  -  v  -  -| v  v  -| v  v  -  v| -| -  -  % Āryā (30+27 morae): pathyā


etatsa kaṇvo munirāśramāntaḥ
kathādbhutaṃ varṇitavān prabho naḥ /
kathāvasāne ca dayālur asmān
āśvāsayann evam asāv avocat // SoKss_12,34.386 //
% -  -  v| -  -| v  v  -  v  -  -  % Indravajrā (11)
% v  -  v  -| -  v  v  -| v  -| -  % Upendravajrā (11)
% v  -  v  -  -| v| v  -  v| -  -  % Upendravajrā (11)
% -  -  v  -| -  v| v  -| v  -  -  % Indravajrā (11)


tatputrakāḥ suviṣamāṇi duruttarāṇi kṛcchrāṇi dhīrahṛdayāḥ kila ye sahante /
te prāpnuvanti param ittham abhīpsitāni nānye tu ye galitasattvaviluptaceṣṭāḥ // SoKss_12,34.387 //
% -  -  v  -| v  v  v  -  v| v  -  v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -| v  v| -| v  -  -  % Vasantatilaka (14)
% -| -  v  -  v| v  v| -  v| v  -  v  -  v  % Vasantatilaka (14)
% -  -| v| -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


tasmādimāṃ tyajata viklavatāṃ prayāta yuṣmākam apy adhipatiḥ sa mṛgāṅkadattaḥ /
saṃprāptasarvasacivaḥ suciraṃ pṛthivyāṃ rājyaṃ kariṣyati sametya śaśāṅkavatyā // SoKss_12,34.388 //
% -  -  v  -| v  v  v| -  v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v| -| v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v| v  -  v| v  -  v  -  -  % Vasantatilaka (14)


iti tena vayaṃ maharṣiṇoktā
dhṛtimālambya niśāṃ ca tatra nītvā /
calitāstata āśramādavāptāḥ
kramaśaḥ kānanametadadhvakhinnāḥ // SoKss_12,34.389 //
% v  v| -  v| v  -| v  -  v  -  -  %
% v  v  -  -  v| v  -| v| -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v| -  v  -  v  -  -  %
% v  v  -| -  v  v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


iha cātitṛṣā kṣudhā ca taptāḥ
phalahetorgaṇanāthavṛkṣametam /
adhiruhya phalatvam eva yātās
tapasā deva tavādya mocitāḥ smaḥ // SoKss_12,34.390 //
% v  v| -  v  v  -| v  -| v| -  -  %
% v  v  -  -  v  v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v| v  -  v| -  v| -  -  %
% v  v  -| -  v| v  -  v| -  v  -| -  % ardhasama: Mālabhāriṇī (11, 12)


ity asmākaṃ nāgaśāpopanīto
vṛttānto 'yaṃ tvadviyoge caturṇām /
kṣīṇe śāpe cādhunāsmābhir etair
yuktaḥ sarvaiḥ kāryasiddhyai prayāhi // SoKss_12,34.391 //
% -| -  -  -| -  v  -  -  v  -  -  % Śālinī (4+7)
% -  -  -| -| -  v  -  -| v  -  -  % Śālinī (4+7)
% -  -| -  -| -  v  -  -  v| -  -  % Śālinī (4+7)
% -  -| -  -| -  v  -  -| v  -  -  % Śālinī (4+7)


etanmṛgāṅkadatto nijasacivādvyāghrasenataḥ śrutvā /
lābhe śaśāṅkavatyā labdhadhṛtistāṃ niśāmanayat // SoKss_12,34.392 //
% -  -  v  -  v  -  -| v  v  v  v  -  -  v  -  v  -| -  -  %
% -  -| v  -  v  -  -| -  v  v  -  -| v  -  v  v  -  % Āryā (30+27 morae): pathyā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake catustriṃśas taraṅgaḥ /


pañcatriṃśas taraṅgaḥ /

tataḥ prāptaḥ samutthāya tasmād varasaras taṭāt /
mṛgāṅkadattaḥ sacivair aśeṣair militaiḥ saha // SoKss_12,35.1 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| v  v  -| v  -  % D correct


yuktaḥ śrutadhinā tena prāyādujjayinīṃ prati /
sa śaśāṅkavatīṃ prepsurnatvā taṃ vighnajiddrumam // SoKss_12,35.2 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v| v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


tatastāstā vanabhuvo bhūyo 'nekaśatahradāḥ /
tamālaśyāmalābhogā ghanāgamaniśā iva // SoKss_12,35.3 //
% v  -  -  -| v  v  v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


anyāś ca vicaradbhīmamattebhābhagnakīcakāḥ /
viparītārjunākārā virāṭanagarīnibhāḥ // SoKss_12,35.4 //
% -  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


girīndrakaṃdarāścaiva śuddhāḥ puṣpavatīrapi /
krūrasattvāśritāḥ śāntair munibhiḥ saṃśritā api // SoKss_12,35.5 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


atikramya kramādvīraḥ sa sarvasacivānvitaḥ /
prāpadujjayinīpuryāḥ saṃnikarṣaṃ nṛpātmajaḥ // SoKss_12,35.6 //
% v  -  -  -| v  -  -  -| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tato gandhavatīṃ prāpya nadīṃ snānahṛtaklamaḥ /
tīrtvā ca tāṃ mahākālaśmaśānaṃ prāpa sānugaḥ // SoKss_12,35.7 //
% v  -| -  v  v  -| -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -| v| -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


dadarśa tac ca nānāsthikapālaśakalākulam /
dhṛtamānuṣakaṅkālakarālaṃ vīrasevitam // SoKss_12,35.8 //
% v  -  v| -| v| -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


bahubhūtagaṇākīrṇamākrīḍaḍḍākinīpriyam /
mahābhairava māsannacitādhūmamalīmasam // SoKss_12,35.9 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  v  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tadatikramya cāpaśyatsa tāṃ yugapurātanīm /
purīmujjayinīṃ guptāṃ karmasenena bhūbhujā // SoKss_12,35.10 //
% v  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% v| -| v  v  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


adhiṣṭhitapratolīkāṃ rakṣibhir vividhāyudhaiḥ /
pravīrakulajānekarājaputrābhir akṣitaiḥ // SoKss_12,35.11 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


girīndraśikharākāraiḥ prākāraiḥ pariveṣṭitām /
duṣpraveśāmavijñātair hastyaśvarathasaṃkulām // SoKss_12,35.12 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


vilokya tādṛśīṃ tāṃ ca sarvato 'py atidurgamām /
mṛgāṅkadatto vimanāḥ sacivānsvānuvāca saḥ // SoKss_12,35.13 //
% v  -  v| -  v  -| -| v| % A pathyā
% -  v  -||v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -  -  v  -  v| -  % D correct


kaṣṭaṃ kleṃśaśatair evamabhavyasyāgatasya me /
praveśa eva nāstīha priyāprāptau tu kā gatiḥ // SoKss_12,35.14 //
% -  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v| -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% v  -  -  -| v| -| v  -  % D correct


tac chrutvā te 'py avocaṃstaṃ kimeṣā pratibhāti te /
asmākamiyatāṃ deva balasādhyā mahāpurī // SoKss_12,35.15 //
% -| -  -| -||v  -  -  -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


upāyo 'tra vicetavyaḥ sa cāvaśyaṃ bhaviṣyati /
daivatair bahuśo hyetadādiṣṭaṃ vismṛtaṃ katham // SoKss_12,35.16 //
% v  -  -| v| v  -  -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  v  -| v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


ity uktaḥ sacivais tasyā nagaryā bahir eva saḥ /
mṛgāṅkadatto divasān kāṃścit tasthau paribhraman // SoKss_12,35.17 //
% -| -  -| v  v  -| -  -| % A pathyā
% v  -  -| v  v| -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


prāksiddhamatha vetālaṃ dadhyau vikramakesarī /
tanmantrī vāsabhavanāttatpriyākarṣaṇecchayā // SoKss_12,35.18 //
% -  -  v  v  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


so 'pi kṛṣṇacchaviḥ prāṃśuruṣṭragrīvo gajānanaḥ /
mahiṣāṅghrirulūkākṣo vetālaḥ kharakarṇakaḥ // SoKss_12,35.19 //
% -| v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


etya tatra praveṣṭuṃ yanna śaśāka jagāma tat /
śaṃbhorvarāttāṃ nagarīṃ nākrāmanti tathāvidhāḥ // SoKss_12,35.20 //
% -  v| -  -| v  -  -| -  % A pathyā, pādas compounded?
% v| v  -  v| v  -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v| v  -  v  -  % D correct


athāmātyair vṛtaṃ khinnaṃ praveśonmukhacetasam /
mṛgāṅkadattaṃ śrutadhirnītijñaḥ so 'bravīddvijaḥ // SoKss_12,35.21 //
% v  -  -  -| v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


kiṃ deva nītitattvajño 'py ajānanniva muhyasi /
svaparāntaramaprekṣya mataḥ kasyeha vikramaḥ // SoKss_12,35.22 //
% -| -  v| -  v  -  -  -||% A pathyā
% v  -  -  v  v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


ekaikasminnagaryāṃ hi dvāreṣv asyāṃ caturṣvapi /
kuñjarāṇāṃ sahasre dve vājināṃ pañcaviṃśatiḥ // SoKss_12,35.23 //
% -  -  -  -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


rathānāṃ daśalakṣaṃ ca padātīnāṃ divāniśam /
saṃnaddhamāste rakṣārthaṃ vīrādhiṣṭhānadurjayam // SoKss_12,35.24 //
% v  -  -| v  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


tan naḥ katipayānāṃ yatsahasātra praveśanam /
paraṃ pataṅgavṛttiḥ sā nārthasiddhistu kācana // SoKss_12,35.25 //
% -| -| v  v  v  -  -| -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% v  -| v  -  v  -  -| -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


sainyenāpi ca nālpena yuktā kṣeptum iyaṃ purī /
hastipādātayuddhaṃ tadvirodho 'dhibalena yat // SoKss_12,35.26 //
% -  -  -  v| v| -  -  v| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  v  -  -  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v| -  % D correct


tanmāyābaṭunā tena pulindapṛthivībhṛtā /
suhṛdā narmadāgrāhabhayāttrātena dāruṇāt // SoKss_12,35.27 //
% -  -  -  v  v  -| -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


tanmittreṇa ca mātaṅgarājenātibalīyasā /
tena durgapiśācena tatsaṃbandhānurāgiṇā // SoKss_12,35.28 //
% -  -  -  v| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kirātarājena yathā bālasabrahmacāriṇā /
śaktirakṣitasaṃjñena tena vikramaśālinā // SoKss_12,35.29 //
% v  -  v  -  -  v| v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


sametya sabalaiḥ sarvaiḥ sainyapūritadiṅmukhaḥ /
samyaksahāyasaṃpannaḥ sādhayaitatsamīhitam // SoKss_12,35.30 //
% v  -  v| v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


kirātarājaś ca sa te dūtāgamanasaṃvidam /
pratīkṣamāṇaḥ sthita ityetatte vismṛtaṃ katham // SoKss_12,35.31 //
% v  -  v  -  -| v| v| -| % A bha-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v| -  % C bha-vipulā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


māyābaṭuś ca mātaṅgarājādeśāgato dhruvam /
sajjastena sahaivāste saṃvittasya kṛtā hy asau // SoKss_12,35.32 //
% -  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  -  -  v| v  -||v  -  % D correct


tattasya mātaṅgapatervindhyadakṣiṇapārśvagam /
nivāsakoṭṭaṃ gacchāmaḥ karabhagrīvanāmakam // SoKss_12,35.33 //
% -  -  v| -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -  -  v  -  v  -  % D correct


tatraivāhūyate rājā kair ātaḥ śaktirakṣitaḥ /
tataḥ saṃbhūya sarvaistair udyogaḥ siddhaye śubhaḥ // SoKss_12,35.34 //
% -  -  -  -  v  -| -  -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


śrutvaitac chrutadhervākyamarthavatprājñasaṃmatam /
mṛgāṅkadattaḥ sāmātyas tatheti śraddadhetarām // SoKss_12,35.35 //
% -  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


anyedyuś ca namaskṛtya guṇibandhuṃ dhṛtodayam /
pradarśitāśaṃ viśvasya nabhonityādhvagaṃ ravim // SoKss_12,35.36 //
% -  -  -| v| v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -  -  v  -| v  -  % D correct


uccacāla tato vindhyapārśvaṃ taṃ dakṣiṇaṃ prati /
tasya durgapiśācasya mātaṅgendrasya ketanām // SoKss_12,35.37 //
% -  v  -  v| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tanmantriṇaś ca sa vyāghraseno bhīmaparākramaḥ /
guṇākaro meghabalaḥ samaṃ vimalabuddhinā // SoKss_12,35.38 //
% -  -  v  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% v  -| v  v  v  -  v  -  % D correct


sa vicitrakathaḥ sthūlabāhurvikramakesarī /
pracaṇḍaśaktiḥ śrutadhirdṛḍhamuṣṭistamanvaguḥ // SoKss_12,35.39 //
% v| v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


taiḥ samaṃ so 'tivistīrṇā nijacceṣṭā ivāṭavīḥ /
gahanāṃś ca vanoddeśānsvābhiprāyāniva kramāt // SoKss_12,35.40 //
% -| v  -| -| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v  -| v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


atikrāmansarastīratarumūlaniśāśrayaḥ /
prāpyāruroha vindhyādrimātmacittamivonnatam // SoKss_12,35.41 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tasyāgrāddakṣiṇaṃ pārśvamavaruhya ca dūrataḥ /
dantidattājinacitā bhillapallīrvilokayan // SoKss_12,35.42 //
% -  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v| v| -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


kutra syādāspadaṃ tasya mātaṅgādhipateriha /
kuto jñāsyāma ityantardadhyau rājasuto 'tra saḥ // SoKss_12,35.43 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % D correct


tāvac ca saṃmukhāyātam ekaṃ munikumārakam /
sa dadarśa sahāmātyaiḥ papraccha ca kṛtānatiḥ // SoKss_12,35.44 //
% -  -| v| -  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v| v  -  v| v  -  -  -| % C pathyā
% -  -  v| v| v  -  v  -  % D correct


api jānāsi kutreha gṛhaṃ mātaṅgabhūpateḥ /
saumya durgapiśācasya draṣṭavyo vartate hi naḥ // SoKss_12,35.45 //
% v  v| -  -  v| -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v| -  % D correct


tac chrutvā sa jagādaivaṃ sādhustāpasaputrakaḥ /
itaḥ pañcavaṭītyasti pradeśaḥ krośamātrake // SoKss_12,35.46 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


nātidūre ca tasyābhūdagastyasyāśramo muneḥ /
nākataḥ pātitotsiktanahuṣendrasya helayā // SoKss_12,35.47 //
% -  v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % D correct


yatra pitrājñayopāttavanavāsaḥ salakṣmaṇaḥ /
sītayānugato rāmo munimanvāsta taṃ ciram // SoKss_12,35.48 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


rakṣovināśapiśunau candrārkaviva yatra saḥ /
āskandituṃ pravṛtto 'bhūtkabandho rāmalakṣmaṇau // SoKss_12,35.49 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  -  v  v  v| -  v| -  % B correct
% -  -  v  -| v  -  -| -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


yatra yojanabāhoś ca rāmo bhujamapātayat /
agastyaprārthanāyātanahuṣājagaropamam // SoKss_12,35.50 //
% -  v| -  v  v  -  -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


yatra meghāgame 'dyāpi śrutvā jaladharadhvanim /
smaranto rāmakodaṇḍaravasyāmbararodhinaḥ // SoKss_12,35.51 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


vīkṣya viṣvagdiśaḥ śūnyā gṛhṇantyudbāṣpalocanāḥ /
jānakīvardhitāḥ śaṣpakavalaṃ na jaranmṛgāḥ // SoKss_12,35.52 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -| v| v  -  v  -  % D correct


hataśeṣāniva trātuṃ hariṇānyatra rāghavam /
jahāra hemahariṇo vaidehīvirahapradaḥ // SoKss_12,35.53 //
% v  v  -  -  v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


kāverīvāribahale yatrānekamahāhrade /
pītvodgīrṇamivāgastyenābdhipāthaḥ pade pade // SoKss_12,35.54 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


tasyāśramasya nātyantadūre vindhyasya sānuni /
karabhagrīvanāmāsti koṭṭaḥ kuṭiladurgamaḥ // SoKss_12,35.55 //
% -  -  v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tatra prativasatyantarbhūpālānirjito balī /
sa mātaṅgapatirdurgapiśācaścaṇḍavikramaḥ // SoKss_12,35.56 //
% -  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v| -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


dhanurdharāṇāṃ lakṣasya teṣāmadhipatiś ca saḥ /
yodhapañcaśatī yeṣāmekaikamanudhāvati // SoKss_12,35.57 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -  v  v  v  -| v| -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tair dasyubhiḥ sa muṣṇāti sārthāndalayati dviṣaḥ /
bhuṅkte mahāṭavīṃ caitāṃ tāṃstānagaṇayannṛpān // SoKss_12,35.58 //
% -| -  v  -| v| -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


etan munisutāc chrutvā tam āmantrya sa sānugaḥ /
mṛgāṅkadattas tenaiva mārgeṇa tvaritaṃ yayau // SoKss_12,35.59 //
% -  -| v  v  v  -| -  -| % A pathyā
% v| -  -  v| v| -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -| v  v  -| v  -  % D correct


prāpac ca tasya karabhagrīvasya nikaṭaṃ kramāt /
mātaṅgarājakoṭṭasya bhillapallīsamākulam // SoKss_12,35.60 //
% -  -| v| -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


dadarśādūrataścātra śabaraughānitas tataḥ /
barhibarhebhadaśanavyāghracarmamṛgāmiṣān // SoKss_12,35.61 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tiryañca iva jīvanti paśyatāraṇyavṛttayaḥ /
citraṃ tadapyamī durgapiśācaṃ bruvate prabhum // SoKss_12,35.62 //
% -  -  v| v  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


nāstyevārājakaṃ kiṃcidbata ko'pi prajāsvaho /
rājaśabdaḥ suraiḥ sṛṣṭo mātsyanyāyabhayādayam // SoKss_12,35.63 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


evaṃ mṛgāṅkadattas tān bhillān vīkṣya sakhīn bruvan /
yāvat sa karabhagrīvakoṭṭamārgaṃ vivitsati // SoKss_12,35.64 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| v| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tāvanāyābaṭos tasya tatrādāvabhyupeyuṣaḥ /
taṃ pūrvadṛṣṭaṃ dadṛśuścārāḥ śabarabhūbhṛtaḥ // SoKss_12,35.65 //
% -  v  -  -  v  -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -| -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


te māyābaṭave tasmai gatvā sadyo nyavedayan /
tadāgamaṃ sasainyaś ca so 'pi pratyujjagāma tam // SoKss_12,35.66 //
% -| -  -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -| v  -  -| v| % C pathyā
% -| -| -  -  v  -  v| -  % D correct


nikaṭībhūya dṛṣṭvā ca muktavāhaḥ pradhāvya saḥ /
papāta pādayos tasya rājasūnoḥ pulindarāṭ // SoKss_12,35.67 //
% v  v  -  -  v| -  -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v| -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kṛtakaṇṭhagrahaṃ rājā sa pṛṣṭakuśalaś ca tam /
sāmātyaṃ vāhanārūḍhamanaiṣītkaṭakaṃ nijam // SoKss_12,35.68 //
% v  v  -  -  v  -| -  -| % A pathyā
% v| -  v  v  v  -| v| -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


prāhiṇoc ca pratīhāraṃ tadāgamanaśaṃsinam /
tasmai mātaṅgarājāya nijaṃ sa śabarādhipaḥ // SoKss_12,35.69 //
% -  v  -| -| v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -| v| v  v  -  v  -  % D correct


ājagāma ca mātaṅgarājaḥ so 'pi svadeśataḥ /
drutaṃ durgapiśāco 'tra nāmno bibhradyathārthatām // SoKss_12,35.70 //
% -  v  -  v| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -| -| v  -  v  -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


śilākūṭakaṭhorāṅgastamālamalinacchadhiḥ /
pulindāśritapāpaś ca vindhyācala ivāparaḥ // SoKss_12,35.71 //
% v  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -| v| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


bhrukuṭyā bhīṣaṇamukhaḥ prakṛtyaiva triśākhayā /
svīkartuṃ vindhyavāsinyā triśūleneva cihnitaḥ // SoKss_12,35.72 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


taruṇaḥ kṣapitāśeṣavayā apyasudarśanaḥ /
kṛṣṇo 'py ananyasevī ca bhūbhṛtpādopajīvyapi // SoKss_12,35.73 //
% v  v  -| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -||v  -  v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


navābhra iva māyūrapicchacitradhanurdharaḥ /
hiraṇyākṣa ivoddāmavarāhakṣatavigrahaḥ // SoKss_12,35.74 //
% v  -  v| v  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


ghaṭotkaca ivotsiktabhīmarūpadharo balī /
kalikāla ivādharmaniratocchṛṅkhalaprajaḥ // SoKss_12,35.75 //
% v  -  v  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% v  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


āyayau ca balābhogastasyāpūritabhūtalaḥ /
mukto 'rjunabhujāsaṅgātpravāha iva nārmadaḥ // SoKss_12,35.76 //
% -  v  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v| v  v| -  v  -  % D correct


śilākalāpo luṭhitaḥ kimañjanagirerayam /
kimutākālakalpāntameghaughaḥ patito bhuvi // SoKss_12,35.77 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


iti śaṅkāṃ sa vidadhaccaṇḍālānīkinīcayaḥ /
prasasarpāsitacchāyāmalinīkṛtadiṅmukhaḥ // SoKss_12,35.78 //
% v  v| -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


upagamya ca tatsvāmī dūrānnyastaśirāḥ kṣitau /
mṛgāṅkadattaṃ taṃ durgapiśācaḥ praṇanāma saḥ // SoKss_12,35.79 //
% v  v  -  v| v| -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  v  -  -| -| -  v  % C ma-vipulā, pādas compounded?
% v  -  -| v  v  -  v| -  % D correct


uvāsa cādya devī me prasannā vindhyavāsinī /
ucitocitavaṃśo yadgṛhān prāpto bhavān mama // SoKss_12,35.80 //
% v  -  v| -  v| -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -| -  -| v  -| v  -  % D correct


taddhanyo 'smi kṛtārtho 'smīty uktvā tasmādupāyanam /
mātaṅgarājaḥ sa dadau muktākastūrikādikam // SoKss_12,35.81 //
% -  -  -| v| v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| v| v  -| % C bha-vipulā
% -  -  -  -  v  -  v  -  % D correct


so 'py abhyanandat prītyā taṃ rājaputro yathocitam /
tatas tatraiva sarve te cakruḥ senāniveśanam // SoKss_12,35.82 //
% -||-  v  -  -| -  -| -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  -  v| -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ālānabaddhair dviradaisturagair mandurāśritaiḥ /
kṛtāspadaiś ca pādātaiḥ sthagitā sā mahāṭavī // SoKss_12,35.83 //
% -  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% v  -  v  -| v| -  -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


ājanmāpūrvanagarībhāvasaṃprāptisaṃpadā /
ghūrṇamāneva tatkālaṃ naiva svātmanyavartata // SoKss_12,35.84 //
% -  -  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tato 'tra kānanodyāne vihitasnānamaṅgalam /
kṛtāhāraṃ sukhāsīnamekānte sacivānvitam // SoKss_12,35.85 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


māyābaṭau sthite durgapiśāca sa kathāntare /
mṛgāṅkadattamavadatprītipraśrayapeśalam // SoKss_12,35.86 //
% -  -  v  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -  v| v| v  -  v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


māyābaṭurayaṃ rājā bahukālamihāgataḥ /
tvannideśapratīkṣaḥ sansvāminsākaṃ mayā sthitaḥ // SoKss_12,35.87 //
% -  -  v  v  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


tadrājaputra yuṣmābhiḥ kutra sthitam iyac ciram /
kiṃ kṛtaṃ ceti kāryaṃ svam asmān bodhayatādhunā // SoKss_12,35.88 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  -| v  v| v  -| v  -  % B correct
% -| v  -| -  v| -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


etattadvacanaṃ śrutvā rājaputro jagāda saḥ /
tadā māyābaṭorasya gṛhādvimalabuddhinā // SoKss_12,35.89 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


guṇākareṇa ca samaṃ prāpya bhīmaparākramam /
gatvā śrutadhiyā sākaṃ cinvatānyānsakhīnmayā // SoKss_12,35.90 //
% v  -  v  -  v| v| v  -| % A na-vipulā
% -  v| -  v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


prāptaḥ pracaṇḍaśaktiś ca vicitrakatha eṣa ca /
mārgakrameṇa caiṣo 'pi tato vikramakesarī // SoKss_12,35.91 //
% -  -| v  -  v  -  -| v| % A pathyā
% v  -  v  v  v| -  v| -  % B correct
% -  -  v  -  v| -  -| v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tato varasarastīre prāpya vighneśapādapam /
phalārthamadhiruhyaite tacchāpātphalatāṃ gatāḥ // SoKss_12,35.92 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


ārādhyātha gaṇeśaṃ taṃ kathaṃcinmocitā mayā /
śeṣāścādau tathābhūtās tatra muktās tathaiva me // SoKss_12,35.93 //
% -  -  -  v| v  -  -| -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  v| -  -| v  -  v| -  % D correct


dṛḍhamuṣṭirayaṃ vyāghrasenameghabalāvimau /
sthūlabāhurasau ceti catvāraḥ sacivā ime // SoKss_12,35.94 //
% v  v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


dṛḍhamuṣṭirayaṃ vyāghrasenameghabalāvimau /
sthūlabāhurasau ceti catvāraḥ sacivā ime // SoKss_12,35.95 //
% v  v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


etaiḥ prāptaiḥ samaṃ sarvair ahamujjayinīmagām /
sainyahīnasya cābhūnme na dūtapreṣaṇārhatā // SoKss_12,35.96 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


tataḥ saṃmantrya yuṣmākamāgatā nikaṭaṃ vayam /
idānīṃ siddhaye yūyaṃ pramāṇamiha naḥ sakhe // SoKss_12,35.97 //
% v  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  v  v  v| -| v  -  % D correct


evaṃ mṛgāṅkadattena svavṛttānte 'bhyudīrite /
so 'tha urgapiśācastaṃ samāyābaṭurabravīt // SoKss_12,35.98 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -| v| -  v  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


dhīro bhava kiyatkāryametadasmābhir añjasā /
prāṇāḥ prathamamevaite tvadartham upakalpitāḥ // SoKss_12,35.99 //
% -  -| v  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


ānayāmo 'tra taṃ baddhvā karmasenaṃ mahībhṛtam /
prasahya ca harāmo 'sya tāṃ śaśāṅkavatīṃ sutān // SoKss_12,35.100 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| v| v  -  -| v| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


iti mātaṅgarājena samāyābaṭunodite /
mṛgāṅkadattaḥ saprītibahumānamabhāṣata // SoKss_12,35.101 //
% v  v| -  -  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


kiṃ na saṃbhāvyate yuṣmāsviyameva hi vakti vaḥ /
pratipannasuhṛtkāryanirvāhaṃ dhīrasattvatā // SoKss_12,35.102 //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v| v| -  v| -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


dārḍhyaṃ vindhyādritaḥ śauryaṃ vyāghrebhyo miśrarāgitām /
vanābjinībhyaś cādāya yūyaṃ dhātreha nirmitāḥ // SoKss_12,35.103 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -  v| -  v  -  % D correct


tadvicārya yathāyuktaṃ kurudhvam iti vādini /
mṛgāṅkadatte dinakṛdviśaśrāmāstamastake // SoKss_12,35.104 //
% -  v  -  v| v  -  -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tatas tatra triyāmāṃ tāṃ skandhāvāre viśaśramuḥ /
te karmāntikakḷpteṣu niveśeṣu yathocitam // SoKss_12,35.105 //
% v  -| -  -| v  -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -| -  -  v  v  -  -  v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


prātar mṛgāṅkadattaś ca visasarja guṇākaram /
kirātarājamānetuṃ suhṛdaṃ śaktirakṣitam // SoKss_12,35.106 //
% -  -| v  -  v  -  -| v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tena gatvoktavṛttāntaḥ svalpair eva dinaiś ca saḥ /
tadyukto 'timahāsainyaḥ kirātapatirāyayau // SoKss_12,35.107 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -  v| v  -| v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


padātilakṣadaśakaṃ dve lakṣe vājināmapi /
mahāvīrādhirūḍhānāmayutaṃ mattadantinām // SoKss_12,35.108 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -| -  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


aṣṭāśītisahasrāṇi rathānāṃ ca mahīpatim /
anvāyayur dhvajacchattrasaṃchāditanabhāṃsi tam // SoKss_12,35.109 //
% -  -  -  v  v  -  -  v| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v| -  % D correct


mṛgāṅkadattaś ca mudā pratyudgamyābhipūjya tam /
prāveśayatsakaṭakaṃ sasuhṛtsacivo nṛpam // SoKss_12,35.110 //
% v  -  v  -  -| v| v  -| % A bha-vipulā
% -  -  -  -  v  -  v| -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -  v  v  -| v  -  % D correct


tāvanmātaṅgarājasya ye 'py anye mittrabāndhavāḥ /
māyābaṭoś ca taddattadūtāḥ sarve 'py upāyayuḥ // SoKss_12,35.111 //
% -  -  -  -  v  -  -  v| % A pathyā
% -||-  -| -  v  -  v  -  % B correct
% -  -  v  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -||v  -  v  -  % D correct


vavṛdhe ca lasannādaḥ saṃmiladvāhinīśataḥ /
mṛgāṅkadattahṛdayānandaḥ śibiravāridhiḥ // SoKss_12,35.112 //
% v  v  -| v| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


muktāmṛgamadair vastrair māṃsabhāraiḥ phalāsavaiḥ /
tānsa durgapiśāco 'tra nṛpatīnsamamānayat // SoKss_12,35.113 //
% -  -  v  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v| -  v  v  -  -| v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


snānānulepanāhārapānaśayyādyanuttamam /
sarvebhyaḥ śabarādhīśo māyābaṭurupāharat // SoKss_12,35.114 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


mṛgāṅkadattaś caikatra bubhuje nikhilaiḥ saha /
tair yathocitabhūbhāgeṣūpaviṣṭair nareśvaraiḥ // SoKss_12,35.115 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% v  v  -| v  v  -| v  -  % B correct
% -| v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


api mātaṅgarājaṃ taṃ so 'gre dūrādabhojayat /
kāryaṃ deśaś ca kālaś ca garīyānna punaḥ pumān // SoKss_12,35.116 //
% v  v| -  -  v  -  -| -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -| -  -| v| -  -| v| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


viśrānte ca navāyāte kirātādibale tataḥ /
mṛgāṅkadattaḥ so 'nyedyurdantidantāsanasthitaḥ // SoKss_12,35.117 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  -  v  -  -| -| -  -  % C ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


asthāne rājalokasya yathārhakṛtasatkriyaḥ /
vijanīkṛtya mātaṅgarājādīnsuhrado 'bravīt // SoKss_12,35.118 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


idānīṃ kālahāraḥ kiṃ kriyate kiṃ na gamyate /
anena sarvasainyena śīghramujjayinīṃ prati // SoKss_12,35.119 //
% v  -  -| -  v  -  -| -| % A pathyā
% v  v  -| -| v| -  v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tac chrutvā śrutadhīrvipro rājaputraṃ jagāda tam /
śṛṇu deva vadāmyatra yathā nītividāṃ matam // SoKss_12,35.120 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v| -  v| v  -  -  v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


kāryākāryavibhāgaḥ prāgboddhavyo vijigīṣuṇā /
asādhyaṃ yadupāyena tadakāryaṃ parityajet // SoKss_12,35.121 //
% -  -  -  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatkāryaṃ yadupāyena sādhyaṃ tatra caturvidhaḥ /
upāyaḥ sāma dānaṃ ca bhedo daṇḍa iti smṛtaḥ // SoKss_12,35.122 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -| -  v| -  -| v| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


pūrvaḥ pūrvo varasteṣāṃ nikṛṣṭaś ca paraḥ paraḥ /
tasmātsāmaprayogas te pūrvaṃ deveha yujyate // SoKss_12,35.123 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


nirlobhe karmasene hi rājñi dānaṃ na siddhaye /
na bhedo nahi santyasya kruddhalubdhāvamānitāḥ // SoKss_12,35.124 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  v| -  -| v| -  v  -  % B correct
% v| -  -| v  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


daṇḍaś ca durgadeśasthe tasminnatibalādhike /
nṛpair ajitapūrve 'nyaiḥ prayuktaḥ saṃśayāvahaḥ // SoKss_12,35.125 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


aviśvāsyā ca yuddheṣu jayaśrīr balinām api /
na ca kanyārthino yuktaḥ kartuṃ tadbāndhavakṣayaḥ // SoKss_12,35.126 //
% v  -  -  -| v| -  -  v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v| v| -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tattasya rājñaḥ sāmnaiva dūtastāvadvisṛjyatām /
tadasiddhau haṭhāyāto daṇḍa eva prayokṣyate // SoKss_12,35.127 //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


ityetac chrutadhervākyaṃ sarve tatra tatheti te /
śraddadhuḥ praśaśaṃsuś ca tasya mantrakramajñatām // SoKss_12,35.128 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% -  v  -| v  v  -  -| v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tataḥ saṃmantrya tair eva samaṃ dūtaguṇānvitam /
kirātarājānucaraṃ tadākhyātaṃ dvijottamam // SoKss_12,35.129 //
% v  -| -  -  v| -| -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v  -  % D correct


dūtaṃ suvigrahaṃ nāma karmasenāya bhūbhṛte /
mṛgāṅkadatto vyasṛjallekhasaṃdeśahāriṇam // SoKss_12,35.130 //
% -  -| v  -  v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


sa gatvojjayinīṃ dūtaḥ pratīhāraniveditaḥ /
vallabhāśvadvipākīrṇakakṣyāntaramanoramam // SoKss_12,35.131 //
% v| -  -  v  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


praviśya rājabhavanaṃ siṃhāsanagataṃ nṛpam /
dadarśa karmasenaṃ taṃ mantribhiḥ parivāritam // SoKss_12,35.132 //
% v  -  v| -  v  v  v  -| % A na-vipulā
% -  -  v  v  v  -| v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


praṇamya cāsanāsīnaḥ sa pṛṣṭakuśalaḥ kramāt /
rājñābhinanditastena lekhaṃ tasmai samarpayat // SoKss_12,35.133 //
% v  -  v| -  v  -  -  -| % A pathyā
% v| -  v  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ādāya taṃ ca tanmantrī mudrākṣepaprasāritam /
prajñākoṣābhidhāno 'tra spaṣṭamevamavācayat // SoKss_12,35.134 //
% -  -  v| -| v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


svasti śrīkarabhagrīvakoṭṭamūlāṭavītaṭāt /
mahārājādhirājasya putro 'yodhyāpurīpateḥ // SoKss_12,35.135 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


śrīmato 'maradattasya mahīmaṇḍalamaṇḍanam /
śrīmānmṛgāṅkadatto 'tra prahvopanatarājakaḥ // SoKss_12,35.136 //
% -  v  -| v  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ujjayinyāṃ mahārājakarmasenasya sādaram /
nijavaṃśapayodhīndoridaṃ saṃdiśati sphuṭam // SoKss_12,35.137 //
% -  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


kanyā tavāsti sāvaśyaṃ deyānyasmai prayaccha tat /
mahyaṃ tāṃ sadṛśī sā me bhāryādiṣṭā hi daivataiḥ // SoKss_12,35.138 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -| v  v  -| -| -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


evaṃ nau bandhubhāvaḥ syānnaśyetpūrvā ca vairitā /
no cennijabhujāveva prārthayiṣye 'tra vastuni // SoKss_12,35.139 //
% -  -| -| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -| -  v  v  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


ity atra vācite lekhe prajñākoṣeṇa mantriṇā /
rājā sakopaḥ sacivān karmaseno jagāda saḥ // SoKss_12,35.140 //
% -| -  v| -  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v| -  % D correct


vipakṣāste sadāsmākamanātmajñena tena ca /
etat tathaiva saṃdiṣṭaṃ paśyatādyāsamañjasam // SoKss_12,35.141 //
% v  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v| -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ātmābhilikhitaḥ pūrvaṃ vayaṃ paścādavajñayā /
darpādhmātena paryante bāhuvīryam udīritam // SoKss_12,35.142 //
% -  -  v  v  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tan na me pratisaṃdeśo yogyaḥ kanyākathaiva kā /
gaccha dūta bhavatsvāmī yatsa vetti karotu tat // SoKss_12,35.143 //
% -| v| -| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  v| -  v| v  -  -  -| % C pathyā
% -  v| -  v| v  -  v| -  % D correct


ity uktaḥ karmasenena rājñā dūto 'tra sa dvijaḥ /
suvigrahastamojasvī kramāyātam abhāṣata // SoKss_12,35.144 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


adṛṣṭvā rājaputraṃ taṃ saṃpratyojāyase jaḍa /
sajjo bhavāgate tasminvetsyasi svaparāntaram // SoKss_12,35.145 //
% v  -  -| -  v  -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


iti tenodite rājasabhā kṣobhamiyāya sā /
gacchāvadhyo 'si kiṃ kurma iti kruddho 'bhyadhānnṛpaḥ // SoKss_12,35.146 //
% v  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v| -  % B correct
% -  -  -  -| v| -| -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


anye 'tra dantadaṣṭauṣṭhā mṛdnantaḥ svān karān karaiḥ /
kiṃ nādhunaiva gatvā taṃ hanma ity abruvan mithaḥ // SoKss_12,35.147 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -| -  v  -  v| -  -| -| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


yātvayaṃ baṭuvācāṭasyāsya kiṃ kupyate girā /
drakṣyate yatkariṣyāma ityūcurdhair yataḥ pare // SoKss_12,35.148 //
% -  v  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -| -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


bhrūbhaṅgaiḥ kecidāsannacāparopaṇasūcanam /
kurvanta iva niḥśabdaṃ tasthuḥ kopāruṇair mukhaiḥ // SoKss_12,35.149 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


evaṃ sabhāyāṃ kruddhāyāṃ sa nirgatya suvigrahaḥ /
dūto mṛgāṅkadattasya pārśvaṃ svakaṭakaṃ yayau // SoKss_12,35.150 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v| -  -  v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tasmai sa karmasenoktaṃ samitrāya śaśaṃsa tat /
so 'pyādideśa tac chrutvā yātrāṃ sainye nṛpātmajaḥ // SoKss_12,35.151 //
% -  -| v| -  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -| -  v  -  v| -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tataḥ svāmyādeśaprabalapavanāpātavidhuto
balāmbhodhir dhāvan naraturagamātaṅgamakaraḥ /
sapakṣāṇāṃ tanvan manasi paritoṣaṃ kṣitibhṛtāṃ
sa saṃprāpa kṣobhaṃ pratibhayakaraṃ kātaranṛṇām // SoKss_12,35.152 //
% v  -| -  -  -  -  v  v  v  v  v  -  -  v  v  v  -  % Śikhariṇī (6+11): caesura in compound or incorrect?
% v  -  -  -| -  -| v  v  v  v  v  -  -  v  v  v  -  % Śikhariṇī (6+11)
% v  -  -  -| -  -| v  v  v| v  v  -  -| v  v  v  -  % Śikhariṇī (6+11)
% v| -  -  -| -  -| v  v  v  v  v  -| -  v  v  v  -  % Śikhariṇī (6+11)


kṣitimatha vidadhadbalāśvalālā
gajamadakardamitāṃ mṛgāṅkadattaḥ /
badhiritabhuvanaḥ sa tūryanādair
udacaladujjayinīṃ śanair jayāya // SoKss_12,35.153 //
% v  v  v  v| v  v  -  v  -  v  -  -  %
% v  v  v  v  -  v  v  -| v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v  v  v  v  -| v| -  v  -  -  %
% v  v  v  v  -  v  v  -| v  -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śāśāṅkavatīlambake pañcastriṃśas taraṅgaḥ /


ṣaṭtriṃśas taraṅgaḥ /

tataḥ sa vindhyamullaṅghya prāpa saṃnaddhasainikaḥ /
mṛgāṅkadattaḥ sīmāntamujjayinyāḥ suhṛdyutaḥ // SoKss_12,36.1 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tadbuddhvā karmaseno 'pi rājāsya sabalo 'grataḥ /
dhīro yuddhāya saṃnahya nagaryā niragāttataḥ // SoKss_12,36.2 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


nikaṭībhūya cānyonyadarśinyorubhayostayoḥ /
tatsenayoḥ pravavṛte saṃgrāmo vīraharṣaṇaḥ // SoKss_12,36.3 //
% v  v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


nṛsiṃhanādavitrastabhagnaklībāsurākulaḥ /
so 'bhūddhiraṇyakaśipornivāsa iva saṃgaraḥ // SoKss_12,36.4 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -| -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  v| v  v| -  v  -  % D correct


saṃtatā vinikṛntanto ghanā gaganagāminaḥ /
subhaṭeṣviṣavaḥ petuḥ sasyeṣu śalabhā iva // SoKss_12,36.5 //
% -  v  -| v  v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


khaḍgāhatebhakumbhottho babhau muktāphalotkaraḥ /
saṃrambhatruṭito hāra iva tatsamaraśriyaḥ // SoKss_12,36.6 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


tīkṣṇakuntāgradaśanaṃ grastāśvanarakuñjaram /
kṛtāntasyeva vadanaṃ tadvireje raṇājiram // SoKss_12,36.7 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


utphellurbhallalūnāni śirāṃsi bhujaśālinām /
divi dattordhvajhampāni divyastrīriva cumbitum // SoKss_12,36.8 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


kabandhā nanṛtuścātra subhaṭānāṃ pade pade /
nirbhāsitottamasvāmisaṃgarapramadādiva // SoKss_12,36.9 //
% v  -  -| v  v  -  -  v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


evaṃ ca pañcadivasānvahacchoṇitanimnagaḥ /
āsītkaraṅkakūṭāḍhyaḥ sa śūrāntakaro raṇaḥ // SoKss_12,36.10 //
% -  -| v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


pañcame 'hni rahaḥ sāyaṃ taṃ sametaṃ svamantribhiḥ /
mṛgāṅkadattaṃ śrutadhirvipro 'bhyetya jagāda saḥ // SoKss_12,36.11 //
% -  v  -| v| v  -| -  -| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  v| v  -  v| -  % D correct


yuṣmāsu samaravyagreṣvito bhikṣukarūpiṇā /
gatvā nirākuladvārāṃ praviśyojjayinīṃ mayā // SoKss_12,36.12 //
% -  -  v| v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


nikaṭādapyadṛśyena bhūtvā vidyāprabhāvataḥ /
yadanviṣṭaṃ yathavattacchṛṇu deva vadāmi te // SoKss_12,36.13 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -  -| v  v  -  -  % C sa-vipulā, incorrect? pādas compounded?
% v  v| -  v| v  -  v| -  % D correct


yadaiva karmaseno 'sau rājā yuddhāya nirgataḥ /
tadaivānujñayā mātuḥ sā śaśāṅkavatī gṛhāt // SoKss_12,36.14 //
% v  -  v| -  v  -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


nirgatya tatpurīvartigauryāyatanamāśritā /
tāmārādhayituṃ devīṃ śreyorthaṃ samare pituḥ // SoKss_12,36.15 //
% -  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tatrasthā ca rahasyekāṃ sakhīmāptām uvāca sā /
matkṛte sakhi tātasya vigraho 'yam upāgataḥ // SoKss_12,36.16 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


ākrāntaścārpayedeṣa tasmai rājasutāya mām /
gaṇayanti na rājyārthe 'patyasnehaṃ mahībhujaḥ // SoKss_12,36.17 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  v  -  v| v| -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


na ca jāne 'nurūpaḥ kiṃ sa me rājasuto na vā /
kāmaṃ hi mṛtyumiccheyaṃ na virūpamahaṃ patim // SoKss_12,36.18 //
% v| v| -  -| v  -  -| -| % A pathyā
% v| -| -  v  v  -| v| -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v| v  -  v  v  -| v  -  % D correct


manye rūpābhisaṃpanno daridro 'pi varaṃ patiḥ /
na virūpaḥ punaḥ kṛtsnapṛthivīcakravartyapi // SoKss_12,36.19 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% v| v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tatkīdṛgiti gatvā taṃ vilokyāgaccha sainyataḥ /
prajñānena ca nāmnā ca śubhe caturikā hy asi // SoKss_12,36.20 //
% -  -  v  v  v| -  -| -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  v| v| -  -| v| % C pathyā
% v  -| v  v  v  -||v  -  % D correct


evaṃ sakhī tayoktā sā yuktyā kaṭakametya naḥ /
tvāṃ vilokya vibho gatvā rājaputrīm uvāca tām // SoKss_12,36.21 //
% -  -| v  -| v  -  -| -| % A pathyā
% -  -| v  v  v  -  v| -  % B correct
% -| v  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


kim anyat sakhi sā jihvā jāne nāsty api vāsuke /
yā śaktā gadituṃ tasya rūpaṃ rājasutasya tat // SoKss_12,36.22 //
% v| -  -| v  v| -| -  -| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% -| -  -| v  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


bravīmi punaretāvadyathā nānyā samāsti te /
nārī rūpeṇa manujas tathā nānyo 'sti tatsamaḥ // SoKss_12,36.23 //
% v  -  v| v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% v  -| -  -| v| -  v  -  % D correct


atyalpaṃ dhiṅmayoktaṃ vā manye hy asmiñjagattraye /
na siddho nāpi gandharvo na devo 'py asti tādṛśaḥ // SoKss_12,36.24 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  -||-  -  v  -  v  -  % B correct
% v| -  -| -  v| -  -  -| % C pathyā
% v| -  -||-  v| -  v  -  % D correct


evaṃ sakhīgirā tasyāstvayi nyastaṃ ca mānasam /
śaśāṅkavatyāḥ kāmena kīlitaṃ ca samaṃ śaraiḥ // SoKss_12,36.25 //
% -  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -| v| v  -| v  -  % D correct


tatkṣaṇātprabhṛti śreyaskāmā tava pituś ca sā /
kṛśībhavantī tapasā sthitā tvadviraheṇa ca // SoKss_12,36.26 //
% -  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v| v  -| v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -  v  v  -  v| -  % D correct


tadguptaṃ niśi gatvādya hṛtvā gauryāśramāt tataḥ /
vijanādānayata tāṃ rājaputrīmalakṣitam // SoKss_12,36.27 //
% -  -  -| v  v| -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v  v  v| -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


yāta māyābaṭorasya gṛhānete nṛpās tataḥ /
paścātprakopaṃ rakṣitvā tatraiṣyanti samaṃ mayā // SoKss_12,36.28 //
% -  v| -  -  v  -  -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  v| v  -| v  -  % D correct


nivartatāmidaṃ yuddhaṃ mā sma bhūtsainyasaṃkṣayaḥ /
astu vaḥ kuśalaṃ dehe rājñastvacchvaśurasya ca // SoKss_12,36.29 //
% v  -  v  -  v  -| -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  v| -| v  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


gatireṣā hy agatikā yuddhaṃ prāṇārpaṇena yat /
upāyeṣu jaghanyo 'yam upāyo gīyate budhaiḥ // SoKss_12,36.30 //
% v  v  -  -||v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -  v| v  -  -| v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


evam uktaḥ śrutadhinā sa guptaṃ prayayau niśi /
mṛgāṅkadattas tatrāśvān āruhya sacivaiḥ saha // SoKss_12,36.31 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% v| -  -| v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  v| v  v  -| v  -  % D correct


suptastrībālaśeṣāṃ tāṃ viveśojjayinīṃ ca saḥ /
gatvaiva saṃvṛtadvārāṃ suptaiḥ svalpaiś ca rakṣibhiḥ // SoKss_12,36.32 //
% -  -  -  -  v  -  -| -| % A pathyā
% v  -  -  v  v  -| v| -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tataḥ śrutadhinā dattair abhijñānaiḥ sulakṣitam /
khyātaṃ puṣpakaraṇḍākhyamahodyānāntarasthitim // SoKss_12,36.33 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tatkālālaṃkṛtaprācīmukhena śaśinā karaiḥ /
prakāśitaṃ rājasutastaṃ sa gauryāśramaṃ yayau // SoKss_12,36.34 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % B correct
% v  -  v  -| -  v  v  -  % C bha-vipulā, pādas compounded?
% -| v| -  -  v  -| v  -  % D correct


tāvac ca paricaryādiśrānte supte sakhījane /
sā śaśāṅkavatī tatra vītanidrā vyacintayat // SoKss_12,36.35 //
% -  -| v| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -| v  -  v  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


madarthaṃ bata rājāno rājaputrā dine dine /
vīrāste te ca hanyante samityubhayasainyayoḥ // SoKss_12,36.36 //
% v  -  -| v  v| -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -| -| v| -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


sa ca rājasuto devyā svapne hy ambikayānayā /
ādiṣṭaḥ pūrvabhartā me madarthaprārthitāhavaḥ // SoKss_12,36.37 //
% v| v| -  v  v  -| -  -| % A pathyā
% -  -||-  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


hṛdayaṃ ca yam ācchidya dattvā śaraparamparām /
siddhalakṣeṇa kāmena nītvā tasmai samarpitam // SoKss_12,36.38 //
% v  v  -| v| v| -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tātastu mandapuṇyāṃ māṃ naiva tasmai pradāsyati /
pūrvavair āc ca darpāc ca lekhādityadya hi śrutam // SoKss_12,36.39 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  v  -| -| v| -  -| v| % C pathyā
% -  -  -  -  v| -| v  -  % D correct


vāme vidhau ca kaḥ svapnadevatādeśaniścayaḥ /
priyaprāptau ca paśyāmi na kāṃcitsarvathā diśam // SoKss_12,36.40 //
% -  -| v  -| v| -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -| v| -  -  v| % C pathyā
% v| -  -  -  v  -| v  -  % D correct


tadyāvannāhitaṃ kiṃcittasya tātasya vā raṇe /
śṛṇomi tāvadātmānaṃ hatāśaṃ na tyajāmi kim // SoKss_12,36.41 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -  v| -| v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v| -  % D correct


ity utthāya puro gatvā gauryāḥ sāśokapādape /
pāśaṃ viracayām āsa svottarīyeṇa duḥkhitā // SoKss_12,36.42 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tāvanmṛgāṅkadatto 'pi savayasyaḥ praviśya tam /
udyānaṃ tarubaddhāśvo gauryāgārāśramaṃ gataḥ // SoKss_12,36.43 //
% -  -  v  -  v  -  -| v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tatra tatsacivenārādrājaputrīṃ vilokya tām /
mṛgāṅkadatto jagade svairaṃ vimalabuddhinā // SoKss_12,36.44 //
% -  v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| v  v  v  -  v  -  % D correct


deva paśyātra kāpyeṣā pāśena varakanyakā /
udyatā hantumātmānaṃ tatkā nāma bhavediyam // SoKss_12,36.45 //
% -  v| -  -  v| -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tac chrutvaiva vilokyaitāṃ rājasūnur uvāca saḥ /
aho keyaṃ ratiḥ kiṃsvidrūpiṇī kimu nirvṛtiḥ // SoKss_12,36.46 //
% -| -  -  v| v  -  -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  -| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


sākārā kāntirindorvā manmathājñāya jaṅgamā /
kiṃ vāmarāṅganā maivamasyāḥ pāśodyamaḥ katham // SoKss_12,36.47 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -| -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


tattāvadiha tiṣṭhāmaḥ pādapantaritāḥ kṣaṇam /
yāvajjānīmahe keyamiti vyaktaṃ kathaṃcana // SoKss_12,36.48 //
% -  -  v  v  v| -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


ity uktvā savayasyo 'tra yāvac channaḥ sa tiṣṭhati /
sā śaśāṅkavatī tāvadvignā devīṃ vyajijñapat // SoKss_12,36.49 //
% -| -  -| v  v  -  -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -| v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


asmiñjanmani ceddevi na sa rājasutaḥ patiḥ /
devo mṛgāṅkadatto me niṣpannaḥ pūrvaduṣkṛtaiḥ // SoKss_12,36.50 //
% -  -  -  v  v| -  -  v| % A pathyā
% v| v| -  v  v  -| v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tvatprasādena tadbhūyādanyasminnapi janmani /
sa bhartā gauri bhagavatyāpannārtihare mama // SoKss_12,36.51 //
% -  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v| -  v  -  % B correct
% v| -  -| -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


iti vijñapya devīṃ sā rājaputrī praṇamya ca /
kaṇṭhe samarpayām āsa pāśaṃ bāṣpārdralocanā // SoKss_12,36.52 //
% v  v| -  -  v| -  -| -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatkṣaṇaṃ ca prabuddhyaiva tadadarśanavihvalāḥ /
cinvantyaḥ sahasā tasyāḥ sakhyo 'ntikam upāyayuḥ // SoKss_12,36.53 //
% -  v  -| -| v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


hā hā kim idamārabdhaṃ sakhi dhiksāhasaṃ tvayā /
ity uktvaiva ca tāstasyāḥ pāśaṃ kaṇṭhādapāharan // SoKss_12,36.54 //
% -| -| v| v  v  -  -  -| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -| -  -  v| v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


atha hrītaviṣaṇṇā sā yāvadbālātra tiṣṭhati /
udabhūdbhāratī tāvadgaurīgarbhagṛhāntarāt // SoKss_12,36.55 //
% v  -| -  v  v  -  -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


mā viṣādaṃ kṛthāḥ putri śaśāṅkavati naiva tat /
vaco mṛṣā me yatsvapne tavoktaṃ subhage mayā // SoKss_12,36.56 //
% -| v  -  -| v  -| -  v| % A pathyā
% v  -  v  v  v| -  v| -  % B correct
% v  -| v  -| -| -  -  -| % C ma-vipulā
% v  -  -| v  v  -| v  -  % D correct


so 'yaṃ mṛgāṅkadatto hi pūrvabhartā tavāntike /
prāpta eva vrajānena saha bhuṅkṣvākhilāṃ bhuvam // SoKss_12,36.57 //
% -| -| v  -  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


śrutvaitāṃ sahasā vāṇīṃ sā śaśāṅkavatī śanaiḥ /
yāvadvilokayatyatra pārśve kiṃcitsasādhvasā // SoKss_12,36.58 //
% -  -  -| v  v  -| -  -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tāvanmṛgāṅkadattasya mantrī vikramakesarī /
tam upāgamya vakti sma darśayannagrapāṇinā // SoKss_12,36.59 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v| v  -  -  v| -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


devi satyaṃ bhavānyā te samādiṣṭamayaṃ hi saḥ /
rājaputraḥ patiḥ premapāśākṛṣṭastavāgrataḥ // SoKss_12,36.60 //
% -  v| -  -| v  -  -| -| % A pathyā
% v  -  -  v  v  -| v| -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tacchrtuvā sā tatastiryaṅnyastadṛṣṭirdadarśa tam /
kāntaṃ tejasvinaṃ madhyavartinaṃ sahacāriṇām // SoKss_12,36.61 //
% -  v  -| -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


grahaiḥ parivṛtaṃ candramavatīrṇamivāmbarāt /
rūpopamānām anyeṣām amṛtasyandanaṃ dṛśoḥ // SoKss_12,36.62 //
% v  -| v  v  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -  -  v  -| v  -  % D correct


tataḥ patadanaṅgeṣupuṅkhapakṣmacitair iva /
aṅgaiḥ kaṇṭakitair yāvadāste sā stambhaniścalā // SoKss_12,36.63 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


tāvan mṛgāṅkadattas tām upetya tyājayan hriyam /
sa kālocitam āha sma girā premamadhuś cyutā // SoKss_12,36.64 //
% -  -| v  -  v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v| -  -  v  v| -  -| v| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


tyājayitvā nijaṃ deśaṃ rājyaṃ bandhūṃś ca dūrataḥ /
dāsīkṛtyāhamānīto guṇair baddhvā natāṅgi te // SoKss_12,36.65 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


tanmayāraṇyavāsasya vasudhāśayanasya ca /
phalāhārasya tīvrārkatāpasaṃsevanasya ca // SoKss_12,36.66 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% v  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v| -  % D correct


tapaḥkaṣṭasya tanvaṅgi saṃprāptaṃ phalamīdṛśam /
yaddṛṣṭā netrapīyūṣavṛṭireṣā tanustava // SoKss_12,36.67 //
% v  -  -  -  v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


yadi snehānurodhaś ca mayi te hariṇākṣi tat /
asmatpurīpuraṃdhrīṇāṃ prayaccha nayanotsavam // SoKss_12,36.68 //
% v  -| -  -  v  -  -| v| % A pathyā
% v  v| -| v  v  -  v| -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


saṅgrāmaḥ śāmyatu śreyo bhavatūbhayapakṣayoḥ /
kṛtārthaṃ jāyatāṃ janma saha gurvāśiṣā mama // SoKss_12,36.69 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


evaṃ mṛgāṅkadattena sā śaśāṅkavatī tadā /
uktā jagāda vasudhāvinyastanayanā śanaiḥ // SoKss_12,36.70 //
% -  -| v  -  v  -  -  v| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -| v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


ayaṃ tāvadguṇakrīto janaḥ svādhīna eva te /
tadāryaputra kuśalaṃ yadavaiṣi kuruṣva tat // SoKss_12,36.71 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -| -  -  v| -  v| -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% v  v  -  v| v  -  v| -  % D correct


iti vāksudhayā tasyāḥ kṛtī nirvāpito 'tha saḥ /
mṛgāṅkadatto devīṃ tāṃ gaurīṃ stutvā praṇamya ca // SoKss_12,36.72 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  -| -  -  v  -| v| -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% -  -| -  -| v  -  v| -  % D correct


āropya rājaputrīṃ ca tāṃ turaṃge svapṛṣṭhataḥ /
tatsakhībhiḥ samārūḍhapaścād bhāgāśvapṛṣṭhagaiḥ // SoKss_12,36.73 //
% -  -  v| -  v  -  -| v| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


daśabhiḥ sahito vīraiḥ sacivaiḥ śastrapāṇibhiḥ /
uccacāla tato rātrau rājaputro dhṛtāyudhaḥ // SoKss_12,36.74 //
% v  v  -| v  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


te caikādaśa dṛṣṭvāpi tatra roddhuṃ na śekire /
nagarīrakṣibhiḥ kruddhā rudrā eva durāsadāḥ // SoKss_12,36.75 //
% -| -  -  v  v| -  -  v| % A pathyā
% -  v| -  -| v| -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


vinirgatyojjayinyāś ca jagmur māyābaṭor gṛham /
saśaśāṅkavatīkāste yathā śrutadhinoditam // SoKss_12,36.76 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


ka ete kva prayātāścetyudbhrānteṣv atra rakṣiṣu /
sā cojjayinyāṃ bubudhe kramādrājasutā hṛtā // SoKss_12,36.77 //
% v| -  -| -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% -| -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  v  v  -| v  -  % D correct


taccākhyātuṃ mahādevī karmasenāya bhūbhṛte /
satvaraṃ nagarādhyakṣaṃ prāhiṇotkaṭakaṃ prati // SoKss_12,36.78 //
% -  -  -  -| v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


atrāntare ca kaṭake tatra rātrāvupetya tam /
cārādhikārī rājānaṃ karmasenaṃ vyajijñapat // SoKss_12,36.79 //
% -  -  v  -| v| v  v  -| % A na-vipulā
% -  v| -  -  v  -  v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


deva pradoṣa egvādya guptaṃ nirgatya sainyataḥ /
mṛgāṅkadattaḥ sāmātyo hayair ujjayinīṃ gataḥ // SoKss_12,36.80 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| -  v  v  -| v  -  % D correct


tāṃ śaśāṅkavatīṃ hartuṃ gauryāyatanavartinīm /
iti samyaṅ mayā jñātaṃ prabhur jānāty ataḥ param // SoKss_12,36.81 //
% -| v  -  v  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


ityākarṇya samāhūya karmasenaḥ sa bhūpatiḥ /
rahaḥ svasenāpataye yathāśrutamavarṇayat // SoKss_12,36.82 //
% -  -  -  v| v  -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -| v  -  -  v  v  -| % C bha-vipulā
% v  -  v  v  v  -  v  -  % D correct


jagāda ca varāśvānāṃ sahitaḥ pañcabhiḥ śataiḥ /
śūrādhirūḍhaiḥ pracchannaṃ drutamujjayinīṃ braja // SoKss_12,36.83 //
% v  -  v| v| v  -  -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -  v  v  -| v  -  % D correct


mṛgāṅkadattaṃ jahi taṃ pāpaṃ prāpya badhāna vā /
viddhi māmāgataṃ paścātpṛṣṭhasthāpitasainikam // SoKss_12,36.84 //
% v  -  v  -  -| v  v| -| % A bha-vipulā
% -  -| -  v| v  -  v| -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


ity uktastena rājñā sa yathādiṣṭabalānvitaḥ /
prāyātsenāpatī rātrau tathetyujjayinīṃ prati // SoKss_12,36.85 //
% -| -  -  -  v| -  -| v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


mārge tan nagarādhyakṣānmilitādaśṛṇoc ca saḥ /
rājaputrīṃ hṛtāṃ vīrair yathānyair eva kaiścana // SoKss_12,36.86 //
% -  -| -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


tataḥ sanagarādhyakṣaḥ pratyāgatya tathaiva tat /
karmasenaṃ sa rājānaṃ yathāvṛttamabodhayat // SoKss_12,36.87 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


sa tadbuddhvā vicintyaiva tadaśakyaṃ tato nṛpaḥ /
avaskandanivṛttastāṃ tūṣṇīmevānayanniśām // SoKss_12,36.88 //
% v| -  -  -| v  -  -  v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


mṛgāṅkadattasainye 'pi māyābaṭumukhā nṛpāḥ /
ninyus tathaiva tāṃ rātriṃ saṃnaddhāḥ śrutadhergirā // SoKss_12,36.89 //
% v  -  v  -  v  -  -| v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


prātaścānviṣṭhavṛttāntaḥ karmasenanṛpaḥ sudhīḥ /
mṛgāṅkadattakaṭake rājñāṃ dūtaṃ visṛṣṭavān // SoKss_12,36.90 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


mṛgāṅkadattena hṛtā sutā tāvac chalena me /
tadastu ko 'paro hy asyāstādṛśaḥ sadṛśaḥ patiḥ // SoKss_12,36.91 //
% v  -  v  -  -  v| v  -| % A bha-vipulā
% v  -| -  -| v  -  v| -  % B correct
% v  -  v| -| v  -||-  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


tadidānīṃ sa yuṣmābhiḥ samamāyātu madgṛham /
karomi yāvadudvāhaṃ tanayāyā yathāvidhi // SoKss_12,36.92 //
% v  v  -  -| v| -  -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


evaṃ sa saṃdideśāsya mukhe dūtasya bhūpatiḥ /
tac ca te saśrutadhayo rājānaḥ śraddadhustadā // SoKss_12,36.93 //
% -  -| v| -  v  -  -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -| v| -| -  v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


ūcuś ca dūtaṃ svapurīṃ tarhi yātveṣa vaḥ prabhuḥ /
yāvattamānayāmo tra gatvā rājasutaṃ vayam // SoKss_12,36.94 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% -  v| -  -  v| -| v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tac chrutvaiva tathā tena gatvā dūtena varṇite /
sa karmasenaḥ sabalas tathetyujjayinīmagāt // SoKss_12,36.95 //
% -| -  -  v| v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v| -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  v  v  -  v  -  % D correct


taddṛṣṭvā te 'pi rājāno māyābaṭupuraḥsarāḥ /
mṛgāṅkadattaṃ prati taṃ celuḥ śrutadhinā saha // SoKss_12,36.96 //
% -  -  -| -| v| -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v| -| % C bha-vipulā
% -  -| v  v  v  -| v  -  % D correct


tāvanmṛgāṅkadatto 'pi sa śaśāṅkavatīyutaḥ /
māyābaṭugṛhaṃ prāpa tatkāñcanapuraṃ puram // SoKss_12,36.97 //
% -  -  v  -  v  -  -| v| % A pathyā
% v| v  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tatra so 'ntaḥ purais tasya yathārhakṛtasatkriyaḥ /
savayasyo viśaśrāma siddhakāryaḥ priyāsakhaḥ // SoKss_12,36.98 //
% -  v| -| -| v  -| -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


anyedyuḥ saśrutadhayo nṛpāste 'tra sam āyayuḥ /
sa kirātapatirbīraḥ sasainyaḥ śaktirakṣitaḥ // SoKss_12,36.99 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% v  -  -| v| v| -  v  -  % B correct
% v| v  -  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


śabarādhipatiḥ so 'pi rājā māyābaṭurbalī /
śūro durgapiśācaś ca sa mātaṅgacamūpatiḥ // SoKss_12,36.100 //
% v  v  -  v  v  -| -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v| -  -  v  v  -  v  -  % D correct


sarve śaśāṅkavatyā te yuktaṃ rātry eva kairavam /
mṛgāṅkadattaṃ dṛṣṭvā tam abhyanandan kṛtotsavāḥ // SoKss_12,36.101 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  -  v  -  -| -  -| v| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


yathārhakṛtamānāya tasmai taṃ ca nyavedayan /
saṃdeśaṃ karmasenīyaṃ praveśaṃ ca nije gṛhe // SoKss_12,36.102 //
% v  -  v  v  v  -  -  v| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -| v| v  -| v  -  % D correct


saṃniveśyātha kaṭakaṃ calannagarasaṃnibham /
mṛgāṅkadatto mantrāya samaṃ sarvair upāviśat // SoKss_12,36.103 //
% -  v  -  -  v| v  v  -| % A na-vipulā
% v  -  v  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  -| -  -| v  -  v  -  % D correct


vivāhāyojjayinyaṃ kiṃ gantavyamuta no mayā /
ucyatāmiti papraccha nṛpatīnsacivāṃś ca saḥ // SoKss_12,36.104 //
% v  -  -  -  v  -  -| -| % A pathyā
% -  -  v  v  v| -| v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% v  v  -  v  v  -| v| -  % D correct


duṣṭaḥ sa rājā tadgehagamane kuśalaṃ kutaḥ /
kāryaṃ ca tatra nāstyeva prāptaiva hi tadātmajā // SoKss_12,36.105 //
% -  -| v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  v  -| v  v  -| v  -  % B correct
% -  -| v| -  v| -  -  -| % C pathyā
% -  -  v| v| v  -  v  -  % D correct


ityaikamatyena nṛpāḥ sacivāścābruvanyadā /
tadā mṛgāṅkadattastamapṛcchacchrutadhiṃ dvijam // SoKss_12,36.106 //
% -  -  v  -  -  v| v  -| % A bha-vipulā
% v  v  -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


udāsīna iva brahmaṃstūṣṇīmevaṃ sthito 'si kim /
kimetadevābhimataṃ tavāpyuta na vā vada // SoKss_12,36.107 //
% v  -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v| -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  v  v| v| -| v  -  % D correct


tataḥ śrutadhirāha sma yadi śroṣyasi vacmi tat /
gantavyaṃ karmasenasya gṛheṣviti matirmama // SoKss_12,36.108 //
% v  -| v  v  v  -  -| v| % A pathyā
% v  -| -  v  v| -  v| -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


aśāṭhyena hi saṃdiṣṭametattenānyathā katham /
sutāpahāre sa balī yuddhaṃ tyaktvā gṛhaṃ vrajet // SoKss_12,36.109 //
% v  -  -  v| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% -  -| -  -| v  -| v  -  % D correct


sabalasya ca kiṃ kuryātprāptasyāpi gṛhaṃ sa te /
prītistu tatra yātasya bhavettena samaṃ tava // SoKss_12,36.110 //
% v  v  -  v| v| -| -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -| v| -  % B correct
% -  -  v| -  v| -  -  v| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


sahāyo 'gre sa ca syānnaḥ snehena duhituḥ punaḥ /
necchatyavidhinodvāhaṃ tenaivaṃ vakti tattvataḥ // SoKss_12,36.111 //
% v  -  -| -| v| -| -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tadyuktaṃ gamanaṃ tatrety ukte śrutadhinā tadā /
sādhu sādhviti tatrocuḥ sarve śraddhāya tadvacaḥ // SoKss_12,36.112 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v| -  v  v| -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tato mṛgāṅkadattastānavocatsarvamastvadaḥ /
kiṃ tu tātaṃ vināmbāṃ ca vivāho me na rocate // SoKss_12,36.113 //
% v  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -| v| -  -| v  -  -| v| % C pathyā
% v  -  -| -| v| -  v  -  % D correct


tadambātātayoḥ kaścid āhvānāya vrajatv itaḥ /
buddhvā ca tadabhiprāyaṃ kariṣyāmo yathocitam // SoKss_12,36.114 //
% v  -  -  -  v  -| -  v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ityūcivān sa saṃmantrya pitroḥ pārśvaṃ svamantriṇam /
tatrastha eva vyasṛjadvīro bhīmaparākramam // SoKss_12,36.115 //
% -  -  v  -| v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tāvac ca tatrāyodhyāyāṃ puri rājā sa tatpitā /
kālenāmaradattastajjñātavāṃs tasya lokataḥ // SoKss_12,36.116 //
% -  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v| -  -| v| -  v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


mṛgāṅkadattasya kṛtaṃ deśanirvāsanapradam /
vinītamatinā mithyā rājaputrasya paiśunam // SoKss_12,36.117 //
% v  -  v  -  -  v| v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tataḥ kumantriṇaṃ kopāttaṃ nihatya sa sānvayam /
putranirvāsanodagraduḥkhakaṣṭāmagāddaśām // SoKss_12,36.118 //
% v  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -| v  -  v| v| -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


nirgatya ca purībāhye tasthāvāyatane hareḥ /
rājā sa nandigrāmākhye carandāraiḥ samaṃ tapaḥ // SoKss_12,36.119 //
% -  -  v| v| v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -| v  -| v  -  % D correct


tatra sthite cirāttasminsa cārāveditāgamaḥ /
ayodhyāṃ prāpa vātāśvavegādbhīmaparākramaḥ // SoKss_12,36.120 //
% -  -| v  -| v  -  -  -  % A pathyā, pādas compounded?
% v| -  -  -  v  -  v  -  % B correct
% v  -  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


sa tāmapaśyadudvignāṃ gatarājasutāṃ purīm /
rāmapravāsavaidhuryakaṭaṃ punarivāgatām // SoKss_12,36.121 //
% v| -  v  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


rājaputrasya pṛcchadbhir vārtāṃ paurair vṛto 'tha saḥ /
tanmukhāc chrutavṛttānto nandigrāmaṃ tato yayau // SoKss_12,36.122 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


tatrābhīṣṭasutodantasotsukaṃ mahiṣīyutam /
dadarśāmaradattaṃ taṃ tapaḥkṣāmatanuṃ nṛpam // SoKss_12,36.123 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tam etya pādapatitaḥ kṛtakaṇṭhagrahaṃ nṛpam /
pṛṣṭodantam avocat sa sāsraṃ bhīmaparākramaḥ // SoKss_12,36.124 //
% v| -  v| -  v  v  v  -| % A na-vipulā
% v  v  -  -  v  -| v  -  % B correct
% -  -  -  v| v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


prāptā mṛgāṅkadattena sūnunā te svavīryataḥ /
sā śaśāṅkavatī deva karmasenanṛpātmajā // SoKss_12,36.125 //
% -  -| v  -  v  -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -| v  -  v  v  -| -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tadvivāhaś ca devena vinā devyā ca sarvathā /
na tasya pitṛbhaktasya śobhanaḥ pratibhāsate // SoKss_12,36.126 //
% -  v  -  -| v| -  -  v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% v| -  v| v  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


atas tena visṛṣṭo 'ham ihaivāgamyatām iti /
vijñāpanāya dharaṇinyastamūrdhnā sutena vaḥ // SoKss_12,36.127 //
% v  -| -  v| v  -  -| v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -| v  -  v| -  % D correct


pratīkṣamāṇo yuṣmāṃś ca sa kāñcanapure sthitaḥ /
śabarādhipaterdeva rājño māyābaṭorgṛhe // SoKss_12,36.128 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% v| -  v  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


śṛṇvidānīṃ ca vṛttāntamity uktvā deśanirgamāt /
ārabhya so 'ṭavīvāsaviyogaviṣamāyatam // SoKss_12,36.129 //
% -  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -| -  -| -  v  -  v  -  % B correct
% -  -  v| -| v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


sa yuddhaṃ karmasenīyasaṃdhyantaṃ vividhādbhutam /
kṛtsnaṃ svaprabhuvṛttāntaṃ jagau bhīmaparākramaḥ // SoKss_12,36.130 //
% v| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tac chrutvā sutakalyāṇe sa rājā jātaniścayaḥ /
tadaivāmaradattaḥ svaṃ harṣātprasthānamādiśat // SoKss_12,36.131 //
% -| -  -| v  v  -  -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


gajārūḍhaḥ samaṃ devyā rājabhiḥ sacivaiś ca saḥ /
sahastyaśvabalaḥ prāyātputraṃ pratyutsukas tataḥ // SoKss_12,36.132 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  v  -| v  v  -| v| -  % B correct
% v  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


alpair eva ca sa prāpa divasair avilambitaḥ /
śabarādhipadeśasthaṃ sutasya kaṭakaṃ nṛpaḥ // SoKss_12,36.133 //
% -  -| -  v| v| -| -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tadbuddhvaiva ca tasyāgre samagrai rājabhiḥ saha /
mṛgāṅkadatto niragātsavayasyaścirotsukaḥ // SoKss_12,36.134 //
% -  -  -  v| v| -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


dṛṣṭvaiva dūrātturagādavatīryāsya pādayoḥ /
gajāvarūḍhasya piturmātuś ca nipapāta saḥ // SoKss_12,36.135 //
% -  -  v| -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% v  -  v  -  -  v| v  -  % C bha-vipulā, pādas compounded?
% -  -| v| v  v  -  v| -  % D correct


āliṅgitaḥ sa ca pituḥ śarīreṇa bhujāntaram /
manorathena hṛdayaṃ bāṣpaiś cāpūrayad dṛśau // SoKss_12,36.136 //
% -  -  v  -| v| v| v  -| % A na-vipulā
% v  -  -  v| v  -  v  -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


mātāpyāśliṣya sucirātpaśyantīṃ taṃ muhuḥ sutam /
bhūyo viyogabhīteva na moktumaśakacciram // SoKss_12,36.137 //
% -  -  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -| -| v  -| v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% v| -  v  v  v  -  v  -  % D correct


te cāpy amaradattaṃ taṃ sadevīkaṃ nṛpāḥ prabhum /
mṛgāṅkadattasuhṛdastadākhyātāstadāsnaman // SoKss_12,36.138 //
% -| -| v  v  v  -  -| -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


sa rājā sāpi taddevi daṃpatīvidhureṣu tān /
sahāyānekaputrasya snehādabhinanandatuḥ // SoKss_12,36.139 //
% v| -  -| -  v| -  -  v| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


māyābaṭoḥ praviśyātha rājadhānīṃ vilokya ca /
sa śaśāṅkavatīṃ tatra tāṃ pādāvanatāṃ snuṣāsm // SoKss_12,36.140 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v| v  -  v  v  -| -  v| % C pathyā
% -| -  -  v  v  -| v  -  % D correct


gṛhītaprābhṛto devyā tayā ca snuṣayā saha /
nirgatyāmaradattaḥ sve kaṭake vasatiṃ vyadhāt // SoKss_12,36.141 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -| -| v  v  -| v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


bhuktvā ca tatra putreṇa saha sarvaiś ca rājabhiḥ /
gītavāditranṛttaistannināya sasukhaṃ dinam // SoKss_12,36.142 //
% -  -| v| -  v| -  -  v| % A pathyā
% v  v| -  -| v| -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


mene ca labdhayaśasā kṛtinaṃ tena sūnunā /
mṛgāṅkadattenātmānaṃ bhāvinā cakravartinā // SoKss_12,36.143 //
% -  -| v| -  v  v  v  -| % A na-vipulā
% v  v  -| -  v| -  v  -  % B correct
% v  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -| -  v  -  v  -  % D correct


tāvac ca karmasenena rājñā tena sumedhasā /
dūto mṛgāṅkadattasya saṃmantryātra vyasṛjyata // SoKss_12,36.144 //
% -  -| v| -  v  -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


bhavānujjayinīṃ tāvadimāṃ naivāgamiṣyati /
tatpreṣayiṣyāmy atraiva suṣeṇākhyam ahaṃ sutam // SoKss_12,36.145 //
% v  -  -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -  v| v  -| v  -  % D correct


sa śaśāṅkavatīṃ tubhyaṃ vidhivadbhaginīṃ nijām /
dāsyatyato nāvidhinā sā vivāhyā tvayānagha // SoKss_12,36.146 //
% v| v  -  v  v  -| -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -| v  -  -| v  -  v  -  % D correct


asmatsnehānurodhaścediti taṃ saṃdideśa ca /
lekhe dūtamukhe cāsya rājasūnoḥ sa bhūpatiḥ // SoKss_12,36.147 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v| -| -  v  -  v| -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


rājasthāne śrute tasminsaṃdeśe rājasūnunā /
tatpitā tasya dūtasya sa rājaivottaraṃ dadau // SoKss_12,36.148 //
% -  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  v  -| -  v| -  -  v| % C pathyā
% v| -  -  -  v  -| v  -  % D correct


karmasenanṛpātko 'nyo vaktyetattasya sanmateḥ /
sneho 'sti kāmamasmāsu tadenaṃ preṣayatvitaḥ // SoKss_12,36.149 //
% -  v  -  v  v  -  -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v| -  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


suṣeṇaṃ sa nijaṃ putraṃ kariṣyāmas tathā vayam /
yathā saṃtoṣakṛttasya sutodvāho bhaviṣyati // SoKss_12,36.150 //
% v  -  -| v| v  -| -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ity uktvā pratisaṃdeśaṃ dūtaṃ taṃ preṣya satkṛtam /
rājā saśrutadhiṃ putraṃ nṛpatīṃś ca jagāda saḥ // SoKss_12,36.151 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  v  -| v| v  -  v| -  % D correct


ayodhyāmadhunā yāmo vivāhas tatra śobhate /
suṣeṇasya ca satkāro yathāvattatra siddhyati // SoKss_12,36.152 //
% v  -  -  v  v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  -  v| v| -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


rājā māyābaṭuśceha suṣeṇaṃ saṃpratīkṣatām /
tenāgatena sahito 'yodhyāṃ paścādupaiṣyati // SoKss_12,36.153 //
% -  -| -  -  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


vayaṃ vivāhasaṃbhārahetoryāmo 'grataḥ punaḥ /
iti rājavacas tatra te sarve 'py anumenire // SoKss_12,36.154 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% v  v| -  v  v  -| -  v| % C pathyā
% -| -  -||v  v  -  v  -  % D correct


tato 'nyedyuḥ samaṃ devyā sainyaiś ca sa mahīpatiḥ /
mṛgāṅkadattaś ca yutau rājabhiḥ sacivaiś ca taiḥ // SoKss_12,36.155 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  -| v| v| v  -  v  -  % B correct
% v  -  v  -  -| v| v  -| % C bha-vipulā
% -  v  -| v  v  -| v| -  % D correct


māyābaṭuṃ nidhāyātra suṣeṇāgamanāvadhi /
śaśāṅkavatyā sahitau celatuḥ kṛtinau tataḥ // SoKss_12,36.156 //
% -  -  v  -| v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| v  v  -| v  -  % D correct


valgatturaṃgasaṃghātataraṅgaśatasaṃkulaḥ /
asaṃkhyasarpatpādātapāthaḥ pūritadiṅmukhaḥ // SoKss_12,36.157 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  v  -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tumulaprollasacchabdapihitānyaravaśravaḥ /
cacāla sa balāmbhodhistayor gambhīrabhīṣaṇaḥ // SoKss_12,36.158 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -  v| v| v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


kurvāṇau ca rajaś channāṃ vasudhāvibhramāṃ divam /
garjadgajaghanākīrṇāṃ vasudhāṃ ca dyuvibhramām // SoKss_12,36.159 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


mārge krameṇa gacchantau śaktirakṣitakasya tau /
gṛhaṃ kirātarājasya pitāputrāvavāpatuḥ // SoKss_12,36.160 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% v  -| v  -  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatra tena mahāratnahemasadvastrarāśibhiḥ /
sadāreṇa kṛtodārasaparyau saparigrahau // SoKss_12,36.161 //
% -  v| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  v| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


dinamekaṃ kṛtāhārau viśramya sabalau tataḥ /
prasthāya ca svanagarīmayodhyāṃ prāpatuḥ kramāt // SoKss_12,36.162 //
% v  v  -  -| v  -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -  v| -| v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


harmyavātāyanārūḍhacañcatpaurāṅganānanaiḥ /
kāntipallavitaiḥ phullavilolakamalāmiva // SoKss_12,36.163 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


savadhūkacirāyātarājaputrekṣaṇotsukaiḥ /
netraiḥ pāriplavaiścāsāṃ calatkuvalayair iva // SoKss_12,36.164 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


saṃpatadbhir vṛtāṃ rājahaṃsair viviśatuś ca tām /
taraṅgitāṃ patākābhiḥ pravāte sarasīmiva // SoKss_12,36.165 //
% -  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v| -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tatrābhyanandan paurās tau dīyamānāśiṣau dvijaiḥ /
bandibhiḥ stūyamānau ca gīyamānau ca cāraṇaiḥ // SoKss_12,36.166 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -| v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


karmasenasya tanayāmimāmālokayedyadi /
na punaḥ sutayā lakṣmyā darpaṃ kuryānmahodadhiḥ // SoKss_12,36.167 //
% -  v  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v| v  -| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


na ca gauryāpi himavānityatra ca jagau janaḥ /
śaśāṅkavatyā lāvaṇyasaṃpadaṃ vīkṣya vismita // SoKss_12,36.168 //
% v| v| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  v| v| v  -| v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


tadā ca maṅgalamahātūryapratiravair diśaḥ /
utsavādhigame rājñāṃ saṃvedanam iva vyadhuḥ // SoKss_12,36.169 //
% v  -| v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


bahiḥ sṛteneva bharād anurāgeṇa nirbharā /
sindūreṇa pranṛttā sā sarvābhūtsotsavā purī // SoKss_12,36.170 //
% v  -| v  -  -  v| v  -| % A bha-vipulā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -  -| v  -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


anyeyurgaṇakaiḥ sūnorlagnāhe niścite nṛpaḥ /
cakārāmaradatto 'tra tadvivāhāya saṃbhṛtim // SoKss_12,36.171 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  -  -  v  v  -  -| v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


apūri tasya nagarī taistair nānādigāgataiḥ /
ratnais tathā yathā cakre sā kuberapurīm adhaḥ // SoKss_12,36.172 //
% v  -  v| -  v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


athāgatyācirād eko hṛṣṭadvāḥsthaniveditaḥ /
dūto māyābaṭor atra nṛpatiṃ taṃ vyajijñapat // SoKss_12,36.173 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


devāgato rājaputraḥ suṣeṇo nṛpatiś ca saḥ /
māyābaṭurayodhyāyāḥ sīmānte 'syāḥ sthitābubhau // SoKss_12,36.174 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% v  -  -| v  v  -| v| -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


śrutvaivāmaradattastadrājā sainyaiḥ samaṃ nijam /
senāpatiṃ suṣeṇasya tasyāgre visasarja saḥ // SoKss_12,36.175 //
% -  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


tena sākamayodhyāto rājaputram upāgatam /
mṛgāṅkadattaḥ sasuhṛtprītyā pratyudyayau tataḥ // SoKss_12,36.176 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


dūrādvāhāvatīrṇau ca kṛtakaṇṭhagrahau mithaḥ /
tāvubhau pṛṣṭakuśalau milataḥ sma nṛpātmajau // SoKss_12,36.177 //
% -  -  -  -  v  -  -| v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% v  v  -| v| v  -  v  -  % D correct


premṇā caikarathārūḍhau nagarīṃ viśataḥ sma tām /
diśantau pauranārīṇāṃ vilocanamahotsavam // SoKss_12,36.178 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  v  -| v  v  -| v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


suṣeṇaścātra rājānaṃ dṛṣṭvā tadbahumānitaḥ /
śaśāṅkavatyāstadanu svasurvāsagṛhaṃ yayau // SoKss_12,36.179 //
% v  -  -  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -  v  v  -| v  -  % D correct


tatrotthāya kṛtāśleṣastayā bāṣpāyamāṇayā /
upaviśya sa savrīḍāṃ rājaputrīṃ jagāda tām // SoKss_12,36.180 //
% -  -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v| v| -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tātastvāmāha nāyuktaṃ putri kiṃcittvayā kṛtam /
adyaitaddhi mayā jñātaṃ yatsvapne 'mbikayā tava // SoKss_12,36.181 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


mṛgāṅkadatto bhartāsau samādiṣṭo nṛpātmajaḥ /
bhartṛmārgānusaraṇaṃ strīṇāṃ ca paramaṃ vratam // SoKss_12,36.182 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -| v| v  v  -| v  -  % D correct


ity uktā tena sā bālā hṛdayaṃ svamadhomukhī /
siddhamiṣṭaṃ tavetyevaṃ paśyantī vijahau trapām // SoKss_12,36.183 //
% -| -  -| -  v| -| -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


atha tasyai suṣeṇo 'sau nītvā rājāgrato dadau /
dhanaṃ śaśāṅkavatyai tadyat tasyā nijasaṃcitam // SoKss_12,36.184 //
% v  v| -  -| v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| v  -  v  -  -| -  % C pathyā, pādas compounded?
% -| -  -| v  v  -  v  -  % D correct


hemno bhārasahasre dve ratnābharaṇakāraṇam /
subhṛtān pañca karabhān bhāṇḍaṃ cānyad dhiraṇmayam // SoKss_12,36.185 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -| -  v| v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


uvāca caitadasyāḥ svaṃ tātānupreṣitaṃ tu yat /
vivāhavedyām asyaitat pradāsyāmi kramād iti // SoKss_12,36.186 //
% v  -  v| -  v  -  -| -| % A pathyā
% -  -  -  -  v  -| v| -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -| v  -| v  -  % D correct


tataḥ sarve 'pi te tatra bhuktapītā nṛpāntike /
mṛgāṅkadattādiyutā ninyustannirvṛtā dinam // SoKss_12,36.187 //
% v  -| -  -| v| -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  -  -  v  -| v  -  % D correct


prāpte lagnadine 'nyedyurvyagre rājñi svayaṃ mudā /
mṛgāṅkadattaḥ snānādi cakārātmānurūpataḥ // SoKss_12,36.188 //
% -  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -  -  v  -  v  -  % D correct


tāṃ śaśāṅkavatīṃ cātra kāntyaiva kṛtakautukām /
nāryaḥ prasādhayāmāsurācāra iti kevalam // SoKss_12,36.189 //
% -| v  -  v  v  -| -  v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % D correct


nirgatya kautukāgārādatha vyagrasuṣeṇataḥ /
hutāśanavatī vedīmadhyāsātāṃ vadhūvarau // SoKss_12,36.190 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tasyāṃ sa rājaduhitustasyā vyagrasuṣeṇataḥ /
dhṛtābjaśobhāruciraṃ pāṇiṃ lakṣmyā ivācyutaḥ // SoKss_12,36.191 //
% -  -| v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


babhau kim apitāpāc ca dhūmāccāgnipradakṣiṇe /
akope 'py aruṇodbāṣpaṃ tacchaśāṅkavatīmukham // SoKss_12,36.192 //
% v  -| v| v  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -||v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


vahnau ca lājāñjalayo vikīrṇā vibabhustayā /
hāsāḥ prayatnasāphalyahṛṣṭasyeva manobhuvaḥ // SoKss_12,36.193 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


dadau lājavisarge ca suṣeṇaḥ prathame tadā /
pañcāśvānāṃ sahasrāṇi vāraṇānāṃ śataṃ tathā // SoKss_12,36.194 //
% v  -| -  v  v  -  -| v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


svarṇabhāraśate dve ca navatiṃ ca kareṇukāḥ /
bhṛtāḥ sadvastrasadratnamuktābharaṇabhārakaiḥ // SoKss_12,36.195 //
% -  v  -  v  v  -| -| v| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% v  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


mahīvijayajaṃ vittaṃ tad eva dviguṇaṃ kramāt /
anyeṣu lājamokṣeṣu prādāttasyāḥ sa sodaraḥ // SoKss_12,36.196 //
% v  -  v  v  v  -| -  -| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


athollasatyutsavatūryaniḥsvane
viveśa niṣpannavivāhamaṅgalaḥ /
mṛgāṅkadattaḥ sa navoḍhayā tayā
śaśāṅkavatyā saha mandiraṃ nijam // SoKss_12,36.197 //
% v  -  v  -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v| -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -| v| v  -  v  -| v  -  % Vaṃśastha (12)
% v  -  v  -  -| v  v| -  v  -| v  -  % Vaṃśastha (12)


pitā carājāsya yathārhadattair
hastyaśvaratnābharaṇānnapānaiḥ /
ā rājacakraṃ śukaśārikāntaṃ
so 'rañjayatsvāḥ prakṛtīḥ sapaurāḥ // SoKss_12,36.198 //
% v  -| v  -  -  v| v  -  v  -  -  % Upendravajrā (11)
% -  -  v  -  -  v  v  -  v  -  -  % Indravajrā (11)
% -| -  v  -  -| v  v  -  v  -  -  % Indravajrā (11)
% -| -  v  -  -| v  v  -| v  -  -  % Indravajrā (11)


tyāgaprakarṣaś ca tadāsya rājñas
tenaiva paryāptatayātra jajñe /
ābaddhavastrābharaṇā viterur
drumā mahīkalpatarubhramaṃ yat // SoKss_12,36.199 //
% -  -  v  -  -| v| v  -  v| -  -  % Indravajrā (11)
% -  -  v| -  -  v  v  -  v| -  -  % Indravajrā (11)
% -  -  v  -  -  v  v  -| v  -  -  % Indravajrā (11)
% v  -| v  -  -  v  v  -  v  -| -  % Upendravajrā (11)


tataḥ sa rājā samṛgāṅkadattaḥ
śaśāṅkavatyā saha rājabhiś ca /
bhuktvā suṣeṇena ca sākam etam
āpānagoṣṭhyā divasaṃ nināya // SoKss_12,36.200 //
% v  -| v| -  -| v  v  -  v  -  -  % Upendravajrā (11)
% v  -  v  -  -| v  v| -  v  -| -  % Upendravajrā (11)
% -  -| v  -  -  v| v| -  v| -  v  % Indravajrā (11)
% -  -  v  -  -| v  v  -| v  -  -  % Indravajrā (11)


atha sevitanṛttacarcarīke
gṛhage tatra jane subhuktapīte /
paripītadharāraso gatādhvā
ravirastācalakaṃdaraṃ viveśa // SoKss_12,36.201 //
% v  v| -  v  v  -  v  -  v  -  -  %
% v  v  -| -  v| v  -| v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v  -| v  -  -  %
% v  v  -  -  v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


tam avekṣya ca saṃdhyayā sametaṃ navarāgojjvalayā kva citprayātam /
vicalatkhagamekhalā kilerṣyākupitevānudadhāva vāsaraśrīḥ // SoKss_12,36.202 //
% v| v  -  v| v| -  v  -| v  -  -  %
% v  v  -  -  v  v  -| v| -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v  -| v  -  -  %
% v  v  -  -  v  v  -  v| -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


dadṛśe ca vilolatārakeṇa
prabalībhūtamanobhuvā mukhena /
vilasattimirāsitāṃśukāntā
prasṛtā rātryabhisārikā krameṇa // SoKss_12,36.203 //
% v  v  -| v| v  -  v  -  v  -  -  %
% v  v  -  -  v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v  -  v  -  -  %
% v  v  -| -  v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


udayācalabāraṇāṅkuśatvaṃ navasindūrasamujjvalo jagāma /
udayann atha kupyadāyatākṣīkuṭilāpāṅgasahodaraḥ śaśāṅkaḥ // SoKss_12,36.204 //
% v  v  -  v  v  -  v  -  v  -  -  %
% v  v  -  -  v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -| v  v| -  v  -  v  -  -  %
% v  v  -  -  v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


śaśinā kṛtakelikarṇapūraṃ
rativallīnavapallavena tena /
tamaso 'pagame dhṛtaprasādā
haridaindrī hasadānanaṃ babhāra // SoKss_12,36.205 //
% v  v  -| v  v  -  v  -  v  -  -  %
% v  v  -  -  v  v  -  v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -| v  v  -| v  -  v  -  -  %
% v  v  -  -| v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


kṛtasāṃdhyavidhiś ca so 'pi naktaṃ
navavadhvā sahito mṛgāṅkadattaḥ /
praviveśa tayā śaśāṅkavatyā
rajanīvāsagṛhaṃ mahārhaśayyam // SoKss_12,36.206 //
% v  v  -  v  v  -| v| -| v| -  -  %
% v  v  -  -| v  v  -| v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v| v  -| v  -  v  -  -  %
% v  v  -  -  v  v  -| v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


mukhacandramasā tadāṅganāyā
niśi tasyāḥ praviluptatāmasena /
avabhāsitacitrabhittināntaḥ
punaruktīkṛtasanmaṇipradīpam // SoKss_12,36.207 //
% v  v  -  v  v  -| v  -  v  -  -  %
% v  v| -  -| v  v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v  -  v  -  -  %
% v  v  -  -  v  v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


śayanīyagataś ca tatra tasyāḥ
sthitavatyāḥ parivṛtya sapriyāyāḥ /
aharatparirabhya cumbanena
kramaśaścādharakhaṇḍanena lajjām // SoKss_12,36.208 //
% v  v  -  v  v  -| v| -  v| -  -  %
% v  v  -  -| v  v  -  v| -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v| -  v  -  -  %
% v  v  -  -  v  v  -  v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)


cirakāṅkṣitamanvabhūc ca mā mety
alamalpoccaradakṣaraṃ sa tasyāḥ /
navamohanamantrasārasaukhyaṃ
truṭitasphāramahārharatnakāñci // SoKss_12,36.209 //
% v  v  -  v  v  -  v  -| v| -| -  %
% v  v  -  -  v  v  -  v  -| v| -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v  -  v  -  -  %
% v  v  -  -  v  v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


aramata lulitālakena cāsyā
mukhaśaśinārdhanimīlitekṣaṇena /
śramavaśaśithilālasaiś ca so 'ṅgair
viralaviluptavilepanai ratānte // SoKss_12,36.210 //
% v  v  v  v| v  v  -  v  -  v| -  -  %
% v  v  v  v  -  v  v  -  v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v  v  v  v  -  v  -| v| -| -  %
% v  v  v  v  -  v  v  -  v  -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


atha tatparibhogalīlayeva kṣapitākṣīyata sā tayostriyāmā /
vikasat suratotsavābhilāṣaprasarā prītirupāyayau tu vṛddhim // SoKss_12,36.211 //
% v  v| -  v  v  -  v  -  v  -  -  %
% v  v  -  -  v  v| -| v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -| v  v  -  v  -  v  -  -  %
% v  v  -| -  v  v  -  v  -| v| -  -  % ardhasama: Mālabhāriṇī (11, 12)


gatā niśā saṃprati deva mucyatāṃ
vilāsaśayyā surataklamacchidaḥ /
amī hi cūrṇālakakampadāyino
mṛgīdṛśāṃ vānti niśāntavāyavaḥ // SoKss_12,36.212 //
% v  -| v  -| -  v  v| -  v| -  v  -  % Vaṃśastha (12)
% v  -  v  -  -| v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -| v| -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -| -  v| v  -  v  -  v  -  % Vaṃśastha (12)


candraṃ niśāyāḥ sahasānuyāntyā
hāsracyutānīva ca mauktikāni /
dūrvāvanāgreṣv avapiṇḍitāni
sphuranti sacchāyamuṣojalāni // SoKss_12,36.213 //
% -  -| v  -  -| v  v  -  v  -  -  % Indravajrā (11)
% -  -  v  -  -  v| v| -  v  -  -  % Indravajrā (11)
% -  -  v  -  -| v  v  -  v  -  -  % Indravajrā (11)
% v  -  v| -  -  v  v  -  v  -  -  % Upendravajrā (11)


koṣeṣu vyalasannipītamadhavo ye kair avāṇāṃ ciraṃ
labdhābhyantarasusthitā vikasatāminduprabhāsaṃgame /
te saṃkocam upāgateṣu vigalacchrīkeṣu teṣv anyato
bhṛṅgāḥ paśya kumāra yānti malināḥ kasya sthirā hy āpadi // SoKss_12,36.214 //
% -  -  -| v  v  -  v  -  v  v  v  -| -| -| v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -  v  -| v  v  v  -  -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -| -  -  v| v  -  v  -  v| v  v  -  -  -  v| -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -  v| v  -  v| -  v| v  v  -| -  -| v  -||-  v  -  % Śārdūlavikrīḍita (12+7)


dinakṛtkaramaṇḍitādharām
avalokyaiva niśāṃ manobhuvā /
apaśaśitilakaṃ vapuḥ kṛtaṃ
mathitālpālpatamoñjanaṃ tathā // SoKss_12,36.215 //
% v  v  -  v  v  -  v  -  v  -  %
% v  v  -  -  v| v  -| v  -  v  -  % Vaitālīya (14+16 morae)
% v  v  v  v  v  v  -| v  -| v  -  %
% v  v  -  -  v  v  -  v  -| v  -  % Vaitālīya (14+16 morae)


iti mṛdumadhuraiḥ sa bandivākyair
uṣasi śaśāṅkavatīvimuktakaṇṭhaḥ /
apagatasuratāntakhedanidraḥ
sapadi jahau śayanaṃ mṛgāṅkadattaḥ // SoKss_12,36.216 //
% v  v| v  v  v  v  -| v| -  v  -  -  %
% v  v  v| v  -  v  v  -  v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v  v  v  v  -  v  -  v  -  -  %
% v  v  v| v  -| v  v  -| v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


utthāya ca vyadhita vāsarakṛtyameṣa pitrā nijocitakṛtākhilasaṃvidhānaḥ /
bhūyas tathaiva ca nināya tadā bahūni tānyutsavena dayitāsahito dināni // SoKss_12,36.217 //
% -  -  v| -| v  v  v| -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v| v  -  v| v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)


atha rājāmaradattas tajjanakas tacchvaśuryasya /
śirasi suṣeṇasyādau babandha paṭṭaṃ kṛtābhiṣekasya // SoKss_12,36.218 //
% v  v| -  -  v  v  -  -| -  v  v  -| -  v  -  -  -  %
% v  v  v| v  -  -  -  -| v  -  v| -  -| v  -  v  -  -  -  % Udgīti (27+30 morae): pathyā


viṣayaṃ tad ucitam ekaṃ hastyaśvahiraṇyabhāravastrāṇi /
śatasaṃkhyāś ca varastrīr dadau sa tasmai kṛtādaro nṛpatiḥ // SoKss_12,36.219 //
% v  v  -| v| v  v  v| -  -| -  -  v  v  -  v  -  v  -  -  -  %
% v  v  -  -| v| v  -  -| v  -| v| -  -| v  -  v  -| v  v  -  % Gīti (30+30 morae)


śabarakirātādhipatī māyābaṭuśaktirakṣitau ca tataḥ /
sahabāndhavau sadārau mātaṅgacamūpatiṃ ca taṃ sa nṛpam // SoKss_12,36.220 //
% v  v  v  v  -  -  v  v  -| -  -  v  v  -  v  -  v  -| v| v  -  %
% v  v  -  v  -| v  -  -| -  -  v  v  -  v  -| v| -| v| v  -  % Gīti (30+30 morae)


durgapiśācaṃ sacivān mṛgāṅkadattasya tāṃś ca saśrutadhīn /
samam ānayat pradattair viṣayair govājihemavastraiś ca // SoKss_12,36.221 //
% -  v  v  -  -| v  v  -| v  -  v  -  -  v| -| v| -  v  v  -  %
% v  v| -  v  -| v  -  -| v  v  -| -  -  v  -  v  -  -| -  % Gīti (30+30 morae)


tataḥ kirātendramukhān visṛjya tān
nṛpān svadeśeṣu suṣeṇasaṃyutān /
śaśāsa rājyaṃ sutaśauryanirvṛtaḥ
sa tatsukhenāmaradattabhūpatiḥ // SoKss_12,36.222 //
% v  -| v  -  -  v  v  -| v  -  v| -  % Vaṃśastha (12)
% v  -| v  -  -  v| v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v| -  -| v  v  -  v  -  v  -  % Vaṃśastha (12)
% v| -  v  -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)


mṛgāṅkadatto 'pi vijitya vairiṇaḥ
śaśāṅkavatyā sucirādavāptayā /
nijaiś ca tair bhīmaparākramādibhiḥ
sahāvatasthe sacivaiściraṃ sukhī // SoKss_12,36.223 //
% v  -  v  -  -| v| v  -  v| -  v  -  % Vaṃśastha (12)
% v  -  v  -  -| v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -| v| -| -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -| v  v  -  v  -| v  -  % Vaṃśastha (12)


kāle 'tha yātyamaradattanṛpasya tasya svair aṃ jarā śravaṇamūlam upājagāma /
bhuktāḥ śriyaḥ pariṇataṃ vayasā śamasya nanveṣa kāla iti vaktumivāṅgabhūtā // SoKss_12,36.224 //
% -  -| v| -  v  v  v  -  v  v  -  v| -  -  % Vasantatilaka (14)
% -| -| v  -| v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -| v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v| -  v| v  v| -  v  v  -  v  -  -  % Vasantatilaka (14)


tataḥ sa bhogeṣu viraktamānaso
mahīpatiḥ svānnijagāda mantriṇaḥ /
niśamyatāṃ saṃprati varṇayāmi vo
vidhitsitaṃ yanmama vartate hṛdi // SoKss_12,36.225 //
% v  -| v| -  -  v| v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -| -  v  v  -  v| -  v  -  % Vaṃśastha (12)
% v  -  v  -| -  v  v| -  v  -  v| -  % Vaṃśastha (12)
% v  -  v  -| -  v  v| -  v  -| v  -  % Vaṃśastha (12)


gataṃ vayo naḥ palitena sāṃprataṃ
kṛtāntadūtena kacagrahaḥ kṛtaḥ /
jarāgame jīrṇarasaṃ ca mādṛśāṃ
kubhogatṛṣṇāvyasanaṃ viḍambanā // SoKss_12,36.226 //
% v  -| v  -| -| v  v  -  v| -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v| v  -  v  -| v  -  % Vaṃśastha (12)
% v  -  v  -| -  v  v  -| v| -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v  v  -| v  -  v  -  % Vaṃśastha (12)


vivṛddhibhājā vayasā samaṃ ca yad
vivardhate lobhamanobhavagrahaḥ /
asaṃśayaṃ kāpuruṣavrataṃ hi tat
svabhāvajaṃ satpuruṣair aśikṣitam // SoKss_12,36.227 //
% v  -  v  -  -| v  v  -| v  -| v| -  % Vaṃśastha (12)
% v  -  v  -| -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -| -  v  v  -  v  -| v| -  % Vaṃśastha (12)
% v  -  v  -| -  v  v  -| v  -  v  -  % Vaṃśastha (12)


tad asti me labdhayaśā mahītale
sarājakāvantinarendranirjayāt /
svato 'nuraktaprakṛtirguṇādhiko
mṛgāṅkadattaḥ susahāyavānayam // SoKss_12,36.228 //
% v| -  v| -| -  v  v  -| v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -| v  -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -| v  v  -  v  -  v  -  % Vaṃśastha (12)


tad etad asmai nijarājyamūrjitaṃ
samarpya tīrthaṃ tapase 'hamāśraye /
parair anindyaṃ caritaṃ manasvināṃ
vayonusārocitam eva śobhate // SoKss_12,36.229 //
% v| -  v| -  -| v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v| -  -| v  v  -| v  -  v  -  % Vaṃśastha (12)
% v  -| v  -  -| v  v  -| v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v  v| -  v| -  v  -  % Vaṃśastha (12)


iti kṣitīśasya vacaḥ suniścitaṃ
niśamya dhīrāḥ kila tasya mantriṇaḥ /
krameṇa devīpramukhāś ca paurās
tatheti sarve pratipedire tadā // SoKss_12,36.230 //
% v  -| v  -  -  v| v  -| v  -  v  -  % Vaṃśastha (12)
% v  -  v| -  -| v  v| -  v| -  v  -  % Vaṃśastha (12)
% v  -  v| -  -  v  v  -| v| -  -  % Upendravajrā (11)
% v  -  v| -  -| v  v  -  v  -| v  -  % Vaṃśastha (12)


tataḥ sa rājā gaṇakoktalagne
dine vivikte sahito dvijāgryaiḥ /
mṛgāṅkadattasya cakāra tasya
rājyābhiṣekotsavamātmajasya // SoKss_12,36.231 //
% v  -| v| -  -| v  v  -  v  -  -  % Upendravajrā (11)
% v  -| v  -  -| v  v  -| v  -  -  % Upendravajrā (11)
% v  -  v  -  -  v| v  -  v| -  v  % Upendravajrā (11)
% -  -  v  -  -  v  v  -  v  -  -  % Indravajrā (11)


itas tataḥ kṣattṛnideśadhāvajjanākulaṃ vyagraniyuktavargam /
tadāsya nṛtyadvaracāraṇastri mudā jughūrṇeva gṛhaṃ nṛpasya // SoKss_12,36.232 //
% v  -| v  -| -  v  v  -  v  -  -  % Upendravajrā (11)
% v  -  v  -| -  v  v  -  v  -  -  % Upendravajrā (11)
% v  -  v| -  -  v  v  -  v  -  v  % Upendravajrā (11)
% v  -| v  -  -  v| v  -| v  -  -  % Upendravajrā (11)


tīrthodakaṃ bhūri sabhāryakasya
mṛgāṅkadattasya papāta mūrdhni /
jalapravāhāḥ punar asya pitroḥ
sānandayor netrayugānnirīyuḥ // SoKss_12,36.233 //
% -  -  v  -| -  v| v  -  v  -  v  % Indravajrā (11)
% v  -  v  -  -  v| v  -  v| -  -  % Upendravajrā (11)
% v  -  v  -  -| v  v| -  v| -  -  % Upendravajrā (11)
% -  -  v  -| -  v  v  -  v  -  -  % Indravajrā (11)


adhiṣṭhite tena navena rājñā
siṃhāsane siṃhaparākrameṇa /
tadvidviṣāṃ kopabhayānatānāṃ
bhūmāv asiṃhāsanam eva mene // SoKss_12,36.234 //
% v  -  v  -| -  v| v  -  v| -  -  % Upendravajrā (11)
% -  -  v  -| -  v  v  -  v  -  -  % Indravajrā (11)
% -  -  v  -| -  v  v  -  v  -  -  % Indravajrā (11)
% -  -| v  -  -  v  v| -  v| -  -  % Indravajrā (11)


tataḥ pitā tasya dināni sapta
tatāna sajjīkṛtarājamārgam /
yathārhasaṃmānitarājalokaṃ
mahotsavaṃ so 'maradattabhūpaḥ // SoKss_12,36.235 //
% v  -| v  -| -  v| v  -  v| -  v  % Upendravajrā (11)
% v  -  v| -  -  v  v  -  v  -  -  % Upendravajrā (11)
% v  -  v  -  -  v  v  -  v  -  -  % Upendravajrā (11)
% v  -  v  -| -| v  v  -  v  -  -  % Upendravajrā (11)


dine 'ṣṭame dārayuto nagaryā
nirgatya putraṃ sa mṛgāṅkadattam /
nivartya taṃ bāṣpamukhaṃ sapauraṃ
vārāṇasīṃ mantrisakho jagāma // SoKss_12,36.236 //
% v  -| v  -| -  v  v  -| v  -  -  % Upendravajrā (11)
% -  -  v| -  -| v| v  -  v  -  -  % Indravajrā (11)
% v  -  v| -| -  v  v  -| v  -  -  % Upendravajrā (11)
% -  -  v  -| -  v  v  -| v  -  -  % Indravajrā (11)


tasyāṃ sa gaṅgāmbupariplutāṅgo
rājā trisaṃdhyaṃ tripurāntakasya /
kurvan saparyāṃ phalamūlavṛttis
tasthau tapasyan munivat sadāraḥ // SoKss_12,36.237 //
% -  -| v| -  -  v  v  -  v  -  -  % Indravajrā (11)
% -  -| v  -  -| v  v  -  v  -  -  % Indravajrā (11)
% -  -| v  -  -| v  v  -  v  -  -  % Indravajrā (11)
% -  -| v  -  -| v  v  -| v  -  -  % Indravajrā (11)


āsādya rājyamatha so 'pi mṛgāṅkadatto bhāsvānivāmbaratalaṃ vipulāmalaṃ tat /
ākramya ca kṣitibhṛtaḥ karasaṃnipātaiḥ prāvartata pratapituṃ prasaratpratāpaḥ // SoKss_12,36.238 //
% -  -  v| -  v  v  v| -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v| -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


māyābaṭuprabhṛtibhiś ca sakarmasenaiḥ saṃbhūya saśrutadhibhiḥ sacivaiḥ sa taiḥ svaiḥ /
sadvīpametadavajitya caturdigantam ekātapatram avanīvalayaṃ śaśāsa // SoKss_12,36.239 //
% -  -  v  -  v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -| v  v  -| v| -| -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v| v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)


tasmiṃś ca rājani kathāsu niśamyamānadurbhikṣadasyuparacakrabhayādiduḥkhā /
nityaprahṛṣṭasukhitā navarāmabhadrasaurājyasaukhyagasamaṃ vasudhā babhāra // SoKss_12,36.240 //
% -  -| v| -  v  v| v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)


adhyāsya taiś ca sacivaiḥ saha tāmayodhyāṃ
nānādigāgatanṛpārcitapādapadmaḥ /
samrāṭ samaṃ dayitayā sa śaśāṅkavatyā
bhogānakaṇṭakasukhān bubhuje cirāya // SoKss_12,36.241 //
% -  -  v| -| v| v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)


iti sa vyākhyāya kathāṃ malayavanānte muniḥ piśaṅgajaṭaḥ /
taṃ naravāhanadattaṃ rājasutaṃ virahiṇaṃ jagade // SoKss_12,36.242 //
% v  v| -| -  -  v| v  -| v  v  v  v  -  -| v  -| v  -  v  v  -  %
% -| v  v  -  v  v  -  -| -  v  v  -| v  v  v  -| v  v  -  % Āryā (30+27 morae): pathyā


tasmātsoḍhakleśo mṛgāṅkadatto yathā śaśāṅkavatīm /
prāpa purā putra tathā prāpsyasi tāṃ madanamañcukāṃ tvamapi // SoKss_12,36.243 //
% -  -  -  -  -  -| v  -  v  -  -| v  -| v  -  v  v  -  %
% -  v| v  -| -  v| v  -| -  v  v| -| v  v  v  -  v  -| v  v  -  % Gīti (30+30 morae)


iti tasmātsa munīndrādākarṇya vacomṛtaṃ piśaṅgajaṭāt /
hṛdi naravāhanadatto dhṛtimādhānmadanamañcukāprāptau // SoKss_12,36.244 //
% v  v| -  -  v| v  -  -  -  -  v| v  -  v  -| v  -  v  v  -  %
% v  v| v  v  -  v  v  -  -| v  v  -  -  v  v  v  -  v  -  -  -  % Gīti (30+30 morae)


tadgatacitto 'tha sa taṃ munivaramāmantrya hāritāṃ pūrvam /
tatrānetrīṃ cinvanmalayagirau lalitalocanāṃ vyacarat // SoKss_12,36.245 //
% -  v  v  -  -| v| v| -| v  v  v  v  -  -  v| -  v  -| -  -  %
% -  -  -  -| -  -  v  v  v  v  -| v  v  v  -  v  -| v  v  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare śaśāṅkavatīlambake ṣaṭtriṃśas taraṅgaḥ /

samāptaś cāyaṃ śaśāṅkavatīlambako dvādaśaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


madirāvatī nāma trayodaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarandolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_13,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

sa vo vighneśvaraḥ pāyānnamitonnamiteva yam /
anunṛtyati nṛtyantaṃ saṃdhyāsu bhuvanāvalī // SoKss_13,1.1 //
% v| -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v| -  % B correct
% v  v  -  v  v| -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


gaurīprasādhanālagnacaraṇālattakaśriyaḥ /
sakhī sukhāya bhūyādvaḥ śaṃbhorbhālekṣaṇaprabhā // SoKss_13,1.2 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kavīndramānasāmbhojanivāsabhramarīṃ numaḥ /
devīṃ sahṛdayānandaśabdamūrti sarasvatīm // SoKss_13,1.3 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tato virahasaṃtapto vinā madanamañcukām /
naravāhanadattaḥ sa teṣu vatseśvarātmajaḥ // SoKss_13,1.4 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


malayācalapādeṣu tadupantavaneṣu ca /
bhramanmadhumanojñeṣu naiva prāpa ratiṃ kva cit // SoKss_13,1.5 //
% v  v  -  v  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -| -  v| v  -| v| -  % D correct


bibheda tasya mṛdurapyāpatadbhiḥ śilīmukhaiḥ /
smaracāpalatevātra hṛdayaṃ cūtamañjarī // SoKss_13,1.6 //
% v  -  v| -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


karṇau madhuram apy asya dunoti sma ca duḥsaham /
māranirbhartsanāvākyakaṭu kokilakūjitam // SoKss_13,1.7 //
% -  -| v  v  v| -| -  v| % A pathyā
% v  -  -| v| v| -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v| -  v  v  -  v  -  % D correct


puṣpareṇupiśaṅgaś ca madanāgnirivāpatan /
vidadāha tamaṅgeṣu śīto 'pi malayānilaḥ // SoKss_13,1.8 //
% -  v  -  v  v  -  -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  v| v  -  -  v| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


tato 'likulajhāṃkāramukharaistaiḥ sa kānanaiḥ /
niṣkālyamāna iva taṃ pradeśaṃ śanakair jahau // SoKss_13,1.9 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % B correct
% -  -  v  -  v| v  v| -| % C na-vipulā
% v  -  -| v  v  -| v  -  % D correct


gacchan krameṇa ca prāpa kathaṃcid devatāsakhaḥ /
gaṅgāgāmipathābhyarṇavanāntasarasastaṭam // SoKss_13,1.10 //
% -  -| v  -  v| -| -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tarumūlopaviṣṭau ca tatra brāhmaṇaputrakau /
ubhau bhavyākṛtī svair aṃ kathāsaktau dadarśa saḥ // SoKss_13,1.11 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| -  -  v  -| -| -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tau ca dṛṣṭvā tam utthāya prahvau madanaśaṅkayā /
avocatāṃ namas tubhyaṃ bhagavan kusumāyudha // SoKss_13,1.12 //
% -| v| -  -| v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


brūhi deva kimekākī tyaktakausumakārmukaḥ /
ito bhramasi sā kutra ratiḥ sahacarī tava // SoKss_13,1.13 //
% -  v| -  v| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| v  v  v| -| -  v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


tac chrutvā tau sa vatseśasuto viprāvabhāṣata /
nāhaṃ kāmo manuṣyo 'haṃ naṣṭā satyaṃ tu me ratiḥ // SoKss_13,1.14 //
% -| -  -| -| v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


ity uktvākhyātavṛttāntastau viprau pṛṣṭavānnṛpaḥ /
kau yuvāṃ kīdṛśī caiṣā kathātra yuvayor iti // SoKss_13,1.15 //
% -| -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -| -  -| -  v  -  v  -  % B correct
% -| v  -| -  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tatas tayor viprayūnorekastaṃ vinato 'bravīt /
rājñāṃ bhavādṛśāmagre rahasyaṃ kathamucyate // SoKss_13,1.16 //
% v  -| v  -| -  v  -  -  % A ra-vipulā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tathāpyājñānirodhātte kathayāmi niśamyatām /
asti śobhāvatī nāma kaliṅgaviṣaye purī // SoKss_13,1.17 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


kalinā na praviṣṭā sā na spṛṣṭā pāpakarmabhiḥ /
na dṛṣṭā pararāṣṭreṇa dhātrā sṛṣṭeva tādṛśī // SoKss_13,1.18 //
% v  v  -| -| v  -  -| -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% v| -  -| v  v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tasyāsṃ yaśaskaro nāma vidvānāḍhyo bahukratuḥ /
brāhmaṇo 'bhūdabhūttasya sapatnī mekhaleti ca // SoKss_13,1.19 //
% -  -| v  -  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


tayor eko 'hamutpannaḥ suto vayasi madhyame /
vardhitaścopanītaś ca tābhyāmasmi tataḥ kramāt // SoKss_13,1.20 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -| v  v  v| -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


tataḥ paṭhatyadhyayanaṃ bāle mayyatidustaram /
tatrāvṛṣṭikṛtaṃ deśe durbhikṣamudapadyata // SoKss_13,1.21 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tena tāto 'mbayā sākaṃ māmādāya tato gataḥ /
viśālāṃ nāma nagarīṃ sadhanaḥ saparicchadaḥ // SoKss_13,1.22 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% v  v  -| v  v  -  v  -  % D correct


tasyāṃ lakṣmīsarasvatyorvasatau muktavair ayoḥ /
tato mittreṇa vaṇijā dattavāsaḥ sthitiṃ vyadhāt // SoKss_13,1.23 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % B correct
% v  -| -  -  v| v  v  -| % C na-vipulā
% -  v  -  -| v  -| v  -  % D correct


ahaṃ ca vidyādhigamaṃ kurvāṇo guruveśmani /
tatrāvasaṃ savayasāṃ madhye sabrahmacāriṇām // SoKss_13,1.24 //
% v  -| v| -  -  v  v  -| % A bha-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


ekaścas teṣu me mittramabhūtkṣatrakumārakaḥ /
guṇī vijayasenākhyo mahāḍhyakṣattriyāstmajaḥ // SoKss_13,1.25 //
% -  -  -| -  v| -| -  v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


ekadāsmadupādhyāyagṛhaṃ mittrasya tasya me /
svasā kumārī madirāvatī nāma sahāgamat // SoKss_13,1.26 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v| -  % B correct
% v  -| v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -| -  v| v  -  v  -  % D correct


yasyā vadanalāvaṇyaśeṣeṇa himadīdhiteḥ /
jananetrāmṛtaṃ jāne bimbaṃ dhātrā vinirmitam // SoKss_13,1.27 //
% -  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


jagatsaṃmohanaṃ ṣaṣṭhamastramālokya tadvapuḥ /
pañcasvanyeṣu bāṇeṣu manye mandādaraḥ smaraḥ // SoKss_13,1.28 //
% v  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tāṃ dṛṣṭvā suhṛdastasmāc chrutanāmānvayāmaham /
smarājñāvivaśo 'bhūvaṃ sadyas tanmayamānasaḥ // SoKss_13,1.29 //
% -| -  -| v  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


paśyasntī sāpi māṃ tiryaksnigdhamugdhena cakṣuṣā /
bruvāṇāṅkuritaṃ prema pulakena kapālayoḥ // SoKss_13,1.30 //
% -  -  -| -  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


krīḍānibhācciraṃ sthitvā kathaṃcitsvagṛhānagāt /
kṣipantī valitāpāṅgāṃ prītidūtīṃ dṛśaṃ mayi // SoKss_13,1.31 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tatas tadvirahārto 'haṃ gṛhaṃ gatvā nipatya ca /
sthale matsya ivākārṣamudvartanavivartane // SoKss_13,1.32 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  -| -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


lāvaṇyāmṛtasarvasvanidhānaṃ yatprajāpateḥ /
api bhūyo 'pi tattasyāḥ paśyeyam aham ānanam // SoKss_13,1.33 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  v| -  -| v| -  -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


dhanyaḥ sakhījano yaṃ sā tena smereṇa paśyati /
cakṣuṣā tena ca mukhenālapatyapayantraṇam // SoKss_13,1.34 //
% -  -| v  -  v  -| -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -| -  v| v| v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


ityādi cintayan kṛcchrād ahorātraṃ vyatītya tam /
tadupādhyāyasadanaṃ dvitīye 'hany ahaṃ gataḥ // SoKss_13,1.35 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -| -| v  -| v  -  % D correct


tatropetya savisrambhakathāmadhye sa sādaraḥ /
suhṛdvijayaseno māṃ sapraharṣo 'bravīdidam // SoKss_13,1.36 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% v  -  v  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


svasurme madirāvatyā mukhānmanmittramīdṛśam /
śrutvā tvāṃ māmakī mātā sasnehā draṣṭumicchati // SoKss_13,1.37 //
% v  -  -| v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tadehyasmadgṛhaṃ sākaṃ maya sneho 'sti cenmayi /
tvatpādapadmarajasā tadvibhūṣitamastu naḥ // SoKss_13,1.38 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -  v| -  % D correct


etattadvacanaṃ sadyo nirvāpaṇamabhūnmama /
marubhumyadhvagasyeva mahadvarṣamaśaṅkitam // SoKss_13,1.39 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tatheti tadgṛhaṃ gatvā dṛṣṭvā tanmātaraṃ tataḥ /
tat satkṛto 'haṃ tatrāsaṃ priyādarśananirvṛtaḥ // SoKss_13,1.40 //
% v  -  v| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| -  v  -| -| -  -  -| % C ma-vipulā
% v  -  -  v  v  -  v  -  % D correct


gate vijayasene 'tha pitrāhūte madantikāt /
māmetya madirāvatyā dhātreyī praṇatāvadat // SoKss_13,1.41 //
% v  -| v  v  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


bhartṛdārikayāsmākamudyāne bhartṛdāraka /
vivṛddhiṃ madirāvatyā nītā yā mālatīlatā // SoKss_13,1.42 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


nūtano vartate tasyāḥ khalu puṣpabharodgamaḥ /
madhusaṃgamasānandavilāsahasitojjvalaḥ // SoKss_13,1.43 //
% -  v  -| -  v  -| -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


viṣahyāpatitāṃstasyāḥ kusumeṣuśilīmukhān /
mukulānyuccitānyadya bhartṛdārikayā svayam // SoKss_13,1.44 //
% v  -  -  v  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


mauktikair iva tair eṣā vidhāyaikāvalī tayā /
prahitā te navaṃ vastu pūrvaṃ preṣṭhāya dīyate // SoKss_13,1.45 //
% -  v  -| v  v| -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  v  -| -| v  -| -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ity uktvā sārpitā mahyaṃ mālā caturayā tayā /
sapañcaphalakarpūrair nāgavallīdalair yutā // SoKss_13,1.46 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


priyāsvahastaracitāṃ kaṇṭhe kṛtvā ca tāmaham /
sukhaṃ kim apisaṃprāpaṃ tattadāliṅganādhikam // SoKss_13,1.47 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v| -  v  -  % B correct
% v  -| v| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


mukhe kṛtvā ca tāmbūlaṃ tāmavocaṃ priyāsakhīm /
kiṃ bravīmyadhikaṃ bhadre hṛdi kāmo mamedṛśaḥ // SoKss_13,1.48 //
% v  -| -  -| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| v  -  v  v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tyajeyaṃ jīvitamidaṃ tvadvayasyākṛte yadi /
tadeva me janmaphalaṃ sā hi prāṇeṣu me prabhuḥ // SoKss_13,1.49 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v| -| -  v  v  -| % C bha-vipulā
% -| -| -  -  v| -| v  -  % D correct


ity uktvā tāṃ visṛjyāham upādhyāyagṛhānagām /
samaṃ vijayasenena samāyātena tatkṣaṇam // SoKss_13,1.50 //
% -| -  -| -| v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


anyedyurmadirāvatyā sahito 'smadgṛhaṃ ca saḥ /
agādvijayaseno 'tra matpitrordattasaṃmadaḥ // SoKss_13,1.51 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  v  -| -  v  -| v| -  % B correct
% v  -  v  v  v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tadevaṃ madirāvatyā mama caikanivāsataḥ /
gūḍha eva gato vṛddhimanurāgo 'nuvāsaram // SoKss_13,1.52 //
% v  -  -| v  v  -  -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% -  v| -  v| v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


ekadā madirāvatyā dāsī mām abravīdrahaḥ /
śṛṇu yatte mahābhāga vacmi citte tathā kuru // SoKss_13,1.53 //
% -  v  -| v  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  v| -  -| v  -  -  v| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


yataḥ prabhṛti dṛṣṭastvaṃ tatropādhyāyaveśmani /
vatsayā madirāvatyā tataḥ prabhṛti sā kila // SoKss_13,1.54 //
% v  -| v  v  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -| v  v  v| -| v  -  % D correct


abhinandati nāhāraṃ na tatnoti prasādhanam /
ramate na ca saṃgīte na krīḍati śukādibhiḥ // SoKss_13,1.55 //
% v  v  -  v  v| -  -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% v  v  -| v| v| -  -  -| % C pathyā
% -| -  v  v| v  -  v  -  % D correct


kadalīpattrapavanaiḥ śrīkhaṇḍārdravilepanaiḥ /
tapyate candrapādaiś ca tuṣāraśiśirair api // SoKss_13,1.56 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -| v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


kṛṣṇapakṣendulekheva kṣāmībhavati sānvaham /
nirvāti yuṣmatkathayā kevalaṃ kriyamāṇayā // SoKss_13,1.57 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  v  -| v  v  -  v  -  % D correct


etanme svaduhitroktaṃ tasyāḥ sarvakriyāvidā /
yā chāyeva na tatpārśvātkṣaṇam apy apasarpati // SoKss_13,1.58 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  -  v| v| -  -  -  % C pathyā, pādas compounded?
% v  v| -| v  v  -  v  -  % D correct


punarnītvā ca visrambhaṃ sā svayaṃ madirāvatī /
pṛṣṭā mayā tayā proktaṃ svaṃ manastvadgataṃ mama // SoKss_13,1.59 //
% v  -  -  -| v| -  -  -| % A pathyā
% -| v  -| v  v  -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -| v  -  -  v  -| v  -  % D correct


tadidānīṃ yathā tasyāḥ phaledeva manorathaḥ /
tathā subhaga kurvīthā jīvantīṃ tāṃ yadīcchasi // SoKss_13,1.60 //
% v  v  -  -| v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -| v  v  v| -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


iti vāksudhayā tasyā dattānando 'ham abhyadhām /
yuṣmadāyattam evaitatsvādhīno 'yaṃ janastava // SoKss_13,1.61 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


etac chrutvā prahṛṣṭā sā tato yātā yathāgatam /
tatpratyayāc ca jātāstho nirvṛto 'hamagāṃ gṛham // SoKss_13,1.62 //
% -  -| -  -| v  -  -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


anyedyus tāṃ ca madirāvatīṃ pitur ayācata /
ujjayinyāḥ samāyāto mahān kṣattriyaputrakaḥ // SoKss_13,1.63 //
% -  -  -| -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  -| v  v| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tatpitā ca sutāṃ tasmai pradātuṃ pratyapadyata /
tac cāhaṃ tatparijanāc chrutavāñ śrotradāruṇam // SoKss_13,1.64 //
% -  v  -| v| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -| -  -| -  v  v  v  -| % C na-vipulā
% v  v  -| -  v  -  v  -  % D correct


tataḥ svārgādiva bhraṣṭo vajreṇeva samāhataḥ /
ākrānta iva bhūtena mohaṃ prāpam ahaṃ ciram // SoKss_13,1.65 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  v| v  v| -  -  v| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


āśvasyācintayaṃ cāhaṃ vaiklavyenādhunaiva kim /
paśyāmi tāvat paryantaṃ prāpnotīṣṭamaviklavaḥ // SoKss_13,1.66 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


ityāśayāhaṃ divasānyāvatkāṃścinnayāmi tān /
priyāsakhībhir āgatya dhāryamāṇastaduktibhiḥ // SoKss_13,1.67 //
% -  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -  -  v  -  v| -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


lagno 'tra niścitastāvadabhyaktā madirāvatī /
prāptaścodvāhadivasastasyāḥ pravitatotsavaḥ // SoKss_13,1.68 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


svecchāsaṃcāraruddhāyāṃ tasyāṃ tatpitṛveśmani /
janyayātrāpraveśo 'bhūdāsannastūryanāditaiḥ // SoKss_13,1.69 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


taddṛṣṭvā tannirāśo 'haṃ kaṣṭaṃ jīvitavaiśasam /
kalayanmanyamānaś ca virahānmaraṇaṃ sukham // SoKss_13,1.70 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


gatvā ca nagarībāhyamāruhya vaṭapādapam /
pāśaṃ vyaracayaṃ tena pāśenānokahāttataḥ // SoKss_13,1.71 //
% -  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


priyāprāptimanorājyam ātmānaṃ cātyajaṃ samam /
kṣaṇāccāpaśyamātmānaṃ naṣṭāṃ saṃprāpya cetanām // SoKss_13,1.72 //
% v  -  -  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


yūnaḥ patitamutsaṅge chinnapāśasya kasyacit /
anena nūnaṃ trāto 'hamiti matvābravaṃ ca tam // SoKss_13,1.73 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v| -  -| -  -| v  % C ma-vipulā, pādas compounded?
% v  v| -  -  v  -| v| -  % D correct


mahāsattva tvayā tāvaddarśitaiva dayālutā /
kiṃ tu me virahārtasya mṛtyuriṣṭo na jīvitam // SoKss_13,1.74 //
% v  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -| v| -| v  v  -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


candro 'gnirviṣamāhāro gītāni śrutisūcayaḥ /
udyānaṃ bandhanaṃ pauṣpī mālā digdhā śarāvalī // SoKss_13,1.75 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


jvalitāṅgāravarṣaṃ ca candanādyanulepanam /
... // SoKss_13,1.76 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct


yeṣāṃ mittraṃ viparyastaṃ saṃsāre vidhurātmanām /
jīvite ko rasasteṣāṃ mādṛśāṃ viprayoginām // SoKss_13,1.77 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ity uktvāvarṇayaṃ cāsmai tamahaṃ kṛcchrabandhave /
pṛṣṭodantāya madirāv atīvṛttāntavistaram // SoKss_13,1.78 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


tato 'bravītsa sādhurmāṃ kiṃ prājño 'pi vimuhyasi /
sarvaṃ yasya kṛte tena kiṃ tyaktenātmanā phalam // SoKss_13,1.79 //
% v  -| v  -  v| -  -  -| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% -  -| -  v| v  -| -  v| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


ātmīyamatra vṛttāntaṃ śṛṇvimaṃ kathayāmi te /
astīha niṣadho nāma deśo himavadāśrayaḥ // SoKss_13,1.80 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% -  -  v| v  v  -| -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


kalividrāvitasyaiko yo dharmasya samāśrayaḥ /
janmakṣetraṃ ca satyasya gṛhaṃ kṛtayugasya ca // SoKss_13,1.81 //
% v  v  -  -  v  -  -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


atṛptiryatra lokasya śrute na tvarthasaṃcaye /
saṃtoṣaś ca svadāreṣu nopakāreṣu sarvadā // SoKss_13,1.82 //
% v  -  -  -  v| -  -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  -  -| -| v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tatra śīlaśrutāḍhyasya brāhmaṇasyāhamātmajaḥ /
so 'haṃ deśāntarālokakautukānnirgato gṛhāt // SoKss_13,1.83 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -| -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


bhraman deśānupādhyāyān paśyan prāpto 'smi ca kramāt /
sakhe śaṅkhapuraṃ nāma nātidūramitaḥ puram // SoKss_13,1.84 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


śaṅkhapālasya yatrāsti nāgarājasya pāvanam /
śaṅkha hrada iti khyātaṃ svacchatoyaṃ mahatsaraḥ // SoKss_13,1.85 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatropādhyāyasadane vasaṃstadahamekadā /
snānayātrotsave 'gacchaṃ draṣṭuṃ śaṅkhahradaṃ saraḥ // SoKss_13,1.86 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


asaṃkhyaiḥ pūritataṭaṃ nānādeśāgatair janaiḥ /
surāsurair ivāmbhodhiṃ kṣobhyamāṇaṃ samantataḥ // SoKss_13,1.87 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -| v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


vadhūnāṃ ślathadhammillavisrastakusumasrajām /
vīcihastaiḥ parāmṛṣṭajaghanastanamaṇḍalam // SoKss_13,1.88 //
% v  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


āśliṣyāpahṛtenāṅgarāgeṇāpiñjarīkṛtam /
mahāhradaṃ tamadrākṣaṃ tanvānaṃ kāmukāyitam // SoKss_13,1.89 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tasya dakṣiṇato gatvā tarukhaṇḍaṃ vyalokayam /
sāhūmam iva tāpicchaiḥ sāṅgāram iva kiṃśukaiḥ // SoKss_13,1.90 //
% -  v| -  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v| v  v| -  -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


sajvālam iva cotphullalohitāśokavallibhiḥ /
haranetrānalapluṣṭaṃ dehaṃ ratipateriva // SoKss_13,1.91 //
% -  -  v| v  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tatrātimuktakalatāmaṇḍapadvāri kurvatīm /
kusumāvacayaṃ kāṃcidapaśyaṃ kanyakāmaham // SoKss_13,1.92 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


līlākaṭākṣavikṣepatarjitaśravaṇotpalām /
utkṣiptabāhulatikālakṣitaikapayodharām // SoKss_13,1.93 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


vahantīṃ kabarīpāśaṃ pṛṣṭhataḥ parimocitam /
vadanendubhayeneva timiraṃ śaraṇāgatam // SoKss_13,1.94 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


nūnaṃ rambhādinirmāṇasiddhahastena vedhasā /
sṛṣṭā sākṣṇor nimeṣeṇa vijñeyā mānuṣīti yā // SoKss_13,1.95 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


sā ca dṛṣṭā praviṣṭaiva hṛdayaṃ me mṛgekṣaṇā /
hastabhallīva mārasya jagattritayamohinī // SoKss_13,1.96 //
% -| v| -  -| v  -  -  v| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


sāpi māmavalokyaiva sadyaḥ smaravaśābhavat /
vimucya puṣpāvacayakrīḍāṃ premavihastitā // SoKss_13,1.97 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v| -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


caladdhāralatāmadhyapadmarāgaprabhodgamaiḥ /
anurāgamivodbhinnaṃ bhareṇa hṛdayādbahiḥ // SoKss_13,1.98 //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


darśayantī parāvṛtya tanuṃ muhurivaikṣata /
sā māmapāṅgaviśrāntatārakāntena cakṣuṣā // SoKss_13,1.99 //
% -  v  -  -| v  -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -| -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


evaṃ yavatsthitāvāvāmanyonyālokinau kṣaṇam /
tāvattatrodabhūnnaśyajjanahāhāravo mahān // SoKss_13,1.100 //
% -  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


āgādvanyebhagandhāndho dhāvandalitaśṛṅkhalaḥ /
mattahastī dhutārohakarṇāntalulitāṅkuśaḥ // SoKss_13,1.101 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


taṃ dṛṣṭvaiva pradhāvyāhaṃ vitrastāṃ vidrutānugām /
janamadhyamanaiṣaṃ tāmutsaṅgāropitāṃ priyām // SoKss_13,1.102 //
% -| -  -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


samāśvasiti yāvat sā tatrāgataparicchadā /
tāvajjanaravākṛṣṭastatraivāgātsa vāraṇaḥ // SoKss_13,1.103 //
% v  -  v  v  v| -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


tadbhayādvidravadbhūrijanamadhyatirohitā /
anugaiḥ sāmyataḥ kvāpi nītāhaṃ ca gato 'nyataḥ // SoKss_13,1.104 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


tato gajabhaye śānte cinvānastāṃ sumadhyamām /
yan nāvāpamavijñātanāmānvayaniketanām // SoKss_13,1.105 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -| -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tacchūnyacitto vibhraṣṭavidyo vidyādharo yathā /
bhramannupādhyāyagṛhaṃ katham apy ahamāptavān // SoKss_13,1.106 //
% -  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% v  v| -| v  v  -  v  -  % D correct


tatra saṃmūrchita iva pradhvasta iva cābhavam /
tatpremabhaṅgasotkampastadāśleṣasukhaṃ smaran // SoKss_13,1.107 //
% -  v| -  -  v  v| v  -| % A na-vipulā
% -  -  v| v  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


kramāc ca sustrīsulabhādārdrabhāvāśrayādiva /
nipātito 'hamutsaṅge cintayā darśitāśayā // SoKss_13,1.108 //
% v  -| v| -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


aśrutyā ca parāmṛṣṭo hṛdaye vyathitātmanā /
uttamāṅge gṛhītaś ca śirortyātyantavṛddhayā // SoKss_13,1.109 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tāvac ca dhair yeṇa samaṃ tanme vigalitaṃ dinam /
saṃkocamāgataṃ padmavanaṃ saha mukhena me // SoKss_13,1.110 //
% -  -| v| -| -  v| v  -| % A bha-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| v  v| v  -  v| -  % D correct


manorathair madīyaiś ca sākaṃ vighaṭitānyatha /
rathāṅganāmnāṃ mithunānyastaṃ yāte vivasviti // SoKss_13,1.111 //
% v  -  v  -| v  -  -| v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tataḥ smarasyaikasuhṛtsukhināṃ nayanotsavaḥ /
udagacchanniśānāthaḥ prācīmukhaviśeṣakaḥ // SoKss_13,1.112 //
% v  -| v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tena jvaladbhir iva me karair api sudhāmayaiḥ /
āśāprakāśakeṇāpi jīvitāśāṃ nyamīlyata // SoKss_13,1.113 //
% -  -| v  -  v| v  v| -| % A na-vipulā
% v  -| v  v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


atha jyotsnānalakṣiptaśarīraṃ mṛtyukāṅkṣiṇam /
eko 'bravītsahādhyāyī vidhuraṃ vīkṣya tatra mām // SoKss_13,1.114 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -| -  v| -  v| -  % D correct


kim evaṃ duḥkhito 'syadya vyādhis tava na dṛśyate /
arthakāmakṛtas tvādhir yadi tad vacmi te śṛṇu // SoKss_13,1.115 //
% v| -  -| -  v  -| -  -| % A pathyā
% -  -| v  v| v| -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  v| -| -  v| -| v  -  % D correct


atigardhena ye hy arthā vañcayitvā paraṃ ca ye /
apahṛtya pareṣāṃ vā vāñchyante naiva te sthirāḥ // SoKss_13,1.116 //
% v  v  -  -  v| -||-  -| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% v  v  -  v| v  -  -| -| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


pāpamūlā yataḥ pāpaphalabhāraṃ prasūya te /
tadbhareṇaiva bhajyante śīghraṃ dhanaviṣadrumāḥ // SoKss_13,1.117 //
% -  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


arjanādiparikleśaḥ kevalaṃ tair dhanair iha /
amutra duḥkhamācandratārakaṃ nārakaṃ mahat // SoKss_13,1.118 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% v  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


kāmo 'py aprāpya naṣṭo yaḥ sā prāṇāntaviḍambanā /
yaścādharmo 'gradūtaḥ sa nirayāgnermukhapriyaḥ // SoKss_13,1.119 //
% -  -||-  -  v| -  -| -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


nyāyyau tu pūrvasukṛtair dhīdhair yotsāhavān pumān /
arthakāmāv avāpnoti na tu klībo bhavādṛśaḥ // SoKss_13,1.120 //
% -  -| v| -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v| -| -  -| v  -  v  -  % D correct


tadbhadra dhair yamālambya yatasvābhīṣṭasiddhaye /
ity uktastena sakhyāhaṃ nādāṃ yastkiṃciduttaram // SoKss_13,1.121 //
% -  -  v| -| v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -| -  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


nigūhyāśayamāśritya dhair yaṃ nītvā niśāṃ kramāt /
ihāgato 'haṃ sā nāma māsyāṃ puri vasediti // SoKss_13,1.122 //
% v  -  -  v  v  -  -  v| % A pathyā
% -| -| -  -| v  -| v  -  % B correct
% v  -  v  -| -| -| -  v| % C ma-vipulā
% -  -| v  v| v  -  v  -  % D correct


atra prāptena dṛṣṭastvaṃ pāśārpitagalo mayā /
pāśottīrṇāc chrutaṃ vattastvadduḥkhaṃ svaṃ ca varṇitam // SoKss_13,1.123 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -| v| -  v  -  % D correct


tadavijñātanāmāderapi tasyāḥ kṛte sakhe /
sutanorāśritodyogaḥ pauruṣāgocare 'py aham // SoKss_13,1.124 //
% v  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v| -  -| v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -||v  -  % D correct


atastvaṃ madirāvatyāḥ sthitāyā api gocare /
prāptau puruṣakārādi muktvā klībāyase katham // SoKss_13,1.125 //
% v  -  -| v  v  -  -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


na śrutaḥ pūrvavṛttāntaḥ kiṃ tvayā rukmiṇīgataḥ /
dattāpi cedipataye hṛtā sā hariṇā na kim // SoKss_13,1.126 //
% -| v  -| -  v  -  -  -| % A pathyā
% -| v  -| -  v  -  v  -  % B correct
% -  -  v| -  v  v  v  -| % C na-vipulā
% v  -| -| v  v  -| v| -  % D correct


iti bruvati mittre me tasminnātodyamaṅgalaiḥ /
agratastata evāgātsānugā madirāvatī // SoKss_13,1.127 //
% v  -| v  v  v| -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


mātṛdevakule 'muṣmin kāmapūjārtham āgatāḥ /
atra sthitāḥ kāmadevaṃ vivāhe 'rcanti kanyakāḥ // SoKss_13,1.128 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| v  -| -  v  -  -| % C ra-vipulā
% v  -  -| -  v| -  v  -  % D correct


ata evaitadagre 'sminvaṭe pāśo mayārpitaḥ /
ihāgatā sā tadarthaṃ mṛtaṃ paśyatu māmiti // SoKss_13,1.129 //
% v  v| -  -  v  -  -| -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% v  -  v  -| -| v  -  -| % C ra-vipulā
% v  -| -  v  v| -  v  -  % D correct


etac chrutvaiva sa suhṛdvīro mām abravīddvijaḥ /
tarhi devakule 'traiva praviśyābhyantare drutam // SoKss_13,1.130 //
% -  -| -  -  v| v| v  -  % A na-vipulā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


mātṛṇāṃ pṛṣṭhataśchannāvehi sāṃpratamāsvahe /
paśyāvaḥ kim upāyo 'tra kaś citsyādāvayor na vā // SoKss_13,1.131 //
% -  v  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% -  -  -| v| v  -  -| v| % C pathyā
% -| -  -  -  v  -| v| -  % D correct


evam uktavatā tena sakhyā sākaṃ tathety aham /
gatvā devakulaṃ tatra tathaivāsamalakṣitaḥ // SoKss_13,1.132 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tataḥ pariṇayodgītamaṅgalāgatya sā śanaiḥ /
prāviśattatra madirāvatī devakulāntare // SoKss_13,1.133 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % B correct
% -  v  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


ekākinyeva yāciṣye varaṃ kaṃcinmanogatam /
kāmadevābhagavatastadbahirbhavatākhilāḥ // SoKss_13,1.134 //
% -  -  -  -  v| -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


itisarvā bahiṣkṛtvā sakhīranucaraiḥ saha /
ekaiva kāmadevaṃ tamarcayitvā vyajijñapat // SoKss_13,1.135 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


manobhavenāpi satā tvayā deva kathaṃ na me /
manogataḥ priyo jñāto vipralabdhā hatāsmi kim // SoKss_13,1.136 //
% v  -  v  -  -  v| v  -| % A bha-vipulā
% v  -| -  v| v  -| v| -  % B correct
% v  -  v  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


nāsmiñjanmani bhūtaścettvaṃ varāya kṣamo mama /
janmāntare 'pi tatkuryāḥ kṛpāṃ ratipate mayi // SoKss_13,1.137 //
% -  -  -  v  v| -  -  -  % A pathyā, pādas compounded?
% -| v  -  -| v  -| v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


tathā prasādaṃ kurvīthā yathā dehāntare 'pi me /
sa eva bhartā subhago bhavedviprakumārakaḥ // SoKss_13,1.138 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -  v  -| v| -  % B correct
% v| -  v| -  -| v  v  -| % C bha-vipulā
% v  -  -  v  v  -  v  -  % D correct


ity uktvā sāvayor bālā paśyatoḥ śṛṇvatorapi /
śaṅkau kṛtvottarīyeṇa pāśaṃ kaṇṭhe nyaveśayat // SoKss_13,1.139 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


upetya darśayātmānamasyāḥ pāśaṃ galāddhara /
ity uktastena sakhyāham upāsarpaṃ tadaiva tām // SoKss_13,1.140 //
% v  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -| -  -  -  v| -  -  v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


mā priye sāhasaṃ paśya saiṣa prāṇapaṇārjitaḥ /
ārtikāloktasahajasneho dāso 'gratastava // SoKss_13,1.141 //
% -| v  -| -  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


ity ahaṃ vyāharan harṣabharagadgadayā girā /
sutanos tvaritaṃ tasyāḥ pāśaṃ kaṇṭhādapāharam // SoKss_13,1.142 //
% -| v  -| -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tato māṃ vīkṣya sahasā yāvat sānandasādhvasā /
kṣaṇaṃ tiṣṭhati sā tāvat so 'bravīnmāṃ drutaṃ suhṛt // SoKss_13,1.143 //
% v  -| -| -  v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  v  v| -| -  -| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


dinakṣayāprakāśe 'smin kāle nirgatya yāmy aham /
veṣeṇa madirāvatyā etatparijanaiḥ saha // SoKss_13,1.144 //
% v  -  v  -  v  -  -| -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


āvayor uttarīyābhyāṃ saṃvītāṃ tvam imāṃ vadhūm /
ādāyāgaccha nirgatya dvitiyadvāravartmanā // SoKss_13,1.145 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


yāhi deśāntaraṃ rātrau yathākāmam alakṣitaḥ /
maccintāṃ mā kṛthā daivaṃ śivaṃ mama vidhāsyati // SoKss_13,1.146 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


ity uktvopāttamadirāvatīveṣaḥ suhṛtsa me /
nirgatyaiva tataḥ prāyānnaktaṃ tadanugair vṛtaḥ // SoKss_13,1.147 //
% -| -  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  -| v  -  v| -  % B correct
% -  -  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


ahaṃ ca madirāvatyānargharatnasrajā samam /
dvāreṇānyena niṣkramya rātryā yāto 'smi yojanam // SoKss_13,1.148 //
% v  -| v| v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


prātarnirvartitāhāraḥ kramādgacchandinair aham /
prāpto 'calapuraṃ nāma nagaraṃ dayitāsakhaḥ // SoKss_13,1.149 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


mittrībhūya gṛhe datte tatraikena dvijanmanā /
pariṇītā mayā sātra sattvaraṃ madirāvatī // SoKss_13,1.150 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tato 'tra vasataḥ siddhayatheṣṭasukhitasya me /
kiṃ syānmitrasya me vṛttaṃ tasyetyeṣābhavadvyathā // SoKss_13,1.151 //
% v  -| v| v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v| -  % B correct
% -| -  -  -  v| -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tadanantaram eṣo 'dya dṛṣṭo 'kāraṇabāndhavaḥ /
mayeha gaṅgāsnānārtham āgatenottarāyaṇe // SoKss_13,1.152 //
% v  v  -  v  v| -  -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -  v  -  v  -  % D correct


ciraṃ caitaṃ savailakṣyamivāśliṣyopaviśya ca /
yāvat pṛcchāmi vṛttāntaṃ tāvaddeva ihāgataḥ // SoKss_13,1.153 //
% v  -| -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v| -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tametamaparaṃ viddhi prāṇadārapradaṃ mama /
kṛcchraikamittraṃ pārśvasthaṃ vipraṃ vatseśanandana // SoKss_13,1.154 //
% v  -  v  v  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


iti tena yathāvṛtte vipreṇaikena varṇite /
naravāhanadattas tamapṛcchadaparaṃ dvijam // SoKss_13,1.155 //
% v  v| -  v| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -| v  % C pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


tuṣṭirme brūhi muktastvaṃ tādṛśātsaṃkaṭātkatham /
mittrārthāgaṇitaprāṇā durlabhā hi bhavādṛśāḥ // SoKss_13,1.156 //
% -  -  -| -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


etattasya vacaḥ śrutvā vatsarājasutasya saḥ /
dvitīyo 'pi svavṛttāntaṃ vipro vaktuṃ pracakrame // SoKss_13,1.157 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% v  -  -| -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tadā tato māṃ madirāvatīveṣaṃ vinirgatam /
devāgārāttadanugāstadbuddhyā paryavārayan // SoKss_13,1.158 //
% v  -| v  -| -| v  v  -  % A bha-vipulā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


āropya śibikāṃ taiś ca nṛtyavādyamadākulaiḥ /
nīto 'smi somadattasya bhavanaṃ vibhavānvitam // SoKss_13,1.159 //
% -  -  v| v  v  -| -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v| -  v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


kvacit sadvastrabhārāḍhyaṃ saṃbhṛtābharaṇaṃ kva cit /
kva cinniṣpannapakvānnaṃ kva citsajjitavedikam // SoKss_13,1.160 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% v| -  -  -  v  -  -  -| % C pathyā
% v| -  -  v  v  -  v  -  % D correct


kva citpragītadāsīkaṃ kva ciccāraṇasaṃkulam /
lagnavelāpratīkṣyaiś ca kva cidadhyāsitaṃ dvijaiḥ // SoKss_13,1.161 //
% v| -  v  -  v  -  -  -| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% v| v  -  -  v  -| v  -  % D correct


tatraikasmin gṛhe pānakṣībaiḥ parijanair aham /
kṛtāvaguṇṭhano naktaṃ vadhūbuddhyā praveśitaḥ // SoKss_13,1.162 //
% -  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


upaviṣṭaṃ ca māṃ tatra vanitāḥ paryavārayan /
vivāhotsavasānandanānāceṣṭāsamākulāḥ // SoKss_13,1.163 //
% v  v  -  -| v| -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


kṣaṇāddvāropakaṇṭhe ca mekhalānūpurāravaḥ /
aśrāvi prāviśaccātra kanyaikā sasakhījanā // SoKss_13,1.164 //
% v  -  -  -  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


nāgīva visphuradratnamūrdhā dhavalakañcukā /
abdhivīcīva lāvaṇyapūrṇā muktāvalīcitā // SoKss_13,1.165 //
% -  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


udyānadevatā sākṣād iva satpuṣpamālinī /
suparvabāhulatikāvirājatkarapallavā // SoKss_13,1.166 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


sā cāgatyopaviṣṭā me pārśve priyasakhīdhiyā /
paśyāmi yāvat saivātra cittacaurī samāgatā // SoKss_13,1.167 //
% -| -  -  -  v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


yā sā śaṅkhahrade dṛṣṭā kanyā snānāgatā mayā /
trātā gajād dṛṣṭanaṣṭā madhyelokamagānmama // SoKss_13,1.168 //
% -| -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -| -  v  -  -| % C ra-vipulā
% -  -  -  v  v  -  v  -  % D correct


kimetatkākatālīyaṃ kiṃ svapnaḥ satyam eva vā /
iti harṣabharodbhrāntastadā cāhamacintayam // SoKss_13,1.169 //
% v  -  -  -  v  -  -  -| % A pathyā
% -| -  -| -  v| -  v| -  % B correct
% v  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


kṣaṇāntare ca madirāvatīsakhyo 'bruvaṃś ca tām /
kimevamāryaduhitarunmanā iva lakṣyase // SoKss_13,1.170 //
% v  -  v  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  -| v  -| v| -  % B correct
% v  -  v  -  v  v  v  v  % C na-vipulā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


etac chrutvābravītkanyā sā nigūhyāśayaṃ tadā /
jānītha kiṃ na madirāvatī me yādṛśī sakhi // SoKss_13,1.171 //
% -  -| -  -  v  -  -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -  -  v| -| v| v  v  -  % C na-vipulā, pādas compounded?
% v  -| -| -  v  -| v  -  % D correct


eṣā kṛtavivāhā ca yāsyati śvāśuraṃ gṛham /
etadviyuktā na sthātuṃ śakṣyāmītyasmi duḥkhitā // SoKss_13,1.172 //
% -  -| v  v  v  -  -| v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -  -  v  -  -| -| -  -| % C ma-vipulā
% -  -  -  -  v| -  v  -  % D correct


tanniryāta bahiḥ kṣipraṃ yāvadvisrambhasaṃkathāḥ /
kurvatī madirāvatyā saha tiṣṭhāmyahaṃ sukham // SoKss_13,1.173 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


iti niṣkāsya tāḥ sarvā dvāre dattvārgalaṃ svayam /
upaviśya sakhībuddhyā sā māmevam abhāṣata // SoKss_13,1.174 //
% v  v| -  -  v| -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


madirāvati nāsty asmād duḥkhaṃ tvadduḥkhato 'dhikam /
prāṇapriye yad anyasmin pitrānyasmai pradīyase // SoKss_13,1.175 //
% v  v  -  v  v| -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tathāpi te bhavejjātu darśanaṃ saṃgamo 'pi vā /
saṃstavājjñāyamānena tena svapreyasā saha // SoKss_13,1.176 //
% v  -  v| -| v  -  -  v| % A pathyā
% -  v  -| -  v  -| v| -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


mama tvanāsthamutpannaṃ yadduḥkhaṃ tadvadāmi te /
yathāhaṃ te tathā tvaṃ hi visrambhaikāspadaṃ mama // SoKss_13,1.177 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% v  -  -| -| v  -| -| v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


gatavatyasmi yātrāyāṃ snātuṃ śaṅkhahradaṃ saraḥ /
vinodayitum ātmānaṃ bhāvitvadvirahāturam // SoKss_13,1.178 //
% v  v  -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  v  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tatrodyānaṃ divā muktvā nabhaścandra ivāgataḥ /
ālānakāñcanastambha iva saundaryadantinaḥ // SoKss_13,1.179 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


navīnaśmaśrumadhupaśreṇīśritamukhāmbujaḥ /
ko'pi kānto dvijayuvā dṛṣṭo navavayā mayā // SoKss_13,1.180 //
% v  -  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v| -  -| v  v  v  -| % C na-vipulā
% -  -| v  v  v  -| v  -  % D correct


vaneṣu kevalaṃ kliṣṭāstapobhir munikanyakāḥ /
na dṛṣṭo 'yaṃ yuvā yābhiḥ kiṃ tāsāṃ tapasaḥ phalam // SoKss_13,1.181 //
% v  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% v| -  -| -| v  -| -  -| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


iti saṃcintayantyā me kāmena hṛdayaṃ śaraiḥ /
tathā viddhaṃ yathā lajjā bhayaṃ ca galitaṃ tataḥ // SoKss_13,1.182 //
% v  v| -  -  v  -  -| -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v  -| v| v  v  -| v  -  % D correct


tataḥ paśyāmi paśyantaṃ yāvattaṃ tiryagīkṣaṇā /
ālānamukto mattebhastāvadāgādaśaṅkitam // SoKss_13,1.183 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tena naśyatparijanāṃ bhītāṃ dṛṣṭvā sa māṃ yuvā /
dhāvitvāṅke kṛtāṃ dūre madhye lokasya nītavān // SoKss_13,1.184 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% -  -| -  -| v| -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tatsaṃsparśāmṛtānandabhīlitāhaṃ tadā sakhi /
ko hastī kiṃ bhayaṃ kāhaṃ kva sthitāsmīti nāvidam // SoKss_13,1.185 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -| -  -| -| v  -| -  -| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


tataḥ parijano yāvat prāpto me tāvadāgataḥ /
mattahastī sa tatraiva viraho mūrtimāniva // SoKss_13,1.186 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


utkṣipyāhamathānītā tadbhayādanugair gṛham /
sa ca me janasaṃkṣobhe na jāne kva gataḥ priyaḥ // SoKss_13,1.187 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v| v| -| v  v  -  -  -| % C pathyā
% v| -  -| v| v  -| v  -  % D correct


tadāprabhṛtyavijñātanāmādikamasupradam /
smarantī taṃ karaprāptaṃ kenāpīha hṛtaṃ nidhim // SoKss_13,1.188 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| -| v  -  -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


sarvaduḥkhaharāṃ nidrāṃ svapne taddarśanecchayā /
vāñchantī cakravākībhiḥ samaṃ krandāmi rātriṣu // SoKss_13,1.189 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


tadevaṃ nirupāye 'sminduḥkhe mama vinodanam /
tvaddarśanaṃ yatsakhi taddūrībhavati cādhunā // SoKss_13,1.190 //
% v  -  -| v  v  -  -| -  % A pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % B correct
% -  -  v  -| -  v  v| -  % C bha-vipulā, pādas compounded?
% -  -  v  v  v| -  v  -  % D correct


upasthitaṃ taditthaṃ me maraṇaṃ madirāvati /
tvanmukhālokanasukhaṃ saṃpratyanubhavāmi tat // SoKss_13,1.191 //
% v  -  v  -| v  -  -| -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  v  v  v  -  v| -  % D correct


ity uktvā śrotrapīyūṣavarṣābhaṃ vacanaṃ mama /
kalaṅkayantī vaktrenduṃ sāñjanair aśrubindubhiḥ // SoKss_13,1.192 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| -  v  -  v  -  % D correct


avaguṇṭhanamutkṣipya mukhānmama nirīkṣya mām /
parijñāya tadā sābhūtsaharṣāścaryasādhvasā // SoKss_13,1.193 //
% v  v  -  v  v  -  -  v| % A pathyā
% v  -  v  v| v  -  v| -  % B correct
% v  -  -  v| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tato mayoktaṃ mugdhe kiṃ saṃbhramaḥ so 'ham eva te /
vidhirhi ghaṭayatyarthānacintyānapi saṃmukhaḥ // SoKss_13,1.194 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -  v  -| -| v| -  v| -  % B correct
% v  -  v| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v| -  v  -  % D correct


mayāpi tvatkṛte duḥkhamanubhūtaṃ suduḥsaham /
yādṛśaṃ yādṛśī caiṣā prapañcaracanā vidheḥ // SoKss_13,1.195 //
% v  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


vakṣyāmi vistarāttatte nāyaṃ kālaḥ kathākrame /
nirgamopāya evaikaścintyatāṃ saṃprati priye // SoKss_13,1.196 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


ity uktā sā mayā bālā prāptakālam abhāṣata /
anena paścād dvāreṇa nirgacchāvaḥ śanair itaḥ // SoKss_13,1.197 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -  v| -  -| -  -  v| % C ma-vipulā
% -  -  -  -| v  -| v  -  % D correct


bahiścātra gṛhodyānaṃ pituḥ sukṣattriyasya me /
tanmārgeṇaiva nirgatya vrajāvo yatra kutracit // SoKss_13,1.198 //
% v  -  -  v| v  -  -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


ity uktavatyaiva tayā guptābharaṇayā saha /
taduktenaiva mārgeṇa niragacchamahaṃ tataḥ // SoKss_13,1.199 //
% -| -  v  -  -  v| v  -| % A bha-vipulā
% -  -  v  v  v  -| v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


rātryā ca duram adhvānaṃ tayā gatvā drutaṃ bhayāt /
prabhāte prāptavān asmi priyāyukto mahāṭavīm // SoKss_13,1.200 //
% -  -| v| v  v| -  -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


gacchatoścāvayostasyāṃ svakathaikavinodayoḥ /
nirmānuṣāyāṃ śanakair madhyāhnaḥ samavartata // SoKss_13,1.201 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -| v  v  -  v  -  % D correct


nirāśrayādhvagamanāṃ nirākrandāmatāpayat /
bhūmiṃ tāṃ duṣṭabhūpāla iva tīkṣṇakaraḥ karaiḥ // SoKss_13,1.202 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -  -  v| % C pathyā
% v  v| -  v  v  -| v  -  % D correct


tasmin kāle pariśrāntāṃ preyasīṃ tāṃ tṛṣārditām /
kṛcchraprāptāṃ tarucchāyāṃ śanaiḥ prāpitavān aham // SoKss_13,1.203 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


āśvāsayāmi yāvac ca tatra tāṃ paṭamārutaiḥ /
akasmānmahiṣastāvadāgādvraṇitavidrutaḥ // SoKss_13,1.204 //
% -  -  v  -  v| -  -| v| % A pathyā
% -  v| -| v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tasya paścātpradhāvaṃś ca hayārūḍho dhanurdharaḥ /
āgāt ko'pi mahāsattva ityākṛtyaiva sūcitaḥ // SoKss_13,1.205 //
% -  v| -  -  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  v| v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


sa mahāmahiṣaṃ bhallīprahāreṇāpareṇa tam /
vajraghātena vajrīva giriṃ vīro nyapātayat // SoKss_13,1.206 //
% v| v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v| -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


dṛṣṭvā cāsmānupāgatya sa māṃ prītyaiva pṛṣṭavān /
kastvaṃ kaiṣā ca te sādho kvehāyātau yuvāmiti // SoKss_13,1.207 //
% -  -| -  -  v  -  -  v| % A pathyā
% v| -| -  -  v| -  v  -  % B correct
% -  -| -  -| v| -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


athopavītamudghāṭya proktaṃ satyānṛtaṃ mayā /
vipro 'hameṣā bhāryā me kāryāddeśāntarāgatau // SoKss_13,1.208 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -  -| -  -| -| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


āvāṃ caurahatātsārthādvibhraṣṭau mārganāśataḥ /
iha praviṣṭau dṛṣṭaś ca bhavānnaṣṭāś ca bhītayaḥ // SoKss_13,1.209 //
% -  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -| v  -  -| -  -| v| % C ma-vipulā
% v  -  -  -| v| -  v  -  % D correct


evaṃ mayokte brāhmaṇyātsānukampaś ca so 'bhyadhāt /
ahaṃ vanacarādhīśo mṛgayārthamihāgataḥ // SoKss_13,1.210 //
% -  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  v  -  -| v| -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


yuvāṃ cānvapariśrāntau saṃprāptavatithī mama /
tadetaṃ viśramāyaitannātidūraṃ madāspadam // SoKss_13,1.211 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


ity uktvā matpriyāṃ śrāntāmāropya svaturaṃgame /
pādacārībhavannāvāṃ svanivāsaṃ sa nītavān // SoKss_13,1.212 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


tatra bāndhavavatso 'smān bhojanādyair upācarat /
kudeśeṣv api jāyante kvacit kecin mahāśayāḥ // SoKss_13,1.213 //
% -  v| -  v  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| v  v| -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tato 'ṭavīṃ tām utkramya tadvitīrṇānuyātrikām /
prāpyāgrahāramekaṃ sā pariṇītā mayā vadhūḥ // SoKss_13,1.214 //
% v  -| v  -| -| -  -  v| % A ma-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tataḥ paribhramandeśāndṛṣṭvā sārthaṃ samaṃ tayā /
adya bhāgirathīsnānamahaṃ kartumihāgataḥ // SoKss_13,1.215 //
% v  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % B correct
% -  v| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


ihaiva caiṣa saṃprāptaḥ svayaṃvarasuhṛnmayā /
devaś ca dṛṣṭa ityeṣa vṛttānto māmakaḥ prabho // SoKss_13,1.216 //
% v  -  v| -  v| -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -| v| -  v| -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


ity uktvā virataṃ sa yāvad atha taṃ nirvyājasattvocitaprāptābhīṣṭaphalaṃ praśaṃsatitarāṃ vatseśaputro dvijam /
yāvattaṃ yuvarājamātmasacivā bambhramyamāṇāściraṃ cinvantaḥ kila gomukhaprabhṛtayastatrāgatā lebhire // SoKss_13,1.217 //
% -| -  -| v  v  -| v| -  v  v  v| -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -| v  -  v  v  v  -| -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -  v  -  v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v| -  v  -  v  v  v  -  -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?


sa ca naravāhanadattaś caraṇanatān harṣabāṣpadhautamukhān /
tān abhinananda sarvān saṃmānya yathocitaṃ sacivān // SoKss_13,1.218 //
% v| v| v  v  -  v  v  -  -| v  v  v  v  -| -  v  -  v  -  v  v  -  %
% -| v  v  v  -  v| -  -| -  -  v| v  -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


atha tau viprayuvānau sadarthanītipriyau sahādāya /
sa yayau saha tair mantribhir anvāgatalalitalocanaḥ svapurīm // SoKss_13,1.219 //
% v  v| -| -  v  v  -  -| v  -  v  -  -  v  -| v  -  -  -  %
% v| v  -| v  v| -| -  v  v| -  -  v  v  v  v  v  -  v  -| v  v  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madirāvatīlambake prathamas taraṅgaḥ /

samāptaś cāyaṃ madirāvatīlambakastrayodaśaḥ /


mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


pañcalambakaścaturdaśaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_14,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

tuṣṭena yena dehārdham apy umāyai samarpitam /
sa vo dadātvabhimataṃ varadaḥ pārvatīpatiḥ // SoKss_14,1.1 //
% -  -  v| -  v| -  -  v| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% v| -| v  -  v  v  v  -| % C na-vipulā
% v  v  -| -  v  -  v  -  % D correct


niśi vighnajito vo 'vyāttāṇḍavoddaṇḍitaḥ karaḥ /
śoṇaścandrātapatrasya tanvanvidrumadaṇḍatām // SoKss_14,1.2 //
% v  v| -  v  v  -| -| -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tato vatseśvarasutas tās tās trailokyasundarīḥ /
bhāryā dadhānas tāṃ cādyāṃ devīṃ madanamañcukām // SoKss_14,1.3 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -| -| -  -  v  -  v  -  % B correct
% -  -| v  -  -| -| -  -| % C ma-vipulā
% -  -| v  v  v  -  v  -  % D correct


naravāhanadatto 'tra kauśāmbyāṃ gomukhādibhiḥ /
uvāsa saha saṃpūrṇakāmaḥ pitṛvibhūtibhiḥ // SoKss_14,1.4 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tasyābhīṣṭavadhūsaṅgasukhāmṛtamanoramāḥ /
nṛttagītakathālāparamyāste divasā yayuḥ // SoKss_14,1.5 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


athaikadā sa tāmagryāṃ kāntāṃ madanamañcukām /
na dadarśāvarodhāntarna vā parijanaṃ kva cit // SoKss_14,1.6 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v| v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v| -| v  v  v  -| v| -  % D correct


tām anālokayan kāntāṃ sa jagāma vivarṇatām /
rajanīvirahadhvastakāntir indur ivoṣasi // SoKss_14,1.7 //
% -| v  -  -  v  -| -  -| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v| -  v| v  -  v  -  % D correct


cittaṃ jijñāsituṃ kiṃ nu cchannā syātkvāpi me priyā /
kiṃ vāparādhaleśātsā kuto 'pi kupitaiva me // SoKss_14,1.8 //
% -  -| -  -  v  -| -| -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -| -  v  -  v  -  -  -| % C pathyā
% v  -| v| v  v  -  v| -  % D correct


māyayācchāditā kenāpyathavāpahṛtā nu kim /
ityanekavikalpaughavihvalo 'tha babhūva saḥ // SoKss_14,1.9 //
% -  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v| -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v| v  -  v| -  % D correct


anveṣayanyadā naiva labhate sma kuto 'pi tām /
saṃtepe sa tadoddāmatadviyogadavāgninā // SoKss_14,1.10 //
% -  -  v  -  v  -| -  v| % A pathyā
% v  v  -| v| v  -| v| -  % B correct
% -  -  -| v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


upetya jñātavṛttāntas tasya vatseśvaraḥ pitā /
mātaraḥ sacivā bhṛtyāḥ sarve vihvalatāṃ yayuḥ // SoKss_14,1.11 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


hāracandanacandrāṃśumṛṇālanalinīdalaiḥ /
vavṛdhe tasya saṃtāpo na jagāma śamaṃ punaḥ // SoKss_14,1.12 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  v  -| -  v| -  -  -| % C pathyā
% v| v  -  v| v  -| v  -  % D correct


kaliṅgasenā sadyaś ca vihīnā sutayā tayā /
vidyādharīva vibhraṣṭavidyā saṃmūḍhatāṃ yayau // SoKss_14,1.13 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% v  -  -| v  v  -| v  -  % B correct
% -  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


atha tatrābravīdekā vṛttāntaḥpurarakṣikā /
naravāhanadattāgre sarveṣvākarṇayatsvidam // SoKss_14,1.14 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


harmyāgre tāṃ tadā kanyāṃ satīṃ madanamañcukām /
dṛṣṭvāvatīrya nabhasaḥ sadyo vidyādharo yuvā // SoKss_14,1.15 //
% -  -  -| -| v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


yo 'sau mānasavegākhyo nāmoktvā samayācata /
kaliṅgasenām abhyetya dehyetāṃ me sutāmiti // SoKss_14,1.16 //
% -| -| -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  -| -| v  -  v  -  % D correct


tenaitayā niṣiddhena satā gatvā yathāgatam /
idānīṃ guptamāgatya hṛtā sā kiṃ na māyayā // SoKss_14,1.17 //
% -  -  v  -| v  -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -| -| -| v| -  v  -  % D correct


paradāragṛhaṃ naiva divyā yady api kurvate /
tathāpyamārgaṃ mārgaṃ vā rāgāndhaḥ ko hi paśyati // SoKss_14,1.18 //
% v  v  -  v  v  -| -  v| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% v  -  v  -  -| -  -| -| % C ma-vipulā
% -  -  -| -| v| -  v  -  % D correct


śrutvaitaccittamākopavimarśavirahotplutam /
naravāhanadattasya jajñe vīciṣvivāmbujam // SoKss_14,1.19 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


rumaṇvānatha vakti sma purīyaṃ rakṣyate 'bhitaḥ /
praveśanirgamau neha vidyete gamanaṃ vinā // SoKss_14,1.20 //
% v  -  -  v  v| -  -| v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


haraprasādāc cāsty asyā nāniṣṭaṃ tad iha sthitā /
kva citpraṇayakopātsā tathā ca śrūyatāṃ kathā // SoKss_14,1.21 //
% v  -  v  -  -| -| -  -| % A ma-vipulā
% -  -  -| v| v  -| v  -  % B correct
% v| -  v  v  v  -  -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


muniḥ purāṅgirā nāma vivāhārthamayācata /
aṣṭāvaktrasya tanayāṃ sāvitrīṃ nāma kanyakām // SoKss_14,1.22 //
% v  -| v  -  v  -| -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  -  -| -  v| -  v  -  % D correct


aṣṭāvakro na tāṃ tasmai dadāvaṅgirase sutām /
saguṇāyāpi sāvitrīmanyasmai pūrvakalpitām // SoKss_14,1.23 //
% -  -  -  -| v| -| -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  v  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tatas tadbhrātṛtanayamaśrutāṃ nāma so 'ṅgirāḥ /
upayeme tayā sākaṃ sa tasthau bhāryayā sukham // SoKss_14,1.24 //
% v  -| -  -  v  v  v  v  % A na-vipulā, pādas compounded?
% -  v  -| -  v| -| v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


sā ca bhāryāsya vetti sma sāvitrīṃ pūvavāñchitām /
ekadā so 'ṅgirā maunī japannāsīcciraṃ muniḥ // SoKss_14,1.25 //
% -| v| -  -  v| -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


bhāryātha sā taṃ papraccha muhuḥ sapraṇayāśrutā /
ciraṃ kimāryaputraivaṃ cintayasyucyatāmiti // SoKss_14,1.26 //
% -  -  v| -| -| -  -  v| % A ma-vipulā
% v  -| -  v  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


priye dhyāyāmi sāvitrīmity ukte tena sāśrutā /
sāvitrīṃ tāṃ munisutāṃ matvātmani cukopa ha // SoKss_14,1.27 //
% v  -| -  -  v| -  -  -  % A pathyā, pādas compounded?
% -| -  -| -  v| -  v  -  % B correct
% -  -  -| -| v  v  v  -| % C na-vipulā
% -  -  v  v| v  -  v| -  % D correct


durbhago 'yamiti tyaktuṃ dehaṃ gatvā vanaṃ ca sā /
śubhaṃ bharturanudhyāya kaṇṭhe pāśaṃ samarpayat // SoKss_14,1.28 //
% -  v  -| v  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


mā putri sāhasaṃ kārṣīḥ patyā dhyātā na te 'ṅganā /
dhyātāhaṃ tena sāvitrīty uktvā pāśādrarakṣa tām // SoKss_14,1.29 //
% -| -  v| -  v  -| -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


prakaṭībhūya gāyatrī sākṣasūtrakamaṇḍaluḥ /
bhaktānukampinī caitāṃ samāśvāsya tirodadhe // SoKss_14,1.30 //
% v  v  -  -  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


ahaiṣāṅgirasā bhartrā saṃprāptānviṣyatā vanāt /
tadevaṃ duḥsahaṃ strīṇāmiha praṇayakhaṇḍanam // SoKss_14,1.31 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


tatsvalpenāparādhena kupiteha kva citsthitā /
anveṣyā śaṃbhurakṣyā sā rājaputravadhūḥ punaḥ // SoKss_14,1.32 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


evaṃ rumaṇvatā prokte rājā vatseśvaro 'bravīt /
evametan na duritaṃ tasyāḥ saṃbhāvyate yataḥ // SoKss_14,1.33 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -| v| v  v  -| % C na-vipulā
% -  -| -  -  v  -| v  -  % D correct


naravāhanadattasya bhāryā devavinirmitā /
kāmāṃśasyāvatīrṇaiṣā ratirmadanamañcukā // SoKss_14,1.34 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


asau vidyādharaiśvaryaṃ divyaṃ kalpaṃ sahānayā /
kariṣyatīti divyā vāgabravīnna ca tanmṛṣā // SoKss_14,1.35 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -  v| -  -| -  % C pathyā, pādas compounded?
% -  v  -  v| v| -  v  -  % D correct


tadeṣānviṣyatāṃ samyagiti rājñodite svayam /
naravāhanadattaḥ sa tadavastho 'pi niryayau // SoKss_14,1.36 //
% v  -  -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


yathāyathā hi cinvāno na tāṃ prāpa tathātathā /
teṣu teṣu pradeśeṣu sonmāda iva so 'bhramat // SoKss_14,1.37 //
% v  -  v  -| v| -  -  -| % A pathyā
% v| -| -  v| v  -  v  -  % B correct
% -  v| -  -| v  -  -  v| % C pathyā
% -  -  v| v  v| -| v  -  % D correct


opete tatpurāt tasmin pihitadvārakā gṛhāḥ /
tadduḥkhadarśanodvegād iva saṃmīlitekṣaṇāḥ // SoKss_14,1.38 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


vaneṣu taṃ ca pṛcchantaṃ calatpallavapāṇayaḥ /
na sā dṛṣṭā tavāsmābhir ityūcuriva pādapāḥ // SoKss_14,1.39 //
% v  -  v| -| v| -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v| -| -  -| v  -  -  v| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


udyāneṣūtpatantaś ca khagāstasmai vicinvate /
itaḥ sā na gatetyevaṃ śaśaṃsuriva sārasāḥ // SoKss_14,1.40 //
% -  -  -  -  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -| -| v| v  -  -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


marubhūtirhariśikho gomukhaḥ savasantakaḥ /
te te ca sacivā bhremustāmanveṣṭuṃ samantataḥ // SoKss_14,1.41 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% -  v  -| v  v  -  v  -  % B correct
% -| -| v| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


atrāntare vegavatī nāma vidyādharī kila /
kanyā dṛṣṭacarodāravapurmadanamañcukā // SoKss_14,1.42 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -  v| -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tadīyaṃ rūpamāsthāya tasthāvupavanāntare /
āgatyaikākinī svair amatrāśokataroradhaḥ // SoKss_14,1.43 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -| v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tāṃ dadarśa vicinvāno marubhūtiḥ paribhraman /
sadyo viśalyakaraṇīṃ saśalyasyeva cetasaḥ // SoKss_14,1.44 //
% -| v  -  v| v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v| -  v  -  % D correct


naravāhanadattaṃ taṃ gatvā hṛṣṭo jagāda saḥ /
samāśvasihi dṛṣṭā te mayodyāne sthitā priyā // SoKss_14,1.45 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  v  v  v| -  -| -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


ityevoktavatā tena sākaṃ tatkṣaṇam eva saḥ /
naravāhanadattas tadudyānaṃ mudito yayau // SoKss_14,1.46 //
% -  -  -  v  v  -| -  v| % A pathyā
% -  -| -  v  v| -  v| -  % B correct
% v  v  -  v  v  -  -| v  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


tatrātivirahaklānto bhāryāsṃ madanamañcukām /
tāmapaśyatsa tṛṣito vāridhārāmivādhvagaḥ // SoKss_14,1.47 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


dṛṣṭvaivāliṅgituṃ tāṃ ca bhṛśārto yāvadicchati /
tāvat sā taṃ jagādaivaṃ dhūrtā pariṇayaiṣiṇī // SoKss_14,1.48 //
% -  -  -  -  v  -| -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -| -| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


māṃ tvaṃ saṃprati mā sprākṣīḥ śṛṇu tāvadvaco mama /
mayopayācitā yakṣāstvatprāptyai prāgvivāhataḥ // SoKss_14,1.49 //
% -| -| -  v  v| -| -  -| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


vivāhe vaḥ pradāsyāmi svahastena balīniti /
vivāhakāle te tasminmama prāṇeśa vismṛtāḥ // SoKss_14,1.50 //
% v  -  -| -| v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  v  -  -| -| -  -  % C ma-vipulā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


tatkopāttair ahamito yakṣair apahṛtābhavam /
gaccha bhūyo vivāhaṃ taṃ kṛtvā dattvā baliṃ ca naḥ // SoKss_14,1.51 //
% -  -  -  -| v  v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  -| v  -  -| -| % C pathyā
% -  -| -  -| v  -| v| -  % D correct


nijaṃ patim upeyāstvaṃ nānyathā te śivaṃ bhavet /
ity uktvā tair ihānīya yakṣair muktāsmi sāṃpratam // SoKss_14,1.52 //
% v  -| v  v| v  -  -  -| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% -| -  -| -| v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tanmāṃ pariṇayasvāśu punaryāvaddadāmy aham /
yakṣebhyo 'bhimatāsṃ pūjāṃ tataḥ pūraya vāñchitam // SoKss_14,1.53 //
% -  -| v  v  v  -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -| -  v  v| -  v  -  % D correct


tac chrutvaiva samāhūya śāntisomaṃ purohitam /
kṣaṇātsaṃbhṛtya saṃbhārānmāyāmadanamañcukām // SoKss_14,1.54 //
% -| -  -  v| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


vidyādharīṃ vegavatīm upayeme sa tatkṣaṇam /
naravāhanadattas tāṃ viyogakṣaṇakātaraḥ // SoKss_14,1.55 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% v  v  -  -| v| -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


prahṛṣṭavatsarājo 'tha devyānandī mahotsavaḥ /
nandatkaliṅgaseno 'bhūt tatrātodyaravākulaḥ // SoKss_14,1.56 //
% v  -  v  -  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


dadau baliṃ ca yakṣebhyo māyāmadanamañcukā /
vidyādharī svahastena sā madyapiśitādibhiḥ // SoKss_14,1.57 //
% v  -| v  -| v| -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -| -  v  v  v  -  v  -  % D correct


naravāhanadatto 'tha vāsakasthastayā saha /
papau sa sotsavaḥ pānaṃ pānaśauṇḍo 'pi tadgirā // SoKss_14,1.58 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -| v| -  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


siṣeve ca tayā sākaṃ jīvalokasukhaṃ tataḥ /
chāyayeva dinādhīśaḥ parivartitarūpayā // SoKss_14,1.59 //
% v  -  -| v| v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


rahaḥsthā cābravītsā taṃ suptā nāhaṃ priya tvayā /
sahasā mukhamudghāṭya vīkṣaṇīyeha saṃprati // SoKss_14,1.60 //
% v  -  -| -  v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tac chrutvā sa kim etat syād iti yāvat sakautukaḥ /
suptāyā rājaputro 'syā mukhamanyedyurīkṣate // SoKss_14,1.61 //
% -| -  -| v| v| -  -| -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tāvadanyaiva sā kāpi na sā madanamañcukā /
svāpavelāvaśadhvastamāyārūpavivartanā // SoKss_14,1.62 //
% -  v  -  -  v| -| -  v| % A pathyā
% v| -| v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tataḥ sa jāgrad evāsīd yāvat prabubudhe 'tra sā /
kā tvaṃ satyaṃ vadety evam atha tāṃ pṛcchati sma saḥ // SoKss_14,1.63 //
% v  -| v| -  v| -  -  -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -| -| -  -| v  -| -  v| % C pathyā
% v  v| -| -  v  -| v| -  % D correct


sāpy anidropaviṣṭaṃ taṃ dṛṣṭvā rūpe nije sthitā /
vaktuṃ pracakrame jātapratibhedā manasvinī // SoKss_14,1.64 //
% -| v  -  -  v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


śṛṇvidānīṃ bravīmyetadyathāvastu tava priya /
astyāṣāḍhapuraṃ nāma vidyādharapuraṃ giriḥ // SoKss_14,1.65 //
% -  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v| v  -| v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tatra vegavato rājñaḥ putro vidyādharādhipaḥ /
asti mānasavegākhyo rājā bhujabaloddhataḥ // SoKss_14,1.66 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tasya vegavatī nāma bhaginyasmi kanīyasī /
sa ca bhrātā na me vidyāṃ dātumaicchadatidviṣan // SoKss_14,1.67 //
% -  v| -  v  v  -| -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v| -| -  -| v| -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tato mayā tāḥ kleśena tapovanagatātpituḥ /
prāptāstadvarataścaitāḥ sarvādhikabalā mama // SoKss_14,1.68 //
% v  -| v  -| -| -  -  v| % A ma-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


sāhaṃ dṛṣṭavatī dīnāmudyāne rakṣibhir vṛtām /
āṣāḍhādripure tasminsthitāṃ madanamañcukām // SoKss_14,1.69 //
% -  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


māyayāpahṛtā tena bhrātrā me dayitā tava /
rāvaṇeneva duḥkhārtā rāmabhadrasya jānakī // SoKss_14,1.70 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


anicchantī ca sā sādhvī tenākrāntuṃ na śakyate /
strīṇāṃ haṭhopabhoge hi śāpastasyāsti mṛtyujaḥ // SoKss_14,1.71 //
% v  -  -  -| v| -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tatastena prayuktāhaṃ kubhrātrā tatprabodhane /
tasyāḥ samīpamagamaṃ tvatpralāpamayātmanaḥ // SoKss_14,1.72 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


tatprasaṅgāc ca kāmājñātulye tvannāmnyudīrite /
tayā sādhvyā tvadekāgramidaṃ jātaṃ mano mama // SoKss_14,1.73 //
% -  v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -| v  -  % D correct


sa te patiḥ syādyanāmni śrute smaravaśā bhaveḥ /
ityādyaś ca tadā devīsvapnādeśo mayā smṛtaḥ // SoKss_14,1.74 //
% v| -| v  -| -  v  -  -| % A ra-vipulā
% v  -| v  v  v  -| v  -  % B correct
% -  -  -| v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


saṃsmṛtya grāhayitvā tāṃ dhṛtiṃ madanamañcukām /
tadrūpaṇe mayāgatya yuktyātmeha vivāhitaḥ // SoKss_14,1.75 //
% -  -  -| -  v  -  -| -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tadehi yatra tvadbhāryā sthitā madanamañcukā /
tatraiva tatkṛpāviṣṭā prāṇeśa tvāsṃ nayāmy aham // SoKss_14,1.76 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


tvatpriyeti tavevāhaṃ sapatnyā api kiṃkarī /
mamātmanirapekṣā hi kāpi tvatpremavaśyatā // SoKss_14,1.77 //
% -  v  -  v| v  -  -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% v  -  v  v  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ity uktvā sā svavidyānāṃ balādvegavatī niśi /
naravāhanadattaṃ taṃ gṛhītvodapatan nabhaḥ // SoKss_14,1.78 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


śanaiḥ prayāti sā vyomnā yāvattāvadadarśanāt /
jāyāpatyostayoḥ prāptaḥ parivāro 'tra cukṣubhe // SoKss_14,1.79 //
% v  -| v  -  v| -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


tac ca vatseśvaro buddhvā saha vāsavadattayā /
padmāvatyādibhiś cāśu vajrāhata ivābhavat // SoKss_14,1.80 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  v| -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


yaugandharāyaṇādyāś ca saṃpaurās tasya mantriṇaḥ /
marubhūtimukhaiḥ putraiḥ sahābhūvansuvihvalāḥ // SoKss_14,1.81 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato 'ntarikṣatas tatra dvitīya iva bhāskaraḥ /
avātarat prabhābaddhamaṇḍalo nārado muniḥ // SoKss_14,1.82 //
% v  -| v  -  v  -| -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% v  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


vidyādharyā nijabhuvaṃ nītaḥ śīghramihaiṣyati /
putras te tava dhṛtyarthaṃ preṣitaścāsmi śūlinā // SoKss_14,1.83 //
% -  -  -  -| v  v  v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -| v  v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ity uktvā vatsarājāya kṛtārghāya tato muniḥ /
sa vegavatyāścaritaṃ yathāvṛttaṃ śaśaṃsa tat // SoKss_14,1.84 //
% -| -  -| -  v  -  -  v| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% v| -  v  -  -  v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v| -  % D correct


tatas tasminsamāśvas te muniḥ so 'tra tirodadhe /
atrāntare vegavatī vyomnā prāpayati sma sā // SoKss_14,1.85 //
% v  -| -  -  v  -  -| -| % A pathyā
% v  -| -| v| v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  -| -  v  v  -| v| -  % D correct


naravāhanadattaṃ taṃ tamāṣāḍhapuraṃ girim /
buddhvā mānasavegastatsa hantuṃ tāvadhāvata // SoKss_14,1.86 //
% v  v  -  v  v  -  -| -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v| -  -| -  v  -  v  -  % D correct


tatastena samaṃ bhrātrā yuddhaṃ vidyābaloddhatam /
vegavatyā abhūtstrīṇāṃ patiḥ prāṇā na bāndhavāḥ // SoKss_14,1.87 //
% v  -  -  v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


atha nijavidyābalato bhairavarūpaṃ vidhāya vikaṭaṃ sā /
mānasavegaṃ sahasā saṃmohya tam agniparvate nidadhe // SoKss_14,1.88 //
% v  v| v  v  -  -  v  v  -| -  v  v  -  -| v  -  v| v  v  -| -  %
% -  v  v  -  -| v  v  -| -  -  v| v| -  v  -  v  -| v  v  -  % Gīti (30+30 morae)


tam apica vidyāhas te naravāhanadattamādito nyastam /
nītvā gandharvapure kūpe cikṣepa rakṣituṃ vijale // SoKss_14,1.89 //
% v| v  v  v| -  -  -| -| v  v  -  v  v  -  v  -  v  -| -  -  %
% -  -| -  -  v  v  -| -  -| -  -  v| -  v  -| v  v  -  % Gīti (30+30 morae)


tatra sthitaṃ ca tam uvāca manāg iha tvaṃ tiṣṭhāryaputra bhavitā ca śivaṃ tavātra /
mā cādhṛtiṃ hṛdi kṛthāḥ śubhapātra sarvavidyādharādhipatitā tava bhāvinīha // SoKss_14,1.90 //
% -  -| v  -| v| v| v  -  v| v  -| v  -| -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v| v  -| v  -  -  % Vasantatilaka (14)
% -| -  v  -| v  v| v  -| v  v  -  v| -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)


yāmi prasādhayitumadya punaryato 'haṃ
jyeṣṭhavyatikramaṇadurbalitāḥ svavidyāḥ /
tvāmabhyupaimi nacirāditi sā tamuktvā
vidyādharī kvacana vegavatī jagāma // SoKss_14,1.91 //
% -  -| v  -  v  v  v  -  v| v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v| -| v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v| -  v  v  -| v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare pañcalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tataḥ kūpasthitaṃ tatra gandharvaḥ ko 'py avaikṣata /
naravāhanadattaṃ taṃ vīṇādatta iti śrutaḥ // SoKss_14,2.1 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -  -| -||v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


parārthaphalajanmāno na syurmārgadrumā iva /
tāpacchido mahāntaścejjīrṇāraṇyaṃ jagadbhavet // SoKss_14,2.2 //
% v  -  v  v  v  -  -  -| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


yaddṛṣṭvā taṃ sa sujanaḥ pṛṣṭvā cānvayanāmanī /
has te 'valambyodaharatkūpāttasmāduvāca ca // SoKss_14,2.3 //
% -  -  -| -| v| v  v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -| -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  -  v  -  v| -  % D correct


mānuṣo 'si na devaścedgandharvanagaraṃ katham /
mānuṣāgamyametattvamāgataḥ kathyatāmiti // SoKss_14,2.4 //
% -  v  -| v| v| -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


vidyādharyāhamānīya kṣipto 'trātmabalāditi /
naravāhanadatto 'pi sa taṃ pratyabravīttadā // SoKss_14,2.5 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v| -| -  -  v  -  v  -  % D correct


tatas taṃ vīkṣya saccakravarticihnaṃ guṇī gṛham /
nītvā sa vīṇādattaḥ svair upacārair upācarat // SoKss_14,2.6 //
% v  -| -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -  -| v| -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  -| v  -  v  -  % D correct


anyedyustatpuraṃ dṛṣṭvā vīṇāhastākhilaprajam /
naravāhanadattas taṃ vīṇādattaṃ sa pṛṣṭavān // SoKss_14,2.7 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


sarve 'pyābālamete kiṃ vīṇāhastā janā iti /
vīṇādatto 'pi sa tatas tam evaṃ pratyabhāṣata // SoKss_14,2.8 //
% -  -| -  -  v  -  -| -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -  -  -| v| v| v  -| % C na-vipulā
% v| -  -| -  v  -  v  -  % D correct


rājā sāgaradattākhyo gandharvāṇāmihāsti yaḥ /
tasya gandharvadattākhyā sutāsti nyakkṛtāpsarāḥ // SoKss_14,2.9 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


dhātrā kṛtaṃ sudhācandracandanādyair ivocitaiḥ /
sarvasundaranirmāṇavarṇakāyeva yadvapuḥ // SoKss_14,2.10 //
% -  -| v  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


satataṃ sā ca gāyantī vīṇāyāṃ śauriṇā svayam /
dattaṃ svagītakaṃ kāṣṭhāṃ gāndharve paramāṃ gatā // SoKss_14,2.11 //
% v  v  -| -| v| -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


yo vādayati vīṇāyāṃ tribhir grāmaiś ca gāyati /
gāndharve kovidaḥ samyagvaiṣṇavaṃ stutigītakam // SoKss_14,2.12 //
% -| -  v  v  v| -  -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


sa me patiḥ syād ity asyā rājaputryāś ca niścayaḥ /
tena sarve 'tra vīṇāsu śikṣante na ca tadviduḥ // SoKss_14,2.13 //
% v| -| v  -| -| -| -  -| % A ma-vipulā
% -  v  -  -| v| -  v  -  % B correct
% -  v| -  -| v| -  -  v| % C pathyā
% -  -  -| v| v| -  v  -  % D correct


etac chrutvaiva sānando vīṇādattamukhādvacaḥ /
naravāhanadatto 'sau rājaputro jagāda tam // SoKss_14,2.14 //
% -  -| -  -  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


ahaṃ kalānāṃ sarvāsāṃ svayaṃvaravṛtaḥ patiḥ /
jānāmi sarvaṃ gāndharvaṃ trailokyodaravarti yat // SoKss_14,2.15 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  v  v  v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v  -  v| -  % D correct


ity uktavantaṃ sa suhṛdvīṇādatto nināya tam /
rājñaḥ sāgaradattasya pārśvaṃ tatra jagāda ca // SoKss_14,2.16 //
% -| -  v  -  -| v| v  -  % A bha-vipulā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


naravāhanadatto 'yaṃ vatsarājasutaḥ kila /
iha vidyādharīhastādvibhaṣṭo nagare tava // SoKss_14,2.17 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


gāndharvācārya evāyaṃ keśavastutigītakam /
vetti gandharvadattāyā trayopari mahānrasaḥ // SoKss_14,2.18 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


tac chrutvā so 'bravīdrājā satyametanmayā śrutam /
gandharvāṇāṃ mukhātpūrvaṃ tanmānyo 'yamihādya naḥ // SoKss_14,2.19 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


devāṃśaścaiṣa na bhrāntirdevabhūmau kimanyathā /
iha vidyādharīsaṅgādāgacchenmānuṣo bhavan // SoKss_14,2.20 //
% -  -  -  -  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


ānīyatāṃ tad gandharvadattā vīkṣāmahe 'dbhutam /
iti rājñodite jagmurānetuṃ tāṃ mahattarāḥ // SoKss_14,2.21 //
% -  -  v  -| -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  v| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % D correct


āgāc ca sā tataḥ kāntā kusumābharaṇojjvalā /
yauvanena vighūrṇantī vātenevārtavī latā // SoKss_14,2.22 //
% -  -| v| -| v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


upaviśya pituḥ pārśve tadvākyāc ca kṣaṇāntare /
bhṛtyaiḥ kathitavṛttāntā vīṇāyāṃ gītakaṃ jagau // SoKss_14,2.23 //
% v  v  -  v| v  -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


svarāñ śrutiṣu yuñjantyās tasyā brāhmyā iva śriyaḥ /
naravāhanadatto 'bhūd gīte rūpe ca vismitaḥ // SoKss_14,2.24 //
% v  -| v  v  v| -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


rājaputri na te vīṇā susvarā pratibhāti me /
jāne bālaḥ sthitas tantryām iti so 'tra jagāda ca // SoKss_14,2.25 //
% -  v  -  v| v| -| -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v  v| -| v| v  -  v| -  % D correct


tato 'ta vīkṣyate yāvadbālastāvadavāpi saḥ /
tena sarve 'pi te jagmurgandharvā api vismayam // SoKss_14,2.26 //
% v  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % B correct
% -  v| -  -| v| -| -  -  % C pathyā, pādas compounded?
% -  -  -| v  v| -  v  -  % D correct


rājaputra gṛhāṇemāṃ karṇau siñcāmṛtena naḥ /
iti rājā sutāhastādvīṇāṃ tasmai dadau vadan // SoKss_14,2.27 //
% -  v  -  v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  v| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


so 'pi tāṃ vādayanviṣṇoragāyadgītakaṃ tathā /
yathā te tatra gandharvāścitranyastā ivābhavan // SoKss_14,2.28 //
% -| v| -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% v  -| -| -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tato gandharvadattā sā dṛṣṭyaiva praṇayārdrayā /
taṃ vavre phullanīlābjamālayevāstayā svayam // SoKss_14,2.29 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -| -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tadālokya tathārūpāṃ tatpratijñāṃ smaraṃś ca saḥ /
rājā gandharvadattāṃ tāṃ sadyastasmai sutāṃ dadau // SoKss_14,2.30 //
% v  -  -  v| v  -  -  -| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


divyātodyādikaścātra vivāho yastayor abhūt /
kopamā kathyate tasya yenānyadupamīyate // SoKss_14,2.31 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tatas tayā samaṃ tatra tasthau gandharvadattayā /
naravāhanadatto 'sau divyair bhogair navoḍhayā // SoKss_14,2.32 //
% v  -| v  -| v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ekasmiṃś ca dine draṣṭuṃ nirgato nagaraśriyam /
tāṃs tān pradeśān ālokya purodyānaṃ viveśa saḥ // SoKss_14,2.33 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -| -| v  -  -| -  -  v| % C ma-vipulā
% v  -  -  -| v  -  v| -  % D correct


tatra vyomno 'varohantīṃ so 'paśyaddivyayoṣitam /
samaṃ duhitrānabhre 'pi savṛṣṭim iva vidyutam // SoKss_14,2.34 //
% -  -| -  -| v  -  -  -| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% v  -| v  -  -  -  -| v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  v| v  v| -  v  -  % D correct


vatsarājasutaḥ so 'yaṃ putri bhāvi patistava /
iti tāṃ vīkṣya jalpantīṃ jñānatastāṃ nijāṃ sutām // SoKss_14,2.35 //
% -  v  -  v  v  -| -| -| % A pathyā
% -  v| -  v| v  -  v  -  % B correct
% v  v| -| -  v| -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


kā tvaṃ kimāgatāsīti so 'pṛcchattām upāgatām /
sapīpsitopakramiṇī divyayoṣittam abravīt // SoKss_14,2.36 //
% -| -| v  -  v  -  -  v| % A pathyā
% -| -  -  -| v  -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -  v| -  v  -  % D correct


devasiṃhābhidhānasya vidyādharapateraham /
bhāryā dhanavatī nāma kanyaiṣā ca sutā mama // SoKss_14,2.37 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


caṇḍasiṃhasya bhaginī nāmneyamajināvatī /
asyā bhartā tvamādiṣṭo gaganodgatayā girā // SoKss_14,2.38 //
% -  v  -  -  v| v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


vegavatyātra nikṣiptaṃ bhāvividyādhareśvaram /
buddhvāhaṃ nijavidyātastvāṃ prāptā vaktumīpsitam // SoKss_14,2.39 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -| -  -| -  v  -  v  -  % D correct


na vidyādharagamye 'tra sthāne yuktaṃ tavāsitum /
te hi dveṣeṇa hanyustvāmaprāptapadamekakam // SoKss_14,2.40 //
% v| -  -  v  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tadehi tadagamyāṃ tvāṃ nayāvaḥ sāṃprataṃ bhuvam /
nenduḥ kṣipati kiṃ kālaṃ parikṣīṇo 'rkamaṇḍale // SoKss_14,2.41 //
% v  -  v| v  v  -  -| -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  v  v| -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


saṃprāpte 'vasare caitāṃ sutāṃ me pariṇeṣyasi /
ity uktvaiva tamādāya sasutā sā khamudyayau // SoKss_14,2.42 //
% -  -  -| v  v  -| -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% -| -  -  v| v  -  -  v| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


śrāvasyāṃ puri nītvaiva nikṣipyopavane ca tam /
samaṃ tayājināvatyā sutayā sā tirodadhe // SoKss_14,2.43 //
% -  -  -| v  v| -  -  v| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tatra prasenajidrājā dūrādākheṭakāgataḥ /
dadarśa rājaputraṃ tamudārākāralakṣaṇam // SoKss_14,2.44 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -  -| v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


sa sakautukamabhyetya pṛṣṭvā nāma kulaṃ tathā /
prītaḥ sapraśrayaṃ rājā nināyaitaṃ svamandiram // SoKss_14,2.45 //
% v| v  -  v  v  -  -  v| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ābaddhavāraṇaghaṭaṃ vājirājivirājitam /
bhramaṇaśrāntarājaśrīviśrāntibhavanopamam // SoKss_14,2.46 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


yatra tatra sthitaṃ sotkā naraṃ kalyāṇabhājanam /
saṃpado 'bhisarantyeva priyaṃ janamivāṅganāḥ // SoKss_14,2.47 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


yatsa tasmai dadau rājā guṇalubdho nijāṃ sutām /
naravāhanadattāya bhagīrathayaśobhidhām // SoKss_14,2.48 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tayā samaṃ ca tatrāsīnmahārhavibhavaḥ sukham /
lakṣmy eva mūrtayā dhātrā tadvinodāya sṛṣṭayā // SoKss_14,2.49 //
% v  -| v  -| v| -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% -| -  v| -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ekadābhyudite lokalocanānandavarṣiṇi /
rajanīramaṇe prācīdigvadhūmukhamaṇḍane // SoKss_14,2.50 //
% -  v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


nirabhranirmalavyomadarpaṇapratibimbite /
bhagīrathayaśovaktra ivāmṛtamanorame // SoKss_14,2.51 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


kaumudīsudhayā dhaute harmyāgre sa tayā saha /
pradoṣe priyayā pānamasevata tadicchayā // SoKss_14,2.52 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% v  -  -| v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v| v  -  v  -  % D correct


papau priyatamāvaktrapratimālaṃkṛtaṃ madhu /
rasanāyā ivānandadāyi locanayor api // SoKss_14,2.53 //
% v  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% v  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v| -  v  v  -| v  -  % D correct


priyāsmukhasamaṃ kāntaminduṃ mene tadā na saḥ /
tasya te samadātāmranetrabhrūvibhramāḥ kutaḥ // SoKss_14,2.54 //
% v  -  v  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v| -  % B correct
% -  v| -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


sevitāpānalīlaś ca praviśyābhyantaraṃ tataḥ /
bhagīrathayaśoyuktaḥ sa bheje śayanīyakam // SoKss_14,2.55 //
% -  v  -  -  v  -  -| -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


tatra priyāyāṃ suptāyāṃ tasyāṃ suptavinidrakaḥ /
naravāhanadatto 'sau smṛtvākasmātkilābravīt // SoKss_14,2.56 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


bhagīrathayaśaḥprītivismṛtā eva tā mama /
anyabhāryāḥ kathaṃ tatsyāditi cātra vidhiḥ prabhuḥ // SoKss_14,2.57 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v| -| v  -  % B correct
% -  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  v| -  v| v  -| v  -  % D correct


sacivā ye ca me dūre tebhyo 'pi marubhūtikaḥ /
vikramaikaraso nītimātre hariśikhaḥ sthitaḥ // SoKss_14,2.58 //
% v  v  -| -| v| -| -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


tābhyāṃ na sāṃprataṃ kṛtyaṃ gomukhaścasturaḥ punaḥ /
sarvāvasthāsu me mittraṃ vidūrastho dunoti mām // SoKss_14,2.59 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  -  -  v| -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


ity ullapansa tatrāśu nidrāghnaṃ madhuraṃ mṛdu /
hā duḥkhamiti śuśrāva nāryevodīritaṃ vacaḥ // SoKss_14,2.60 //
% -| -  v  -  v| -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -| -  v  v  v| -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


śrutvā ca dīpradīpe 'tra sarvato yāvadīkṣate /
tāvannāryā mukhaṃ divyaṃ gavākṣāntardadarśa saḥ // SoKss_14,2.61 //
% -  -| v| -  v  -  -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v| -  % D correct


samalo vyomni dṛṣṭo 'dya candro 'neneti kautukāt /
avyomni darśitaṃ dhātrā candramanyamivāmalam // SoKss_14,2.62 //
% v  v  -| -  v| -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


aṅgaṃ śeṣamapaśyaṃś ca tasyāstaddarśanotsukaḥ /
tadrūpākṛṣṭanayano chagityevamacintayat // SoKss_14,2.63 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v  -  -  v  v  -  v  -  % D correct


ātāpidaityo yuktyā prāgbrahmaṇā sargavighnakṛt /
āścaryaṃ paśya gatvātrety uktvā praiṣyata nandanam // SoKss_14,2.64 //
% -  -  v  -  -| -  -| -  % A ma-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


tatra tenādbhutākāro dṛṣṭo 'ṅghriḥ kevalaṃ striyaḥ /
vipannaś ca tadanyāṅgadidṛkṣāvyasanena saḥ // SoKss_14,2.65 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -  -| v| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v| -  % D correct


evaṃ mamāpi dhātredaṃ mukhamātraṃ vipattaye /
sṛṣṭaṃ syāditi yāvac ca so 'trākalayati kṣaṇam // SoKss_14,2.66 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v| -  -| v| % C pathyā
% -| -  v  v  v  -| v  -  % D correct


tāvad gavākṣād divyā strī pradarśya karapallavam /
ita ehīti sāṅgulyā saṃjñāṃ tasyākarot tadā // SoKss_14,2.67 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% v  -  v| v  v  -  v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tataḥ saṃsuptadayitātsvair aṃ nirgatya vāsakāt /
tasyāḥ samīpaṃ saṃprāpa sa sotko divyayoṣitaḥ // SoKss_14,2.68 //
% v  -| -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -| -| -  -  v| -  v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% v| -  -| -  v  -  v  -  % D correct


anyāsaktaṃ praśaṃsantī patiṃ madanamañcuke /
hā hatāsīti sā cāsminnikaṭopagate 'bravīt // SoKss_14,2.69 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -| v  -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


tac chrutvā tāṃ priyāṃ smṛtvā prajvaladvirahānalaḥ /
naravāhanadattas tāṃ pṛcchati sma sa bhāminīm // SoKss_14,2.70 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -| v| v| -  v  -  % D correct


kā tvaṃ kutra tvayā dṛṣṭā priyā madanamañcukā /
mām upetā kimarthaṃ ca bhavatī kathyatāmiti // SoKss_14,2.71 //
% -| -| -  -| v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -| v  -  -| v  -  -| v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tato vidūraṃ nītvā taṃ prauḍhā rājasutaṃ niśi /
śṛṇu sarvaṃ tvamity uktvā sātha vaktuṃ pracakrame // SoKss_14,2.72 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


nagaryāṃ puṣkarāvatyāmagnyārādhanapiṅgalaḥ /
asti piṅgalagāndhāro nāma vidyādhareśvaraḥ // SoKss_14,2.73 //
% v  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tasya prabhāvatīṃ nāma sutāsṃ māṃ viddhi kanyakām /
ārādhitaprasannāddhi varātprāptāṃ vibhāvasoḥ // SoKss_14,2.74 //
% -  -| v  -  v  -| -  v| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


sāhaṃ tadāṣāḍhapuraṃ draṣṭuṃ vegavatīṃ sakhīm /
agacchaṃ na ca tāṃ tatra prāpaṃ kvāpi tapaḥsthitām // SoKss_14,2.75 //
% -  -| v  -  -  v  v  -| % A bha-vipulā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -| v| v| -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tanmātuḥ pṛthivīdevyā mukhānmadanamañcukām /
buddhvā tāṃ tvatpriyāsṃ cātra sthitāṃ draṣṭumagāpaham // SoKss_14,2.76 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


apaśyaṃ tāmanāhārakṛśāṃ pāṇḍuradhūsarām /
baddhaikaveṇīṃ rudatīṃ tvadguṇaikapralāpinīm // SoKss_14,2.77 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -  v  -  v  -  % D correct


vṛtāṃ vidyādharādhīśakanyāvṛndair udaśrubhiḥ /
taddarśanatvacchravaṇaprodyadduḥkhasukhākulaiḥ // SoKss_14,2.78 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tayoktatvasvarūpā ca bhavadānayanena tām /
āśvāsya tatkṛpākrānā tvadguṇākṛṣṭamānasā // SoKss_14,2.79 //
% v  -  -  -  v  -  -| v| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


vidyāprabhāvād buddhvā ca saṃprati tvām iha sthitam /
āgatāsmi tavābhyāśaṃ tadarthasvārthasiddhaye // SoKss_14,2.80 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  v  -| -| v  -| v  -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


vismṛtādya priyaṃ dṛṣṭvā vāmihānyapralāpinam /
mayā hā duḥkhamity uktvā sā te bhāryānuśocitā // SoKss_14,2.81 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% -| -| -  -  v  -  v  -  % D correct


ity uktaḥ sa tayā sotko rājaputro jagāda tām /
naya māṃ tatra sā yatra niyuṅkṣva ca yathecchasi // SoKss_14,2.82 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v| -| -  v| -| -  v| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


tac chrutvā sā tamādāya khamutpatya prabhāvatī /
vidyādharī candravatyāṃ gantuṃ pravavṛte niśi // SoKss_14,2.83 //
% -| -  -| -| v  -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -| v  v  v  -| v  -  % D correct


yāntī kvāpy agnimālokya jvālantaṃ sā pradakṣiṇam /
naravāhanadattasya tasyādāya karaṃ vyadhāt // SoKss_14,2.84 //
% -  -| -| -  v  -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


tenodvāhavidhiṃ yuktyā prauḍhā sā niravartayat /
saṃkalpaikapradhānā hi divyānāmakhilāḥ kriyāḥ // SoKss_14,2.85 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tato nabhastalāttasya pṛthivīṃ vedikāmiva /
nadīrbhujaṃgīsadṛśīrvalmīkāniva parvatān // SoKss_14,2.86 //
% v  -| v  -  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  v  v| -  v  -  % D correct


tāni tāni tathānyāni kautukāni pade pade /
darśayantī priyasyātra yayau dūraṃ krameṇa sā // SoKss_14,2.87 //
% -  v| -  v| v  -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


ākāśagamanaśrānte tṛṣārte 'smiñjalārthini /
naravāhanadatte sā vyomamargādavātarat // SoKss_14,2.88 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


nināya ca vanāntaṃ taṃ candrāṃśudhavalāmbhasaḥ /
rājatena draveṇeva bhṛtasya saraso 'ntikam // SoKss_14,2.89 //
% v  -  v| v| v  -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tatra śāntaṃ jalatṛṣā tasya pītāmbhaso vane /
utpannaṃ ramaṇīye tu kāntāsaṃbhogatṛṣṇayā // SoKss_14,2.90 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -  v| -  -  v  -| v  -  % B correct
% -  -  -| v  v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tato haṭhārthitā kṛcchrātsaṃbhoge sā prabhāvatī /
sānukrośā kṛtaśvāsāṃ dhyātvā madanamañcukām // SoKss_14,2.91 //
% v  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


naravāhanadattasya tasya pravavṛte tadā /
parārthapratipannā hi nekṣante svārthamuttamāḥ // SoKss_14,2.92 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v  -  -  v  v  -  -| v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


jagāda taṃ ca mā maṃsthā āryaputra tvamanyathā /
abhiprāyo mamāstīha tathā cātra kathāṃ śṛṇu // SoKss_14,2.93 //
% v  -  v| -| v| -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


purā pāṭaliputre 'bhūtkāpi strī mṛtabhartṛkā /
bālaikaputrā taruṇī nirdhanā rūpaśālinī // SoKss_14,2.94 //
% v  -| -  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| -  v  -  v  -  % D correct


sā cātmaparitoṣāya parapūruṣasaṃgamam /
vidadhānā yayau gehādrātrau rārau yatas tataḥ // SoKss_14,2.95 //
% -| -  v  v  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


modakaṃ putra te prātarāneṣyāmīti taṃ sutam /
bālaṃ cāśvāsya sāyāsīttaṃ ca sānvahamānayat // SoKss_14,2.96 //
% -  v  -| -  v| -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -| v  -  % B correct
% -  -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -| v| -  v  v  -  v  -  % D correct


sa ca bālo gṛhe tūṣṇīṃ tayāsīnmodakāśayā /
ekadā na tayānīto vismṛtyāsya sa modakaḥ // SoKss_14,2.97 //
% v| v| -  -| v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


yācamānaṃ ca taṃ bālaṃ modakaṃ sā kilābravīt /
ahaṃ svakāmukaṃ vedmi modakaṃ nāparaṃ suta // SoKss_14,2.98 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tac chrutvā nānayānīto modako me 'nyasaktayā /
iti tasya nirāśasya śiśorhṛdayamasphuṭat // SoKss_14,2.99 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  v| -  v| v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tadahaṃ priya pūrvaṃ tvāṃ sutarāṃ svīkaromi cet /
tanmayaiva kṛtāśvāsā tvatsaṃgamamahotsave // SoKss_14,2.100 //
% v  v  -| v  v| -  -| -| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


matta eva nirāśā ced buddhvā madanamañcukā /
bhavet taddhṛdayaṃ tasyāḥ sphuṭet kusumapeśalam // SoKss_14,2.101 //
% -  v| -  v| v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tadetenānṛśaṃsyena tāmanāśvāsya saṃprati /
na tathābhilaṣāmi tvām apiprāṇādhikaṃ priyam // SoKss_14,2.102 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v| v  -  v  v  -  -| -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


ity uktaḥ sa prabhāvatyā tayā sānandavismayaḥ /
naravāhanadatto 'tra tatkālaṃ samacintayat // SoKss_14,2.103 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


aho navanavāścaryanirmāṇe rasiko vidhiḥ /
acintyodāracaritā yena sṛṣṭā prabhāvatī // SoKss_14,2.104 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  v| -  -| v  -  v  -  % D correct


iti dhyāyan sa tāṃ premṇā stutvā rājasuto 'bravīt /
tarhi māṃ naya sā yatra sthitā madanamañcukā // SoKss_14,2.105 //
% v  -| -  -| v| -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v| -| v  v| -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tac chrutvā ca gṛhītvā taṃ nabhasā sā prabhāvatī /
kṣaṇena prāpayām āsa tamāṣāḍhapuraṃ girim // SoKss_14,2.106 //
% -| -  -| v| v  -  -| -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tatra saṃgamayām āsa tena śuṣyattanuṃ cirāt /
pūreṇeva nadīṃ vṛṣṭiḥ sā tāṃ madanamañcukām // SoKss_14,2.107 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -| -| v  v  v  -  v  -  % D correct


so 'py apaśyadviyogārtāṃ kāntāṃ tāṃ kṛśapāṇḍurām /
naravāhanadatto 'tra parvaṇīndukalāmiva // SoKss_14,2.108 //
% -||v  -  -  v  -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


sa tadā prāṇalābhāya tayor anyonyasaṃgamaḥ /
babhūva jagadānandī śarvarīśaśinoriva // SoKss_14,2.109 //
% v| v  -| -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


virahānalasaṃtaptāvāśliṣṭau daṃpatī ca tau /
svedacchalāddravībhūtāvekatām iva jagmatuḥ // SoKss_14,2.110 //
% v  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v| -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


tataḥ prabhāvatīvidyābalena niśi kalpitān /
bubhujāte 'tra tau sadyaḥ svair aṃ bhogānubhāvapi // SoKss_14,2.111 //
% v  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v| v  v| -  v  -  % B correct
% v  v  -  -| v| -| -  -| % C pathyā
% -| -| -  -  v  -  v  -  % D correct


na dadarśa ca tadvidyābalenaivātra kaścana /
naravāhanadattaṃ taṃ vinā madanamañcukām // SoKss_14,2.112 //
% v| v  -  v| v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


prātastaṃ cātra muñcantamekavāṇīṃ nijaṃ priyam /
sā jagādāhitāmarṣavaśānmadanamañcukā // SoKss_14,2.113 //
% -  -  -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -| v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


hate mānasavege 'sau moktavyāsryasutena me /
mṛtāyāḥ pakṣibhir vāpi veṇī dāhyāthavāgninā // SoKss_14,2.114 //
% v  -| -  v  v  -  -| -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


iti pratijñātamabhūnmayā sādya mama tvayā /
jīvatyasminnṛpe muktā tena me dūyate manaḥ // SoKss_14,2.115 //
% v  -| v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v  -| -  v| v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


kṣipto 'pi na mṛto hyeṣa vegavatyāgniparvate /
tvaṃ cādṛśyā prabhāvatyā vihito 'tra svamāyayā // SoKss_14,2.116 //
% -  -| v| v| v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -| -  -  -| v  -  -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


anyathā tvatsamīpe hi śatrorasyānuśāyinaḥ /
ihaite saṃcaranto 'dya tvāṃ saheranvilokya kim // SoKss_14,2.117 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -| v  -  -  v  -  v| -  % D correct


evam uktastayā patnyā sādhvyā kālānurodhavān /
naravāhanadatto 'tra sāntvayansa jagāda tām // SoKss_14,2.118 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


sasṃpatsyate 'yaṃ kāmas te haniṣyāmyacirādamum /
śatruṃ vidyāḥ samāsādya pratīkṣasva manākpriye // SoKss_14,2.119 //
% -  -  v  -| -| -  -| -| % A ma-vipulā
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


ityādyuktvā samāśvāsya sa tāṃ madanamañcukām /
naravāhanadatto 'tra tasthau vaidyādhare pure // SoKss_14,2.120 //
% -  -  -  -| v  -  -  v| % A pathyā
% v| -| v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


atha prabhāvatī tasya cakre vidyāprabhāvataḥ /
atarkyaṃ rūpamātmīyaṃ svayamantarhitā satī // SoKss_14,2.121 //
% v  -| v  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


sa tadrūpeṇa tatrāsīdrājaputro yathāsukham /
aśaṅkitaḥ prakāśo 'pi tadvidyāsiddhabhogabhuk // SoKss_14,2.122 //
% v| -  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -| v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


vegavatyā vayasyeyametāṃ madanamañcukām /
upācarati tatprītyā nijasakhyavaśena ca // SoKss_14,2.123 //
% -  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  v  v| -  -  -| % C pathyā
% v  v  -  v  v  -  v| -  % D correct


iti prabhavatītyenaṃ tadrūpacchannavigraham /
manvānāḥ sarva evocus tatra mānasavegataḥ // SoKss_14,2.124 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


athaikadā prasaṅgena tasmai madanamañcukā /
naravāhanadattāya svavṛttāntaṃ śaśaṃsa sā // SoKss_14,2.125 //
% v  -  v  -| v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tadā mānasavego mām ihānīya svamāyayā /
pravartayitum abhyaicchad bhāyayan krūrakarmabhiḥ // SoKss_14,2.126 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v  v  v| -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tāvac ca prakaṭībhūya bhagavān bhairavākṛtiḥ /
uddhṛtāsir lalajjihvaḥ kṛtvā huṃkāram abhyadhāt // SoKss_14,2.127 //
% -  -| -| v  v  -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


iyaṃ vidyādharendrāṇāṃ bhāvinaścakravartinaḥ /
bhāryā kathaṃ tvayāsmāsu sthiteṣu paribhūyate // SoKss_14,2.128 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


evam ukto bhagavatā papāta dharaṇītale /
pāpo mānasavego 'sau mukhena rudhiraṃ vaman // SoKss_14,2.129 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tatastirohite deve samāśvastaḥ kṣaṇādasau /
gataḥ svamandiraṃ bhūyo mayi krauryānnyavartata // SoKss_14,2.130 //
% v  -  v  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


atha bhītāṃ viyogārtāṃ prāṇatyāgonmukhīmiha /
etyāntaḥpuraceṭyo māṃ sāntvayantyo 'bruvannidam // SoKss_14,2.131 //
% v  v| -  -| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


munikanyāṃ purā kāṃciddṛṣṭvā rūpavatīṃ haṭhāt /
haranmānasavego 'yaṃ tadbandhubhir aśapyata // SoKss_14,2.132 //
% v  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


paranārīmanicchantīṃ yadā pāpa gamiṣyasi /
tadā te śatadhā mūrdhā vidaliṣyastyasāviti // SoKss_14,2.133 //
% v  v  -  -  v  -  -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


ato naiṣa balādgacchetparastrīṃ mā bhayaṃ kṛthāḥ /
devādeśāc ca bhartrā te bhūyo bhāvyeva saṃgamaḥ // SoKss_14,2.134 //
% v  -| -  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -| v  -| v  -  % B correct
% -  -  -  -| v| -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


evaṃ mamokte ceṭībhiḥ kṣaṇādvegavatī svasā /
sāsya mānasavegasya saṃbodhayitumāgamat // SoKss_14,2.135 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -  -  v  v  -| v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


maddarśanakṛpāviṣṭā sā tvadānayanena mām /
āśvāsya tvāṃ yathā prāptā tathaiva viditaṃ tava // SoKss_14,2.136 //
% -  -  v  v  v  -  -  -| % A pathyā
% -| v  -  v  v  -  v| -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


atha jyotsnāsitair vastraiścāndrī tanurivāmalā /
darśanenaiva saumyena siñcantī sudhayeva mām // SoKss_14,2.137 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


upetā pṛthivīdevī mātā sādhvī durātmanaḥ /
asya mānasavegasya sasneham idam abravīt // SoKss_14,2.138 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


tyaktvāhāraṃ śubhodarkaṃ kimātmānam upekṣase /
śatrorannaṃ kathaṃ bhokṣya iti mā ca kṛthā hṛdi // SoKss_14,2.139 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% v  v| -| v| v  -| v  -  % D correct


duhitur vegavatyā me rājye 'smin pitṛkalpitaḥ /
bhāgo 'sti sā ca bhartrā te pariṇītā sakhī tava // SoKss_14,2.140 //
% v  v  -| -  v  -  -| -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -| v| -| v| -  -| -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


tadhanaṃ bhartṛsaṃbandhi tava cātmīyam eva ca /
tadetadbhuṅkṣva vidyāto jñātvā satyaṃ vadāmi te // SoKss_14,2.141 //
% v  v  -| -  v  -  -  v| % A pathyā
% v  v| -  -  v| -  v| -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


evam uktvā saśapathaṃ bhojitāsmi tayā tadā /
avasthocitamāhāraṃ sutāsaṃbandhabaddhayā // SoKss_14,2.142 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -  v  -  v| v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tatastvayā sahāgatya vegavatyaiṣa nirjitaḥ /
bhrāteha rakṣitastvaṃ ca śeṣamatra na vedmy aham // SoKss_14,2.143 //
% v  -  v  -| v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% -  v  -  v| v| -| v  -  % D correct


aha vegavatīsiddhiṃ taddaivatavaco 'py aham /
smarantī nāmucaṃ prāṇāṃstvatprāptyāśāvalambitān // SoKss_14,2.144 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -||v  -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tato mahānubhāvāyāḥ prabhāvatyāḥ prabhāvataḥ /
tvaṃ śatrusaṃkaṭe 'py asmin prāptas tāvan mayādhunā // SoKss_14,2.145 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -| -  v  -  v  -||-  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


cintā tu me viluptā cedbhaved atra prabhāvatī /
naśyec ca tava tadrūpaṃ tato 'smākaṃ nu kiṃ bhavet // SoKss_14,2.146 //
% -  -| v| -| v  -  -| -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -| v| v  v| -  -  -| % C pathyā
% v  -| -  -| v| -| v  -  % D correct


ityādi bruvatīṃ dhīrīkurvanmadanamañcukām /
naravāhanadatto 'sau vīro 'trāsta tayā saha // SoKss_14,2.147 //
% -  -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


ekadā ca prabhāvatyāṃ yātāyāṃ bhavanaṃ pituḥ /
prabhātasamaye naṣṭatadrūpaṃ tadasaṃnidheḥ // SoKss_14,2.148 //
% -  v  -| -| v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


naravāhanadattaṃ taṃ dṛṣṭvā puruṣarūpiṇam /
pāradārika eṣo 'tra praviṣṭa iti sākulaḥ // SoKss_14,2.149 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  v  v| -  -| -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


bhayādrājakule gatvā sarvaḥ parijano 'bhyadhāt /
vārayantīmapāsyaiva bhītāṃ madanamañcukām // SoKss_14,2.150 //
% v  -  -  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tato mānasavego 'tra sa rājā svabalānvitaḥ /
naravāhanadattaṃ taṃ dhāvitvā paryaveṣṭayat // SoKss_14,2.151 //
% v  -| -  v  v  -  -| v| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


atha taṃ pṛthivīdevī mātā satvarametya sā /
rājānam abravītputra hantavyo 'yaṃ na te na me // SoKss_14,2.152 //
% v  v| -| v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  -  -| -| v| -| v| -  % D correct


na pāradāriko hyeṣa vatsarājātmajo hy ayam /
naravāhanadatto 'tra nijāṃ bhāryām upāgataḥ // SoKss_14,2.153 //
% v| -  v  -  v  -| -  v| % A pathyā
% -  v  -  -  v  -||v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


vidyābalena jāne 'haṃ kopāndhaḥ kiṃ na vīkṣase /
jāmātā cāyamasmākaṃ pūjyaḥ śaśikulodbhavaḥ // SoKss_14,2.154 //
% -  -  v  -  v| -  -| -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


evam uktastayā mātrā tarhi śatrurayaṃ mama /
iti mānasavego 'sau jātāmarṣo jagāda tām // SoKss_14,2.155 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% v  v| -  v  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tataḥ sā taṃ punarmātā jāmātṛsnehato 'bhyadhāt /
nādharmo labhyate kartuṃ loke vaidyādhare suta // SoKss_14,2.156 //
% v  -| -| -| v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


iha vidyādharāṇāṃ hi dharmārthā vidyate sabhā /
tatrāsya tatpradhānāgre doṣaṃ śirasi pātaya // SoKss_14,2.157 //
% v  v| -  -  v  -  -| v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


tato yatkriyate 'muṣya śobhate tadato 'nyathā /
vidyādharā vikurvīranna saheraṃś ca devatāḥ // SoKss_14,2.158 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v| v  -  -| v| -  v  -  % D correct


etat tasyā vaco mātur gauravāt pratipadya saḥ /
sabhāṃ mānasavegas taṃ neṣyan banddhuṃ pracakrame // SoKss_14,2.159 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa ca bandhāsahiṣṇuḥ sanstambhamutpāṭya toraṇāt /
naravāhanadatto 'tra tadbhṛtyānavadhīdbahūn // SoKss_14,2.160 //
% v| v| -  -  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tanmadhyātkhaḍgamekasya hatasyāsādya tatkṣaṇāt /
jaghāna so 'nyānapi tānvīro divyaparākramaḥ // SoKss_14,2.161 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  v| -| -  v  v| -  % C bha-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


tato mānasavegastaṃ divyayā nijavidyayā /
babandha bhāryānugataṃ nayati sma ca tāṃ sabhām // SoKss_14,2.162 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% v  v  -| v| v| -| v  -  % D correct


tatra bherīmahāśabdasamāhūtā itas tataḥ /
vidyādharā milanti sma sudharmāyāṃ yathā surāḥ // SoKss_14,2.163 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % B correct
% -  -  v  -| v  -  -| v| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


āgatyopāviśaccātra ratnasiṃhāsanopari /
rājā vāyupatho nāma sabhyo vidyādharair vṛtaḥ // SoKss_14,2.164 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


vyādhunvadbhir ivādharmaṃ vījyamānasya cāmaraiḥ /
tasya mānasavego 'gre sthitvā pāpo 'bravīdidam // SoKss_14,2.165 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v| -  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


martyo 'py antaḥ puradhvaṃsakārī vidhvaṃsakaḥ svasuḥ /
śatrurmamāyaṃ vadhyo 'dya svāmyakāmaḥ kilaiṣa naḥ // SoKss_14,2.166 //
% -  -||-  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  v  -  -| v  -  v| -  % D correct


tac chrutvā tena sabhyena pṛṣṭaḥ pratyuttaraṃ prati /
naravāhanadatto 'tra vīro visrabdham abravīt // SoKss_14,2.167 //
% -| -  -| -  v| -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


sā sabhā yatra sabhyo 'sti sa sabhyo dharmam āha yaḥ /
sa dharmo yatra satyaṃ syātatsatyaṃ yatra na cchalam // SoKss_14,2.168 //
% -| v  -| -  v| -  -| v| % A pathyā
% v| -  -| -  v| -  v| -  % B correct
% v| -  -| -  v| -  -| -  % C pathyā, pādas compounded?
% -  -  -| -  v| -| v  -  % D correct


baddho 'haṃ māyayātraiva sthito bhūmāv ayaṃ punaḥ /
asanasthaś ca muktaś ca ko vivādaḥ samo 'tra nau // SoKss_14,2.169 //
% -  -| -| -  v  -  -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  v  -  -| v| -  -| v| % C pathyā
% -| v  -  -| v  -| v| -  % D correct


etadvāyupathaḥ śrutvā tam upāveśayatkṣitau /
nyāyānmānasavegaṃ sa taṃ muktaṃ cāpy akārayat // SoKss_14,2.170 //
% -  -  -  v  v  -| -  -| % A pathyā
% v| v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -| -  -| -| v  -  v  -  % D correct


tataḥ sarveṣu śṛṇvatsu tatra vāyupathāgrataḥ /
naravāhanadatto 'sāvevaṃ prativaco 'bhyadhāt // SoKss_14,2.171 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


hṛtānītāmanenaitāṃ bhāryāṃ madanamañcukām /
nijāṃ prāpto 'smi cetkasya śuddhānto dhvaṃsito mayā // SoKss_14,2.172 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  -| v| -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


asyā rūpeṇa cābhyetya vipralabhya kṛto yadi /
ahaṃ bhartā bhaginyāsya tatra kā me 'parādhitā // SoKss_14,2.173 //
% -  -| -  -  v| -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% -  v| -| -| v  -  v  -  % D correct


svāmyakāmo 'smi cetkāmaḥ kasya kutra na jāyate /
etac chrutvā vimṛśyātha rājā vāyupatho 'bravīt // SoKss_14,2.174 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  v| -  v| v| -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


dharmyāmāha mahātmāyaṃ bhaviṣyatsumahodayaḥ /
asminmānasavegatvamadharmaṃ bhadra mā kṛthāḥ // SoKss_14,2.175 //
% -  -  -  v| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v| -| v  -  % D correct


ity ukte tena nādharmānmohāndho yannyavartata /
so 'tra mānasavegastatkrodhaṃ vāyupatho yayau // SoKss_14,2.176 //
% -| -  -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -| v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tato mānasavegena saha saṃnaddhasainikaḥ /
babhūva tasya saṃkṣobhas tatra dharmānurodhinaḥ // SoKss_14,2.177 //
% v  -| -  v  v  -  -  v| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


dharmāsanopaviṣṭā hi durbalaṃ balinaṃ param /
ātmīyaṃ bata jānanti dhīrā nyāyaikadarśinaḥ // SoKss_14,2.178 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  -| v  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


vihāya māyāṃ yudhyasva spaṣṭam eva mayā saha /
yāvadekaprahāreṇa hanmi tvāṃ paśya pauruṣam // SoKss_14,2.179 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  v| -  v| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


iti mānasavegaṃ ca tadāvocadvilokayan /
naravāhanadatto 'tra divyakanyāḥ sakautukāḥ // SoKss_14,2.180 //
% v  v| -  v  v  -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


anyonyajātakalaheṣu ca tatra teṣu
vidyādhareṣu sahasaiva sabhāntarasthāt /
stambhottamāṭṭasaditi pravibhinnamadhyād
devo 'tha bhair avavapuḥ kila nirjagāma // SoKss_14,2.181 //
% -  -  v  -  v  v  v  -  v| v| -  v| -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v| -| v  v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)


vyāptāmbaro 'ñjananibhaś ca vinihnutārko
vidyullatātaraladīpravilocanārciḥ /
dantaprabhāvitatapaṅktipatadbalāko
garjanmahāpralayamegha iva pracaṇḍaḥ // SoKss_14,2.182 //
% -  -  v  -| v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v| v  -| v  -  -  % Vasantatilaka (14)


na bhāvividyādharacakravartinaḥ
parābhavo 'syāsti śaṭheti sa bruvan /
adhomukhaṃ mānasavegamīśvaro
nirākarodvāyupathaṃ praharṣayan // SoKss_14,2.183 //
% v| -  v  -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -| -  v| v  -  v| -| v  -  % Vaṃśastha (12)
% v  -  v  -| -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -  -  v  v  -| v  -  v  -  % Vaṃśastha (12)


ādāya taṃ ca bhujayor bhagavānbhujābhyāṃ
saṃrakṣaṇāya naravāhanadattamāśu /
prāpayya parvatavaraṃ śubhamṛṣyamūkam
āsthāpayat sa kila tatra tatas tiro 'bhūt // SoKss_14,2.184 //
% -  -  v| -| v| v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -| v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -| v| v  v| -  v| v  -| v  -| -  % Vasantatilaka (14)


praśaśāma parasparaṃ sabhāyām
atha vidyādharasaṃbhramaḥ sa tasyām /
sa ca vāyupatho yathāgataṃ taiḥ
sahitaḥ svair aparaistato jagāma // SoKss_14,2.185 //
% v  v  -  v| v  -  v  -| v  -  -  %
% v  v| -  -  v  v  -  v  -| v| -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v| v| -  v  v  -| v  -  v  -| -  %
% v  v  -| -| v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


so 'pi ca mānasavegaḥ kṛtvā tāṃ madanamañcukāṃ purataḥ /
harṣaviṣādākulitām āṣāḍhapuraṃ nijaṃ yayau vignaḥ // SoKss_14,2.186 //
% -| v| v| -  v  v  -  -| -  -| -| v  v  v  -  v  -| v  v  -  %
% -  v  v  -  -  v  v  -| -  -  v  v  -| v  -| v  -| -  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare pañcalambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

manye kalyāṇam eva syātpuruṣasyāsamaṃ vidhiḥ /
mūhuḥ parīkṣate gāḍhaṃ dhīratvaṃ sukhaduḥkhayoḥ // SoKss_14,3.1 //
% -  -| -  -  v| -  -| -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


yadekakaṃ videśeṣu taistair dāraiḥ pade pade /
naravāhanadattaṃ sa yojayitvā vyayojayat // SoKss_14,3.2 //
% v  -  v  -| v  -  -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


athaitamṛṣyamūkādrau sthitaṃ tasmin prabhāvatī /
naravāhanadattaṃ taṃ samāgatyābravīt priyā // SoKss_14,3.3 //
% v  -  v  -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


madasaṃnidhidoṣeṇa labdhvā nīto bhavāṃstadā /
tāṃ hi mānasavegena sabhāṃ pāpaṃ cikīrṣuṇā // SoKss_14,3.4 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| v| -  v  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tadbuddhvāgatya tatkālaṃ devavirbhāvaḍambaram /
kṛtvā vidyāprabhāveṇa mayeha prāpito bhavān // SoKss_14,3.5 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


nāsminvidyādharāṇāṃ hi girau balavatāmapi /
vidyāprapañcaḥ kramate siddhakṣetramidaṃ yataḥ // SoKss_14,3.6 //
% -  -  -  -  v  -  -| v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v  v  -| v  -  % D correct


mamāpi vidyāvibhavo nāta eveha siddhyati /
tanme duḥkhaṃ kathaṃ tvaṃ hi vanyāhāreṇa vartsyati // SoKss_14,3.7 //
% v  -  v| -  -  v  v  -| % A bha-vipulā
% -  v| -  -  v| -  v  -  % B correct
% -  -| -  -| v  -| -| v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


ity uktavatyā tatrāsītkālākāṅkṣī tayā saha /
naravāhanadatto 'sau dhyāyanmadanamañcukām // SoKss_14,3.8 //
% -| -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sasnau tatparvatāsanne pampāsarasi pāvane /
divyāsvādāni bubhuje mūlāni ca phalāni ca // SoKss_14,3.9 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  -  v| v| v  -  v| -  % D correct


mṛgamāṃsopadaṃśaṃ ca puṇyaṃ vāpīpayaḥ papau /
phalaistīratarubhraṣṭaiḥ sarasaṃ ca sugandhi ca // SoKss_14,3.10 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  v  -| v| v  -  v| -  % D correct


uvāsa vṛkṣamūleṣu guhāgarbhagṛheṣu ca /
rāmasyānuyayau vṛttaṃ taddeśavanavāsinaḥ // SoKss_14,3.11 //
% v  -  v| -  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v| -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


rāmāśramāṃś ca dṛṣṭvātra tasmai tāṃs tān prabhāvatī /
sā rāmāyaṇavṛttāntaṃ vinodārtham avarṇayat // SoKss_14,3.12 //
% -  -  v  -| v| -  -  v| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


iha rāmaḥ sasaumitriḥ sītayānugato vane /
uvāsa tāpasaiḥ sārdhaṃ tarumūle kṛtoṭajaḥ // SoKss_14,3.13 //
% v  v| -  -| v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


anasūyāṅgarāgeṇa sītāmoditakānanā /
ihāsta munipatnīnāṃ madhye valkaladhāriṇī // SoKss_14,3.14 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


atra dundubhidaityaś ca guhāyāṃ vālinā hataḥ /
valisugrīvayor vaire yadabhūtkāraṇaṃ purā // SoKss_14,3.15 //
% -  v| -  v  v  -  -| v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


sugrīvo hi bhramānmatvā hataṃ daityena vālinam /
guhāyāḥ parvatair dvāraṃ pidhāya sabhayo yayau // SoKss_14,3.16 //
% -  -  -| -| v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


vālī ca bhittvā taddvāraṃ nirgatya niravāsayat /
sugrīvaṃ rājyakāmo 'tra māmabadhnādasāviti // SoKss_14,3.17 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  v| v  v  -  v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sa sugrīvaḥ palāyyāsminnṛṣyamūke kapīśvaraḥ /
hanumatpramukhaiḥ sārdhamatra sānau padaṃ vyadhāt // SoKss_14,3.18 //
% v| -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v| -  -| v  -| v  -  % D correct


athaitya hemahariṇavyājavañcitacetasaḥ /
jahāra rāmadevasya rāvaṇo janakātmajām // SoKss_14,3.19 //
% v  -  v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tataḥ sītāpravṛttyarthī sa vālinidhanārthinā /
sugrīveṇa samaṃ sakhyamatra cakre raghūdvahaḥ // SoKss_14,3.20 //
% v  -| -  -  v  -  -  -| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  -  -  v| v  -| -  v  % C pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % D correct


bibheda ca balajñaptyai tālānsaptātra pattriṇā /
ekaṃ yeṣv abhinatkṛcchrātso 'pi vālī mahābalaḥ // SoKss_14,3.21 //
% v  -  v| v| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -| v  v  -  -  -  % C pathyā, pādas compounded?
% -| v| -  -| v  -  v  -  % D correct


ito gatvā ca kiṣkindhāṃ helāmuktaikasāyakaḥ /
hatvā taṃ vālinaṃ vīraḥ sugrīve tacchriyaṃ nyadhāt // SoKss_14,3.22 //
% v  -| -  -| v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


atha sītāpravṛttyarthaṃ hanumatprabhṛtiṣvitaḥ /
caturdikkaṃ prayāteṣu sugrīvasyānuyāyiṣu // SoKss_14,3.23 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


iha rāmeṇa varṣāsu saha meghair virāvibhiḥ /
pataddhārāśrutoyaiś ca samaduḥkhair ivāsitam // SoKss_14,3.24 //
% v  v| -  -  v| -  -  v| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


saṃpātivacanottīrṇavāridheś ca hanūmataḥ /
yatnātpravṛttau jñātāyāṃ gatvā kapibalaiḥ saha // SoKss_14,3.25 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| v  v  v  -| v  -  % D correct


baddhvābdhiṃ setunā tena hatvā laṅkeśvaraṃ ripum /
āninye jānakī devī vimānenāmunā pathā // SoKss_14,3.26 //
% -  -  -| -  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


evaṃ prāpsyasi kalyāṇam āryaputra bhavān api /
āpatsu dhīrān puruṣān svayam āyānti saṃpadaḥ // SoKss_14,3.27 //
% -  -| -  v  v| -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% v  v| -  -  v| -  v  -  % D correct


ityādi kathayantyā sa prabhāvatyā tayā saha /
naravāhanadatto 'tra krīḍannāsīditas tataḥ // SoKss_14,3.28 //
% -  -  v| v  v  -  -| -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


ekadā taṃ ca pampāyāṃ vidyādharyāvubhe divaḥ /
dhanavatyajināvatyāvavatīryopajagmatuḥ // SoKss_14,3.29 //
% -  v  -| -| v| -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


yābhyāṃ sa gandharvapurāc chrāvastīṃ prāpito 'bhavat /
bhagīrathayaśā yasyāṃ tena sā paryaṇīyata // SoKss_14,3.30 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -  -  -| -  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  v| -| -  v  -  v  -  % D correct


prabhāvatyājināvatyāṃ militāyāṃ svasakhyataḥ /
naravāhanadattaṃ sā dhanavatyevam abravīt // SoKss_14,3.31 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


eṣājināvatī prākte vācā dattā sutā mayā /
tasmātpariṇayasvaināmāsanno bhyudayo hi te // SoKss_14,3.32 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v| -  % D correct


etaddhanavatīvākyaṃ sakhīsnehātprabhāvatī /
naravāhanadattaś ca tathetyabhinanandatuḥ // SoKss_14,3.33 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tato dhanavatī tasmai dadau tāmajināvatīm /
sā vatseśvaraputrāya yathārhavidhinā sutām // SoKss_14,3.34 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -| -  -  v  v  -  -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


svavidyākalpitodāradivyasaṃbhārasundaram /
nirvartayām āsa ca tatsā sutodvāhamaṅgalam // SoKss_14,3.35 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -| -  v| v| -  % C bha-vipulā, pādas compounded?
% -| v  -  -  v  -  v  -  % D correct


naravāhanadattaṃ sā tamanyedyurathābravīt /
na putra yatra tatrehaṃ sthātuṃ yuktaṃ ciraṃ tava // SoKss_14,3.36 //
% v  v  -  v  v  -  -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v| -  v| -  v| -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


māyī vidyādharajano na ca kāryam ihāsti te /
tad gaccha bhāryāyuktas tvaṃ kauśāmbīmadhunā nijām // SoKss_14,3.37 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% v| v| -  v| v  -  v| -  % B correct
% -| -  v| -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  v  v  -| v  -  % D correct


ahaṃ ca tatraivaiṣyāmi caṇḍasiṃhena sūnunā /
saha vidyādharendrai śca svakair abhyudayāya te // SoKss_14,3.38 //
% v  -| v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -  v| -  v  -  % B correct
% v  v| -  -  v  -  -| -| % C pathyā
% v  -| -  v  v  -  v| -  % D correct


evam uktvā dhanavatī sajyotsnām iva sāhnyapi /
sitātmavasrtraprabhayā kurvāṇā divamudyayau // SoKss_14,3.39 //
% -  v| -  -| v  v  v  -| % A na-vipulā
% -  -  -| v  v| -  v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  -| v  v  -  v  -  % D correct


prabhāvatyajināvatyau prāpayāmāsatuś ca tam /
naravāhanadattaṃ te kauśāmbīṃ nabhasā purīm // SoKss_14,3.40 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


so 'tra prāptastadudyānaṃ tasyāṃ vyomno 'vatāritaḥ /
naravāhanadatto 'bhūddṛṣṭaḥ parijanair nijaiḥ // SoKss_14,3.41 //
% -| -| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


āgato rājaputro 'yaṃ diṣṭyā vardhāmahe vayam /
iti tatrodabhūnnādo janasyātha samantataḥ // SoKss_14,3.42 //
% -  v  -| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tato 'kāṇḍasudhāsārasaṃsikta iva sotsavaḥ /
vatsarājo 'tha tadbuddhvā yukto vāsavadattayā // SoKss_14,3.43 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


padmāvatyā vadhūbhiś ca drutaṃ ratnaprabhādibhiḥ /
yaugandharāyaṇādyāś ca ye vatseśvaramantriṇaḥ // SoKss_14,3.44 //
% -  -  -  -| v  -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


kaliṅgasenā sve caiva sacivā gomukhādayaḥ /
yathārhaṃ tam upājagmurgrīṣme hradamivādhvagāḥ // SoKss_14,3.45 //
% v  -  v  -  -| -| -  v| % A ma-vipulā
% v  v  -| -  v  -  v  -  % B correct
% v  -  -| v| v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


dadṛśuste ca madhye taṃ sudaśārhakulaṃ dvayoḥ /
patnyoḥ kṛṣṇamivāsīnaṃ rukmiṇīsatyabhāmayoḥ // SoKss_14,3.46 //
% v  v  -  -| v| -  -| -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


aṅgeṣv eva na varteranphuṭatsv iti bhayād iva /
teṣāṃ taddarśane harṣabāṣpaiḥ pidadhire dṛśaḥ // SoKss_14,3.47 //
% -  -| -  v| v| -  -  -  % A pathyā, pādas compounded?
% v  -| v  v| v  -| v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


vatsarājaś ca devyau ca cirādāliṅgya taṃ sutam /
na śekurmoktumaṅgeṣu protaṃ kaṇṭakiteṣviva // SoKss_14,3.48 //
% -  v  -  -| v| -  -| v| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v| -  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tataḥ prahatatūrye 'tra vartamāne mahotsave /
naravāhanadattasya bhāryā vegavataḥ sutā // SoKss_14,3.49 //
% v  -| v  v  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


svasā mānasavegasya dyumārgeṇāvatīrya sā /
āgādvegavatī buddhvā siddhasvidyāprabhāvataḥ // SoKss_14,3.50 //
% v  -| -  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


patitvā pādayoḥ śvaśrūśvaśurāṇāṃ nijaṃ patim /
naravāhanadattaṃ sa jagāda caraṇānatā // SoKss_14,3.51 //
% v  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tvatkṛte durbalībhūtāḥ sādhayitvā tapovane /
vidyā punarahaṃ prāptā tava kalyāṇino 'ntikam // SoKss_14,3.52 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


evam uktavatī patyā taiścānyair abhinanditā /
prabhāvatyajināvatyau sakhyāvupajagāma sā // SoKss_14,3.53 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v| -  % D correct


tābhyāmāśliṣya sā madhye yāvadatropaveśyate /
tāvanmātājināvatyā āyayau dhanavatyapi // SoKss_14,3.54 //
% -  -  -  -  v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


ājagmuś ca tayā sākaṃ te te vidyādharādhipāḥ /
ācchāditāmbaratalair meghair iva balair vṛtāḥ // SoKss_14,3.55 //
% -  -  -| v| v  -| -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| v  v| v  -| v  -  % D correct


tasyā eva suto vīraś caṇḍasiṃho mahābhujaḥ /
tathāmitagatir nāma tadbandhuḥ sumahābalaḥ // SoKss_14,3.56 //
% -  -| -  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


sa ca piṅgalagāndhāraḥ prabhāvatyāḥ pitā balī /
so 'pi vāyupathaḥ pūrvapratipannaḥ sabhāpatiḥ // SoKss_14,3.57 //
% v| v| -  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -| v| -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


sa ca hemaprabhaḥ śūro rājā ratnaprabhāṣitā /
vajraprabheṇa putreṇa sākaṃ balasamanvitaḥ // SoKss_14,3.58 //
% v| v| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


gandharvarājo gandharvadattayā sutayā yutaḥ /
āgātsāgaradatto 'pi saha citrāṅgadena saḥ // SoKss_14,3.59 //
% -  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% v  v| -  -  v  -  v| -  % D correct


upāgatāś ca te samyagvatsarājena pūjitāḥ /
saputreṇāsanevatra yathocitam upāviśan // SoKss_14,3.60 //
% v  -  v  -| v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


atha piṅgalagāndhāro rājā jāmātaraṃ kṣaṇāt /
naravāhanadattaṃ taṃ jagāda sadasi sthitam // SoKss_14,3.61 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tvaṃ cakravartī sarveṣām asmākaṃ devanirmitaḥ /
atisnehavaśāt tvāṃ ca vayaṃ sarve 'bhyupāgatāḥ // SoKss_14,3.62 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -| -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


iyaṃ dhanavatī devī śvaśrūste niyatavratā /
divyajñānavatī sākṣasūtra kṛṣṇājināmbarā // SoKss_14,3.63 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


rakṣituṃ tvāṃ kṛtodyogā sākṣādbhagavatī yathā /
sāvitrī siddhavidyā vā vandyā vidyādharottamaiḥ // SoKss_14,3.64 //
% -  v  -| -| v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tadasti kāryasiddhiste kiṃ tu yadvacmi tacchṛṇu /
iha vidyādharāṇāṃ dvau vedyardhau sto himācale // SoKss_14,3.65 //
% v  -  v| -  v  -  -  -| % A pathyā
% -| v| -  -  v| -  v  -  % B correct
% v  v| -  -  v  -  -| -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


uttaro dakṣiṇaścaiva nānātacchṛṅgabhūmigau /
parataḥ kila kailāsāduttaro 'rvāktu dakṣiṇaḥ // SoKss_14,3.66 //
% -  v  -| -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -| v  v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


tatrottarādhipatyārthamidānīṃ duścaraṃ tapaḥ /
eṣo 'mitagatiḥ kṛtvā śaṃkaraṃ paryatoṣayat // SoKss_14,3.67 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


naravāhanadattas te cakravartī samīhitam /
kariṣyatīti tenāyamādiṣṭastvām upāgataḥ // SoKss_14,3.68 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tatra mandaradevākhyo mukhyo rājāsti durmatiḥ /
balavānapi nāsādhyaḥ prāptavidyasya so 'tra te // SoKss_14,3.69 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  v  -  v  v| -  -  -| % C pathyā
% -  v  -  -  v| -| v| -  % D correct


yastu dakṣiṇamadhye 'sti gair imuṇḍa iti śrutaḥ /
rājā vidyāprabhāveṇa sa duṣṭātmātidurjayaḥ // SoKss_14,3.70 //
% -  v| -  v  v  -  -| v| % A pathyā
% -| v  -  v| v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


sa ca mānasavegasya śatroste paramaḥ suhṛt /
yāvanna sādhitaḥ so 'tra tāvatkāryaṃ na siddhyati // SoKss_14,3.71 //
% v| v| -  v  v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v| -  v  -| -| v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tattvaṃ sādhaya sotkarṣaṃ śīghraṃ vidyābalaṃ mahast /
iti piṅgalagāndhāreṇokte dhanavatī jagau // SoKss_14,3.72 //
% -  -| -  v  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


evaṃ putra yathāyaṃ te rājā vadati tat tathā /
siddhakṣetramato gatvā vidyāsiddhyarthamīśvaram // SoKss_14,3.73 //
% -  -| -  v| v  -  -| -| % A pathyā
% -  -| v  v  v| -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ārādhaya prakarṣo hi tatprasādaṃ vinā kutaḥ /
militāścātra rakṣanti rājānastvāmamī iti // SoKss_14,3.74 //
% -  -  v  -| v  -  -| v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v  -  -  v| -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tataś citrāṅgado 'vādīdevametadahaṃ punaḥ /
sarveṣāmagrayāyyeṣa vijayaḥ kriyatāmiti // SoKss_14,3.75 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


athaitad eva niścitya kṛtvā prasthānamaṅgalam /
pitror udbāṣpayoḥ pādau gurūṇāṃ ca praṇamya saḥ // SoKss_14,3.76 //
% v  -  v| -  v| -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -| -| v  -  v| -  % D correct


dattāśīs taiḥ samāruhya bhāryābhiḥ sacivais tathā /
sahāmitagatiprajñākalpitāṃ śibikottamām // SoKss_14,3.77 //
% -  -  -| -| v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


naravāhanadatto 'taḥ pratasthe sthagayannabhaḥ /
kalpāntapavanoddhūtasāgarāmbhonibhair balaiḥ // SoKss_14,3.78 //
% v  v  -  v  v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


senānādapratiśrudbhir diganteṣu dyucāriṇām /
āgataścakravartīva iti saṃvādayanniva // SoKss_14,3.79 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


kṣaṇāttaiś ca sa gandharvapatividyādhareśvaraiḥ /
dhanavatyā ca nīto 'bhūttaṃ siddhakṣetraparvatam // SoKss_14,3.80 //
% v  -  -| v| v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  -| v| -  -| -  % C pathyā, pādas compounded?
% -| -  -  -  v  -  v  -  % D correct


tatrādiṣṭavrataḥ siddhaiḥ prātaḥsnāyī phalāśanaḥ /
bhūmiśāyī tapaścakre śaṃkarārādhanāya saḥ // SoKss_14,3.81 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


parivārya ca taṃ tasthū rājānas te dyucāriṇām /
sarvataḥ kṛtasaṃrakṣā divāniśamatandritāḥ // SoKss_14,3.82 //
% v  v  -  v| v| -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


vidyādharakumāryo 'tra tapasyantaṃ tamutsukāḥ /
netraprabhābhiḥ saṃvītakṛṣṇājinam iva vyadhuḥ // SoKss_14,3.83 //
% -  -  v  v  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  v  v| v  -| v  -  % D correct


taccintānarmukhair netraiḥ karaiścoraḥsthalārpitaiḥ /
adarśayannivānyāstaṃ praviṣṭaṃ hṛdi tatkṣaṇam // SoKss_14,3.84 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


pañcāparāś ca dṛṣṭvā taṃ sadvidyādharakanyakāḥ /
madanānalasaṃtaptāścakrire samayaṃ mithaḥ // SoKss_14,3.85 //
% -  -  v  -| v| -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


ayaṃ pañcabhir asmābhiḥ sakhībhir yugapatpatiḥ /
varaṇīyo vivāhaś ca tadvatkāryo na bhedataḥ // SoKss_14,3.86 //
% v  -| -  v  v| -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


ekā yadi pṛthakkuryādvivāhamamunā tataḥ /
praveṣṭavyo 'gniranyābhistāmuddiśya sakhīdruham // SoKss_14,3.87 //
% -  -| v  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% v  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


iti divyāsu kanyāsu kṣubhyatīṣu vibhāvya tam /
tatrākasmānmahotpātāḥ prādurāsaṃstapovane // SoKss_14,3.88 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


vavau vāyurmahāraudro bhadrānunmūlayandrumān /
evaṃ śūrāḥ patiṣyanti raṇe 'treti vadanniva // SoKss_14,3.89 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


kimatra syāditi bhayādiva bhūmirakampata /
bhītāvakāśadānārthamivādīryanta sānavaḥ // SoKss_14,3.90 //
% v  -  -| -  v  v| v  -  % A na-vipulā, pādas compounded?
% v  v| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


vidyādharāḥ prabhuṃ yatnādamuṃ rakṣata rakṣata /
ityabravīdivānabhraṃ ghoraśabdaṃ nabhastalam // SoKss_14,3.91 //
% -  -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  v  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


naravāhanadattaś ca so 'sminn utpātasaṃbhrame /
dhyāyanniṣkampa evāsīdbhagavantaṃ trilocanam // SoKss_14,3.92 //
% v  v  -  v  v  -  -| v| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


saṃnaddhāste ca gandharvarājavidyādhareśvarāḥ /
aniṣṭāśaṅkino vīrāstaṃ rakṣanto 'vatasthire // SoKss_14,3.93 //
% -  -  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -| -  -  -| v  -  v  -  % D correct


mumucuḥ siṃhanādāṃś ca vyādhūtāsilatāvanāḥ /
bhartsayanta ivotpātānahitāgamaśaṃsinaḥ // SoKss_14,3.94 //
% v  v  -| -  v  -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  v| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tato 'nyedyurakasmāc ca kalpāntāsmbudameduram /
vidyādharabalaṃ vyomni ghoranādamadṛśyata // SoKss_14,3.95 //
% v  -| -  v  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


so 'yaṃ mānasavegena gaurimuṇḍaḥ sahāgataḥ /
ity uvāca smarantī svāṃ vidyāṃ dhanavatī tadā // SoKss_14,3.96 //
% -| -| -  v  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| v  -  -| v  -  -| -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tato vidyādharendrāṃstānsagandharvānudāyudhān /
samaṃ mānasavegena gaurimuṇḍo 'bhyadhāvata // SoKss_14,3.97 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kva mānuṣo 'yaṃ kva vayaṃ tadetatpakṣapātinām /
darpaṃ vaḥ śamayāmyadya dyucarā iti vādinam // SoKss_14,3.98 //
% v| -  v  -| -| v| v  -| % A bha-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -| v  v  -  -  -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


citrāṅgado 'tha taṃ krodhād dhāvan pratyabhiyuktavān /
rājā sāgaradattaś ca gandharvāṇām adhīśvaraḥ // SoKss_14,3.99 //
% -  -  v  -| v| -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


caṇḍasiṃhāmitagatī rājā vāyupathas tathā /
kiṃ ca piṅgalagāndhāraḥ sarve vidyādhareśvarāḥ // SoKss_14,3.100 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% -  -| -  v  v  -| v  -  % B correct
% -| v| -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


pāpaṃ mānasavegaṃ tam abhyadhāvanmahārathāḥ /
siṃhā ivābhigarjantaḥ senāsamudayānvitāḥ // SoKss_14,3.101 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sainyareṇughanākīrṇaṃ śastrajvālātaḍillatam /
patadraktāmbu tadabhuddhoraṃ samaradurdinam // SoKss_14,3.102 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


śoṇitāsavasaṃpūrṇaṃ kīrṇaśatruśirobalim /
cakrurbhūtamahāyāgam iva citrāṅgadādayaḥ // SoKss_14,3.103 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


kabandhagrāhasaṃkīrṇā vahadāyudhapannagāḥ /
prāvartanta milanmedoḍiṇḍīrā rudhirāpagāḥ // SoKss_14,3.104 //
% v  -  -  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


hatasainyo vadhaprāpto gaurimuṇḍas tataś ca saḥ /
pūrvārādhitasuprītāṃ gaurīvidyāṃ samasmarat // SoKss_14,3.105 //
% v  v  -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


āvirbhūya ca sā sākṣāt trinetrā triśikhāyudhā /
naravāhanadattīyān pravīrāṃs tān amohayat // SoKss_14,3.106 //
% -  -  -  v| v| -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tato labdhabalo bāhuyuddhāyābhyapatan nadan /
naravāhanadattaṃ taṃ gaurimuṇḍaḥ pradhāvya saḥ // SoKss_14,3.107 //
% v  -| -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tadbāhuyuddhaviddhaś ca māyī sasmāra tāṃ punaḥ /
sadvidyāṃ tadbalāt taṃ ca bāhvor ādāya khaṃ yayau // SoKss_14,3.108 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% -  -  -| -  v  -| -| v| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


hantuṃ dhanavatīvidyābalāttaṃ tu sa nāśakat /
gaurimuṇḍo nṛpasutaṃ cikṣepa tvagniparvate // SoKss_14,3.109 //
% -  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| v| v| -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


so 'pi mānasavegas tāṃs tatsakhīn gomukhādikān /
gṛhītvotpatya gaganaṃ dikṣu prāsthadanāsthayā // SoKss_14,3.110 //
% -| v| -  v  v  -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


utkṣiptāste ca rakṣitvā dhanavatyā prayuktayā /
rūpiṇyā vidyayā bhinnāḥ sthāpyante sma mahītale // SoKss_14,3.111 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


siddhakāryaṃ kuśalinaṃ śīghraṃ prāpsyatha taṃ prabhum /
ityāśvāsyaikaśastānsā vidyā teṣāṃ tirodadhe // SoKss_14,3.112 //
% -  v  -  -| v  v  v  -| % A na-vipulā
% -  -| -  v  v| -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tato vijitamasmābhir iti matvā yathāgatam /
saha mānasavegena gaurimuṇḍo yayau gṛhān // SoKss_14,3.113 //
% v  -| v  v  v  -  -  v| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  v| -  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


naravāhanadatto vaḥ siddhakāryaḥ sameṣyati /
na tasyāniṣṭamastīti dhanavatyābhyudīrite // SoKss_14,3.114 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v| -  -  -  v  -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


te 'py astamohā gandharvanātha vidyādhareśvarāḥ /
citrāṅgadādayaḥ svāni jagmuḥ sthānāni saṃprati // SoKss_14,3.115 //
% -||-  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


sāpi tatra sapatnībhiḥ sahitāmajināvatīm /
svasutāṃ tāṃ gṛhītvā svaṃ yayau dhanavatī gṛham // SoKss_14,3.116 //
% -  v| -  v| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  v  -| -| v  -  -| -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


so 'pi mānasavegastāṃ gatvā madanamañcukām /
uvāca sa hato bhartā tava tadbhaja māmiti // SoKss_14,3.117 //
% -| v| -  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v| v| v  -| -  -| % C pathyā
% v  v| -  v  v| -  v  -  % D correct


sa vo hantā na taṃ hanyātkaściddevavinirmitam /
iti sā tatpurasthāpi hasantī pratyuvāca tam // SoKss_14,3.118 //
% v| -| -  -| v| -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  v| -| -  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


naravāhanadattaṃ ca taddviṣā vahniparvate /
kṣipyamāṇaṃ tadāgatya divyaḥ ko 'py agrahītpumān // SoKss_14,3.119 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -| -||-  v  -  v  -  % D correct


nināya cāśu rakṣitvā śītaṃ mandākinītaṭam /
ko bhavāniti pṛṣṭaś ca tenāśvāsya jagāda tam // SoKss_14,3.120 //
% v  -  v| -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| v  -  v  v| -  -| v| % C pathyā
% -  -  -  v| v  -  v| -  % D correct


amṛtaprabhanāmāhaṃ deva vidyādharādhipaḥ /
preṣitaś ca hareṇāhaṃ rakṣārthaṃ bhavato 'dhunā // SoKss_14,3.121 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -| v| v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


ayaṃ ca tannivāso 'driḥ kailāsas te sthito 'grataḥ /
atrārādhya śivaṃ śreyo nirvighnaṃ tvamavāpsyasi // SoKss_14,3.122 //
% v  -| v| -  v  -  -| -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tadehyatra nayāmi tvāmity uktvā tatra tatkṣaṇāt /
prāpayyāmantrya ca yayau so 'tha vidyādharottamaḥ // SoKss_14,3.123 //
% v  -  -  v| v  -  -| -  % A pathyā, pādas compounded?
% -| -  -| -  v| -  v  -  % B correct
% -  -  -  -  v| v| v  -| % C na-vipulā
% -| v| -  -  v  -  v  -  % D correct


naravāhanadatto 'pi kailāsaṃ samavāpya saḥ /
tapasā toṣayām āsa tatrāgrasthaṃ vināyakam // SoKss_14,3.124 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tena dattābhyanujñaś ca prāviśya girijāpateḥ /
āśramaṃ niyamakṣāmo dadarśa dvāri nindinam // SoKss_14,3.125 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


kṛtapradakṣiṇaṃ caitaṃ sa nandī sadayo 'bravīt /
prāyaḥ siddho 'si vighnā hi praśāntāste tavādhunā // SoKss_14,3.126 //
% v  -  v  -  v  -| -  -| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -| -  -| v| -  -| -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tadihasthastapasya tvaṃ bhagavattoṣaṇāvadhi /
duritaghnatapaḥśuddhisavyapekṣā hi siddhayaḥ // SoKss_14,3.127 //
% v  v  -  -  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % D correct


ity ukte nandinā dhyāyan devaṃ devīṃ ca pārvatīm /
naravāhanadatto 'graṃ tapastepe 'nilāśanaḥ // SoKss_14,3.128 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tapastuṣṭaś ca bhagavān sa dattvā darśanaṃ śivaḥ /
devyā girijayā sārdham eva prahvaṃ tamādiśat // SoKss_14,3.129 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% v| -  -| -  v  -| v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


vidyādharāṇāṃ sarveṣāṃ cakravartī bhavādhunā /
sarvāḥ sarvātiśāyinyo vidyāḥ prādurbhavantu te // SoKss_14,3.130 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


asmatprabhāvāc chatrūṇām avijeyo bhaviṣyasi /
acchedyaścāpy abhedyaś ca haniṣyasyakhilānnripūn // SoKss_14,3.131 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


dṛṣṭe tvayi na vidyāś ca prabhaviṣyanti te dviṣām /
tad gaccha gaurīvidyāpi tvadāyattā bhaviṣyati // SoKss_14,3.132 //
% -  -| v  v| v| -  -| -| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% -| -  v| -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -| v  -  v  -  % D correct


iti gauryā samaṃ dattvā varaṃ tasmai dadau haraḥ /
cakravartimahāpadmavimānaṃ brahmanirmitam // SoKss_14,3.133 //
% v  v| -  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


tatas tasyāvirāsaṃstā vidyāḥ sarvāḥ savigrahāḥ /
kimādiśasi yatkurma ityājñāsādhanotsukāḥ // SoKss_14,3.134 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  v  v| -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


iti naravāhanadattaḥ siddhavaraughaḥ praṇamya parameśau /
adhiruhya tac ca divyaṃ padmavimānaṃ tadabhyanujñātaḥ // SoKss_14,3.135 //
% v  v| v  v  -  v  v  -  -| -  v  v  -  -| v  -  v| v  v  -  -  %
% v  v  -  v| -| v| -  -| -  v  v  -  -| v  -  v  -  -  -  % Gīti (30+30 morae)


prathamaṃ tāvadayāsīdamitagates tasya vakrapurasaṃjñam /
puramāveditamārgo vidyābhiḥ siddhacāraṇodgītaḥ // SoKss_14,3.136 //
% v  v  -| -  v  v  -  -  v  v  v  v  -| -  v| -  v  v  v  -  -  %
% v  v  -  -  v  v  -  -| -  -  -| -  v  -  v  -  -  -  % Gīti (30+30 morae)


so 'pyārūḍhavimānaṃ vyomnā prāptaṃ vilokya taṃ dūrāt /
amitagatiḥ sam upetya svagṛhaṃ prāveśayatkṛtapraṇatiḥ // SoKss_14,3.137 //
% -| -  -  v  v  -  -| -  -| -  -| v  -  v| -| -  -  %
% v  v  v  v  -| v| v  -  -| v  v  -| -  -  v  -  v  -  v  v  -  % Gīti (30+30 morae)


pradadau ca tatra varṇitanijasiddhiprāptaye mudā tasmai /
naravāhanadattāya sa sulocanākhyām upāyanaṃ svasutāsm // SoKss_14,3.138 //
% v  v  -| v| -  v| -  v  v  v  v  -  -  -  v  -| v  -| -  -  %
% v  v  -  v  v  -  -  v| v| v  -  v  -  -| v  -  v  -| v  v  -  % Gīti (30+30 morae)


so 'tra tayā saha vidyādharalakṣmyevāptayā tadāparayā /
nayati sma cakravartī tatotsavaṃ prītimāṃstadahaḥ // SoKss_14,3.139 //
% -| v| v  -| v  v| -  -  v  v  -  -  -  v  -| v  -  v  v  -  %
% v  v  -| v| -  v  -  -| v  -  v  -| -  v  -  v  v  -  % Jaghanacapalā (30+27 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare pañcalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tato vakrapure tatra sthitamāsthānavartinam /
naravāhanadattaṃ taṃ nūtanaṃ cakravartinam // SoKss_14,4.1 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


anyedyur avatīryaiva vetrahasto nabhastalāt /
upagamya pumānekaḥ praṇamyaivaṃ vyajijñapat // SoKss_14,4.2 //
% -  -  v| v  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


cakravartipratīhāraṃ viddhi deva kramāgatam /
māṃ paurarucidevākhyaṃ svasevārtham upāgatam // SoKss_14,4.3 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -| -  v  v  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tac chrutvā so 'mitagatermukhamaikṣata tena ca /
satyaṃ deveti vijñaptaḥ kṣattṛtve 'bhinananda tam // SoKss_14,4.4 //
% -| -  -| -| v  v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  v  v| -  v| -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


atha prabhāvato buddhvā vegavatyādibhiḥ saha /
tatpatnībhir dhanavatī caṇḍasiṃhaś ca tatsutaḥ // SoKss_14,4.5 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  v  -  -| v| -  v  -  % D correct


tathā piṅgalagāndhāro rājā vāyupathānvitaḥ /
samaṃ sāgaradattena tatra citrāṅgadaś ca saḥ // SoKss_14,4.6 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  v| -  -  v  -| v| -  % D correct


āyayuḥ sainyaruddhārkāḥ saha hemaprabhādibhiḥ /
paratejo 'sahiṣṇutvaṃ sūcayanta ivāgrataḥ // SoKss_14,4.7 //
% -  v  -| -  v  -  -  -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


upetya pādayos tasya nipetuścakravartinaḥ /
so 'pi saṃmānayām āsa yathārhaṃ svāgatena tān // SoKss_14,4.8 //
% v  -  v| -  v  -| -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -| v| -  -  v  -| -  v| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


dhanavatyāstu caraṇau gauravātpraṇanāma saḥ /
sāpi jāmātaraṃ prītā tamāśīrbhir avardhayat // SoKss_14,4.9 //
% v  v  -  -  v| v  v  -| % A na-vipulā
% -  v  -  v  v  -  v| -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


uktātmasiddhivṛttāntastena te prabhuṇā tataḥ /
caṇḍasiṃhādayaḥ sarve pramodaṃ sutarāṃ dadhuḥ // SoKss_14,4.10 //
% -  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -| v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


pārśvopayāstāḥ patnīś ca dṛṣṭvā dhanavatīṃ tadā /
cakravartī sa papraccha kva te me sacivā iti // SoKss_14,4.11 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% v| -| -| v  v  -| v  -  % D correct


kṣiptā mānasavegena rakṣitvā sthāpitā mayā /
vidyāmukhena te bhinnā iti sā pratyuvāca tam // SoKss_14,4.12 //
% -  -| -  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  -  v| -| -  -| % C pathyā
% v  v| -| -  v  -  v| -  % D correct


tataś cānāyayat tān sa vidyāmādiśya rūpiṇīm /
āgatān pṛṣṭhakuśalān pādalagnāñ jagāda ca // SoKss_14,4.13 //
% v  -| -  -  v  -| -| v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -  v  -  -| v  -  v| -  % D correct


iyanto divasāḥ kena kathaṃ kutrātivāhitāḥ /
ityekakena yuṣmābhiś citraṃ me kathyatāmiti // SoKss_14,4.14 //
% v  -  -| v  v  -| -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


tato 'vādītsvavṛttāntamādāvevaṃ sa gomukhaḥ /
dviṣā kṣiptaṃ tadā kāpi devī māṃ hastayor adhāt // SoKss_14,4.15 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% v  -| -  -| v  -| -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


āśvāsya dūre 'raṇye ca sthāpayitvā tirodadhe /
tato 'haṃ duḥkhito dehaṃ tyaktumaicchaṃ prapātataḥ // SoKss_14,4.16 //
% -  -  v| -  -| -  -| -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


maivaṃ gomukha siddhārthaṃ punardrakṣyasi taṃ prabhum /
iti māṃ tapasastāvatko 'py upetya nyavārayat // SoKss_14,4.17 //
% -  -| -  v  v| -  -  -| % A pathyā
% v  -  -  v  v| -| v  -  % B correct
% v  v| -| v  v  -  -  -  % C pathyā, pādas compounded?
% -||v  -  -| v  -  v  -  % D correct


kastvaṃ kathaṃ ca vetsyetadity uktaś ca mayā tataḥ /
ehyāśramaṃ me vakṣyāmi tatraitaditi so 'bravīt // SoKss_14,4.18 //
% -  -| v  -| v| -  -  v  % A pathyā, pādas compounded?
% -| -  -| v| v  -| v  -  % B correct
% -  -  v  -| -| -  -  v| % C ma-vipulā
% -  -  v  v  v| -| v  -  % D correct


tato mannāmavijñānasūcitajñānasaṃpadā /
ahaṃ tena sahāgacchaṃ śivakṣetraṃ tadāśramam // SoKss_14,4.19 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -| -  v| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tatra me sa kṛtātithyaḥ kathāṃ svāmevam abhyadhāt /
nāgasvāmīti nāmāhaṃ kuṇḍinākhyātpurāddvijaḥ // SoKss_14,4.20 //
% -  v| -| v| v  -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


pitari svargate so 'haṃ gatvā pāṭaliputrakam /
jayadattam upādhyāyaṃ vidyāhetor upāsadam // SoKss_14,4.21 //
% v  v  -| -  v  -| -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


śikṣyamāṇo 'pi jāḍyena na yadākṣaram apy aham /
avidaṃ tena māṃ tatra cchāttrāḥ sarve 'py upāhasan // SoKss_14,4.22 //
% -  v  -  -| v| -  -  v| % A pathyā
% v| v  -  v  v| -| v  -  % B correct
% v  v  -| -  v| -| -  -| % C pathyā
% -  -| -  -||v  -  v  -  % D correct


tato 'vamānagrasto 'haṃ prasthito vindhyavāsinīm /
draṣṭum ardhapathe prāpaṃ puraṃ vakrolakābhidham // SoKss_14,4.23 //
% v  -| v  -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -| -  v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tatra mahyaṃ praviṣṭāya bhikṣārthaṃ gṛhiṇī gṛhāt /
ekasmādraktakamalaṃ pradadau bhikṣayā saha // SoKss_14,4.24 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v  v  -| -  v  -| v  -  % D correct


tadgṛhītvāparaṃ gehaṃ prāptaṃ māṃ vīkṣya cābravīt /
tatratyā gehinī hā dhigyoginyā svīkṛto bhavān // SoKss_14,4.25 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -  -| -  v  -| -| -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


paśya datto nṛhastas te raktābjavyājato 'nayā /
tac chrutvā yāvadīkṣe 'haṃ tāvat pāṇiḥ sa nāmbujam // SoKss_14,4.26 //
% -  v| -  -| v  -  -| -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -| -  -| -  v  -  -| -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tattyaktvātha patitvāsyāḥ pādayor aham abravam /
mātaḥ kuruṣvopāyaṃ me yathā jīvāmy ahaṃ tathā // SoKss_14,4.27 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  v  -| v  v| -  v  -  % B correct
% -  -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  -| v  -| v  -  % D correct


tac chrutvā māmavādītsā gaccheto yojanatraye /
devarakṣita ityasti grāme karabhake dvijaḥ // SoKss_14,4.28 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tasyāsti kapilā gehe sākṣātsurabhir uttamā /
sādya tvāṃ śaraṇaṃ prāptaṃ rakṣiṣyati niśāmimām // SoKss_14,4.29 //
% -  -  v| v  v  -| -  -| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% -  -| -| v  v  -| -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


evaṃ tayoktaḥ sabhayo dhāvann asmi dinakṣaye /
prāptavān karabhagrāme gṛhaṃ tasya dvijanmanaḥ // SoKss_14,4.30 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


praviśya tatra dṛṣṭvāhaṃ kapilāṃ tāṃ praṇamya ca /
bhītastvāṃ śaraṇaṃ devi prāpto 'smīti vyajijñapam // SoKss_14,4.31 //
% v  -  v| -  v| -  -  -| % A pathyā
% v  v  -| -| v  -  v| -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tāvat sā tarjayantī māmanyābhiḥ saha yoginī /
tatrāgānnabhasā naktaṃ manmāṃsarudhirārthinī // SoKss_14,4.32 //
% -  -| -| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -| v  v| -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


taddṛṣṭvā kapilā sātha khuramadhye niveśya mām /
arakṣadyodhayantī tā yoginīrakhilāṃ niśām // SoKss_14,4.33 //
% -  -  -| v  v  -| -  v| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


prātastāsu gatāsveṣā kapilā vyaktayā girā /
māmavocanna putrāhaṃ tvāṃ śakṣyāmyadya rakṣitum // SoKss_14,4.34 //
% -  -  -  v| v  -  -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -| -  -  -  v| -  v  -  % D correct


tadgaccha pañcayojanyāmito 'raṇye śivālaye /
asti bhūtiśivo nāma jñānī pāśupatottamaḥ // SoKss_14,4.35 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sa rakṣiṣyati rātriṃ tvāmadyaikāṃ śaraṇāgatam /
tac chrutvā tāṃ praṇamyaiva tato 'haṃ prasthito 'bhavam // SoKss_14,4.36 //
% v| -  -  v  v| -  -| -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -| -  -| -| v  -  -  v| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


drutaṃ bhūtiśivaṃ taṃ ca prāpyāhaṃ śaraṇaṃ śritaḥ /
naktaṃ ca tatra yoginyas tās tathaivāgaman punaḥ // SoKss_14,4.37 //
% v  -| -  v  v  -| -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| v| -  v| -  -  -| % C pathyā
% -| v  -  -  v  -| v  -  % D correct


tataḥ praveśya mām antargṛhaṃ bhūtiśivaḥ sa tāḥ /
triśūlahasto dvārastho yoginīr nirabhartsayat // SoKss_14,4.38 //
% v  -| v  -  v| -| -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -| v| -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| v  v  -  v  -  % D correct


jitvaitā bhojayitvā māṃ prātarbhūtiśivo 'bhyadhāt /
brahmanna śakṣyāmyadhunā rakṣituṃ tvāmahaṃ punaḥ // SoKss_14,4.39 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  v  -| -  v  -| v  -  % D correct


tadasti saṃdhyavāsākhye yojaneṣu daśasvitaḥ /
grāme vasumatir nāma viprastasyātikaṃ vraja // SoKss_14,4.40 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tatas tṛtīyām adya tvaṃ rātrim uttīrya mokṣyase /
ity uktas tena natvā taṃ tataḥ prasthitavān aham // SoKss_14,4.41 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -  v| -  -  v| -  v  -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


gacchataś cādhvano dairghyād gato 'staṃ me 'ntarā raviḥ /
yoginyas tāś ca māṃ naktam agṛhṇannetya pṛṣṭhataḥ // SoKss_14,4.42 //
% -  v  -| -  v  -| -  -| % A pathyā
% v  -| -| -| v  -| v  -  % B correct
% -  -  -| -| v| -| -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


māṃ gṛhītvā ca yāvattā hṛṣṭā yānti vihāyasā /
tāvattāsāṃ puro 'pūrvā yoginyo 'nyāḥ parāpatan // SoKss_14,4.43 //
% -| v  -  -| v| -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tābhiḥ sahodabhūdāsāmakasmādyuddhamuddhatam /
tena tāsāmahaṃ hastādbhraṣṭo deśe 'tinirjane // SoKss_14,4.44 //
% -  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


ekamevātha tatrāhamapaśyaṃ mandiraṃ mahat /
praviśeti bruvadiva dvāreṇāpāvṛtena mām // SoKss_14,4.45 //
% -  v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v| -  % D correct


palāyyābhyantare tatra praviśyāhaṃ bhayākulaḥ /
adrākṣamadbhutākārāṃ nārīṃ nārīśatānvitām // SoKss_14,4.46 //
% v  -  -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


prakāśamānāṃ prabhayā pradoṣajvalitāmiva /
rakṣāmahauṣadhiṃ sṛṣṭāṃ dhātrā madanukampayā // SoKss_14,4.47 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


kṣaṇānmayā samāśvasya pṛṣṭā sā mām abhāṣata /
yakṣiṇyahaṃ sumittrākhyā śāpādevamiha sthitā // SoKss_14,4.48 //
% v  -  v  -| v  -  -  v| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


mānuṣeṇa ca me saṅgaḥ pradiṣṭaḥ śāpaśāntaye /
tanmāmaśaṅkitaprāpto bhajasva bhava nirbhayaḥ // SoKss_14,4.49 //
% -  v  -  v| v| -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


ity uktvā kṣipramāviśya dāsīḥ snānavilepanaiḥ /
vastrair āhārapānaiś ca hṛṣṭaṃ sā mām upācarat // SoKss_14,4.50 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -| v| % C pathyā
% -  -| -| -| v  -  v  -  % D correct


kva ḍākinībhir bhītiḥ sā kva sukhaṃ tac ca tatkṣaṇam /
acintyo bata daivenāpyāpātaḥ sukhaduḥkhayoḥ // SoKss_14,4.51 //
% v| -  v  -  -| -  -| -| % A ma-vipulā
% v| v  -| -| v| -  v  -  % B correct
% v  -  -| v  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


tatas tayā samaṃ tatra yakṣiṇyā tāny ahāny aham /
sukhamāsam atha svairam ekadā sābravīc ca mām // SoKss_14,4.52 //
% v  -| v  -| v  -| -  v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% v  v  -  v| v  -| -  v| % C pathyā
% -  v  -| -  v  -| v| -  % D correct


kṣīṇaḥ śāpaḥ sa me brahmaṃstadito 'dya vrajāmy aham /
matprasādāca divyaṃ te vijñānaṃ saṃbhaviṣyati // SoKss_14,4.53 //
% -  -| -  -| v| -| -  -  % A pathyā, pādas compounded?
% v  v  -| -| v  -| v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tapasvī siddhabhogaś ca nirbhayaś ca bhaviṣyasi /
ihastho madgṛhasyāsya mā drākṣīrmadhyamaṃ puram // SoKss_14,4.54 //
% v  -  -| -  v  -  -| v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


evam uktvā tiro 'bhūtsā tato 'haṃ kautukena tat /
madhyamaṃ puramārūḍhastatrāpaśyaṃ turaṃgamam // SoKss_14,4.55 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -| -| -  v  -  v| -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tenāhaṃ nikaṭaprāptaḥ kṣipto 'śvena khurāhataḥ /
kṣaṇād adrākṣam ātmānaṃ sthitam asmiñ śivālaye // SoKss_14,4.56 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tataḥ prabhṛti cātrāhaṃ sthitaḥ siddho 'smi ca kramāt /
taditthaṃ mānuṣasyāpi trikālajñānamasti me // SoKss_14,4.57 //
% v  -| v  v  v| -  -  -| % A pathyā
% v  -| -  -| v| -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v| -  % D correct


evaṃ ca kleśabahulāḥ sarvasyāpīha siddhayaḥ /
tad ihāssva tavābhīṣṭasiddhiṃ śaṃbhur vidhāsyati // SoKss_14,4.58 //
% -  -| -| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v| -  v  -  % B correct
% v| v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


ity ukto jñāninā tena tatreyanti dināny aham /
tvatpādaprāptijātāsthaḥ sthito 'bhūvaṃ tadāśrame // SoKss_14,4.59 //
% -| -  -| -  v  -| -  v| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


svapnādiṣṭabhavatsiddhiḥ śarveṇādya kila prabho /
kayāpy ahamihānīto gṛhītvā divyayā striyā // SoKss_14,4.60 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ityeṣa mama vṛttānta ity uktvā gomukhe sthite /
naravāhanadattāgre marubhūtirathābravīt // SoKss_14,4.61 //
% -  -  v| v  v| -  -  v| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


kṣiptaṃ mānasavegena māṃ tadā kāpi devatā /
pāṇyorvidhāya vinyasya dūre 'ṭavyāṃ tiro 'bhavat // SoKss_14,4.62 //
% -  -| -  v  v  -  -  v| % A pathyā
% -| v  -| -  v| -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


tato 'haṃ tatra duḥkhārto maraṇopāyacintayā /
bhrāmyannadīparikṣiptaṃ dṛṣṭavānekamāśramam // SoKss_14,4.63 //
% v  -| -| -  v| -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatra praviśya cāpaśyam upaviṣṭaṃ śilātale /
jaṭābhistāpasaṃ taṃ ca praṇamyāham upāgamam // SoKss_14,4.64 //
% -  -| v  -  v| -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -| -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


kastvaṃ kathamanuprāpto 'syetāṃ bhūmimamānuṣīm /
iti pṛṣṭaś ca tenāhaṃ tasmai sarvamavarṇayam // SoKss_14,4.65 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v| -  -| v| -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tataḥ sa buddhvāvocan māṃ mātmānaṃ sāṃprataṃ vadhīḥ /
jñāsyasīha prabhor vārtāṃ tataḥ kartāsi yatkṣamam // SoKss_14,4.66 //
% v  -| v| -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


iti tadvacanādyuṣmadvārtājijñāsayā sthite /
mayi tatra striyo divyā nadīṃ tāṃ snātumāgaman // SoKss_14,4.67 //
% v  v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


so 'tha māṃ tāpaso 'vādīdgacchāsyā vastramānaya /
āsu snāntyāstvamekasyā vārtāṃ jñāsyasyataḥ prabhoḥ // SoKss_14,4.68 //
% -| v| -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tac chrutvāhaṃ tathākārṣaṃ māmanvāgāc ca sā vadhūḥ /
hṛtavastrārdravasanā sahastasvastikastanī // SoKss_14,4.69 //
% -| -  -  -| v  -  -  -| % A pathyā
% -  -  -  -| v| -| v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


naravāhanadattasya vartāmākhyāya vāsasī /
gṛhāṇetyuditā tena tāpasenātha sābravīt // SoKss_14,4.70 //
% v  v  -  v  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


naravāhanadatto 'dya haramārādhayansthitaḥ /
kailāse divasair vidyādharasamrāḍ bhaviṣyati // SoKss_14,4.71 //
% v  v  -  v  v  -  -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


evam uktavatī tasya saṃpede tāpasasya sā /
bhāryā śāpavaśāddivyā tatkathāsaṃstavādvadhūḥ // SoKss_14,4.72 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatas tayā samaṃ tasthau vidyādharyā sa tāpasaḥ /
tadgirā cāhamatrāsaṃ jātāsthastvatsamāgame // SoKss_14,4.73 //
% v  -| v  -| v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


dinaiḥ sagarbhā ca satī garbhaṃ dyustrī prasūya tam /
sāvocattāpasaṃ śāntaḥ śāpastvatsaṅgato mama // SoKss_14,4.74 //
% v  -| v  -  -| v| v  -| % A bha-vipulā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


bhūyo matsaṅgavāñchā te yadi tattaṇḍulaiḥ saha /
paktvā bhuktvānvagādetāṃ khamutpatya sa tāpasaḥ // SoKss_14,4.75 //
% -  -| -  -  v  -  -| -| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -  v| v| -  v  -  % D correct


ity uktvāsyām prayātāyām etadgarbhaṃ sataṇḍulam /
paktvā bhuktvānvagād etaṃ bhuṅkṣva prāpsyasi mām tataḥ // SoKss_14,4.76 //
% -| -  -  -| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| -  v  v| -| v  -  % D correct


ahaṃ tadukto 'pyādau tannāśnāṃ siddhimavekṣya tu /
bhaktasikthadvayaṃ prāpya pākabhāṇḍādabhakṣayam // SoKss_14,4.77 //
% v  -| v  -  -| -  -| -  % A ma-vipulā, pādas compounded?
% -  -| -  v  v  -  v| -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tena yatrāham aṣṭhīvam abhūt tat tatra kāñcanam /
athādainyaḥ paribhrāmyan prāpam ekam ahaṃ puram // SoKss_14,4.78 //
% -  v| -  -  v| -  -  v| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  v| -  v| v  -| v  -  % D correct


tatra veśyāgṛhe hemnā tenodāravyayasya me /
vasato vamanaṃ prādājjijñāsuḥ kuṭṭanī chalāt // SoKss_14,4.79 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% v  v  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tena me vamato bhāsvatpadmarāganibhe ubhe /
prāgbhuktabhaktasikthe te mukhena niragacchatām // SoKss_14,4.80 //
% -  v| -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


nirgate eva kuṭṭanyā gṛhīte bhakṣite ca te /
naṣṭātha hemasiddhiḥ sā kuṭṭanyāpahṛtā tayā // SoKss_14,4.81 //
% -  v  -| -  v| -  -  -| % A pathyā
% v  -  -| -  v  -| v| -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


sacandrārdhaḥ śivo 'dyāspi hariryaccaḥ sakaustubhaḥ /
tattayor vedmi kuṭṭanyā gocarāpatane phalam // SoKss_14,4.82 //
% v  -  -  -| v  -| -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


kiṃ cedṛgeṣa saṃsāro bahvāścaryo bahucchalaḥ /
paricchettuṃ kadā kena samudra iva pāryate // SoKss_14,4.83 //
% -| -  v  -  v| -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


ityahaṃ vimṛśan khinnas tvatprāptyai caṇḍikāgṛham /
agacchaṃ tapasā devīṃ tām ārādhayituṃ tataḥ // SoKss_14,4.84 //
% -  v  -| v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -| -  -  v  v  -| v  -  % D correct


trirātropoṣitaṃ sā māṃ devī svapne samādiśat /
siddhakāmaḥ sa te svāmī saṃpanno gaccha paśya tam // SoKss_14,4.85 //
% v  -  -  -  v  -| -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -  -  -| -  v| -  v| -  % D correct


etac chrutvā prabuddho 'smi prātardevyā kayāpy aham /
tvatpādamūlamānīta ityeṣā deva me kathā // SoKss_14,4.86 //
% -  -| -  -| v  -  -| -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


ity uktavantaṃ kuṭṭanyā marubhūtiṃ viḍambitam /
naravāhanadatto 'sau jahāsa saha pārśvagaiḥ // SoKss_14,4.87 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tato hariśikho 'vādītprāstaṃ māṃ ripuṇā tadā /
ujjayinyāṃ nyadhātkāpi rakṣitvā deva devatā // SoKss_14,4.88 //
% v  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tatrāhaṃ duḥkhito dehaṃ tyaktumicchanniśāgame /
gatvā śmaśānaṃ tatratyaiḥ kāṣṭhair aracayaṃ citām // SoKss_14,4.89 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -| v  v  v  -| v  -  % D correct


tāṃ prajvālya ca tatrāgniṃ pūjayantam upetya mām /
tālajaṅgha iti khyāto bhūtādhipatirabhyadhāt // SoKss_14,4.90 //
% -| -  -  v| v| -  -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


kimarthaṃ praviśasyagniṃ sthito jīvansa te prabhuḥ /
pūrṇasvasiddhikāmena tena tvaṃ saṃgamiṣyasi // SoKss_14,4.91 //
% v  -  -| v  v  -  -  -| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


iti māṃ maraṇātprītyā sa krūro 'pi nyavārayat /
grāvāṇo 'pyārdratāṃ samyagbhajantyabhimukhe vidhau // SoKss_14,4.92 //
% v  v| -| v  v  -  -  -| % A pathyā
% -| -  -| -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


gatvā tato 'haṃ devāgre tapasyaṃś ca tataḥ sthitaḥ /
tavānītaḥ kayāpyadya pārśvaṃ devatayā prabho // SoKss_14,4.93 //
% -  -| v  -| -| -  -  -| % A ma-vipulā
% v  -  -| v| v  -| v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


evaṃ hariśikhenokte tathaivānyair api kramāt /
naravāhanadatto 'sau rājāmitagatergirā // SoKss_14,4.94 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tāmarhantīṃ dhanavatīṃ prerya vidyādharārcitām /
tebhyaḥ svasacivebhyo 'pi vidyāḥ sarvā adāpayast // SoKss_14,4.95 //
% -  -  -  -| v  v  v  -| % A na-vipulā
% -  v| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tato vidyādharībhūteṣveṣu tatsaciveṣv api /
śatrūñjayādhunety ukto dhanavatyā śubhe 'hani // SoKss_14,4.96 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


sa cakravartī sainyānāṃ prayāṇārambhamādiśat /
vīro govindakūṭākhyaṃ gaurimuṇḍapuraṃ prati // SoKss_14,4.97 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


athoccacāla cchannārkaṃ vidyādharabalaṃ divi /
vair iśītakarākālarāhūdayakṛtabhramam // SoKss_14,4.98 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  v  v  v  -| v  -  % B correct
% -| v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


naravāhanadatto 'pi svayamāruhya karṇikām /
tasya padmavimānasya bhāryāḥ svāḥ kesareṣu ca // SoKss_14,4.99 //
% v  v  -  v  v  -  -| -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  -| -| -  v  -  v| -  % D correct


āropya pattreṣu sakhīṃścaṇḍasiṃhādikeṣu ca /
puraḥsareṣu nabhasā pratasthe vijayāya saḥ // SoKss_14,4.100 //
% -  -  v| -  -  v| v  -  % A bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% v  -  -| v  v  -  v| -  % D correct


gacchaṃścārdhapathaprāpte tasthau dhanavatīgṛhe /
tadarcitaḥ saṃs tadaharmātaṅgapurasaṃjñake // SoKss_14,4.101 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -  v  -| -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tatrasthaścāhavāhvāne dūtamekaṃ vyasarjayat /
vidyādhareśayor gaurimuṇḍamānasavegayoḥ // SoKss_14,4.102 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


anyedyus tatra mātaṅgapure patnīrnidhāya saḥ /
govindakūṭaṃ taṃ prāyādrājabhir dyucaraiḥ saha // SoKss_14,4.103 //
% -  -  -| -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v| -  % B correct
% -  -  v  -  -| -| -  -  % C ma-vipulā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


tatra yuddhāya tau gaurimuṇḍamānasavegakau /
nirgatau pratyagṛhṇaṃste caṇḍasiṃhādayo 'grataḥ // SoKss_14,4.104 //
% -  v| -  -  v| -| -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


pravṛttasamarādiṣṭapatatsubhaṭapādapaḥ /
so 'bhūdgovindakūṭādriḥ sravadrudhiranirjharaḥ // SoKss_14,4.105 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -| -  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


raktaliptalasatkhaḍgajatājihvo vyajṛmbhata /
saṅgrāmakālaḥ śūrāṇāṃ jighatsurjīvitāni saḥ // SoKss_14,4.106 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -  v  -  v| -  % D correct


māṃsāsṛṅmattavetālatālavādyaviśaṅkaṭaḥ /
abhūnnṛtyatkabandho 'sau bhūtaprītyai raṇotsavaḥ // SoKss_14,4.107 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


atha mānasavegaṃ taṃ raṇe 'smin saṃmukhāgatam /
naravāhanadattaḥ sa svayamabhyapatatkrudhā // SoKss_14,4.108 //
% v  v| -  v  v  -  -| -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


abhipatya ca keśeṣu gṛhītvā tasya tatkṣaṇam /
cakravartī sa ciccheda śiraḥ khaḍgena pāpmanaḥ // SoKss_14,4.109 //
% v  v  -  v| v| -  -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


taddṛṣṭvā kupitaṃ tatra gaurimuṇḍaṃ pradhāvitam /
keśeṣvākṛṣya taddṛṣṭinaṣṭavidyābalaṃ bhuvi // SoKss_14,4.110 //
% -  -  -| v  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


kṣiptvā gṛhītvāṅghriyuge bhrāmayitvā nabhastale /
naravāhanadatto 'sau taṃ śilāyāmacūrṇayat // SoKss_14,4.111 //
% -  -| v  -  -  v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


evaṃ tena tayor gaurimuṇḍamānasavegayoḥ /
hatayostadbalaṃ śeṣamagādbhītaṃ palāyya tat // SoKss_14,4.112 //
% -  -| -  v| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % D correct


papāta puṣpavṛṣṭiś ca tasyāṅge cakravartinaḥ /
gaganasthāḥ surāḥ sarve sādhu sādhviti cābruvan // SoKss_14,4.113 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  v| -  v  v| -  v  -  % D correct


athātra gaurimuṇḍasya rājadhānīṃ viveśa saḥ /
naravāhanadattas taiḥ svaiḥ sarvai rājabhiḥ saha // SoKss_14,4.114 //
% v  -  v| -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


tadaiva gaurimuṇḍādisaṃbaddhās tasya śāsanam /
etya vidyādharādhīśāḥ praṇatāḥ pratipedire // SoKss_14,4.115 //
% v  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tato 'tra nihatārātirājyaprāptyutsavāntare /
upetya taṃ dhanavatī sā samrājaṃ vyajijñapat // SoKss_14,4.116 //
% v  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| -| v  v  v  -| % C na-vipulā
% -| -  -  -| v  -  v  -  % D correct


devāsti gaurimuṇḍasya sutā trailokyasundarī /
tāmihātmanikānāmnīm upayacchasva kanyakām // SoKss_14,4.117 //
% -  -  v| -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


ity uktaḥ sa tayā rājā tāmānāyyaiva tatkṣaṇam /
upayeme tayā sākamāsīc ca tadahaḥ sukham // SoKss_14,4.118 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -| v| v  v  -| v  -  % D correct


prātar mānasavegasya purān madanamañcukām /
ānāyayad vegavatīprabhāvatyau visṛjya saḥ // SoKss_14,4.119 //
% -  -| -  v  v  -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -  -| v  -  v| -  % D correct


ānītā harṣabāṣpārdravikasvaramukhī patim /
udayasthaṃ hatārātitamasaṃ pravilokya tam // SoKss_14,4.120 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % B correct
% v  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v| -  % D correct


śūraṃ virahadoṣānte bheje kam apisaṃmadam /
sāvaśyāyajalotphullakamalā nalinīva sā // SoKss_14,4.121 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v| -  % D correct


so 'pi tasyai mudā dattvā sarvavidyāścirotsukaḥ /
reme tayā samaṃ sadyaḥ prāptavidyādharatvayā // SoKss_14,4.122 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


nināya tāni cāhāni bhāryābhiḥ saha tatra saḥ /
gaurimuṇḍapurodyānavartī pānādilīlayā // SoKss_14,4.123 //
% v  -  v| -  v| -  -  v| % A pathyā
% -  -  -| v  v| -  v| -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


prabhāvatīṃ visṛjyātha bhāgīrathayaśā api /
ānāyitābhūt tenātha vidyāś cāsyai sa dattavān // SoKss_14,4.124 //
% v  -  v  -| v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v| -  v  -  % D correct


ekadā ca tamāsthānavartinaṃ cakravartinam /
yathāvadetya vijñaptavantau vidyādharāvubhau // SoKss_14,4.125 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


āvāmuttaravedyardhaṃ devābhūva gatāvitaḥ /
jñātuṃ mandaradevasya ceṣṭāṃ dhanavatīgirā // SoKss_14,4.126 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tatra dṛṣṭaḥ sa cāsthānagato vidyādhareśvaraḥ /
āvābhyāṃ channadehābhyām evaṃ yuṣmān prati bruvan // SoKss_14,4.127 //
% -  v| -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


śrutaṃ mayā yannihatā gaurimuṇḍādayo 'khilāḥ /
naravāhanadattena prāpya vidyādhareśatām // SoKss_14,4.128 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% -  v  -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


tadupekṣy ona so 'smābhir hantavyastūdbhavanripuḥ /
etac chrutvā vacastasmādāvāṃ vaktumihāgatau // SoKss_14,4.129 //
% v  v  -| -  v| -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


iti cāramukhāc chrutvā babhau kopākulā sabhā /
naravāhanadattasya padminīvānilāhatā // SoKss_14,4.130 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


citrāṅgadasya bāhū svau vidhūtaprasṛtau punaḥ /
amārgatāmivādeśaṃ yoddhuṃ valayaniḥsvanaiḥ // SoKss_14,4.131 //
% -  -  v  -  v| -  -| -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


hāro 'mitagater vakṣasy utphalañ śvasataḥ krudhā /
uttiṣṭhottiṣṭha vīra tvam itīva muhur abravīt // SoKss_14,4.132 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  -  -  v| -  -| v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


bhūmiṃ piṅgalagāndhāraḥ kareṇa ghnansaśabdakam /
cūrṇanopakramoṃkāram iva vyadhita vairiṇām // SoKss_14,4.133 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -| v  v  v| -  v  -  % D correct


mukhe vāyupathasyāpi bhrukuṭiḥ pādamādadhe /
kopenāropitā cāpalatevāntāya vidviṣām // SoKss_14,4.134 //
% v  -| -  v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


saṃkruddhaḥ pāṇinā pāṇiṃ caṇḍasiṃhaḥ pramardayan /
evaṃ vinirmathāmy asmiñ śatrūn ity abhyadhād iva // SoKss_14,4.135 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


bāhuḥ sāgaradattasya karāsphālanajanmanā /
śabdena mūrcchatā vyomni ripumāhvayateva tam // SoKss_14,4.136 //
% -  -| -  v  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% v  v  -  v  v  -  v| -  % D correct


naravāhanadattas tu kope 'pyāsīdanākulaḥ /
akṣobhyataiva mahatāṃ mahattvasya hi lakṣaṇam // SoKss_14,4.137 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% v  -  -  v| v| -  v  -  % D correct


dyucāricakravartyaṅgaratnasādhanapūrvakam /
śatruṃ sa jetuṃ cakre 'tra yātrāyai niścayaṃ tadā // SoKss_14,4.138 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -| v| -  -| -  -| v| % C ma-vipulā
% -  -  -| -  v  -| v  -  % D correct


athāruhya vimānaṃ tatsabhāryaḥ sacivānvitaḥ /
cakravartī pratasthe sa tato govindakūṭataḥ // SoKss_14,4.139 //
% v  -  -  v| v  -  -| -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


te ca sarve 'pi gandharvarājavidyādharādhipāḥ /
sabalāḥ parivṛttyaitaṃ celuścandram iva grahāḥ // SoKss_14,4.140 //
% -| v| -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


dhanavatyāṃ purogāyāmathāsādya himācalam /
naravāhanadattaḥ sa prāpadekaṃ mahatsaraḥ // SoKss_14,4.141 //
% v  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sitapadmocchritacchatramullasaddhaṃsacāmaram /
upasthitamivādāya samrāḍyogyam upāyanam // SoKss_14,4.142 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


uccair abhimukhodastair vīcihastair adūrataḥ /
kurvatsāmrājyasaṃsiddhisnānāhvānamivāsakṛt // SoKss_14,4.143 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


cakravartinsarasyasminsnātavyaṃ bhavateti saḥ /
samrāḍ vāyupathenoktas tatra snātumavātarat // SoKss_14,4.144 //
% -  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


nācakravartinaḥ snānaṃ siddyatyatra tadadya te /
siddhaṃ taccakravartitvamiti divyābravīc ca vāk // SoKss_14,4.145 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v| -  -  v  -| v| -  % D correct


tac chrutvā cakravartī sa praviṣṭastajjalāntare /
cikrīḍāntaḥpuraiḥ sākaṃ pāthaspatirivāmbudhau // SoKss_14,4.146 //
% -| -  -| -  v  -  -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


dhautāñ janāruṇadṛśaḥ ślathadhammillabandhanāḥ /
reme so 'tra priyāḥ paśyann aṅgalagnārdravāsasaḥ // SoKss_14,4.147 //
% -  -| v  -  v  v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -| -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


saśabdamutpatantyo 'smāt sarasaḥ pattripaṅktayaḥ /
pratyudgatānāṃ raśanāstacchriyām iva rejire // SoKss_14,4.148 //
% v  -  v  -  v  -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


tadvadhūvadanāmbhojalāvaṇyavijitāni ca /
mamajjurlajjayevātra paṅkajāni jalormiṣu // SoKss_14,4.149 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v| -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


kṛtasnānaś ca tadahastasyaiva sarasastaṭe /
naravāhanadatto 'sāv uvāsa saparicchadaḥ // SoKss_14,4.150 //
% v  -  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


tatra narmakathālāpaiḥ sa bhāryāsacivaḥ kṛtī /
sthitvā prātarvimānasthaḥ pratasthe sabalas tataḥ // SoKss_14,4.151 //
% -  v| -  v  v  -  -  -| % A pathyā
% v| -  -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


gacchanvāyupathasyātha prāpya mārgavaśātpuram /
tasthau tadanurodhena taṃ tatraiva sa vāsaram // SoKss_14,4.152 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -| -  -  v| v| -  v  -  % D correct


atra dṛṣṭacarī tena kanyā vāyupathasvasā /
vāyuvegayaśā nāma hyudyānasthābhyavāñchyata // SoKss_14,4.153 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sā hemavālukanadītīrodyānavihāriṇī /
saṃpūrṇacandravadanā saumyālāpamanoramā // SoKss_14,4.154 //
% -| -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


sitahāsā guruśroṇibhārā sadgrahaśālinī /
vīkṣyāgataṃ taṃ tadraktacittāpyantardadhe tataḥ // SoKss_14,4.155 //
% v  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -| -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


vilakṣo 'tha sa tāṃ matvā hetvantaraparāṅmukhīm /
naravāhanadatto 'tra nijamāvāsamāyayau // SoKss_14,4.156 //
% v  -  -| v| v| -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tatra gomukhavaidagdhyavaśena marubhūtinā /
vṛttaṃ rājñaḥ sahasthena vṛttāntam upalabhya tam // SoKss_14,4.157 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -  v| v  v  -  v| -  % D correct


devyaś citrān parīhāsān samrājas tasya cakrire /
marubhūteravaidagdhyāt satrape gomukhe sthite // SoKss_14,4.158 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


salajjamatha rājānaṃ vīkṣyāśvāsya ca gomukhaḥ /
vāyuvegayaśaścittaṃ jijñāsustatpuraṃ yayau // SoKss_14,4.159 //
% v  -  v  v  v| -  -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tato vāyupatho 'kasmātpuraṃ draṣṭumivāgatam /
dṛṣṭvā prītikṛtātithyo nītvaikānte jagāda tam // SoKss_14,4.160 //
% v  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


vāyuvegayaśā nāma kanyāsti bhaginī mama /
siddhaiḥ sā bhāvinī cakravartibhāryā kiloditā // SoKss_14,4.161 //
% -  v  -  v  v  -| -  v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  -| -| -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


atastāmiha ditsāmi prābhṛtaṃ cakravartine /
naravāhanadattāya tanme tvaṃ sādhayepsitam // SoKss_14,4.162 //
% v  -  -  v  v| -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


āgantuṃ prastutaścāhametadarthaṃ tavāntikam /
iti vāyupathenokte mantrī taṃ gomukho 'bravīt // SoKss_14,4.163 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


yadyapyarijigīṣārthaṃ prasthitaḥ prabhureṣa naḥ /
vijñāpaya tathāpi tvamahaṃ te sādhayāmyadaḥ // SoKss_14,4.164 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% -  -  v  v| v  -  -| v  % C pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % D correct


ity uktvāmantrya taṃ gatvā siddhaṃ kāryaṃ nyavedayat /
naravāhanadattāya gomukho 'bhyarthanāṃ vinā // SoKss_14,4.165 //
% -| -  -  -  v| -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


anyedyuś ca tam atrārtham etya vāyupathe svayam /
vijñāpayati rājānaṃ taṃ dhīmān gomukho 'bravīt // SoKss_14,4.166 //
% -  -  -| v| v| -  -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -  v  v  v| -  -  -| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


na kāryo 'bhyarthanābhaṅgo deva vāyupathasya te /
bhakto 'yaṃ yadbravītyeṣa kartavyaṃ tatprabhoriti // SoKss_14,4.167 //
% v| -  -| -  v  -  -  -| % A pathyā
% -  v| -  v  v  -  v| -  % B correct
% -  -| -| -  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tataḥ sa pratipede tadrājā vāyupatho 'pi tām /
tasmai prādādanicchantīm apy ānīya nijānujām // SoKss_14,4.168 //
% v  -| -| v  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


vivāhyamānā sāvocadanicchantī balādaham /
bhrātrā datteti nādharmo lokapālā mamāstyataḥ // SoKss_14,4.169 //
% v  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


etadbruvatyāṃ tasyāṃ ca sarvā vāyupathāṅganāḥ /
cakruḥ kolāhalaṃ yena nānye tacchuśruvurvacaḥ // SoKss_14,4.170 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tato rājñasrapādāyitadvākyāśayalabdhaye /
gomukho yuktimanveṣṭuṃ tatrābhramaditas tataḥ // SoKss_14,4.171 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


bhrāntvā dadarśa caikānte vidyādharakumārikāḥ /
agnipraveśaṃ yugapaccatasraḥ kartumudyatāḥ // SoKss_14,4.172 //
% -  -| v  -  v| -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


kāraṇaṃ tena pṛṣṭāś ca jagadus tāḥ sumadhyamāḥ /
samayollaṅghanaṃ tasmai vāyuvegayaśaḥkṛtam // SoKss_14,4.173 //
% -  v  -| -  v| -  -| v| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tataḥ sa gomukho gatvā rājñastatsarvasaṃnidhau /
naravāhanadattāya yathāvastu nyavedayat // SoKss_14,4.174 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tadbuddhvā vismite rājñi vāyuvegayaśāstadā /
jagādottiṣṭha gacchāmastvaritaṃ rakṣituṃ vayam // SoKss_14,4.175 //
% -  -  -| -  v  -| -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


āryaputra kumārīstāstato vakṣyāmi kāraṇam /
ity uktaḥ sa tayā rājā tatra sarvaiḥ samaṃ yayau // SoKss_14,4.176 //
% -  v  -  v| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  v| -  -| v  -| v  -  % D correct


dadarśa ca kumārīstāḥ puraḥprajvalitānalāḥ /
vidhāryaitāś ca rājānaṃ vāyuvegayaśā jagau // SoKss_14,4.177 //
% v  -  v| v| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


eṣaikā kālikā nāma kālakūṭapateḥ sutā /
vidyutpuñjā dvitīyeyaṃ vidyutpuñjātmasaṃbhavā // SoKss_14,4.178 //
% -  -  -| -  v  -| -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


mandarasya sutā rājaṃstṛtīyaiṣā mataṅginī /
caturthīyaṃ mahādaṃṣṭrasutā padmaprabhā prabho // SoKss_14,4.179 //
% -  v  -  v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


pañcamyahaṃ ceti vayaṃ dṛṣṭvā tvāṃ māramohitāḥ /
siddhakṣetre tapasyantaṃ vyadadhma samayaṃ mithaḥ // SoKss_14,4.180 //
% -  -  v  -| -  v| v  -| % A bha-vipulā
% -  -| -| -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


samaṃ pañcabhir asmābhir āhāryo 'yaṃ priyaḥ patiḥ /
nātmārpaṇīyas tv etasmai kayācid api bhinnayā // SoKss_14,4.181 //
% v  -| -  v  v| -  -  v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -  v  -  -||-  -  -| % C ma-vipulā
% v  -  v| v  v| -  v  -  % D correct


ekā cetpṛthagetena vivāhaṃ vidadhīta tat /
praveśyo vahniranyābhir uddiśyaitāṃ sakhīdruham // SoKss_14,4.182 //
% -  -| -  v  v  -  -  v| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


etatsamayabhītāhaṃ naicchaṃ pariṇayaṃ pṛthak /
na cātmā tubhyamadhunāpyāryaputra samarpyate // SoKss_14,4.183 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% v| -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


mamāryaputra evātra lokapālāś ca sākṣiṇaḥ /
yadyeṣa samayo 'dyāpi svecchamullaṅghito mayā // SoKss_14,4.184 //
% v  -  v  -  v| -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tadāryaputra tā etā upayacchasva me sakhīḥ /
yuṣmābhir etad bhoḥ sakhyo bhāvanīyaṃ ca nānyathā // SoKss_14,4.185 //
% v  -  v  -  v| -| -  -| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% -  -  v| -  -| -| -  -| % C ma-vipulā
% -  v  -  -| v| -  v  -  % D correct


evaṃ tayokte tutuṣuḥ samāśliṣyaṃś ca tā mithaḥ /
kumāryo maraṇottīrṇā rājāpyantarjaharṣa saḥ // SoKss_14,4.186 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% v  -  -  -| v| -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


buddhvā tatpitaras te ca tatra tatkṣaṇam āyayuḥ /
naravāhanadattāya tasmai prāduś ca tāḥ sutāḥ // SoKss_14,4.187 //
% -  -| -  v  v  -| -| v| % A pathyā
% -  v| -  v  v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


śāsanaṃ te 'pi tatkālaṃ jāmātuḥ pratipedire /
kālakūṭapatipraṣṭhās tasya vidyādhareśvarāḥ // SoKss_14,4.188 //
% -  v  -| -| v| -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


evaṃ pañca samaṃ prāpya mahāvidyādharātmajāḥ /
naravāhanadatto 'tra māhātmyaṃ sa paraṃ yayau // SoKss_14,4.189 //
% -  -| -  v| v  -| -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


tasthau ca tatra katicittābhiḥ saha dināni saḥ /
tataścaivaṃ hariśikhaḥ senāpatir uvāca tam // SoKss_14,4.190 //
% -  -| v| -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| v  v| v  -  v| -  % B correct
% v  -  -  -| v  v  v  -| % C na-vipulā
% -  -  v  v| v  -  v| -  % D correct


śāstrajño 'pi kathaṃ deva nītimullaṅghya vartase /
vigrahāvasare ko 'yaṃ kāmabhogarasastava // SoKss_14,4.191 //
% -  -  -| v| v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -| -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


kvāyaṃ mandaradevaṃ taṃ jetuṃ yātrāsamudyamaḥ /
kva ceyanti dinānīha vihāro 'ntaḥpuraiḥ saha // SoKss_14,4.192 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| -  -  v| v  -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


evaṃ hariśikhenokte mahārājo jagāda saḥ /
yuktamuktaṃ prayatnastu na bhogāyātra ko'pi me // SoKss_14,4.193 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% v| -  -  -  v| -  v| -  % D correct


bandhuprāptiprado hyeṣa bhāryāvyatikaro mayā /
arimarde 'dhunā mukhyamaṅgamityabhinanditaḥ // SoKss_14,4.194 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tadetāni calantvadya sainyānyarijayāya me /
ity uktavantaṃ rājānaṃ śvaśuro mandaro 'bravīt // SoKss_14,4.195 //
% v  -  -  v| v  -  -  v| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -| -  v  -| v  -  % D correct


asiddhacakravartyaṅgasarvaratnasya durjayaḥ /
deva mandaradevo 'sau dūradurgamabhūmigaḥ // SoKss_14,4.196 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  v| -  v  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


devamāyamahāvīrarakṣitadvāradeśayā /
agrasthayā triśīrṣākhyaguhayā hy eṣa rakṣyate // SoKss_14,4.197 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -||-  v| -  v  -  % D correct


siddharatnena cākramya sā guhā cakravartinā /
taccakravartiratnaṃ yo deva candanapādapaḥ // SoKss_14,4.198 //
% -  v  -  -  v| -  -  v| % A pathyā
% -| v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


asyāṃ bhuvyasti taṃ tāvat sādhayābhīṣṭasiddhaye /
nācakravartī nikaṭaṃ taroḥ prāpnoti tasya ca // SoKss_14,4.199 //
% -  -| -  -  v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -  -  v| -  v| -  % D correct


śrutvaitanmandarādrātrau nirāhāro yatavrataḥ /
naravāhanadatto 'gāttaṃ candanataruṃ prati // SoKss_14,4.200 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% -| -  v  v  v  -| v  -  % D correct


gacchanvitrāsyamāno 'pi vīro vighnaiḥ sudāruṇaiḥ /
na sa tatrāsa mūlaṃ ca prāpa tasya mahātaroḥ // SoKss_14,4.201 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v| v| -  -  v| -  -| -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


dṛṣṭvā ca taṃ mahāratnaṃ nibaddhottuṅgavedikam /
etyādhyāruhya sopānair vavande candanadrumam // SoKss_14,4.202 //
% -  -| v| -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


cakravartinnayamahaṃ siddhas te candanadrumaḥ /
smṛtasya saṃnidhāsye te tadito vraja sāṃpratam // SoKss_14,4.203 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% -  -| -| -  v  -  v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% v  v  -| v  v| -  v  -  % D correct


govindakūṭaṃ setsyanti ratnānyanyāni te tataḥ /
tato mandaradevaṃ tvaṃ helayaiva vijeṣyase // SoKss_14,4.204 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -  -  -  v| -| v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


ity uktaś ca girā tatra sa rātrāvaśarīrayā /
tathety uktvā praṇamyaitaṃ siddhimāndivyapādapam // SoKss_14,4.205 //
% -| -  -| v| v  -| -  v| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


prahṛṣṭo vyomamārgeṇa mahāvidyādhareśvaraḥ /
naravāhanadatto 'tha nijaṃ kaṭakamāyayau // SoKss_14,4.206 //
% v  -  -| -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


atha nītvā sa niśāṃ tāmāsthāne sarvasaṃnidhau prātaḥ /
naiśaṃ sādhitacandanapādapavṛttāntamakhilamācakhyau // SoKss_14,4.207 //
% v  v| -  -| v| v  -| -  -  -  -| -  v  -  v  -| -  -  %
% -  -| -  v  v  -  v  v  -  v  v  -  -  v  v  v  v  -  -  -  % Gīti (30+30 morae)


tadbuddhvā dayitāś ca bālasacivāścāptāś ca vidyādharās
te te vāyupathādayaḥ sakaṭakāścitrāṅgadādyāś ca te /
gandharvāḥ prasabhaprasādhitamahāsiddheḥ praharṣākulāḥ
sattvotsāhadhṛtiprabhāvamahatīṃ tasyāstuvandhīratām // SoKss_14,4.208 //
% -  -  -| v  v  -| v| -  v  v  v  -  -  -| v| -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -| -| -  v  v  -  v  -| v  v  v  -  -  -  v  -  -| v| -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -| v  v  -  v  -  v  v  v  -  -  -| v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v  -  v  -  v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)


saṃmantrya taiḥ saha sa mandaradevadarpaṃ
rājā vijetumatha divyavimānagāmī /
śeṣānyacandanatarūditaratnasiddhyai
govindakūṭagirim eva jagāma tāvat // SoKss_14,4.209 //
% -  -  v| -| v  v| v| -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v| -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v| -  v| v  -  v| -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare pañcalambake caturthas taraṅgaḥ /

samāptaś cāyaṃ pañcalambakaścaturdaśaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


mahābhiṣeko nāma pañcadaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_15,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

niśāsu tāṇḍavoddaṇḍaśuṇḍāsītkāsraśīkaraiḥ /
jyotīṃṣi puṣṇann iva vas tamo muṣṇātu vighnajit // SoKss_15,1.1 //
% v  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  v| -  -| v  v| -| % C bha-vipulā
% v  -| -  -  v| -  v  -  % D correct


tato govindakūṭe 'tra sthitamāsthānavartinam /
naravāhanadattaṃ taṃ cakravartinamāyayau // SoKss_15,1.2 //
% v  -| -  -  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


vidyādharo dyumārgeṇa so 'mṛtaprabhasaṃjñakaḥ /
yenaiṣa rakṣitaḥ pūrvaṃ śatrukṣipto 'gniparvate // SoKss_15,1.3 //
% -  -  v  -| v  -  -  v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


āgatyāveditātmā ca praṇataścakravartinā /
tena prītikṛtātithyaḥ sa taṃ vidyādharo 'bravīt // SoKss_15,1.4 //
% -  -  -  -  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% v| -| -  -  v  -| v  -  % D correct


asti dakṣiṇadigvartī malayākhyo mahāgiriḥ /
tatrāśramapade cāste vāmadevo mahānṛṣiḥ // SoKss_15,1.5 //
% -  v| -  v  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sa tvāṃ kasyāpi kāryasya hetorekākinaṃ prabho /
āhvayatyetadarthaṃ ca tenāhaṃ preṣito 'dya te // SoKss_15,1.6 //
% -| -| -  -  v| -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  -  -| -  v  -| v| -  % D correct


pūrvārjitaḥ prabhustvaṃ ca mama tenāsmi cāgataḥ /
tadehi siddhyai gacchāvaḥ śīghraṃ tasyāntikaṃ muneḥ // SoKss_15,1.7 //
% -  -  v  -| v  -  -| v| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


evam uktavatā tena saha vidyādhareṇa saḥ /
tatraiva bhāryāḥ senāś ca sthāpayitvā tatheti tāḥ // SoKss_15,1.8 //
% -  v| -  v  v  -| -  v| % A pathyā
% v  v| -  -  v  -  v| -  % B correct
% -  -  v| -  -| -  -| -| % C ma-vipulā
% -  v  -  -| v  -  v| -  % D correct


utpatya nabhasā kṣipraṃ prāpyaiva malayācalam /
naravāhanadattas taṃ vāmadevarṣimabhyagāt // SoKss_15,1.9 //
% -  -  v| v  v  -| -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


dadarśa taṃ ca jarasā pāṇḍuraṃ prāṃśuvigraham /
nirmāṃsanetrakuharasphurattārakasanmaṇim // SoKss_15,1.10 //
% v  -  v| -| v| v  v  -| % A na-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


vidyādharendraratnānāṃ sthānaṃ vellajjaṭālatam /
himādriṃ siddhisāhāyyahetoriva sahāgatam // SoKss_15,1.11 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


tato vavande caraṇau munes tasya sa so 'pi tam /
rājānaṃ racitātithyo munirevam abhāṣata // SoKss_15,1.12 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% v  -| -  v| v| -| v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


purā dagdho 'pi kāmastvaṃ ratyāstuṣṭena śaṃbhunā /
sarvavidyādharendrāṇāṃ cakravartī vinirmitaḥ // SoKss_15,1.13 //
% v  -| -  -| v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tadāśrame mamaitasmin gambhīrāntarguhāntare /
santi ratnāni tāni tvaṃ madādiṣṭāni sādhaya // SoKss_15,1.14 //
% v  -  v  -| v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v| -  -  v| -  -| -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


jeyo mandaradevo hi siddharatnasya te bhavet /
etadarthaṃ tvamāhūto mayeha giriśājñayā // SoKss_15,1.15 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


ity uktvā tena muninaivopadiṣṭavidhiś ca saḥ /
naravāhanadattas tāṃ prahṛṣṭaḥ prāviśadguhām // SoKss_15,1.16 //
% -| -  -| -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v  v  -| v| -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tasyāṃ vijitya vighnaughāṃstāṃstānvīro dadarśa saḥ /
gajendramabhidhāvantaṃ mattaṃ sagalagarjitam // SoKss_15,1.17 //
% -  -| v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


mukhe muṣṭiprahāraṃ ca dattvā pādau ca dantayoḥ /
āruroha ca taṃ mattagajaṃ rājā sa lāghavāst // SoKss_15,1.18 //
% v  -| -  -  v  -  -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  v| v| -| -  v  % C pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % D correct


sādhu siddhaṃ mahāhastiratnaṃ te cakravartinaḥ /
iti vāṇī guhāmadhyādaśarīrodabhūttadā // SoKss_15,1.19 //
% -  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% v  v| -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tataḥ khaḍgamahīndrābhaṃ sa dadarśa nipatya ca /
cakravartitvalakṣmyāstaṃ keśapāśamivāgrahīt // SoKss_15,1.20 //
% v  -| -  v  v  -  -  -| % A pathyā
% v| v  -  v| v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


sādhu bhoḥ khaḍgaratnaṃ te siddhaṃ jaitramariṃdama /
iti vāgudabhūdbhūyo 'py aśarīrā guhāntare // SoKss_15,1.21 //
% -  v| -| -  v  -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v| -  v  v  -  -  -||% C pathyā
% v  v  -  -| v  -  v  -  % D correct


tataḥ sa candrikāratnaṃ kāminīratnamatra ca /
vidhvaṃsinīti nāmnā ca vidyāratnamasādhayast // SoKss_15,1.22 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -  v  -  v| -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


evaṃ dvābhyāṃ sahādyābhyāṃ sarasā candanena ca /
kāryakālopayuktāni sapta māhātmyadāni ca // SoKss_15,1.23 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  v  -| -  v  -  v| -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v| -  -  v  -  v| -  % D correct


sādhayitvā sa ratnāni guhāyā nirgatas tataḥ /
vāmadevarṣaye tasmai siddhaṃ sarvaṃ śaśaṃsa tat // SoKss_15,1.24 //
% -  v  -  -| v| -  -  v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


tataḥ sa munirāha sma taṃ prītyā cakravartinam /
putra siddhamahācakravartiratno vrajādhunā // SoKss_15,1.25 //
% v  -| v| v  v  -  -| v| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  v| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


jaya mandaradevaṃ taṃ kailāsottarapārśvagam /
bhuṅkṣva cobhayatatpārśvasāmrājyaśriyamūrjitām // SoKss_15,1.26 //
% v  v| -  v  v  -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


ity uktastena muninā siddhakāryaḥ praṇamya tam /
cakravartī tato vyomnā sa yayau sāmṛtaprabhaḥ // SoKss_15,1.27 //
% -| -  -  -  v| v  v  -| % A na-vipulā
% -  v  -  -| v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v| v  -| -  v  -  v  -  % D correct


prāpa govindakūṭasthaṃ tac ca svaśibiraṃ kṣaṇāt /
mahāprabhāvayā śvaśrvā dhanavatyābhir akṣitam // SoKss_15,1.28 //
% -  v| -  -  v  -  -  -| % A pathyā
% -| -| v  v  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tatra mārgonmukhair dṛṣṭā nijair vidyādharādhipaiḥ /
bhāryābhiḥ sacivaiścaiva prahṛṣṭaiḥ so 'bhyanandyata // SoKss_15,1.29 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


athopaviṣṭaḥ pṛcchadbhyo vāmadevarṣidarśanam /
guhāpraveśaṃ ratnānāṃ siddhiṃ caibhyaḥ śaśaṃsa saḥ // SoKss_15,1.30 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v| -  % D correct


tatas tatra hatānandadivyatūryo mahotsavaḥ /
nṛtyadvidyādharīko 'bhūtpānamattajanas tathā // SoKss_15,1.31 //
% v  -| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


anyedyuś ca ripusthānasthitāsaumyagraheṇa saḥ /
ākrāntakaṇṭakasthānasaumyenātmasamarddhinā // SoKss_15,1.32 //
% -  -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v| -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


sarvānyasaṃpadyuktena lagnena kṛtamaṅgalaḥ /
āruhya śarvadattaṃ tadvimānaṃ brahmanirmitam // SoKss_15,1.33 //
% -  -  v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v| v  v  -  v  -  % B correct
% -  -  v| -  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


jetuṃ mandaradevaṃ taṃ sasainyo 'ntaḥpurānvitaḥ /
naravāhanadatto 'tra pratasthe nabhasā tataḥ // SoKss_15,1.34 //
% -  -| -  v  v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


celuścānucarāste te pravīrāḥ parivārya tam /
bhaktā bhītāś ca gandharvarājavidyādharādhipāḥ // SoKss_15,1.35 //
% -  -  -  v  v  -  -| -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  -| -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


senāpaterhariśikhasyādeśānuvidhāyinaḥ /
caṇḍasiṃhaḥ samaṃ mātrā dhanavatyā sumedhasā // SoKss_15,1.36 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


vīraḥ piṅgalagāndhāras tathā vāyupatho balī /
vidyutpuñjo 'mitagatiḥ kālakūṭapatiś ca saḥ // SoKss_15,1.37 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  v  -  v  v  -| v| -  % D correct


mandaraḥ samahādaṃṣṭraḥ svasakhā cāmṛtaprabhaḥ /
samaṃ sāgaradattena vīraścitrāṅgado 'pi saḥ // SoKss_15,1.38 //
% -  v  -| v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  -  -  -  v  -| v| -  % D correct


ete cānye ca ye 'trāsan gaurimuṇḍavyapāśritāḥ /
samagrās te 'nvadhāvaṃstaṃ vijigīṣuṃ balānvitāḥ // SoKss_15,1.39 //
% -  -| -  -| v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -| -| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tadā tatsenayā channe gagane kvāpi bhāskaraḥ /
mamajja lajjayevātra tattejonihnutaprabhaḥ // SoKss_15,1.40 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  v| -  v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


atha mānasamullaṅghya devarṣivrātasevitam /
atītya gaṇḍaśailaṃ ca līlodyānaṃ dyuyoṣitām // SoKss_15,1.41 //
% v  v| -  v  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v  -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sa cakravartī saṃprāpa sphaṭikāpāṇḍuratviṣaḥ /
mūlaṃ nijayaśorāśeriva kailāsabhūbhṛtaḥ // SoKss_15,1.42 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % D correct


tatra mandākinītīre niṣaṇṇaṃ nijagāda tam /
vidyādharādhipo dhīmānmandaro bandhuraṃ vacaḥ // SoKss_15,1.43 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


ihaiva tāvad devādya sthīyatāṃ dyunadītaṭe /
na yuktam imamullaṅghya kailāsaṃ gantumagrataḥ // SoKss_15,1.44 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  v  -| v  v  -  v  -  % B correct
% v| -  v| v  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


harāspadasya hyetasya vidyā naśyanti laṅghanāt /
triśīrṣaguhayā tasya gantavyaṃ pārśvamuttaram // SoKss_15,1.45 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  v  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


devamāyābhidhānena sā ca rājñābhir akṣyate /
sa cātidṛptas tasmāt tam ajitvā gamyate katham // SoKss_15,1.46 //
% -  v  -  -  v  -  -  v| % A pathyā
% -| v| -  -  v| -  v  -  % B correct
% v| -  v  -  -| -  -| v| % C ma-vipulā
% v  -  -| -  v  -| v  -  % D correct


mandareṇaivamudite dhanavatyānumodite /
naravāhanadattas taṃ tatraivāsītsa vāsaram // SoKss_15,1.47 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tatrastho devamāyāya dūtaṃ sāmnā vyasarjayat /
sa ca sāntvena naivāsya śāsanaṃ pratyapadyata // SoKss_15,1.48 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v| v| -  -  v| -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tato 'paredyuḥ saṃnaddhaistaistaiḥ svai rājabhiḥ saha /
sa cakravartī taṃ prāyāddevamāyaṃ prati prabhuḥ // SoKss_15,1.49 //
% v  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% v| -  v  -  -| -| -  -  % C ma-vipulā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


devamāyo 'pi tadbuddhvā sasainyo yoddhumāyayau /
varāhavajramuṣṭyādibhūrirājānvito 'grataḥ // SoKss_15,1.50 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tataḥ pravavṛte tatra saṅgrāmaḥ senayostayoḥ /
kailāse surasaṃghātavimānācchāditāmbaraḥ // SoKss_15,1.51 //
% v  -| v  v  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


chinnabhūriśiraḥśreṇikarakāvarṣabhīṣaṇaḥ /
savīragarjitaḥ so 'bhūdghoro raṇaghanāgamaḥ // SoKss_15,1.52 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -| -| -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


devamāyasya senānyamagrayodhaṃ jaghāna yat /
varāhaṃ caṇḍasiṃho 'tra na nāmābhūttadādbhutam // SoKss_15,1.53 //
% -  v  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


citraṃ tu yatsvayaṃ baddho devamāyo 'py amāyinā /
naravāhanadattena prahārair mūrcchito raṇe // SoKss_15,1.54 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  v  -  -||v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


baddhe ca tasmiṃs tatsainyam abhajyata mahārathaiḥ /
vajramuṣṭimahābāhutīkṣṇadaṃṣṭrādibhiḥ saha // SoKss_15,1.55 //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% v  -  v  v| v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tataḥ surair vimānasthaiḥ sādhu sādhvity udīrite /
sarve 'py abhinanandustaṃ jayinaṃ cakravartinam // SoKss_15,1.56 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -||v  v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


aha taṃ saṃyatānītaṃ samāśvāsya mahāprabhuḥ /
prasādenānujagrāha devamāyaṃ mumoca ca // SoKss_15,1.57 //
% v  v| -| -  v  -  -  -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


so 'i bāhujitas tasya śāsanaṃ cakravartinaḥ /
vajramuṣṭyādibhiḥ sārdhaṃ praṇataḥ pratyapadyata // SoKss_15,1.58 //
% -| v| -  v  v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tato nivṛtte saṅgrāme tasminvyapagate 'hani /
prātarāsthānamāyātaḥ pārśvasthaścakravartinaḥ // SoKss_15,1.59 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


taṃ triśīrṣaguhāmnāyaṃ tena pṛṣṭo vivikṣuṇā /
devamāyo yathātattvamevaṃ kathayati sma saḥ // SoKss_15,1.60 //
% -| v  -  v  v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v| -  % D correct


kailāsasya purā deva vidyādharavarāśrite /
abhūtāṃ bhinnasāmrājye dve pārśve dakṣiṇottare // SoKss_15,1.61 //
% -  -  -  v| v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


ṛṣabhākhyo 'tha devena tapastuṣṭena śaṃbhunā /
cakravartī pradiṣṭo 'bhūdeka eva taṭīrdvayoḥ // SoKss_15,1.62 //
% v  v  -  -| v| -  -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -| -  % C pathyā, pādas compounded?
% -  v| -  v| v  -  v  -  % D correct


sa gantumuttaraṃ pārśvaṃ kailāsaṃ jātu laṅghayan /
adhaḥsthitaharakrodhādbhraṣṭavidyo 'pataddivaḥ // SoKss_15,1.63 //
% v| -  v  -  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tataḥ krūrena tapasā punarārādhitaṃ haram /
prāgvadādiṣṭasāmrājyamṛṣabhosau vyajijñapat // SoKss_15,1.64 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% v  v  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


kailāsollaṅghanaṃ tāvannāsmi naḥ kena tatpathā /
ubhayoḥ pārśvayor deva cakravartī bhavāmy aham // SoKss_15,1.65 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -| -  v| -  v  -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tac chrutvottarapārśve 'sya gamanāya pinākabhṛt /
cakāra bhittvā kailāsaṃ tadguhāvivaraṃ mahat // SoKss_15,1.66 //
% -| -  -  v  v  -  -| v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -| v  -  % D correct


atha viddhaḥ sa kailāso vigno vyajñāpayac chivam /
mānuṣāgamyam etan me bhagavan pārśvam uttaram // SoKss_15,1.67 //
% v  v| -  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


gamyaṃ teṣāmapīdānīmanayā guhayā kṛtam /
tat tathā kuru yenaiṣā maryādā me na bhajyate // SoKss_15,1.68 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| v  v  -| v  -  % B correct
% -| v  -| v  v| -  -  -| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


kailāseneti vijñapto guhāyāṃ rakṣakān haraḥ /
sthāpayām āsa digdantidṛgviṣāhīndraguhyakān // SoKss_15,1.69 //
% -  -  -  -  v| -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  v  -| -  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


dakṣiṇe 'sya mahāmāyaṃ dvāri vidyādhareśvaram /
uttare kālarātriṃ ca caṇḍikāmaparājitām // SoKss_15,1.70 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


evaṃ kṛtaguhārakṣo mahāratnāni śaṃkaraḥ /
utpādya bhagavāṃs tatra vyavasthāmādideśa saḥ // SoKss_15,1.71 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v| -  % D correct


siddharatnasya gamyeyaṃ dvipārśvī cakravartinaḥ /
dyucarāṇāṃ sadārāṇāṃ sadūtānāṃ bhaviṣyati // SoKss_15,1.72 //
% -  v  -  -  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


anujñātāś ca ye tena rājānaḥ syurihottare /
teṣāṃ caiṣā guhā gamyā na tvanyasyātra kasyacit // SoKss_15,1.73 //
% v  -  -  -| v| -| -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -| -  -  -  v| -  v  -  % D correct


ityādiṣṭavati tryakṣe kurvannṛṣabhakas tataḥ /
sāmrājyaṃ yuyudhe darpād devair jaghne ca vajriṇā // SoKss_15,1.74 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


ityeṣo 'syās triśīrṣākhyaguhāyā āgamaḥ prabho /
agamyā caiva saiṣānyair vinā yuṣmādṛśair guhā // SoKss_15,1.75 //
% -  -  -| -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tasya caitadguhādvārarakṣiṇaḥ kālataḥ kule /
mahāmāyasya jāto 'yaṃ devamāyo 'hamīśvara // SoKss_15,1.76 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% v  -  -  -  v| -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


vidyādhareṣu jāto 'yaṃ durjayo ripubhir mṛdhe /
yaś ca jeṣyatyamuṃ so 'tra cakravartī bhaviṣyati // SoKss_15,1.77 //
% -  -  v  -  v| -  -| -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -| v| -  -  v  -| -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tenāsya svāminā bhāvyaṃ so 'nuvartyo 'munā prabhuḥ /
iti janmani me divyā vyājahāra sarasvatī // SoKss_15,1.78 //
% -  -  -| -  v  -| -  -| % A pathyā
% -| v  -  -| v  -| v  -  % B correct
% v  v| -  v  v| -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


so 'haṃ jitastvayā tvaṃ ca siddharatnaḥ prabhāvavān /
kailāsobhayapārśvaikacakravartīha naḥ prabhuḥ // SoKss_15,1.79 //
% -| -| v  -  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % D correct


tat triśīrṣaguhām etāṃ tīrtvā śeṣān ripūñ jaya /
ity ukte devamāyena cakravartī jagāda saḥ // SoKss_15,1.80 //
% -| v  -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


gacchāmo 'dya guhādvāre vasāmas tatra sāṃpratam /
kṛtasaṃvidhayaḥ prātaḥ pravekṣyāmaś ca tāṃ guhām // SoKss_15,1.81 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -  -  -| v| -| v  -  % D correct


ity uktavān sa gatvātha sarvaistai rājabhiḥ saha /
naravāhanadatto 'tra guhādvāre samāvasat // SoKss_15,1.82 //
% -| -  v  -| v| -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


dadarśa tāṃ ca gambhīranirālokodarāṃ guhām /
janmabhūmimanarkenduṃ kalpāntatamasāmiva // SoKss_15,1.83 //
% v  -  v| -| v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


dvitīye 'hni ca saṃpūjya viveśaitāṃ vimānagaḥ /
dhyātopanatasadratnasahāyaḥ saparicchadaḥ // SoKss_15,1.84 //
% v  -  -| v| v| -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


tamāṃsi candrikāratnaiś candanenāhidṛgviṣān /
diggajān hastiratnena khaḍgaratnena guhyakān // SoKss_15,1.85 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


vighnānanyāṃ ścānyaratnair nivārya saha senayā /
uttīya tāṃ guhāṃ codagdvāreṇa sa viniryayau // SoKss_15,1.86 //
% -  -  -  -| -  v  -  -| % A ra-vipulā
% v  -  v| v  v| -  v  -  % B correct
% -  -  v| -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  v| v| v  -  v  -  % D correct


dadarśa ca guhāgarbhanirgataḥ pārśvamuttaram /
kailāsasyāpunarjanmajīvalokāntaropamam // SoKss_15,1.87 //
% v  -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


sādhu ratnaprabhāvāptamāhātmyena guhā tvayā /
cakravartinniyaṃ tīrṇetyudabhūdvāktadā divaḥ // SoKss_15,1.88 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v| v  -| v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


athocaturdhanavatī devamāyaś ca taṃ prabhum /
deva saṃnihitā dvāre kālarātrirhi sarvadā // SoKss_15,1.89 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  v  -  -| v| -| v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


eṣā cotpāditā pūrvaṃ viṣṇunāmṛtamanthane /
dāraṇī dānavendrāṇāmamṛtaṃ hartumicchatām // SoKss_15,1.90 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


saiṣādiṣṭā guhāmetāmiha śarveṇa rakṣitum /
yathā nānyastaredenāṃ yathoktaistvadvidhair vinā // SoKss_15,1.91 //
% -  -  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v| -  -  v| -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tvaṃ cakravartī tīrṇaś ca siddharatno guhāmimām /
tadeṣā pūjanīyā te pūjyā vijayasiddhaye // SoKss_15,1.92 //
% -| -  v  -  -| -  -| v| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


evaṃ dhanavatīdevamāyoktasyaiva tasya saḥ /
naravāhanadattasya tatrākṣīyata vāsaraḥ // SoKss_15,1.93 //
% -  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v| -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


saṃdhyāruṇā babhūvuś ca kailāsottarasānavaḥ /
sūcayanta ivāsannasaṅgrāmarudhirokṣaṇam // SoKss_15,1.94 //
% -  -  v  -| v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


āvṛṇotkaṭakaṃ tasya rājño labdhabalaṃ tamaḥ /
guhāgṛhaparābhūtivair amārdram iva smarat // SoKss_15,1.95 //
% -  v  -  v  v  -| -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -| v  -  v| v  -| v  -  % D correct


anarcādurmanaḥkālarātrikrodhāṅkurā iva /
babhramurbhūtavetālaḍākinīgaṇapheravaḥ // SoKss_15,1.96 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


kṣaṇāc ca jajñe niḥsaṃjñaṃ sainyaṃ suptamivākhilam /
naravāhanadattasya sa eko 'bhūnna mohitaḥ // SoKss_15,1.97 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v| -  -| -  v| -  v  -  % D correct


tato 'narcanasaṃkruddhakālarātrivijṛmbhitam /
manvānaścakravartī sa vākpuṣpaistāmathārcayat // SoKss_15,1.98 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


āśiraścakrasaṃcāracaturā praṇavākṛtiḥ /
tvaṃ prāṇaśaktir jantūnāṃ jīvanī tvāṃ namāmy aham // SoKss_15,1.99 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| -| v  -| v  -  % D correct


sravanmahiṣakaṇṭhāsradhārābhistriśikhāśribhiḥ /
āśvāsitatribhuvane durgārūpe namo 'stu te // SoKss_15,1.100 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -  -| v  -| v| -  % D correct


rururaktabhṛtabhrāntakarasthitakapālayā /
nṛtyantā trijagadrakṣāpātrayeva jitaṃ tvayā // SoKss_15,1.101 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % D correct


ūrdhvākṣidīptidīpātryakapālā kālarātryapi /
kapālahastā sārkenduriva bhāsi bhavapriye // SoKss_15,1.102 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  v| -  v| v  -  v  -  % D correct


iti stutā tutoṣātra kālarātrirna tasya yat /
tatsvamurdhopahāreṇa tāmarcitumiyeṣa saḥ // SoKss_15,1.103 //
% v  -| v  -| v  -  -  v| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v| -  % D correct


mā putra sāhasaṃ kārṣīrevā siddhāsmi vīra te /
prakṛtisthaṃ tavāstvetatkaṭakaṃ jayamāpnuhi // SoKss_15,1.104 //
% -| -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v| -  % B correct
% v  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


ity uvācāttakhaḍgaṃ taṃ sā devī tatra tatkṣaṇam /
suptaprabuddham iva tatkaṭakaṃ tasya cābhavat // SoKss_15,1.105 //
% -| v  -  -  v  -  -| -| % A pathyā
% -| -  -| -  v| -  v  -  % B correct
% -  -  v  -  v| v  v| -  % C na-vipulā, pādas compounded?
% v  v  -| -  v| -  v  -  % D correct


tato bhāryā vayasyāś ca sarve vidyādharāś ca te /
praśaśaṃsustametasya prabhāvaṃ cakravartinaḥ // SoKss_15,1.106 //
% v  -| -  -| v  -  -| v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


athaiṣa vihitāhārapānādyāvaśyakakriyaḥ /
vīro 'naiṣīttriyāmāṃ tāṃ śatayāsmāmivāyatām // SoKss_15,1.107 //
% v  -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


prātaś ca pūjayitvā tāṃ kālarātriṃ tato yayau /
vidyādharaniruddhāgramārgaṃ dhūmaśikhaṃ prati // SoKss_15,1.108 //
% -  -| v| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


abhūttena samaṃ tasya saṅgrāmaścakravartinaḥ /
rājñā mandaradevīyapradhānena sa tādṛśaḥ // SoKss_15,1.109 //
% v  -  -  v| v  -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v| v| -  v  -  % D correct


yatra khaḍgamayaṃ vyoma śūramūrdhamayī mahī /
āsījjahi jahītyugravīravākyamayaṃ vacaḥ // SoKss_15,1.110 //
% -  v| -  v  v  -| -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


tatra dhūmaśikhaṃ yuddhe baddhvānītaṃ prasahya tam /
cakravartī sa saṃmānya grāhayām āsa śāsanam // SoKss_15,1.111 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


nyaveśayac ca tadahaḥ sainyamatraiva tatpure /
śāntadhūmaśikhodrekamagnidagdhendhanaṃ yathā // SoKss_15,1.112 //
% v  -  v  -| v| v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


dvitīye 'hi sa cārebhyo yoddhumāyāntamagrataḥ /
buddhvā mandaradevaṃ taṃ jñātavṛttāntamagrataḥ // SoKss_15,1.113 //
% v  -  -| v| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


naravāhanadattas thaiḥ saha vidyādhareśvaraiḥ /
prayayau taṃ prati tatas tajjaye baddhaniścayaḥ // SoKss_15,1.114 //
% v  v  -  v  v  -  -| -| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  v  -| -| v  v| v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


kiṃcidgatvā dadarśāgre bahurājagaṇānvitam /
sainyaṃ mandaradevasya racitavyūhamāgatam // SoKss_15,1.115 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tataḥ kṛtaprativyūharacano rājabhir vṛtaḥ /
naravāhanadattas tadabhyadhāvadarerbalam // SoKss_15,1.116 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


athāhavaḥ pravavṛte tayor ubhayasainyayoḥ /
pralayodvelajaladhikṣubhitaughānukāriṇoḥ // SoKss_15,1.117 //
% v  -  v  -| v  v  v  -| % A na-vipulā
% v  -| v  v  v  -  v  -  % B correct
% v  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tatas te caṇḍasiṃhādyā yudhyante sma mahārathāḥ /
śūrāḥ kāñcanadaṃṣṭrākhyarājaprabhṛtayo 'nyataḥ // SoKss_15,1.118 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


prakampitatribhuvano vikṣobhitakulācalaḥ /
vijajṛmbhe sa saṅgrāmaḥ kalpāntapavanāgamaḥ // SoKss_15,1.119 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


śoṇaikapārśvaḥ kailāsaḥ śūraśoṇitakuṅkumaiḥ /
bhūtiśvetānyapārśvaś ca tadā gaurīśamanvagāt // SoKss_15,1.120 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


khaḍgapaṭṭoditānekasūryabimbograbhāsvaraḥ /
satyaṃ pralayakālo 'bhūdvīrāṇāṃ sa mahāhavaḥ // SoKss_15,1.121 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -| v| v  -  v  -  % D correct


iyattadyuddhamāsīdyadvismayaṃ prekṣaṇāgatāḥ /
nāradādyā api yayurdṛṣṭadevāsurāhavāḥ // SoKss_15,1.122 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  v| v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


itthaṃ ghore raṇe tasmiṃścaṇḍasiṃho 'bhidhāvitaḥ /
jaghne kāñcanadaṃṣṭrena gadayā mūrdhni bhīmayā // SoKss_15,1.123 //
% -  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


taṃ gadāghātapatitaṃ dṛṣṭvā dhanavatī sutam /
śaptvā vidyābalenobhe sainye niścetane vyadhāt // SoKss_15,1.124 //
% -| v  -  -  v  v  v  -| % A na-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


naravāhanadattaś ca cakravartī balāditaḥ /
tato mandaradevaś ca dvāvevāstāṃ sacetanau // SoKss_15,1.125 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tadā dhanavatīṃ kruddhāṃ jagatsaṃharaṇakṣamām /
vīkṣyāmbaragatā devā api dikṣu pradudruvaḥ // SoKss_15,1.126 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


dṛṣṭvā mandaradevo 'tha cakravartinamekakam /
naravāhanadattaṃ tam abhyadhāvadudāyudhaḥ // SoKss_15,1.127 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


naravāhanadatto 'pi vimānādavatīrya saḥ /
utkhātakhaḍgaratnaḥ san pratijagrāha taṃ javāt // SoKss_15,1.128 //
% v  v  -  v  v  -  -| v| % A pathyā
% v  -  -  v  v  -  v| -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


tato mandaradevena māyayā jayamicchatā /
samadoddāmamātaṅgarūpaṃ cakre svavidyayā // SoKss_15,1.129 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


taddṛṣṭvākāri sumahatsiṃharūpaṃ svamāyayā /
naravāhanadattena vidyātiśayaśālinā // SoKss_15,1.130 //
% -  -  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tato bhagnebhavapuṣā muktasiṃhākṛtiḥ sphuṭam /
yuddhaṃ mandaradevena cakravartī tatāna saḥ // SoKss_15,1.131 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -| v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


nānāvicitrakaraṇāvaṅgahārakriyāsu tau /
maṇḍalāgradharau nāṭyapravṛttāviva rejatuḥ // SoKss_15,1.132 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v  v| -  v  -  % D correct


naravāhanadatto 'tha sākṣājjayamivāharat /
khaḍgaṃ mandaradevasya karātkaraṇayuktitaḥ // SoKss_15,1.133 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


hṛtakhaḍgasya cākṛṣṭakṣurikasyātra tāmapi /
tathaiva tasya sahasā cakravartī jahāra saḥ // SoKss_15,1.134 //
% v  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% v  -  v| -  v| v  v  -| % C na-vipulā
% -  v  -  -| v  -  v| -  % D correct


tato 'paśastraṃ bāhubhyāṃ yudhyamānaṃ sa gulphayoḥ /
prāpya mandaradevaṃ taṃ rājā bhūmāv apātayat // SoKss_15,1.135 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v| -  v  -  % B correct
% -  v| -  v  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


prārebhe ca śiraścettuṃ keśeṣvākṛṣya tasya saḥ /
vakṣasi nyastacaraṇaḥ samrāṭ khaḍgena vidviṣaḥ // SoKss_15,1.136 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -  -| -  -  v| -  v  -  % D correct


tāvanmandaradevīti nāmnā kanyābhyupetya tam /
svasā mandaradevasya vārayantyevam abravīt // SoKss_15,1.137 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tapovanastho dṛṣṭvā tvaṃ bhartā prākkalpito mayā /
tacchvuśuryamimaṃ rājanmā vadhīrbhrātaraṃ mama // SoKss_15,1.138 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -| v  -  -  v  -| v  -  % D correct


evaṃ tayoktaḥ sudṛśā vimucya jitalajjitam /
dhīro mandaradevaṃ taṃ mahārājo jagāda saḥ // SoKss_15,1.139 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


mukto mayā tvaṃ ma bhūtallajjā vidyādhareśa te /
capalau kila śūrāṇāṃ raṇe jayaparājayau // SoKss_15,1.140 //
% -  -| v  -| -| v| -  -  % A ra-vipulā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% v  v  -| v  v| -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


iti mandaradevo 'sāv ukto rājñā jagāda tam /
kiṃ jīvitamidānīṃ me rakṣitasyāhave striyā // SoKss_15,1.141 //
% v  v| -  v  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -| -  v  v  v  -  -| -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tadahaṃ yāmi tapase vanasthasyāntikaṃ pituḥ /
tvamevobhayavedyardhacakravartīha nirmitaḥ // SoKss_15,1.142 //
% v  v  -| -  v| v  v  -| % A na-vipulā
% v  -  -  -  v  -| v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


ayamarthaś ca me bhāvī pitrā pūrvamasūcyata /
ity uktvā sa yayau mānī pituḥ pārśvaṃ tapovanam // SoKss_15,1.143 //
% v  v  -  -| v| -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


sādhu samyaṅmahācakravartiñjitvā ripūṃstvayā /
prāptaṃ sāmrājyamityūcurgaganasthāḥ surāstadā // SoKss_15,1.144 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


gate mandaradeve 'tha nijaṃ dhanavatī sutam /
ubhe ca sene vidadhe svaśaktyā labdhacetane // SoKss_15,1.145 //
% v  -| -  v  v  -  -| v| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  -| v| -  -| v  v  -| % C bha-vipulā
% v  -  -| -  v  -  v  -  % D correct


iti suptapratibuddhā iva sarve vairiṇaṃ jitaṃ buddhvā /
sacivādayo vijayinaṃ naravāhanadattamabhinanandustam // SoKss_15,1.146 //
% v  v| -  -  v  v  -  -| v  v| -  -| -  v  -| v  -| -  -  %
% v  v  -  v  -| v  v  v  -| v  v  -  v  v  -  v  v  v  v  -  -  -  % Gīti (30+30 morae)


ye 'pi ca kāñcanadaṃṣṭrāśokakaraktākṣakālajihvādyāḥ /
mandaradevīyāste rājānas tasya śāsanaṃ jagṛhuḥ // SoKss_15,1.147 //
% -| v| v| -  v  v  -  -  -  v  v  -  -  v  -  v  -  -  -  %
% -  v  v  -  -  -  -| -  -  -| -  v| -  v  -| v  v  -  % Gīti (30+30 morae)


kāñcanadaṃṣṭrālokanasaṃsmṛtasamarāptatadgadāghātaḥ /
pracukopa caṇḍasiṃhaḥ pravidhutadṛḍhamuṣṭipīḍitāsivaraḥ // SoKss_15,1.148 //
% -  v  v  -  -  -  v  v  -  v  v  v  v  -  v  -  v  -  -  -  %
% v  v  -  v| -  v  -  -| v  v  v  v  v  v  -  v  -  v  -  v  v  -  % Gīti (30+30 morae)


kṛtam iha samareṇa vatsa kas tvāṃ
samaramukhe vijayeta kiṃ tu yuktyā /
kṣaṇam iva vihitā mayaiva sābhūd
ubhayabalakṣayarakṣaṇāya māyā // SoKss_15,1.149 //
% v  v  v  v| v  v  -  v| -  v| -  -  %
% v  v  v  v  -| v  v  -  v| -| v| -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v| v  v| v  v  -| v  -  v| -  -  %
% v  v  v  v  -  v  v  -  v  -  v| -  -  % ardhasama: Puṣpitāgrā (12, 13)


iti ca dhanavatī tadā bruvāṇā
nijatanayaṃ praśamayya taṃ prakopāt /
balam akhilam anandayat svasiddhyā
sahanaravāhanadattacakravartī // SoKss_15,1.150 //
% v  v| v| v  v  v  -| v  -| v  -  -  %
% v  v  v  v  -| v  v  -  v| -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v| v  v  v| v  -  v  -| v  -  -  %
% v  v  v  v  -  v  v  -  v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


prāpte jitapraṇatavidrutavairivīravītāhavavyatikarottarapārśvarājye /
śarvācalasya naravāhanadattadevaḥ prītiṃ parāmabhajatākṣatamittravargaḥ // SoKss_15,1.151 //
% -  -| v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


tato 'rivijayotsavaprahatatāratūryaṃ kṛtī
sa taddyucarasundarīruciranṛttagītāñcitam /
priyāsacivasaṃgataḥ pravararājavṛndānvitaḥ
pratāpam iva vairiṇāṃ madhu pibannanaiṣīddinam // SoKss_15,1.152 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -| v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v| -  v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -  v  v  v  -  v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v| -  v  -| v  v| v  -  v  -  -  v  -  % Pṛthvī (8+9)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare mahābhiṣekalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

athāparedyurutthāya tataḥ kailāsasānutaḥ /
naravāhanadatto 'sau cakravartī balānvitaḥ // SoKss_15,2.1 //
% v  -  v  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


rājñaḥ kāñcanadaṃṣṭrasya vacanādagragāminaḥ /
prāyānmandaradevīyaṃ puraṃ vimalasaṃjñakam // SoKss_15,2.2 //
% -  -| -  v  v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


saṃprāpa tac ca sauvarṇaprāṃśuprākārasundaram /
sumerum iva kailāsaṃ sabhājayitumāgatam // SoKss_15,2.3 //
% -  -  v| -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


viveśa cātigambhīramacyutaśrīvirājitam /
anantaratnanilayaṃ nistoyam iva sāgaram // SoKss_15,2.4 //
% v  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -  v| v  v| -  v  -  % D correct


tatrāsthānopaviṣṭaṃ taṃ rājabhir dyucarair vṛtam /
samrājametya rājāntaḥpuravṛddhā vyajijñapan // SoKss_15,2.5 //
% -  -  -  -  v  -  -| -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


gate mandaradeve 'tra vanaṃ yuṣmatparājite /
taddevyo 'gniṃ vivikṣanti śrutvā vettyadhunā prabhuḥ // SoKss_15,2.6 //
% v  -| -  v  v  -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ity uktastaiḥ sa maraṇāccakravartī nivārya tāḥ /
saṃvibheje nivāsādidānena bhaginīriva // SoKss_15,2.7 //
% -| -  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


tena vidyādharādhīśavargaṃ nikhilam eva tam /
dattānurāganigaḍaṃ sa samrāṭ samapādayat // SoKss_15,2.8 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v| -  v| -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v| -  -| v  v  -  v  -  % D correct


taṃ ca tatrāmitagatiṃ rājānaṃ pūrvakalpitam /
rājye mandaradevasya kṛtajñaḥ so 'bhiṣiktavān // SoKss_15,2.9 //
% -| v| -  -  v  v  v  -| % A na-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


arpayām āsa tasmai ca tadīyāṃs tān mahīkṣitaḥ /
rājñe kāñcanadaṃṣṭrādīn bhaktāyāvyabhicāriṇe // SoKss_15,2.10 //
% -  v  -| -  v| -  -| v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


reme ca tatra saptāham udyāneṣu maharddhiṣu /
kailāsottaradikpārśvalakṣmyāśliṣṭo navoḍhayā // SoKss_15,2.11 //
% -  -| v| -  v| -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tataścobhayavedyardhavidyādharamahīkṣitām /
cakravartitvamāsadyāpyadhikecchurbabhūva saḥ // SoKss_15,2.12 //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % D correct


gantuṃ pravavṛte jetuṃ vārito 'pi sa mantribhiḥ /
taddigvyavasthitālaṅghyamerubhūmīḥ surāśrayāḥ // SoKss_15,2.13 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  v  -| v| v| -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


atyarthopacitāḥ kāmaṃ viśeṣāsādanaṃ vinā /
tejasvino na tiṣṭhanti dīprā dāvānalā iva // SoKss_15,2.14 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tatas taṃ nārado 'bhyetya munirevam abhāṣata /
nītijñasyāspi te ko 'yaṃ rājannaviṣayodyamaḥ // SoKss_15,2.15 //
% v  -| -| -  v  -| -  v| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  -  -  v| -| -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


pravartamāno hryutsekādasādhye paribhūyate /
daśāsya iva darpeṇa kailāsonmūlanodyataḥ // SoKss_15,2.16 //
% v  -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% v  -  v| v  v| -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


durlaṅghyo hy arkacandrābhyām apimerustaveha ca /
vidyāharendratādiṣṭā śarveṇa na surendratā // SoKss_15,2.17 //
% -  -  -||-  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  v| v| v  -  v  -  % D correct


vidyādharāṇāṃ bhūmirhi himavānvijitastvayā /
tanmerau devabhūmau te kiṃ kāryaṃ muñca durgraham // SoKss_15,2.18 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -| -  -| -  v| -  v  -  % D correct


pitā mandaradevasya yastvakampanasaṃjñakaḥ /
sa draṣṭavyastvayā gatvā vanasthaḥ śivamicchatā // SoKss_15,2.19 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


ity uktvā nāradamuniḥ pratipannaṃ tatheti tam /
cakravartinamāmantrya jagāma sa yathāgatam // SoKss_15,2.20 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% v  v  -  -| v  -  v| -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


cakravarty api kāryajño nāradena ca vāritaḥ /
ṛṣabhasya tathā nāśaṃ devamāyāc chrutaṃ smaran // SoKss_15,2.21 //
% -  v  -| v  v| -  -  -| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


sa vimṛśya svayaṃ buddhyā vinivṛttya tato yayau /
tapovanasthitaṃ draṣṭuṃ rājarṣiṃ tamakampanam // SoKss_15,2.22 //
% v| v  -  -| v  -| -  -| % A pathyā
% v  v  -  v| v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


prāpattapovanaṃ cāsya yoganiṣṭhair maharṣibhiḥ /
padmāsanopaviṣṭaiśca brahmalokamivāvṛtam // SoKss_15,2.23 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatra vṛddhaṃ dadarśaitaṃ jaṭāvalkaladhāriṇam /
akampanaṃ munijanair mahādrumamivāśritam // SoKss_15,2.24 //
% -  v| -  -| v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  -| v  v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


vavande copasṛtyātra pādāvatya tapasvinaḥ /
asāvapi kṛtātithyo rājarṣirnijagāda tam // SoKss_15,2.25 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -  v  v| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


yuktaṃ kṛtaṃ tvayā rājannimamāgacchatāśramam /
ullaṅghya gacchatas te hi dadyuḥ śāpaṃ maharṣayaḥ // SoKss_15,2.26 //
% -  -| v  -| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -| -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


iti bruvati rājarṣau tasmiṃstaṃ cakravartinam /
tiṣṭhaṃstapovane tatra sa gṛhītamunivrataḥ // SoKss_15,2.27 //
% v  -| v  v  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


āgānmandaradevo 'pi pitus tasya tadāntikam /
svasrā mandaradevyātra kumāryā sahitastayā // SoKss_15,2.28 //
% -  -  -  v  v  -  -| v| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


naravāhanadattaś ca dṛṣṭvā kaṇṭhe tamagrahīt /
jitaśānteṣu dhīrāṇāṃ sneha evocito 'riṣu // SoKss_15,2.29 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


atha mandaradevīṃ tāṃ bhrātrā samam upāgatām /
dṛṣṭvākampanarājarṣiḥ sa samrājam uvāca tam // SoKss_15,2.30 //
% v  v| -  v  v  -  -| -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v| -  -  v| v  -  v| -  % D correct


iyaṃ mandaradevīti nāmnā rājansutā mama /
uktā ca divyavācaiṣā mahiṣī cakravartinaḥ // SoKss_15,2.31 //
% v  -| -  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tadetām upayacchasva cakravartinmayārpitām /
ity uktavati rājarṣau sā jagāda tadātmajā // SoKss_15,2.32 //
% v  -  -| v  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -| -  v  v  v| -  -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


iha santi catasro me vayasyā varakanyakāḥ /
ekā kanakavatyākhyā kanyā kāñcanadaṃṣṭrajā // SoKss_15,2.33 //
% v  v| -  v| v  -  -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


dvitīyā kālajihvasya nāmnā kālavatī sutā /
tṛtīyā dīrghadaṃṣṭrasya śrutā nāma tanūdbhavā // SoKss_15,2.34 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


caturthī protrarājasya putrī nāmnāmbaraprabhā /
vidyādharendrakanyānāmahaṃ tāsāṃ ca pañcamī // SoKss_15,2.35 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % D correct


bhramantyastā vayaṃ pañca dṛṣṭvā pūrvaṃ tapovane /
āryaputramimaṃ sotkā vyadadhma samayaṃ mithaḥ // SoKss_15,2.36 //
% v  -  -  -| v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


samamasmābhir āhāryo bhartāyaṃ yā pṛthaktvamum /
bhajeduddiśya tāmātmā hantavyo 'nyābhir āśviti // SoKss_15,2.37 //
% v  v  -  -  v| -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tatsakhībirvinā tābhir yuktaḥ pariṇayo na me /
mādṛśyo hi kathaṃ kuryuḥ satvollaṅghanasāhasam // SoKss_15,2.38 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


evaṃ tayā prauḍhayokte tatpitākampanaḥ sa tān /
vidyādharendrāṃścaturo 'pyāhvayatkanyakāpitṛn // SoKss_15,2.39 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% -  v  -  -  v  -| v| -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -  v  -  v  -  % D correct


śaśaṃsa ca yathātattvaṃ sa tebhyas te 'pi tatkṣaṇam /
kṛtārthamāninaḥ kanyāstanayāstāḥ samānayan // SoKss_15,2.40 //
% v  -  v| v| v  -  -  -| % A pathyā
% v| -  -| -| v| -  v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tato mandaradevītaḥ prabhṛtyetāḥ krameṇa saḥ /
naravāhanadatto 'nyāḥ pañcātra pariṇītavān // SoKss_15,2.41 //
% v  -| -  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tābhiḥ saha ca tatrāsīd vāsarāṇi bahūni saḥ /
ṛṣīṃs trisaṃdhyaṃ praṇaman kṛtotsavaparicchadaḥ // SoKss_15,2.42 //
% -  -| v  v| v| -  -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% v  -  v  v  v  -  v  -  % D correct


rājanmahābhiṣekārthamṛṣabhādriṃ vrajādhunā /
ity ukte 'kampanenātha devamāyo 'pyuvāca tam // SoKss_15,2.43 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


devaivam eva kāryaṃ te yasmādṛṣabhakādayaḥ /
abhyaṣicyanta tatrādrau prāktanāścakravartinaḥ // SoKss_15,2.44 //
% -  -  v| -  v| -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tac chrutvā nikaṭe ślāghye mandarādrau praśaṃsati /
abhiṣekaṃ hariśikhe vāgevamudabhūddivaḥ // SoKss_15,2.45 //
% -| -  -| v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  -| v  v  v  -| % C na-vipulā
% -  -  v  v  v  -  v  -  % D correct


mahābhiṣekaṃ sarve hi rājann ṛṣabhaparvate /
pūrve prāptās tvam apy adya gaccha siddhapadaṃ hy adaḥ // SoKss_15,2.46 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  -| -  -| v| -| -  v| % C pathyā
% -  v| -  v  v  -||v  -  % D correct


ity ukto divyayā vācā natvā sākampanānṛṣīn /
naravāhanadatto 'taḥ sa pratasthe śubhe 'hani // SoKss_15,2.47 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -| v  -  -| v  -| v  -  % D correct


prāpa tac ca triśīrṣākhyaguhāya dvāramuttaram /
sahāmitagatipraṣṭhaiḥ sarvavidyādhareśvaraiḥ // SoKss_15,2.48 //
% -  v| -| -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatra saṃpūjitāṃ kālarāstriṃ dvāreṇa tena saḥ /
praviśya tāṃ guhāṃ samrāḍ dakṣiṇena viniryayau // SoKss_15,2.49 //
% -  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v| -  v| -  % B correct
% v  -  v| -| v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


niryātaś ca samaṃ sainyair devamāyasya mandire /
tadarthito viśaśrāma dine 'smin saparigrahaḥ // SoKss_15,2.50 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


tatrasthaś ca sa kailāse tasminsaṃnihitaṃ haram /
vicintya gomukhasakhaḥ svair aṃ draṣṭuṃ jagāma tam // SoKss_15,2.51 //
% -  -  -| v| v| -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% -| -| -  -| v  -  v| -  % D correct


asādya cāśramaṃ tasya surabhiṃ vṛṣabhaṃ tathā /
dṛṣṭvā praṇamya ca dvāḥsthaṃ sa nandinam upeyivān // SoKss_15,2.52 //
% v  -  v| -  v  -| -  v| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -  -| v  -  v| -| -  -| % C pathyā
% v| -  v  v| v  -  v  -  % D correct


pradakṣiṇapratītena muktadvāraś ca tena saḥ /
praviśya devīsahitaṃ dadarśa vṛṣabhadhvajam // SoKss_15,2.53 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  -  -  -| v| -  v| -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% v  -  v| v  v  -  v  -  % D correct


dūrādeva kṛtāhlādaṃ cūḍācandrakarotkaraiḥ /
itastato gataigauryā mukhadyatijitair iva // SoKss_15,2.54 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


krīḍantaṃ priyayā sākamakṣair akṣair ivecchayā /
svakāryadattasvātantryair lolair vaśagatair api // SoKss_15,2.55 //
% -  -  -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| v  v  v  -| v  -  % D correct


dṛṣṭvā ca pādayos tasya papāta varadasya saḥ /
devyāḥ śailasutāyāś ca cakre ca dviḥpradakṣiṇam // SoKss_15,2.56 //
% -  -| v| -  v  -| -  v| % A pathyā
% v  -  v| v  v  -  v| -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


yuktaṃ yadāgato 'sīha doṣaḥ syād dhi tavānyathā /
bhaviṣyantyadhunā te tu vidyāḥ śaśvadabhaṅgurāḥ // SoKss_15,2.57 //
% -  -| v  -  v  -| -  v| % A pathyā
% -  -| -| v| v  -  v  -  % B correct
% v  -  -  v  v  -| -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tad vatsa siddhakṣetraṃ tad gaccha tvam ṛṣabhācalam /
mahābhiṣekaṃ tatrāśu prāptakālamavāpnuhi // SoKss_15,2.58 //
% -| -  v| -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| v| v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -  v  -  % D correct


ityādiṣṭaś ca devena cakravartī tatheti tam /
natvā sabhāryamāgāttaddevamāyasya mandiram // SoKss_15,2.59 //
% -  -  -  -| v| -  -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


kvāryaputra gato 'bhūstvaṃ prahṛṣṭaḥ kila dṛśyase /
ihāpi kiṃsvinmilitāstavānyāḥ pañca kanyakāḥ // SoKss_15,2.60 //
% -  v  -  v| v  -| -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% v  -  v| -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


ityādinarmaṇā tatra devīṃ madanamañcukām /
bruvatīmuktatattvārtho nandayatsukhamāsta saḥ // SoKss_15,2.61 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v| -  % D correct


anyedyuḥ sarvagandharvavidyādharabalānvitaḥ /
dvibhāskaram iva vyoma kurvaṃstejasvinātmanā // SoKss_15,2.62 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  v| v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


vimānavaramārūḍhaḥ sāvarodhaḥ samantrikaḥ /
naravāhanadatto 'taḥ prayayāvṛṣabhācalam // SoKss_15,2.63 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


prāpac ca taṃ giriṃ divyaṃ vātadhūtajaṭālataiḥ /
vikīrṇapuṣpair dattārghastāpasair iva pādapaiḥ // SoKss_15,2.64 //
% -  -| v| -| v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  v  -| v  v| -  v  -  % D correct


tatra tasya samājahrus te te vidyādharādhipāḥ /
mahābhiṣekasaṃbhārān prabhāvasadṛśān prabhoḥ // SoKss_15,2.65 //
% -  v| -  v| v  -  -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


āyayuścābhiṣeke 'tra tasya prābhṛtapāṇayaḥ /
digbhyo vidyādharāḥ sarve bhaktabhītajitādṛtāḥ // SoKss_15,2.66 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ardhāsane 'bhiṣektavyā mahādevīpade 'tra kā /
deva devīti papracchustaṃ ca vidyādharāstataḥ // SoKss_15,2.67 //
% -  -  v  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -| v| -  % B correct
% -  v| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -| v| -  -  v  -  v  -  % D correct


samaṃ mayābhiṣektavyā devī madanamañcukā /
iti rājñodite kṣipraṃ dhyānaṃ te dyucarā yayuḥ // SoKss_15,2.68 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


athoccacāra gaganādaśarīrā sarasvatī /
haṃho vidyādharā neyaṃ martyā madanamañcukā // SoKss_15,2.69 //
% v  -  v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ratireṣāvatīrṇā hi kāmasyāsya bhavatprabhoḥ /
nāsau kaliṅgasenāyāṃ jātā madanavegataḥ // SoKss_15,2.70 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ayonijeyaṃ devair hi māyayā parivartya tam /
garbhaṃ tasyāḥ prasūtāyā nikṣiptā tatra tatkṣaṇam // SoKss_15,2.71 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% -  v  -| v  v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


jāto bhargastu yastasyāḥ so 'yamityakasaṃjñakaḥ /
sthito madanavegasya pārśve dhātrā samarpitaḥ // SoKss_15,2.72 //
% -  -| -  -  v| -  -  -| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tadeṣārdhāsanārhāsya patyurmadanamañcukā /
asyā hyetadvaraṃ prādāttapastuṣṭo haraḥ purā // SoKss_15,2.73 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


ity uktvā vyaramatsā ca vāṇī vidyādharāś ca te /
tutuṣuḥ praśaśaṃsuś ca devīṃ madanamañcukām // SoKss_15,2.74 //
% -| -  -| v  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% v  v  -| v  v  -  -| v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tataḥ śubhe 'hani vyagre śāntisome purohite /
maṅgalyatūryanādeṣu sugīteṣu dyuyoṣitām // SoKss_15,2.75 //
% v  -| v  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


brāhmaṇabrahmaghoṣeṣu vyāptavatsu diśo daśa /
siṃhāsanasthaṃ vāmārdhatiṣṭhanmadanamañcukam // SoKss_15,2.76 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


naravāhanadattaṃ taṃ nānātīrthasamudbhavaiḥ /
hemakumbhāhṛtaistoyair abhyaṣiñcanmaharṣayaḥ // SoKss_15,2.77 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


citraṃ tasya jalair mūrdhni patitair mantrapāvanaiḥ /
niragānmanaso dhautaṃ gūḍhaṃ vairamalaṃ dviṣām // SoKss_15,2.78 //
% -  -| -  v| v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


lakṣmīstadabhiṣekāmbu sāmudraṃ bandhubuddhitaḥ /
anvāgateva tasyāṅgaṃ sākṣāttena sahāvṛṇot // SoKss_15,2.79 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


puṣpamālatatis tasya nākanārīkarojjhitā /
svayaṃ patantī gaṅgeva bahusrotā vapuṣyabhāt // SoKss_15,2.80 //
% -  v  -  v  v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  -  -| -  -  v| % C ma-vipulā
% v  -  -  -| v  -  v  -  % D correct


so 'ruṇenāṅgarāgeṇa pratāpeneva bhūṣitaḥ /
udayastho 'mbudhijalasnāto bhāsvān babhau tataḥ // SoKss_15,2.81 //
% -| v  -  -  v  -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  v  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


baddhamandāramālyaś ca sadvastrābharaṇojjvalaḥ /
āmuktadivyamukuṭaḥ śriyaṃ śākrīmuvāha saḥ // SoKss_15,2.82 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -| -  -  v  -  v| -  % D correct


prāptābhiṣekā devī ca parśve madanamañcukā /
tasya divyair alaṃkāraiḥ śacīvendrasya nirbabhau // SoKss_15,2.83 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


nadaddundubhimeghaṃ dyupatatkusumavṛṣṭi ca /
svaḥstrīvidyudvṛtaṃ citraṃ durdinaṃ tadabhūddinam // SoKss_15,2.84 //
% v  -  -  v  v  -  -| v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tato nagendranagare vidyādharavarāṅganāḥ /
nānṛtyan kevalaṃ yāvad vātoddhūtā latā api // SoKss_15,2.85 //
% v  -| v  -  v  v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


cāraṇair atra murajeṣvāhateṣu mahotsave /
nago 'py avādayadiva pratiśabdavatīrguhāḥ // SoKss_15,2.86 //
% -  v  -| -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% v  -||v  -  v  v  v  -| % C na-vipulā
% v  v  -  v  v  -  v  -  % D correct


divyāsavarasakṣībavalgadvidyādharāvṛtaḥ /
sa parvato 'pi pānena ghūrṇamāna ivābabhau // SoKss_15,2.87 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v| -  v  -| v| -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


varṇitāsyābhiṣekasya śobhānenaiva vīkṣya yat /
indro 'pi svābhiṣeke 'bhūdbhagnamāno vimānagaḥ // SoKss_15,2.88 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% -  -| -| -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


evaṃ prāptayathābhīṣṭacakravartyabhiṣecanaḥ /
naravāhanadatto 'tha sa sasmārotsukaḥ pituḥ // SoKss_15,2.89 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v| -  -  -  v  -| v  -  % D correct


saṃmantrya ca samaṃ sadyaḥ sacivair gomukhādibhiḥ /
samrāḍ rājānam āhūya sa vāyupatham ādiśat // SoKss_15,2.90 //
% -  -  v| v| v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v| -  v  v  v| -  v  -  % D correct


naravāhanadattas tvāṃ smaratyutkaṇṭhito bhṛśam /
ity uktvākhyātavṛttānto gaccha tātamihānaya // SoKss_15,2.91 //
% v  v  -  v  v  -  -| -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -| -  -  -  v  -  -  -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


devīś ca mantriṇaś cāsya tathaivoktyā tvam ānayeḥ /
tac chrutvaiva tathety uktvā vyomnā vāyupatho yayau // SoKss_15,2.92 //
% -  -| v| -  v  -| -  v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


kṣaṇāc ca prāpa kauśāmbīṃ dṛṣṭaḥ sabhayavismayaiḥ /
paurair vidyādharāṇāṃ sa saptabhiḥ koṭibhir vṛtaḥ // SoKss_15,2.93 //
% v  -| -| -  v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -| v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


dadarśodayanaṃ taṃ ca vatsarājaṃ samantrikam /
devībhiś cātra sahitaṃ yathārhavihitādaram // SoKss_15,2.94 //
% v  -  -  v  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v| v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


upaviśyātha pṛṣṭvā ca kuśalaṃ taṃ jagāda saḥ /
nṛpaṃ vidyādharapatirdṛṣṭaḥ sarvaiḥ sakautukam // SoKss_15,2.95 //
% v  v  -  -  v| -  -| v| % A pathyā
% v  v  -| -| v  -  v| -  % B correct
% v  -| -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


naravāhanadattas te sūnurārādhya śaṃkaram /
sākṣātkṛṭya ca taṃ vidyāḥ sarvāḥ prāpyāridurjayāḥ // SoKss_15,2.96 //
% v  v  -  v  v  -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  v| v| -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


hatvā mānasavegaṃ ca gaurimuṇḍaṃ ca dakṣiṇe /
jitā mandaradevaṃ ca vedyardhapatimuttare // SoKss_15,2.97 //
% -  -| -  v  v  -  -| v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


āsādyobhayavedyardhavidyādharamahībhujām /
sarveṣāṃ śāsanabhṛtāṃ cakravartipadaṃ mahat // SoKss_15,2.98 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -| v  -  % D correct


mahābhiṣekamṛṣabhe saṃprāptaḥ parvate 'dhunā /
rājansmarati sotkastvāṃ sadevīsacivādikam // SoKss_15,2.99 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  v  v| -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


ahaṃ ca tena prahito drutamāgamyatāmitaḥ /
puṇyavanto hi saṃtānaṃ paśyantyuccaiḥ kṛtānvayam // SoKss_15,2.100 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


iti vāyupathāc chrutvā bhṛśotkaṇṭho babhāra saḥ /
vatsarājo 'mbudārāvahṛṣyadbarhiṇavibhramam // SoKss_15,2.101 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


pratipadya ca tadvākyaṃ samaṃ tenaiva tatkṣaṇam /
āruhya śibikāṃ vyomnā tadvidyānāṃ prabhāvataḥ // SoKss_15,2.102 //
% v  v  -  v| v| -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


kaliṅgasenānugataḥ sa bhāryasacivānvitaḥ /
gatvā saṃprāpa taṃ divyamṛṣabhākhyaṃ mahāgirim // SoKss_15,2.103 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% v| -  v  v  v  -  v  -  % B correct
% -  -| -  -  v| -| -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tatrāpaśyac ca taṃ putraṃ divyasiṃhāsanasthitam /
vidyādharendramadhyasthaṃ bahubhāryāsamanvitam // SoKss_15,2.104 //
% -  -  -  -| v| -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


pūrvādrimastakāsīnaṃ grahagrāmapariṣkṛtam /
śaśāṅkamanukurvantaṃ bhūritārāvalīvṛtam // SoKss_15,2.105 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


taddarśanasudhāsārasiktaḥ prollāsitāśayaḥ /
kāṃciccandrodayāmbhodhibhaṅgīṃ bheje sa bhūpatiḥ // SoKss_15,2.106 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


naravāhanadatto 'pi dṛṣṭvā taṃ janakaṃ cirāt /
utthāya saṃbhramātsotkaḥ so 'bhyagātsaparicchadaḥ // SoKss_15,2.107 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


āliṅgitaś ca tenātha pitrāṅkamadhiropya saḥ /
bhūyo 'pyānandabāṣpāmbupūreṇevābhyaṣicyata // SoKss_15,2.108 //
% -  -  v  -| v| -  -  v| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


devī vāsavadattā ca ciramāśliṣya taṃ sutam /
tadālokasnutastanyair asicatsmṛtaśaiśavam // SoKss_15,2.109 //
% -  -| -  v  v  -  -| v| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


padmāvatī ca yaugandharāyaṇādyāś ca mantriṇaḥ /
paitṛkā mātulaścaiva dṛṣṭvā gopālakaścirāt // SoKss_15,2.110 //
% -  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


papuḥ satṛṣṇayā dṛṣṭyā tasyāmṛtamayaṃ vapuḥ /
cakorā iva samrājo yathārhakṛtasatkṛteḥ // SoKss_15,2.111 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  -| v  v| -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


kaliṅgasenā taṃ dṛṣṭvā jāmātaramathātmajām /
trailokye 'pi na māti sma sveṣv aṅgeṣu tu kā kathā // SoKss_15,2.112 //
% v  -  v  -  -| -| -  -| % A ma-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| v| v| -  -| -| % C pathyā
% -| -  -  v| v| -| v  -  % D correct


yaugandharāyaṇādyāś ca marubhūtimukhānsutān /
dṛṣṭvā prabhuprasādāptadivyatvānabhyanandiṣuḥ // SoKss_15,2.113 //
% -  -  v  -  v  -  -| v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


āmuktadivyābharaṇā devī madanamañcukā /
ratnaprabhāpyalaṃkāravatī lalitalocanā // SoKss_15,2.114 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


karpūrikā śaktiyaśā bhāgīrathayaśā api /
tathā ruciradevasya bhaginī divyarūpadhṛt // SoKss_15,2.115 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -  -  v  v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


vegavatyajināvatyau tathā gandharvadattayā /
prabhāvatī cātmanikā vāyuvegayaśās tatha // SoKss_15,2.116 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% -  v  -  v  v  -| v  -  % D correct


tatsakhyaḥ kālikādyāś ca catasro 'tha sulocanā /
kiṃ ca mandaradevyādyāḥ pañcānyāś ca varāṅganāḥ // SoKss_15,2.117 //
% -  -  -| -  v  -  -| v| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -| v| -  v  v  -  -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


naravāhanadattasya mahiṣyaścakravartinaḥ /
praṇemuḥ śvaśurasyātra pādau vatseśvarasya tāḥ // SoKss_15,2.118 //
% v  v  -  v  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


tadvadvāsavadattāyāḥ padmāvatyās tathaiva ca /
te ca harṣādyathaucityamāśīrbhistā avardhayan // SoKss_15,2.119 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -| v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


yathocitāsanāsīne vatseśe 'ntaḥpurānvite /
naravāhanadattaḥ svamāruroha mahāsanam // SoKss_15,2.120 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


devī vāsavadattā ca navāstāstāstadā snuṣāḥ /
paśyantī mumude tāsāṃ pṛcchantī kulanāmanī // SoKss_15,2.121 //
% -  -| -  v  v  -  -| v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


naravāhanadattasya tāṃ te vatseśvarādayaḥ /
divyāṃ vibhūtiṃ paśyantaḥ kṛtārthaṃ janma menire // SoKss_15,2.122 //
% v  v  -  v  v  -  -  v| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v| -  v  -  % D correct


atha pravṛtte tatraiva bandhusaṅgamahotsave /
partīhāro 'bravīddhīro rucidevaḥ praviśya saḥ // SoKss_15,2.123 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v| -  % D correct


āpānabhūmiḥ sajjeyaṃ tadatrāgamyatāmiti /
tac chrutvā te yayuḥ sarve tāmāpānabhuvaṃ śubhām // SoKss_15,2.124 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -| -  -| -| v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


vicitraratnacaṣakapraphullavividhāmbujām /
vikīrṇānekakusumāmudyānanalinīmiva // SoKss_15,2.125 //
% v  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


vyāptāṃ mattāsavāpūrṇakalaśībhiḥ puraṃdhribhiḥ /
tanvatībhiḥ sudhāhartṛbāhutpannāmṛtabhramam // SoKss_15,2.126 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


papustatrāvarodhastrīlajjānigaḍabhedi te /
smarajīvitasarvasvaṃ vilāsasacivaṃ madhu // SoKss_15,2.127 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v| -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


mukhāni madhunā teṣāmutphullānyaruṇāni ca /
bālātapena sarasāṃ sarojānīva rejire // SoKss_15,2.128 //
% v  -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% v  -  -  -  v| -  v  -  % D correct


devīvṛndādharajitair bhītaistatsaṃgamādiva /
cakre 'bjarāgacaṣakaiḥ svarucā śīdhunihnavaḥ // SoKss_15,2.129 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% v  v  -| -  v  -  v  -  % D correct


āsannakopakāle 'pi sabhrūbhaṅgāruṇekṣaṇāḥ /
naravāhanadattasya tadā devyo madaspṛśaḥ // SoKss_15,2.130 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tato bhojanabhūmiṃ te krameṇātra samāsadan /
vidyāvibhavasaṃbhūtavividhāhārahāriṇīm // SoKss_15,2.131 //
% v  -| -  v  v  -  -| -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


āstīrṇavastrāṃ pātrāḍhyā satiraskariṇīpaṭām /
nānāvidhāsvādyarasāṃ nāṭyavedīm iva śriyām // SoKss_15,2.132 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -| v  -| v  -  % D correct


tatra te vihitāhārā bhāskare saha saṃdhyayā /
viśrānte 'stagirau śayyāgṛheṣv atha viśaśramuḥ // SoKss_15,2.133 //
% -  v| -| v  v  -  -  -| % A pathyā
% -  v  -| v  v| -  v  -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| v  v| v  -  v  -  % D correct


naravāhanadattaś ca vidyayā bahudhā vapuḥ /
vibhajya sarvadevīnāṃ saṃnidhatte sma veśmasu // SoKss_15,2.134 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


satyatastvinduvadanāṃ samadāṃ lolatārakām /
reme niśāmivādāya kāntāṃ madanamañcukām // SoKss_15,2.135 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


vatseśvaro 'pi tāṃ rātriṃ sānugo divyabhogavān /
tayaiva tanvā saṃprāptajanmāntara ivānayat // SoKss_15,2.136 //
% -  -  v  -| v| -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


prātaḥ prabudhya sarve ca taistair bhogais tathaiva te /
vidyāsiddhavarodyānamandirādiṣu remire // SoKss_15,2.137 //
% -  -| v  -  v| -  -| v| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v| -  v  -  % D correct


iti vividhavihārair atra teṣāṃ prayāteṣv
atha bahudivaseṣu prītimān vatsarājaḥ /
nijasutam upagamya svāṃ purīṃ gantukāmo
nikhilakhacararājaṃ prahvam evaṃ jagāda // SoKss_15,2.138 //
% v  v| v  v  v  v  -  -| -  v| -  -| v  -  -  % Mālinī (8+7)
% v  v| v  v  v  v  -  -| -  v  -| -  v  -  -  % Mālinī (8+7)
% v  v  v  v| v  v  -  -| -| v  -| -  v  -  -  % Mālinī (8+7)
% v  v  v  v  v  v  -  -| -  v| -  -| v  -  -  % Mālinī (8+7)


putraiteṣu sacetano na ramate divyeṣu bhogeṣu kaḥ
kiṃ vākarṣati janmabhūmivasatisnehaḥ svako mānuṣān /
tadyāmaḥ svapurīṃ vayaṃ śriyamimāṃ vadyādharīṃ tvaṃ punar
bhuṅkṣvaitāstava divyamānuṣatayā yogyā yato bhūmayaḥ // SoKss_15,2.139 //
% -  -  -  v| v  -  v  -| v| v  v  -| -  -  v| -  -  v| -  % Śārdūlavikrīḍita (12+7)
% -| -  -  v  v| -  v  -  v  v  v  -  -  -| v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -| v  v  -| v  -| v  v  v  -| -  -  v  -| -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v| -  v  -  v  v  v  -| -  -| v  -| -  v  -  % Śārdūlavikrīḍita (12+7)


āhvātavyāḥ punaravasare putra bhūyo vayaṃ te
janmanyetatphalamiha hi nastvanmukhenduṃ yadetam /
cakṣuḥpeyāmṛtarasamayaṃ kāntamālokayāmo
divyāṃ lakṣmī yadapi bhavato vīkṣya modāmahe ca // SoKss_15,2.140 //
% -  -  -  -| v  v  v  v  v  -| -  v| -  -| v  -| -  % Mandākrāntā (4+6+7)
% -  -  -  -  v  v  v  v| v| -  -  v  -  -| v  -  -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -  -  -  v  v  v  v  v  -| -  v  -  -  v  -  -  % Mandākrāntā (4+6+7): caesura in compound or incorrect?
% -  -| -  -| v  v  v| v  v  -| -  v| -  -  v  -| -  % Mandākrāntā (4+6+7)


etadvaco 'kṛtakam eva pitur niśamya
vatseśvarasya naravāhanadattadevaḥ /
vidyādharādhipatim āśu sa devamāyam
āhūya bāṣpabharagadgadamādideśa // SoKss_15,2.141 //
% -  -  v  -| v  v  v| -  v| v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v| -  v| v| -  v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


tātaḥ prayāti khalu tāṃ nijarājadhānīm
ambānvitaḥ svasacivādiyutas tad asya /
saṃpūrṇahemamaṇibhārasahasramagre
prasthāpaya dyucaraviṣṭisahasrahāryam // SoKss_15,2.142 //
% -  -| v  -  v| v  v| -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -| v| -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


ityādiṣṭaḥ svāminā prītipūrvaṃ
tena prahvo devamāyo jagāda /
ākauśāmbi svātmanaiva prayāsyāmy
etatsiddhyai sānugo mānadeti // SoKss_15,2.143 //
% -  -  -  -| -  v  -| -  v  -  -  % Śālinī (4+7)
% -  -| -  -| -  v  -  -| v  -  -  % Śālinī (4+7)
% -  -  -  -| -  v  -  -| v  -  -  % Śālinī (4+7)
% -  -  -  -| -  v  -| -  v  -  -  % Śālinī (4+7)


atha tasya cakravartī vastrālaṃkārapūjitasya pituḥ /
vāyupathadevamāyau sānucarasyānuyātrikau sa dadau // SoKss_15,2.144 //
% v  v| -  v| -  v  -  -| -  -  -  -  v  -  v  -  v| v  -  %
% -  v  v  v  -  v  -  -| -  v  v  -  -  v  -  v  -| v| v  -  % Gīti (30+30 morae)


so 'pyārūḍho divyaṃ vahanaṃ vatseśvaraḥ saparivāraḥ /
dūrānugataṃ putraṃ nivartya taṃ nijapurīṃ prayayau // SoKss_15,2.145 //
% -| -  -  -| -  -| v  v  -| -  -  v  -| v  v  v  -  -  %
% -  -  v  v  -| -  -| v  -  v| -| v  v  v  -| v  v  -  % Āryā (30+27 morae): pathyā


devī vāsavadattā tatkālodbhūtaśataguṇotkaṇṭhā /
praṇataṃ nivartya rudatī paśyantī taṃ sutaṃ kathaṃcidagāt // SoKss_15,2.146 //
% -  -| -  v  v  -  -| -  -  -  -  v  v  v  v  -  -  -  %
% v  v  -| v  -  v| v  v  -| -  -  -| -| v  -| v  -  v  v  -  % Gīti (30+30 morae)


sa ca naravāhanadattaḥ sacivānugato gurūnanuvrajya /
bāṣpāndahakaritamukhaḥ pratyāgādṛṣabhakaṃ tam eva girim // SoKss_15,2.147 //
% v| v| v  v  -  v  v  -  -| v  v  -  v  v  -| v  -  v  -  -  -  %
% -  -  v  v  v  v  v  v  -| -  -  -  v  v  v  -| v| -  v| v  -  % Gīti (30+30 morae)


tatrāsta bālasacivaiḥ saha gomukhāyair
vidyādharendranivahaiś ca sa cakravartī /
sāntaḥ puro madanamañcukayā sameto
divyeṣu śaśvadupabhogasukheṣv atṛptaḥ // SoKss_15,2.148 //
% -  -  v| -  v  v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsagare mahābhiṣekalambake dvitīyas taraṅgaḥ /

samāptaś cāyaṃ mahābhiṣeko nāma pañcadaśo lambakaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


suratamañjarī nāma ṣoḍaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_16,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

pātu vastāṇḍavoḍḍīnagaṇḍasindūramaṇḍanaḥ /
vāntābhipītapratyūhapratāpa iva vighnajit // SoKss_16,1.1 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -  -  -  -  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% v  -  v| v  v| -  v  -  % D correct


evaṃ tasminnṛṣabhake parvate tasya tiṣṭhataḥ /
naravāhanadattasya sabhāryasya samantriṇaḥ // SoKss_16,1.2 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  v  -| -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


prāpya vidyādharādhīśacakravartiśriyaṃ parām /
bhuñjānasyāyayau puṣṇansukhāni madhurekadā // SoKss_16,1.3 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % D correct


prasasāda cirāccāru candrikā mṛgalakṣmaṇaḥ /
navīnaśādvalāśliṣṭā sasvedābhūdvasuṃdharāḥ // SoKss_16,1.4 //
% v  v  -  v| v  -  -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


āsannāliṅgyamānāś ca muhurmalayamārutaiḥ /
kampākulāḥ kaṇṭakitāḥ sarasā vānarājayaḥ // SoKss_16,1.5 //
% -  -  -  -  v  -  -| v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% v  v  -| -  v  -  v  -  % D correct


puṣpacāpapratīhāraścūtayaṣṭiṃ bilokayan /
kvaṇanmānavatīmānaṃ niṣiṣedheva kokilaḥ // SoKss_16,1.6 //
% -  v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


niṣpetuḥ pupavallībhyaḥ saśabdā bhṛṅgarājayaḥ /
māravīradhanurmuktā iva nārācapaṅktayaḥ // SoKss_16,1.7 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


evaṃ madhupravṛttiṃ tāṃ tadā vīkṣya vyajijñapan /
naravāhanadattaṃ taṃ sacivā gomukhādayaḥ // SoKss_16,1.8 //
% -  -| v  -  v  -  -| -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


deva paśyānya evāyaṃ jātaḥ puṣpamayo 'dhunā /
ṛṣabhādrirmadhūtphullakānanālīnirantaraḥ // SoKss_16,1.9 //
% -  v| -  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


anyonyaghaṭṭitaiḥ puṣpaiḥ kāṃsyatālavatīriva /
saṃgītā iva bhṛṅgīnāṃ virutair vātavepitāḥ // SoKss_16,1.10 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


vasantasajjitodyānamanmathāsthānagāminīḥ /
vilokaya latā rājan parāgapaṭamālinīḥ // SoKss_16,1.11 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v| v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


alimālāślathajyeyaṃ dṛśyatāṃ cūtamañjarī /
viśrāntasya jagajjitvā kāmasyeva dhanurlatā // SoKss_16,1.12 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tad atra rucirodyāne deva mandākinītaṭe /
madhūtsavamimaṃ tāvadehi gatvopabhuñjmahe // SoKss_16,1.13 //
% v| -  v| v  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


ity uktaḥ sacivaiḥ so 'tha sāvarodhavadhūjanaḥ /
naravāhanadattas tadyayau mandākinītaṭam // SoKss_16,1.14 //
% -| -  -| v  v  -| -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tatra cikrīḍa codyāne nānāvihaganādite /
elālavaṅgabakulāśokamandāramaṇḍite // SoKss_16,1.15 //
% -  v| -  -  v| -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


upaviṣṭaś ca vipule candrakāntaśilātale /
pārśve kṛtvā mahādevīṃ vāme madanamañcukām // SoKss_16,1.16 //
% v  v  -  -| v| v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


anyāvarodhasahitastaistair vidyādhareśvaraiḥ /
caṇḍasiṃhāmitagatipramukhaiḥ parivāritaḥ // SoKss_16,1.17 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


āpānaṃ sevamāno 'tra tās tāḥ kurvan kathās tathā /
vicārya tam ṛtuṃ samrāṭ sacivān svān uvāca saḥ // SoKss_16,1.18 //
% -  -  -| -  v  -  -| v| % A pathyā
% -| -| -  -| v  -| v  -  % B correct
% v  -  v| v| v  -| -  -| % C pathyā
% v  v  -| -| v  -  v| -  % D correct


sukhasparśo mṛdurvāto dakṣiṇo vimalā diśaḥ /
puṣpitāni sugandhīni kānanāni pade pade // SoKss_16,1.19 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  v  -  v| v  -  -  v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


madhurāḥ kokilālāpāḥ pānalīlāsukhāni ca /
sukhaṃ kiṃ na madhau preyoviyogastvatra duḥsahaḥ // SoKss_16,1.20 //
% v  v  -| -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  -| -| v| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


anyasyāstāṃ tiraścām apy atra kaṣṭā viyogitā /
tathā ca virahaklāntāmetāṃ paśyata kokilām // SoKss_16,1.21 //
% -  -  -  -| v  -  -| -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% v  -| v| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % D correct


eṣā hi naṣṭamanviṣya kūjantī suciraṃ priyam /
aprāpya taṃ sthitā cūte mṛtevālīya niḥsvanā // SoKss_16,1.22 //
% -  -| v| -  v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v| -| v  -| -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


ity uktavantaṃ samrājaṃ mantrī taṃ gomukho 'bravīt /
satyaṃ kāle 'tra viraho duḥsahaḥ sarvadehinām // SoKss_16,1.23 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -| -  v  -| v  -  % B correct
% -  -| -  -| v| v  v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


tathāhi deva śrāvasyāṃ yadvṛttaṃ vacmi tac chṛṇu /
tatraiko rājaputro 'bhūdgrāmabhugrājasevakaḥ // SoKss_16,1.24 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v| -| v  -  % B correct
% -  -  -| -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


śūrasenābhidhānasya tasya mālavadeśajā /
anurūpā suṣeṇeti bhāryābhūjjīvitādhikā // SoKss_16,1.25 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


sa jātu bhūpenāhūtaḥ kaṭakaṃ gantum udyataḥ /
śūraseno 'nurāgiṇyā jagade bhāryayā tayā // SoKss_16,1.26 //
% v| -  v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -| -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


āryaputra na muktvā mām ekakāṃ gantum arhasi /
nahi śakṣyāmy ahaṃ sthātuṃ kṣaṇam atra tvayā vinā // SoKss_16,1.27 //
% -  v  -  v| v| -  -| -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% v  v| -  -| v  -| v  -  % D correct


evaṃ tayoktaḥ priyayā śūraseno jagāda tām /
rājāhūto na gacchāmi kathaṃ tanvi na vetsi kim // SoKss_16,1.28 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v| -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% v  -| -  v| v| -  v| -  % D correct


rājaputraḥ parāyattavṛttirasmi hi sevakaḥ /
tac chrutvā sāśrunayanā sā bhāryā tam abhāṣata // SoKss_16,1.29 //
% -  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v| v| -  v  -  % B correct
% -| -  -| -  v  v  v  -| % C na-vipulā
% -| -  -| v| v  -  v  -  % D correct


gantavyaṃ yadyavaśyaṃ te satsahiṣye kathaṃcana /
dinam apy anatikrāmannupaiṣyasi madhau yadi // SoKss_16,1.30 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v| -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v| v  -| v  -  % D correct


śrutvaitatso 'py avādīttāmantato niścitaṃ priye /
tyaktvāpi kāryameṣyāmi caitrasya prathame 'hani // SoKss_16,1.31 //
% -  -  -  -||v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


ity uktavān katham api priyayānumatas tayā /
rājñaḥ samīpaṃ kaṭakaṃ śūraseno jagāma saḥ // SoKss_16,1.32 //
% -| -  v  -| v  v| v  -| % A na-vipulā
% v  v  -  v  v  -| v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v| -  % D correct


tadbhāryāpyāśayā tasthau gaṇayantī dināni sā /
tadāgamāvadhimadhuprārambhadivasekṣiṇī // SoKss_16,1.33 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% v  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


gateṣv atha dineṣvāgātsa madhūtsavavāsaraḥ /
manmathāhvānamantrābhavilasatkokiladhvaniḥ // SoKss_16,1.34 //
% v  -| v  v| v  -  -  -  % A pathyā, pādas compounded?
% v| v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


śuśruve kusumāmodamādyanmadhukarāravaḥ /
kāmenāropyamāṇasya kārmukasyeva niḥsvanaḥ // SoKss_16,1.35 //
% -  v  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


so 'yaṃ madhūtsavaḥ prāpto dhruvamadyaiṣyati priyaḥ /
iti tasmindine tasya śūrasenasya sā vadhūḥ // SoKss_16,1.36 //
% -| -| v  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


vicintya vihitasnānā suṣeṇābhyarcitasmarā /
udvīkṣyamāṇā tanmārgaṃ tasthau racitamaṇḍanā // SoKss_16,1.37 //
% v  -  v| v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| v  v  v  -  v  -  % D correct


dinātyaye 'pi na yadā sa tasyāḥ patirāyayau /
tadā sā niśi nair āśyavidhurā samacintayat // SoKss_16,1.38 //
% v  -  v  -| v| v| v  -| % A na-vipulā
% v| -  -| v  v  -  v  -  % B correct
% v  -| -| v  v| -| -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


mṛtyoḥ kālo 'yam āyāto na tvāyātaḥ patiḥ sa me /
parasevaikasaktānāṃ ko hi sneho nije jane // SoKss_16,1.39 //
% -  -| -  -| v| -  -  -| % A pathyā
% -| -  -  -| v  -| v| -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -| -| -  -| v  -| v  -  % D correct


ityevaṃ cintayantyāś ca tasyāstadgatacetasaḥ /
niryayuḥ smaradāvāgnidahyamānā ivāsavaḥ // SoKss_16,1.40 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tāvac ca bhūpātkatham apy ātmānaṃ pratimocya saḥ /
śūraseno 'natikrāmandinaṃ taddayitotsukaḥ // SoKss_16,1.41 //
% -  -| v| -  -  v  v| -| % A bha-vipulā
% -  -  -| v  v  -  v| -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


āruhya karabhaśreṣṭhamullaṅghyādhvānamāyatam /
āgataḥ paścime yāme rātreḥ prāpa nijaṃ gṛham // SoKss_16,1.42 //
% -  -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


tatrāpaśyadgataprāṇāṃ priyāṃ tāṃ kṛtamaṇḍanām /
latāmutphullakusumāṃ vātenonmūlitāmiva // SoKss_16,1.43 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v  -  -  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


dṛṣṭvaiva vihvalasyaitāṃ kurvato 'ṅke viniryayuḥ /
pralāpaiḥ saha tasyāpi prāṇā virahiṇaḥ kṣaṇāt // SoKss_16,1.44 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -  -| v  v| -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tathā vipannau dṛṣṭvā tau daṃpatī kuladevatā /
kṛpayā jīvayām āsa devī caṇḍī varapradā // SoKss_16,1.45 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -  v  -| v  v  -  v  -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tataḥ pratyāgataprāṇau tataḥ prabhṛti tāvubhau /
dṛṣṭānurāgāv anyonyam aviyuktau babhūvatuḥ // SoKss_16,1.46 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -| v  v  v| -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -  -| v  -  v  -  % D correct


itthaṃ vasantasamaye malayānilavījitaḥ /
keṣāṃ na dehināṃ deva duḥsaho virahānalaḥ // SoKss_16,1.47 //
% -  -| v  -  v  v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


ityevaṃ gomukhenokte tad eva kila bhāvayan /
naravāhanadatto 'bhūt so 'kasmād vimanā iva // SoKss_16,1.48 //
% -  -  -| -  v  -  -  -| % A pathyā
% v| -  v| v  v| -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


mahātmanāṃ vinā hetorduḥsthitaḥ susthito 'pi vā /
sūcayantyantarātmā hi puro bhāvi śubhāśubham // SoKss_16,1.49 //
% v  -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v| -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


tato dine hy avasite samrāṭ saṃdhyām upāsya saḥ /
vāsaveśmani viśrāntaḥ praviśya śayanīyake // SoKss_16,1.50 //
% v  -| v  -||v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v| -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


svapne niśavasāne svaṃ pitaraṃ kṛṣṇayā striyā /
ākṛṣya dakṣiṇāmāśāṃ nīyamānamavaikṣata // SoKss_16,1.51 //
% -  -| v  v  v  -  -| -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


taddṛṣṭvaiva prabuddhaḥ saṃstātasyāniṣṭaśaṅkayā /
dhyātām upasthitāṃ vidyāṃ prajñaptiṃ nāma pṛṣṭavān // SoKss_16,1.52 //
% -  -  -  -| v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


brūhi tātasya vṛttānto vatsarājasya ko mama /
tannimittaṃ hi duḥsvapnadarśanādasmi śaṅkitaḥ // SoKss_16,1.53 //
% -  v| -  -  v| -  -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  v  -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


ity uktā tena vidyā sā rūpiṇī tam abhāṣata /
śṛṇu yadvatsarājasya vṛttaṃ deva pitustava // SoKss_16,1.54 //
% -| -  -| -  v| -  -| -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  v| -  -  v  -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


sa kauśāmbīsthito 'kasmādujjayinyāḥ samāgatāt /
dūtāccaṇḍamahāsenaṃ vipannamaśṛṇonnṛpam // SoKss_16,1.55 //
% v| -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tasyāṅgāravatīṃ devīṃ kṛtānugamanāṃ tathā /
tasmādeva sa śuśrāva mohādbhūmau papāta ca // SoKss_16,1.56 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% -  -  -  v| v| -  -  v| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


labdhasaṃjñaś ciraṃ caitau samaṃ vāsavadattayā /
devyā śuśoca śvaśurau svargatau saparicchadaḥ // SoKss_16,1.57 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  v  -| v  v  -  v  -  % D correct


bhaṅgure 'smin bhave kasya sthiratā sa ca bhūpatiḥ /
aśocyo yasya jāmātā bhavān gopālakaḥ sutaḥ // SoKss_16,1.58 //
% -  v  -| -| v  -| -  -| % A pathyā
% v  v  -| v| v| -  v  -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


naravāhanadattaś ca dauhitra iti mantribhiḥ /
prabodhyotthāpitaḥ so 'tha dadau śvaśurayor jalam // SoKss_16,1.59 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% v  -  -  -  v  -| -| v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


tataḥ śvaśūryaṃ śokārtaṃ snehāt pārśvasthitaṃ tadā /
gopālakaṃ sa vatseśo vāṣpakaṇṭho 'bhyabhāṣata // SoKss_16,1.60 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


uttiṣṭhojjayinīṃ gaccha rājyaṃ pālaya paitṛkam /
pratīkṣante prajā hi tvāmiti dūtamukhāc chrutam // SoKss_16,1.61 //
% -  -  -  v  v  -| -  v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  -  -  -| v  -| -| -  % C pathyā, pādas compounded?
% v  v| -  v  v  -| v  -  % D correct


tac chrutvā sa rudanvatsarājaṃ gopālako 'bravīt /
na deva gantuṃ śaknomi tyaktvā tvāṃ bhaginīṃ tathā // SoKss_16,1.62 //
% -| -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v| -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -| v  v  -| v  -  % D correct


na cotsahe tātaśūnyāṃ svapurīṃ draṣṭum apy aham /
tatpālako 'nujo me 'tra rājāstu madanujñayā // SoKss_16,1.63 //
% v| -  v  -| -  v  -  -| % A ra-vipulā
% v  v  -| -  v| -| v  -  % B correct
% -  -  v  -| v  -| -| v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


evaṃ vadanyadā naicchadrājyaṃ gopālakastadā /
senāpatiṃ rumaṇvantaṃ visṛjyojjayinīṃ purīm // SoKss_16,1.64 //
% -  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


vatseśvaraḥ kaniṣṭhaṃ taṃ śvaśuryaṃ pālakābhidham /
dattābhyanujñaṃ jyeṣṭhena tasyāṃ rājye bhyaṣecayat // SoKss_16,1.65 //
% -  -  v  -| v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


ālokya cāsthiraṃ sarvaṃ virakto viṣayeṣu saḥ /
yaugandharāyaṇādibhyaḥ sacivebhyo 'bravīdidam // SoKss_16,1.66 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


asāre 'smin bhave tāvadbhāvāḥ paryantanīrasāḥ /
kṛtaṃ ca rājyamasmābhir bhuktā bhogā jitā dviṣaḥ // SoKss_16,1.67 //
% v  -  -| -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


vidyādharādhirājatvaṃ prāpto dṛṣṭaḥ sutas tathā /
idānīṃ ca vayo 'tītamasmākaṃ bāndhavaiḥ saha // SoKss_16,1.68 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  -| v| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


mṛtyave dātumāttāś ca keśeṣu jarasā vayam /
klībarājyamivākrāntaṃ śarīraṃ valibhiś ca naḥ // SoKss_16,1.69 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v| -  % D correct


tasmātkālaṃjaragirau gatvā dehamaśāśvatam /
tyaktvemaṃ sādhayāmyatra yathoktaṃ śāśvataṃ padam // SoKss_16,1.70 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


ity uktāstena sacivā rājñā sarve vicārya tat /
devī vāsavadattā ca samacittāstamabruvan // SoKss_16,1.71 //
% -| -  -  -  v| v  v  -| % A na-vipulā
% -  -| -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


yathābhir ucitaṃ deva bhavatastvatprasādataḥ /
vayam apy upayāsyāmaḥ paratrāpyuttamāṃ gatim // SoKss_16,1.72 //
% v  -  v| v  v  -| -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v| -| v  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


ity ātmatulyair uktas taiḥ sa rājā kṛtaniścayaḥ /
gopālakaṃ taṃ tatrasthaṃ śvaśuryaṃ dhuryam abhyadhāt // SoKss_16,1.73 //
% -| -  v  -  -| -  -| -| % A ma-vipulā
% v| -  -| v  v  -  v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v  -  -| -  v| -  v  -  % D correct


naravāhanadattaś ca tvaṃ ca tulyau sutau mama /
tadetāṃ rakṣa kauśāmbīṃ rājya tubhyaṃ mayārpitam // SoKss_16,1.74 //
% v  v  -  v  v  -  -| -| % A pathyā
% -| v| -  -| v  -| v  -  % B correct
% v  -  -| -  v| -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


evaṃ vatseśvareṇoktastaṃ sa gopālako 'bravīt /
yuṣmākaṃ yā gatiḥ sā me nāhaṃ vastyaktumutsahe // SoKss_16,1.75 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -| v| -  -  v  -| v  -  % B correct
% -  -  -| -| v  -| -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


etadevānubandhena sa jalpansvasṛvatsalaḥ /
vatsarājena jagade kopaṃ kṛtvaiva kṛtrimam // SoKss_16,1.76 //
% -  v  -  -  v  -  -  v| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% -  -| -  -  v| -  v  -  % D correct


adyaiva tvamanāyatto jāto mithyānuvṛtta me /
khapadāc cyavamānasya kasyājñāṃ ko hi manyate // SoKss_16,1.77 //
% -  -  -| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


ity ukto 'vāṅmukho rājñā rūkṣaṃ gopālako rudan /
vanāya kṛtabuddhiḥ sansaṃpratyatra nyavartata // SoKss_16,1.78 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tato rājā gajārūḍho devyāvāsavadattayā /
padāvatyā ca sahitaḥ sa pratasthe samantrikaḥ // SoKss_16,1.79 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -| v| v  v  -| % C na-vipulā
% -| v  -  -| v  -  v  -  % D correct


kauśāmbyā nirgataṃ tasyāḥ sākrandāḥ sāśrudurdināḥ /
sayoṣidbālavṛddhāś ca paurāstamanu niryayuḥ // SoKss_16,1.80 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% -  -  v  v  v| -  v  -  % D correct


gopālako vaḥ pāteti tānāśvāsya kathaṃcana /
nivartya ca sa vatseśaḥ prāyātkālaṃjaraṃ girim // SoKss_16,1.81 //
% -  -  v  -| -| -  -  v| % A ma-vipulā
% -  -  -  v| v  -  v  -  % B correct
% v  -  v| v| v| -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


prāpya taṃ ca samāruhya praṇamya ca vṛṣadhvajam /
sarvakālapriyāṃ vīṇāṃ kṛtvā ghoṣavatīṃ kare // SoKss_16,1.82 //
% -  v| -| v| v  -  -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


pārśvagābhyāṃ sa devībhyāmanvito mantribhiḥ saha /
yaugandharāyaṇādyaistaiḥ patito 'bhūtprapātataḥ // SoKss_16,1.83 //
% -  v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


patanneva vimānena bhāsvareṇa sa bhūpatiḥ /
āgatenānugaiḥ sārdhaṃ dyotamāno divaṃ gataḥ // SoKss_16,1.84 //
% v  -  -  v| v  -  -  v| % A pathyā
% -  v  -  v| v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


etadvidyāmukhāc chrutvā hā tātetyabhidhāya saḥ /
naravāhanadatto 'tra papāta bhuvi mūrcchitaḥ // SoKss_16,1.85 //
% -  -  -  -  v  -| -  -| % A pathyā
% -| -  -  v  v  -  v| -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


labdhasaṃjñaś ca pitaraṃ mātaraṃ pitṛmantriṇaḥ /
anvaśocannijāmātyaiḥ pramītapitṛkaiḥ saha // SoKss_16,1.86 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% -  v  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


svarūpajño 'pi saṃsārasyaitasya kṣaṇabhaṅginaḥ /
indrajālopamānasya kathaṃ devi vimuhyasi // SoKss_16,1.87 //
% v  -  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -| -  v| v  -  v  -  % D correct


anuśocasi cāśocyān kṛtakṛtyān pitṝn katham /
yeṣāṃ vidyādharendraikacakravartī bhavān sutaḥ // SoKss_16,1.88 //
% v  v  -  v  v| -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


iti vidyādharādhīśair dhanavatyā ca bodhitaḥ /
sa pitṛbhyo jalaṃ dattvā vidyāṃ papraccha tāṃ punaḥ // SoKss_16,1.89 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% v| v  -  -| v  -| -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


mātulo me sa gopālaḥ kvāste kimakaroditi /
tato vidyāpi sā bhūyaḥ samrājaṃ tam abhāṣata // SoKss_16,1.90 //
% -  v  -| -| v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% v  -| -  -  v| -| -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


gate mahāpathagiriṃ vatsarāje 'nuśocya tam /
bhaginīṃ cādhruvaṃ matvā sarvaṃ sthitvā bahiḥ puraḥ // SoKss_16,1.91 //
% v  -| v  -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ujjayinyāstamānāyya bhrātaraṃ pālakaṃ ca saḥ /
prādādgopālakastasmai kauśāmbīrājyam apy adaḥ // SoKss_16,1.92 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -| v| -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v| -| v  -  % D correct


rājyadvayasthe tasmiṃś ca so 'nuje 'tha tapovanam /
vair āgyeṇāsitagiriṃ prayātaḥ kaśyapāśramam // SoKss_16,1.93 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -| v  -| v| v  -  v  -  % B correct
% -| -  -  -  v  v  v  -| % C na-vipulā
% v  -  -| -  v  -  v  -  % D correct


tatra valkalamādāya tapasyanmunimadhyagaḥ /
mātulastiṣṭhati sa te deva gopālako 'dhunā // SoKss_16,1.94 //
% -  v| -  v  v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  v| v| -| % C na-vipulā
% -  v| -  -  v  -| v  -  % D correct


śrutvaitaddraṣṭumutkastaṃ mātulaṃ saparicchadaḥ /
naravāhanadatto 'gādvimānenāsitācalam // SoKss_16,1.95 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tatrāvatīrya gaganādvṛto vidyādhareśvaraiḥ /
apaśyadāśramapadaṃ sa muneḥ kaśyapasya tat // SoKss_16,1.96 //
% -  -  v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v| v  -| -  v  -  v| -  % D correct


saprekṣitamivānekakṛṣṇasāramṛgabhramaiḥ /
sasvāgatācāram iva kvaṇitena patattriṇām // SoKss_16,1.97 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  -  v| v  -| % C bha-vipulā
% v  v  -  v| v  -  v  -  % D correct


juhvatām agnihotrāṇi dhūmarājisamudgamaiḥ /
pradarśayadivārohamārgaṃ divi tapasvinām // SoKss_16,1.98 //
% -  v  -| -  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v| v  -  v  -  % D correct


bahubhūdharanāgendramāśritaṃ kapilotkaraiḥ /
apūrvam iva pātālamūrdhvavarti vitāmasam // SoKss_16,1.99 //
% v  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% v  -  v| v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tatra madhye jaṭālaṃ taṃ taruvalkalavāsasam /
mūrtaṃ śamamivādrākṣīnmātulaṃ munibhir vṛtam // SoKss_16,1.100 //
% -  v| -  -| v  -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


so 'pi gopālako dṛṣṭvā bhāgineyam upāgatam /
utthāyāśliṣya cāṅge taṃ cakārodaśrulocanaḥ // SoKss_16,1.101 //
% -| v| -  -  v  -| -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  -  -  v| -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


athobhau tau navībhūtaśokau bandhūnaśocatām /
svajanālokavāteddho duḥkhāgniḥ kaṃ na tāpayet // SoKss_16,1.102 //
% v  -  -| -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


tadduḥkhadarśanārteṣu tiryakṣvapyatra tau tataḥ /
upetyāśvāsayāmāsurmunayaḥ kaśyapādayaḥ // SoKss_16,1.103 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


atha tasminnahani gate prātargopālakaṃ sa taṃ samrāṭ /
ehi madaiśvarye tvaṃ nivasetyabhyarthayāmāsa // SoKss_16,1.104 //
% v  v| -  -  v  v  v| v  -| -  -  -  -  v  -| v| -| -  -  %
% -  v| v  -  -  -| -| v  v  -  -  -  v  -  -  -  % Āryā (30+27 morae): pathyā


gopālako 'pi tam uvāca sa kiṃ na vatsa paryāptam evamamunā tava darśanena /
snehas tavāsti mayi cet tad ihaiva varṣākālaṃ samāgatam imaṃ nivasāśrame tvam // SoKss_16,1.105 //
% -  -  v  -| v| v| v  -  v| v| -| v| -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v  v| -| v| v  -  v| -  -  % Vasantatilaka (14)
% -  -| v  -  v  v| v  -| v  v  -  v  -| -  % Vasantatilaka (14)


iti naravāhanadattas tenokto mātulena tatkālam /
sāricchadaḥ sa tasminnasitagirau kaśyapāśrame tasthau // SoKss_16,1.106 //
% v  v| v  v  -  v  v  -  -| -  -  -| -  v  -  v| -  -  -  %
% -  -  v  -| v| -  -  v  v  v  v  -| -  v  -  v  -| -  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare suratamañjarīlambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

athāsitagirau tasminnāsthānasthaṃ vyajijñapat /
naravāhanadattaṃ taṃ svasenāpatirekadā // SoKss_16,2.1 //
% v  -  v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


adyāhaṃ deva harmyastho rakṣansainyāni dṛṣṭavān /
divyena puṃsā nabhasi hriyamāṇāṃ niśi striyam // SoKss_16,2.2 //
% -  -  -| -  v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% v  v  -  -| v  -| v  -  % D correct


krandantīṃ hāryaputreti kāntisarvasvahāriṇīm /
labdhvaivānāyitāṃ buddhvāṃ tatkālabalinendunā // SoKss_16,2.3 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


āḥ pāpa paradārāṃstvamapahṛtya kva yāsyasi /
naravāhanadattasya rājye devasya rakṣituḥ // SoKss_16,2.4 //
% -| -  v| v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


yojanānāṃ sahasreṣu ṣaṣṭau vaidyādhare pade /
tiryañco 'pi hi nādharmaṃ kurvanty anyeṣu kā kathā // SoKss_16,2.5 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| v| v| -  -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


ity uktvaiva pradhāvyāśu sānugena mayā svayam /
saṃyamya sa pumānvyomnaḥ sanārīko 'vatāritaḥ // SoKss_16,2.6 //
% -| -  -  -| v  -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -  v| v| v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


avatārya ca paśyāmo yāvat syālaḥ sa te prabho /
bhrātā yuṣmanmahādevyā ityakākhyo nabhaścaraḥ // SoKss_16,2.7 //
% v  v  -  v| v| -  -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


devyāṃ kaliṅgasenāyāṃ jāto madanavegataḥ /
keyaṃ kimetāṃ harasīty ukto 'smābhiś ca so 'bhyadhāt // SoKss_16,2.8 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v| -| v  -  % D correct


iyaṃ mataṅgadevasya vidyādharapateḥ sutā /
utpannāśokamañjaryāṃ nāmnā suratamañjarī // SoKss_16,2.9 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


saiṣā prāgeva vācā me mātrā dattā satī kila /
anyasmai mānuṣāyātra svapitrā pratipāditā // SoKss_16,2.10 //
% -  -| -  -  v| -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


ato 'dyāsau nijā bhāryā yadi prāpya hṛtā mayā /
tanme ko doṣa ity uktvā so 'tra vyaramadityakaḥ // SoKss_16,2.11 //
% v  -| -  -| v  -| -  -| % A pathyā
% v  -| -  v| v  -| v  -  % B correct
% -  -| -| -  v| -| -  -| % C pathyā
% -| -| v  v  v  -  v  -  % D correct


kenārye pariṇītā tvaṃ kathaṃ prāptāsi cāmunā /
iti sātha mayā pṛṣṭāvocatsuratamañjarī // SoKss_16,2.12 //
% -  -  -| v  v  -  -| -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% v  v| -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


asty ujjayinyāṃ nṛpatiḥ śrīmān pālakasaṃjñakaḥ /
kumāras tasya putro 'sti sunāmāvantivardhanaḥ // SoKss_16,2.13 //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v| -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


teneha pariṇītāhaṃ suptā harmyatale 'dya ca /
āryaputrasya suptasya hṛtāsmyetena pāpmanā // SoKss_16,2.14 //
% -  -  v| v  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


evam uktavatī sā ca saṃyatasthaḥ sa cetyakaḥ /
mayeha sthāpitau tau dvau pramāṇamadhunā prabhuḥ // SoKss_16,2.15 //
% -  v| -  v  v  -| -| v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -  -| -  v  -| -| -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


evaṃ hariśikhātsenāpateḥ śrutvā sasaṃśayam /
gatvā gopālakāyaitaccakravartī śaśaṃsa saḥ // SoKss_16,2.16 //
% -  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % D correct


gopālako 'pi so 'vādīdvatsaitadviditaṃ na me /
sāṃprataṃ pariṇītaiṣā jāne pālakasūnunā // SoKss_16,2.17 //
% -  -  v  -| v| -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v| -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


ānīyatāṃ kumārastadujjayinyāḥ sa mantriṇā /
samaṃ bharataroheṇa jñāsyāmo niścayaṃ tataḥ // SoKss_16,2.18 //
% -  -  v  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tacchruvā mātulavacaścakravartī visṛjya saḥ /
vidyādharaṃ dhūmaśikhaṃ mātulasya kanīyasaḥ // SoKss_16,2.19 //
% -  v  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  v  -  v| v  -  v  -  % D correct


pālakasyāntikaṃ rājñastāvānāyitavānubhau /
ujjayinyāḥ kumāraṃ taṃ tatsutaṃ taṃ ca mantriṇam // SoKss_16,2.20 //
% -  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  v  -| -| v| -  v  -  % D correct


prāptau kṛtapraṇāmau ca sa tau gopālakānvitaḥ /
snehādarābhyāṃ saṃmānya prakṛtaṃ pṛcchati sma tam // SoKss_16,2.21 //
% -  -| v  -  v  -  -| v| % A pathyā
% v| -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  v  -| -  v  -| v| -  % D correct


tatra sthite niśāhīnacandrābhe 'vantivardhane /
tathā suratamañjaryāṃ pitaryasyāś ca setyake // SoKss_16,2.22 //
% -  -| v  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


satsu vāyupathādyeṣu munu tiṣṭhati kaśyape /
so 'nyeṣu ca jagādaivaṃ mantrī bharatarohakaḥ // SoKss_16,2.23 //
% -  v| -  v  v  -  -  v| % A pathyā
% v  v| -  v  v| -  v  -  % B correct
% -| -  v| v| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ā mūlācchṛṇu devaitadujjayinyāḥ kilaikadā /
evaṃ sametya vijñaptaḥ sarvaiḥ pālakabhūpatiḥ // SoKss_16,2.24 //
% -| -  -  v  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v| -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


asyām udakadānākhyo bhavaty adyotsavaḥ puri /
hetuś cātra na cet samyak chrutas tac chrūyatāṃ prabho // SoKss_16,2.25 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -| -  v| v| -| -  -| % C pathyā
% v  -| -| -  v  -| v  -  % D correct


pūrvaṃ caṇḍamahāsenaḥ pitā te khaḍgamuttamam /
prāptuṃ ca bhāryāṃ tapasā devīṃ caṇḍīmatoṣayat // SoKss_16,2.26 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -  -| v| -  -| v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


sā svaṃ khaḍgaṃ dadau tasmai bhāryārthe caivam abhyadhāt /
aṅgārakākhyamasuraṃ hatvā tasyācirātsutām // SoKss_16,2.27 //
% -| -| -  -| v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


putrāṅgāravatīṃ nāma bhavyāṃ bhāryāmavāpsyasi /
ityādiṣṭastayā devyā tasthau rājā sa tanmanāḥ // SoKss_16,2.28 //
% -  -  -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


atrāntare cojjayinyāṃ yo yo 'bhūnagarādhipaḥ /
sa sa kenāpi sattvena rātrau rātrāvabhakṣyata // SoKss_16,2.29 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% -| -| -  v  v  -  v  -  % B correct
% v| v| -  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tataś caṇḍamahāsenas tad anveṣṭuṃ svayaṃ niśi /
svairaṃ bhraman puri prāpa puruṣaṃ pāradārikam // SoKss_16,2.30 //
% v  -| -  v  v  -  -  -| % A pathyā
% v| -  -  -| v  -| v  -  % B correct
% -  -| v  -| v  -| -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tasyācchinatsa khaḍgena śiro racitamaṇḍanam /
chinnakaṇṭhaṃ ca taṃ sadyaḥ ko 'pyetyādatta rākṣasaḥ // SoKss_16,2.31 //
% -  -  v  -  v| -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -| -  -  -  v| -  v  -  % D correct


so 'yaṃ purādhipānatti nūnamatretyudīrya saḥ /
ādāya keśeṣv ārebhe hantuṃ taṃ rākṣasaṃ nṛpaḥ // SoKss_16,2.32 //
% -| -| v  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -| -  v  -| v  -  % D correct


tāvat sa rākṣaso 'vādīnmā rājanmāṃ vadhīrmṛṣā /
anya eva sa ko 'pīha yaḥ khādati purādhipān // SoKss_16,2.33 //
% -  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -| -  -  -| v  -  v  -  % B correct
% -  v| -  v| v| -| -  v| % C pathyā
% -| -  v  v| v  -  v  -  % D correct


ko 'sau brūhīti rājñā tatpṛṣṭaṃ rakṣo 'bravītpunaḥ /
astīhāṅgārako nāma pātālanilayo 'suraḥ // SoKss_16,2.34 //
% -| -| -  -  v| -  -| -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


sa te purādhipānatti niśītheṣu paraṃtapa /
sarvato rājakanyāś ca haṭhena harati prabho // SoKss_16,2.35 //
% v| -| v  -  v  -  -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v  -| -  v  -  -| v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


karotyaṅgāravatyāś ca tāḥ sutāyāḥ paricchadam /
tamaṭavyāṃ bhramantaṃ tvaṃ dṛṣṭvā hatvā kṛtī bhava // SoKss_16,2.36 //
% v  -  -  -  v  -  -| v| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -| -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ity uktavantaṃ muktvā taṃ rākṣasaṃ sa svamandiram /
rājā yayāv ekadā ca jagāmākheṭakaṃ tataḥ // SoKss_16,2.37 //
% -| -  v  -  -| -  -| -| % A ma-vipulā
% -  v  -| -| v  -  v  -  % B correct
% -  -| v  -| -  v  -| v| % C ra-vipulā
% v  -  -  -  v  -| v  -  % D correct


tatrāpaśyan mahākāyaṃ kopajvalitalocanam /
sūkaraṃ sadarīkhaṇḍamañjanādrimivodyatam // SoKss_16,2.38 //
% -  -  -  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


na varāho bhavedīdṛṅmāyī so 'ṅgārako nu kim /
iti dhyāyan sa rājā taṃ kroḍaṃ bāṇair atāḍayat // SoKss_16,2.39 //
% v| v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -| -  v  -| v| -  % B correct
% v  -| -  -| v| -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sa tānagaṇayanneva bāṇānvyādhūya tadratham /
gatvā varāhaḥ sumahadviveśa vivaraṃ bhuvaḥ // SoKss_16,2.40 //
% v| -  v  v  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


rājāpi vīras tatraiva tasya paścāt praviśya saḥ /
divyaṃ puraṃ dadarśātra na dadarśa ca sūkaram // SoKss_16,2.41 //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% -  v| -  -| v  -  v| -  % B correct
% -  -| v  -| v  -  -  v| % C pathyā
% v| v  -  v| v| -  v  -  % D correct


vāpītaṭopaviṣṭaś ca tatrāpaśyat sa kanyakām /
kanyāśataparīvārāṃ ratiṃ rūpavatīm iva // SoKss_16,2.42 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


sā kanyābhyetya pṛṣṭvā ca tatrāgamanakāraṇam /
paśyantī sāśrunayanā jātapremā jagāda tam // SoKss_16,2.43 //
% -| -  -  -  v| -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  -  -  -| v  -  v| -  % D correct


kaṣṭaṃ kutra praviṣṭo 'si varāho yastvayekṣitaḥ /
sa daityo 'ṅgārako nāma vajrakāyo mahābalaḥ // SoKss_16,2.44 //
% -  -| -  -| v  -  -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v| -  -| -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


saṃprati tyaktavārāharūpaścāntaḥ svapityasau /
prabudhyāhārakāle tu kuryādatyahitaṃ tava // SoKss_16,2.45 //
% -  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -| v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


ahaṃ ca subhagaitasya nāmnāṅgāravatī sutā /
tava cāniṣṭamāśaṅkya prāṇāḥ kaṇṭhāgatā mama // SoKss_16,2.46 //
% v  -| v| v  v  -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ity uktaḥ sa tayā rājā devyā dattaṃ varaṃ smaran /
kāryasiddhirmamāstīti jātāsthaḥ pratyuvāca tām // SoKss_16,2.47 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


yadi mayyasti te snehastadidaṃ kuru madvacaḥ /
gatvā rudihi pārśve 'sya prabuddhasya sataḥ pituḥ // SoKss_16,2.48 //
% v  v| -  -  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -| v  v| -  v  -  % B correct
% -  -| v  v  v| -  -| -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


pramattaṃ yadi kaścit tvāṃ hanyāt tan mama kā gatiḥ /
iti vācyaś ca mugdhākṣi sa pṛcchan kāraṇaṃ tvayā // SoKss_16,2.49 //
% v  -  -| v  v| -  -| -| % A pathyā
% -  -| -| v  v| -| v  -  % B correct
% v  v| -  -| v| -  -  v| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


evaṃ kṛte mamāpyasti dhruvaṃ śreyastavāpi ca /
ity uktā tena rājñā sā gatvā madanamohitā // SoKss_16,2.50 //
% -  -| v  -| v  -  -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -| -  -| -  v| -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


upaviśya prabuddhasya pārśve tasyārudatpituḥ /
pṛṣṭā śaśaṃsa tasmai ca hetuṃ tadvadhajaṃ bhayam // SoKss_16,2.51 //
% v  v  -  -| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v| -  -| v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tataḥ sa daityo 'vādīttāṃ vajrāṅgaṃ ko hi hanti mām /
yaddhi vāmakare me 'sti marma rakṣati taddhanuḥ // SoKss_16,2.52 //
% v  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  -| -| v| -  v| -  % B correct
% -  v| -  v  v  -| -| v| % C pathyā
% -  v| -  v  v| -  v  -  % D correct


ityetattadvaco rājā pracchannaḥ sa tadāśṛṇot /
so 'tha daityaḥ pravavṛte snātvā pūjayituṃ haram // SoKss_16,2.53 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -| v| -  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


tatkālaṃ prakaṭībhūya yuddhāyāhvayate sma saḥ /
daityaṃ gṛhītamaunaṃ taṃ rājā ropitakārmukaḥ // SoKss_16,2.54 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -  -  v  v  -| v| -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


so 'pi daityaḥ karaṃ vāmamutkṣipya vyāpṛtetaraḥ /
saṃjñāṃ tasyākarodrājñaḥ pratīkṣasva manāgiti // SoKss_16,2.55 //
% -| v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tatkṣaṇaṃ tena rājñā ca kare tatra sa marmaṇi /
siddhalakṣyeṇa bāṇena hato daityo 'patad bhuvi // SoKss_16,2.56 //
% -  v  -| -  v| -  -| v| % A pathyā
% v  -| -  v| v| -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tṛṣārto 'haṃ hato yena so 'bde 'bde cenna māṃ jalaiḥ /
tarpayiṣyati tattasya pañca naṅkṣyanti mantriṇaḥ // SoKss_16,2.57 //
% v  -  -| -| v  -| -  v| % A pathyā
% -| -| -| -  v| -| v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


ity uktvaiva vipanne 'smin daitye tāṃ tatsutāṃ nṛpaḥ /
ādāya so 'ṅgāravatīmāgādujjayinīmimām // SoKss_16,2.58 //
% -| -  -  v| v  -  -| -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -  v| -| -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


pariṇīya ca tāṃ devīṃ sa devo deva vaḥ pitā /
aṅgārakasyāmbudānaṃ prativarṣam akārayat // SoKss_16,2.59 //
% v  v  -  v| v| -| -  -| % A pathyā
% v| -  -| -  v| -| v  -  % B correct
% -  -  v  -  -  v  -  -| % C ra-vipulā, caesura after 4th syllable in compound or incorrect?
% v  v  -  v  v  -  v  -  % D correct


sarve codakadānākhyaṃ kurvantīha mahotsavam /
prāptaḥ sa cādya tatpitrā yatkṛtaṃ te kuruṣva tat // SoKss_16,2.60 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| v| -  v| -  -  -| % C pathyā
% -  v  -| -| v  -  v| -  % D correct


etatprajāvacaḥ śrutvā sa taṃ pālakabhūpatiḥ /
puri prāvartayattatra jaladānotsavaṃ tadā // SoKss_16,2.61 //
% -  -  v  -  v  -| -  -| % A pathyā
% v| -| -  v  v  -  v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tasmin pravṛtte tadvyagre jane kolāhalākule /
akasmāt troṭitālāno gajo 'trādhāvadunmadaḥ // SoKss_16,2.62 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


sa vāraṇo 'ṅkuśaṃ jitvā vyādhūtādhoraṇo bhraman /
antarnagaryāṃ subahūn kṣaṇād vyāpādayaj janān // SoKss_16,2.63 //
% v| -  v  -| v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -  -  v  -| v  -  % D correct


pradhāviteṣu meṇṭheṣu mahāmātrānviteṣv api /
paureṣu ca na taṃ kaścinniyantumaśakadgajam // SoKss_16,2.64 //
% v  -  v  -  v| -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v| v| v| -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


kramādbhramati tasmiṃś ca gaje caṇḍālavāṭakam /
saṃprāpte niragāttasmādekā caṇḍālakanyakā // SoKss_16,2.65 //
% v  -  v  v  v| -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


jito 'nayā mukhenendur madvairītīva tuṣṭayā /
bhāsayantī bhuvaṃ pādalagnayā kamalaśriyā // SoKss_16,2.66 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


vyavṛttacetaso 'nyebhyo bhāvebhyastimitasthiteḥ /
nidreva sarvalokasya dṛśorviśrāntidāyinī // SoKss_16,2.67 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


sā kanyā vāraṇendraṃ taṃ saṃmukhopāgataṃ kare /
kareṇāhatya kuṭilaistaiḥ kaṭākṣair atāḍayat // SoKss_16,2.68 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -| v  -  -| v  -  v  -  % D correct


sa hastī tatkarasparśamohito vinatānanaḥ /
taddṛṣṭividdhas tāṃ paśyan padam apy atra nācalat // SoKss_16,2.69 //
% v| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  -  -| -| -  -| % C ma-vipulā
% v  v| -| -  v| -  v  -  % D correct


tataḥ sā svottarīyeṇa kṛtāyāṃ tasya dantayoḥ /
utpatyāruhya dolāyāṃ prākrīḍadvarakanyakā // SoKss_16,2.70 //
% v  -| -| -  v  -  -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


dṛṣṭvā tāṃ ca sa gharmārtāṃ tarucchāyāmagāddvipaḥ /
etaddṛṣṭvā mahaccitraṃ paurāstatraivamabruvan // SoKss_16,2.71 //
% -  -| -| v| v| -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


aho divyeva kāpyeṣā kanyā sarvātiśāyinā /
rūpeṇeva prabhāveṇa tiryañco 'pyāhṛtā yayā // SoKss_16,2.72 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


atrāntare ca tadbuddhvā kumāro 'vantivardhanaḥ /
nirgataḥ kautukaṃ draṣṭumapaśyattāṃ sa kanyakām // SoKss_16,2.73 //
% -  -  v  -| v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % D correct


paśyatas tasya madanavyādhavāgurayā tayā /
dhāvitaś cittahariṇo rājasūnorabadhyata // SoKss_16,2.74 //
% -  v  -| -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


sāpi taṃ vīkṣya tadrūpahṛtacittā tadagrahīt /
gajendradantadolāyā avaruhyottarīyakam // SoKss_16,2.75 //
% -  v| -| -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tato meṇṭhādhirūḍhe 'smin gaje sātha nṛpātmajam /
salajjaṃ sānurāgaṃ ca paśyantī svagṛhānagāt // SoKss_16,2.76 //
% v  -| -  -  v  -  -| -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


avantivardhanaḥ so 'pi praśānte gajasaṃbhrame /
tayā hṛtena cittena śūnyo 'yāsītsvamandiram // SoKss_16,2.77 //
% v  -  v  -  v  -| -| -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -| v  -  v| -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatra saṃtapyamānaś ca tāṃ vinā varakanyakām /
apṛcchad vismṛtārabdhajaladānotsavaḥ sakhīn // SoKss_16,2.78 //
% -  v| -  -  v  -  -| v| % A pathyā
% -| v  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


jānītha kasya tanayā kiṃnāmā sā ca kanyakā /
tac chrutvā te vayasyāstaṃ rājaputraṃ babhāṣire // SoKss_16,2.79 //
% -  -  v| -  v| v  v  -| % A na-vipulā
% -  -  -| -| v| -  v  -  % B correct
% -| -  -| -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


astīhotpalahastākhyaḥ ko'pi caṇḍālavāṭake /
mātaṅgastattanūjā sā nāmnā suratamañjarī // SoKss_16,2.80 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


satāṃ darśanamātraikaphalaṃ tasyā manoramam /
citrasthitāyā iva tannopabhogakṣamaṃ vapuḥ // SoKss_16,2.81 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v| -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


tac chrutvā sa vayasyebhyaḥ kumārastānabhāṣata /
manye na mātaṅgasutā sā divyā kāpi niścitam // SoKss_16,2.82 //
% -| -  -| v| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v| -  -  v  v  -| % C bha-vipulā
% -| -  -| -  v| -  v  -  % D correct


nahi caṇḍālakanyāyāḥ sā tādṛśyākṛtirbhavet /
tadrūpā sā ca bhāryā me na cetsyājjīvitena kim // SoKss_16,2.83 //
% v  v| -  -  v  -  -  -| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% -  -  -| -| v| -  -| -| % C pathyā
% v| -  -  -  v  -  v| -  % D correct


iri bruvansa sacivair aśakyavinivāraṇaḥ /
atyarthaṃ tadviyogāgnisaṃtapto 'bhūnnṛpātmajaḥ // SoKss_16,2.84 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tato 'vantivatī devī nṛpatiḥ pālakas tathā /
pitarau tasya buddhvā tadabhūtāṃ ciramākulau // SoKss_16,2.85 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v  v  -| -  v| -  -| v  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


kathaṃ vāñchati putro nāvantyajāṃ rājavaṃśajaḥ /
iti cokte tayā devyā sa rājā pālako 'bravīt // SoKss_16,2.86 //
% v  -| -  v  v| -  -| -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  v| -  -| v  -| -  -| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


evaṃ dhāvati yaccetastasyāmasmatsutasya tat /
dhruvaṃ kāraṇamātaṅgī kāpi sānyaiva kanyakā // SoKss_16,2.87 //
% -  -| -  v  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v| -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


vakti rajyadarajyadvā kāryākārye satāṃ manaḥ /
atra caiṣā kathā devi na śrutā cenniśamyatām // SoKss_16,2.88 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  v| -  -| v  -| -  v| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


prākprasenajito rājñaḥ supratiṣṭhitasaṃjñake /
pure kuraṅgī nāmnābhūdatirūpavatī sutā // SoKss_16,2.89 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


sā jātudyānaniryātā bandhabhraṣṭena hastinā /
uccikṣipe savahanā dhāvitvopari dantayoḥ // SoKss_16,2.90 //
% -| -  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -  v  v| -  v  -  % D correct


vidrute parivāre 'syāḥ sākrande taṃ gajaṃ prati /
tatrāttakhaḍgaś caṇḍālakumāraḥ ko'py adhāvata // SoKss_16,2.91 //
% -  v  -| v  v  -  -| -| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -  -| -| v  -  v  -  % D correct


sa taṃ lūnakaraṃ khaḍgaprahāreṇa mahāgajam /
hatvā tāṃ mocayām āsa pravīro rājakanyakām // SoKss_16,2.92 //
% v| -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tato milatparijanā sā jagāma svamandiram /
ākṛṣṭahṛdayā tasya vīryasaundaryasaṃpadā // SoKss_16,2.93 //
% v  -| v  -  v  v  v  -| % A na-vipulā
% -| v  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sa me vāraṇatastrātā bhartā vā mṛtyureva vā /
iti saṃcintayantī ca tasthau tadbirahāturā // SoKss_16,2.94 //
% v| -| -  v  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v| -  % B correct
% v  v| -  -  v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sa caṇḍālakumāro 'pi śanair gatvā nijaṃ gṛham /
tadrūpahṛtacittaḥ sandhyāyaṃstāṃ paryatapyata // SoKss_16,2.95 //
% v| -  -  v  v  -  -| v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -  v  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


kutrāhamantyajanmāyaṃ kutra sā rājakanyakā /
kākasya rājahaṃsyāś ca kīdṛśaḥ kva samāgamaḥ // SoKss_16,2.96 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  v| -| -  v  -  v  -  % B correct
% -  -  v| -  v  -  -| v| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


hāsyametac ca śaknomi na vaktuṃ nāpy upekṣitum /
tasmānmaraṇamevātra saṃkaṭe śaraṇaṃ mama // SoKss_16,2.97 //
% -  v  -  -| v| -  -  v| % A pathyā
% v| -  -| -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


ityālocya sa gatvā ca niśāyāṃ pitṛkānanam /
snātvā kṛtvā citāmagniṃ prajvālyaiva vyajijñapat // SoKss_16,2.98 //
% -  -  -  v| v| -  -| v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


eva pāvaka viśvātmaṃstvayyātmāhutidānataḥ /
janmāntare 'pi sā bhūyādbhāryā rājasutā mama // SoKss_16,2.99 //
% -  v| -  v  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v| -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


ity uktavantaṃ hutabhujyātmānaṃ kṣeptumudyatam /
prakaṭībhūya sākṣāt taṃ prasanno 'gnir abhāṣata // SoKss_16,2.100 //
% -| -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v| -  -| -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


mā kṛthāḥ sāhasaṃ bhāryā bhaviṣyati tavaiva sā /
nahi tvaṃ pūrvacaṇḍālo yaś ca tvāṃ vacmi tacchṛṇu // SoKss_16,2.101 //
% -| v  -| -  v  -| -  -| % A pathyā
% v  -  v  v| v  -  v| -  % B correct
% v  -| -| -  v  -  -  -| % C pathyā
% -| -| -| -  v| -  v  -  % D correct


āste kapilaśarmākhyo nagare 'smin dvijottamaḥ /
tasyānnyagāre pratyakṣaḥ sakāraḥ sanvasāmy aham // SoKss_16,2.102 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -  v  -| v  -  % D correct


tatra jātvantikaprāptāṃ tatsutāṃ rūpalobhataḥ /
kanyāmakaravaṃ bhāryāṃ varotsāritadūṣaṇām // SoKss_16,2.103 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tasyaṃ tadaiva jātastvaṃ mama vīryeṇa putraka /
tayā ca lajjayā rathyāmukhe kṣipto 'si tatkṣaṇam // SoKss_16,2.104 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% v  -| v| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % D correct


tatastvaṃ prāpya caṇḍālair ajākṣīreṇa vardhitaḥ /
tadaivaṃ brāhmaṇīgarbhasaṃbhūtastvaṃ mamātmajaḥ // SoKss_16,2.105 //
% v  -  -| -  v| -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tato nāstyapavitratvaṃ mattejaḥ saṃbhavasya te /
prāpsyasyeva ca bhāryāṃ tāṃ kuraṅgīṃ rājakanyakām // SoKss_16,2.106 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -  -  v| v| -  -| -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


ity uktvāntardadhe vahniḥ so 'pi saṃprāptasaṃmadaḥ /
mātaṅgakṛtrimasuto jātāsthaḥ svagṛhaṃ yayau // SoKss_16,2.107 //
% -| -  -  -  v  -| -  -| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -| v  v  -| v  -  % D correct


tataḥ prasenajidrājā svapne 'gniprerito dadau /
anviṣṭatattvas tasmai tāṃ sutāṃ pāvakasūnave // SoKss_16,2.108 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% v  -| -  v  v  -  v  -  % D correct


evaṃ bhavanti pracchannā divyā devi sadā bhuvi /
tadeṣā kāpi divyaiva nāntyā suratamañjarī // SoKss_16,2.109 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v  -| v  -  % B correct
% v  -  -| -  v| -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


anyadeva hi tadratnaṃ matsūnoḥ sā ca niścitam /
janmāntarapriyatamā cakṣūrāgopavarṇitā // SoKss_16,2.110 //
% -  v  -  v| v| -  -  -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


evamasmāsu tiṣṭhatsu rājñi bruvati pālake /
avarṇayamahaṃ tatra kaivartīyāmimāṃ kathām // SoKss_16,2.111 //
% -  v  -  -  v| -  -  v| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% v  -  v  v  v  -| -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


abhunmalayasiṃhākhyo rājā rājagṛhe purā /
tasya māyāvatītyāsīdrūpeṇāpratimā sutā // SoKss_16,2.112 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


sā krīḍantī madhūdyāne rūpayauvanaśālinā /
kaivartakakumāreṇa dṛṣṭā kenāpi jātucit // SoKss_16,2.113 //
% -| -  -  -| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


sa ca tāṃ suprahārākhyo dṛṣṭvā smaravaśo 'bhavat /
sādhyāsādhyavicāraṃ hi nekṣate bhavitavyatā // SoKss_16,2.114 //
% v| v| -| -  v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


gatvā ca svagṛhaṃ tyaktvā pāṭhīnāharaṇādi saḥ /
tasthau tadekacittaḥ sañ śayyāyām ujjhitāśanaḥ // SoKss_16,2.115 //
% -  -| -| v  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


anubandhena pṛṣṭaś ca svābhiprāyaṃ śaśaṃsa saḥ /
mātre rakṣitakānāmnyai sāpi putraṃ tam abhyadhāt // SoKss_16,2.116 //
% v  v  -  -  v| -  -| -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v| -  -| v| -  v  -  % D correct


viṣādaṃ muñca putra tvamāhāraṃ bhaja niścitam /
etatte sādhayāmyeva svayuktyāhamabhīpsitam // SoKss_16,2.117 //
% v  -  -| -  v| -  -| v  % A pathyā, pādas compounded?
% -  -  -| v  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


ity uktvāśvāsite tasmiñjātāsthe bhuktabhojane /
matsyānādāya hṛdyānsā yayau rajasutāgṛham // SoKss_16,2.118 //
% -| -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tatra ceṭībhir ākhyātā sevoddeśātpraviśya sā /
dāśī rakṣitikā tasyai tanmatsyaprābhṛtaṃ dadau // SoKss_16,2.119 //
% -  v| -  -  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tenaiva ca krameṇaitaddadatī sā dine dine /
vacanākāṅkṣiṇīṃ cakre tām ārādhya nṛpātmajām // SoKss_16,2.120 //
% -  -  v| -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| -| v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -| -  -  v| v  -  v  -  % D correct


brūhi vāñchasi yanmattastatkuryām apiduṣkaram /
iti prītātha sāvocattāṃ dāśīṃ rājakanyakā // SoKss_16,2.121 //
% -  v| -  v  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -| -  -| -  v  -  v  -  % D correct


tataḥ sā dhīvarī prāha rahastāṃ yācitābhayā /
udyānadṛṣṭāṃ tvāṃ devi vinā klāmyati me sutaḥ // SoKss_16,2.122 //
% v  -| -| -  v  -| -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -| -  v| % C ma-vipulā
% v  -| -  v  v| -| v  -  % D correct


āśāṃ pradarśya ca mayā prāṇatyāgātsa rakṣyate /
tatkṛpā mayi cettanme sutaṃ sparśena jīvaya // SoKss_16,2.123 //
% -  -| v  -  v| v| v  -| % A na-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -| v  v| -  -  -| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


evaṃ tayoktā kaivartayoṣitā sā nṛpāmajā /
salajjā sānurodhā ca vimṛśyaivam uvāca tām // SoKss_16,2.124 //
% -  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v  -  -  v| v  -  v| -  % D correct


guptamānaya taṃ tāvannaktaṃ manmandiraṃ sutam /
tac chrutvaiva prahṛṣṭā sa yayau dāśī sutāntikam // SoKss_16,2.125 //
% -  v  -  v  v| -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -| -  -  -| v  -  -| v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


naktaṃ ca sā yathāśakti svair aṃ racitamaṇḍanam /
tamānināya tadrājakanyāntaḥpuramātmajam // SoKss_16,2.126 //
% -  -| v| -| v  -  -  -| % A pathyā
% -| -| v  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tatra taṃ rājaputrī sā suprahāraṃ cirotsukam /
has te gṛhītvā śayane kṛtaprītirnyaveśayat // SoKss_16,2.127 //
% -  v| -| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -| v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -  v  -  v  -  % D correct


āśvāsayām āsa ca taṃ klāntāṅgaṃ virahāgninā /
śrīkhaṇḍaśiśirasparśakarasaṃvāhanena sā // SoKss_16,2.128 //
% -  -  v  -| -  v| v| -| % A bha-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % D correct


so 'pi tena sudhāsikta iva dāśīsutaściram /
kṛtārthamānī viśrānto jahre sapadi nidrayā // SoKss_16,2.129 //
% -| v| -  v| v  -  -  v| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| v  v  v| -  v  -  % D correct


supte cāsmin nṛpasutā gatvā suṣvāpa sānyataḥ /
yuktirañjitakaivartasutā rakṣitaviplavā // SoKss_16,2.130 //
% -  -| -  -| v  v  v  -| % A na-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


tato 'sya tatkarasparśavigamapratibodhinaḥ /
hastopanatavibhraṣṭāṃ vallabhāṃ tāmapaśyataḥ // SoKss_16,2.131 //
% v  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


nidhikumbhīmivātīva daridrasya viṣādinaḥ /
dāśasūnornirāśasya sadyaḥ prāṇā viniryayuḥ // SoKss_16,2.132 //
% v  v  -  -  v  -  -  v| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tadbuddhvāgatya nindantī sātmānaṃ rājakanyakā /
prātastena sahāroḍhuṃ citāṃ vyavasitābhavat // SoKss_16,2.133 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tato malayasiṃho 'syāḥ pitā buddhvā nṛpo 'tra tat /
etyānivāryāṃ dṛṣṭvaitāmācamyaivaṃ vaco 'bravīt // SoKss_16,2.134 //
% v  -| v  v  v  -  -| -| % A pathyā
% v  -| -  -| v  -| v| -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


yadi satyam ahaṃ bhakto devadeve trilocane /
tan me vadata kartavyaṃ lokapālā yathocitam // SoKss_16,2.135 //
% v  v| -  v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -| v  v  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ity uktavantaṃ rājānaṃ divyā vāgevam abravīt /
pūrvabhāryeyametasya dāśayūno bhavatsutā // SoKss_16,2.136 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


grāme nāgasthalākhye hi mahīdharasutaḥ purā /
abhūdbaladharo nāma brāhmaṇo guṇavattaraḥ // SoKss_16,2.137 //
% -  -| -  -  v  -  -| v| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


sa gate pitari svargaṃ hṛtavittaḥ svagotrajaiḥ /
virakto bhāryayā sākaṃ jagāma dyunadītaṭam // SoKss_16,2.138 //
% v| v  -| v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


dehaṃ tyakṣyannirāhāraḥ sthitas tatra vilokya saḥ /
dāśān bhakṣayato matsyān manasā śraddadhe kṣudhā // SoKss_16,2.139 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -| -  v| v  -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tato 'tra pañcatāṃ yātaṃ tatsaṃkalpakalaṅkitam /
svabhāryā śuddhasaṃkalpā tapaḥsthaiva tamanvagāt // SoKss_16,2.140 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


sa eṣa jātaḥ saṃkalpadoṣāddāśakule dvijaḥ /
bhāryāsya sā ca sutapā jātaiṣā te sutā nṛpa // SoKss_16,2.141 //
% v| -  v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  -  v| -| v| v  v  -| % C na-vipulā
% -  -  -| -| v  -| v  -  % D correct


tadetaṃ pūrvabhartāraṃ rājanneṣā tvadātmajā /
jīvayatvāyuṣo 'rdhena gatāyuṣamaninditā // SoKss_16,2.142 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


etattapaḥprabhāvāddhi tattīrthapramayāt tathā /
pūto 'yaṃ tava jāmātā bhūtvā rājā bhaviṣyati // SoKss_16,2.143 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| -| v  v| -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ity ukto divyayā vācā suprahārāya tāṃ sutām /
dattāyurardhāṃ ca dadau tasmai labdhāsave nṛpaḥ // SoKss_16,2.144 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  -  v  -  -| v| v  -| % C bha-vipulā
% -  -| -  -  v  -| v  -  % D correct


taddattair bhūmihasyaśvaratnair bhūtvā sa bhūpatiḥ /
suprahāraḥ kṛtī tasthau prāpya bhāryāṃ tadātmajām // SoKss_16,2.145 //
% -  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


evaṃ prāgjanmasaṃbandhaḥ prāyaḥ prītyai śarīriṇām /
kiṃ caivaṃ caurasaṃbaddhāpy atreyaṃ śrūyatāṃ kathā // SoKss_16,2.146 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


ayodhyāyāmabhūdrājā vīrabāhuriti śrutaḥ /
yo rarakṣa svasaṃtānanirviśeṣaṃ sadā prajāḥ // SoKss_16,2.147 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -| v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


kadācit taṃ ca rājānam etya paurā vyajijñapan /
caurā muṣṇanti nagarīm imāṃ pratiniśaṃ prabho // SoKss_16,2.148 //
% v  -  -| -| v| -  -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -| -  -  v| v  v  -| % C na-vipulā
% v  -| v  v  v  -| v  -  % D correct


jāgradbhir api cāsmābhiḥ śakyā lakṣayituṃ na te /
tac chrutvā sthāpayām āsa so 'tra cārān nṛpo niśi // SoKss_16,2.149 //
% -  -  v| v  v| -  -  -| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -| -  -| -  v  -| -  v| % C pathyā
% -| v| -  -| v  -| v  -  % D correct


te 'pi prāpurna yaccaurānna cāśāmyadupadravaḥ /
tena rājā svayaṃ rātrau tadanveṣṭuṃ viniryayau // SoKss_16,2.150 //
% -| -| -  -  v| -  -  -  % A pathyā, pādas compounded?
% v| -  -  v  v  -  v  -  % B correct
% -  v| -  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ekākī khaḍahastaś ca paribhrāmyansa sarvataḥ /
saṃcarantaṃ dadarśaikaṃ prākāropari pūruṣam // SoKss_16,2.151 //
% -  -  -| v  v  -  -| v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


bhayāllaghupadanyāsaṃ kākacañcalalocanam /
mṛgārim iva paśyantaṃ muhurvalitakaṃdharam // SoKss_16,2.152 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


vikoṣāsiviniryātair lakṣitaṃ khaḍgaraśmibhiḥ /
tāraratnāpahārārtham iva seraṇa rajjubhiḥ // SoKss_16,2.153 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  v| -  v  v| -  v  -  % D correct


dṛṣṭvā cācintayadrājā cauro 'yaṃ vedmi niścitam /
dhruvamekacareṇeyaṃ muṣyate 'nena me purī // SoKss_16,2.154 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -| -  v| -| v  -  % D correct


ityālocya nṛpaścauraṃ caturastam upāgamat /
cauro 'pi sa tamaprākṣītsaśaṅkaṃ ko bhavāniti // SoKss_16,2.155 //
% -  -  -  v| v  -  -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -| v| v| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -| v  -  v  -  % D correct


tato rājābravīdetaṃ bahuvyasanadurbharaḥ /
ahaṃ sāhasikaścaurastvaṃ ca me brūhi ko bhavān // SoKss_16,2.156 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -| v| -| -  v| -| v  -  % D correct


cauro 'pyuvācaikacarastaskaro 'haṃ mahādhanaḥ /
tadehi madgṛhaṃ yāvaddhanecchāṃ pūrayāmi te // SoKss_16,2.157 //
% -  -| v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% v  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v| -  % D correct


tac chrutvā dasyunā tena samaṃ rājā tatheti saḥ /
yayau vanāntas tadveśma kṣmātale khātanirmitam // SoKss_16,2.158 //
% -| -  -| -  v  -| -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  v  -| -  v  -  v  -  % D correct


adhiṣṭhitaṃ varastrībhir bhūriratnaprakāśitam /
sadā navopabhogaṃ ca bhujaṃganagaropamam // SoKss_16,2.159 //
% v  -  v  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tato garbhagṛhaṃ tasmin praviṣṭe taskare nṛpam /
bāhyasthānasthitaṃ dāsī tam ekā sakṛpābhyadhāt // SoKss_16,2.160 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


kvāsi praviṣṭo niryāhi śīghraṃ viśvastaghātakaḥ /
hanyādekacaro hi tvāṃ pratibhedabhayādayam // SoKss_16,2.161 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tac chrutvā nirgato rājā drutaṃ gatvā svamandiram /
senāpatiṃ samāhūya sasainyaḥ punarāyayau // SoKss_16,2.162 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


āgatya ruddhvā tadveśma śūrānantaḥ praveśya ca /
hṛtārthasaṃcayaṃ cauramavaṣṭabhyānināya tam // SoKss_16,2.163 //
% -  -  v| -  -| -  -  v| % A ma-vipulā
% -  -  -  -| v  -  v| -  % B correct
% v  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v| -  % D correct


gatāyāṃ niśi tenātha sa rājñādiṣṭanigrahaḥ /
cauro vipaṇimadhyena vadhyabhūmimanīyata // SoKss_16,2.164 //
% v  -  -| v  v| -  -  v| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


nīyamānaṃ ca taṃ tatra dṛṣṭvā dṛṣṭyanurāgiṇī /
vaṇiksutaikā pitaraṃ tatkṣaṇaṃ svam abhāṣata // SoKss_16,2.165 //
% -  v  -  -| v| -| -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| v| v  -  v  -  % D correct


yo 'yaṃ vadhyabhuvaṃ tāta nīyate dattaḍiṇḍimaḥ /
asau cet syān na me bhartā tan mṛtāṃ viddhi mām iti // SoKss_16,2.166 //
% -| -| -  v  v  -| -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -| -| -| v| -| -  -| % C pathyā
% -| v  -| -  v| -| v  -  % D correct


vīkṣyātha durnivārāṃ tāṃ gatvā bhūpaṃ sa tatpitā /
dravyakoṭyāpi caurasya tasya muktimayācata // SoKss_16,2.167 //
% -  -  v| -  v  -  -| -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


bhūpo 'pi tasmai vaṇije cukrodha na tu taskaram /
taṃ mumocāvilambyaiva śūlāyāṃ taṃ nyaveśayat // SoKss_16,2.168 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% -  -  v| v| v| -  v  -  % B correct
% -| v  -  -  v  -  -  v| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


tataḥ sā vāmadattākhyā vaṇikkanyā kalevaram /
caurasyādāya tasyāgniṃ praviveśānurāgataḥ // SoKss_16,2.169 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


evaṃ prāgjanmasaṃbandhaparāyat teṣu jantuṣu /
bhāvi ko vastv atikrāmet ko vā kiṃ kasya vārayet // SoKss_16,2.170 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% -  v| -| -| v  -  -  -| % C pathyā
% -| -| -| -  v| -  v  -  % D correct


tasmātputrasya te kāpi pūrvasaṃbandhanirmitā /
avantivardhanasyaiṣā rājansuratamañjarī // SoKss_16,2.171 //
% -  -  -  -  v| -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


anyathā kathametasya rājasūnoḥ sujanmanaḥ /
mātaṅgyāmiha tasyāṃ syādabhiṣvaṅgo 'yamīdṛśaḥ // SoKss_16,2.172 //
% -  v  -| v  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  v  v| -  -| -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


tasmādutpalahastaḥ sa mātaṅgastatpitā prabho /
tāṃ sutāṃ yācyatāṃ tāvat paśyāmaḥ kiṃ bravītyasau // SoKss_16,2.173 //
% -  -  -  v  v  -  -| v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -| v  -| -  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


evam ukto mayā rājā pālakaḥ prāhiṇottadā /
dūtānutpalahastāya tāṃ kanyāṃ tatra yācitum // SoKss_16,2.174 //
% -  v| -  -| v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -| -  -| -  v| -  v  -  % D correct


sa ca tair yācito dūtair mātaṅgo nijagāda tān /
etanme 'bhimataṃ kiṃ tu yo bhojayati madgṛhe // SoKss_16,2.175 //
% v| v| -| -  v  -| -  -| % A pathyā
% -  -  -| v  v  -  v| -  % B correct
% -  -  -| v  v  -| -| v| % C pathyā
% -| -  v  v  v| -  v  -  % D correct


aṣṭādaśasahasrāṇi viprāṇāṃ puravāsinām /
tasmai mayāsau dātavyā sutā suratamañjarī // SoKss_16,2.176 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -| v  v  v  -  v  -  % D correct


etac chrutvā vacas tasya sapratijñaṃ tathaiva te /
āgatya dūtā rājñe tatpālakāya nyavedayan // SoKss_16,2.177 //
% -  -| -  -| v  -| -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v| -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


etatsakāraṇaṃ matvā saṃghāṭya brāhmaṇān puri /
ujjayinyāṃ samākhyātavṛttāntaḥ kṣitipo 'bravīt // SoKss_16,2.178 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


bhuṅgdhvamutpalahas tasya mātaṅgasyeha veśmani /
aṣṭādaśasahasrāṇi yūyaṃ neccheyamanyathā // SoKss_16,2.179 //
% -  v  -  v  v  -| -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ity uktā bhūbhṛtā bhītāścaṇḍālānnāc ca te dvijāḥ /
kartavyamūḍhāḥ saṃśritya mahākālaṃ vyadhustapaḥ // SoKss_16,2.180 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v| -| v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -  -| v  -  v  -  % D correct


annamutpalahas tasya gṛhe bhuṅgdhvamaśaṅkitāḥ /
vidyādharo hy ayaṃ nāyaṃ caṇḍālaḥ sakuṭumbakaḥ // SoKss_16,2.181 //
% -  v  -  v  v  -| -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -||v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


iti svapne samādiṣṭā viprāste tena śaṃbhunā /
utthāya gatvā rājñe tadākhyāya punarabruvan // SoKss_16,2.182 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v| -  -| -  -| v  % C ma-vipulā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


caṇḍālavāṭād anyatra śuddham annaṃ pacatv asau /
rājann utpalahasto 'tra tatas tadbhuñjmahe vayam // SoKss_16,2.183 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  v| -  -| v  -| v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tac chrutvotpalahas tasya rājā so 'nyaṃ gṛhaṃ vyadhāt /
prītaś ca kārubhiḥ śuddhaistatrāsyānnamapācayat // SoKss_16,2.184 //
% -| -  -  v  v  -| -  v| % A pathyā
% -  -| -| -| v  -| v  -  % B correct
% -  -| v| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


snāte cotpalahas te 'smiñ śuddhavastre puraḥ sthite /
tatrāṣṭādaśabhir bhuktaṃ sahasrair agrajanmanām // SoKss_16,2.185 //
% -  -| -  v  v  -| -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


bhukteṣu teṣu copetya rājānaṃ rāṣṭrasaṃnidhau /
praṇamyotpalahasto 'sau pālakaṃ tam abhāṣata // SoKss_16,2.186 //
% -  -  v| -  v| -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -  -| -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


abhavadgaurimuṇḍākhyo dhuryāṃ vidyādhareśvaraḥ /
mataṅgadevanāmāhaṃ tasyābhūvaṃ samāśritaḥ // SoKss_16,2.187 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


asyāṃ suratamañjaryāṃ sutāyāṃ mama bhūpate /
utpannāyāṃ sa māṃ guptaṃ gaurimuṇḍo 'bravīdidam // SoKss_16,2.188 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -  -| v  v| -  v  -  % B correct
% -  -  -  -| v| -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


naravāhanadattākhyo yo 'yaṃ vatseśvarātmajaḥ /
bhaviṣyaccakravartīha so 'smākaṃ kathyate suraiḥ // SoKss_16,2.189 //
% v  v  -  v  v  -  -  -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -| -  -| -  v  -| v  -  % D correct


tadyāvac cakravartitvaṃ na prāptaḥ kaṇṭakaḥ sa naḥ /
tāvat svamāyayā gatvā taṃ nipātaya mā ciram // SoKss_16,2.190 //
% -  -  -| -  v  -  -  -| % A pathyā
% -| -  -| -  v  -| v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -| v  -  v  v| -| v  -  % D correct


ityahaṃ gaurimuṇḍena pāpena preritastadā /
tadarthaṃ nabhasā gacchan puro 'paśyaṃ maheśvaram // SoKss_16,2.191 //
% -  v  -| -  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


sa māṃ sadyo 'śapatkruddhaḥ kṛtvā huṃkāramīśvaraḥ /
mahātmani jane pāpa kathaṃ pāpaṃ cikīrṣasi // SoKss_16,2.192 //
% v| -| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  v| v  -| -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tadanenaiva dehena bhāryāduhitṛsaṃyutaḥ /
gacchojjayinyāṃ caṇḍālamadhye nipata durmate // SoKss_16,2.193 //
% v  v  -  -  v| -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| v  v  v| -  v  -  % D correct


aṣṭādaśasahasrāṇi viprāṇāṃ puravāsinām /
tanayādānaśulkena yadā te bhojayiṣyati // SoKss_16,2.194 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


gṛheṣu kaścic chāpasya tadāntas te bhaviṣyati /
dātavyā ca tvayā tasmai sutā tacchulkadāyine // SoKss_16,2.195 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% v  -  -| -| v  -  v  -  % B correct
% -  -  -| -| v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


ity uktvāntarhite śaṃbhāveṣo 'smi patitastadā /
anyeṣūtpalahastākhyo na ca taiḥ saṃkaro mama // SoKss_16,2.196 //
% -| -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v| v| -| -  v  -| v  -  % D correct


adya śāntaḥ sa śāpo me tvatputrasya prasādataḥ /
tanmayeyaṃ sutā dattā tasmai suratamañjarī // SoKss_16,2.197 //
% -  v| -  -| v| -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


idānīṃ caiṣa gacchāmi nijaṃ vaidyādharaṃ padam /
naravāhanadattasya sevārthaṃ cakravartinaḥ // SoKss_16,2.198 //
% v  -  -| -  v| -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


ity uktvaivārpitasutaḥ khamutpattyāṅganāyutaḥ /
āgānmataṅgadevo 'sau deva tvaccaraṇāntikam // SoKss_16,2.199 //
% -| -  -  -  v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


rājāpi pālako jñātatattvo hṛṣṭastato vyadhāt /
tasyāḥ suratamañjaryā vivāhaṃ svasutasya ca // SoKss_16,2.200 //
% -  -  v| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


tatputro 'pi ca tāṃ bhāryāṃ prāpya vidyādharīmabhūt /
manorathādhikāvāptikṛtārtho 'vantivardhanaḥ // SoKss_16,2.201 //
% -  -  -| v| v| -| -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


ekadā ca kumāro 'sau supto harmye samaṃ tayā /
niśākṣaye prabuddhastāmakasmānnaikṣata priyām // SoKss_16,2.202 //
% -  v  -| v| v  -  -| -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


vicitya caitām aprāpya tathā krandannatapyata /
yathopetya pitāpyasya rājābhūdbhṛśavihvalaḥ // SoKss_16,2.203 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  v| v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


rakṣiteyaṃ purī nāsyāṃ niśāyāṃ praviśetparaḥ /
dhruvaṃ hṛtā sā kenāpi pāpenākāśacāriṇā // SoKss_16,2.204 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% v  -| v  -| -| -  -  v| % C ma-vipulā
% -  -  -  -  v  -  v  -  % D correct


ityādyasmāsu jalpatsu militeṣv atra tatkṣaṇam /
vidyādharo dhūmaśikho yauṣmāko 'vātaraddivaḥ // SoKss_16,2.205 //
% -  -  -  -  v| -  -  v| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  -  -| -  v  -  v  -  % D correct


teneha so 'yamānītaḥ kumāro 'vantivardhanaḥ /
ahaṃ cākhyāya vṛttāntaṃ mārgitaḥ pālakānnṛpāt // SoKss_16,2.206 //
% -  -  v| -| v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


saiṣā cātra sthitā pitrā samaṃ suratamañjarī /
vṛttānta īdṛśaścāsyā devo jānātyataḥ param // SoKss_16,2.207 //
% -  -| -  -| v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


itthaṃ pālakamantrini kathayitvā bharatarohake virate /
naravāhanadattāgre mataṅgadevaṃ sabhāsado 'pṛcchan // SoKss_16,2.208 //
% -  -| -  v  v  -  v  v| v  v  -  -| v  v  v  -  v  -| v  v  -  %
% v  v  -  v  v  -  -  -| v  -  v  -  -| v  -  v  -| -  -  % Gīti (30+30 morae)


kasmai bhavatā dattā brūhi tvaṃ suratamañjarīyamiti /
so 'pyāha sma mayaiṣā dattaivāvantivardhanāyeti // SoKss_16,2.209 //
% -  -| v  v  -| -  -| -  -| -| v  v  v  -  v  -  v  v  -  %
% -| -  -| v| v  -  -| -  -  -  -  v  -  v  -  -  -  % Gīti (30+30 morae)


tvaṃ brūhi harasi kasmādetāmiti cetyako 'tha taiḥ pṛṣṭaḥ /
ādau mahyaṃ mātrā vācā datteyamityavādītsaḥ // SoKss_16,2.210 //
% -| -  v| v  v  v| -  -  -  -  v  v| -  v  -| v| -| -  -  %
% -  -| -  -| -  -| -  -| -  -  v  -  v  -  -  -  % Gīti (30+30 morae)


sati janake kā mātā taddāne 'py asti ko 'tra tava sākṣī /
tadiyaṃ paradārāste pāpeti tamūcurityakaṃ sabhyāḥ // SoKss_16,2.211 //
% v  v| v  v  -| -| -  -| -  -  -||-  v| -| v| v  v| -  -  %
% v  v  -| v  v  -  -  -| -  -  v| v  -  v  -  v  -| -  -  % Gīti (30+30 morae)


iti taiś ca niruttarīkṛtasya
prasabhaṃ nigrahamityakasya tasya /
naravāhanadattacakravartī
kupito durvinayātsamādideśa // SoKss_16,2.212 //
% v  v| -| v| v  -  v  -  v  -  -  %
% v  v  -| -  v  v  -  v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -  v  -  v  -  -  %
% v  v  -| -  v  v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


asyaikametamaparādhamiha kṣamasva
syālo hi te madanavegasutaḥ kilāsau /
ityarthito munivarair atha kaśyapādyai
rājā kathaṃcidapabhartsya sa taṃ mumoca // SoKss_16,2.213 //
% -  -  v  -  v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -| v| -| v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v| v| -| v  -  -  % Vasantatilaka (14)


tam apica mātulaputraṃ nijapatnyāvantivardhanaṃ yuktam /
vāyupathahastanihitaṃ sacivayutaṃ prāhiṇotsvapurīm // SoKss_16,2.214 //
% v| v  v  v| -  v  v  -  -| v  v  -  -  -  v  -  v  -| -  -  %
% -  v  v  v  -  v  v  v  -| v  v  v  v  -| -  v  -  v  v  -  % Āryā (30+27 morae): pathyā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare suratamañjarīlambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

evaṃ tatrāsitagirau sādhvīṃ suratamañjarīm /
ityakāpahṛtāṃ tasmātsyālādapyapabhartsitāt // SoKss_16,3.1 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


hṛtvā samarpya bhartre ca munimadhye vyavasthitam /
naravāhanadattaṃ taṃ kaśyaparṣir abhāṣata // SoKss_16,3.2 //
% -  -| v  -  v| -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


nābhūnna bhavitā rājaṃścakravartī samastava /
yasya dharbhāsanasthasya na rāgādivaśā matiḥ // SoKss_16,3.3 //
% -  -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


dhanyāste 'pi ca paśyanti ye tvāṃ sukṛtinaṃ sadā /
īdṛśe 'pi hi sāmrājye nāvadyaṃ kiṃcidasti te // SoKss_16,3.4 //
% -  -  -| v| v| -  -  v| % A pathyā
% -| -| v  v  v  -| v  -  % B correct
% -  v  -| v| v| -  -  -| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


āsannṛṣabhakādyā hi purānye cakravartinaḥ /
nānāvidhaiś ca doṣaiste grastā naṣṭāḥ śriyaścyutāḥ // SoKss_16,3.5 //
% -  -  v  v  v  -  -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ṛṣabhaḥ sarvadamanastṛtīyo bandhujīvakaḥ /
atidarpeṇa te sarve śakrānnigrahamāgatāḥ // SoKss_16,3.6 //
% v  v  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v| -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


jīmūtavāhano 'pyetya pṛṣṭo vidyādhareśvaraḥ /
cakravartipadaprāptikāraṇaṃ nāradarṣiṇā // SoKss_16,3.7 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


ācakhyau kalpavṛkṣasya dānaṃ nijatanos tathā /
tenābhraśyatpadātsvasmātsukṛtodīraṇena saḥ // SoKss_16,3.8 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % D correct


viśvāntarākhyo yaścāsīccakravartīha so 'pi ca /
indrīvarākṣe tanaye hate cedimahībhṛtā // SoKss_16,3.9 //
% -  -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  v  -  -  v| -| v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -  v  v  -  v  -  % D correct


vasantatilakākhyena taddāradhvaṃsakāriṇī /
kuputraśokamohena dhair yahīno vyapadyata // SoKss_16,3.10 //
% v  -  v  v  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


ekasārāvalokastu bhūtvā rājendra mānuṣaḥ /
vidyādharāṇāṃ saṃprāpya sukṛtaiścakravartitām // SoKss_16,3.11 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -  -  v  -  v  -  % D correct


anāsāditadoṣaḥ saṃściraṃ sāmrājyasaṃpadam /
bhuktvāvasāne vairāgyātsvayaṃ tyaktvā vanaṃ gataḥ // SoKss_16,3.12 //
% v  -  -  v  v  -  -| -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -| -  -| v  -| v  -  % D correct


itthaṃ vidyādharāḥ prāyaḥ svapadaprāptimohitāḥ /
nocite pathi tiṣṭhanti rāgādyandhāḥ patanti ca // SoKss_16,3.13 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -| v  v| -  -  v| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


tattvaṃ nyāyyātpathaḥ śaśvadrakṣeḥ skhalitamātmanaḥ /
vidyādharaprajā ceyaṃ rakṣyā dharmavyatikramāt // SoKss_16,3.14 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


kaśyapenaivamuktastu samrāṭ śraddhitatadvacaḥ /
naravāhanadattas tamidaṃ papraccha sādaram // SoKss_16,3.15 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v  % C pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


kathaṃ tārāvalokena mānuṣeṇa satā purā /
prāptaṃ vidyādharaiśvaryaṃ bhagavanvarṇayasva naḥ // SoKss_16,3.16 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v| -  % D correct


tac chrutvā kaśyapo 'vādīcchrūyatāṃ kathayāmi vaḥ /
candrāvaloka ityāsīnnāmnā śibiṣu bhūpatiḥ // SoKss_16,3.17 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v| -  % B correct
% -  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % D correct


tasyeśvarasyā mūrdhanyā candralekhetyabhūtpriyā /
dugdhābdhinirmalakulā śuddhā gaṅgāsamasthitiḥ // SoKss_16,3.18 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  -  v  -  v  -  % D correct


abhūc ca vāraṇas tasya parasenāvimardanaḥ /
mahān kuvalayāpīḍa iti khyāto mahītale // SoKss_16,3.19 //
% v  -| v| -  v  -| -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tatprabhāveṇa bhūpālo balināpi na śatruṇā /
sa paurasvāmike rājye paryabhūyata kenacit // SoKss_16,3.20 //
% -  v  -  -  v| -  -  -| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% v| -  -  -  v  -| -  -| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


yauvanāpagame cāsya putra eko mahīpateḥ /
utpede candralekhāyāṃ devyāṃ kalyāṇalakṣaṇaḥ // SoKss_16,3.21 //
% -  v  -  v  v  -| -  v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tārāvalokanāmā ca kramādvṛddhiṃ jagāma saḥ /
dānadharmavivekādyaiḥ sahajātair guṇaiḥ saha // SoKss_16,3.22 //
% -  -  v  -  v  -  -| -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


aśikṣata ca niḥśeṣaṃ vāṅmayārthaṃ mahāmatiḥ /
nāśikṣata na śabdārthamekaṃ kāmaprado 'rthiṣu // SoKss_16,3.23 //
% v  -  v  v| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  v| v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


kramādyuvāpi vayasā sthaviraḥ sa viceṣṭitaiḥ /
tejasā sūryasaṃkāśo 'py atyarthaṃ saumyadarśanaḥ // SoKss_16,3.24 //
% v  -  v  -  v| v  v  -| % A na-vipulā
% v  v  -| v| v  -  v  -  % B correct
% -  v  -| -  v  -  -  -||% C pathyā
% -  -  -| -  v  -  v  -  % D correct


rākācandra ivāśeṣakalāsaṃdohasundaraḥ /
kaṃdarpa iva viśvasya lokasyautsukyadāyakaḥ // SoKss_16,3.25 //
% -  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -  v| v  v| -  -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


saṃjajñe pitṛśuśrūṣājitajīmūtavāhanaḥ /
abhivyaktamahācakravartilakṣaṇalāñchitaḥ // SoKss_16,3.26 //
% -  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tatas tasya kṛte sūnoḥ kanyā madreśvarātmajā /
candrāvalokenājahre mādrīnāma mahībhṛtā // SoKss_16,3.27 //
% v  -| -  v| v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  v| v  -  v  -  % D correct


kṛtodvāhaṃ pitā taṃ ca tadguṇotkarṣatoṣitaḥ /
yauvarājye mahārājastadaivābhiṣiṣeca saḥ // SoKss_16,3.28 //
% v  -  -  -| v  -| -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v| -  % D correct


abhiṣiktaś ca pitrātra yuvarājastadājñayā /
tārāvalokaḥ so 'nnādidānasattrāṇyakārayat // SoKss_16,3.29 //
% v  v  -  -| v| -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -| -  v  % C ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


śayyotthāyaṃ ca pātrāṇi tāni svayam avekṣitum /
sadā kuvalayāpīḍam āruhya gajam abhramīt // SoKss_16,3.30 //
% -  -  -  -| v| -  -  v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


yo yadarthitavāṃs tasmai tad dadāv api jīvitam /
tena tasya yaśo dikṣu yuvarājasya paprathe // SoKss_16,3.31 //
% -| v  -  v  v  -| -  -| % A pathyā
% -| v  -| v  v| -  v  -  % B correct
% -  v| -  v| v  -| -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


atha tasya sutau mādryāṃ jāyete sma yamāvubhau /
tau ca nāmnā karoti sma sa pitā rāmalakṣmaṇau // SoKss_16,3.32 //
% v  v| -  v| v  -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -| v| -  -| v  -  -| v| % C pathyā
% v| v  -| -  v  -  v  -  % D correct


avardhetāṃ ca tau pitroḥ snehānandāvivārbhakau /
svapitāmahayoścaiva prāṇebhyo 'py adhikapriyau // SoKss_16,3.33 //
% v  -  -  -| v| -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -||v  v  -  v  -  % D correct


āropitagunāvetau tatkodaṇḍāvivānatau /
tārāvaloko mādrī ca na paśyantāvatṛpyatām // SoKss_16,3.34 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% v| -  -  -  v  -  v  -  % D correct


tataḥ kuvalayāpīḍaṃ gajaṃ dātṛyaśaḥ sutau /
dṛṣṭvā tārāvalokasya viprānsvānripavo 'bruvan // SoKss_16,3.35 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


gatvā kuvalayāpīḍaṃ gajaṃ tārāvalokataḥ /
yācadhvaṃ yadi tāvattaṃ yuṣmabhyaṃ sa pradāsyati // SoKss_16,3.36 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


hariṣyāmastato rājyaṃ tadvihīnasya tasya tat /
na dāsyatyatha dātṛtvayaśas tasya vinaṅkṣyati // SoKss_16,3.37 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% v| -  -  v  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  v| v  -  v  -  % D correct


ity uktāstais tathety uktvā gatvā te brāhmaṇās tataḥ /
rājñastārāvalokāttaṃ dānavīrādyayācire // SoKss_16,3.38 //
% -| -  -  -| v  -| -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


ko nāmārtho gajendreṇa yācitena dvijanmanām /
tajjāne niścitamime prayuktā mama kenacit // SoKss_16,3.39 //
% -| -  -  -| v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% v  -  -| v  v| -  v  -  % D correct


tadyadastu mayā tāvaddātavyo 'yaṃ gajottamaḥ /
aprāptakāmo hy arthī me kathaṃ yāsyati jīvataḥ // SoKss_16,3.40 //
% -  v  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -| v  -  v  -  % B correct
% -  -  v  -  -||-  -| -| % C ma-vipulā
% v  -| -  v  v| -  v  -  % D correct


iti saṃcintya tebhyastaṃ dvijebhyo vāraṇottamam /
tārāvalokaḥ sa dadau niṣkampenaiva cetasā // SoKss_16,3.41 //
% v  v| -  -  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| v| v  -| % C bha-vipulā
% -  -  -  -  v| -  v  -  % D correct


tatas tair nīyamānaṃ taṃ dṛṣṭvā karivaraṃ dvijaiḥ /
paurāścandrāvalokasya kruddhā rājño 'ntikaṃ yayuḥ // SoKss_16,3.42 //
% v  -| -| -  v  -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ūcuś ca te sutenedaṃ rājyaṃ tyaktaṃ tavādhunā /
munidharmo gṛhītaś ca sarvasaṃnyāsakāriṇā // SoKss_16,3.43 //
% -  -| v| -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


yadetena śriyo mūlaṃ gandhabhagnānyavāraṇaḥ /
dattaḥ kuvalayāpīḍaḥ paśyārthibhyo mahāgajaḥ // SoKss_16,3.44 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tadetaṃ tapase putraṃ vanaṃ prasthāpayāthavā /
gajaṃ pratyāharānyaṃ vā rājānaṃ kurmahe vayam // SoKss_16,3.45 //
% v  -  -| v  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


iti candrāvalokas taih paurair uktas tathaiva tat /
sa putraṃ śrāvayām āsa pratīhāramukhena tam // SoKss_16,3.46 //
% v  v| -  -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v| -  -| -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v| -  % D correct


so 'pi tārāvalokastac chrutvā tattanayo 'bravīt /
hastī tāvanmayā datto nāstyadeyaṃ ca me 'rthiṣu // SoKss_16,3.47 //
% -| v| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


īdṛśena tu rājyena paurāyattena kiṃ mama /
kiṃ cānyānupayoginyā lakṣmyā vidyudvilolayā // SoKss_16,3.48 //
% -  v  -  v| v| -  -  v| % A pathyā
% -  -  -  -  v| -| v  -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tanme śreyo vane vāsaḥ sarvabhojyaphalaśriyām /
madhye tarūnāṃ na punarnṛpaśūnāmihedṛśām // SoKss_16,3.49 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| v  -  -| v| v  -  % C bha-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


ity uktvā tulyasaṃkalpadhīrayā bhāryayānvitaḥ /
pitroḥ pādāvanudhyāya dattvārthibhyo 'rthasaṃcayam // SoKss_16,3.50 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


gṛhītavalkalaḥ sākaṃ sa putrābhyāṃ nijātpurāt /
tārāvaloko niragādrudataḥ sāntvayandvijān // SoKss_16,3.51 //
% v  -  v  -  v  -| -  -| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


taṃ tathāprasthitaṃ dṛṣṭvā paśūnāṃ pakṣiṇāmapi /
karuṇaṃ krandatāmaśrudhārābhir bhūrasicyata // SoKss_16,3.52 //
% -| v  -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


sūnvorvāhanamātraikarathaśeṣaḥ pathi vrajan /
so 'tha tārāvaloko 'nyai rathāścānyācito dvijaiḥ // SoKss_16,3.53 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -| v  -  % B correct
% -| v| -  -  v  -  -| -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


sa tānatha dadau tebhyaścakarṣa ca rathaṃ svayam /
sabhāryaḥ sukumārau tau netuṃ bālau tapovanam // SoKss_16,3.54 //
% v| -  v  v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  v| v| v  -| v  -  % B correct
% v  -  -| v  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tato 'avīmadhyagataṃ pariśrāntam upetya tam /
niraśvaṃ ratham apy atra yayāce brāhmaṇo 'paraḥ // SoKss_16,3.55 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% v  -  -  v| v  -  v| -  % B correct
% v  -  -| v  v| -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tasmai tam apiniḥśaṅko dattvā padbhyāṃ saputrakaḥ /
sabhāryaś ca kathaṃcitsa dhīraḥ prāpa tapovanam // SoKss_16,3.56 //
% -  -| v| v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| v| v  -  -  v| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tatra mādryā kṛtodāraparicaryaḥ svabhāryayā /
tarumūle kṛtāvāsastasthau mṛgaparicchadaḥ // SoKss_16,3.57 //
% -  v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


vātāhaticalastpuṣpamañjarīcārucāmaraiḥ /
pṛthucchāyātarucchattraiḥ pattraśayyāśilāsanaiḥ // SoKss_16,3.58 //
% -  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


gītair bhṛṅgāṅganānāṃ ca nānāphalarasāsavaiḥ /
vīraṃ vairāgyarājyasthaṃ vanāntāstaṃ siṣevire // SoKss_16,3.59 //
% -  -| -  -  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ekadā cātra tatpatnyāṃ mādryāṃ tasya kṛte svayam /
āhartuṃ phalapuṣpādi gatāyāmāśramādbahiḥ // SoKss_16,3.60 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -| -  v| v  -| v  -  % B correct
% -  -  -| v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


upetya brāhmaṇo vṛddhaḥ kaś cittamuṭajasthitam /
tārāvalokaṃ tanayau yayāce rāmalakṣmaṇau // SoKss_16,3.61 //
% v  -  -| -  v  -| -  -| % A pathyā
% -| -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -| -  v  -  v  -  % D correct


varaṃ putrāvimau nītau pārayiṣye śiśū api /
na punarbhagnakāmo 'yaṃ preṣito 'rthī kathaṃcana // SoKss_16,3.62 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v| v  -  -  v  -  -| -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


vidhirvīkṣitukāmo hi dhair yadhvaṃsaṃ śaṭho mama /
iti saṃcintya sa dadau tasmai viprāya tau sutau // SoKss_16,3.63 //
% v  -  -  v  v  -  -| v| % A pathyā
% -| -  -  -| v  -| v  -  % B correct
% v  v| -  -  v| v| v  -| % C na-vipulā
% -  -| -  -  v| -| v  -  % D correct


nīyamānau ca tau tena vipreṇa yayaturna yat /
tatsa vipro latābhistau baddhahastāvatāḍayat // SoKss_16,3.64 //
% -  v  -  -| v| -| -  v| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% -  v| -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


nināya caitau krandantau nṛśaṃso jananīṃ muhuḥ /
vivṛtya pitaraṃ taṃ ca paśyantau sāśrulocanau // SoKss_16,3.65 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -| v  v  -| v  -  % B correct
% v  -  v| v  v  -| -| v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


vatsa tārāvaloko 'tra paśyannapi na cukṣubhe /
cukṣubhe tvasya dhair yeṇa bhūtagrāmāścarācaraḥ // SoKss_16,3.66 //
% -  v| -  -  v  -  -| v| % A pathyā
% -  -  v  v| v| -  v  -  % B correct
% -  v  -| -  v| -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


athāhṛtya śanaiḥ puṣpaphalamūlādi sā satī /
vanantādāyayau mādrī śrāntā taṃ patyurāśramam // SoKss_16,3.67 //
% v  -  -  v| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


dadarśādhomukhaṃ taṃ ca bhartāraṃ na tu tau sutau /
viprakīrṇasthitakrīḍāmṛṇmayāśvarathadvipau // SoKss_16,3.68 //
% v  -  -  -  v  -| -| v| % A pathyā
% -  -  -| v| v| -| v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


aniṣṭāśaṅkihṛdayā hā hatāsmi kva tau mama /
putrakāviti papraccha saṃbhāntā taṃ patiṃ ca sā // SoKss_16,3.69 //
% v  -  -  -  v  v  v  -| % A na-vipulā
% -| v  -  -| v| -| v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% -  -  -| -| v  -| v| -  % D correct


so 'py avādīcchanair etāmanaghe tanayau mayā /
yācamānāya tau dattau daridrāya dvijanmane // SoKss_16,3.70 //
% -||v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -| v  v  -| v  -  % B correct
% -  v  -  -  v| -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tacchruvā tyaktamohā sā sādhvī tamavadatpatim /
tarhi yuktaṃ kṛtaṃ yātu kathamarthī parāṅmukhaḥ // SoKss_16,3.71 //
% -  v  -| -  v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v| -  -| v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


evaṃ tayokte daṃpatyos tulyasattvatayā tayā /
tayoś cakampe bhuvanaṃ cacālendrasya cāsanam // SoKss_16,3.72 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -  v  v  -| v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -  v| -  v  -  % D correct


athendraḥ praṇidhānena mādrītārāvalokayoḥ /
dānasattvaprabhāveṇa kampitaṃ jagadaikṣata // SoKss_16,3.73 //
% v  -  -| v  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tataḥ sa brāhmaṇo bhūtvā gatvā jijñāsurāśramam /
tārāvalokaṃ mādrīṃ tāmekapatnīmayācata // SoKss_16,3.74 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tārāvaloko 'pyetasmai dātuṃ hastodakena tām /
nirvikalpaḥ pravavṛte vanāntasahacāriṇīm // SoKss_16,3.75 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -  v| -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


kiṃ sādhayasi rājarṣe dattvā dārān apīdṛśān /
ity ukto dvijarūpeṇa tena śakreṇa so 'bravīt // SoKss_16,3.76 //
% -| -  v  v  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  -| v  v  -  -  v| % C pathyā
% -  v| -  -  v| -| v  -  % D correct


na me sādhyaṃ kim apy asti vāñchā tvetāvatī mama /
prāṇānapi sadā dadyāṃ brāhmaṇebhya iti dvija // SoKss_16,3.77 //
% v| -| -  -| v| -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  v| v  -| -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


tac chrutvā nijarūpastho bhūtvā śakro jagāda tam /
tuṣṭo 'smi kṛtajijñāsastava tena vadāmi te // SoKss_16,3.78 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -| v| v  v  -  -  -  % C pathyā, pādas compounded?
% v  v| -  v| v  -  v| -  % D correct


na te deyā punaḥ patnī cakravartī ca bhāvyasi /
vidyādharāṇāmacirādity uktvāntardadhe ca saḥ // SoKss_16,3.79 //
% v| -| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -| -  -  -  v  -| v| -  % D correct


atrāntare sa vṛddho 'pi brāhmaṇo dakṣiṇārjitau /
tārāvalokatanayau gṛhītvā mārgamohataḥ // SoKss_16,3.80 //
% -  -  v  -| v| -  -| -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  -  -| -  v  -  v  -  % D correct


bhramaṃścandrāvalokasya daivāttasya puraṃ prabhoḥ /
prāpyāpaṇe tau vikretuṃ rājaputrau pracakrame // SoKss_16,3.81 //
% v  -  -  -  v  -  -  v| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


tatra tau pratyabhijñāya gatvaivāvedya bhūpateḥ /
paurāścandrāvalokasya sadvijau ninyurantikam // SoKss_16,3.82 //
% -  v| -| -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


sa tau dṛṣṭvā nijau pautrau sāśruḥ pṛṣṭvā ca taṃ dvijam /
abhūttaduktavṛttāntaḥ sukhaduḥkhamayaściram // SoKss_16,3.83 //
% v| -| -  -| v  -| -  -| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tataḥ sa nijaputrasya sattvotkarṣaṃ vibhāvya tam /
tyaktarājyaspṛhaḥ paurair arthyamāno 'pi tau dvijāt // SoKss_16,3.84 //
% v  -| v| v  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


krītvā tasmāddhanaiḥ pautrau gṛhītvā saparigrahaḥ /
sūnostārāvalokasya tasyāśramapadaṃ yayau // SoKss_16,3.85 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tatrāpaśyaca taṃ baddhajaṭaṃ valkaladhāriṇam /
āśāgatair mahāvṛkṣam iva bhuktaśriyaṃ dvijaiḥ // SoKss_16,3.86 //
% -  -  -  v  v| -| -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


dūrādādhāvya patitaṃ putraṃ taṃ pādayoś ca saḥ /
yadāropayadutsaṅgamabhiṣicyāśruvāriṇā // SoKss_16,3.87 //
% -  -  -  -  v| v  v  -| % A na-vipulā
% -  -| -| -  v  -| v| -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


vidyādharādhirājyārthamabhiṣekapuraḥsare /
tasya siṃhāsanārohe tadevārambhatāṃ yayau // SoKss_16,3.88 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


athaitattanayau rājā tau dadau rāmalakṣmaṇau /
so 'smai tārāvalokāya krītāvetāviti bruvan // SoKss_16,3.89 //
% v  -  -  v  v  -| -  -| % A pathyā
% -| v  -| -  v  -  v  -  % B correct
% -| -| -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


kurvanty anyonyavṛttāntakathā yāvac ca tatra te /
tāvad gajaś caturdanto lakṣmīś cāvātarad divaḥ // SoKss_16,3.90 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v| -  v| -  % B correct
% -  -| v  -| v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


avatīrṇeṣu cānyeṣu vidyādharapatiṣvapi /
lakṣmīstārāvalokaṃ sā padmahastā jagāda tam // SoKss_16,3.91 //
% v  v  -  -  v| -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


āruhya vāraṇe 'muṣminnehi vidyādharāspadam /
tatsāmrājyaśriyaṃ bhuṅkṣva jitāṃ dānaprabhāvataḥ // SoKss_16,3.92 //
% -  -  v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


ity uktavatyā lakṣmyā sa sākaṃ bhāryāsutānvitaḥ /
pituḥ praṇamya caraṇau paśyastsvāśramavāsiṣu // SoKss_16,3.93 //
% -| -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -| v  -  v| v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


āruhya taṃ gajaṃ divyaṃ vṛto vidyādhareśvaraiḥ /
tārāvaloko nabhasā yayau vaidyādharaṃ padam // SoKss_16,3.94 //
% -  -  v| -| v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| -  -  v  -| v  -  % D correct


tatropabhuktasāmrājyaściraṃ vidyābhir āśritaḥ /
kālenotpannavair āgyastapovanamaśiśriyat // SoKss_16,3.95 //
% -  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


evaṃ tārāvalokena mānuṣeṇa satā purā /
nirmalaiḥ sukṛtaiḥ prāpi sarvavidyādharendratā // SoKss_16,3.96 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


anye tu tāmavāpyāpi vibhraṣṭāḥ skhalitais tataḥ /
tadrakṣerapacāraṃ tvaṃ svato vā parato 'pi vā // SoKss_16,3.97 //
% -  -| v| -  v  -  -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% v  -| -| v  v  -| v| -  % D correct


iti naravāhanadattaḥ kaśyapamuninā kathāṃ samākhyāya /
anuśiṣṭaḥ sa tatheti pratipede cakravartī tat // SoKss_16,3.98 //
% v  v| v  v  -  v  v  -  -| -  v  v  v  v  -| v  -| v  -  -  -  %
% v  v  -  -| v| v  -  -| v  v  -  -| -  v  -  -| -  % Āryā (30+27 morae): pathyā


vidyādharāḥ śṛṇuta yaḥ kurute mamātra
dharmavyatikramamitaḥ prabhṛti prajāsu /
vadhyaḥ sa me niyatamityabhito harādrim
uddhoṣaṇāṃ ca sa tato bhramayāṃcakāra // SoKss_16,3.99 //
% -  -  v  -| v  v  v| -| v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)
% -  -| v| -| v  v  v  -  v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -| v| v| v  -| v  v  -  v  -  -  % Vasantatilaka (14)


athāvanatamastakair vidhṛtaśāsanaḥ khecarair
uvāsa vilasadyaśāḥ suratamañjarīmocanāt /
svamātulasamīpago 'sitagirau nayanprāvṛṣaṃ
sa tatra saparicchado munivarasya tasyāśrame // SoKss_16,3.100 //
% v  -  v  v  v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v  -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -  v  -| v  v  v  -| v  -  -  v  -  % Pṛthvī (8+9)
% v| -  v| v  v  -  v  -| v  v  v  -  v| -  -  v  -  % Pṛthvī (8+9)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare suratamañjarīlambake tṛtīyas taraṅgaḥ /

samāptaś cāyaṃ suratamañjarīlambakaḥ ṣoḍaśaḥ /


// śrīḥ //

mahākaviśrīsomadevahaṭṭaviracitaḥ kathāsaritsāgaraḥ /


padmāvatī nāma saptadaśo lambakaḥ /

idaṃ gurugirīnrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_17,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

dehārdhadhṛtakānto 'pi tapasvī nirguṇo 'pi yaḥ /
jagatstutyo namastasmai citrarūpāya śaṃbhave // SoKss_17,1.1 //
% -  -  v  v  v  -  -| v| % A pathyā
% v  -  -| -  v  -| v| -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


calatkarṇāgravikṣiptagaṇḍoḍḍīnālimaṇḍalam /
dhunvānaṃ vighnasaṃghātam iva vighnāntakaṃ numaḥ // SoKss_17,1.2 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  v| -  -  v  -| v  -  % D correct


evaṃ tatrāsitagirau kaśyapasyāśrame muneḥ /
gopālakasya nikaṭe mātulasya tapasyataḥ // SoKss_17,1.3 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  v  -  v| v  -  v  -  % D correct


varṣākālātivāhāya nivasan sacivair yutaḥ /
sarvavidyādharendraikacakravartipade sthitaḥ // SoKss_17,1.4 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  v  -| v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


naravāhanadatto 'sau tais tair vidyādharādhipaiḥ /
anvāsitaḥ svabhāryābhiḥ pañcaviṃśatibhir vṛtaḥ // SoKss_17,1.5 //
% v  v  -  v  v  -  -| -| % A pathyā
% -| -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


bruvan kathāḥ sa munibhiḥ sapatnīkair apṛcchyata /
yadā mānasavegena devī madanamañcukā // SoKss_17,1.6 //
% v  -| v  -| v| v  v  -| % A na-vipulā
% v  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


māyayāpahṛtaiṣābhūttadā virahaniḥsaham /
vyanodayatkathaṃ kastvāmiti naḥ kathyatāṃ tvayā // SoKss_17,1.7 //
% -  v  -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v| -| -  v  -| v  -  % D correct


iti tair munibhiḥ pṛṣṭastadbhāryābhiś ca tatra saḥ /
naravāhanadatto 'tha vaktumevaṃ pracakrame // SoKss_17,1.8 //
% v  v| -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v| -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tadā hṛtāyāṃ me tasyāṃ devyāṃ pāpena vairiṇā /
mayānubhūtaṃ duḥkhaṃ yattatkiyatkathyate 'dhunā // SoKss_17,1.9 //
% v  -| v  -  -| -| -  -| % A ma-vipulā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


na tatpuraṃ na codyānaṃ gṛhaṃ vā yatra nābhramam /
cinvannahamimāmārtaḥ sarve ca sacivā mama // SoKss_17,1.10 //
% v| -  v  -| v| -  -  -| % A pathyā
% v  -| -| -  v| -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


upaviṣṭaṃ ca sonmādam ivodyāne taros tale /
āha sma labdhāvasaraḥ sāntvayan gomukho 'tha mām // SoKss_17,1.11 //
% v  v  -  -| v| -  -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -| v| -  -  v  v  -| % C bha-vipulā
% -  v  -| -  v  -| v| -  % D correct


mā gā viklavatāṃ devīmacirātprāpsyasi prabho /
devā hi dyucaraiśvaryamādiśaṃste 'nayā saha // SoKss_17,1.12 //
% -| -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -| -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


tadavaśyaṃ tathā bhāvi nahi tadvacanaṃ mṛṣā /
dhīrāś ca soḍhavirahāḥ prāpnuvantīṣṭasaṃgamam // SoKss_17,1.13 //
% v  v  -  -| v  -| -  v| % A pathyā
% v  v| -  v  v  -| v  -  % B correct
% -  -| v| -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


rāmabhadro nalo rājā tavaiva ca pitāmahāḥ /
viṣahya virahaṃ kiṃ na preyasībhiḥ samāgatāḥ // SoKss_17,1.14 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% v  -  v| v  v  -| -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


sa muktāphalaketuś ca cakravartī dyucāriṇām /
padmāvatyā na kiṃ prāpa viyuktaḥ saṃgamaṃ punaḥ // SoKss_17,1.15 //
% v| -  -  v  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -| v| -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tathā ca śṛṇu devāhaṃ tatkathāṃ kathayāmi te /
ity uktvā gomukho mahyamimāmakathayatkathām // SoKss_17,1.16 //
% v  -| v| v  v| -  -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% -| -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


astīha prathitā pṛthvyāṃ nāmnā vārāṇasī purī /
dyusaridbhūṣitā mūrtiḥ śāṃbhavīvāpavargadā // SoKss_17,1.17 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


surasadmadhvajapaṭair marutā namitoddhataiḥ /
ihaita mokṣaṃ yāteti bruvāṇevāsniśaṃ janān // SoKss_17,1.18 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% v  v  -| v  v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -  -  v  -| v  -  % D correct


sitaprāsādaśikharā candracūḍanivāsabhūḥ /
bhāti śaivagaṇākīrṇā kailāsādristhalīva yā // SoKss_17,1.19 //
% v  -  -  -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


tasyām abhūd brahmadatto nāma rājā purā puri /
śivaikabhakto brahmaṇyaḥ śūro dātā kṣamāparaḥ // SoKss_17,1.20 //
% -  -| v  -| -  v  -  -| % A ra-vipulā
% -  v| -  -| v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -  v  -  % D correct


na durgeṣv api caskhāla na mamajjāmbudhiṣvapi /
bhuvi bhramantī yasyājñā na dvīpāny api nātarat // SoKss_17,1.21 //
% v| -  -| v  v| -  -  v| % A pathyā
% v| v  -  -  v  -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -| -  -| v  v| -  v  -  % D correct


āhlādadāyinī tasya cakorasyeva vallabhā /
āsītsomaprabhā devī netrapeyāsya sāpy abhūt // SoKss_17,1.22 //
% -  -  v  -  v  -| -  v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


śivabhūtyabhidhānaś ca mantrī tasyābhavaddvijaḥ /
bṛhaspatisamo buddhyā sarvaśāstrārthapāragaḥ // SoKss_17,1.23 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


sa kadācinnṛpaścandraprāsāde śayane sthitaḥ /
dadarśa haṃsayugalaṃ gaganenāgataṃ niśi // SoKss_17,1.24 //
% v| v  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % B correct
% v  -  v| -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -| v  -  % D correct


dīptajāmbūnadamayaṃ rājahaṃsāvalīvṛtam /
abhragaṅgājalotkṣiptam iva hemāmbujadvayam // SoKss_17,1.25 //
% -  v  -  -  v  v  v  -| % A na-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


gate dṛṣṭipathāttasminnatyāścarye sa bhūpatiḥ /
paryatapyata sotkaṇṭhaḥ punastaddarśanaṃ vinā // SoKss_17,1.26 //
% v  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


anidra eva nītvā tāṃ niśāṃ prātaḥ sa mantriṇam /
yathā dṛṣṭaṃ tathākhyāya śivabhūtim uvāca tam // SoKss_17,1.27 //
% v  -  v| -  v| -  -| -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% v  -| -  -| v  -  -  v| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


tadyatheṣṭaṃ na tau hemahaṃsau paśyāmyahaṃ yadi /
tatkimetena rājyena jīvitenāpi vā mama // SoKss_17,1.28 //
% -  v  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


iti rājñodite mantrī śivabhūtirjagāda tam /
astyupāyo 'tra kaś cittaṃ śṛṇu devav adāmi te // SoKss_17,1.29 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% v  v| -  v| v  -  v| -  % D correct


vicitrakarmayogena saṃsāre 'smin prajāpateḥ /
vicitro bhūtasargo 'yamaparicchedya eva yaḥ // SoKss_17,1.30 //
% v  -  v  -  v  -  -  v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -  -| -  v  -  -| v  % C pathyā, pādas compounded?
% v  v  -  -  v| -  v| -  % D correct


tatra duḥkhamaye mohādudbhavatsukhabuddhayaḥ /
nivāsāhārapānādirasādrajyanti jantavaḥ // SoKss_17,1.31 //
% -  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


teṣāṃ cāhārapānādi nivāsaṃ ca pṛthagvidham /
svasvajātyanurūpeṇa prītidaṃ vidadhe vidhiḥ // SoKss_17,1.32 //
% -  -| -  -  v  -  -  v| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tad deva kāraya mahad dhaṃsānāmāśrayaṃ saraḥ /
kamalotpalasaṃchannaṃ nirbādhaṃ rakṣirakṣitam // SoKss_17,1.33 //
% -| -  v| -  v  v| v  -| % A na-vipulā
% -  -  -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


pakṣipriyaṃ ca tatrānnaṃ prakṣepaya sadā taṭe /
yavadāyānti tatrāśu nānādigbhyo 'mbupakṣiṇaḥ // SoKss_17,1.34 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  -  v  v| v  -| v  -  % B correct
% v  v  -  -  v| -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tanmadhye nacirād atra tau haṃsāvapy upaiṣyataḥ /
tato drakṣyasyajasraṃ tau mā kṛthā durmanaskatām // SoKss_17,1.35 //
% -  -  -| v  v  -| -  v| % A pathyā
% -| -  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


ity ukte mantriṇā tena sa rājā tadakārayat /
yathoktaṃ kṣaṇasaṃpannaṃ brahmadatto mahāsaraḥ // SoKss_17,1.36 //
% -| -  -| -  v  -| -  v| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


haṃsasārasacakrāhvasaṃśrite tatra kālataḥ /
āgatya padmakhaṇḍe taddhaṃsayugmam upāviśat // SoKss_17,1.37 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% -  -  v| -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tadupetya sa vijñaptastatsarorakṣibhir nṛpaḥ /
agādetatsaro hṛṣṭaḥ siddhaṃ matvā manoramam // SoKss_17,1.38 //
% v  v  -  v| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


dadarśa hemahaṃsau ca tatra tau dūrato 'rcayan /
āśvāsayac ca nikṣipya sakṣīrāñ śālitaṇḍulān // SoKss_17,1.39 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  v| -| -  v  -| v  -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


viśuddhakaladhautāṅgau muktāmaṇimayekṣaṇau /
pravālacañcucaraṇau tārkṣyaratnāgrapakṣatī // SoKss_17,1.40 //
% v  -  v  v  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


visrambhopagatau tau sa haṃsau rājā vibhāvayan /
mudā sadāvasatprītyā tatraiva sarasastaṭe // SoKss_17,1.41 //
% -  -  -  v  v  -| -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


ekadā caikadeśe 'tra sarorodhasi paryaṭan /
amlāyipuṣparacitāṃ pūjāṃ rāja dadarśa saḥ // SoKss_17,1.42 //
% -  v  -| -  v  -  -| v| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  v| v  -  v| -  % D correct


kena pūjā kṛtaiṣeti papracchātra sa rakṣiṇaḥ /
tatas te taṃ saraḥpālā nṛpamevaṃ vyajijñapan // SoKss_17,1.43 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v  -| -| -| v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


trisaṃdhyaṃ sarasi snāstvā haṃsāvetau hiraṇmayau /
iha nityamimāṃ pūjāṃ kṛtvā dhyānena tiṣṭhataḥ // SoKss_17,1.44 //
% v  -  -| v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tan na vidmo mahārāja kimetanmahadadbhutam /
etac chrutvā sa rakṣibhyaścintayām āsa bhūpatiḥ // SoKss_17,1.45 //
% -| v| -  -| v  -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  -| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


kva haṃsau kvedṛśī caryā dhruvamastyatra kāraṇam /
tatkariṣye tapastāvadyāvadvetsyāmi kāvimau // SoKss_17,1.46 //
% v| -  -| -  v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


iti saṃcintya nṛpatistyaktāhāraḥ sa bhāryayā /
mantriṇā ca samaṃ cakre haradhyānaparastapaḥ // SoKss_17,1.47 //
% v  v| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -  v  -| v| v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


atha tau divyahaṃsau taṃ dvādaśāham upoṣitam /
upetya vyaktayā vācā svapne rājānamūcatuḥ // SoKss_17,1.48 //
% v  v| -| -  v  -  -| -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


rājannuttiṣṭha vakṣyāvaḥ sabhāryāsacivasya te /
prātaḥ sarvaṃ yathātattvaṃ vijane pāraṇe kṛte // SoKss_17,1.49 //
% -  -  -  -  v| -  -  -| % A pathyā
% v  -  -  v  v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


ity uktvā tau tirobhūtau haṃsau rājā prabuddhya ca /
bhāryāmantriyutaḥ prātaścakārotthāya pāraṇam // SoKss_17,1.50 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


bhuktottaraṃ ca tatrāmbulīlāgehāntare sthitam /
nṛpaṃ svabhāryāmātyaṃ taṃ haṃsau tāv abhyupeyatuḥ // SoKss_17,1.51 //
% -  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -| -  v  -  v  -  % D correct


kau yuvāṃ brūtamity uktau tenābhyarcyaiva bhūbhujā /
kramāttasmai svavṛttāntam evamācakhyatuś ca tau // SoKss_17,1.52 //
% -| v  -| -  v  -| -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  v  -  -  v  -| v| -  % D correct


asti mandara ityadrirājo jagati viśrutaḥ /
viharatsurasaṃghātavirājadratnakānanaḥ // SoKss_17,1.53 //
% -  v| -  v  v| -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


yasyāmṛtena sikteṣu mathitakṣīravāridheḥ /
jarāmṛtyuharaṃ puṣpaphalamūlāmbusānuṣu // SoKss_17,1.54 //
% -  -  v  -  v| -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


kailāsādhikakāntasya yasya śṛṅgāgrabhūmayaḥ /
nānāsadratnaracitā līlodyānāni dhūrjaṭeḥ // SoKss_17,1.55 //
% -  -  -  v  v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v| -  v  -  % D correct


tatra jātu kṛtakrīḍo devo 'vasthāpya pārvatīm /
devakāryānurodhena kenapyantardadhe haraḥ // SoKss_17,1.56 //
% -  v| -  v| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tatas tadvirahākrāntā tatkrīḍāketaneṣu sā /
babhrāmāśvāsyamānātra pārvatī devatāntaraiḥ // SoKss_17,1.57 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ekadā ca madhuprāptisodvegā sā gaṇair vṛtā /
devī tarutale yāvat priyacintākulā sthitā // SoKss_17,1.58 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -| v  -| v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tāvajjayāsutāṃ tatra devyāścāmaradhāriṇīm /
kumārīṃ candralekhākhyāṃ sābhilāṣāvalokinīm // SoKss_17,1.59 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


samānarūpatāruṇyo nikaṭastho guṇottamaḥ /
maṇipuṣpeśvaro nāma sābhilāṣo vyalokayat // SoKss_17,1.60 //
% v  -  v  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


taddṛṣṭvānyau gaṇau nāmnā piṅgeśvaraguheśvarau /
babhūvatuḥ smitamukhāv anyonyānanadarśinau // SoKss_17,1.61 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


tau cālokya tathābhūtau kasyaitau hasato 'pade /
ityantaḥ kupitā devī dadau dṛṣṭimitas tataḥ // SoKss_17,1.62 //
% -| -  -  v| v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


tāvattāvatra cānyonyamukhe smerārpitekṣaṇau /
dadarśa candralekhāṃ tāṃ maṇipuṣpeśvaraṃ ca tam // SoKss_17,1.63 //
% -  -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  -  v| -  v  -  -| -| % C pathyā
% v  v  -  -  v  -| v| -  % D correct


tato virahasodvegā kruddhā devī jagāda sā /
devasyāsaṃnidhau suṣṭhu smaraprekṣaṇakaṃ kṛtam // SoKss_17,1.64 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


etābhyāṃ hāsaśīlābhyāṃ hasitaṃ prekṣya suṣṭhu ca /
tanmartyayonau kāmāndhau strīpuṃsau patatāmimau // SoKss_17,1.65 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  v  -| -  v| -  v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -| v  v  -  v  -  % D correct


tatraiva daṃpatī caitāv avinītau bhaviṣyataḥ /
hāsaśīlāv imau kleśān prāpsyatas tu bahūn bhuvi // SoKss_17,1.66 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


brāhmaṇau duḥkhitau pūrvaṃ tadanu brahmarākṣasau /
tataḥ piśācakau paścāccaṇḍālau taskarau tataḥ // SoKss_17,1.67 //
% -  v  -| -  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


chinnapucchau tataḥ śvānau vividhau ca tataḥ khagau /
bhaviṣyato gaṇāvetau parihāsāparādhinau // SoKss_17,1.68 //
% -  v  -  -| v  -| -  -| % A pathyā
% v  v  -| v| v  -| v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


ābhyāṃ hi svasthacittābhyāmeṣa durvinayaḥ kṛtaḥ /
iyādiṣṭavatīṃ devīṃ dhūrjaṭākhyo 'vadadgaṇaḥ // SoKss_17,1.69 //
% -  -| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -| v  -  % B correct
% v  -  -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


atyayuktamidaṃ devi na khalvete guṇottamāḥ /
iyantaṃ śāpamarhanti svalpādevāparādhataḥ // SoKss_17,1.70 //
% -  v  -  v  v  -| -  v| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tac chrutvaivābravīt kopād devī tam api dhūrjaṭam /
martyayonāvanātmajña bhavānapi patatviti // SoKss_17,1.71 //
% -| -  -  -  v  -| -  -| % A pathyā
% -  -| v| v  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


dattaśāpapratāpāṃ tāṃ pratīhārī jayāmbikām /
jananī candralekhāyāḥ pādalagnā vyajijñapat // SoKss_17,1.72 //
% -  v  -  -  v  -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


prasīda devi śāpāntaṃ kurvasyā duhiturmama /
eteṣāṃ ca svabhṛtyānāmajñānavihitāgasām // SoKss_17,1.73 //
% v  -  v| -  v| -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -| -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


vijñapteti pratīhāryā jayayā girijābravīt /
yadā sarve miliṣyanti jñānaprāptivaśātkramāt // SoKss_17,1.74 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


brahmādīnāṃ tapaḥkṣetre dṛṣṭvā siddhīśvaraṃ tadā /
eṣyanti padamasmākaṃ muktaśāpā ime punaḥ // SoKss_17,1.75 //
% -  -  -  -| v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


manuṣye candralekheyametatkāntaḥ sa dhūrjaṭaḥ /
sukhino 'mī bhaviṣyanti trayo dvau duḥkhināvimau // SoKss_17,1.76 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% v  v  -| -| v  -  -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


ity uktvā viratā yāvat sā devī tāvadāyayau /
tatrāsuraḥ kila jñātaharāsaṃnidhirandhakaḥ // SoKss_17,1.77 //
% -| -  -| v  v  -| -  -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


sa devīṃ prepsurutsiktastatparicchadabhartsitaḥ /
gato vijñāya devena jñātvā tatkāraṇaṃ hataḥ // SoKss_17,1.78 //
% v| -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


kṛtakāryo 'ntikāyātastuṣṭāmuktāndhakāgamām /
so 'tha devo jagādaivaṃ girijāṃ girijāpatiḥ // SoKss_17,1.79 //
% v  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -| v| -  -| v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


mānasaḥ pūrvaputras te so 'ndhako 'dya hato mayā /
tvagasthiśeṣo bhṛṅgī ca bhaviṣyaty adhuneha saḥ // SoKss_17,1.80 //
% -  v  -| -  v  -  -| -| % A pathyā
% -| v  -| v| v  -| v  -  % B correct
% v  -  v  -  -| -  -| v| % C ma-vipulā
% v  -  -| v  v  -  v| -  % D correct


ity uktvā sa samaṃ devyā tatrāsīd viharan haraḥ /
maṇipuṣpeśv arādyāś ca pañca te 'vātaran bhuvi // SoKss_17,1.81 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% -  v| -| -  v  -| v  -  % D correct


tatra tāvaddvayo rājaṃs tasya piṅgeśvarasya ca /
guheśvarasya codantaṃ citrāyitam imaṃ śṛṇu // SoKss_17,1.82 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


asti yajñasthalākhyo 'sminn agrahāro mahītale /
tatrābhūd yajñasomākhyo brāhmaṇo dhanavān guṇī // SoKss_17,1.83 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tasya dvāvudapadyetāṃ putrau vayasi madhyame /
harisomastayor jyeṣṭhaḥ kaniṣṭho devasomakaḥ // SoKss_17,1.84 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -| v  v  v| -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tayos tasya samuttīrṇabālyayor upanītayoḥ /
viprasyādau dhanaṃ kṣīṇaṃ sabhāryasyāyuṣā tataḥ // SoKss_17,1.85 //
% v  -| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tatas tau tatsutau dīnau pitṛhīnāvavṛttikau /
hṛtāgrahārau dāyādair mantrayāmāsaturmithaḥ // SoKss_17,1.86 //
% v  -| -| -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


bhikṣaikavṛttī jātau svo na ca bhikṣāmavāpnuvaḥ /
taddūram apigacchāvo varaṃ mātāmahaṃ gṛham // SoKss_17,1.87 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v| v| -  -  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


bhraṣṭau yady api nau ko 'tra śraddadhyātsvayamāgatau /
tathāpi yāvaḥ kiṃ kurvo nahyanyāstyāvayor gatiḥ // SoKss_17,1.88 //
% -  -| -| v  v| -| -| -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v| -  -| -| -  -| % C ma-vipulā
% -  -  -  -  v  -| v  -  % D correct


iti saṃmantrya yayaturbhikṣamāṇau krameṇa tau /
tamagrahāraṃ tadyatra mātāmahagṛhaṃ tayoḥ // SoKss_17,1.89 //
% v  v| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  v  v  v  -| v  -  % D correct


tatra taṃ somadevākhyaṃ mṛtaṃ mātāmahaṃ janāt /
pṛcchantau tāvabudhyetāṃ mandabhāgyau sabhāryakam // SoKss_17,1.90 //
% -  v| -| -  v  -  -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataś ca tau yajñadevakratudevābhidhānayoḥ /
rajorūkṣau viviśaturvignau mātulayor gṛham // SoKss_17,1.91 //
% v  -| v| -| -  v  -  -  % A ra-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tatrādṛtya samāśvāsya tābhyāṃ kḷptāśanāmbarau /
sadviprābhyāmadhīyānau yāvattau tatra tiṣṭhataḥ // SoKss_17,1.92 //
% -  -  -  v| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tavattāvapy upakṣīṇadhanībhūtāvabhṛtyakau /
mātulau bhāgineyau tau prītipūrvamavocatām // SoKss_17,1.93 //
% v  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


putrau daridrībhūtānām asmākaṃ paśupālakam /
kartuṃ nāsty adya sāmarthyaṃ tad yuvāṃ rakṣakaṃ paśūn // SoKss_17,1.94 //
% -  -| v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| v  v  -  v  -  % B correct
% -  -| -| -  v| -  -  -| % C pathyā
% -| v  -| -  v  -| v  -  % D correct


ity uktau mātulābhyāṃ tau bāṣpakaṇṭhau tatheti tat /
harisomadevasomau tadvaco 'bhyupajagmatuḥ // SoKss_17,1.95 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -  v  -  v  -  -| % C incorrect: neither pathyā nor vipulā
% -  v  -| v  v  -  v  -  % D correct


tato 'ṭavyāṃ paśūnnītvā satataṃ tau rarakṣatuḥ /
pariśrāntau ca sāyaṃ tāvādāyājagmaturgṛham // SoKss_17,1.96 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  -  -  -| v| -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tathā tayoḥ pāśupālyaṃ kurvatordaivaśaptayoḥ /
ahāryata paśuḥ kaś citkaścidvyāghrair abhakṣyata // SoKss_17,1.97 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v| v  -| -| -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


tatas tau mātulau yāvadudvignau tāvadekadā /
dhenuśchāgaś ca yajñārthau dvau tayoḥ kvāpi neśatuḥ // SoKss_17,1.98 //
% v  -| -| -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% -| v  -| -  v| -  v  -  % D correct


tadbhayāt tān gṛhaṃ nītvaivānyān asamaye paśūn /
palāyitau tau cinvantau dūraṃ viviśitur vanam // SoKss_17,1.99 //
% -  v  -| -| v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% v  -  v  -| -| -  -  -| % C ma-vipulā
% -  -| v  v  v  -| v  -  % D correct


tatra vyāghrārdhajagdhaṃ taṃ chāgaṃ dadṛśaturnijam /
śocitvopahatātmānāvevaṃ jagadatuś ca tau // SoKss_17,1.100 //
% -  -| -  -  v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -| v| -  % D correct


chāgo 'yaṃ mātulābhyāṃ nau yajñārthaṃ paryakalpyata /
tasminnaṣṭe ca durvārastayoḥ kopo bhaviṣyati // SoKss_17,1.101 //
% -  -| -| -  v  -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v| -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


tadasya māṃsaṃ saṃskṛtya vahnau bhuktvā hatakṣudhau /
śeṣamādāya gacchāvaḥ kvāpy āvāṃ bhaikṣyajīvinau // SoKss_17,1.102 //
% v  -  v| -  -| -  -  v| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


iti saṃcintya yāvattaṃ chāgaṃ saṃskuruto 'nale /
tāvadājagmatuḥ paścāddhāvantau mātulau tayoḥ // SoKss_17,1.103 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tābhyāṃ chāgaṃ pacantau tau dṛṣṭvāvutthāya saṃbhramāt /
dūrāttaddarśanatrastau palāyya yayatus tataḥ // SoKss_17,1.104 //
% -  -| -  -| v  -  -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


yuvābhyāṃ māṃsagṛdhrubhyāṃ rākṣasaṃ karma yatkṛtam /
bhaviṣyathastato brahmarākṣasau piśitāśanau // SoKss_17,1.105 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


iti tau mātulau kruddhau tayoḥ śāpaṃ viteratuḥ /
abhūtāṃ dvijaputrau ca sadyastau brahmarakṣasau // SoKss_17,1.106 //
% v  v| -| -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  -| v  v  -  -| v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


daṃṣṭrāviśaṅkaṭamukhau dīptakeśau bubhukṣitau /
prāṇinaḥ prāpya khādantāvaṭavyāṃ bhrematuś ca tau // SoKss_17,1.107 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -| -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v| -  % D correct


ekadā tāpasaṃ hantuṃ yoginaṃ tāvadhāvatām /
tatprāpatuḥ piśācatvaṃ śaptau tena pratighnatā // SoKss_17,1.108 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


piśācatve 'pi tau hantuṃ harantau brāhmaṇasya gām /
tanmantrabhagnau tacchāpaccaṇḍālatvamavāpatuḥ // SoKss_17,1.109 //
% v  -  -  -| v| -| -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


caṇḍālatve dhanuṣpāṇī bhramantau kṣunnipīḍitau /
kadāciccaurapallīṃ tāṃ prāpaturbhojanārthinau // SoKss_17,1.110 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatra dṛṣṭvaiva taddvārarakṣakāścauraśaṅkayā /
caurāvaṣṭabhya tau cakruśchinnaśravaṇanāsikau // SoKss_17,1.111 //
% -  v| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v| -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tathāvidhau ca tau baddhau ninyuste taskarās tataḥ /
pārśvaṃ pradhānacaurāṇāṃ laguḍāhatitāḍitau // SoKss_17,1.112 //
% v  -  v  -| v| -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tatra pṛṣṭau pradhānaistau cauraistair bhayaviklavau /
kṣudduḥkhāvaptasaṃkleśaṃ svavṛttāsntamaśaṃsatām // SoKss_17,1.113 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tatas te kṛpayā mukhyacaurā bandhādvimucya tau /
ūcustiṣṭhatamaśnītamiha mā bhūdbhayaṃ ca vām // SoKss_17,1.114 //
% v  -| -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v| -| -  v  -| v| -  % D correct


aṣṭamyāmadya senānipūjanāvasare yuvām /
asmākamatithī prāptau saṃvibhāgamihārhathaḥ // SoKss_17,1.115 //
% -  -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ity uktvārcitadevīkāś caurās te svāgrabhojitau /
tatyajur naiva tau daivād utpannaprītayo 'ntikāt // SoKss_17,1.116 //
% -| -  -  v  v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  v  -| -  v| -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tataḥ krameṇa kurvāṇau cauryaṃ tair dasyubhiḥ saha /
mahāsenāpatī teṣāṃ saṃvṛttau tau svaśauryataḥ // SoKss_17,1.117 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


ekadā cauracāroktaṃ śaivakṣetraṃ mahatpuram /
senāpatī tau muṣituṃ sasainyau jagmaturniśi // SoKss_17,1.118 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  -| -| v  v  -| % C bha-vipulā
% v  -  -| -  v  -  v  -  % D correct


animitte 'pi dṛṣṭe tāvanivṛttāvavāpya tat /
luṇṭhayāmāsatuḥ kṛtsnaṃ sadevabhuvanaṃ puram // SoKss_17,1.119 //
% v  v  -  -| v| -  -| -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


tatas tadvāsibhir devaḥ kranditaḥ śaraṇārthibhiḥ /
caurāṃstānvikalānandhāṃścakāra kupito haraḥ // SoKss_17,1.120 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


tadakasmādvilokyaiva matvā śārvamanugraham /
paurāḥ saṃbhūya dasyūṃstānnijaghnurlaguḍāśmabhiḥ // SoKss_17,1.121 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


adṛśyamānāś ca gaṇāś caurāñ śvabhreṣv avākṣipan /
kāṃścit kāṃścid amṛdgaṃś ca nihatya bhuvi taskarān // SoKss_17,1.122 //
% v  -  v  -  -| v| v  -| % A bha-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  v| v  -  -| v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


tau ca senāpatī yāvajjano dṛṣṭvā jighāṃsati /
tāvattau samapadyetāṃ śvānau pucchavinākṛtau // SoKss_17,1.123 //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tathābhūtau ca tau smṛtvā pūrvajātimaśaṅkitam /
nṛtyantau śaṃkarasyāgre tam eva śaraṇaṃ śritau // SoKss_17,1.124 //
% v  -  -  -| v| -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v| -  v| v  v  -| v  -  % D correct


taddṛṣṭvā vismitāḥ sarve savipravaṇijo janāḥ /
gatacaurabhayā hṛṣṭā hasantaḥ svagṛhānyayuḥ // SoKss_17,1.125 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


śāntamohau prabuddhau ca śvānau tau śāpaśantaye /
tyaktāhārāvathoddiśya śivaṃ śiśriyatustapaḥ // SoKss_17,1.126 //
% -  v  -  -| v  -  -| -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


prātaḥ kṛtotsavās tatra paurāste pūjiteśvarāḥ /
dhyānasthau dadṛśuḥ śvānau datte 'pyanne parāṅmukhau // SoKss_17,1.127 //
% -  -| v  -  v  -| -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tathaiva dṛśyamānau tair yāvat tau divasān bahūn /
śvānau sthitau gaṇas tāvad evaṃ śaṃbhuṃ vyajijñapan // SoKss_17,1.128 //
% v  -  v| -  v  -  -| -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -| v  -| v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


deva śaptāvimau devyā piṅgeśvaraguheśvarau /
bahukālaṃ gaṇau kliṣṭau tatkṛpāmetayoḥ kuru // SoKss_17,1.129 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tac chrutvovāca bhagavānidānīṃ sārameyatām /
parityajya gaṇāvetau vāy asau bhavatāmiti // SoKss_17,1.130 //
% -| -  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% -| v  -| v  v  -  v  -  % D correct


tatas tau vāyasībhūtau balyannakṛtapāraṇau /
gaṇau jātismarau suṣṭhu śivaikāgrau babhūvatuḥ // SoKss_17,1.131 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


kālena bhaktituṣṭasya nideśāc chaṃkarasya tau /
bhāsāvabhūtāṃ prathamaṃ tato 'pi ca śikhaṇḍinau // SoKss_17,1.132 //
% -  -  v| -  v  -  -  v| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v  -| v| v| v  -  v  -  % D correct


tato 'pi haṃsatāṃ prāptau tau kālena gaṇeśvarau /
tatrāpi parayā bhaktyā tāvārādhayatāṃ haram // SoKss_17,1.133 //
% v  -| v| -  v  -| -  -| % A pathyā
% -| -  -  v| v  -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tīrthasnānair vratair dhyānaiḥ pūjanaistoṣiteśvarau /
hemaratnamayau tau ca saṃjātau jñāninau tathā // SoKss_17,1.134 //
% -  -  -  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -| v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tāvāvāṃ pārvatīśāpaprāptakleśaparamparau /
viddhyetau haṃsatāṃ prāptau piṅgeśvaraguheśvarau // SoKss_17,1.135 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


jayātmajābhilāṣī yo maṇipuṣpeśvaro gaṇaḥ /
devyā śaptaḥ sa jātastvaṃ brahmadatto nṛpo bhuvi // SoKss_17,1.136 //
% v  -  v  -  v  -  -| -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


jayāsutā sā jāteyaṃ bhāryā somaprabhā tava /
dhūrjaṭaḥ sa ca jāto 'yaṃ mantrī te śivabhūtikaḥ // SoKss_17,1.137 //
% v  -  v  -| -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -| v| v| -  -| -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


ata eva ca saṃprāptajñānābhyāmambikākṛtam /
smṛtvā śapāntamāvābhyāṃ dattaṃ te niśi darśanam // SoKss_17,1.138 //
% v  v| -  v| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -| v  v| -  v  -  % D correct


tadupāyakramātsarve militāḥ sma ime 'dhunā /
āvāṃ caiva pradāsyāvo yuṣmabhyaṃ jñānamuttamam // SoKss_17,1.139 //
% v  v  -  -  v  -  -  -| % A pathyā
% v  v  -| v| v  -| v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


āyāta tattridaśaśailagataṃ vrajāmaḥ
kṣetraṃ yathārthamacalendrasutāpatestat /
siddhīśvaraṃ vidadhire kila yatra devā
vidyuddhvajāsuravināśakṛte tapāṃsi // SoKss_17,1.140 //
% -  -  v| -  v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v| -  v| -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)


jaghnuste ca tamasuraṃ samare śarvaprasādalabdhena /
vidyādharendrapatinā muktāphalaketunā sahāyena // SoKss_17,1.141 //
% -  -  -| v| v  v  v  -| v  v  -| -  -  v  -  v  -  -  -  %
% -  -  v  -  v  v  v  -| -  -  v  v  -  v  -| v  -  -  -  % Gīti (30+30 morae)


sa ca muktāphalaketuḥ śāpakṛtaṃ martyabhāvamuttīrya /
tadanugrahādavāpatpadmāvatyā samāgamaṃ bhūyaḥ // SoKss_17,1.142 //
% v| v| -  -  v  v  -  -| -  v  v  -| -  v  -  v  -  -  -  %
% v  v  -  v  -  v  -  -  -  -  -  -| v  -  v  -| -  -  % Gīti (30+30 morae)


tādṛśi tatra kṣetre gatvā natvā haraṃ prayāsyāmaḥ /
svāṃ gatimīdṛgvihito devyasmākaṃ samo hi śāpāntaḥ // SoKss_17,1.143 //
% -  v  v| -  -| -  -| -  -| -  -| v  -| v  -  -  -  %
% -| v  v  -  -  v  v  -| -  -  -  -| v  -| v| -  -  -  % Gīti (30+30 morae)


ity ukto divyābhyāṃ haṃsābhyāṃ brahmadattabhūmipatiḥ /
sadyo 'bhūnmuktāphalaketukathāśravaṇakautukākṣiptaḥ // SoKss_17,1.144 //
% -| -  -| -  -  -| -  -  -| -  v  -  v  -  v  v  -  %
% -  -| -  -  -  v  v  -  v  v  -  v  v  v  -  v  -  -  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

tataḥ sa brahmadattastau divyahaṃsau nṛpo 'bravīt /
kathaṃ vidyuddhvajaṃ muktāphalaketurjaghāna tam // SoKss_17,2.1 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % D correct


śāpamartyatvamuttīrya prāpa padmāvatīṃ katham /
etat kathayatāṃ tāvat kartāsmi prakṛtaṃ tataḥ // SoKss_17,2.2 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tac chrutvā tatkathāmevaṃ tāvavarṇayatāṃ khagau /
āsīdvidyutprabho nāma daityendro devadurjayaḥ // SoKss_17,2.3 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


sa gatvā jāhnavītīre sabhāryaḥ putrakāmyayā /
brahmāṇam ārādhayituṃ cakre varṣaśataṃ tapaḥ // SoKss_17,2.4 //
% v| -  -| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  -| -  v  v  -| v  -  % D correct


tapastuṣṭasya sa tataḥ surārirbrahmaṇo varāt /
prāpa vidyuddhvajaṃ nāma tridaśāvadhyamātmajam // SoKss_17,2.5 //
% v  -  -  -  v| v| v  -| % A na-vipulā
% v  -  -  -  v  -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


sa bālo 'pi mahāvīryo daityarājasuto balaiḥ /
rakṣyamāṇaṃ caturdikkaṃ dṛṣṭvā svapuramekadā // SoKss_17,2.6 //
% v| -  -| v| v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


vayasyamekamaprākṣīdbhayamatra kutaḥ sakhe /
yenedaṃ rakṣyate nityaṃ nagaraṃ sainikair iti // SoKss_17,2.7 //
% v  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v| v  -| v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


tato vayasyaḥ so 'vādīdasti nastridaśeśvaraḥ /
pratipakṣastadartho 'yaṃ purarakṣaṇasaṃvidhiḥ // SoKss_17,2.8 //
% v  -| v  -  -| -| -  -  % A ma-vipulā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -| -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


dantināṃ daśalakṣāṇi rathānāṃ ca caturdaśa /
triṃśallakṣāṇi cāśvānāṃ pattīnāṃ daśakoṭayaḥ // SoKss_17,2.9 //
% -  v  -| v  v  -  -  v| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


yāme yāme 'bhir akṣanti puraṃ vārakramādidam /
sa ca praharavāro 'bdaisteṣāmāyāti saptabhiḥ // SoKss_17,2.10 //
% -  -| -  -| v| -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v| -| v  v  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


tac chrutvā so 'bravīdvidyuddhvajo dhigrājyamīdṛśam /
rakṣyate yatkilānyeṣāṃ bāhubhir na svabāhunā // SoKss_17,2.11 //
% -| -  -| -| v  -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


tatkṛtvāhaṃ tapastīvraṃ kariṣyāmi tathā yathā /
bhujanirjitaśatrorme na syādeṣā viḍambanā // SoKss_17,2.12 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -| -  -  -| v  -  v  -  % D correct


ity uktvaiva vayasyaṃ taṃ vārayantaṃ niṣidhya saḥ /
vidyuddhvajo yayau pitroranuktvā tapase vanam // SoKss_17,2.13 //
% -| -  -  v| v  -  -| -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


buddhvātha pitarau snehādanvāgatya tamūcatuḥ /
kva bālastvaṃ kva ca tapaḥ kaṣṭaṃ mā putra sāhasam // SoKss_17,2.14 //
% -  -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% v| -  -  -| v| v| v  -| % C na-vipulā
% -  -| -| -  v| -  v  -  % D correct


jitaśatruṃ ca rājyaṃ nas trailokye nu tato 'dhikam /
kiṃ vāñchasi vṛthātmānaṃ śoṣayan kiṃ dunoṣi nau // SoKss_17,2.15 //
% v  v  -  -| v| -  -| -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% -| -  v  v| v  -  -  -| % C pathyā
% -  v  -| -| v  -  v| -  % D correct


evaṃ vadantau pitarau vidyuddhvaja uvāca saḥ /
bālya evārjayiṣyāmi divyāstrāṇi tapobalāt // SoKss_17,2.16 //
% -  -| v  -  -| v  v  -| % A bha-vipulā
% -  -  v  v| v  -  v| -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


niḥśatru ca jagadrājyametenaiva na vedmi kim /
rakṣyate nityasaṃnaddhaiḥ sainyaiḥ svapuram eva yat // SoKss_17,2.17 //
% -  -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v| v| -  v| -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -| v  v  v| -  v| -  % D correct


ityādi niścayenoktvā pitarau ca visṛjya saḥ /
vidyuddhvajo 'suraś cakre viriñcārādhanaṃ tapaḥ // SoKss_17,2.18 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  v  -| v| v  -  v| -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


phalāhāro 'mbubhakṣaś ca vāyubhugvarjitāśanaḥ /
trīṇi trīṇi kramāttasthau daityo varṣaśatāni saḥ // SoKss_17,2.19 //
% v  -  -  -| v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


tato brahmā jagatkṣobhakṣamam ālokya tattapaḥ /
etyāstrāṇi dadau tasmai brahmādīni tadarthine // SoKss_17,2.20 //
% v  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v| -  -  v| -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


brahmāstrametadanyena nāstreṇa pratihanyate /
vinā pāśupataṃ raudramastramasmadagocaram // SoKss_17,2.21 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tadakāle tvayā naitatprayoktavyaṃ jayaiṣiṇā /
ity uktvā prayayau brahmā sa daityaścāgamadgṛham // SoKss_17,2.22 //
% v  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% v| -  -  -  v  -  v  -  % D correct


tatas tadutsavāyātaiḥ sarvaiḥ sa svabalaiḥ saha /
vidyuddhvajaḥ samaṃ pitrā prāyācchakrajigīṣayā // SoKss_17,2.23 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


śakrastadāgamaṃ budhvā kṛtarakṣastriviṣṭape /
sakhyā vidyādharendreṇa sahitaścandraketunā // SoKss_17,2.24 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


padmaśekharasaṃjñena gandharvādhīśvareṇa ca /
sadevalokapālo 'gre yuyutsus tasya niryayau // SoKss_17,2.25 //
% -  v  -  v  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% v  -  v  -  v  -  -| -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


prāpa vidyuddhvajaścātra balair ācchāditāmbaraḥ /
brahmarudrādayaścaitamāhavaṃ draṣṭum āyayuḥ // SoKss_17,2.26 //
% -  v| -  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % D correct


tataḥ pravavṛte yuddhaṃ tayor ubhayasainyayoḥ /
parasparāstrasaṃpātaniruddhārkāndhakāritam // SoKss_17,2.27 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


amarṣavātakṣubhito vāhinīśatanirbharaḥ /
luṭhadvājigajagrāho vavṛdhe samarārṇavaḥ // SoKss_17,2.28 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


dvandvayuddheṣu devānāṃ saṃpravṛtteṣv athāsuraiḥ /
śakraṃ vidyutprabho 'py āgād vidyuddhvajapitā krudhā // SoKss_17,2.29 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -||-  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


astrapratyastrayuddhena śanaistenāmaradviṣā /
śakro 'bhibhūyamāno 'tha tasmai vajramavākṣipat // SoKss_17,2.30 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


vajrāhataḥ sa daityo 'tra papāta gatajīvitaḥ /
vidyuddhvajo 'tha tatkrodhād abhyadhāvac chatakratum // SoKss_17,2.31 //
% -  -  v  -| v| -  -| v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


aprāṇasaṃśaye cādau tasmai brahmāstramakṣipat /
anye ca prāharannanyaistasminnastrair mahāsurāḥ // SoKss_17,2.32 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


so 'tha dhyātveśvarādiṣṭamastraṃ pāśupataṃ kṣaṇāt /
agropasthitamabhyarcya śakraścikṣepa śatruṣu // SoKss_17,2.33 //
% -| -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tena kālāgnināstreṇa dagdhaṃ tatsainyamāsuram /
vidyuddhvajastu bālatvādahato mūrcchito 'patat // SoKss_17,2.34 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


na hinasti tadastraṃ hi bālaṃ vṛddhaṃ parāṅmukham /
tato labdhajayā devāḥ svasthānānyakhilā yayuḥ // SoKss_17,2.35 //
% v| v  -  v| v  -  -| v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


so 'pi vidyuddhvajo dhvastaḥ sucirāl labdhacetanaḥ /
śocan palāyya militān avocac cheṣasainikān // SoKss_17,2.36 //
% -| v| -  -  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% v  -  -| -  v  -  v  -  % D correct


jayino 'pi jitāḥ smo 'dya brahmāstre pratyutārjite /
tattyakṣyāmyāhave gatvā śakramāsādya jīvitam // SoKss_17,2.37 //
% v  v  -| v| v  -| -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


hate pitari śakṣyāmi na gantuṃ svapuraṃ punaḥ /
ity uktavantaṃ taṃ mantrī vṛddho vakti sma paitṛkaḥ // SoKss_17,2.38 //
% v  -| v  v  v| -  -  v| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -| -  v  -  -| -| -  -| % C ma-vipulā
% -  -| -  -| v| -  v  -  % D correct


akālamuktaṃ brahmāstramanyamuktāstramantharam /
anyāstrāsahanaiśānamahāstravyāhataṃ hi tat // SoKss_17,2.39 //
% v  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v| -  % D correct


tallabdhajayamākṣeptuṃ nākāle śatrumarhasi /
evaṃ hi tasyopacayaḥ svanāśaś ca kṛto bhavet // SoKss_17,2.40 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v| -  -  v  v  -| % C bha-vipulā
% v  -  -| v| v  -| v  -  % D correct


dhīro hi rakṣann ātmānaṃ kāle prāpya balaṃ ripoḥ /
manyupratikriyāṃ kṛtvā viśvaślāghyaṃ yaśo 'śnute // SoKss_17,2.41 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


iti vṛddhena tenokto vidyuddhvaja uvāca saḥ /
tarhyasmadrājyarakṣārthaṃ yāta yūyamahaṃ punaḥ // SoKss_17,2.42 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  -  v  v| v  -  v| -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


tam evārādhayiṣyāmi gatvā sarveśvaraṃ śivam /
ity uktvānicchato 'pyetanvisasarjaiva so 'nugān // SoKss_17,2.43 //
% v| -  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v| -| v  -  % D correct


gatvā ca pañcabhiḥ sārdhaṃ vayasyair daityaputrakaiḥ /
kailāsamūle gaṅgāyāstīre so 'śiśriyattapaḥ // SoKss_17,2.44 //
% -  -| v| -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


dharme pañcāgnimadhye ca śīte tasthau sa vāriṇi /
ekaṃ sahasraṃ varṣāṇāṃ śivadhyāyī phalāśanaḥ // SoKss_17,2.45 //
% -  -| -  -  v  -  -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -  -| v  -  v  -  % D correct


mūlāśano dvitīyaṃ ca tṛtīyaṃ vāribhojanaḥ /
vāyubhakṣaś caturthaṃ ca nirāhāraś ca pañcamam // SoKss_17,2.46 //
% -  -  v  -| v  -  -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -| v| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


varadānāgataṃ bhūyo bahu mene na padmajam /
dṛṣṭo varaprabhāvas te gamyatāmity uvāca ca // SoKss_17,2.47 //
% v  v  -  -  v  -| -  -| % A pathyā
% v  v| -  -| v| -  v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


kālaṃ tāvantam evānyannirāhārasthitaṃ ca tam /
mūrdhodgatamahādhūmaṃ sākṣācchaṃbhurupāyayau // SoKss_17,2.48 //
% -  -| -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -| v| -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


vṛṇīṣva varamity uktastena daityo jagāda saḥ /
vadhyāmahaṃ raṇe śakraṃ tvatprasādādvibho iti // SoKss_17,2.49 //
% v  -  v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v| -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


uttiṣṭha na viśeṣo 'sti jitasya nihatasya vā /
tadindraṃ jeṣyasi raṇe tatpade ca nivatsyasi // SoKss_17,2.50 //
% -  -  v| v| v  -  -| v| % A pathyā
% v  -  v| v  v  -  v| -  % B correct
% v  -  -| -  v  v| v  -| % C na-vipulā
% -  v  -| v| v  -  v  -  % D correct


ity uktvāntardadhe devaḥ so 'pi siddhaṃ manoratham /
matvā vidyuddhvajaḥ kṛtvā pāraṇaṃ svapuraṃ yayau // SoKss_17,2.51 //
% -| -  -  -  v  -| -  -| % A pathyā
% -| v| -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


tatrābhinanditaḥ pauraistena pitryeṇa mantriṇā /
militvā tatkṛte taptatapasā vyadhitotsavam // SoKss_17,2.52 //
% -  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -  v| -  v  -  % B correct
% v  -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


āhūyāsurasainyāni vihitāhavasaṃvidhiḥ /
indrāya prāhiṇoddūtaṃ yudhi sajjjo bhaveti saḥ // SoKss_17,2.53 //
% -  -  -  v  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  v| -  -| v  -  v| -  % D correct


cacāla ca nabhaḥ senānādanirghātadāritam /
ketubhiś chādayaṃs tanvan riṣṭaṃ svarvāsinām iva // SoKss_17,2.54 //
% v  -  v| v| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


indro 'pi taṃ labdhavaraṃ vijñāyāgatamākulaḥ /
saṃmantrya devaguruṇā surasainyānyupāhvayat // SoKss_17,2.55 //
% -  -| v| -| -  v  v  -| % A bha-vipulā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v| -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


tato vidyuddhvaje prāpte tayor ubhayasainyayoḥ /
sveṣāṃ pareṣāṃ cājñātavibhāgo 'bhūnmahāhavaḥ // SoKss_17,2.56 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


subāhupramukhā daityāḥ sahāyudhyanta vāyubhiḥ /
piṅgākṣādyāḥ kuberaiś ca mahāmāyādayo 'gnibhiḥ // SoKss_17,2.57 //
% v  -  -  v  v  -| -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


ayaḥkāyādayaḥ sūryaiḥ siddhair ākampanādayaḥ /
anye vidyādharair daityā gandharvādyaistato 'pare // SoKss_17,2.58 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


evamāsīnmahāyuddhaṃ teṣāṃ vāsaraviṃśatim /
ekaviṃśe dine daityair abhajyanta raṇe suraḥ // SoKss_17,2.59 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


te ca bhagnāḥ praviviśuḥ palāyyāntastriviṣṭapam /
tataścair āvaṇārūḍho niragādvāsavaḥ svayam // SoKss_17,2.60 //
% -| v| -  -| v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


parivārya ca taṃ devasainyāni niraguḥ punaḥ /
candraketuprabhṛtibhiḥ sahaiva dyucareśvaraiḥ // SoKss_17,2.61 //
% v  v  -  v| v| -| -  v  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  -| v  v  -  v  -  % D correct


tataḥ pravṛtte saṅgrāme hanyamānāsurāmare /
indramabhyadravadvidyuddhvajaḥ pitṛvadhakrudhā // SoKss_17,2.62 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


so 'strāṇi tasya pratyastrair daityendrasya pratighnataḥ /
ciccheda bāṇaiḥ kodaṇḍaṃ devarājo muhur muhuḥ // SoKss_17,2.63 //
% -| -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -| v  -  % D correct


tato mudgaramādāya maheśvaravaroddhuraḥ /
vidyuddhvajastaṃ sa javādadhāvadvāsavaṃ prati // SoKss_17,2.64 //
% v  -| -  v  v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| v| v  -  % C bha-vipulā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


utplutya dantayor dattvā pādamair āvaṇasya ca /
ārurohāsya kumbhāgraṃ yantāraṃ vimamātha ca // SoKss_17,2.65 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


dadau ca devarājāya prahāraṃ mudgareṇa saḥ /
devarājaś ca muśalenāśu pratijaghāna tam // SoKss_17,2.66 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -  v  -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  -| v  v  v  -  v| -  % D correct


vidyuddhvajo 'pi bhūyastaṃ mudgareṇa jaghāna yat /
tadindraḥ so 'patadvāyurathasyopari mūrcchitaḥ // SoKss_17,2.67 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  -  -| -| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v| -  v  -  % D correct


vāyur manojavenendraṃ taṃ rathenānyato 'harat /
vidyuddhvajo 'sya paścāc ca dattajhampo 'patad bhuvi // SoKss_17,2.68 //
% -  -| v  -  v  -  -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -  -  v  -| v| -  -| v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


akālo 'yaṃ raṇādindramapasārayata drutam /
iti tatkṣaṇamākāśāduccacāra sarasvatī // SoKss_17,2.69 //
% v  -  -| -| v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % B correct
% v  v| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


tato 'pasārite śakre vāyunā rathavegataḥ /
vidyuddhvajo rathārūḍho yāvattamanudhāvati // SoKss_17,2.70 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tāvad airāvaṇaḥ kruddho dhāvitvaiva niraṅkuśaḥ /
mathnan vidrāvya sainyāni yataḥ śakras tato yayau // SoKss_17,2.71 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tato muktvā raṇaṃ devasainye 'pīndramanudrute /
nināya brahmabhavanaṃ bhītāṃ suraguruḥ śacīm // SoKss_17,2.72 //
% v  -| -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  -| v  v  v  -| v  -  % D correct


atha vidyuddhvajaḥ prāpya jayaṃ śūnyāmavāpya ca /
nadadbhiḥ sahitaḥ sainyaiḥ praviveśāmarāvatīm // SoKss_17,2.73 //
% v  v| -  -  v  -| -  v| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


indro 'pi labdhasaṃjñaḥ sannakālaṃ vīkṣya saṃprati /
tad eva brahmabhavanaṃ saha sarvāmarair agāt // SoKss_17,2.74 //
% -  -| v| -  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% v| -  -| -  v  v  v  -| % C na-vipulā
% v  v| -  -  v  -| v  -  % D correct


saṃpraty asau haravaraprabhāvo mā śucaṃ kṛthāḥ /
prāptāsi svapadaṃ bhūya ityāśvāsya pitāmahaḥ // SoKss_17,2.75 //
% -  -| v  -| v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  -| -| v  -| v  -  % B correct
% -  -  -| v  v  -| -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


svaṃ samādhisthalaṃ nāma tasya sarvasukhāvaham /
brahmalokaikadeśasthaṃ sthānaṃ vasataye dadau // SoKss_17,2.76 //
% -| v  -  -  v  -| -  v| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tatrovāsa sa devendraḥ śacyair āvaṇasaṃgataḥ /
tadvākyādvāyulokaṃ ca jagmurvidyādhareśvarāḥ // SoKss_17,2.77 //
% -  -  -  v| v| -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


adhṛṣyaṃ somalokaṃ ca gandharvapatayo yayuḥ /
anyalokānyayuścānye tyaktasvasvaniketanāḥ // SoKss_17,2.78 //
% v  -  -| -  v  -  -| v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


vidyuddhvajaś ca devānāṃ bhūmiṃ bhramitaḍiṇḍimaḥ /
ākramya bubhuje rājyaṃ nirmaryādastriviṣṭape // SoKss_17,2.79 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


atrāntare kathāsaṃdhau vāyuloke cirasthitaḥ /
vidyādhareśvaraścandraketurevaṃ vyacintayat // SoKss_17,2.80 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


svapadapracyuteneha mayā stheyaṃ kiyacciram /
nāsti vidyuddhvajasyādyāpyasmacchatrostapaḥ kṣayaḥ // SoKss_17,2.81 //
% v  v  -  -  v  -  -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


śrutaṃ mayā yastsa gataḥ suhṛnme padmaśekharaḥ /
gandharvendraḥ śivapuraṃ tapase somalokataḥ // SoKss_17,2.82 //
% v  -| v  -| -  v| v  -| % A bha-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% v  v  -| -  v  -  v  -  % D correct


tasya prasādo devena kṛtaḥ kimu na vety aham /
nādyāpi jāne tadbuddhvā jñāsye kartavyamātmanaḥ // SoKss_17,2.83 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  -| v  v| v| -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


iti dhyāyati yāvac ca tāvadabhyāyayau sa tam /
vidyādharendraṃ gandharvarājaḥ prāptavaraḥ sakhā // SoKss_17,2.84 //
% v  -| -  v  v| -  -| v| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


sa tenāśliṣya vihitasvāgataścandraketunā /
pṛṣṭaś ca nijavṛttāntaṃ gandharvapatirabhyadhāt // SoKss_17,2.85 //
% v| -  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


gatvā śivapure śaṃbhuṃ tapasāhamatoṣayam /
sa ca mām ādiśad gaccha putras te bhavitottamaḥ // SoKss_17,2.86 //
% -  -| v  v  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v| v| -| -  v  -| -  v| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


punaḥ prāpsyasi rājyaṃ ca kanyāṃ sarvottamāmapi /
vidyuddhvajāntako yasyā vīro bhartā bhaviṣyati // SoKss_17,2.87 //
% v  -| -  v  v| -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


ityādiṣṭo hareṇāhaṃ tavaitadvaktumāgataḥ /
gandharvendrāditi śrutvā candraketur uvāca saḥ // SoKss_17,2.88 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


mamāpyetasya duḥkhasya śāntyai gatvā maheśvaraḥ /
ārādhyastamanārādhya na santīpsitasiddhayaḥ // SoKss_17,2.89 //
% v  -  -  -  v| -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  v  v  -  -  v| % C pathyā
% v| -  -  v  v  -  v  -  % D correct


iti niścitya tapase divyaṃ kṣetraṃ triśūlinaḥ /
muktāvalyā samaṃ patnyā candraketurjagāma saḥ // SoKss_17,2.90 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


so 'pi svavaravṛttāntamindrāyoktvā ripukṣaye /
utpannāstho yayau somabhuvanaṃ padmaśekharaḥ // SoKss_17,2.91 //
% -| -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


tataḥ surapatis tatra sa samādhisthale sthitaḥ /
jātāsthaḥ saṃkṣaye śatror amartyagurum asmarat // SoKss_17,2.92 //
% v  -| v  v  v  -| -  v| % A pathyā
% v| v  -  -  v  -| v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


saṃsmṛtopasthitaṃ tatra prahvaḥ satkṛtya so 'bravīt /
tapastuṣṭaḥ śivaḥ padmaśekharasya samādiśat // SoKss_17,2.93 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -| -  -  v| -| v  -  % B correct
% v  -  -  -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


vidyuddhvajasya hantāraṃ bhāvijāmātaraṃ kila /
tadasya duṣkṛtasyāntastāvannaḥ kiṃ tvahaṃ ciram // SoKss_17,2.94 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -| v  -| v  -  % D correct


nivasanniha nirviṇṇaḥ svapadabhraṃśaduḥsthitaḥ /
taccintayātra bhagavannapāyaṃ śīghrakāriṇam // SoKss_17,2.95 //
% v  v  -  v  v| -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % D correct


iti devaguruḥ śakrādvacaḥ śrutvā jagāda tam /
kāmaṃ tasya ripoḥ prāpto duṣkṛtaistapasaḥ kṣayaḥ // SoKss_17,2.96 //
% v  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tasmād avasaro 'smākaṃ svaprayatnavidherayam /
tadehi brahmaṇe brūmaḥ sa upāyaṃ vadiṣyati // SoKss_17,2.97 //
% -  -| v  v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


ity ukto guruṇā śakrastadyukto brahmaṇo 'ntikam /
yayau praṇamya tasmai ca śaśaṃsa svamanogatam // SoKss_17,2.98 //
% -| -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  -| v  -  v| -  -| v| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tataḥ svayaṃbhūr avadac cintaiṣā na mamāpi kim /
kiṃ tu śarvakṛtaṃ śarveṇaiva śakyaṃ vyapohitum // SoKss_17,2.99 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% -  -  -| v| v  -  v| -  % B correct
% -| v| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % D correct


sa ca devaściraṃ prāpyastadeva nikaṭaṃ hareḥ /
tadabhinnātmano yāmaḥ so 'bhyupāyaṃ vadiṣyati // SoKss_17,2.100 //
% v| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


iti saṃmantrya sa brahmā śakraḥ suraguruś ca saḥ /
haṃsayānam upāruhya śvetadvīpam upāgaman // SoKss_17,2.101 //
% v  v| -  -  v| -| -  -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -  v  -  v| v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


yatra sarvo janaḥ śaṅkhacakrapadmagadādharaḥ /
caturbhujaś ca mūrtau ca citte ca bhagavanmayaḥ // SoKss_17,2.102 //
% -  v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -| v| -  -| v| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


tatra te dadṛśurdevaṃ mahāratnagṛhāntare /
sevitāṅghriṃ kamalayā śeṣaśayyāgataṃ harim // SoKss_17,2.103 //
% -  v| -| v  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


kṛtapraṇāmās tasmai te yathārhaṃ tena satkṛtāḥ /
devarṣivanditāścātra yathocitam upāviśan // SoKss_17,2.104 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% v  -  -| -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


bhagavatpṛṣṭakuśalā devāste taṃ vyajijñapan /
kuśalaṃ kimivāsmākaṃ deva vidyuddhvaje sati // SoKss_17,2.105 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% -  -  -| -| v  -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


jānāty eva hi tatsarvaṃ devo yat tena naḥ kṛtam /
tadarthaścāgamo 'yaṃ nastaddevo vettyataḥ param // SoKss_17,2.106 //
% -  -| -  v| v| -  -  -| % A pathyā
% -  -| -| -  v| -| v  -  % B correct
% v  -  -  -  v  -| -| -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


evam uktavato devāṃstānuvāca janārdanaḥ /
kiṃ na jānāmi yadbhagnā sthitistenāsureṇa me // SoKss_17,2.107 //
% -  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -| v| -  -  v| -  -  -| % C pathyā
% v  -  -  -  v  -  v| -  % D correct


kiṃ tu svayaṃ yadīśena kṛtaṃ tripuraghātinā /
tattenaivānyathā kartuṃ śakyate na punarmayā // SoKss_17,2.108 //
% -| -| v  -| v  -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tata eva ca tasya syātkṣayo daityasya pāpmanaḥ /
tvaradhvaṃ yadi tāvadvo vacmyupāyaṃ niśamyatām // SoKss_17,2.109 //
% v  v| -  v| v| -  -| -  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% v  -  -| v  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


asti māheśvaraṃ kṣetra divyaṃ siddhīśvarābhidham /
tatra saṃprāpyate devo nityasaṃnihito haraḥ // SoKss_17,2.110 //
% -  v| -  -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


etac ca darśitajvālāliṅgarūpaḥ sa eva me /
pūrvaṃ prajāpateś ca prāgrahasyamavadadvibhuḥ // SoKss_17,2.111 //
% -  -| v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -  v| -  % B correct
% -  -| v  -  v  -| -| -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tadeta tatra gatvā taṃ tapasa prārthayāmahe /
sa evopadravamimaṃ jagatāṃ śamayiṣyati // SoKss_17,2.112 //
% v  -  v| -  v| -  -| -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v| -  -  -  v  v  v  -| % C na-vipulā
% v  v  -| v  v  -  v  -  % D correct


ityādiṣṭavatā tena devena saha viṣṇunā /
te tārkṣyahaṃsayānābhyāṃ sarve siddhiśvaraṃ yayuḥ // SoKss_17,2.113 //
% -  -  -  v  v  -| -  v| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -| -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


asaṃspṛṣṭe jarāmṛtyurogaiḥ saukhyaikadhāmani /
hemaratnamayā yatra mṛgapakṣidrumā api // SoKss_17,2.114 //
% v  -  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tatrāntardarśitānyonyamūrtibhedaṃ kṣaṇe kṣaṇe /
anyānyaratnarūpaṃ ca liṅgamabhyarcya śūlinaḥ // SoKss_17,2.115 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tatparāste harirbrahmā devendro diviṣadguruḥ /
tepire haramuddiśya catvāro duścaraṃ tapaḥ // SoKss_17,2.116 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


atrāntare ca tīvreṇa tapasā toṣitaḥ śivaḥ /
candraketorvaraṃ tasya vidyādharapateradāt // SoKss_17,2.117 //
% -  -  v  -| v| -  -  v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


uttiṣṭhotpatsyate rājanmahāvīraḥ sa te sutaḥ /
vidyuddhvajaṃ yaḥ samare yuṣmacchatruṃ haniṣyati // SoKss_17,2.118 //
% -  -  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v| -| v  -  % B correct
% -  -  v  -| -| v  v  -| % C bha-vipulā
% -  -  -  -| v  -  v  -  % D correct


śāpāvatīrṇo mānuṣye kṛtāmarahitaś ca yaḥ /
gandharvarājaduhituḥ padmāvatyāstapobalāt // SoKss_17,2.119 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% v  -  v  v  v  -| v| -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


punaḥ svapadam āsādya tayaiva saha bhāryayā /
sarvaṃ vidyādharaiśvaryaṃ daśa kalpān kariṣyati // SoKss_17,2.120 //
% v  -| v  v  v| -  -  v| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


iti dattavare deve tirobhūte sabhāryakaḥ /
candraketustadaivāgātsa vāyubhuvanaṃ punaḥ // SoKss_17,2.121 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v| -  v  v  v  -| v  -  % D correct


tāvattīvratapastuṣṭas tatra siddhīśvare 'pi tān /
nārāyaṇādīṃl liṅgāntar dṛṣṭo hṛṣṭān haro 'bravīt // SoKss_17,2.122 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -| v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -| v  -| v  -  % D correct


uttiṣṭhatālaṃ kleśena yuṣmatpakṣyeṇa toṣitaḥ /
vidyādhareśvareṇāhaṃ tapasā candraketunā // SoKss_17,2.123 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


madaṃśaśaṃbhavas tasya vīraḥ putro janiṣyate /
yastaṃ vidyuddhvajaṃ daityaṃ haniṣyatyacirādraṇe // SoKss_17,2.124 //
% v  -  v  -  v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tato 'nyadevakāryārthaṃ mānuṣye śāpataścyutam /
padmaśekharagandharvasutā taṃ proddhariṣyati // SoKss_17,2.125 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % D correct


padmāvatyākhyayā sārdhaṃ tayā gauryaṃśajātayā /
patnyā dyucarasāmrājyaṃ kṛtvā mām eva caiṣyati // SoKss_17,2.126 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


tatsahadhvaṃ manāgeṣaḥ kāmaḥ saṃpanna eva vaḥ /
ity acyutādīn uktvā tāñ jagāmādarśanaṃ śivaḥ // SoKss_17,2.127 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% -| -  v  -  -| -  -| -| % C ma-vipulā
% v  -  -  -  v  -| v  -  % D correct


tato hṛṣṭo haribrahmā śakrāmaragurū ca tau /
jagmuḥ sthānāni tānyeva te bhūyo yebhya āgatāḥ // SoKss_17,2.128 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -| v| -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% -| -  -| -  v| -  v  -  % D correct


atha vidyādharendrasya tasya muktāvalī priyā /
candraketoḥ sagarbhābhūtkāle ca suṣuve sutam // SoKss_17,2.129 //
% v  v| -  -  v  -  -  v| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -| v| v  v  -| v  -  % D correct


prakāśayantaṃ kakubho durādharṣeṇa tejasā /
tāmasopadravaṃ hartuṃ vālamarkamivoditam // SoKss_17,2.130 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% v  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


jāte ca tasminn ity atra bhāratī śuśruve divaḥ /
candraketo suto 'yaṃ te hantā vidyuddhvajāsuram // SoKss_17,2.131 //
% -  -| v| -  -| -| -  v| % A ma-vipulā
% -  v  -| -  v  -| v  -  % B correct
% -  v  -  -| v  -| -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


nāmnā ca viddhyamuṃ muktaphalaketuṃ dviṣantapam /
ity uktvā candraketuṃ sā sotsavaṃ virarāma vāk // SoKss_17,2.132 //
% -  -| v| -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -| -  -| -  v  -  -| -| % C pathyā
% -  v  -| v  v  -  v| -  % D correct


papāta puṣpavṛṣṭiś ca jñātārthaḥ padmaśekharaḥ /
śakraścayayatus tatra ye ca cchannāḥ sthitāḥ surāḥ // SoKss_17,2.133 //
% v  -  v| -  v  -  -| -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% -| -| -  -| v  -| v  -  % D correct


haraprasādavṛttāntamācakṣāṇāḥ parasparam /
anubhūya pramodaṃ te svasthānānyeva śiśriyuḥ // SoKss_17,2.134 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -| -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


sa muktāphalaketuś ca sarvasaṃskārasaṃskṛtaḥ /
sahānandena devānāṃ kramādvṛddhim upāgamat // SoKss_17,2.135 //
% v| -  -  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


atha tasya dinaiḥ kanyā putrotpatteranantaram /
gandharvādhipateḥ padmaśekharasyāpyajāyata // SoKss_17,2.136 //
% v  v| -  v| v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


gandharvendra suteyaṃ te bhāryā vidyuddhvajadviṣaḥ /
vidyādharapateḥ padmāvatī nāma bhaviṣyati // SoKss_17,2.137 //
% -  -  -  v| v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  v| v  -  v  -  % D correct


iti tasyāṃ ca jātāyāṃ gaganādudagādvacaḥ /
tataḥ padmāvatī sātra kramātkanyā vyavardhata // SoKss_17,2.138 //
% v  v| -  -| v| -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


sudhāṃśulokasaṃbhūtisaṃkrāntena taraṅgiṇā /
amṛteneva lāvaṇyavisareṇa virājitā // SoKss_17,2.139 //
% v  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % B correct
% v  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


so 'pi bālo 'bhavanmuktāphalaketurmahāmatiḥ /
vratopavāsādi tapaścakre śivamayaḥ sadā // SoKss_17,2.140 //
% -| v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  -  -  v| v  -  % C bha-vipulā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


ekadā dhyānaniṣṭhaṃ taṃ dvādaśāham upoṣitam /
pratyakṣībhūya bhagavāñjagāda girijāpatiḥ // SoKss_17,2.141 //
% -  v  -| -  v  -  -| -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  -  v| v  v  -  v  -  % D correct


tuṣṭo 'smi te 'nayā bhaktyā matprasādena tattava /
āvirbhaviṣyanty astrāṇi vidyāḥ sarvakalās tathā // SoKss_17,2.142 //
% -  -| v| -| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| -  v  v  -| v  -  % D correct


aparājitasaṃjñaṃ ca khaḍgametaṃ gṛhāṇa me /
kartāsi yena sāmrājyaṃ vipakṣair aparājitaḥ // SoKss_17,2.143 //
% v  v  -  v  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v| -  v| -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


ity uktvā sa vibhustasmai khaḍgaṃ dattvā tirodadhe /
sa cāśu rājaputro 'bhūnmahāstrabalavikramaḥ // SoKss_17,2.144 //
% -| -  -| v| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v| -  v| -  v  -  -| -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


atrāntare kadācitsa vidyuddhvajamahāsuraḥ /
tridivastho jalakrīḍāṃ cakre dyusaridambhasi // SoKss_17,2.145 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


dadarśa sa jalaṃ tasyāḥ kapiśaṃ puṣpareṇubhiḥ /
madagandhānuviddhaṃ ca vīcivikṣobhitaṃ mahat // SoKss_17,2.146 //
% v  -  v| v| v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tato bhujamadādhmātaḥ sa jagāda nijānugān /
mamāpy upari kaḥ krīḍatyambhobhir yāta paśyata // SoKss_17,2.147 //
% v  -| v  v  v  -  -  -| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% v  -| v  v  v| -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


tac chrutvopari yātāste paśyanti smāsurā jale /
krīḍantaṃ vṛṣabhaṃ śārvaṃ saha śākreṇa dantinā // SoKss_17,2.148 //
% -| -  -  v  v| -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


āgatya ca tamūcuste daityendraṃ deva śāṃbhavaḥ /
uparyetya vṛṣaḥ krīḍatyair āvaṇayuto 'mbhasi // SoKss_17,2.149 //
% -  -  v| v| v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% v  -  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -| -  v  v  v  -| v  -  % D correct


tanmālyairāvaṇamadavyāmiśritam idaṃ payaḥ /
śrutvetyagaṇayañ śarvaṃ madāc cukrodha so 'suraḥ // SoKss_17,2.150 //
% -  -  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  v  v| v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v  -| -  -  v| -| v  -  % D correct


svaduṣkṛtaparīpākamūḍho bhṛtyānuvāca ca /
yātānayata tau baddhvā vṛṣabhair āvaṇāviti // SoKss_17,2.151 //
% v  -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  v  v| -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tato gatvā jighṛkṣanti yāvattau te kilāsurāḥ /
tāvattāñjaghnatuḥ kruddhau tau pradhāvya vṛṣadvipau // SoKss_17,2.152 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -| v  -  v| v  -  v  -  % D correct


hataśeṣāś ca jagadurgatvā vidyuddhvajāya tat /
sa kruddhaḥ prāhiṇottau pratyāsuraṃ sumahadbalam // SoKss_17,2.153 //
% v  v  -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -| -  -| -  v  -  -| -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


mathitvā tac ca tatsainyaṃ pāpapākāgatakṣayam /
vṛṣo harāntikaṃ prāyādindramair āvaṇo 'bhyagāt // SoKss_17,2.154 //
% v  -  -| -| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


indro 'tha tasya ditijasya viceṣṭitaṃ tad
airāvaṇānucararakṣigaṇān niśamya /
saṃprāptanāśasamayaṃ tamamanyatāriṃ
gaurīpater bhagavato 'pi kṛtāvamānam // SoKss_17,2.155 //
% -  -| v| -  v| v  v  -  v| v  -  v  -| v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)


āvedya tatkamalajāya tataḥ sametya
vidyādharādisahitaḥ saha devasainyaiḥ /
hantuṃ ripuṃ tamadhirūḍhasurebhamukhyaḥ
śakraḥ śacīracitamāṅgalikaḥ pratasthe // SoKss_17,2.156 //
% -  -  v| -  v  v  v  -  v| v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake dvitīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tatastriviṣṭapaṃ prāpya sa śakraḥ paryaveṣṭayat /
harānugrahasotsāhair labdhakālabalair balaiḥ // SoKss_17,3.1 //
% v  -  v  -  v  -| -  v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


taddṛṣṭvā niryayau vidyuddhvajaḥ saṃnaddhasainikaḥ /
prāvartantānimittāni tasya nirgacchatastadā // SoKss_17,3.2 //
% -  -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


dhvajeṣu vidyutaḥ petur bhremur gṛdhrās tathopari /
abhajyanta mahācchattrāṇyaśivaṃ cāruvañ śivāḥ // SoKss_17,3.3 //
% v  -  v| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % D correct


tānyariṣṭānyagaṇayanniragādeva so 'suraḥ /
devāsurāṇaṃ ca tataḥ prāvartata mahāhavaḥ // SoKss_17,3.4 //
% -  v  -  -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  -  v| -| v  -  % B correct
% -  -  v  -  -| v| v  -| % C bha-vipulā
% -  -  v  v| v  -  v  -  % D correct


sa muktāphalaketuḥ kiṃ nādyāpyetīti vajriṇā /
pṛṣṭo 'tha candraketustaṃ khecarendro vyajijñapat // SoKss_17,3.5 //
% v| -  -  v  v  -  -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


vismṛtya tvarayā tasya noktamāgacchatā mayā /
sa tu buddhvā dhruvaṃ paścādāgacchatyeva satvaram // SoKss_17,3.6 //
% -  -  -| v  v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v| v| -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


etac chrutvā sa devendraścaturaṃ vāyusārathim /
śrīmuktāphalaketuṃ tamānetuṃ prāhiṇodratham // SoKss_17,3.7 //
% -  -| -  -| v| -  -  -  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% -  -  -  v  v  -  -| v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


pitā ca tatsamaṃ tasya candraketuḥ sasainikam /
āhvānāya pratīhāraṃ visasarja rathānugam // SoKss_17,3.8 //
% v  -| v| -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


sa muktāphalaketuś ca buddhvā daityāhave gatam /
pitaraṃ sānugo gantuṃ tatraivābhyudyato 'bhavat // SoKss_17,3.9 //
% v| -  -  v  v  -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tato jayagajārūḍhojananīkṛtamaṅgalaḥ /
vāyulokād udacalat sa bibhratkhaḍgam aiśvaram // SoKss_17,3.10 //
% v  -| v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v| -  -  -  v| -  v  -  % D correct


prasthitasyāpatattasya puṣpavṛṣṭirnabhastalāt /
devāś ca dundubhīñjaghnurvāyavaś ca vavuḥ śivāḥ // SoKss_17,3.11 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v| v  -| v  -  % D correct


militvā parivavruś ca te taṃ devagaṇās tataḥ /
āsan palāyya pracchannā ye vidyuddhvajabhītitaḥ // SoKss_17,3.12 //
% v  -  -| v  v  -  -| v| % A pathyā
% -| -| -  v  v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -| -  -  v  v  -  v  -  % D correct


tena sainyena mahatā saha gacchandadarśa saḥ /
mārge meghavanaṃ nāma pārvatyāyatanaṃ mahat // SoKss_17,3.13 //
% -  v| -  -  v| v  v  -| % A na-vipulā
% v  v| -  -  v  -  v| -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tadanullaṅghayan bhaktyā gajād atrāvatīrya saḥ /
āhṛtya divyapuṣpāṇi devīṃ prāvartatārcitum // SoKss_17,3.14 //
% v  v  -  -  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


atrāntare ca gandharvapateḥ sa prāptayauvanā /
padmāvatī sutā padmaśekharasya sakhīvṛtā // SoKss_17,3.15 //
% -  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % B correct
% -  -  v  -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


bhartuḥ saṅgrāmayātasya śreyorthaṃ tapasi sthitām /
mātaraṃ svāmanujñāpya vimānenendulokataḥ // SoKss_17,3.16 //
% -  -| -  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


śivārthinī pituḥ saṃkhye varasyābhīpsitasya ca /
tadeva tapase divyaṃ gauryāyatanamāyayau // SoKss_17,3.17 //
% v  -  v  -| v  -| -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  -  v| v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


varo nādyāpi te kaścinniścito yo yudhi sthitaḥ /
pituḥ śreyonimittaṃ ca mātā te saṃśritā tapaḥ // SoKss_17,3.18 //
% v  -| -  -  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -| -| v  -| v  -  % B correct
% v  -| -  -  v  -  -| v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tvaṃ tu kanyā tapaḥ kasya kṛte sakhi cikīrṣasi /
ity uktā pathi sakhyā sā padmāvatyabravīdidam // SoKss_17,3.19 //
% -| v| -  -| v  -| -  v| % A pathyā
% v  -| v  v| v  -  v  -  % B correct
% -| -  -| v  v| -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


pitaiva sakhi kanyānāṃ daivataṃ sarvasiddhikṛt /
varo 'py ananyasāmanyaguṇo niścita eva me // SoKss_17,3.20 //
% v  -  v| v  v| -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -||v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v| -  v| -  % D correct


vidyuddhvajaṃ nihantuṃ yo jāto vidyādharendrataḥ /
sa muktāphalaketurme vyādiṣṭaḥ śaṃbhunā patiḥ // SoKss_17,3.21 //
% -  -  v  -| v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| -  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


etan mayāmbāpṛṣṭasya tātasyaiva mukhāc chrutam /
sa ca yāsyati yāto vā saṅgrāme me varo dhruvam // SoKss_17,3.22 //
% -  -| v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  v| v  -| v  -  % B correct
% v| v| -  v  v| -  -| -| % C pathyā
% -  -  -| -| v  -| v  -  % D correct


ato bhagavatīṃ gaurīṃ tapasāradhayāmy aham /
vijayākāṅkṣiṇī tasya patyus tātasya cobhayoḥ // SoKss_17,3.23 //
% v  -| v  v  v  -| -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  v  -  -  v  -| -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


evaṃ vadantīṃ tāṃ rājaputrīmāha sma sā sakhī /
bhāvinyarthe 'pi tarhyeṣa vyavasāyastavocitaḥ // SoKss_17,3.24 //
% -  -| v  -  -| -| -  v  % A ma-vipulā, pādas compounded?
% -  -  -  -| v| -| v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tatte 'bhilaṣitaṃ sidhyatviti sakhyā tayoditā /
sā gauryāyatanābhyarṇaṃ bhavyaṃ prāpa mahatsaraḥ // SoKss_17,3.25 //
% -  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  v| -  -| v  -  v  -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


utphullaiḥ svarṇakamalaiḥ praticchannaṃ prabhāsvaraiḥ /
tanmukhāmbhoruhotsarpatkāntivicchuritair iva // SoKss_17,3.26 //
% -  -  -| -  v  v  v  -| % A na-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


tatrāvatīrya kamalānyambikābhyarcanāya sā /
uccitya gandahrvasutā snānaṃ yāvadvidhitsati // SoKss_17,3.27 //
% -  -  v  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -  v| -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


tāvaddevāsuraraṇaṃ rakṣaḥsvāmiṣagardhiṣu /
abhidhāvatsu tena dve rākṣasyāvāgate pathā // SoKss_17,3.28 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  -  v| -  -| -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


daṃṣṭrāghoramukhodvāntajvālāpiṅgordhvamūrdhaje /
dhūmaśyāmamahākāye lambodarapayodhare // SoKss_17,3.29 //
% -  -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tābhyāṃ dṛṣṭvaiva gandharvarājaputrī nipatya sā /
naktaṃcarībhyāṃ jagṛhe ninye ca gaganonmukham // SoKss_17,3.30 //
% -  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| v| v  v  -  v  -  % D correct


tadvimānādhidevaś ca rākṣasyau yāvadeva te /
ruṇaddhi yavadārtaś ca krandatyasyāḥ paricchadaḥ // SoKss_17,3.31 //
% -  v  -  -  v  -  -| v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% v  -  v| v  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tāvaddevīgṛhānmuktāphalaketuḥ kṛtārcanaḥ /
sa nirgataḥ śrutākrandastam evoddeśamāgamat // SoKss_17,3.32 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% v| -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v| -  -  -  v  -  v  -  % D correct


sa dṛṣṭvā rākṣasīyugmagṛhītāṃ tāṃ lasaddyutim /
kālameghāvalīmadhyagatāṃ saudāmanīmiva // SoKss_17,3.33 //
% v| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| -| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


padmāvatīṃ pradhāvyaiva mahāvīro vyamocayat /
kṣiptvā vicetane bhūmau rākṣasyau te talāhate // SoKss_17,3.34 //
% -  -  v  -| v  -  -  v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


dadarśa tāṃ ca lāvaṇyarasanirjharavāhinīm /
trivalīlaharīhārimadhyabhāgopaśobhinīm // SoKss_17,3.35 //
% v  -  v| -| v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


svarvadhūsargasaṃprāptakauśalotkarṣaśālinā /
dhātrā samagrasaundaryasārasaṃpāditām iva // SoKss_17,3.36 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


dṛṣṭvā ca tāṃ sa kaṃdarpamohamantharitendriyaḥ /
dhīro 'py atra kṣaṇaṃ tasthau citrastha iva niścalaḥ // SoKss_17,3.37 //
% -  -| v| -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  -||-  -| v  -| -  -| % C pathyā
% -  -  v| v  v| -  v  -  % D correct


rākṣasīsaṃbhrame śānte samāśvasya kṣaṇādiva /
padmāvaty api taṃ muktāphalaketuṃ dadarśa sā // SoKss_17,3.38 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -| v  v| -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % D correct


jagannetrotsavākāraṃ strījanonmādadāyinam /
ekīkṛtyendukaṃdarpau vidhineva vinirmitam // SoKss_17,3.39 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tato lajānatamukhī sakhīṃ svair am abhāṣata /
bhadramasyāstu yāmītaḥ parapūruṣapārśvataḥ // SoKss_17,3.40 //
% v  -| v  -  v  v  v  -| % A na-vipulā
% v  -| -| v| v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


evaṃ vadantyāṃ tasyāṃ ca sā muktāphalaketunā /
bālā kimiyamāheti tenāpṛcchyata tatsakhī // SoKss_17,3.41 //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% -| -  -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


sāpy uvāca sukanyeyaṃ dattāśīḥ prāṇadasya te /
ehyanyapuruṣopāntādvrajāva iti vakti mām // SoKss_17,3.42 //
% -| v  -  v| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v| v  v| -  v| -  % D correct


tac chrutvā saṃbhramānmuktāphalaketur uvāca tām /
keyaṃ kasya sutā dattā kasmai vā śubhakarmaṇe // SoKss_17,3.43 //
% -| -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v| -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


iti pṛṣṭā ca sā tena tadvayasyā tam abravīt /
iyaṃ padmāvatī nāma kanyā subhaga naḥ sakhī // SoKss_17,3.44 //
% v  v| -  -| v| -| -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% -  -| v  v  v| -| v  -  % D correct


gandharvādhipateḥ padmaśekharasyātmasaṃbhavā /
ādiṣṭo 'syāḥ patirmuktāphalaketuś ca śaṃbhunā // SoKss_17,3.45 //
% -  -  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| -| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % D correct


putro vidyādharendrasya candraketorjagatpriyaḥ /
sahāyo devarājasya vidyuddhvajavināśakṛt // SoKss_17,3.46 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ākāṅkṣantī jayaṃ tasya bhartuḥ saṃkhye pitus tathā /
gauryāyatanamadyaitattaporthamiyamāgatā // SoKss_17,3.47 //
% -  -  -  -| v  -| -  v| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% -  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


śrutvaitadrājaputrīṃ tāṃ candraketusutānugāḥ /
diṣṭyā devi sa evāyaṃ tava bhartetyanandayan // SoKss_17,3.48 //
% -  -  -  -  v  -  -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  v| v| -  -  -| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


tato 'nyonyaparijñānaharṣapūrṇe nijātmani /
yuktaṃ tadyanna mātaḥ sma tau kumārīvarāvubhau // SoKss_17,3.49 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v| -  -| v| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


yāvacānyonyasaprematiryagardhāvalokitaiḥ /
tiṣṭhatas tatra tau tāvac chuśruve tūryaniḥsvanaḥ // SoKss_17,3.50 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| -  v| -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tataś ca dadṛśe sainyaṃ vāyuyukto rathas tataḥ /
candraketupratīhāras tathā ca tvaritāgatau // SoKss_17,3.51 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


tau ca vāyupratīhārau vinayojjhitavāhanau /
upagamyaiva taṃ muktāphalaketumavocatām // SoKss_17,3.52 //
% -| v| -  -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


tvamāhvayati devendraḥ pitā cāhavabhūmitaḥ /
tadimaṃ rathamāruhya śīghramāgamyatāmiti // SoKss_17,3.53 //
% v  -  v  v  v| -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tataḥ padmāvatīpremabaddho 'pi gurukāryataḥ /
sa taṃ tābhyāṃ sahādhyāsta khecarendrasuto ratham // SoKss_17,3.54 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % B correct
% v| -| -  -| v  -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


baddhvā ca śakraprahitaṃ divyaṃ kavacam āśu saḥ /
pratasthe valitagrīvaṃ paśyan padmāvatīṃ muhuḥ // SoKss_17,3.55 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -  -| v  v  v| -  v| -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


padmāvatī ca nirvarṇya sā tamādṛṣṭigocaram /
ekapāṇitalāghātahatanaktaṃcarīdvayam // SoKss_17,3.56 //
% -  -  v  -| v| -  -  v| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tam eva cintayantī ca snātvābhyarcyāmbikāharau /
tadāprabhṛti tatraiva tepe tacchreyase tapaḥ // SoKss_17,3.57 //
% v| -  v| -  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  v  v| -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


so 'pi taddarśanaṃ muktāphalaketurvicintayan /
maṅgalyaṃ vijayāśaṃsi prāpa devāsurāvaham // SoKss_17,3.58 //
% -| v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


dṛṣṭvā ca taṃ susaṃnaddhaṃ sasainyaṃ vīramāgatam /
tam eva prati sarve 'pi te 'bhyadhāvanmahāsurāḥ // SoKss_17,3.59 //
% -  -| v| -| v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v| -  -| v  v| -  -| v| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


teṣāṃ sa śaravarṣeṇa śirobhiḥ śakalīkṛtaiḥ /
śūro raṇotsavārambhe cakre digdevatābalim // SoKss_17,3.60 //
% -  -| v| v  v  -  -  v| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


hanyamānaṃ balaṃ tena tanmuktāphalaketunā /
dṛṣṭvā vidyuddhvajaḥ krodhādadhāvattaṃ prati svayam // SoKss_17,3.61 //
% -  v  -  -| v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % D correct


sa cāpatanneva śarair daityo yattena tāḍitaḥ /
tattam evābhyadhāvattatsarvataḥ sainyamāsuram // SoKss_17,3.62 //
% v| -  v  -  -  v| v  -| % A bha-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tad dṛṣṭvā siddhagandharvavidyādharasurānvitaḥ /
abhidudrāva taddaityasainyam sapadi vāsavaḥ // SoKss_17,3.63 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % D correct


tataḥ patadiṣuprāsaśakitomarapaṭṭiśam /
udabhūttūmulaṃ yuddhaṃ nihatāsaṃkhyasainikam // SoKss_17,3.64 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


gajāśvakāyamakarā dantimauktikavālukāḥ /
pravīramuṇḍapāṣāṇāḥ prāvahanrudhirāpagāḥ // SoKss_17,3.65 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


śoṇitāsavamattānāṃ bhūtānāmāmiṣārthinām /
so 'bhūdraṇotsavaḥ prītyai kabandhaiḥ saha nṛtyatām // SoKss_17,3.66 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -| -  v  -  v  -| -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


tasmiñ jayaśrīr daityānāṃ devānāṃ cāhavārṇave /
mahormicapalā prāyāditaḥ kṣaṇam itaḥ kṣanam // SoKss_17,3.67 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| v  v| v  -| v  -  % D correct


caturviṃśatimevaṃ tu yuddhamāsīddināni tat /
prekṣyamāṇaṃ vimānasthaiḥ śarvaśauripitāmahaiḥ // SoKss_17,3.68 //
% v  -  -  v  v  -  -| v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


pañcaviṃśe dine kṣīṇaprāyayoḥ sainyayor dvayoḥ /
pradhānadvandvayuddheṣu pravṛtteṣv atra saṃgare // SoKss_17,3.69 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


śrīmuktāphalaketoś ca tasya vidyuddhvajasya ca /
dvandvayuddhaṃ pravavṛte rathasthadviradasthayoḥ // SoKss_17,3.70 //
% -  -  -  v  v  -  -| v| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% v  -  -  v  v  -  v  -  % D correct


tamostraṃ bhāskarāstreṇa graiṣmāstreṇa ca śaiśiram /
kuliśāstreṇa śailāstraṃ nāgāstraṃ gāruḍena ca // SoKss_17,3.71 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v  v  -  -  v| -  -  -| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


nivārya tasya yantāraṃ vāraṇaṃ cāsurasya saḥ /
ekaikeneṣuṇā muktāphalaketurapātayat // SoKss_17,3.72 //
% v  -  v| -  v| -  -  -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


ārūḍhasya rathaṃ tasya sārathiṃ turagāṃś ca yat /
so 'vadhīttadasau vidyuddhvajo māyāmaśiśriyast // SoKss_17,3.73 //
% -  -  -  v| v  -| -  v| % A pathyā
% -  v  -| v  v  -| v| -  % B correct
% -| v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


adṛśyaḥ sarvasainyena dyāmāruhya vavarṣa saḥ /
śilāścāstrāṇi vividhānyabhitaḥ suravāhinīm // SoKss_17,3.74 //
% v  -  -| -  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% v  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


abhedyaṃ śarajālaṃ ca yanmuktāphalaketunā /
arudhyata sa tadaityo dadāhānalavṛṣṭibhiḥ // SoKss_17,3.75 //
% v  -  -| v  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  v| v| v  -  -| % C sa-vipulā, incorrect?
% v  -  -  v  v  -  v  -  % D correct


athābhimantrya brahmāstraṃ sānugaṃ tamariṃ prati /
viśvakṣayakṣamaṃ muktāphalaketurmumoca saḥ // SoKss_17,3.76 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -| v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % D correct


tenāstreṇa sasainyo 'pi nihato gatajīvitaḥ /
nipapāta nabhomadhyādvidyuddhvajamahāsuraḥ // SoKss_17,3.77 //
% -  -  -  v| v  -  -| v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  v  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


śeṣāḥ palāyya jagmuś ca vidyuddhvajasutādayaḥ /
vajradaṃṣṭrādisahitā rasātalatalaṃ bhayāt // SoKss_17,3.78 //
% -  -| v  -  v| -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  v  v  v  -| v  -  % D correct


devāś ca nādānupadaṃ jagaduḥ sādhu sādhviti /
śrīmuktāphalaketuṃ ca puṣpavarṣair apūjayan // SoKss_17,3.79 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% v  v  -| -  v| -  v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ śatrau hate śakraḥ prāptarājyastriviṣṭapam /
prāviśattriṣu lokeṣu babhūva ca mahotsavaḥ // SoKss_17,3.80 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v| -  -  v| % C pathyā
% v  -  v| v| v  -  v  -  % D correct


āgācchacīṃ puraskṛtya svayaṃ cātra prajāpatiḥ /
cūḍāratnottamaṃ muktāphalaketorbabandha ca // SoKss_17,3.81 //
% -  -  v  -| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v| -  % D correct


indro 'pi rājaputrasya tasya rājyapradāyinaḥ /
hāraṃ svakaṇṭhataḥ kaṇṭhe nyadhādvijayaśobhinaḥ // SoKss_17,3.82 //
% -  -| v| -  v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


sam upāveśayattaṃ ca nijāsanasamāsane /
ānandapūrṇagīrvāṇavitīrṇavividhāśiṣam // SoKss_17,3.83 //
% v| v  -  -  v  -  -| v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


vidyuddhvajāsurapuraṃ pratīhāraṃ visṛjya ca /
tasmai dāsyannavasare svīcakre svapurādhikam // SoKss_17,3.84 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% v  -  -  -| v  -  v| -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% -  -  -| v  v  -  v  -  % D correct


tato 'smai rājaputrāya gandharvaḥ padmaśekharaḥ /
ditsuḥ padmāvatīṃ dhātuḥ sākūtaṃ mukhamaikṣata // SoKss_17,3.85 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


sa ca jñātāśayo dhātā gandharvendram uvāca tam /
kāryaśeṣo 'sti kaś cittadviṣahasva manāgiti // SoKss_17,3.86 //
% v| -| -  -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  v  -  -| v| -| -  -  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


tato hāhāhuhūgītaiḥ svaninādānunāditaiḥ /
rambhādinṛtyais tatrābhud indrasya vijayotsavaḥ // SoKss_17,3.87 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  -  v| v  v  -  v  -  % D correct


dṛṣṭotsavapramode ca yāte dhātari vṛtrahā /
saṃmānya lokapālādīnsvaṃ svaṃ sthānaṃ visṛṣṭavān // SoKss_17,3.88 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -  v| -  v  -  -  -  % C pathyā, pādas compounded?
% -| -| -  -| v  -  v  -  % D correct


visasarja ca gandharvarājaṃ taṃ padmaśekharam /
nijaṃ gandharvanagaraṃ saṃmānya saparicchadam // SoKss_17,3.89 //
% v  v  -  v| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% v  -| -  -  v  v  v  -| % C na-vipulā
% -  -  v| v  v  -  v  -  % D correct


śrīmuktāphalaketuṃ ca candraketuṃ ca satkṛtau /
prāhiṇodutsavāya svaṃ vidyādharapuraṃ hariḥ // SoKss_17,3.90 //
% -  -  -  v  v  -  -| v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


sa ca saṃhṛtaviśvakaṇṭakastāṃ
bahuvidyādhararājakānuyātaḥ /
janakānugataḥ sa rājadhānīm
atha muktāphalaketurājagāma // SoKss_17,3.91 //
% v| v| -  v  v  -  v  -  v  -  -  %
% v  v  -  -  v  v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -| v| -  v  -  -  %
% v  v| -  -  v  v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


vararatnacitā ca sā tadānīṃ
dhvajapaṭṭāṃśukamālinī praviṣṭe /
vibabhau nagarī cirāgate 'smin
pitṛyukte jayabhāji rājaputre // SoKss_17,3.92 //
% v  v  -  v  v  -| v| -| v  -  -  %
% v  v  -  -  v  v  -  v  -| v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -| v  v  -| v  -  v  -| -  %
% v  v  -  -| v  v  -  v| -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


sa ca sapadi pitāsya candraketuḥ
puri paritoṣitabandhubhṛtyavargaḥ /
jalam iva jalado vasu pravarṣan
sutavijayotsavamūrjitaṃ tatāna // SoKss_17,3.93 //
% v| v| v  v  v| v  -  v| -  v  -  -  %
% v  v| v  v  -  v  v  -  v  -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v| v  v| v  v  -| v  -| v  -  -  %
% v  v  v  v  -  v  v  -  v  -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


sa ca muktāphalaketurvidyuddhvajadamanakīrtim apilabdhvā /
padmāvatīṃ vinā tāṃ na ratiṃ lebhe nijeṣu bhogeṣu // SoKss_17,3.94 //
% v| v| -  -  v  v  -  -  -  -  v  v  v  v  v  -  v| v  v  -  -  %
% -  -  v  -| v  -| -| v| v  -| -  -| v  -  v| -  -  -  % Gīti (30+30 morae)


saṃyatakākhyena punaḥ śarvādeśādi śaṃsinā sakhyā /
āśvāsyamānacittaḥ kṛcchreṇa sa tānyahānyanayat // SoKss_17,3.95 //
% -  v  v  -  -  v| v  -| -  -  -  -  v| -  v  -| -  -  %
% -  -  v  -  v  -  -| -  -  v| v| -  v  -  v  v  -  % Āryā (30+27 morae): pathyā


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

atrāntare sa gandharvarājaḥ svanagaraṃ punaḥ /
praviṣṭo vitatasphūrjadutsavaḥ padmaśekharaḥ // SoKss_17,4.1 //
% -  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% v  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tajjayāśaṃsayā taptatapasaṃ girijāśrame /
buddhvā bhāryāmukhātpadmāvatīmānāyayatsutām // SoKss_17,4.2 //
% -  v  -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


upāgatāṃ ca tapasā viraheṇa ca tāṃ kṛśām /
tanayāṃ pādapatitāṃ sa jagādāśiṣaṃ dadat // SoKss_17,4.3 //
% v  -  v  -| v| v  v  -| % A na-vipulā
% v  v  -  v| v| -| v  -  % B correct
% v  v  -| -  v  v  v  -| % C na-vipulā
% v| v  -  -  v  -| v  -  % D correct


vatse madarthaṃ vihitastapaḥkleśo mahāṃstvayā /
tadidyādhararājendrasutaṃ vidyuddhvajāntakam // SoKss_17,4.4 //
% -  -| v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


jagaccharaṇyaṃ jayinaṃ vyādiṣṭaṃ śaṃbhunā svayam /
śrīmuktāphalaketuṃ taṃ śīghraṃ patimavāpnuhi // SoKss_17,4.5 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


iti pitrodite yāvadāste sā vinatānanā /
rājānamāha tanmātā tāvatkuvalayāvalī // SoKss_17,4.6 //
% v  v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -| v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


kathaṃ sa tādṛgasurastrilokābhayadāyinā /
tenāryaputra nihato rājaputreṇa saṃyuge // SoKss_17,4.7 //
% v  -| v| -  v  v  v  -  % A na-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  v  -  -  v| -  v  -  % D correct


tac chrutvā varṇayām āsa sa rājā tasya vikramam /
rājaputrasya taṃ tasyai sadevāsurasaṃgaram // SoKss_17,4.8 //
% -| -  -| -  v  -| -  v| % A pathyā
% v| -  -| -  v| -  v  -  % B correct
% -  v  -  -  v| -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tataḥ padmāvatīsakhyā sā manohārikākhyayā /
tadīyā rākṣasīyugmavadhalīlāpyakathyata // SoKss_17,4.9 //
% v  -| -  -  v  -  -  -| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tatas tasya sutāyāś ca vṛttamanyonyadarśanam /
prītiṃ ca buddhvā tau toṣaṃ rājā rājñī ca jagmatuḥ // SoKss_17,4.10 //
% v  -| -  v| v  -  -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v| -  -| -| -  -| % C ma-vipulā
% -  -| -  -| v| -  v  -  % D correct


ūcatuś ca nigīrṇaś ca yenāsuracamūcayaḥ /
agastyeneva jaladhī rākṣasyau tasya ke iti // SoKss_17,4.11 //
% -  v  -| v| v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% -  -  -| -  v| -| v  -  % D correct


tayā tatpauruṣotkarṣavarṇanāvātyayā ca saḥ /
padmāvatyāḥ prajajvāla sutarāṃ madanānalaḥ // SoKss_17,4.12 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v| -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tataḥ pitroḥ sakāśātsā nirgatā rājakanyakā /
śuddhāntaratnaprāsādam ārohat sotsukā kṣaṇāt // SoKss_17,4.13 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -| -  v  -| v  -  % D correct


tatra ratnombhitastambhabaddhamauktikajālake /
manikuṭṭimavinyastasukhaśayyāvarāsane // SoKss_17,4.14 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


cintitopasnamaddivyanānābhogamanorame /
sthitā sābhyadhikaṃ tepe preyovirahavahninā // SoKss_17,4.15 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


dadarśa ca tataḥ pṛṣṭhād dhemadrumalatācitam /
ratnavāpīśatākīrṇaṃ divyamudyānamṛddhimat // SoKss_17,4.16 //
% v  -  v| v| v  -| -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


dṛṣṭvā cācintayaccitram idamasmapurottamam /
majjanmabhūmerbhuvanādaindavādapi sundaram // SoKss_17,4.17 //
% -  -| -  -  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  v  v| -  v  -  % D correct


himādrimaulimāṇikyaṃ na ca dṛṣṭamidaṃ mayā /
nandanābhyadhikaṃ yatra puropavanamīdṛśam // SoKss_17,4.18 //
% v  -  v  -  v  -  -  -| % A pathyā
% v| v| -  v  v  -| v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tad atra gatvā sacchāyaśītale vijane varam /
virahānalasaṃtāpaṃ śamayāmi manāg imam // SoKss_17,4.19 //
% v| -  v| -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  v  -  v| v  -| v  -  % D correct


iti saṃcintya sā bālā śanair ekākinī tataḥ /
yuktyāvaruhya gantuṃ tatpurodyānaṃ pracakrame // SoKss_17,4.20 //
% v  v| -  -  v| -| -  -| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -  v  -  v| -  -| -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


padbhyāṃ gantumaśaktā sā svavibhūterupasthitaiḥ /
pakṣibhir vāhanībhūya tadudyānamanīyata // SoKss_17,4.21 //
% -  -| -  v  v  -  -| -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tatrāntaḥ kadalīkhaṇḍagṛhe puṣpāstaropari /
upāviśac chrūyamāṇe divyageyādiniḥsvane // SoKss_17,4.22 //
% -  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  -  v  -  v  -  % D correct


na ca sātra ratiṃ lebhe na tasyāḥ śāmyati smaraḥ /
vinā priyeṇa kāmāgniḥ pratyutāvardhatādhikam // SoKss_17,4.23 //
% v| v| -  v| v  -| -  -| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tato didṛkṣuś citrastham api taṃ priyam utsukā /
sāgrahīc citraphalakaṃ varṇavartīś ca siddhitaḥ // SoKss_17,4.24 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% v  v| -| v  v| -  v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -  v  -  -| v| -  v  -  % D correct


sraṣṭuṃ dvitīyaṃ dhātāpi neṣṭe yatsadṛśaṃ punaḥ /
tamālikheyaṃ sotkaṇṭhā sannapāṇirahaṃ katham // SoKss_17,4.25 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  v  v  -| v  -  % D correct


tathāpyātmavinodārthamālikhāmi yathā tathā /
iti saṃcintya phalake sā tu yāvattamālikhat // SoKss_17,4.26 //
% v  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % B correct
% v  v| -  -  v| v  v  -| % C na-vipulā
% -| v| -  -  v  -  v  -  % D correct


tāvattasyāstamuddeśamāyayau cinvatī sakhī /
sā manohārikā nāma tadadarśanavihvalā // SoKss_17,4.27 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -| v  -  -  v  -| -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


sā tāmekākinīṃ tatra rājaputrīṃ latāgṛhe /
sacitraphalakāmutkāmapaśyatpṛṣṭhataḥ sthitā // SoKss_17,4.28 //
% -| -  -  -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


paśyāmi tāvatkimiyaṃ karotyevamihaikikā /
iti saṃcintya tasthau ca channā sā tatra tatsakhī // SoKss_17,4.29 //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% v  -  -  v  v  -  v  -  % B correct
% v  v| -  -  v| -  -| v| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


tāvat sāpi tamuddiśya citrābhilikhitaṃ priyam /
padmāvatī jagādaivamudaśrunayanotpalā // SoKss_17,4.30 //
% -  -| -  v| v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


drujayān asurān hatvā yenendro rakṣitas tvayā /
ālāpamātreṇa sa māṃ kathaṃ mārān na rakṣasi // SoKss_17,4.31 //
% v  v  -| v  v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  -  -  v| v| -| % C bha-vipulā
% v  -| -  -| v| -  v  -  % D correct


kalpadrumo 'py adātṛtvaṃ sugato 'py adayālutām /
āyāti mandapuṇyasya suvarṇam apicāśmatām // SoKss_17,4.32 //
% -  -  v  -||v  -  -  -| % A pathyā
% v  v  -||v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


smarajvarānabhijñaś ca nūnaṃ vetsi na madvyathām /
daityājitasya puṣpeṣuḥ kiṃ tapasvī karoti te // SoKss_17,4.33 //
% v  -  v  -  v  -  -| v| % A pathyā
% -  -| -  v| v| -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -| v  -  -| v  -  v| -  % D correct


kiṃ vā vacmi vidhirvāmo mama yenāśruṇā dṛśau /
pidadhannecchati prāyāścitre 'pi tava darśanam // SoKss_17,4.34 //
% -| -| -  v| v  -  -  -| % A pathyā
% v  v| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| v| v  v| -  v  -  % D correct


ity uktvā rājatanayā sā prāvartata roditum /
chinnahāragalatsthūlamuktābhair aśrubindubhiḥ // SoKss_17,4.35 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -| -  -  v  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tatkṣaṇaṃ tām upāsarpat sā manohārikā sakhī /
sāpy āchādyaiva taccittraṃ rājaputrī jagāda tām // SoKss_17,4.36 //
% -  v  -| -| v  -  -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% -| -  -  -  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


iyacciraṃ na dṛṣṭā tvaṃ sakhi kutra sthitāsyaho /
tac chrutvā vihasantī tāṃ sā manohārikābravīt // SoKss_17,4.37 //
% v  -  v  -| v| -  -| -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -| -  -| v  v  -  -| -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


tvām eva sakhi cinvānā ciraṃ bhrāntāsmi tattvayā /
citraṃ kiṃ chādyate dṛṣṭaṃ mayā citramatha śrutam // SoKss_17,4.38 //
% -| -  v| v  v| -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


evaṃ tayoktā sakhyā sā padmāvatyaśrugadgadam /
lajjānatamukhī has te gṛhītvā tām abhāṣata // SoKss_17,4.39 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -| -| -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


sakhi prāg eva viditaṃ sarvam te kiṃ nigūhyate /
rājaputreṇa tenāhaṃ tasmin gauryāśrame tadā // SoKss_17,4.40 //
% v  -| -| -  v| v  v  -| % A na-vipulā
% -  -| -| -| v  -  v  -  % B correct
% -  v  -  -  v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


uddhṛtāpi mahāghorarākṣasīvahnimadhyataḥ /
durvāravirahajvāle nikṣiptā madanāsnale // SoKss_17,4.41 //
% -  v  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tan na jāne kva gacchāmi kasmai vacmi karomi kim /
āśraye kam upāyaṃ vā durlabhāsaktamānasā // SoKss_17,4.42 //
% -| v| -  -| v| -  -  v| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% -  v  -| v| v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


iti bruvāṇāṃ tāṃ rājaputrīm āha sma sā sakhī /
abhiṣvaṅgo 'nurūpo 'yaṃ sthāne te manasaḥ sakhi // SoKss_17,4.43 //
% v  -| v  -  -| -| -  v  % A ma-vipulā, pādas compounded?
% -  -| -  -| v| -| v  -  % B correct
% v  -  -  -| v  -  -| -| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


itaretaraśobhāyai saṃyogo yuvayoḥ kila /
navacandrakalāśārvajaṭāmukuṭayor iva // SoKss_17,4.44 //
% v  v  -  v  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


adhṛtiścātra mā bhūtte dhruvaṃ sa bhavatīṃ vinā /
na sthāsyati tvayā kiṃ sa tathābhūto na lakṣitaḥ // SoKss_17,4.45 //
% v  v  -  -  v| -| -  -| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% -| -  v  -| v  -| -| v| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


striyo 'pīcchanti puṃbhāvaṃ yāṃ dṛṣṭvā rūpalolubhāḥ /
tasyāste ko bhavennārthī tulyarūpaḥ sa kiṃ punaḥ // SoKss_17,4.46 //
% v  -| -  -  v| -  -  -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  -  -| -| v  -  -  -| % C pathyā
% -  v  -  -| v| -| v  -  % D correct


śarvo 'py alīkavādī kiṃ yenoktau daṃpatī yuvām /
adūrage 'py abhīṣṭe 'rthe ko vārto bhajate dhṛtim // SoKss_17,4.47 //
% -  -||v  -  v  -  -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -  v  -||v  -  -| -| % C pathyā
% -| -  -| v  v  -| v  -  % D correct


tadāśvasihi bhāvī te sa eva nacirāt patiḥ /
na tvayā durlabhaḥ kaścit tvaṃ tu sarveṇa durlabhā // SoKss_17,4.48 //
% v  -  v  v  v| -  -| -| % A pathyā
% v| -  v| v  v  -| v  -  % B correct
% -| v  -| -  v  -| -  -| % C pathyā
% -| v| -  -  v| -  v  -  % D correct


ity uktā sā tayā sakhyā rājaputrī jagāda tām /
sakhī yady api jānāmi tathāpi karavāṇi kim // SoKss_17,4.49 //
% -| -  -| -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| -| v  v| -  -  v| % C pathyā
% v  -  v| v  v  -  v| -  % D correct


idaṃ tu me tadāsaktaṃ ceto notsahate kṣaṇam /
sthātuṃ vinā taṃ prāṇeśaṃ kṣamate na ca manmathaḥ // SoKss_17,4.50 //
% v  -| v| -| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  -| -| -  -  -| % C ma-vipulā
% v  v  -| v| v| -  v  -  % D correct


tam eva hi smarantyā me mano nirvāti na kṣaṇam /
dahyante 'ṅgāni saṃtāpenotkrāmantīva cāsavaḥ // SoKss_17,4.51 //
% v| -  v| -| v  -  -| -| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% -  -  -| -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


evaṃ vadantī mohena mohitā puṣpapelavā /
aṅke tasya vayasyāyā rājaputrī papāta sā // SoKss_17,4.52 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


athāmbusekakadalīpallavānilavījanaiḥ /
sāśrur āśvāsayām āsa sā vayasyā krameṇa tām // SoKss_17,4.53 //
% v  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v| -  -  v  -| -  v| % C pathyā
% -| v  -  -| v  -  v| -  % D correct


mṛṇālahāravalayaṃ śrīkhaṇḍārdravilepanam /
nalinīdalaśayyāṃ ca yāni sā vidadhe sakhī // SoKss_17,4.54 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  v| -| v  v  -| v  -  % D correct


tasyās tāny api saṃtāpasamāsaktāni saṃgataḥ /
saṃtapya samaduḥkhatvam iva śuṣyanti bhejire // SoKss_17,4.55 //
% -  -| -| v  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  -  v| v  v  -  -  v| % C pathyā
% v  v| -  -  v| -  v  -  % D correct


tataḥ sā vihvalā padmāvatī tāmavadatsakhīm /
kliśnāsi kiṃ vṛthātmānaṃ naivaṃ śāmyati me vyathā // SoKss_17,4.56 //
% v  -| -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% -  -  v| -| v  -  -  -| % C pathyā
% -  -| -  v  v| -| v  -  % D correct


yena śāmyati taccettvaṃ kuruṣe tacchivaṃ bhavet /
evam uktavatīmāsrtāṃ vayasyā tām abhāṣata // SoKss_17,4.57 //
% -  v| -  v  v| -  -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


kuryāṃ kiṃ yanna nāmāhaṃ tavārthe brūhi tatsakhi /
tac chrutvā sā hriyā kiṃcid iva rājasutābravīt // SoKss_17,4.58 //
% -  -| -| -  v| -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -| -  -| -| v  -| -  v| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


tamihānaya me kantaṃ gatvā priyasakhi drutam /
nānyathopaśamo me syāttātaścaiva na kupyati // SoKss_17,4.59 //
% v  v  -  v  v| -| -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -  v  v  -| -| -  % C pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % D correct


pratyutehāgatāyaiva māmeṣo 'smai pradāsyati /
evaṃ tayoktā sotsāhaṃ vayasyā sāpy uvāca tāsm // SoKss_17,4.60 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -| -| v  -  v| -  % D correct


yady evaṃ tadgṛhāṇa tvaṃ dhair yaṃ kāryamidaṃ kiyat /
eṣāhaṃ sakhi yāmyeva tvatpriyānayanāya yat // SoKss_17,4.61 //
% -  -  -| -  v  -  -| -| % A pathyā
% -| -| -  v  v  -| v  -  % B correct
% -  -  -| v  v| -  -  -| % C pathyā
% -  v  -  v  v  -  v| -  % D correct


tatpituḥ khecarendrasya candraketoḥ purottamam /
khyātaṃ candrapuraṃ nāma nirvṛtā bhava kiṃ śucā // SoKss_17,4.62 //
% -  v  -| -  v  -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  v  -| v  v| -| v  -  % D correct


iti sāśvāsitā sakhyā tayā rājasutābhyadhāt /
taduttiṣṭha śivaḥ panthā astu te vraja satvaram // SoKss_17,4.63 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  v| -| v  v| -  v  -  % D correct


trātā trayāṇāṃ lokānāṃ sa ca sapraṇayaṃ tvayā /
madgirā sakhi vaktavyo vīraḥ prāṇeśvaro mama // SoKss_17,4.64 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% v| v| -  v  v  -| v  -  % B correct
% -  v  -| v  v| -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tasmin gauryāyatane tathā paritrāya rākṣasībhayataḥ /
strīghnena hanyamānāṃ rakṣasi māṃ makaraketunā na katham // SoKss_17,4.65 //
% -  -| -  -  v  v  -| v  -| v  -  -  v| -  v  -  v  v  -  %
% -  -  v| -  v  -  -| -  v  v| -| v  v  v  -  v  -| v| v  -  % Gīti (30+30 morae)


bhuvanoddharaṇasahānāṃ bhavādṛśāmeṣa nātha ko dharmaḥ /
āpadyupekṣyate yatpūrvatrāsto jano 'nuvṛtto 'pi // SoKss_17,4.66 //
% v  v  -  v  v  v  v  -  -| v  -  v  -  -  v| -  v| -| -  -  %
% -  -  v  -  v  -| -  -  -  -  -| v  -| v  -  -| -  % Gīti (30+30 morae)


evaṃ vadestaṃ kalyāṇi yathā jānāsi vā svayam /
iti vyāhṛtya sā padmāvatī tāṃ vyasṛjatsakhīm // SoKss_17,4.67 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  -| -  -  v| -| v  -  % B correct
% v  -| -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  -| -| v  v  -  v  -  % D correct


sā ca svasiddhyupanataṃ pakṣivāhanamāsthitā /
tanmanohārikā prāyādvidyādharapuraṃ prati // SoKss_17,4.68 //
% -| -| v  -  v  v  v  -| % A na-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % D correct


sā ca padmāvatī kiṃcidāśālabdhadhṛtis tataḥ /
gṛhītacitraphalakā mandiraṃ prāviśatpituḥ // SoKss_17,4.69 //
% -| v| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


tatra dāsīparivṛtā praviśya nijavāsakam /
snātvā gauripatiṃ bhaktyā pūjayitvā vyajijñapat // SoKss_17,4.70 //
% -  v| -  -  v  v  v  -| % A na-vipulā
% v  -  v| v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


bhagavaṃstriṣu lokeṣu tvadicchānugrahaṃ vinā /
na siddhyatīha kasyāpi bahvalpaṃ vāpi vāñchitam // SoKss_17,4.71 //
% v  v  -  v  v| -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v| -  v  -  v| -  -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tadvidyādharasaccakravartiputraṃ tamīpsitam /
na dāsyasi patiṃ cenme dehaṃ tyakṣyāmi te 'grataḥ // SoKss_17,4.72 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v| -  v  v| v  -| -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


evaṃ vihitavijñaptiṃ śaśāṅkamukuṭasya tām /
śrutvā sakhedaḥ sāścaryaḥ parivārajano 'vadat // SoKss_17,4.73 //
% -  -| v  v  v  -  -  -| % A pathyā
% v  -  v  v  v  -  v| -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  v  -  v  v  -| v  -  % D correct


svadehanirapekṣaiva kimevaṃ devi bhāṣase /
tavāpi kimasuprāpyaṃ nāmāstyatra jagattraye // SoKss_17,4.74 //
% v  -  v  v  v  -  -  v| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  v| v  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tvadarthyamāno muñceddhi sugato 'pi sa saṃyamam /
tadekaḥ so 'tra sukṛtī yastvayāpyevamarthyate // SoKss_17,4.75 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% v  v  -| v| v| -  v  -  % B correct
% v  -  -| -| v| v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


etac chrutvā guṇākṛṣṭā rājaputrī jagāda sā /
samāśrayaḥ saśakrāṇāṃ devānāmeka eva yaḥ // SoKss_17,4.76 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  -  -  -  v| -  v| -  % D correct


arkeṇeva tamo dhvastaṃ yenaikenāsuraṃ balam /
prāṇadātā ca yo 'smākaṃ prārthanīyaḥ kathaṃ na saḥ // SoKss_17,4.77 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -  v  -  -| v  -| v| -  % D correct


ityādi bruvatī sotkā tayaiva kathayā tataḥ /
atiṣṭhatsamamāptena tatra dāsījanena sā // SoKss_17,4.78 //
% -  -  -| v  v  -| -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% -  v| -  -  v  -  v| -  % D correct


atrāntare candrapuraṃ sā manohārikāpi tat /
vidyādharendranagaraṃ satvaraṃ prāpa tatsakhī // SoKss_17,4.79 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -| v  -  -  v  -  v| -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v  -| -  v| -  v  -  % D correct


gīrvāṇanagaraṃ kṛtvāpyasaṃtoṣādivādbhutam /
nirmame viśvakarmā yadasāmānyavibhūtikam // SoKss_17,4.80 //
% -  -  v  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tatrāsaṃprāpya aṃ muktāphalaketuṃ vicinvatī /
khagasthā tatpurodyānaṃ sā manohārikāgamat // SoKss_17,4.81 //
% -  -  -  -  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


atarkyasiddhivibhavaṃ bhāsvanmaṇimayadrumam /
ekavṛkṣodgatānekajātīyakusumotkaram // SoKss_17,4.82 //
% v  -  v  -  v  v  v  -| % A na-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


divyagītaravonmiśraśakuntarutasundaram /
paśyantī tac ca sā reme nānāratnaśilātalam // SoKss_17,4.83 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  -| -| v| -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


udyānapālair dṛṣṭvā ca vicitraiḥ pakṣirūpibhiḥ /
upetyābhyarthya suvyaktavacanaiḥ priyavādibhiḥ // SoKss_17,4.84 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


pārijātatarormūle tārkṣyaratnaśilāsane /
upaveśyocitair bhogaistasyāḥ pūjā vyadhīyata // SoKss_17,4.85 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


abhinandya ca tāṃ pūjāṃ cintayāmasa tatra sā /
aho vidyādharendrāṇāṃ citrāḥ siddhivibhūtayaḥ // SoKss_17,4.86 //
% v  v  -  v| v| -| -  -| % A pathyā
% -  v  -  v  v| -  v| -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


acintyopanamadbhogaṃ yeṣāmudyānamīdṛśam /
surastrībaddhasaṃgītaṃ patattriparicārakam // SoKss_17,4.87 //
% v  -  -  v  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


iti saṃcintya pṛṣṭvā ca tānevodyanapālakān /
cinvatī pārijātāditarukhaṇḍamavāpa sā // SoKss_17,4.88 //
% v  v| -  -  v| -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v| -  % D correct


tatrāntaścandanāsiktakusumāstaraśāyinam /
sā muktāphalaketuṃ taṃ sa kalpakamivaikṣata // SoKss_17,4.89 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -| -  -  v  v  -  -| -| % C pathyā
% v| -  v  v  v  -  v  -  % D correct


gauryāśrame dṛṣṭacaraṃ pratyabhijñāya sā ca tam /
paśyāmyasya kimasvāsthyaṃ channasthaivetyacintayat // SoKss_17,4.90 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -  v  -  -  v| -| v| -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tāvadāśvāsayantaṃ taṃ himacandanamārutaiḥ /
mittraṃ saṃyatakaṃ muktāphalaketur uvāca saḥ // SoKss_17,4.91 //
% -  v  -  -  v  -  -| -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v| -  % D correct


aṅgārāstuhine nyastāḥ kakūlāgniś ca candane /
mārute dāvavahniś ca smareṇa mama niścitam // SoKss_17,4.92 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


virahārtasya saṃtāpaṃ samantātsṛjatāmunā /
tatkimāyāsayasyevamātmānaṃ niṣphalaṃ sakhe // SoKss_17,4.93 //
% v  v  -  -  v| -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


surastrīnṛttagītādivinodair api dūyate /
nandanābhyadhike 'muṣminn udyāne hi mano mama // SoKss_17,4.94 //
% v  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v| -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -  -| v| v  -| v  -  % D correct


vinā padmāvatīṃ tāṃ tu padmaśekharasaṃbhavām /
padmānanāṃ na me śāmyatyayaṃ smaraśarajvaraḥ // SoKss_17,4.95 //
% v  -| -  -  v  -| -| v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -| v| -| -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


na caitadutsahe vaktuṃ kasyacin na labhe dhṛtim /
eka eva tu tatprāptāv upāyo vidyate mama // SoKss_17,4.96 //
% v| -  v  -  v  -| -  -| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% -  v| -  v| v| -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


gacchāmi gauryāyatanaṃ dṛṣṭayā yatra me tayā /
kaṭākṣeṣubhir utkhāya hṛdayaṃ priyayā hṛtam // SoKss_17,4.97 //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% -  v  -| -  v| -| v  -  % B correct
% v  -  -  v  v| -  -  v| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


tatrādirājatanayāsaṃgatastatsamāgame /
tapasārādhitaḥ śaṃbhurupāyaṃ me vidhāsyati // SoKss_17,4.98 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| -| v  -  v  -  % D correct


ity uktvā yāvadutthātuṃ rājaputraḥ sa icchati /
sa manohārikā tāvattuṣṭātmānamadarśayat // SoKss_17,4.99 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v| v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


vayasya vardhase diṣṭyā siddhaṃ tava samīhitam /
paśyeyamāgatā tasyāḥ priyāyāste 'ntikaṃ sakhī // SoKss_17,4.100 //
% v  -  v| -  v  -| -  -| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -| v  -  % D correct


vatpārśvasthena dṛṣṭā hi mayāsāv ambikāśrame /
iti harṣāc ca taṃ rājaputraṃ saṃyatako 'bravīt // SoKss_17,4.101 //
% -  -  -  -  v| -  -| v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v| -  -| v| -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tataḥ sa sphūrjadānandavismayautsukyasaṃkulām /
kāṃcidrājasuto 'vasthāṃ dadhre dṛṣṭvā priyāsakhīm // SoKss_17,4.102 //
% v  -| -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


netrapīyūṣavṛṣṭiṃ tāṃ paprachopāgatāṃ ca saḥ /
upaveśyāntike kāntāśarīrakuśalaṃ tadā // SoKss_17,4.103 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% v  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


atha sā nijagādaivaṃ matsakhyāḥ kuśalaṃ prabho /
tvayi nāthe dhruvaṃ bhāvi sāṃprataṃ duḥkhitā tu sā // SoKss_17,4.104 //
% v  v| -| v  v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  v| -  -| v  -| -  v| % C pathyā
% -  v  -| -  v  -| v| -  % D correct


yadāprabhṛti dṛṣṭena hṛtaṃ tasyāstvayā manaḥ /
tata ārabhya vimanā na śṛṇoti na paśyati // SoKss_17,4.105 //
% v  -  v  v  v| -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% v  v| -  -  v| v  v  -| % C na-vipulā
% v| v  -  v| v| -  v  -  % D correct


mṛṇālahāraṃ dadhatī bālāhāraṃ vimucya sā /
luṭhatyambujinīpattraśayane śayanojjhitā // SoKss_17,4.106 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% -  -  -  -| v  -  v| -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


asahiṣṭa na yā pūrvaṃ hriyā varakathāmapi /
imāmavasthāṃ saiṣādya prāptā priyatamaṃ vinā // SoKss_17,4.107 //
% v  v  -  v| v| -| -  -| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| v  v  v  -| v  -  % D correct


iti tasyā hasantīva svānyevāṅgāni saṃprati /
saṃtāpaśuṣyacchrīkhaṇḍasitāni kṛtināṃ vara // SoKss_17,4.108 //
% v  v| -  -| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -  v  -  -  -  -  v  % C ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


evaṃ ca sā bravīti tvāmity udīrya papāṭha te /
sā manohārikā padmāvatīsaṃdeśagītake // SoKss_17,4.109 //
% -  -| v| -| v  -  -| -  % A pathyā, pādas compounded?
% -| v  -  v| v  -  v| -  % B correct
% -| v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


sa tac chrutvākhilaṃ muktāphalaketurgatavyathaḥ /
tāṃ manohārikāṃ harṣādabhinandyābhyabhāṣata // SoKss_17,4.110 //
% v| -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -| v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


amṛteneva vacasā tava siktam idaṃ mama /
caitanyam āsīc chvasitaṃ dhṛtir jātā gataḥ klamaḥ // SoKss_17,4.111 //
% v  v  -  -  v| v  v  -| % A na-vipulā
% v  v| -  v| v  -| v  -  % B correct
% -  -  v| -  -| v  v  -| % C bha-vipulā
% v  -| -  -| v  -| v  -  % D correct


phalitaṃ cādya me pūrvasukṛtair yadaho mayi /
gandharvarājatanayā sāpy evaṃ pakṣapātinī // SoKss_17,4.112 //
% v  v  -| -  v| -| -  v  % A pathyā, pādas compounded?
% v  v  -| v  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -| -  -| -  v  -  v  -  % D correct


kiṃ tv ahaṃ śaknuyāṃ soḍhuṃ kathaṃcidvirahavyathām /
śirīṣasukumārāṅgī viṣaheta kathaṃ tu sā // SoKss_17,4.113 //
% -||v  -| -  v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% v  v  -  v| v  -| v| -  % D correct


tasmādaham upaiṣyeṣa tam eva girijāśramam /
tatra tvamānaya sakhīṃ yena syātsaṃgamo 'dya nau // SoKss_17,4.114 //
% -  -  v  v| v  -  -  v| % A pathyā
% v| -  v| v  v  -  v  -  % B correct
% -  -| v  -  v  v| v  -| % C na-vipulā
% -  -| -  -  v  -| v| -  % D correct


āśvāsaya ca tāṃ gatvā kalyāṇi tvaritaṃ sakhīm /
imaṃ ca parituṣṭena vitīrṇaṃ me svayaṃbhuvā // SoKss_17,4.115 //
% -  -  v  v| v| -| -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% v  -| v| v  v  -  -  v| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


dehi cūḍāmaṇiṃ tasyai sarvaduḥkhanibarhaṇam /
śakrāt prāpto mayā cāyaṃ hāras te pāritoṣikaḥ // SoKss_17,4.116 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


ity utkvā śirasaś cūḍāmaṇiṃ tasyai samarpayat /
hāraṃ ca kaṇṭhāt tatkaṇṭhe taṃ sa rājasuto vyadhāt // SoKss_17,4.117 //
% -| -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -| v| -  -| -  -  -| % C ma-vipulā
% -| v| -  v  v  -| v  -  % D correct


atha praṇamya taṃ prītā sā manohārikā tataḥ /
pratasthe vihagārūḍhā sakhīṃ padmāvatīṃ prati // SoKss_17,4.118 //
% v  -| v  -  v| -| -  -| % A pathyā
% -| v  -  -  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


sa muktāphalaketuś ca praharṣāpahṛtaklamaḥ /
saha saṃyatakena svaṃ tvaritaṃ rpāviśatpuram // SoKss_17,4.119 //
% v| -  -  v  v  -  -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v| -  v  v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


sāpi padmāvatīpārśvaṃ prāpya tasyai yathepsitam /
taṃ manohārikācakhyau tatpriyasmarasaṃjvaram // SoKss_17,4.120 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -| v  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


praṇayasnigdhamadhuraṃ tadvacaśva yathāśrutam /
taṃ ca saṃgamasaṃketaṃ taduktaṃ girijāśrame // SoKss_17,4.121 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% -  v  -  v| v  -  v  -  % B correct
% -| v| -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


dadau tatprahitaṃ taṃ ca tasyai cūḍāmaṇiṃ tataḥ /
pāritoṣikahāraṃ ca taddattaṃ tamadarśayat // SoKss_17,4.122 //
% v  -| -  v  v  -| -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tataḥ padmāvatī sā tām āśliṣya kṛtinīṃ sakhīm /
apūjayadvisasmāra smarānalarujaṃ ca tām // SoKss_17,4.123 //
% v  -| -  -  v  -| -| -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -| v| -  % D correct


baddhvā śikhāyām ānandam iva cūḍāmaṇiṃ ca tam /
cakre parikaraṃ gaurīkānanāgamanāya sā // SoKss_17,4.124 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  v| -  -  v  -| v| -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v| -  % D correct


atrāntare munirdaivāttadgaurīvanamāgamat /
dṛḍhavratena śiṣyeṇa saha nāmnā tapodhanaḥ // SoKss_17,4.125 //
% -  -  v  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


sa cātra tam uvācaivaṃ muniḥ śiṣyaṃ dṛḍhavratam /
divyodyāne 'hametasminsamādhiṃ vidadhe kṣaṇam // SoKss_17,4.126 //
% v| -  v| v| v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


dvāri sthitvā praveśo 'tra na deyaḥ kasyacittvayā /
samāpitasamādhiś ca pūjayiṣyāmi pārvatīm // SoKss_17,4.127 //
% -  -| -  -| v  -  -| v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  -  v  v  v  -  -| v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ity uktvā munirudyānadvāre śiṣyaṃ niveśya tam /
adhastātpārijātasya sa samādhimasevata // SoKss_17,4.128 //
% -| -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


samādherutthitaścāntarviveśārcitumambikām /
na ca tattasya śiṣyasya jagāda dvāravartinaḥ // SoKss_17,4.129 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v| v| -  -  v| -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tāvac cātrāyayau muktāphalaketuḥ prasādhitaḥ /
āruhya divyakarabhaṃ saha saṃyatakena saḥ // SoKss_17,4.130 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -  v| -  v  v  v  -| % C na-vipulā
% v  v| -  v  v  -  v| -  % D correct


praviśaṃś ca tadudyānaṃ muniśiṣyeṇa tena saḥ /
mā mā guruḥ samādhau me sthito 'treti nyaṣidhyata // SoKss_17,4.131 //
% v  v  -| v| v  -  -  -| % A pathyā
% v  v  -  -  v| -  v| -  % B correct
% -| -| v  -| v  -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


vistīrṇābhyantare jātu priyā sā syādihāgatā /
muniścātraikadeśastha ityālocya sa sotsukaḥ // SoKss_17,4.132 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  v| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


rājaputro vyatītyāsya muniputrasya dṛkpatham /
viveśa vyomamārgeṇa tadudyānaṃ suhṛdyutaḥ // SoKss_17,4.133 //
% -  v  -  -| v  -  -  v| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


yāvac ca vīkṣate tat sa tāvat tatra viveśa saḥ /
guroḥ samādhiniṣpattiṃ muniśiṣyo nirīkṣitum // SoKss_17,4.134 //
% -  -| v| -  v  -| -| v| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


sa dadarśa guruṃ nātra dadarśa savayasyakam /
śrīmuktāphalaketuṃ tu praviṣṭamapathena tam // SoKss_17,4.135 //
% v| v  -  v| v  -| -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% v  -  v  v  v  -  v| -  % D correct


tataḥ sa rājaputraṃ taṃ muniśiṣyo 'śapatkrudhā /
savayasyo 'pi mānuṣyamasmādavinayādvraja // SoKss_17,4.136 //
% v  -| v| -  v  -  -| -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  v  -  -| v| -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


itaḥ samādhiṃ bhaṅktvā yadgururme 'pāsitastvayā /
evaṃ sa dattaśāpastaṃ svamevānvasaradgurum // SoKss_17,4.137 //
% v  -| v  -  -| -  -| -  % A ma-vipulā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


sa muktāphalaketuś ca siddhaprāye manorathe /
śāpāśaninipātena viṣādam agamat param // SoKss_17,4.138 //
% v| -  -  v  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


tāvat padmāvatī sātra priyasaṃgamasotsukā /
āgād vihaṃgamārūḍhā samanohārikādikā // SoKss_17,4.139 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


svayaṃvarāgatāṃ dṛṣṭvā tāṃ śāpāntaritāṃ ca saḥ /
sukhaduḥkhamayīṃ kaṣṭāṃ daśāṃ rājasuto dadhau // SoKss_17,4.140 //
% v  -  v  -  v  -| -  -| % A pathyā
% -| -  -  v  v  -| v| -  % B correct
% v  v  -  v  v  -| -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


padmāvatyāś ca tatkālamadākṣiṇyaṃ pradarśayat /
paspande dakṣiṇaṃ cakṣurakampata ca mānasam // SoKss_17,4.141 //
% -  -  -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v| v| -  v  -  % D correct


tato 'tra sā rājasutā kāntaṃ vignaṃ vilokya tam /
kiṃ pūrvānāgatatvānme khinnaḥ syādityacintayat // SoKss_17,4.142 //
% v  -| v| -| -  v  v  -| % A bha-vipulā
% -  -| -  -| v  -  v| -  % B correct
% -| -  -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


praśrayopāgatāṃ tāṃ ca rājaputro jagāda saḥ /
priye manoratho bhagnaḥ siddho 'pi vidhināvayoḥ // SoKss_17,4.143 //
% -  v  -  -  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| v  -  v  -| -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


tac chrutvā hā kathaṃ bhagna iti tasyai sasaṃbhramam /
pṛcchantyai sa svaśāpaṃ taṃ rājasūnuravarṇayat // SoKss_17,4.144 //
% -| -  -| -| v  -| -  v| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% -  -  -| -| v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tato vivignā jagmus te śapadātur guruṃ munim /
devīgṛhasthitaṃ sarve śāpāntāyānunāthitum // SoKss_17,4.145 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% v  v  -  -| v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


upāgatāṃs tān praṇatān dṛṣṭvā jñānī mahāmuniḥ /
sa muktāphalaketuṃ taṃ prītipūrvam abhāṣata // SoKss_17,4.146 //
% v  -  v  -| -| v  v  -| % A bha-vipulā
% -  -| -  -| v  -  v  -  % B correct
% v| -  -  v  v  -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


mūrkheṇānena śaptastvamaprekṣāpūrvakāriṇā /
na tvayā me kṛtaṃ kiṃcidutthito 'haṃ svatas tataḥ // SoKss_17,4.147 //
% -  -  -  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -| v  -| -| v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| -| v  -| v  -  % D correct


hetumātramayaṃ cātra bhavitavyamidaṃ tava /
mānuṣye 'vaśyakāryaṃ te devakāryaṃ hi vidyate // SoKss_17,4.148 //
% -  v  -  v  v  -| -  v| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


etāṃ padmāvatīm eva daivāddṛṣṭvā smarāturaḥ /
tyaktvā martyaśarīraṃ tvaṃ śīghraṃ śāpādvimokṣyase // SoKss_17,4.149 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


anenaiva ca dehena punaḥ prāṇeśvarīm imām /
trātāsi viśvatrātā tvaṃ ciraṃ śāpaṃ hi nārhasi // SoKss_17,4.150 //
% v  -  -  v| v| -  -  v| % A pathyā
% v  -| -  -  v  -| v  -  % B correct
% -  -  v| -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  -| v| -  v  -  % D correct


brahmāstreṇa hatā daityā bālavṛddhādayo 'pi yat /
tvatprayuktena so 'dharmaleśo hetustavātra ca // SoKss_17,4.151 //
% -  -  -  v| v  -| -  -| % A pathyā
% -  v  -  -  v  -| v| -  % B correct
% -  v  -  -  v| -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % D correct


tac chrutvā tam ṛṣiṃ padmāvatī sāsrā vyajijñapat /
bhagavan yāryaputrasya gatiḥ saivāstu me 'dhunā // SoKss_17,4.152 //
% -| -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% v  -| -  -  v| -| v  -  % D correct


naitadvirahitā sthātum apiśakṣyāmyahaṃ kṣaṇam /
ityarthitavatīṃ padmāvatīṃ sa munirabhyadhāt // SoKss_17,4.153 //
% -  -  v  v  v  -| -  v| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| v| v  v  -  v  -  % D correct


naitadasti tapasyanti tvaṃ tiṣṭhehaiva saṃprati /
yenācirān muktaśāpas tvām ayaṃ pariṇeṣyati // SoKss_17,4.154 //
% -  v  -  v| v  -  -  -| % A pathyā
% -| -  -  -  v| -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -| v  -| v  v  -  v  -  % D correct


tataś cānena sahitā tvaṃ muktāphalaketunā /
khecarāsurasāmrājyaṃ daśakalpān kariṣyasi // SoKss_17,4.155 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% -| -  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


etaddattaṃ śikhāratnaṃ tapaḥsthāṃ tvāṃ ca pāsyati /
mahāprabhāvamutpannaṃ dhāturetatkamaṇḍaloḥ // SoKss_17,4.156 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  -  -| -| v| -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


iti padmāvatīmuktavantaṃ divyadṛśaṃ munim /
sa muktāphalaketustam evaṃ prārthayatānataḥ // SoKss_17,4.157 //
% v  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% v| -  -  v  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


mānuṣye bhagavanme 'stu bhave bhaktirabhaṅgurā /
padmāvatī taṃ tacchiṣyaṃ śapati smāparādhinam // SoKss_17,4.158 //
% -  -  -| v  v  -  -| v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v  v  -| -  v  -  v  -  % D correct


evam astv iti tenokte muninā sātiduḥkhitā /
padmāvatī taṃ tacchiṣyaṃ śapati smāparādhinam // SoKss_17,4.159 //
% -  v| -| v  v| -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% v  v  -| -  v  -  v  -  % D correct


āryaputras tvayā maurkhyāc chapto yat tad bhaviṣyasi /
kāmarūpaṃ kāmacaraṃ mānuṣye 'syaiva vāhanam // SoKss_17,4.160 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% -  v  -  -| -  v  v  -| % C incorrect: neither pathyā nor vipulā, possibly a regularity with the structure ya-bha (v---vv)? Cf. 8,5.17a; 9,4.75a; 10,4.220c; 12,2.19a; 17,4.160c
% -  -  -| -  v| -  v  -  % D correct


evaṃ tayābhiśaptena viṣaṇṇenātha tena saḥ /
tapodhanaḥ svaśiṣyeṇa sākamantardadhe muniḥ // SoKss_17,4.161 //
% -  -| v  -  v  -  -  v| % A pathyā
% v  -  -  -  v| -  v| -  % B correct
% v  -  v  -| v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tataḥ padmāvatīṃ muktāphalaketurabhāṣata /
svapuraṃ yāmi paśyāmi tāvatkiṃ tatra me bhavet // SoKss_17,4.162 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  v  -| -  v| -  -  v| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


tac chrutvā virahatrastā vātarugṇā lateva sā /
padmāvatī papātāśu sapuṣpābharaṇā bhuvi // SoKss_17,4.163 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


āśvāsya ca kathaṃcittāṃ krandantīṃ sa suhṛdyutaḥ /
muhurvalitadṛṅmuktāphalaketuragāttataḥ // SoKss_17,4.164 //
% -  -  v| v| v  -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% v  -  v  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


padmāvatī ca yāte 'sminvilapantī suduḥkhitā /
āśvāsayantīm avadat tāṃ manohārikāṃ sakhīm // SoKss_17,4.165 //
% -  -  v  -| v| -  -| -  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -| v  -  -  v  -| v  -  % D correct


sakhi jāne mayā svapne devī dṛṣṭādya pārvatī /
sā codyatāpi me kaṇṭhe kṣeptumutpaladāmakam // SoKss_17,4.166 //
% v  v| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| -  v  -  v| -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


āstāṃ dāsyāmi me bhūya ity uktvā viratābhavat /
tad ayaṃ sa priyāvāptivighno me sūcitas tayā // SoKss_17,4.167 //
% -  -| -  -  v| -| -  v| % A pathyā
% -| -  -| v  v  -  v  -  % B correct
% v| v  -| -| v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % D correct


iti tām anuśocantīṃ sakhī vakti sma sā tadā /
āśvāsanāya devyā te svapnastarhyeṣa darśitaḥ // SoKss_17,4.168 //
% v  v| -| v  v  -  -  -| % A pathyā
% v  -| -  -| v| -| v  -  % B correct
% -  -  v  -  v| -  -| -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


muninā ca tathaivoktaṃ devādeśas tathaiva ca /
tadāśvasihi bhāvī te nacirāt priyasaṃgamaḥ // SoKss_17,4.169 //
% v  v  -| v| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  -  v  v  v| -  -| -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


ityādibhiḥ sakhīvākyaiś cūḍāmaṇivaśena ca /
padmāvatī dhṛtiṃ baddhvā tasthau gauryāśrame tadā // SoKss_17,4.170 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


vidadhe ca tapastrisaṃdhyamīśaṃ
girijāsaṃgatamatra pūjayantī /
priyacitrapaṭaṃ ca sā tathaiva
svapurānāyitamāttadevabuddhiḥ // SoKss_17,4.171 //
% v  v  -| v| v  -  v  -  v  -  -  %
% v  v  -  -  v  v  -  v| -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v  v  -| v| -| v  -  -  %
% v  v  -  -  v  v  -  v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


ayi niścitabhāvinīpsite 'rthe
vitathaṃ mā sma kṛthāstapaḥśramaṃ tvam /
iti sāsram upetya vārayantau
viditārthau pitarau ca saivamāha // SoKss_17,4.172 //
% v  v| -  v  v  -  v  -  v  -| -  %
% v  v  -| -| v| v  -  v  -  v  -| -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v| -  v| v  -  v| -  v  -  -  %
% v  v  -  -| v  v  -| v| -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


navabhartari devanirmite me
sahasā saṃprati śāpaduḥkham āpte /
ahamatra sukhaṃ kathaṃ vaseyaṃ
paramātmā hi patiḥ kulāṅganānām // SoKss_17,4.173 //
% v  v  -  v  v| -  v  -  v  -| -  %
% v  v  -| -  v  v| -  v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -  v| v  -| v  -| v  -  -  %
% v  v  -  -| v| v  -| v  -  v  -  -  % ardhasama: Mālabhāriṇī (11, 12)


tapasā ca parikṣayaṃ gate 'smin
vṛjine toṣam upāgate ca śaṃbhau /
acirāt priyasaṃgamo bhaven me
na hi kiṃcit tapasām asādhyam asti // SoKss_17,4.174 //
% v  v  -| v| v  -  v  -| v  -| -  %
% v  v  -| -  v| v  -  v  -| v| -  -  % ardhasama: Mālabhāriṇī (11, 12)
% v  v  -| v  v  -  v  -| v  -| -  %
% v| v| -  -| v  v  -| v  -  v| -  -  % ardhasama: Mālabhāriṇī (11, 12)


itthaṃ dṛḍhaniścayayā padmāvatyā tayā tadā gadite /
tanmātā tatpitaraṃ rājānaṃ kuvalayāvalī smāha // SoKss_17,4.175 //
% -  -| v  v  -  v  v  -| -  -  -  -| v  -| v  -| v  v  -  %
% -  -  -| -  v  v  -| -  -  -| v  v  v  -  v  -| -  -  % Gīti (30+30 morae)


deva tapaḥ kaṣṭamidaṃ kurutāṃ kiṃ khedyate 'dhikaṃ mithyā /
bhavitavyametadasyāḥ kāraṇamatrāsti vacmi tac ca śṛṇu // SoKss_17,4.176 //
% -  v| v  -| -  v  v  -| v  v  -| -| -  v  -| v  -| -  -  %
% v  v  -  v  -  v  -  -| -  v  v  -  -  v| -  v| -| v| v  -  % Gīti (30+30 morae)


devaprabhābhidhānā siddhādhipakanyakā tapo 'timahat /
abhimatabhartṛprāptyai kurvāṇā śivapure purātiṣṭhat // SoKss_17,4.177 //
% -  -  v  -  v  -  -| -  -  v  v  -  v  -| v  -| v  v  -  %
% v  v  v  v  -  -  -  -| -  -  -| v  v  v  -| v  -  -  -  % Gīti (30+30 morae)


tatra mayā sahitaiṣa draṣṭuṃ padmāvatī gatā devam /
na trapase patihetostapasā kathamity upetya tāmahasat // SoKss_17,4.178 //
% -  v| v  -| v  v  -  -| -  -| -  -  v  -| v  -| -  -  %
% -| v  v  -| v  v  -  -  v  v  -| v  v  -| v  -  v| -  v  v  -  % Gīti (30+30 morae)


mūḍhe hasasi śiśutvāt tvam api tapaḥ kleśadāyi patihetoḥ /
kartāsyalam ity etāṃ sātha ruṣā siddhakanyakābhyaśapat // SoKss_17,4.179 //
% -  -| v  v  v| v  -  -| v| v  v| v  -| -  v  -  v| v  v  -  -  %
% -  -  v  v| -| -  -| -  v| v  -| -  v  -  v  -  v  v  -  % Gīti (30+30 morae)


tadavaśyaṃ bhoktavyaṃ siddhasutāśāpakṛcchramanayā yat /
tatko 'nyathā vidhātuṃ kṣamate tadiyaṃ karotu yatkurute // SoKss_17,4.180 //
% v  v  -  -| -  -  -| -  v  v  -  -  v  -  v  v  v  -| -  %
% -  -| v  -| v  -  -| v  v  -| v  v  -| v  -  v| -  v  v  -  % Gīti (30+30 morae)


iti rājñyā sa tayoktas tadyuktas tāṃ kathaṃcid āmantrya /
tanayāṃ caraṇāvanatāṃ gandharvapatir yayau nijāṃ nagarīm // SoKss_17,4.181 //
% v  v| -  -| v| v  -  -| -  -  -| -| v  -  v| -  -  -  %
% v  v  -| v  v  -  v  v  -| -  -  v  v  -| v  -| v  -| v  v  -  % Gīti (30+30 morae)


sāpy arcayantyanudinaṃ gaganena gatvā
siddhīśvaraṃ kamalajādiniṣevitaṃ tam /
svapne hareṇa gaditaṃ girijāśrame 'tra
padmāvatī niyamajapyaparāvatasthe // SoKss_17,4.182 //
% -| -  v  -  v  v  v  -| v  v  -  v| -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -| v  -  v| v  v  -| v  v  -  v  -| v  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

evaṃ padmāvatī yāvattatprāptyai saṃśritā tapaḥ /
tāvat svanagaraṃ muktāphalaketuravāpya saḥ // SoKss_17,5.1 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v| -  % D correct


brahmaśāpavaśāsannamānuṣyāvataro bhayāt /
vidyādharendratanayaḥ śaraṇaṃ śiśriye śivam // SoKss_17,5.2 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -| -  v  -| v  -  % D correct


tamarcayaṃś ca tadgarbhagṛhācchuśrāva bhāratīm /
mā bhaiṣīrna hi te garbhavāsakleśo bhaviṣyati // SoKss_17,5.3 //
% v  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -| -  -  v| v| -| -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


mānuṣye nāpi te duḥkhaṃ bhāvi nāpi ciraṃ sthitiḥ /
janiṣyase rājasuto mahābalaparākramaḥ // SoKss_17,5.4 //
% -  -  -| -  v| -| -  -| % A pathyā
% -  v| -  v| v  -| v  -  % B correct
% v  -  v  -| -  v  v  -| % C bha-vipulā
% v  -  v  v  v  -  v  -  % D correct


tapodhanānmuneḥ kṛtsnamastragrāmamavāpsyasi /
madīyaḥ kiṃkarākhyaś ca gaṇas te bhavitānujaḥ // SoKss_17,5.5 //
% v  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v  -| -| v  v  -  v  -  % D correct


tatsahāyo ripūñjitvā kṛtvā kāryaṃ divaukasām /
kartāsi khecaraiśvaryaṃ padmāvatyā yutaḥ punaḥ // SoKss_17,5.6 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


evaṃ śrutvā giraṃ baddhadhṛtiḥ śāpaphalāgamam /
pratīkṣamāṇa iva taṃ tasthau rājasuto 'tha saḥ // SoKss_17,5.7 //
% -  -| -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % B correct
% v  -  v  -  v| v  v| -| % C na-vipulā
% -  -| -  v  v  -| v| -  % D correct


atrāntare kathāsaṃdhau pūrvasyāṃ nagaraṃ diśi /
āsīddevasabhaṃ nāma jitadevasabhaṃ śriyā // SoKss_17,5.8 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


tatra merudhvajo nāma sārvabhaumo 'bhavannṛpaḥ /
sahāyo devarājasya devāsuraraṇāgame // SoKss_17,5.9 //
% -  v| -  -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


yasya lobho yaśasyāsīnna parasve mahātmanaḥ /
taikṣṇyaṃ khaḍge na daṇḍe tu bhayaṃ pāpānna śatrutaḥ // SoKss_17,5.10 //
% -  v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% v| v  -  -| v  -  v  -  % B correct
% -  -| -  -| v| -  -| v| % C pathyā
% v  -| -  -  v| -  v  -  % D correct


kuṭilatvaṃ bhruvoḥ kope nāśaye yasya cābhavat /
maurvīkiṇāṅke pāruṣyaṃ bhuje na vacane punaḥ // SoKss_17,5.11 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% v  -| v| v  v  -| v  -  % D correct


vyadhādyudhi na koṣe tu yo dīnārātirakṣaṇam /
ratiṃ ca dharmacaryāsu śraddadhe nāṅganāsu yaḥ // SoKss_17,5.12 //
% v  -  v  v| v| -  -| v| % A pathyā
% -| -  -  -  v  -  v  -  % B correct
% v  -| v| -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


tasyābhūtāmubhe cinte bhūpateḥ satataṃ hṛdi /
ekā putro na yat tasya tāvadeko 'py ajāyata // SoKss_17,5.13 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -| -  -| v| -| -  v| % C pathyā
% -  v  -  -||v  -  v  -  % D correct


dvitīyā cāpi yatpūrvaṃ devāsuramahāhavāt /
jagmuḥ pātālamasurā hataśeṣāḥ palāyya ye // SoKss_17,5.14 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% v  v  -  -| v  -  v| -  % D correct


te nirgatya tato dūrātsatīrthāyatanāśramān /
vināśyaiva cchalāttasya pātālamasakṛdyayuḥ // SoKss_17,5.15 //
% -| -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  -  -  -| v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


na ca tān prāpa sa nṛpaḥ pātālavyomacāriṇaḥ /
tejasvī tena saṃtepe niḥsapatne 'pi bhūtale // SoKss_17,5.16 //
% v| v| -| -  v| v| v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| -  v| -  -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


etaccintākulo jātu śakraprahitasadrathaḥ /
devāsthānaṃ yayau so 'tra caitraśukladināgame // SoKss_17,5.17 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -  -| v  -| -| v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


śakrasya vatsarārambhe sarvāsthānaṃ tathāhi tat /
tadrathena sa yāti sma rājā merudhvajaḥ sadā // SoKss_17,5.18 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  v  -  v| v| -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tadā tu tatra divyastrīnṛttagītākule 'pi saḥ /
saṃmānito 'pi śakreṇa niḥśvasannāsta bhūpatiḥ // SoKss_17,5.19 //
% v  -| v| -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v| -  % B correct
% -  -  v  -| v| -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tad dṛṣṭvā jñātahṛdayo devarājo jagāda tam /
rājañjānāmyahaṃ yatte duḥkhaṃ tanmā ca bhūttava // SoKss_17,5.20 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v| -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


muktāphaladhvajākhyas te śivāṃśo janitā sutaḥ /
eko gaṇāvatāraś ca dvitīyo malayadhvajaḥ // SoKss_17,5.21 //
% -  -  v  -  v  -  -| -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -  -| -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tapodhanānmunervidyāḥ kāmarūpaṃ ca vāhanam /
muktāphaladhvajaḥ prāpsyatyastrāṇi ca sahānujaḥ // SoKss_17,5.22 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v| v| v  -  v  -  % D correct


mahāpāśupatāstraṃ ca punaḥ prāpya sa durjayaḥ /
kariṣyati vaśe pṛthvīṃ pātālaṃ ca hatāsuraḥ // SoKss_17,5.23 //
% v  -  -  v  v  -  -| v| % A pathyā
% v  -| -  v| v| -  v  -  % B correct
% v  -  v  v| v  -| -  -| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


tvaṃ ca vyomacarāv etau samahāstrau gṛhāṇa me /
vāraṇaṃ kāñcanagiriṃ tathā kāñcanaśekharam // SoKss_17,5.24 //
% -| -| -  v  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v| -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% v  -| -  v  v  -  v  -  % D correct


ity uktvāstragajāndattvā preṣitaḥ so 'tha vajriṇā /
āgānmerudhvajo hṛṣṭo bhūtale nagaraṃ nijam // SoKss_17,5.25 //
% -| -  -  v  v  -  -  -| % A pathyā
% -  v  -| -| v| -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


te tu cchalakṛtāvadyās tasya pātālasaṃśrayāt /
khecaratvaṃ gatasyāpi prāpyā nāsan kilāsurāḥ // SoKss_17,5.26 //
% -| -| v  v  v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tataḥ śakrāc chrutasyāsau rājā putrecchur āśramam /
tapodhanasya tasyarṣer yayau divyebhavāhanaḥ // SoKss_17,5.27 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  v  -  v| -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tatrābhigamya tamṛṣiṃ śakrādeśaṃ nivedya tam /
bhagavannādiśopāyaṃ śīghraṃ me 'treti so 'bravīt // SoKss_17,5.28 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% -  -  -  -| v  -  v| -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -| -| -  v| -| v  -  % D correct


sa ca tasyācireṇeṣṭasiddhaye munirādiśat /
vratamārādhanaṃ śaṃbhoḥ sabhāryasya mahībhujaḥ // SoKss_17,5.29 //
% v| v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


sa tenārādhayām āsa vratenorvīpatiḥ śivam /
tuṣṭaḥ sa ca vibhuḥ svapne tam evamavadannṛpam // SoKss_17,5.30 //
% v| -  -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -| v| v| v  -| -  -| % C pathyā
% v| -  v  v  v  -  v  -  % D correct


uttiṣṭha rājan prāptāsi krameṇaivāvilambitam /
śeṣāsuravināśāya dvau putrāvaparājitau // SoKss_17,5.31 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


etac chrutvā prabudhyaiva prātaruktvā muneś ca saḥ /
sabhāryaḥ pāraṇaṃ kṛtvā rāja svapuramāyayau // SoKss_17,5.32 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -| v| -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tatra tasya mahādevī rājñī merudhvajasya sā /
ṛtuṃ dinaiḥ katipayaiḥ pratipede sulakṣaṇā // SoKss_17,5.33 //
% -  v| -  v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% v  -| v  -| v  v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


tasyāḥ sa garbhe samabhūn muktvā śāpavaśena tām /
vaidyādharīṃ tanum muktāphalaketur atarkitam // SoKss_17,5.34 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% -  -| -  v  v  -  v| -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


sā ca tasya tanus tatra nije candrapure pure /
vidyāprabhāvād amlānā tasthau bāndhavarakṣitā // SoKss_17,5.35 //
% -| v| -  v| v  -| -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  v  v  -  v  -  % D correct


sāpi merudhvajasyātra rājño devasabhe pure /
rājñī sagarbhā saṃpadya nandayām āsa taṃ patim // SoKss_17,5.36 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  v  -| -  v| -| v  -  % D correct


yathā yathā ca sā rājñī jajñe garbhabharālasā /
tathā tathā sa sotsāhastasyāḥ patirabhūnnṛpaḥ // SoKss_17,5.37 //
% v  -| v  -| v| -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| v  -| v| -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


prāpte ca samaye putraṃ sāsūta smārkasaṃnibham /
bālamevogramahasaṃ kumāram iva pārvatī // SoKss_17,5.38 //
% -  -| v| v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% v  -  v| v  v| -  v  -  % D correct


babhūva cotsavaḥ kṛtsne na paraṃ vasudhātale /
yāvannabhastale 'pyāsīddevaprahatadundubhau // SoKss_17,5.39 //
% v  -  v| -  v  -| -  -| % A pathyā
% v| v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


svayam āgān muniś cātra divyadṛk sa tapodhanaḥ /
diṣṭyā vardhayituṃ merudhvajaṃ taṃ pṛthivīpatim // SoKss_17,5.40 //
% v  v| -  -| v  -| -  v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -| v  v  -  v  -  % D correct


tena sākaṃ sa muninā nāmnā śakroditena tam /
muktāphaladhvajaṃ cakre putraṃ rājā kṛtotsavaḥ // SoKss_17,5.41 //
% -  v| -  -| v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tato gate munau tasmiṃs tasya saṃvatsarāntare /
rājño dvitīyastanayo rājñāṃ tasyāmajāyata // SoKss_17,5.42 //
% v  -| v  -| v  -| -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -  v  -  v  -  % D correct


taṃ ca nāmnā sa nṛpatiścakāra malayadhvajam /
tathaiva harṣāyātena tenaiva muninā saha // SoKss_17,5.43 //
% -| v| -  -| v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% v  -  v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v| v  v  -| v  -  % D correct


tataḥ saṃyatakaḥ so 'pi śāpāttanmantriṇaḥ sutaḥ /
jajñe nāma pitā cāsya mahābuddhiriti vyadhāt // SoKss_17,5.44 //
% v  -| -  v  v  -| -| v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| -  v| v  -| -  v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tatas tau siṃhaśāvābhāv avardhetāṃ nṛpātmajau /
krameṇa tejasā sārdhaṃ mantriputreṇa tena ca // SoKss_17,5.45 //
% v  -| -| -  v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  v  -  -  v| -  v| -  % D correct


gateṣv athāṣṭamātreṣu varṣeṣu sa tapodhanaḥ /
etyopanayanaṃ cakre rājasūnvostayor muniḥ // SoKss_17,5.46 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


aṣṭau cānyāni varṣāṇi vidyāsu ca kalāsu ca /
mahāstreṣu ca sarveṣu vinīyete sma tena tau // SoKss_17,5.47 //
% -  -| -  -  v| -  -  v| % A pathyā
% -  -  v| v| v  -  v| -  % B correct
% v  -  -  v| v| -  -  v| % C pathyā
% v  -  -  -| v| -  v| -  % D correct


tato yuvānau dṛṣṭvā tau sarvaśastrās trayodhinau /
putrau kṛtinamātmānaṃ mene merudhvajo nṛpaḥ // SoKss_17,5.48 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


atha taṃ svāśramaṃ gantum icchantaṃ so 'bravīn munim /
abhīṣṭā dakṣiṇedānīṃ bhagavan gṛhyatām iti // SoKss_17,5.49 //
% v  v| -| -  v  -| -  v| % A pathyā
% -  -  -| -| v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


eṣaiva dakṣiṇābhīṣṭā mama tvatto mahīpate /
asurān yajñahantṝn yat saputro me haniṣyasi // SoKss_17,5.50 //
% -  -  v| -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  v  -| -  v  -  -| -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


ityūcivāṃsamavadattaṃ maharṣiṃ sa bhūpatiḥ /
ata evādhunā grāhyā bhagavandakṣiṇā tvayā // SoKss_17,5.51 //
% -  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -| v  -  -| v| -  v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


tadārabhasva yajñaṃ tvaṃ tadvighnāyāsurāś ca te /
eṣyantyahaṃ ca tatkālaṃ tatraiṣyāmi saputrakaḥ // SoKss_17,5.52 //
% v  -  v  -  v| -  -| -| % A pathyā
% -  -  -  -  v  -| v| -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


pūrvakālaṃ hi daityāste kṛtvā doṣaṃ chalena vaḥ /
khamutpatya nipatyābdhau pātālamagamanmune // SoKss_17,5.53 //
% -  v  -  -| v| -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% v  -  -  v| v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


idānīṃ tv indradattau me vidyete khacarau gajau /
tābhyāṃ saha saputras tān prāpsyāmi vyomagān api // SoKss_17,5.54 //
% v  -  -||-  v  -  -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -| v  v| v  -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tac chrutvā sa munistuṣṭas tam uvāca narādhipam /
tarhi tvaṃ yajñasaṃbhāraṃ yathāyogyaṃ kuruṣva me // SoKss_17,5.55 //
% -| -  -| v| v  -  -  -| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


yāvaddigviśrutaṃ gatvā tatra yāgaṃ samārabhe /
preṣayāmi ca vo dūtaṃ śiṣyametaṃ dṛḍhavratam // SoKss_17,5.56 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  v  -  v| v| -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


saṃjātakāmagoddāmamahābalakhagākṛtim /
muktāphaladhvajasyāsya bhavitā saiṣa vāhanam // SoKss_17,5.57 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


ity uktvā sa muniḥ prāyātsvāśramaṃ sa ca bhūpatiḥ /
prāhiṇotsarvasaṃbhārāṃstasyānupadam eva tān // SoKss_17,5.58 //
% -| -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| v| v| -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v  v| -  v| -  % D correct


prārabdhe tena yajñe ca miladdevarṣisaṃsadi /
buddhvā pātālanilayā dānavāḥ kṣobham āyayuḥ // SoKss_17,5.59 //
% -  -  -| -  v| -  -| v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% -  v  -| -  v| -  v  -  % D correct


tajjñātvā sa muniḥ śiṣyaṃ prāhiṇottaṃ dṛḍhavratam /
śāspakalpitapakṣīndrarūpaṃ devasabhaṃ puram // SoKss_17,5.60 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


tatra prāptaṃ ca taṃ dṛṣṭvā smṛtvā munivacaś ca saḥ /
sajjīcakāra tau divyau rājā merudhvajo gajau // SoKss_17,5.61 //
% -  -| -  -| v| -| -  -| % A pathyā
% -  -| v  v  v  -| v| -  % B correct
% -  -  v  -  v| -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


āruroha tayor mukhyaṃ sa kāñcanagiriṃ svayam /
kanīyase ca putrāya dadau kāñcanaśekharam // SoKss_17,5.62 //
% -  v  -  v| v  -| -  -| % A pathyā
% v| -  v  v  v  -| v  -  % B correct
% v  -  v  -| v| -  -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


dṛḍhavratakhagendraṃ ca taṃ sa muktāphaladhvajaḥ /
ārurohāttadivyāstro bandivṛndābhivanditaḥ // SoKss_17,5.63 //
% v  -  v  v  v  -  -| v| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tatas te prayayur vīrās trayaḥ khecaravāhanāḥ /
dattāśiṣo dvijavaraiḥ puraḥ prahitasainikāḥ // SoKss_17,5.64 //
% v  -| -| v  v  -| -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% v  -| v  v  v  -  v  -  % D correct


prāptānāṃ cāśramaṃ teṣāṃ sa muniḥ prītamānasaḥ /
abhedyāḥ sarvaśastrāṇāṃ bhūyāsteti varaṃ dadau // SoKss_17,5.65 //
% -  -  -| -  v  -| -  -| % A pathyā
% v| v  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


tāvac ca dānavabalaṃ nihantuṃ yajñamāyayau /
abhyadhāvaca taddṛṣṭvā merudhvajabalaṃ nadat // SoKss_17,5.66 //
% -  -| v| -  v  v  v  -| % A na-vipulā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


prāvartata tato yuddhaṃ daityānāṃ mānuṣaiḥ saha /
daityās tu mānuṣān svasthā bhūtalasthān babādhire // SoKss_17,5.67 //
% -  -  v  v| v  -| -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tataḥ sa pakṣivahano daityānmuktāphaladhvajaḥ /
pradhāvya śaravarṣeṇa cakarta ca mamātha ca // SoKss_17,5.68 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% v  -  v| v| v  -  v| -  % D correct


taṃ ca dṛṣṭvā vihaṃgasthaṃ jvalantam iva tejasā /
taccheṣāḥ prādravandaityāste nārāyaṇaśaṅkitāḥ // SoKss_17,5.69 //
% -| v| -  -| v  -  -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -| -  -  v  v  -  v  -  % D correct


gatvā bhayāc ca pātālaṃ sarvaṃ trailokyamāline /
tatkālaṃ daityarājāya śaśaṃsuste tathaiva tat // SoKss_17,5.70 //
% -  -| v  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


sa tadbuddhvā drutaṃ cārair anviṣya tamavetya ca /
muktāphaladhvajaṃ martyaṃ mānuṣābhibhavākṣamī // SoKss_17,5.71 //
% v| -  -  -| v  -| -  -| % A pathyā
% -  -  v| v  v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


saṃghaṭya sarvapātāladānavānasureśvaraḥ /
vāryamāṇo 'pi śakunair yoddhumāgāttamāśramam // SoKss_17,5.72 //
% -  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -| v| v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


muktāphaladhvajādyāś ca tatraivāvahitāḥ sthitāḥ /
tam abhyadhāvan dṛṣṭvaiva sabalaṃ dānavādhipam // SoKss_17,5.73 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v| -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -| -  v  -  v  -  % D correct


tataḥ pravṛtte bhūyo 'tra martyāsuramahāhave /
vimānair āyayurdraṣṭuṃ rudrendrapramukhāḥ surāḥ // SoKss_17,5.74 //
% v  -| v  -  -| -  -| v| % A ma-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


muktāphaladhvajaścātra tatkṣaṇopasthitaṃ puraḥ /
dadarśālaṅghyatejaskamastraṃ pāśupataṃ mahat // SoKss_17,5.75 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


atipramāṇamudvahnijvālaṃ tryakṣaṃ caturmukham /
ekāṅghrimaṣṭabāhuṃ ca kalpāntānalasaṃnibham // SoKss_17,5.76 //
% v  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


viddhi māṃ śaṃkarādeśādāyātaṃ vijayāya te /
iti bruvāṇaṃ so 'bhyarcya rājaputrastadagrahīt // SoKss_17,5.77 //
% -  v| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v| -  % B correct
% v  -| v  -  -| -| -  v| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


tāvac ca gagane taistair asurair astravṛṣṭibhiḥ /
merudhvajabalaṃ tāmyadadhaḥsthitamabādhyata // SoKss_17,5.78 //
% -  -| v| v  v  -| -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tatas tadrakṣituṃ citrayodhī muktāphaladhvajaḥ /
śarajālaṃ dadau madhye yuyudhe cāsuraiḥ saha // SoKss_17,5.79 //
% v  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


pitṛbhrātṛyutaṃ dṛṣṭvā taṃ nabhaścaravāhanam /
trailokyamālī daityendraḥ pannagāstraṃ mumoca saḥ // SoKss_17,5.80 //
% v  -  -  v  v  -| -  -| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -  -| v  -  v| -  % D correct


tasmān nirgacchato 'saṃkhyān ghorān āśīviṣān ahīn /
garuḍair gāruḍāstrotthair ardayan malayadhvajaḥ // SoKss_17,5.81 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tato yadyatsa daityendraḥ saputro 'stramavāsṛjat /
muktāphaladhvajastattannirāsyat tasya helayā // SoKss_17,5.82 //
% v  -| -  -  v| -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % D correct


atha kruddhaḥ sa devāristatputro 'nye ca dānavāḥ /
āgneyādīni yugapattasminnastrāṇi cikṣipuḥ // SoKss_17,5.83 //
% v  -| -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| -| v| -  v  -  % B correct
% -  -  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


tāni tasyāgrato dṛṣṭvā sthitaṃ pāśupataṃ jvalat /
bhītānyastrāṇi sarvāṇi vimukhāni kṣaṇādyayuḥ // SoKss_17,5.84 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tatas te yāvadicchanti bhītā daityāḥ palāyitum /
tāvattadāśayaṃ buddhvā vīro muktāphaladhvajaḥ // SoKss_17,5.85 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


babandha teṣām ūrdhvaṃ ca caturdikkaṃ ca tatkṣaṇam /
śarajālaṃ sa durbhedaṃ vajrapañjarasaṃnibham // SoKss_17,5.86 //
% v  -  v| -  -| -  -| v| % A ma-vipulā
% v  -  -  -| v| -  v  -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tatrāntarbhramatastāṃś ca śakuntāniva dānavān /
pitrā bhrātrā ca sahitaḥ sa jaghāna śitaiḥ śaraiḥ // SoKss_17,5.87 //
% -  -  -  v  v  -  -| v| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% -  -| -  -| v| v  v  -| % C na-vipulā
% v| v  -  v| v  -| v  -  % D correct


nipetuś ca karāḥ pādāḥ śarīrāṇi śirāṃsi ca /
chinnāni teṣāṃ daityānāmavahaṃścāsranimnagāḥ // SoKss_17,5.88 //
% v  -  -| v| v  -| -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  -  v| -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


sādhuvāde tato datte puṣpavarṣānuge suraiḥ /
mohanāstraṃ dadau teṣāṃ dviṣāṃ muktāphaladhvajaḥ // SoKss_17,5.89 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tena saṃmohitān bhūmau patitāṃs tān sarājakān /
asurān vāruṇāstreṇa pāśabaddhāṃś cakāra saḥ // SoKss_17,5.90 //
% -  v| -  -  v  -| -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tapodhano 'tha so 'vādīnmerudhvajanṛpaṃ muniḥ /
na vadhyamāsuraṃ sainyaṃ hataśeṣamidaṃ khalu // SoKss_17,5.91 //
% v  -  v  -| v| -| -  -  % A pathyā, pādas compounded?
% -  -  v  v  v  -| v  -  % B correct
% v| -  v  -  v  -| -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


svīkṛtena hy anenaiva pravekṣyadhvaṃ rasātalam /
daityendrastu saputro 'yaṃ baddhvā nītvā samantrikaḥ // SoKss_17,5.92 //
% -  v  -  -||v  -  -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  v| v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


mahāsurair duṣṭanāgair yukto mukhyaiś ca rākṣasaiḥ /
sthāpyo devasabhāsanne śvetaśailaguhāntare // SoKss_17,5.93 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% -  -| -  -| v| -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ity ukto muninā daityayodhānmerudhvajo 'bravīt /
mā bhaiṣṭa yūyaṃ nāsmābhir vadhyā sabhrātṛkasya tu // SoKss_17,5.94 //
% -| -  -| v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -| -  v| -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -  v| -  % D correct


muktāphaladhvajasyāsya vartadhvaṃ śāsane 'dhunā /
ity uktā dānavā rājñā hṛṣṭāstatpratipedire // SoKss_17,5.95 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tataḥ sa rājā taṃ daityarājaṃ trailokyamālinam /
putrādibhistaiḥ sahitaṃ śvetaśailamanāyayat // SoKss_17,5.96 //
% v  -| v| -  -| -| -  v  % A ma-vipulā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  v  v  -  v  -  % D correct


tadguhābhyantare taṃ ca sthāpayām āsa saṃyatam /
bhūriśūrabalopetapradhāsnāmātyarakṣitam // SoKss_17,5.97 //
% -  v  -  -  v  -| -| -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tato nivṛtte saṅgrāme muktamandaravṛṣṭiṣu /
vaimānikeṣu yāteṣu pravṛtte jagadutsave // SoKss_17,5.98 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


sa tatra putrau vakti sma rājā merudhvajo jayī /
ihaiva yajñarakṣārthamahaṃ tiṣṭhāmi saṃprati // SoKss_17,5.99 //
% v| -  v| -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


yuvāṃ prayātaṃ pātālametaiḥ svaiḥ sainikaiḥ saha /
prāptadaityavimānaughaiḥ śeṣāsurabalena ca // SoKss_17,5.100 //
% v  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v| -  % D correct


āśvāsya sthāpayitvā ca vaśe pātālavāsinaḥ /
pradhānādhiṣṭhitān kṛtvā svīkṛtyehāgamiṣyathaḥ // SoKss_17,5.101 //
% -  -  -| -  v  -  -| v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


etac chrutvā tathetyāśu divyakāmagavāhanaḥ /
muktāphaladhvajo vīraḥ sa cāpi malayadhvajaḥ // SoKss_17,5.102 //
% -  -| -  -| v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v| -  v| v  v  -  v  -  % D correct


rasātalaṃ viviśatuḥ sasainyau bhrātarāvubhau /
saha dānavasainyena praṇatenāgrayāyinā // SoKss_17,5.103 //
% v  -  v  -| v  v  v  -| % A na-vipulā
% v  -  -| -  v  -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


hatvā carakṣiṇaḥ sthānasthāneṣu paripanthinaḥ /
adātāmatra tau śeṣajanasyābhayaḍiṇḍimam // SoKss_17,5.104 //
% -  -| v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% v  -  -  -  v| -| -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


viśvastapraṇate caitau jane sapta rasātalāsn /
svīcakratuḥ puraśatair nānāratnamayair yutān // SoKss_17,5.105 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  -  -  v  v  -| v  -  % D correct


bubhujāte ca tān ramyān udyānaiḥ sarvakāmadaiḥ /
divyāsavabhṛtān ekaratnasopān avāpikaiḥ // SoKss_17,5.106 //
% v  v  -  -| v| -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tatrādbhutākṛtī tau ca dadṛśurdānavāṅganāḥ /
tatkanyāś ca taruṣvantarmāyācchāditavigrahāḥ // SoKss_17,5.107 //
% -  -  v  -  v  -| -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  -| v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


ārebhe ca tadā tatra bharturbaddhasya śarmaṇe /
tapaḥ svayaṃprabhā nāma bhāryā trailokyamālinaḥ // SoKss_17,5.108 //
% -  -  -| v| v  -| -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| v  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tasyāḥ sute ca trailokyaprabhātribhuvanaprabhe /
ārebhāte tapastadvatkumāryau śreyase pituḥ // SoKss_17,5.109 //
% -  -| v  -| -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  -  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


tau ca rājasutau tatra pātāle sakalaṃ janam /
labdhapraśamanasvasthaṃ saṃmānya vividhaiḥ priyaiḥ // SoKss_17,5.110 //
% -| v| -  v  v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


sthāpayitvā ca saṅgrāmasiṃhādīnadhikāriṇaḥ /
tapovanāśramapadaṃ pituḥ pārśvam upeyatuḥ // SoKss_17,5.111 //
% -  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% v  -| -  v| v  -  v  -  % D correct


tāvattatra muneryajñaḥ sa samāptim upāyayau /
gantuṃ prārebhir e devāḥ svadhiṣṇyānyṛṣayas tathā // SoKss_17,5.112 //
% -  -  -  v| v  -  -  -| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tato merudhvajaḥ śakraṃ parituṣṭaṃ vyajijñapat /
āgamyatāṃ mannagaraṃ deva tuṣṭo 'si cenmayi // SoKss_17,5.113 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -| -  v  v  -| % C bha-vipulā
% -  v| -  -| v| -  v  -  % D correct


tac chrutvā tatpriyāyāgānmunimāmantrya vāsavaḥ /
rājñā tena saputreṇa saha devasabhaṃ puram // SoKss_17,5.114 //
% -| -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  -| -  v| v  -  -  v| % C pathyā
% v  v| -  v  v  -| v  -  % D correct


tatra copācarattaṃ sa rājā lokadvayeśvaraḥ /
tathā śakraṃ yathā divyaṃ sukhaṃ vismarati sma saḥ // SoKss_17,5.115 //
% -  v| -  -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v  -| -  v  v  -| v| -  % D correct


tataḥ prītaḥ sa śakro 'pi taṃ saputraṃ mahīpatim /
divyātmavāhanārūḍhaṃ nināya svaṃ triviṣṭapasm // SoKss_17,5.116 //
% v  -| -  -| v| -  -| v| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


tatra nāradarambhādisaṃgītasukhasundare /
sa viśramayya taṃ merudhvajaṃ samalayadhvajam // SoKss_17,5.117 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v| -  v  -  v| -| -  -  % C pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % D correct


muktāphaladhvajaṃ cendraḥ pārijātamayīḥ srajaḥ /
dattvā sadivyamukuṭāḥ saṃmānya prāhiṇodgṛham // SoKss_17,5.118 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| v  -  v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


te cāgatyātra bhūloke pātāle ca gatāgatam /
kurvāṇāścakrire rajyaṃ nṛdevā lokayor dvayoḥ // SoKss_17,5.119 //
% -| -  -  -  v| -  -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


tato merudhvajo muktāphaladhvajam uvāca saḥ /
vijitāḥ śatravaḥ putra yuvānau bhrātarau yuvām // SoKss_17,5.120 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  v  v| v  -  v| -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


svādhīnā rājakanyāś ca mayā tāś ca gaveṣitāḥ /
vartante prāptakālastatkriyatāṃ dārasaṃgrahaḥ // SoKss_17,5.121 //
% -  -  -| -  v  -  -| v| % A pathyā
% v  -| -| v| v  -  v  -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


iti pitrodite 'vādītso 'tha muktāphaladhvajaḥ /
na me pariṇaye tāta manastāvat pravartate // SoKss_17,5.122 //
% v  v| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -| v| -  -  v  -  v  -  % B correct
% v| -| v  v  v  -| -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ahaṃ tapaścariṣyāsmi saṃpratyārādhituṃ haram /
eṣa vatsastu kurutāṃ vivāhaṃ malayadhvajaḥ // SoKss_17,5.123 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  v| -  -  v| v  v  -| % C na-vipulā
% v  -  -| v  v  -  v  -  % D correct


etac chrutvaiva malayadhvajastaṃ so 'nujo 'bravīt /
vivāho mama yuktaḥ kimārya tvayyaparigrahe // SoKss_17,5.124 //
% -  -| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -| -| v  -| v  -  % B correct
% v  -  -| v  v| -  -| v  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


rājyaṃ vā tvayyarājyasthe tava mārgānugo hy aham /
ity ukte tena malayadhvajenovāca bhūpatiḥ // SoKss_17,5.125 //
% -  -| -| -  v  -  -  -| % A pathyā
% v  v| -  -  v  -||v  -  % B correct
% -| -  -| -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


merudhvajastaṃ tanayaṃ jyeṣṭhaṃ muktāphaladhvajam /
yuktam evāmunā tāvadanujena tavoditam // SoKss_17,5.126 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  v| -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % D correct


tvaṃ tvayuktaṃ vadasyetan nava evātra yauvane /
ko nāma kālastapaso bhogakālo hy ayaṃ tava // SoKss_17,5.127 //
% -| v  -  -| v  -  -  -| % A pathyā
% v  v| -  -  v| -  v  -  % B correct
% -| -  v| -  -  v  v  -| % C bha-vipulā
% -  v  -  -||v  -| v  -  % D correct


tadakālocitaḥ putra mucyatāmeṣa durgrahaḥ /
iti tenocyamāno 'pi rājñā jyeṣṭhaḥ suto 'tra ca // SoKss_17,5.128 //
% v  v  -  -  v  -| -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v| -  -  v  -  -| v| % C pathyā
% -  -| -  -| v  -| v| -  % D correct


nāṅgīcakre yadā saṃpratyudvāhaṃ niścayena saḥ /
tadā sa nṛpatistūṣṇīṃ tasthau kālaṃ pratīkṣitum // SoKss_17,5.129 //
% -  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v| -  % B correct
% v  -| v| v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


atrāntare ca pātāle bhāryāṃ trailokyamālinaḥ /
svayaṃprabhām ūcatus tāṃ tapaḥsthe te svakanyake // SoKss_17,5.130 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -| -  v  -| -| % C ra-vipulā
% v  -  -| -| v  -  v  -  % D correct


āvayor amba saptāṣṭavarṣayoḥ saṃyataḥ pitā /
rājyabhraṃśaś ca saṃvṛttaḥ kasmād akṛtapuṇyayoḥ // SoKss_17,5.131 //
% -  v  -| -  v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


aṣṭamaṃ varṣametac ca tapasyantyorna nau haraḥ /
prasīdati na tāto 'yaṃ mucyate 'dyāpi bandhanāt // SoKss_17,5.132 //
% -  v  -| -  v  -  -| v| % A pathyā
% v  -  -  -  v| -| v  -  % B correct
% v  -  v  v| v| -  -| -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tadyāvadāvayor na syādripoḥ paribhavo 'thavā /
nirlakṣaṇāmimāṃ tāvadanale juhuvustanum // SoKss_17,5.133 //
% -  -  v  -  v  -| -| -  % A pathyā, pādas compounded?
% v  -| v  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


ity uktā duhitṛbhyāṃ sā jagādaivaṃ svayaṃprabhā /
putryau pratīkṣyatāṃ tāvadudayo hy asti naḥ punaḥ // SoKss_17,5.134 //
% -| -  -| v  v  -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -||-  v| -| v  -  % D correct


tapaḥsthitāṃ hi māṃ svapne jāne devo 'bravīcchivaḥ /
vatse kuryā dhṛtiṃ rājyaṃ punaḥ prāpsyati te patiḥ // SoKss_17,5.135 //
% v  -  v  -| v| -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% v  -| -  v  v| -| v  -  % D correct


muktāphaladhvajaścaiṣa tathaiva malayadhvajaḥ /
duhitrostava bhartārau rājaputrau bhaviṣyataḥ // SoKss_17,5.136 //
% -  -  v  -  v  -  -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -  -  v  v| -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


mānuṣāviti mā caitau vijñāsīretayor yataḥ /
eko vidyādharavaro dvitīyo māmako gaṇaḥ // SoKss_17,5.137 //
% -  v  -  v  v| -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% -  -| -  -  v  v  v  -| % C na-vipulā
% v  -  -| -  v  -| v  -  % D correct


ityādiṣṭeśvareṇāhaṃ prabuddhā rajanīkṣaye /
ityāśayaitayā caiṣa soḍhaḥ kleśo mahānmayā // SoKss_17,5.138 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tasmādāvedayāmyetadarthaṃ yuṣmatpituḥ prabhoḥ /
tadicchayā yatiṣye ca yuṣmadudvāhasiddhaye // SoKss_17,5.139 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -| v  -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


evamāśvāsya sā rājñī kanyake sve svayaṃprabhā /
uvācendumatīṃ nāma vṛddhāmantaḥpurastriyam // SoKss_17,5.140 //
% -  v  -  -  v| -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -  -  v  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


āryaputrasya nikaṭaṃ śvetaśailaguhāṃ vraja /
nipatya pādayostaṃ ca vijñāpaya girā mama // SoKss_17,5.141 //
% -  v  -  -  v| v  v  -| % A na-vipulā
% -  v  -  v  v  -| v  -  % B correct
% v  -  v| -  v  -  -| v| % C pathyā
% -  -  v  v| v  -| v  -  % D correct


nirmitāsmi mahārāja dhātrānyenaiva dāruṇā /
tvadviyogāgninādyāpi na dahye jvalatāpi yā // SoKss_17,5.142 //
% -  v  -  v| v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v| -  -| v  v  -  v| -  % D correct


ātmā tu na mayā tyaktaḥ punastvaddarśanāśayā /
ity uktvā māmakaṃ śārvaṃ svapnādeśaṃ nivedayeḥ // SoKss_17,5.143 //
% -  -| v| v| v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tataḥ kanyāvivāhārthaṃ pṛcchestaṃ yac ca vakṣyati /
tattvayāgatya me vācyaṃ vidhāsye 'haṃ tathāvidham // SoKss_17,5.144 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  v  -  -  v| -| -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


ity uktvendumatīṃ tāṃ sā praiṣayatsāpi nirgatā /
pātālātprāpa tacchailaguhādvāraṃ surakṣitam // SoKss_17,5.145 //
% -| -  -  v  v  -| -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


rakṣiṇo 'bhyarthya tatrāntaḥ praviśyālokya saṃyatam /
trailokyamālinaṃ taṃ sā sāśrurjagrāha pādayoḥ // SoKss_17,5.146 //
% -  v  -| -  v| -  -  -| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  v  -  v  -| -| -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tatpṛṣṭakuśalā tac ca śanaistasmai śaśaṃsa sā /
kṛtsnaṃ svabhāryāsaṃdeśaṃ tato rājā jagāda saḥ // SoKss_17,5.147 //
% -  -  v  v  v  -| -| v| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  -| v  -  v| -  % D correct


yaḥ prokto rājyalābho naḥ śarveṇāstu tathaiva saḥ /
merudhvajasyātmajayoḥ kanyādāne tu kā kathā // SoKss_17,5.148 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -  -  -| v| -| v  -  % D correct


ihaivāhaṃ vipadyeya na tu dadyāṃ nijātmaje /
śatrubhyāṃ mānuṣābhyāṃ ca saṃyataḥ sannupāyanam // SoKss_17,5.149 //
% v  -  -  -| v  -  -  v| % A pathyā
% v| v| -  -| v  -  v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ity uktvendumatī rājñā preṣitā tena sā tataḥ /
etya svayaṃprabhāyai tattatpatnyai tadvaco 'bhyadhāt // SoKss_17,5.150 //
% -| -  -  v  v  -| -  -| % A pathyā
% -  v  -| -  v| -| v  -  % B correct
% -  -| v  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


śrutvā tatas te trailokyaprabhātribhuvanaprabhe /
daityendrakanye jananīmūcatustāṃ svayaṃprabhām // SoKss_17,5.151 //
% -  -| v  -| -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


āvayor yauvanabhayadagnirevādhunā gatiḥ /
tadambāsyāṃ caturdaśyāṃ tatpraveśaṃ vidadhvahe // SoKss_17,5.152 //
% -  v  -| -  v  v  v  v  % A na-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kṛtaniścayayor evaṃ tayoḥ sāpy akarottadā /
niścayaṃ maraṇāyaiva tanmātā saparicchadā // SoKss_17,5.153 //
% v  v  -  v  v  -| -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


prāptāyāṃ ca caturdaśyāṃ tāḥ pāparipunāmani /
tīrthe sarvāścitāś cakrurarcitvā hāṭakeśvaram // SoKss_17,5.154 //
% -  -  -| v| v  -  -  -| % A pathyā
% -| -  v  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


tāvanmerudhvajo rājā tithau tasyāṃ saputrakaḥ /
sabhāryaścāyayau tāvaddhāṭakeśvaramarcitum // SoKss_17,5.155 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


sa pāpariputīrthaṃ tatsnānārthaṃ sānugo vrajan /
dūraddadarśa tattīre vanāntardhūmamudgatam // SoKss_17,5.156 //
% v| -  v  v  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


dhūmodgamaḥ kuto 'treti pṛcchantaṃ taṃ ca bhūpatim /
ūcuḥ saṅgrāmasiṃhādyāḥ pātālādhikṛtā nijāḥ // SoKss_17,5.157 //
% -  -  v  -| v  -| -  v| % A pathyā
% -  -  -| -| v| -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


trailokyāmālino bhāryā mahārāja svayaṃprabhā /
duhitṛbhyāṃ kumārībhyāṃ sahātra tapasi sthitā // SoKss_17,5.158 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  -  v| v  v  -| v  -  % D correct


nūnaṃ tā agnikāryādi kiṃcid atrādya kurvate /
yadi vātitapaḥkhinnāḥ kurvantyagnipraveśanam // SoKss_17,5.159 //
% -  -| -| -  v  -  -  v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tac chrutvā saha putrābhyāṃ patnyā taiścādhikāribhiḥ /
draṣṭuṃ sa rājā tatrāgānniṣiddhānyaparicchadaḥ // SoKss_17,5.160 //
% -| -  -| v  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v| -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


dadarśa cātra pracchannaḥ sthitas te daityakanyake /
samātṛke pūjayantyau susamiddhaṃ citānalam // SoKss_17,5.161 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% v  -| -| -  v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% v  v  -  -| v  -  v  -  % D correct


mukhalāvaṇyasaṃdohaniḥsyandair dikṣu sarvataḥ /
candrabimbaśatānīva racayantyau rasātale // SoKss_17,5.162 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


lolahārāmbupūrābhyāṃ kāmasyevābhiṣecanam /
kucakāñcanakumbhābhyāṃ kurvatyau trijagajjaye // SoKss_17,5.163 //
% -  v  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


bibhrāṇe jaghanābhogaṃ vipulaṃ baddhamekhalam /
nakṣatramālāṅkam iva smasradvipaśiraḥsthalam // SoKss_17,5.164 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -  -  v| v  -| % C bha-vipulā
% -  -  v  v  v  -  v  -  % D correct


vahantyau keśapāśau ca pannagāviva nirmitau /
dātrā lāvaṇyasarvasvanidhānaṃ rakṣituṃ tayoḥ // SoKss_17,5.165 //
% v  -  -| -  v  -  -| v| % A pathyā
% -  v  -  v  v| -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


dṛṣṭvā te cintayāsmāsa sa rājā jātavismayaḥ /
aho viśvasṛjaḥ sṛṣṭirlasannavanavādbhutā // SoKss_17,5.166 //
% -  -| -| -  v  -  -  v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tadetayor na rambhāpi norvaśī na tilottamā /
rūpe bhajati tulyatvamasurādhipakanyayoḥ // SoKss_17,5.167 //
% v  -  v  -| v| -  -  v| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% -  -| v  v  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


iti cintayatas tasya rājñaḥ sā daityakanyakā /
jyeṣṭhārcayitvā trailokyaprabhā vahniṃ vyajijñapat // SoKss_17,5.168 //
% v  v| -  v  v  -| -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


uktaḥ svapnaharādeśo yataḥ prabhṛti me 'mbayā /
tataḥ prabhṛti baddhvaiva bhartṛbuddhiryato mayā // SoKss_17,5.169 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  -| v  v  v| -| v  -  % B correct
% v  -| v  v  v| -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


tasmin guṇanidhau rājaputre muktāsphaladhvaje /
tat sa eva patir bhūyād bhagavan me 'nyajanmani // SoKss_17,5.170 //
% -  -| v  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -| v| -  v| v  -| -  -| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


iha janmani tātena saṃyatasthena māninā /
ditsitāpyambayā tasmai dātuṃ nāṅgīkṛtāsmi yat // SoKss_17,5.171 //
% v  v| -  v  v| -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


tac chrutvā tadvadevātra sāpi tribhuvanaprabhā /
vavre hutāśānmalayadhvajaṃ janmāntare patim // SoKss_17,5.172 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


tato merudhvajo rājā sa tacchravaṇaharṣulaḥ /
tadbhāryā ca mahādevī parasparamavocatām // SoKss_17,5.173 //
% v  -| -  -  v  -| -  -| % A pathyā
% v| -  v  v  v  -  v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


prāpnuyātāmime bhārye yadyasmattanayāvimau /
tadetābhyāmavāptaṃ syāllokadvayajayātphalam // SoKss_17,5.174 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tadyāvadasminnanale nātmānaṃ kṣipataḥ kṣaṇam /
tāvatkiṃ nopasṛtyaite vārayāmaḥ samātṛke // SoKss_17,5.175 //
% -  -  v  -  -  v  v  -| % A bha-vipulā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


evaṃ devyā sahālocya rājāvocadupetya tāḥ /
mā kārṣṭa sāhasaṃ duḥkhaṃ śamayiṣyāmyahaṃ hi vaḥ // SoKss_17,5.176 //
% -  -| -  -| v  -  -  v| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -| -  v| -  v  -| -  -| % C pathyā
% v  v  -  -  v  -| v| -  % D correct


śrutvaitacchrotrapīyūṣavarṣābhaṃ bhūpatervacaḥ /
dṛṣṭvā ca taṃ tāḥ sakalāḥ praṇemurasurāṅganāḥ // SoKss_17,5.177 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -| v| -| -| v  v  -| % C bha-vipulā
% v  -  v  v  v  -  v  -  % D correct


paśyanto 'pi vayaṃ pūrvaṃ māyācchannā na lakṣitāḥ /
lokadvayeśvareṇeha dṛṣṭāḥ smo 'dya punas tvayā // SoKss_17,5.178 //
% -  -  -| v| v  -| -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -| v| v  -| v  -  % D correct


tvaddṛṣṭānāṃ ca duḥkhānto bhavatyevācireṇa naḥ /
kiṃ punaḥ svagirā datte devenābhyarthite vare // SoKss_17,5.179 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -| v  -| v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tadgṛhṇītārghyapādyādi kṛtāsanaparigrahāḥ /
bhavanto hi jagatpūjyā ayaṃ casmākamāśramaḥ // SoKss_17,5.180 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


iti svayaṃprabhāmuktavatīmāha hasannṛpaḥ /
jāmātṛbhyāṃ tvayaitābhyāṃ pādyārghyaṃ dīyatāmiti // SoKss_17,5.181 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tataḥ svayaṃprabhāvādīttadetābhyāṃ vṛṣadhvajaḥ /
devo dāpayitārghādi yuṣmābhistvadya gṛhyatām // SoKss_17,5.182 //
% v  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


merudhvajo jagādātha sarvamāttamidaṃ mayā /
yūyaṃ ca maraṇodyogānnivartadhvamito 'dhunā // SoKss_17,5.183 //
% -  -  v  -| v  -  -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| v| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


praviśya tiṣṭhataikasminsvapure sarvakāmade /
tato 'ham eva jñāsyāmi yathā vaḥ kuśalaṃ bhavet // SoKss_17,5.184 //
% v  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% v  -| v| -  -| -  -  v| % C ma-vipulā
% v  -| -| v  v  -| v  -  % D correct


ity uktavantaṃ rājānaṃ sā jagāda svayaṃprabhā /
devādeśānnivṛttāḥ smaḥ śarīratyāganiścayāt // SoKss_17,5.185 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -| v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


kārāsthe tu prabhau yuktā kathaṃ naḥ svagṛhasthitiḥ /
tadihaiva vayaṃ tāvattiṣṭhāsmo deva saṃprati // SoKss_17,5.186 //
% -  -  -| -| v  -| -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v  v  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


yāvaddevaḥ svayaṃ dattaṃ varaṃ naḥ pālayiṣyati /
sasutāmātyamasmākaṃ mocayiṣyati ca prabhum // SoKss_17,5.187 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v| -| v  -  % D correct


muktastvadadhikārī sansa ca rājyaṃ kariṣyati /
arpayiṣyati rājyaṃ ca tubhyam eva tvadicchayā // SoKss_17,5.188 //
% -  -  v  v  v  -  -| -  % A pathyā, pādas compounded?
% v| v| -  -| v  -  v  -  % B correct
% -  v  -  v  v| -  -| v| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


samayapratibandhaṃ ca sa kariṣyati tādṛśam /
antarasthā vayaṃ cātra saha pātālavāsibhiḥ // SoKss_17,5.189 //
% v  v  -  v  v  -  -| v| % A pathyā
% v| v  -  v  v| -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% v  v| -  -  v  -  v  -  % D correct


pātālebhyo 'smadīyāni ratnāni svīkuruṣva ca /
evam uktavatīṃ tāṃ sa rājā merudhvajo 'bravīt // SoKss_17,5.190 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -  -| -  v  -  v| -  % B correct
% -  v| -  v  v  -| -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


vijñāsyāmy ahamevaitatsmartavyaṃ svavacastu vaḥ /
ity uktvā sa nṛpaḥ snātvā hāṭakeśamapūjayat // SoKss_17,5.191 //
% -  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v| -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


daityarājasute te ca tayor evaṃ svadṛṣṭayoḥ /
tatputrayostadekāgragatacitte babhūvatuḥ // SoKss_17,5.192 //
% -  v  -  v  v  -| -| v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


atha sa rasātalanilayair nikhilaistrailokyamālino muktim /
praṇipatya yācyamāno rājā merudhvajaḥ sukṛtī // SoKss_17,5.193 //
% v  v| v| v  -  v  v  v  v  -| v  v  -  -  -  v  -  v  -| -  -  %
% v  v  -  v| -  v  -  -| -  -| -  -  v  -| v  v  -  % Āryā (30+27 morae): pathyā


chattraiḥ svayaśaḥśubhraiḥ sthagayannāśāḥ sadārasutabhṛtyaḥ /
nirgatyāsuralokāttasmādāgānnijaṃ nagaram // SoKss_17,5.194 //
% -  -| v  v  -  -  -| v  v  -  -  -| v  -  v  v  v  -  -  %
% -  -  -  v  v  -  -  -  -  -  -  v  -| v  v  -  % Āryā (30+27 morae): vipulā


tatrāsya putro malayadhvajastāṃ
kanīyasīṃ dānavarājaputrīm /
dhyāyannanidro 'pi nimīlitākṣaḥ
smasrajvarārto rajanīṃ nināya // SoKss_17,5.195 //
% -  -  v| -  -| v  v  -  v  -  -  % Indravajrā (11)
% v  -  v  -| -  v  v  -  v  -  -  % Upendravajrā (11)
% -  -  v  -  -| v| v  -  v  -  -  % Indravajrā (11)
% -  -  v  -  -| v  v  -| v  -  -  % Indravajrā (11)


sadhair yajaladhistu tām apivicintya muktāphaladhvajo 'surapateḥ sutāṃ dṛḍhanibaddhabhāvāṃ yuvā /
munīndramanasām apismaravikāradāṃ jyāyasīṃ purārthitavaro munerna khalu cukṣubhe cetasā // SoKss_17,5.196 //
% v  -| v  v  v  -  v| -| v  v  v  -  v| -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v  -| v  -| v  v  v  -  v  -  -| v  -  % Pṛthvī (8+9)
% v  -  v  v  v  -| v  -  v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -  v  v  v  -| v  -  v| v  v| -  v  -| -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?


merudhvajas tu tam avetya sutaṃ niṣiddhadārakriyaṃ smaravaśaṃ malayadhvajaṃ ca /
kanyāpradānavimukhaṃ ca mahāsuraṃ tam āsīd upāyaghaṭanākulacittavṛttiḥ // SoKss_17,5.197 //
% -  -  v  -| v| v| v  -  v| v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v  -  v  -| v  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake pañcamas taraṅgaḥ /


ṣaṣṭhas taraṅgaḥ /

tato merudhvajo rājā taṃ tathā malayadhvajam /
paśyansmarajvarākrāntaṃ devīṃ svāmevam abravīt // SoKss_17,6.1 //
% v  -| -  -  v  -| -  -| % A pathyā
% -| v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


pātāladṛṣṭe trailokyamālinas te sute na cet /
bhārye matputrayoḥ syātāṃ tanmayā kiṃ kṛtaṃ bhavet // SoKss_17,6.2 //
% -  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -| -| v  -| v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


tayoḥ kaniṣṭhāṃ ca vinā putro me malayadhvajaḥ /
lajjānigūḍhakāmāgniḥ puṭapākena pacyate // SoKss_17,6.3 //
% v  -| v  -  -| v| v  -| % A bha-vipulā
% -  -| -| v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


tadarthaṃ ca mayādyāpi mokṣastrailokyamālinaḥ /
pratiśruto 'pi tatpatnyai satvaraṃ na vidhīyate // SoKss_17,6.4 //
% v  -  -| v| v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -| v| -  -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


bandhamukto duhitarāvasuratvābhimānataḥ /
putrābhyāṃ mānuṣābhyāṃ me sa dadyānnahi jātucit // SoKss_17,6.5 //
% -  v  -  -| v  v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% v| -  -  v  v| -  v  -  % D correct


tadetamarthaṃ sāntvena brūmastasyādhunā varam /
ity ālocya samaṃ devyā sa pratīhāram ādiśat // SoKss_17,6.6 //
% v  -  v  -  -| -  -  -| % A ma-vipulā
% -  -  -  -  v  -| v  -  % B correct
% -| -  -  v| v  -| -  -| % C pathyā
% -| v  -  -  v| -  v  -  % D correct


śvetaśailaguhāṃ gatvā prītyā madvacanena tam /
trailokyamālinaṃ brūhi daityendraṃ saṃyatasthitam // SoKss_17,6.7 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


daivayogādiha kliṣṭā yūyaṃ daityapate ciram /
tadidānīṃ mama vacaḥ kṛtvā kleśaṃ śamaṃ naya // SoKss_17,6.8 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  v  -  -| v  v| v  -| % C na-vipulā
% -  -| -  -| v  -| v  -  % D correct


dehi dṛṣṭyānurāgiṇyau matsutābhyāṃ svakanyake /
ito muktaḥ svarājyaṃ ca vihitapratyayaḥ kuru // SoKss_17,6.9 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| -  -| v  -  -| v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


ity uktvā preṣito rājñā gatvā tatra guhāntare /
daityendrāyābravīttasmai kṣattā rājavacaḥ sa tat // SoKss_17,6.10 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


mānuṣābhyāmahaṃ kanye na dāsyāmīti tena ca /
praty uktaḥ sa tathaivetya kṣattā rājānam abhyadhāt // SoKss_17,6.11 //
% -  v  -  -  v  -| -  -| % A pathyā
% v| -  -  -  v| -  v| -  % B correct
% -| -  -| v| v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


athopāyaṃ vicinvāne tasminmerudhvaje nṛpe /
divaseṣu ca yāteṣu vijñātatadudantayā // SoKss_17,6.12 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  v  -  v| v| -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


pātālāt preṣitā bhūyaḥ sā svayaṃprabhayā tayā /
āgād indumatī tatra dūtī saṃdeśahāriṇī // SoKss_17,6.13 //
% -  -  -| -  v  -| -  -| % A pathyā
% -| v  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sā cāgatya pratīhārya mukhenāveditātmakā /
praviveśa mahādevyā nikaṭaṃ tatkṛtādarā // SoKss_17,6.14 //
% -| -  -  -| v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  v| v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


praṇipatyābravīttāṃ ca devi devi svayaṃprabhā /
vijñāpayati kiṃ vastadvismṛtaṃ vacanaṃ nijam // SoKss_17,6.15 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -  -  v  v  v| -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


abdhayaḥ kuśalailāś ca bhavanti pralaye 'nyathā /
bhavādṛśāṃ tu vacanaṃ na tadāpyanyathā bhavet // SoKss_17,6.16 //
% -  v  -| v  v  -  -| v| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% v  -  v  -| v| v  v  -| % C na-vipulā
% v| v  -  -  v  -| v  -  % D correct


yadyapy upagataṃ nāsmatsvāminā kanyakārpaṇam /
tat sa baddho duhitarau kathaṃ dadyādupāyanam // SoKss_17,6.17 //
% -  -| v  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -| v| -  -| v  v  v  -| % C na-vipulā
% v  -| -  -  v  -  v  -  % D correct


aucityenopakārāya yuṣmābhiś cetsa mucyate /
tanniścitaṃ sutādānātkuryādvaḥ pratyupakriyām // SoKss_17,6.18 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


sakanyāpi tyajet prāṇān anyathā sā svayaṃprabhā /
tena na syātsutāprāptirna ca vaḥ satyapālanam // SoKss_17,6.19 //
% v  -  -  -| v  -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  v| -| -  v  -  -  -  % C pathyā, pādas compounded?
% v| v| -| -  v  -  v  -  % D correct


tatkuruṣva tathā devi samayapratyayādinā /
yatha rājā vimuñcettaṃ prabhuṃ naḥ sarvasiddhaye // SoKss_17,6.20 //
% -  v  -  v| v  -| -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v| -  -| v  -  -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


svayaṃrabhāvisṛṣṭaṃ ca gṛhāṇedaṃ vibhūṣaṇam /
divyaistaistaiścitaṃ ratnaiḥ khecaratvādidāyibhiḥ // SoKss_17,6.21 //
% v  -  v  -  v  -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


evam uktavatīmindumatīṃ rajñī jagāda sā /
duḥkhitāyāḥ kathaṃ tasyā mayaitadgṛhyatāmiti // SoKss_17,6.22 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


agṛhīte tvayāy asminn asmākam adhṛtir bhavet /
gṛhīte tu nijaṃ duḥkhaṃ śāntaṃ manyāmahe vayam // SoKss_17,6.23 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v  -  -| v| v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


itīndumatyā rājñī sā tayā yatnena bodhitā /
āśvāsahetos tasyās tadratnābharaṇam agrahīt // SoKss_17,6.24 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% v  -| -  -  v| -  v  -  % B correct
% -  -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  -  v  v  v| -  v  -  % D correct


ihaiva tāvat tiṣṭhārye rājā yāvad upaiṣyati /
ity uktvā tāṃ ca tatraiva rājñī sthāpayati sma sā // SoKss_17,6.25 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -| -  -| -| v| -  -  v| % C pathyā
% -  -| -  v  v  -| v| -  % D correct


tāvat sa rājā tatrāgādutthāyendumatī ca sā /
rājñīniveditā bhūpaṃ praṇanāma tadādṛtā // SoKss_17,6.26 //
% -  -| v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -  v  v  -| v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


svayaṃprabhavitīrṇaṃ ca cūḍāratnaṃ samarpayat /
viṣarakṣojarārogaharaṃ tasmai nṛpāya sā // SoKss_17,6.27 //
% v  -  v  v  v  -  -| v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % D correct


svasatyamanupālyaitadgrahīṣyāmīti vādinam /
nṛpamindumatī sā tam evaṃ prauḍhā vyajijñapat // SoKss_17,6.28 //
% v  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% v  v  -  v  v  -| -| v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


devena pratipannaṃ cet satyaṃ pālitam eva tat /
asmin gṛhīte tv asmākam āśvāsaḥ sutarāṃ bhavet // SoKss_17,6.29 //
% -  -  -| v  v  -  -| -| % A pathyā
% -  -| -  v  v| -  v| -  % B correct
% -  -| v  -  -||-  -  v| % C ma-vipulā
% -  -  -| v  v  -| v  -  % D correct


evaṃ tayokte sādhūktamity uktvaivāsya bhūpateḥ /
cūḍāratnaṃ tadādāya rājñī mūrdhni babandha sā // SoKss_17,6.30 //
% -  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -| -  -  -  v| -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -| -  v| v  -  v| -  % D correct


tataḥ svayaṃprabhāvākyaṃ yathā rājñyai niveditam /
tathā śaśaṃsa sā rājñe tasmāy indumatī punaḥ // SoKss_17,6.31 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -| v  -  v| -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tato rājñyā tathaivokto 'vādīd indumatīṃ nṛpaḥ /
ihaivādya pratīkṣasva prātar vakṣyāmy ahaṃ tava // SoKss_17,6.32 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


ity uktvā tāṃ niśaṃ nītvā pratarāhūya mantriṇaḥ /
sa tāmindumatīmevaṃ rājā merudhvajo 'bravīt // SoKss_17,6.33 //
% -| -  -| -| v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% v| -  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ebhir manmantribhiḥ sākaṃ rājñe trailokyamāline /
āvedya gatvā pātālādānayāsurayoṣitaḥ // SoKss_17,6.34 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


svayaṃprabhādyāḥ sarvāṃś ca mukhyān pātālavāsinaḥ /
hāṭakeśvarasaṃbandhi mudritaṃ koṣavāri ca // SoKss_17,6.35 //
% v  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v| -  % D correct


amadvaśe vartitavyaṃ nityaṃ trailokyamālinā /
sabhṛtyabandhunā bhāvyaṃ nāgaiścāsasyaghātibhiḥ // SoKss_17,6.36 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


atrārthe bhartṛcaraṇānspṛṣṭvā manmantrisaṃnidhau /
svayaṃprabhādyāḥ śapathair antarasthā bhavantu naḥ // SoKss_17,6.37 //
% -  -  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v| -  % D correct


pātālavāsinaḥ santu tadvatpratibhuvo 'khilāḥ /
apatyāni ca sarve 'i sthāpayantu sarājakāḥ // SoKss_17,6.38 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  -  v| v| -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


sarājakāś ca likhitaṃ kurvantu nikhilā api /
hāṭakeśvarasarvāṅgavārikoṣaṃ pibantu ca // SoKss_17,6.39 //
% v  -  v  -| v| v  v  -| % A na-vipulā
% -  -  v| v  v  -| v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % D correct


tato mokṣyāmyahaṃ kārāgṛhāttrailokyamālinam /
ity uktvendumatīṃ rājā sāmātyāṃ visasarja saḥ // SoKss_17,6.40 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -| -  -  v  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


sā gatvā mantrisahitāṃ procya trailokyamāline /
tacchraddhitā tathaivendumatī pātālamāviśat // SoKss_17,6.41 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


svayaṃprabhādīn ānīya koṣavāri ca sā tataḥ /
rājoktaṃ tadamātyāgre sarvān sarvam akārayat // SoKss_17,6.42 //
% v  -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -  v| v| -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


vihitapratyayam taṃ ca mumoca saparicchadam /
trailokyamālinaṃ merudhvajaḥ kārāgṛhān nṛpaḥ // SoKss_17,6.43 //
% v  v  -  -  v  -| -| v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


ānīya ca gṛhaṃ samyaksaṃmānya saparigraham /
svīkṛtāsuraratnaughaḥ svarājye visasarja tam // SoKss_17,6.44 //
% -  -  v| v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


so 'pi trailokyamālī svaṃ punaretya rasātalam /
prāptarājyo nananda svaiḥ sahito bhṛtyabāndhavaiḥ // SoKss_17,6.45 //
% -| -| -  -  v  -  -| -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


merudhvajaś ca pātālaprabhavair arthasaṃcayaiḥ /
pṛthivīṃ pūrayām āsa prāvṛḍghana ivāmbubhiḥ // SoKss_17,6.46 //
% -  -  v  -| v| -  -  -  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


atha trailokyamālī sa saṃmantrya nijabhāryayā /
kanyāratnadvayaṃ ditsustatsutābhyāṃ svaveśmani // SoKss_17,6.47 //
% v  -| -  -  v  -  -| v| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


nṛpaṃ merudhvajaṃ netuṃ taṃ nimantrya sabāndhavam /
smṛtopakāro daityendraḥ pātālātsvayamāyayau // SoKss_17,6.48 //
% v  -| -  -  v  -| -  -| % A pathyā
% -| v  -  v| v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  v  v  -  v  -  % D correct


āgatya taṃ ca rājānaṃ kṛtātithyam uvāca saḥ /
yuṣmābhir nātinirvṛtyā tadā dṛṣṭaṃ rasātalam // SoKss_17,6.49 //
% -  -  v| -| v| -  -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


paricaryāpareṣv asmāsvidānīmetya dṛśyatām /
kanyāratne madīye ca gṛhyetāṃ sutayoḥ kṛte // SoKss_17,6.50 //
% v  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  -  -  -| v  -  -| v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


ity ukte 'surarājena tena merudhvajo 'tha saḥ /
tatraivānāyayām āsa bhāryāṃ putrau ca tāvubhau // SoKss_17,6.51 //
% -| -  -| v  v  -  -  v| % A pathyā
% -  v| -  -  v  -| v| -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tebhyo 'surendravākyaṃ tatkanyādānāntam abravīt /
tato jagāda taṃ jyeṣṭhaḥ putro muktāphaladhvajaḥ // SoKss_17,6.52 //
% -  -| v  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% v  -| v  -  v| -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


vivāhaṃ na kariṣye 'hamanārādhitaśaṃkaraḥ /
uktaṃ mayā prāk kṣantavyam etasmān me 'parādhataḥ // SoKss_17,6.53 //
% v  -  -| v| v  -  -| v  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -| v  -| -| -  -  v| % C ma-vipulā
% -  -  -| -| v  -  v  -  % D correct


mayi prayāte bhavanaṃ karotu malayadhvajaḥ /
vinā pātālakanyāṃ tāṃ nāstyevāsya hi nirvṛtiḥ // SoKss_17,6.54 //
% v  -| v  -  -| v  v  -| % A bha-vipulā
% v  -  v| v  v  -  v  -  % B correct
% v  -| -  -  v  -  -| -| % C pathyā
% -  -  -  v| v| -  v  -  % D correct


tacchruvā sa kanīyāṃstamavādīnna tvayi sthite /
ayaśasyamadharmyaṃ ca karomyāryāhamīdṛśam // SoKss_17,6.55 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


tato merudhvaje rājñi prayatnādbodhayatyapi /
muktāphaladhvajo naicchatsvavivāhakriyāṃ yadā // SoKss_17,6.56 //
% v  -| -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


tadā trailokyamālī taṃ khinnamāmantrya bhūpatim /
yayau svam eva pātālaṃ sānugaḥ sa yathāgatam // SoKss_17,6.57 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -| v| -  v| -  -  -| % C pathyā
% -  v  -| v| v  -  v  -  % D correct


tatra vṛttāntamāvedya bhāryāṃ putraṃ ca so 'bhyadhāt /
nyakkāraikaparo 'smākaṃ kīdṛśaḥ paśyataṃ vidhiḥ // SoKss_17,6.58 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -| -  -| v| -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


mānuṣau nādya gṛhṇītaḥ kanye me prārthitāvapi /
pūrvaṃ ye prārthite tābhyāṃ dātuṃ nāṅgīkṛte mayā // SoKss_17,6.59 //
% -  v  -| -  v| -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tac chrutvā tau jagadatuḥ ko jānāti kathaṃ vidheḥ /
cetasyetatsthitaṃ kiṃ hi śāṃbhavaṃ syādvaco 'nyathā // SoKss_17,6.60 //
% -| -  -| -| v  v  v  -| % A na-vipulā
% -| -  -  v| v  -| v  -  % B correct
% -  -  -  -  v  -| -| v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


ityādi teṣāṃ vadatāṃ buddhvā te tatra cakratuḥ /
kanye pratijñāṃ trailokyaprabhātribhuvanaprabhe // SoKss_17,6.61 //
% -  -  v| -  -| v  v  -| % A bha-vipulā
% -  -| -| -  v| -  v  -  % B correct
% -  -| v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


dvādaśāhaṃ nirāhārasthitayor āvayor yadi /
devo vivāhasaṃpattiprasādaṃ na kariṣyati // SoKss_17,6.62 //
% -  v  -  -| v  -  -  -  % A pathyā, pādas compounded?
% v  v  -| -  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| v| v  -  v  -  % D correct


tataś ca kāryamāvābhyāṃ sahaivāgnipraveśanam /
na tu dhāryaṃ nikārārthaṃ vṛttyarthaṃ vā śarīrakam // SoKss_17,6.63 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v| v| -  -| v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


evaṃ niyamya devasya puratastasthatuś ca te /
nirāhāre japadhyānapare daityendrakanyake // SoKss_17,6.64 //
% -  -| v  -  v| -  -  v| % A pathyā
% v  v  -  -  v  -| v| -  % B correct
% v  -  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tadbuddhvā ca tayor mātā pitā ca ditijeśvaraḥ /
tathaivātra nirāhārāvāstāṃ duhitṛvatsalau // SoKss_17,6.65 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% v  -  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


tataḥ svayaṃprabhā sā tāṃ tanmātendumatīṃ punaḥ /
merudhvajamahādevyai vaktuṃ tatprāhiṇoddrutam // SoKss_17,6.66 //
% v  -| v  -  v  -| -| -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tayā gatvā tadākhyātaṃ svasvāmigṛhasaṃkaṭam /
rājñyai tasyai vivedātha rājā merudvhajo 'pi tat // SoKss_17,6.67 //
% v  -| -  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


tatas tadanurodhāttau jahatus tatra daṃpatī /
āhāraṃ tau ca tatputrau pitṛbhaktyanurodhinau // SoKss_17,6.68 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -  -  -| -| v| -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


evaṃ lokadvaye rājagṛhayoḥ saṃkaṭasthayoḥ /
muktāphaladhvajo 'naśnan dhyātavāñ śaraṇaṃ śivam // SoKss_17,6.69 //
% -  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


ṣaḍrātre ca gate rājaputraḥ prātaḥ prabudhya saḥ /
pūrvaṃ saṃyatakaṃ mittraṃ mahābuddim abhāṣata // SoKss_17,6.70 //
% -  -  -| v| v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


sakhe svapne 'dya jāne 'hamārūḍho vāhane nije /
tapodhanamunipratte kāmarūpe manogatau // SoKss_17,6.71 //
% v  -| -  -| v| -  -| v  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


vimānatām upagate nirvedānmerupārśvagam /
gaurīśāyatanaṃ divyamatidūramito gataḥ // SoKss_17,6.72 //
% v  -  v  -| v  v  v  -| % A na-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -| v  -  % D correct


tatrāpaśyamahaṃ kāṃciddivyakanyāṃ tapaḥkṛśām /
tāmuddiśyābravīnmāṃ ca jaṭābhṛtpuruṣo hasan // SoKss_17,6.73 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -| v| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


ekasyāḥ kanyakāyāstvaṃ palāyyaivamihāgataḥ /
ihaiṣā ca dvitīyā te saṃprāptā paśya tiṣṭhati // SoKss_17,6.74 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  -  -| -| v  -  -| -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


tadākarṇya vacas tasya tatkanyārūpadarśane /
atṛpta eva sahasā prabuddho 'smi niśākṣaye // SoKss_17,6.75 //
% v  -  -  v| v  -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v| -  v| v  v  -| % C na-vipulā
% v  -  -| v| v  -  v  -  % D correct


tasmāttatraiva gacchāmi prāptuṃ tāṃ divyakanyakām /
prāpsyāmi cenna tāṃ tatra pravekṣyāmi hutāśanam // SoKss_17,6.76 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% -  -  v| -  v| -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tāṃ tathopanatāṃ hitvā daityakanyāṃ mano mama /
rajyate svapnadṛṣṭāyāmasyāṃ kiṃ kriyate vidheḥ // SoKss_17,6.77 //
% -| v  -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -| v  v  -| v  -  % D correct


jāne ca tatra yātasya niścitaṃ śubhamasti me /
ity uktvā tatsa sasmāra munidattaṃ svavāhanam // SoKss_17,6.78 //
% -  -| v| -  v| -  -  v| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% -| -  -| -  v| -  -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


tadāruhya vimānatvaṃ prāptaṃ sakhyā samaṃ ca saḥ /
manaḥsaṃkalpitasthānaprāpakaṃ kāmarūpakṛt // SoKss_17,6.79 //
% v  -  -  v| v  -  -  -| % A pathyā
% -  -| -  -| v  -| v| -  % B correct
% v  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


muktāphaladhvajaḥ prāyāddivyaṃ gaurīśadhāma tat /
prāpya tac ca yathā svapne dṛṣṭaṃ paśyañjaharṣa saḥ // SoKss_17,6.80 //
% -  -  v  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  v| -| v| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


tataḥ pravavṛte tatra sa siddhodakanāmani /
tīrthe snānādikaṃ kartuṃ sakhyekaparicārakaḥ // SoKss_17,6.81 //
% v  -| v  v  v  -| -  v| % A pathyā
% v| -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tāvattaṃ kvāpy avijñātagataṃ buddhvā sa tatpitā /
rājā merudhvajo bhāryāsutādisahitastadā // SoKss_17,6.82 //
% -  -  -| -| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -| v| -  v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


upavāsakṛśo duḥkhakṣobhaṃ svapurago dadhau /
tathā tadaiva pātāle 'pyetatsarvamabudhyata // SoKss_17,6.83 //
% v  v  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tatastrailokyamālī sa gṛhītvā te svakanyake /
sopavāsaḥ sabhāryādis tatraivāgān nṛpāntikam // SoKss_17,6.84 //
% v  -  -  -  v  -  -| v| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


caturdaśyāṃ gataḥ so 'dya nūnaṃ kvāpy arcituṃ haram /
tatpratīkṣāmahe tāvadihaivaitaddinaṃ vayam // SoKss_17,6.85 //
% v  -  -  -| v  -| -| v| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -| v  -  % D correct


prātaryatra sa tatraiva yāsyāmo nāgato yadi /
tato yadbhavatītyeva sarve te niścayaṃ vyadhuḥ // SoKss_17,6.86 //
% -  -  -  v| v| -  -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v  -| -  v  v  -  -  v| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


atrāntare meghavane tasmin gauryāśrame sthitā /
sāpi padmāvatī tasmin dine 'vādīn nijāḥ sakhīḥ // SoKss_17,6.87 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  v| -  -  v  -| -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


sakhyaḥ svapne 'dya jāne māṃ siddhīśvaragatāṃ pumān /
jaṭādharo 'bravīt ko'pi devāgārādvinirgataḥ // SoKss_17,6.88 //
% -  -| -  -| v| -  -| -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  v  -| v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


duḥkhaṃ samāptamāsanno bhartrā te putri saṃgamaḥ /
ityevoktvā gate 'sminme gate nidrāniśe api // SoKss_17,6.89 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


tadeta tatra gacchāma ity uktvā sā jagāma tat /
merupārśvasthitaṃ padmāvatī gaurīśaketanam // SoKss_17,6.90 //
% v  -  v| -  v| -  -  v| % A pathyā
% -| -  -| -| v  -  v| -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


tatra siddhodake snāntaṃ dūrānmuktāphaladhvajam /
dṛṣṭvā savismayā sā taṃ svasakhīrevam abravīt // SoKss_17,6.91 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  -  v  -| -| -| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


sadṛśo me priyasyāyaṃ pumān paśyata kīdṛśaḥ /
āścaryaṃ kiṃ sa eva syān nāsty etanmānuṣo hy ayam // SoKss_17,6.92 //
% v  v  -| -| v  -  -  -| % A pathyā
% v  -| -  v  v| -  v  -  % B correct
% -  -  -| -| v| -  -| -| % C pathyā
% -| -  -  -  v  -||v  -  % D correct


tac chrutvā taṃ ca dṛṣṭvā tāḥ sakhyastāmevamabruvan /
na kevalaṃ susadṛśo devyayaṃ preyasastava // SoKss_17,6.93 //
% -| -  -| -| v| -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v| -  v  -| v  v  v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


yāvad etadvayasyo 'yaṃ tvatkantasuhṛdaḥ kila /
tasya saṃyatakasyāpi paśya sādṛśyam aśnute // SoKss_17,6.94 //
% -  v| -  -  v  -  -| -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  v| -  v  v  -  -  v| % C pathyā
% -  v| -  -  v| -  v  -  % D correct


yattvayā varṇitaṃ devi yathādya svapnadarśanam /
tathā jānīmahe vyaktaṃ śāpānmānuṣatāṃ gatau // SoKss_17,6.95 //
% -  v  -| -  v  -| -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tāvevaitāvihānītāvīśvareṇa svayuktitaḥ /
mānuṣāgamanaṃ devabhūmāv asyāṃ kuto 'nyathā // SoKss_17,6.96 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


evaṃ sakhībhir uktā sā padmāvatyarciteśvarā /
tasthau devāntike channā taṃ jijñāsitumutsukā // SoKss_17,6.97 //
% -  -| v  -  v| -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -| -  -  v  v  -  v  -  % D correct


tāvat snātvārcituṃ devaṃ tatra muktāphaladhvajaḥ /
āgataḥ sarvato vīkṣya mahabuddhim uvāca tam // SoKss_17,6.98 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -| -  v  -| -  v| % C pathyā
% v  v  -  v| v  -  v| -  % D correct


tadevāyatanaṃ citramidaṃ svapne yadīkṣitam /
liṅgāntardṛśyagaurīśamūrti ratnamayaṃ mayā // SoKss_17,6.99 //
% v  -  -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v| -  v  v  -| v  -  % D correct


tān eva caitān paśyāmi svapnadṛṣṭān ihādhunā /
pradeśān divyavihagasphuradratnaprabhadrumān // SoKss_17,6.100 //
% -| -  v| -  -| -  -  -| % A ma-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


tatkāladṛṣṭāṃ divyāṃ tu kanyāṃ paśyāmi neha tām /
aprāptayā tayā ceha dehaṃ tyakṣyāmi niścitam // SoKss_17,6.101 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v| -  v| -  % B correct
% -  -  v  -| v  -| -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ity ukte tena sakhyastāmūcuḥ padmāvatīṃ rahaḥ /
śṛṇu nūnamiha svapne dṛṣṭvā tvāmayamāgataḥ // SoKss_17,6.102 //
% -| -  -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tvaddarśanenaiva vinā tyaktuṃ prāṇānsamīhate /
tannigūḍhasthitā eva paśyāmo devi niścayam // SoKss_17,6.103 //
% -  -  v  -  -  v| v  -| % A bha-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


iti cchannāsu tāsvatra sthitāsvantaḥ praviśya saḥ /
muktāphaladhvajo devamarcayitvā viniryayau // SoKss_17,6.104 //
% v  -| -  -  v| -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


nirgatya yāvatkurute bhaktitastriḥ pradakṣiṇam /
tāvat sa ca sakhā cāsya jātiṃ sasmaraturnijām // SoKss_17,6.105 //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v| v| v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


harṣāc ca pūrvavṛttāntaṃ yāvadanyonyamāhatuḥ /
tāvat padmāvatī dṛṣṭigocaraṃ sā yayau tayoḥ // SoKss_17,6.106 //
% -  -| v| -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -| -| v  -| v  -  % D correct


muktāphaladhvajaḥ pūrvajanmavṛttaṃ smaraṃś ca saḥ /
tāṃ dṛṣṭvaiva tamāha sma vayasyaṃ harṣanirbharaḥ // SoKss_17,6.107 //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v| -  % B correct
% -| -  -  v| v  -  -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


dṛṣṭā seyamiha svapne devī padmāvatī mayā /
diṣṭyā prāptā ca tadimāmāśu saṃbhāvayāmy aham // SoKss_17,6.108 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  v| -  -  v  -| v  -  % D correct


ity uktvopetya sāśrustāmavocaddevi mādhunā /
kvāpi yāsīrahaṃ muktāphalaketuḥ sa te priyaḥ // SoKss_17,6.109 //
% -| -  -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -| v| -| v  -  % D correct


dṛḍhavratasya śāpena mānuṣībhūya saṃsmṛtā /
jātirmayādyety uktvā tamaicchadāśleṣṭumutsukaḥ // SoKss_17,6.110 //
% v  -  v  -  v| -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -  -| -  -| v  % C ma-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


sā tūdbhrāntā tirobhūya tatrāsītsāśrulocanā /
so 'pi rājasuto 'paśyaṃstāṃ mohādapatadbhuvi // SoKss_17,6.111 //
% -| -  -  -| v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -| v| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -| -  -  v  v  -  v  -  % D correct


tataḥ saduḥkhamākāśe tadvayasyo jagāda saḥ /
yadarthaṃ sa tapaḥkleśo devi padmāvati tvayā // SoKss_17,6.112 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


anubhūtaḥ kathaṃ prāptaṃ tam evaṃ nābhibhāṣase /
ahaṃ saṃyatakaṃ so 'pi vayasyo dayitasya te // SoKss_17,6.113 //
% v  v  -  -| v  -| -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% v  -| -  v  v  -| -| v| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


tadyuṣmadarthaṃ śaptasya kiṃ me nālapasi priyam /
ity uktvā sa samāśvāsya tam uvāca nṛpātmajam // SoKss_17,6.114 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -| -| -  v  v  -| v  -  % B correct
% -| -  -| v| v  -  -  v| % C pathyā
% v| v  -  v| v  -  v  -  % D correct


tathānurāgopagatā daityarājasutā tvayā /
yattyaktā tasya pāpasya tavāgatamidaṃ phalam // SoKss_17,6.115 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% -  v  -  v  v  -| v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


tac chrutvā sā sakhīrāha cchannā padmāvatī tadā /
śṛṇutāsurakanyāsu na kilāyaṃ pravartate // SoKss_17,6.116 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% v| v  -  -| v  -  v  -  % D correct


tataḥ sakhyo 'pi tāmūcuḥ sarvaṃ saṃvādi dṛśyate /
kiṃ na smarasi yattena śāpakāle priyeṇa te // SoKss_17,6.117 //
% v  -| -  -| v| -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| -| v  v  v| -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


mānuṣye me mano 'nyatra mā gātpadmāvatīṃ vinā /
ityartito varastasmānmuneḥ pūrvaṃ tapodhanāt // SoKss_17,6.118 //
% -  -  -| -| v  -| -  v| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % D correct


tatprabhāvādayaṃ nūnamanyastrīṣu na rajyate /
śrutvaitad rājaputrī sā saṃjajñe saṃśayākulā // SoKss_17,6.119 //
% -  v  -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -  v| v| -  v  -  % B correct
% -  -  -| -  v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


muktāphaladhvajaḥ so 'pi dṛṣṭanaṣṭapriyas tataḥ /
cakranda hā priye padmāvati kiṃ naitadīkṣase // SoKss_17,6.120 //
% -  -  v  -  v  -| -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v| -| v  -| -  -  % C pathyā, pādas compounded?
% v  v| -| -  v  -  v  -  % D correct


vidyādharatve yatprāptaḥ śāpo meghavane mayā /
tvadarthamiha cādyāhaṃ mṛtyuṃ prāpsyāmyasaṃśayam // SoKss_17,6.121 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% v  -  v  v  v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ityādi kranditaṃ tasya śrutvā padmāvatī sakhīḥ /
prāha sarvāṇi saṃvādīnyabhijñānāni yadyapi // SoKss_17,6.122 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v| -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % D correct


tathāpi pāramparyeṇa śrutāny etāni jātucit /
ābhyāṃ bhaveyuriti me na ceto 'bhyeti niścayam // SoKss_17,6.123 //
% v  -  v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  -  v  v  v| -| % C na-vipulā
% v| -  -| -  v| -  v  -  % D correct


tannārtamasya śaknomi vacaḥ śrotuṃ vrajāmy aham /
tadgauryāyatanaṃ tāvat pūjākālaś ca tatra me // SoKss_17,6.124 //
% -  -  v  -  v| -  -  v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% -  -  -  -| v| -  v| -  % D correct


ity uktvā sasakhīkā sā padmāvatyambikāśramam /
tajjagāmārcayitvā ca devīmevaṃ vyajijñapat // SoKss_17,6.125 //
% -| -  -| v  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


sa siddhiśvaradṛṣṭaścetsatyaṃ pūrvapriyo mama /
tat tathā kuru yena syācchrīghrametena saṃgamaḥ // SoKss_17,6.126 //
% v| -  -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -| v  -| v  v| -  -| -  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % D correct


iti padmāvatī yāvat sākāṅkṣā tatra tiṣṭhati /
muktāphaladhajastāvat so 'pi siddhiśvare sthitaḥ // SoKss_17,6.127 //
% v  v| -  -  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -| v| -  -  v  -| v  -  % D correct


pūrvaṃ saṃyatakaṃ mittraṃ mahābuddhim uvāca tam /
jāne sā svāspadaṃ yātā tadgauryāyatanaṃ sakhe // SoKss_17,6.128 //
% -  -| -  v  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tad ehi yāvas tatraivety uktvāruhya manogatau /
tasminvimāne so 'pyāgādambikāśramam eva tat // SoKss_17,6.129 //
% v| -  v| -  -| -  -  -| % A ma-vipulā
% -  -  -  v| v  -  v  -  % B correct
% -  -  v  -  -| -| -  -  % C ma-vipulā, pādas compounded?
% -  v  -  v  v| -  v| -  % D correct


dūrāddṛṣṭvāvatīrṇaṃ taṃ vimānena nabhastalāt /
sakhyaḥ padmāvatīmūcurdevi paśyedamadbhutam // SoKss_17,6.130 //
% -  -  -  -  v  -  -| -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


sa ihāpyeṣa divyena vimānenāgataḥ kila /
mānuṣasyāpi divyo 'sya prabhāvaḥ kathamīdṛśaḥ // SoKss_17,6.131 //
% v| v  -  -  v| -  -  v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  v  -  -  v| -  -| -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tataḥ padmāvatī smāha sakhyaḥ smaratha kiṃ na tat /
yatsa śāpapradātāsya mayā śapto dṛḍhavrataḥ // SoKss_17,6.132 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -| v  v  v| -| v| -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


mānuṣatve 'vatīrṇasya vāhanaṃ kāmarūpabhṛt /
icchānugatamasyaiva bhaviṣyati bhavāniti // SoKss_17,6.133 //
% -  v  -  -| v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


tattena muniśiṣyeṇa vāhanenaiṣa niścitam /
vimānarūpaṃ dadhatā svecchaṃ bhramati sarvataḥ // SoKss_17,6.134 //
% -  -  v| v  v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| v  v  v| -  v  -  % D correct


evaṃ tayokte sakhyastāmūcurevamavaiṣi cet /
tan na saṃbhāvayasyetaṃ kasmāddevi kimīkṣase // SoKss_17,6.135 //
% -  -| v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  v  -  v  v  -  v| -  % B correct
% -| v| -  -  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


etatsakhīvacaḥ śrutvā padmāvatyavadatpunaḥ /
evaṃ saṃbhāvyate sakhyo niścayo 'dyāpi nāsti me // SoKss_17,6.136 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -| -  v| -  v| -  % D correct


satyaṃ sa eva yadi vā bhavatyeṣa tathāpi me /
abhigamyo 'nyadehasthaḥ svadehānāśritaḥ katham // SoKss_17,6.137 //
% -  -| v| -  v| v  v| -| % A na-vipulā
% v  -  -  v| v  -  v| -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tacchannā eva paśyāmastāvadasyeha ceṣṭitam /
ity uktvā rājaputrīṃ sā channaivāsītsakhīvṛtā // SoKss_17,6.138 //
% -  -  -| -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -| -  -| -  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tāvattatrāvatīryaiva vimānādambikāśrame /
muktāphaladhvajaḥ sotko vayasyaṃ tam uvāca saḥ // SoKss_17,6.139 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v| -  % D correct


amutra rākṣasītrastā pūrvaṃ saṃbhāvitā mayā /
svayaṃvarāgatā ceha dṛṣṭodyānāntare punaḥ // SoKss_17,6.140 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


iha cāvāptaśāpaṃ māmanusartumanāstadā /
priyā padmāvatī kṛcchrānmunīndreṇa nivartitā // SoKss_17,6.141 //
% v  v| -  -  v  -  -| -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


saivādya paśya me mitra dṛṣṭimārgātpalāyate /
etattasya vacaḥ śrutvā padmavatyabravītsakhīḥ // SoKss_17,6.142 //
% -  -  v| -  v| -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -  v| v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


satyaṃ sakhyaḥ sa evāyaṃ pūrvadehamanāśritam /
kathaṃ tūpaimyamuṃ tanme so 'tra siddhīśvaro gatiḥ // SoKss_17,6.143 //
% -  -| -  -| v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -| v| -  -  v  -| v  -  % D correct


tenaiva dattaḥ svapno me sa eva ca kariṣyati /
upāyamiti niścitya sāgātsiddhiśvaraṃ punaḥ // SoKss_17,6.144 //
% -  -  v| -  -| -  -| -| % A ma-vipulā
% v| -  v| v| v  -  v  -  % B correct
% v  -  v  v  v| -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


pūrvadehasthitenaiva priyeṇa mama saṃgamam /
kuru vā dehi vā mṛtyuṃ tṛtīyā na gatirmama // SoKss_17,6.145 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% v  v| -| -  v| -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


iti vijñāpayām āsa sā tamabhyarcya dhūrjaṭim /
sasakhīkā ca tatraiva tasthau devakulāṅgane // SoKss_17,6.146 //
% v  v| -  -  v  -| -  v| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% v  v  -  -| v| -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tāvadgauryāśrame tatra tāṃ sa muktāphaladhvajaḥ /
anviṣyāprāpya codvignastamavādīdvayasyakam // SoKss_17,6.147 //
% -  -  -  -  v  -| -  v| % A pathyā
% -| v| -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


itaḥ prāptā na sā yāvo dhāma tacchāṃbhavaṃ punaḥ /
tato 'pi cenna lapsye tāṃ pravekṣyāmyagnim eva tat // SoKss_17,6.148 //
% v  -| -  -| v| -| -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  -| v| -  v| -  -| -| % C pathyā
% v  -  -  -  v| -  v| -  % D correct


tac chrutvā sa sakhāvocadbhāvi kalyāṇam eva te /
na mṛṣā syānmunivacaḥ svapnādeśaś ca śāṃbhavaḥ // SoKss_17,6.149 //
% -| -  -| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v| -  v| -  % B correct
% v| v  -| -  v  v  v  -| % C na-vipulā
% -  -  -  -| v| -  v  -  % D correct


ityāśvāsayatā tena sakhyā muktāphaladhvajaḥ /
saha siddhiśvaraṃ prāyādvimānamadhiruhya saḥ // SoKss_17,6.150 //
% -  -  -  v  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v| -  % D correct


prāptaṃ dṛṣṭvātra taṃ padmāvatī tasthāvalakṣitā /
paśyatehaiva saṃprāpta iti covāca sā sakhīḥ // SoKss_17,6.151 //
% -  -| -  -  v| -| -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% v  v| -  -  v| -| v  -  % D correct


so 'pi praviśya devāgraṃ dṛṣṭvā pratyagrapūjitam /
muktāphaladhvajo devaṃ vayasyaṃ tam abhāṣata // SoKss_17,6.152 //
% -| -| v  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


sakhe kenāpi paśyāyamadhunaivārcito vibhuḥ /
nūnaṃ saiva priyā me 'tra sthitā kvāpy arcitastayā // SoKss_17,6.153 //
% v  -| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % B correct
% -  -| -  -| v  -| -| -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


ity uktvā so 'tra cinvāno yadā na prāpa tāṃ tadā /
cakranda hā priye padmāvatīti virahī muhuḥ // SoKss_17,6.154 //
% -| -  -| -| v| -  -  -| % A pathyā
% v  -| -| -  v| -| v  -  % B correct
% -  -  v| -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


pikīrute tadālāpabuddhyā tatkabarīdhiyā /
barhibarhe sarasije tanmukhabhrāntitas tathā // SoKss_17,6.155 //
% v  -  v  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


dhāvansmarajvarāveśavivaśastena kṛcchrataḥ /
āśvāsya jagade sakhyā rājaputro 'nunīya saḥ // SoKss_17,6.156 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


bahūpavāsaklāntena kim ārabdham idaṃ tvayā /
jitabhūlokapātālaṃ kim ātmānam upekṣase // SoKss_17,6.157 //
% v  -  v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v| -  -  v| v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v| -  -  v| v  -  v  -  % D correct


tvayyantikamanāyāte pitā merudhvajastava /
rājā trailokyamālī ca śvaśuro dānaveśvaraḥ // SoKss_17,6.158 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tvadarthinī ca trailokyaprabhā sāpi tadātmajā /
mātā ca te vinayavatyanujo malayadhvajaḥ // SoKss_17,6.159 //
% v  -  v  -| -| -  -  -  % A ma-vipulā, pādas compounded?
% v  -| -  v| v  -  v  -  % B correct
% -  -| v| -| v  v  v  -  % C na-vipulā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


aniṣṭāśaṅkinaḥ sarve sopavāsā jahatyasūn /
tadehi tāvad gatvā tān rakṣāvo 'vasitaṃ hy ahaḥ // SoKss_17,6.160 //
% v  -  -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v| -  -| -  -| -| % C ma-vipulā
% -  -  -| v  v  -||v  -  % D correct


iti taṃ vādinaṃ prāha mittraṃ muktāphaladhvajaḥ /
tvam eva madvimānena gatvāśvāsaya tāniti // SoKss_17,6.161 //
% v  v| -| -  v  -| -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v| -  v| -  v  -  -  v| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


tatas taṃ sa sakhāvocatsa mamopanametkatham /
śāpena muniśiṣyo yastava vāhanatāṃ gataḥ // SoKss_17,6.162 //
% v  -| -| v| v  -  -  -  % A pathyā, pādas compounded?
% v| v  -  v  v  -  v  -  % B correct
% -  -  v| v  v  -  -| -  % C pathyā, pādas compounded?
% v  v| -  v  v  -| v  -  % D correct


ity uktavantaṃ suhṛdaṃ rājaputro 'bravītsa tam /
tarhi tiṣṭha sakhe tāvat paśyāvaḥ kiṃ bhavediha // SoKss_17,6.163 //
% -| -  v  -  -| v  v  -| % A bha-vipulā
% -  v  -  -| v  -  v| -  % B correct
% -  v| -  v| v  -| -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


evaṃ śrutvā tadālāpaṃ padmāvatyavadatsakhīḥ /
jāne 'bhijñānasaṃvādaiḥ sa pūrvapriya eṣa me // SoKss_17,6.164 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v| -  -  v  v| -  v| -  % D correct


kāmaṃ mānuṣadehasthaḥ śāpenaivaṃ kadarthyate /
siddhakanyopahāsāc ca śāpadoṣo mamāpy ayam // SoKss_17,6.165 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


iti yāvac ca sā vakti tāvadālohitacchaviḥ /
viyogivanadāvāgnirudagānmṛgalāñchanaḥ // SoKss_17,6.166 //
% v  v| -  -| v| -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  v  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


pūrayām āsa ca śanair jagajjyotsnā samantataḥ /
kaṃdarpadahanajvālā taṃ ca muktāphaladhvajam // SoKss_17,6.167 //
% -  v  -| -  v| v| v  -| % A na-vipulā
% v  -  -  -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -| v| -  -  v  -  v  -  % D correct


tatas tatkālacakrāhva iva krandannṛpātmajaḥ /
channasthayaiva jagade padmāvatya sa vignayā // SoKss_17,6.168 //
% v  -| -  -  v  -  -  v| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v| v  v  -| % C na-vipulā
% -  -  -  v| v| -  v  -  % D correct


rājaputra sa eva tvaṃ yadi me pūrvavallabhaḥ /
tathāpyanyaśarīrastho mamāsi parapūruṣaḥ // SoKss_17,6.169 //
% -  v  -  v| v| -  -| -| % A pathyā
% v  v| -| -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


ahaṃ te paradārāś ca tadākrandasi kiṃ muhuḥ /
upāyo bhavitāvaśyaṃ satyaṃ cettanmunervacaḥ // SoKss_17,6.170 //
% v  -| -| v  v  -  -| v| % A pathyā
% v  -  -  v  v| -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


etac chrutvā vacastasyāstāmapaśyaṃś ca so 'bhyagāt /
muktāphaladhvajo harṣaviṣādaviṣamāṃ daśām // SoKss_17,6.171 //
% -  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -| v  -  % B correct
% -  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


jagāda ca mayā devi smṛtaprāktanajanmanā /
dṛṣṭvā tvaṃ pratyabhijñātā svām eva dadhatī tanum // SoKss_17,6.172 //
% v  -  v| v| v  -| -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -| -| -  v  -  -  -| % C pathyā
% -| -  v| v  v  -| v  -  % D correct


tvaṃ tu vaidyādhare dehe vartamānaṃ vilokya mām /
adhunā parijānīṣe martyadehagataṃ katham // SoKss_17,6.173 //
% -| v| -  -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


tadavaśyaṃ mayā tyājyamidaṃ hataśarīrakam /
ity uktvā so 'bhavattūṣṇīṃ channāsītsāpi tatpriyā // SoKss_17,6.174 //
% v  v  -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -| -  -| -| v  -  -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tato bhūyiṣṭhayātāyāṃ rātrau nidrāgate śramāt /
pūrvasaṃyatake tasminmahābuddhau vayasyake // SoKss_17,6.175 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


aprāpyāṃ tena dehena jānan padmāvatīṃ sa tām /
muktāphaladhvajo dārūṇyāhṛtyāgnim adīpayat // SoKss_17,6.176 //
% -  -  -| -  v| -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


bhagavaṃstvatprasādena prāktanīṃ tāṃ tanuṃ śritaḥ /
prāpyāsamacireṇaiva priyāṃ padmāvatīmaham // SoKss_17,6.177 //
% v  v  -  -  v  -  -  -| % A pathyā
% -  v  -| -| v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


iti bruvan praṇamyaiva liṅgamūrtiṃ sa śaṃkaram /
juhāva jvalite tasminn agnau rājasutas tanum // SoKss_17,6.178 //
% v  -| v  -| v  -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tāvat prabuddhaḥ sa mahābuddhirmuktāphaladhvajam /
tamapaśyanvicityāpi paśyannagnimudarciṣam // SoKss_17,6.179 //
% -  -| v  -  -| v| v  -  % A bha-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


vicintya taṃ hutātmānaṃ vayasyaṃ virahākulam /
agnau tatraiva tacchokātso 'pyātmānamapātayat // SoKss_17,6.180 //
% v  -  v| -| v  -  -  -| % A pathyā
% v  -  -| v  v  -  v  -  % B correct
% -  -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -| -  -  v  v  -  v  -  % D correct


taddṛṣṭvā sāpi duḥkhārtā padmāvatyabravītsakhīḥ /
dhigaho hṛdayaṃ strīṇāṃ kaṭhinaṃ kuliśādapi // SoKss_17,6.181 //
% -  -  -| -  v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -| v  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


paśyantya vaiśasamidaṃ notkrāntaṃ yanmamāsubhiḥ /
tatkiyacciramātmānamadhanyo dhāryate mayā // SoKss_17,6.182 //
% -  -  v| -  v  v  v  -| % A na-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


nāsti me 'dyāpi duḥkhānto madapuṇyair munerapi /
vacas tasyānyathā jātaṃ tacchreyo maraṇaṃ mama // SoKss_17,6.183 //
% -  v| -| -  v| -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


parapūruṣamadhye tu praveṣṭumanale 'tra me /
na yuktaṃ tadanāyāsaḥ pāśa eva hi me gatiḥ // SoKss_17,6.184 //
% v  v  -  v  v  -  -| -| % A pathyā
% v  -  v  v  v  -| v| -  % B correct
% v| -  -| v  v  -  -  -| % C pathyā
% -  v| -  v| v| -| v  -  % D correct


ity uktvā sāgrataḥ śaṃbhorupetyāśokapādape /
pāśaṃ vidhātuṃ latayā rājaputrī pracakrame // SoKss_17,6.185 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -| v  -  v  -  % D correct


āśāpradarśibhir vākyair yāvattāṃ sa sakhījanaḥ /
vārayatyāyayau tāvanmuniḥ so 'tra tapodhanaḥ // SoKss_17,6.186 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -| v| v  -  v  -  % D correct


mā putri sāhasaṃ na syādasatyaṃ tadvaco mama /
dhīrā bavādhunaiveha prāptaṃ paśyasi taṃ priyam // SoKss_17,6.187 //
% -| -  v| -  v  -| -| -  % A pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% -  -| -  v  v| -| v  -  % D correct


tvadīyenaiva tapasā tasya śāpakṣayo 'cirāt /
saṃvṛttastadanāstheyaṃ svatapasyeva te katham // SoKss_17,6.188 //
% v  -  -  -  v| v  v  -| % A na-vipulā
% -  v| -  -  v  -| v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v  -  -  v| -| v  -  % D correct


pratyāsanne vivāhe ca kā taveyaṃ viṣāditā /
praṇidhānādavetyāhamidaṃ sarvamihāgataḥ // SoKss_17,6.189 //
% -  -  -  -| v  -  -| v| % A pathyā
% -| v  -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


iti taṃ vyāharantaṃ ca dṛṣṭvā munim upāgatam /
praṇamya dolārūḍheva sābhūt padmāvatī kṣaṇam // SoKss_17,6.190 //
% v  v| -| -  v  -  -| v| % A pathyā
% -  -| v  v| v  -  v  -  % B correct
% v  -  v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -| v  -  % D correct


atha martyadehadāhādvaidyādharamātmadehamāśritya /
savayasyo muktāphalaketuḥ so 'trāyayau priyastasyāḥ // SoKss_17,6.191 //
% v  v| -  v  -  v  -  -  -  -  v  v  -  v  -  v  -  -  -  %
% v  v  -  -| -  -  v  v  -  -| -| -  v  -| v  -  -  -  % Gīti (30+30 morae)


taṃ vīkṣya cātakavadhūriva nūtanābhraṃ
rākāśaśāṅkamuditaṃ ca kumudvatīva /
vidyādharendratanayaṃ gaganāgataṃ sā
padmāvatī hṛdi dadhau kam apipramodam // SoKss_17,6.192 //
% -| -  v| -  v  v  v  -  v  v| -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -| v  v| v  -| v| v  -  v  -  -  % Vasantatilaka (14)


sa ca muktāphalaketurmumude dṛṣṭyaiva tāmavekṣya piban /
ciramarubhūmibhramaṇaśrāntaḥ pāntho yathā saritam // SoKss_17,6.193 //
% v| v| -  -  v  v  -  -  v  v  -| -  -  v| -  v  -  v| v  -  %
% v  v  v  v  -  -  v  v  -  -  -| -  -| v  -| v  v  -  % Āryā (30+27 morae): vipulā


tau ca śāparajanīkṣayādubhau
cakravākavadavāptasaṃgamau /
jagmatustapanatejaso munes
tasya pādapatanena tṛptatām // SoKss_17,6.194 //
% -| v| -  v  v  v  -  v  -  v  -  % Rathoddhatā (11)
% -  v  -  v  v  v  -  v  -  v  -  % Rathoddhatā (11)
% -  v  -  v  v  v  -  v  -| v  -  % Rathoddhatā (11)
% -  v| -  v  v  v  -  v| -  v  -  % Rathoddhatā (11)


yadyuvām iha punaḥ samāgatau
tīrṇaśāpamuditau sa eva me /
cetaso 'dya paritoṣa ity asāv
abhyanandad atha tau mahāmuniḥ // SoKss_17,6.195 //
% -  v  -| v  v| v  -| v  -  v  -  % Rathoddhatā (11)
% -  v  -  v  v  v  -| v| -  v| -  % Rathoddhatā (11)
% -  v  -| v| v  v  -  v| -| v  -  % Rathoddhatā (11)
% -  v  -  v| v  v| -| v  -  v  -  % Rathoddhatā (11)


yātāyāṃ niśi cendravāraṇagatastatraiva so 'pyāyayau
cinvandārakaniṣṭhaputrasahito merudhvajo bhūpatiḥ /
trailokyaprabhayā samaṃ tanayayā trailokyamālī tathā
daityānām adhipo vimānavahanaḥ sāntaḥpuraḥ sānugaḥ // SoKss_17,6.196 //
% -  -  -| v  v| -  v  -  v  v  v  -  -  -  v| -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v  -  v  -  v  v  v  -| -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -| v  -| v  v  v  -| -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -| v  -  v  v  v  -| -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)


tataḥ sa muktāphalaketumetayoḥ
pradarśya vṛttāntamavarṇayanmuniḥ /
yathā sa kāryārthamavāpa śāpato
manuṣyatāṃ muktim upāgatas tataḥ // SoKss_17,6.197 //
% v  -| v| -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v| -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -| v| -  -  v  v  -  v| -  v  -  % Vaṃśastha (12)
% v  -  v  -| -  v| v  -  v  -| v  -  % Vaṃśastha (12)


buddhvā tadagnau patanonmukhās te
merudhvajādyā muninopadiṣṭam /
siddhodakasnānaharārcanādi
kṛtvā viśokāḥ sahasā babhūvuḥ // SoKss_17,6.198 //
% -  -| v  -  -| v  v  -  v  -| -  % Indravajrā (11)
% -  -  v  -  -| v  v  -  v  -  -  % Indravajrā (11)
% -  -  v  -  -  v  v  -  v  -  v  % Indravajrā (11)
% -  -| v  -  -| v  v  -| v  -  -  % Indravajrā (11)


trailokyaprabhayā punaratra tayā jātimāśu saṃsmṛtya /
samacintyata siddhādhipakanyā devaprabhāsmi sā hanta // SoKss_17,6.199 //
% -  -  -  v  v  -| v  v  -  v| v  -| -  v  -  v| -  -  -  %
% v  v  -  v  v| -  -  v  v  -  -| -  -  v  -  v| -| -  -  % Gīti (30+30 morae)


vidyādharādhināthaḥ patirastu mameti yā tapasyantī /
padmāvatyupahasitā prāviśamanalaṃ svakāmanāsiddhyai // SoKss_17,6.200 //
% -  -  v  -  v  -  -| v  v  -  v| v  -  v| -| v  -  -  -  %
% -  -  -  v  v  v  v  -| -  v  v  v  v  -| v  -  v  -  -  -  % Gīti (30+30 morae)


jātāsmyasmiṃś ca tato ditijakule yatra cānuraktāsmi /
so 'pyeṣa rājaputraḥ prāpto vaidyādharīṃ punaḥ svatanum // SoKss_17,6.201 //
% -  -  -  -| v| v  -| v  v  v  v  -| -  v| -  v  -  -  -  %
% -| -  v| -  v  -  -| -  -| -  -  v  -| v  -| v  v  -  % Gīti (30+30 morae)


na ca yujyate 'nyarūpo dehenānena samabhigantumayam /
tadimāmetatprāptyai tanuṃ juhomyāsurīṃ punarjvalane // SoKss_17,6.202 //
% v| v| -  v  -| v  -  -| -  -  -  -  v| v  v  v  -  v  v  -  %
% v  v  -  -  -  -  -| v  -| v  -  -  v  -| v  -  v  v  -  % Gīti (30+30 morae)


evaṃ vimṛśya hṛdi tac ca nivedya pitror
muktāphaladhvajahutāśam anupraviṣṭām /
ādāya tāṃ karuṇayārpitapūrvadehām
āvirbabhūva hutabhuksvayam abravīc ca // SoKss_17,6.203 //
% -  -| v  -  v| v  v| -| v| v  -  v| -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v| -  v  -| -  % Vasantatilaka (14)


bho miktāphalaketo tvāmiyamuddiśya mayi vimuktatanuḥ /
tadimāṃ siddheśasutāṃ gṛhāṇa devaprabhāṃ bhāryām // SoKss_17,6.204 //
% -| -  -  v  v  -  -| -  v  v  -  -  v| v  v| v  -  v  v  -  %
% v  v  -| -  -  v  v  -| v  -  v| -  -  v  -| -  -  % Āryā (30+27 morae): pathyā


ity etad uktvaiva tirohite 'nale
brahmātra sendrair amaraiḥ sahāyayau /
gandharvarājaḥ saha candraketunā
vidyādharendreṇa ca padmaśekharaḥ // SoKss_17,6.205 //
% -| -  v| -  -  v| v  -  v  -| v  -  % Indravaṃśā (12)
% -  -  v| -  -| v  v  -| v  -  v  -  % Indravaṃśā (12)
% -  -  v  -  -| v  v| -  v  -  v  -  % Indravaṃśā (12)
% -  -  v  -  -  v| v| -  v  -  v  -  % Indravaṃśā (12)


prahvāya sarvair abhinanditāya tair
gandharvarāḍvyagraparigrahas tataḥ /
prādātsa muktāphalaketave sutāṃ
padmāvatīṃ tāṃ vidhivadvibhūtimān // SoKss_17,6.206 //
% -  -  v| -  -| v  v  -  v  -  v| -  % Indravaṃśā (12)
% -  -  v  -  -  v  v  -  v  -| v  -  % Indravaṃśā (12)
% -  -  v| -  -  v  v  -  v  -| v  -  % Indravaṃśā (12)
% -  -  v  -| -| v  v  -  v  -  v  -  % Indravaṃśā (12)


sa cātra vidyādhararājaputraś
cirotsukastāṃ dayitāmavāpya /
mene phalaṃ janmataroravāptam
uvāha tām apy atha siddhakanyām // SoKss_17,6.207 //
% v| -  v| -  -  v  v  -  v  -  -  % Upendravajrā (11)
% v  -  v  -  -| v  v  -  v  -  -  % Upendravajrā (11)
% -  -| v  -| -  v  v  -  v  -  v  % Indravajrā (11)
% v  -  v| -| -| v  v| -  v  -  -  % Upendravajrā (11)


sa ca tayā ditijeśvarakanyayā
vidhivad atra pitṛpravitīrṇayā /
nṛpasutaḥ samayujyata kāntayā
tribhuvanaprabhayā malayadhvajaḥ // SoKss_17,6.208 //
% v| v| v  -| v  v  -  v  v  -  v  -  % Drutavilambita (12)
% v  v  v| -  v| v  -  v  v  -  v  -  % Drutavilambita (12)
% v  v  v  -| v  v  -  v  v| -  v  -  % Drutavilambita (12)
% v  v  v  -  v  v  -| v  v  -  v  -  % Drutavilambita (12)


tataḥ kṛtitvādabhiṣicya putraṃ
sadvīpapṛthvīvalayaikarājye /
merudhvajaḥ sve malayadhvajaṃ taṃ
vanaṃ sadārastapase jagāma // SoKss_17,6.209 //
% v  -| v  -  -  v  v  -  v| -  -  % Upendravajrā (11)
% -  -  v  -  -  v  v  -  v  -  -  % Indravajrā (11)
% -  -  v  -| -| v  v  -  v  -| -  % Indravajrā (11)
% v  -| v  -  -  v  v  -| v  -  -  % Upendravajrā (11)


trailokyamālī saparigrahaś ca
prāyāt padaṃ svaṃ ditijādhirājaḥ /
śakro 'tha muktāphalaketave tāṃ
dadau sa vidyuddhvajarājyalakṣmīm // SoKss_17,6.210 //
% -  -  v  -  -| v  v  -  v  -| -  % Indravajrā (11)
% -  -| v  -| -| v  v  -  v  -  -  % Indravajrā (11)
% -  -| v| -  -  v  v  -  v  -| -  % Indravajrā (11)
% v  -| v| -  -  v  v  -  v  -  -  % Upendravajrā (11)


muktāphalaketur ayaṃ bhuṅktāṃ vidyādharāsuraiśvaryam /
svapadāni yāntu ca surā itthaṃ vāguccacāra divaḥ // SoKss_17,6.211 //
% -  -  v  v  -  v| v  -| -  -| -  -  v  -  v  -  -  -  %
% v  v  -  v| -  v| v| v  -| -  -| -  -  v  -  v| v  -  % Āryā (30+27 morae): pathyā


tāmākaṇya yayus tataḥ pramuditāste brahmaśakrādayaḥ
śāpānmuktavatā tapodhanamuniḥ śiṣyeṇa sākaṃ yayau /
śrīmuktāphalaketunā ca sahito bhāryādvayabhrājinā
putreṇātha sa candraketuragamadvaidyādharaṃ svaṃ padam // SoKss_17,6.212 //
% -  -  -  v| v  -| v  -| v  v  v  -  -| -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v  -| v  -  v  v  v  -| -  -  v| -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -  v  -| v| v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v| v| -  v  -  v  v  v  -  -  -  v  -| -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?


bhuktvā ca tatra gaganecaracakravartilakṣmīṃ sutena saha tena ciraṃ sa rājā /
tasminniveśya nijarājyadhuraṃ virakto devyā samaṃ munitapovanamāśrito 'bhūt // SoKss_17,6.213 //
% -  -| v| -  v| v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -| v  -  v| v  v| -  v| v  -| v| -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -  v  -| -  % Vasantatilaka (14)


sa ca muktāphalaketuḥ prāgindrādasurarājyamāsādya /
prāpya punaś ca pitustadvidyādharacakravartitvam // SoKss_17,6.214 //
% v| v| -  -  v  v  -  -| -  -  -  v  v  v  -  v  -  -  -  %
% -  v| v  -| v| v  -  -  -  -  v  v  -  v  -  -  -  % Āryā (30+27 morae): vipulā


padmāvatyā sahito daśakalpānmūrtayeva nirvṛtyā /
bheje susamṛddhobhayasamrājyasukhaśriyaṃ sukṛtī // SoKss_17,6.215 //
% -  -  -  -| v  v  -| v  v  -  -  -  v  -  v| -  -  -  %
% -  -| v  v  -  -  v  v  -  -  v  v  -  v  -| v  v  -  % Āryā (30+27 morae): vipulā


ālocya bhāvān avasānanīrasān
saṃśritya cānte sa munīndrakānanam /
jyotiḥ paraṃ prāpya tapaḥprakarṣataḥ
sāyujyamīśasya jagāma dhūrjaṭeḥ // SoKss_17,6.216 //
% -  -  v| -  -| v  v  -  v  -  v  -  % Indravaṃśā (12)
% -  -  v| -  -| v| v  -  v  -  v  -  % Indravaṃśā (12)
% -  -| v  -| -  v| v  -  v  -  v  -  % Indravaṃśā (12)
% -  -  v  -  -  v| v  -  v| -  v  -  % Indravaṃśā (12)


evaṃ haṃsayugānniśamya sarasāmetāṃ kathāṃ tanmukhāj
jñānaṃ prāpya ca labdhadivyagatikaḥ sa brahmadatto nṛpaḥ /
tadbhāryāsacivau ca tau ca vihagau gatvaiva siddhiśvaraṃ
tyaktvā śāpatanūḥ śivānucaratāṃ prāpurnijāṃ te 'khilāḥ // SoKss_17,6.217 //
% -  -| -  v  v  -  v  -  v| v  v  -  -  -| v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -  v| v| -  v  -  v  v  v  -| -| -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -| v| -| v| v  v  -| -  -  v| -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -  v  v  -| v  -  v  v  v  -| -  -  v  -| -| v  -  % Śārdūlavikrīḍita (12+7)


ity ahamākarṇya kathāṃ gomukhato madanamañcukāvirahe /
he munayaḥ kṣaṇamātraṃ dhṛtyā ceto vinoditavān // SoKss_17,6.218 //
% -| v  v  -  -  v| v  -| -  v  v  -| v  v  v  -  v  -  v  v  -  %
% -| v  v  -| v  v  -  -| -  -| -  -| v  -  v  v  -  % Āryā (30+27 morae): pathyā


evaṃ kathitakathe kila naravāhanadattacakravartini te /
gopālakena sahitāḥ paritutuṣuḥ kaśyapāśrame munayaḥ // SoKss_17,6.219 //
% -  -| v  v  v  v  -| v  v| v  v  -  v  v  -  v  -  v  -  v  v| -  %
% -  -  v  -  v| v  v  -| v  v  v  v  -| -  v  -  v  -| v  v  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare padmāvatīlambake ṣaṣṭhas taraṅgaḥ /

samāpto 'yaṃ padmāvatīlambakaḥ saptadaśaḥ /


// śrīḥ //

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /


viṣamaśīlo nāmāṣṭadaśo lambakaḥ /

idaṃ gurugirīndrajāpraṇayamandarāndolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // SoKss_18,0.1 //
% v  -| v  v  v  -  v  -  v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9): caesura in compound or incorrect?
% v  -| v  v| v  -  v  -| v  v  v  -  v  -| -  v  -  % Pṛthvī (8+9)
% v  -  v| v  v  -  v| -| v  v  v  -  v  -  -  v  -  % Pṛthvī (8+9)
% v  -| v  v  v| -  v  -| v  v| v  -  v  -  -  v| -  % Pṛthvī (8+9)



prathamas taraṅgaḥ /

candrānanārdhadehāya candrāṃśusitabhūtaye /
candrārkanalanetrāya candrārdhaśirase namaḥ // SoKss_18,1.1 //
% -  -  v  -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


kareṇa kuñcitāgreṇa līlayonnamitena yaḥ /
bhāti siddhīr iva dadat sa pāyād vo gajānanaḥ // SoKss_18,1.2 //
% v  -  v| -  v  -  -  v| % A pathyā
% -  v  -  v  v  -  v| -  % B correct
% -  v| -  -| v  v| v  -| % C na-vipulā
% v| -  -| -| v  -  v  -  % D correct


tato 'sitagirau tatra kaśyapasyāśrame muneḥ /
naravāhanadattas tānmunīnevam abhāṣata // SoKss_18,1.3 //
% v  -| v  v  v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  v  -  v  v  -  -| -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


anyac ca devīvirahe nītvāhaṃ sānurāgayā /
vegavatyā yadā nyasto vidyāhas te 'bhir akṣitum // SoKss_18,1.4 //
% -  -| v| -  -  v  v  -| % A bha-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% -  -  -| -| v| -  v  -  % D correct


tadā śarīratyāgaiṣī virahī paradeśagaḥ /
vanānte dṛṣṭavān asmi bhraman kaṇvaṃ mahāmunim // SoKss_18,1.5 //
% v  -| v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -| v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


sa māṃ pādānataṃ dṛṣṭvā praṇidhānādavetya ca /
duḥkhitaṃ svāśramaṃ nītvā sadayo munirabhyadhāt // SoKss_18,1.6 //
% v| -| -  -  v  -| -  -| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


somavaṃśodbhavo vīro bhūtvā kiṃ nāma muhyasi /
devādeśe dhruve 'nāsthā kā bhāryāsaṃgame tava // SoKss_18,1.7 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -| -  -  -  v  -| v  -  % D correct


asaṃbhāvyā api nṛṇāṃ bhavantīha samāgamāḥ /
tathā hi vikramādityakathāmākhyāmi te śṛṇu // SoKss_18,1.8 //
% v  -  -  -| v  v| v  -| % A na-vipulā
% v  -  -  v| v  -  v  -  % B correct
% v  -| v| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v| -| v  -  % D correct


astyavantiṣu vikhyātā yugādau viśvakarmaṇā /
nirmitojjayinī nāma purārivasatiḥ purī // SoKss_18,1.9 //
% -  v  -  v  v| -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


satīva yā parādhṛṣyā padminīvāśritā śriyā /
satāṃ dhīriva dharmāḍhyā pṛthvīva bahukautukā // SoKss_18,1.10 //
% v  -  v| -| v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -| -  v  v| -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


mahendrāditya ityāsīdrājā tasyāṃ jagajjayī /
maghavevāmarāvatyāṃ vipakṣabalasūdanaḥ // SoKss_18,1.11 //
% v  -  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


nānāśastrāyudhaḥ śaurye rūpe tu kusumāyudhaḥ /
yo 'bhūnmuktakarastyāge baddhamuṣṭikarastvasau // SoKss_18,1.12 //
% -  -  -  -  v  -| -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -| -  -  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


tasya pṛthvīpater bhāryā nāmnābhūt saumyadarśanā /
śacīvendrasya gaurīva śaṃbhoḥ śrīriva śārṅgiṇaḥ // SoKss_18,1.13 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  -| -  v  v| -  v  -  % D correct


mahāmantrī ca sumatir nāma tasyābhavatprabhoḥ /
vajrāyudhābhidhānaś ca pratīhāraḥ kramāgataḥ // SoKss_18,1.14 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% -  v| -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -| -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


taiḥ samaṃ sa nṛpaḥ śāsadrājyam ārādhayan haram /
nānāvratadharaḥ śaśvad abhavat putrakāmyayā // SoKss_18,1.15 //
% -| v  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -| v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


atrāntare ca gīrvāṇagaṇasaṃśritakaṃdare /
anyadigjayasānandakauberīhāsasundare // SoKss_18,1.16 //
% -  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


sthitaṃ kailāsaśailendre purāriṃ pārvatīyutam /
upājagmuḥ surāḥ sendrā mlecchopadravaduḥsthitāḥ // SoKss_18,1.17 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


praṇāmānantarāsīnāste kṛtastutayo 'marāḥ /
pṛṣṭāgamanakāryāste devamevaṃ vyajijñapan // SoKss_18,1.18 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -| v  -  v  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ye tvayā deva nihatā asurā ye ca viṣṇunā /
te jātā mleccharūpeṇa punaradya mahītale // SoKss_18,1.19 //
% -| v  -| -  v| v  v  -| % A na-vipulā
% v  v  -| -| v| -  v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


vyāpādayanti te vighnān ghnanti yajñādikāḥ kriyāḥ /
haranti munikanyāś ca pāpāḥ kiṃ kiṃ na kurvate // SoKss_18,1.20 //
% -  -  v  -  v| -| -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% v  -  v| v  v  -  -| v| % C pathyā
% -  -| -| -| v| -  v  -  % D correct


bhūlokāddevalokaś ca śaśvadāpyāyate prabho /
brāhmaṇair hutamagnau hi havistṛptyai divaukasām // SoKss_18,1.21 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -| v  v  -  -| v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


mlecchākrānte ca bhūloke nirvaṣaṭkāramaṅgale /
yajñabhāgādivicchedāddevaloko 'vasīdati // SoKss_18,1.22 //
% -  -  -  -| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


tadupāyaṃ kuruṣvātra taṃ kaṃcidavatāraya /
pravīraṃ bhūtale yastānmlecchānutsādayiṣyati // SoKss_18,1.23 //
% v  v  -  -| v  -  -  v| % A pathyā
% -| -  v  v  v  -  v  -  % B correct
% v  -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


iti devaiḥ sa vijñaptaḥ purārātir uvāca tān /
yāta yūyaṃ na cintātra kāryā bhavata nirvṛtāḥ // SoKss_18,1.24 //
% v  v| -  -| v| -  -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  v| -  -| v| -  -  v| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


acireṇa kariṣye 'hamatropāyamasaṃśayam /
ity uktvā vyasṛjaddevānsvadhiṣṇyānyambikāpatiḥ // SoKss_18,1.25 //
% v  v  -  v| v  -  -| v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -| -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


gateṣu teṣu cāhūya mālyavatsaṃjñakaṃ gaṇam /
saparvatīko bhagavānevamādiśati sma saḥ // SoKss_18,1.26 //
% v  -  v| -  v| -  -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  v  v  -| v| -  % D correct


putrāvatāra mānuṣye jāyasva ca mahāpuri /
ujjayinyāṃ sutaḥ śūro mahendrādityabhūpateḥ // SoKss_18,1.27 //
% -  -  v  -  v| -  -  -| % A pathyā
% -  -  v| v| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


sa ca rājā mamaivāṃśastadbhāryā cāmbikāṃśajā /
tayor gṛhe samutpadya kuru kāryaṃ divaukasām // SoKss_18,1.28 //
% v| v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -| v  -| v  -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


mlecchānvyāpādayāśeṣāṃstrayīdharmavighātinaḥ /
saptadvīpeśvaro rājā matprasādāc ca bhāvyasi // SoKss_18,1.29 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


yakṣarākṣasavetālā api sthāsyanti te vaśe /
bhuktvā mānuṣabhogāṃś ca punarasmanupaiṣyasi // SoKss_18,1.30 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -| -  -  v| -| v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


ityādiṣṭaḥ purajitā malyavānso 'bravīdgaṇaḥ /
alaṅghyā yuṣmadājñā me bhogā mānuṣyake tu ke // SoKss_18,1.31 //
% -  -  -  -| v  v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


yatra bandhusuhṛdbhṛtyaviprayogāḥ suduḥsahāḥ /
dhananāśajarārogādyudbhavā yatra ca vyathā // SoKss_18,1.32 //
% -  v| -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v| -| v  -  % D correct


iti tena gaṇenokto dhūrjaṭiḥ pratyuvāca tam /
gaccha naitāni duḥkhāni bhaviṣyanti tavānagha // SoKss_18,1.33 //
% v  v| -  v| v  -  -  -| % A pathyā
% -  v  -| -  v  -  v| -  % B correct
% -  v| -  -  v| -  -  v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


matprasādena sukhitaḥ sarvakālaṃ bhaviṣyasi /
ity uktaḥ śaṃbhunā so 'bhūdadṛśyo mālyavāṃs tataḥ // SoKss_18,1.34 //
% -  v  -  -  v| v  v  -| % A na-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -| -  -| -  v  -| -| -  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


gatvā cojjayinīṃ tasya mahendrādityabhūbhujaḥ /
devyā ṛtujuṣo garbhe samabhūtsa gaṇottamaḥ // SoKss_18,1.35 //
% -  -| -  v  v  -| -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tatkālaṃ ca niśākāntakalākalitaśekharaḥ /
devo mahendrādityaṃ taṃ nṛpaṃ svapne samādiśat // SoKss_18,1.36 //
% -  -  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -| v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -| -  -| v  -  v  -  % D correct


tuṣṭo 'smi tava tadrājansa te putro bhaviṣyati /
ākramiṣyati sadvīpāṃ pṛthivīṃ vikrameṇa yaḥ // SoKss_18,1.37 //
% -  -| v| v  v| -  -  -  % A pathyā, pādas compounded?
% v| -| -  -| v  -  v  -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% v  v  -| -  v  -  v| -  % D correct


yakṣarakṣaḥ piśacādīn pātālākāśagān api /
vīraḥ kariṣyati vaśe mlecchasaṃghān haniṣyati // SoKss_18,1.38 //
% -  v  -  -| v  v  -  -| % A sa-vipulā, incorrect?
% -  -  -  -  v  -| v  -  % B correct
% -  -| v  -  v  v| v  -| % C na-vipulā
% -  v  -  -| v  -  v  -  % D correct


bhaviṣyatyata evaiṣa vikramādityasaṃjñakaḥ /
tathā viṣamaśīlaś ca nāmnā vaiṣamyato 'riṣu // SoKss_18,1.39 //
% v  -  -  v  v| -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  v  v  -  -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ity uktvāntarhite deve prabudhya sa mahīpatiḥ /
prātaḥ svasacivebhyastaṃ hṛṣṭaḥ svapnaṃ nyavedayat // SoKss_18,1.40 //
% -| -  -  -  v  -| -  -| % A pathyā
% v  -  v| v| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


te 'pi svapne harādeśaṃ putraprāptiphalaṃ kramāt /
tasmai śaśaṃsuḥ sacivā rājñe pramuditāstadā // SoKss_18,1.41 //
% -| -| -  -| v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  -| v  v  v  -  v  -  % D correct


tāvadetya phalaṃ sākṣādrājñe 'ntaḥpuraceṭikāḥ /
adarśayadidaṃ devyai svapne śaṃbhuradāditi // SoKss_18,1.42 //
% -  v  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tataḥ sa rājā mumude sacivair abhinanditaḥ /
satyaṃ mama suto dattaḥ śarveṇeti muhurvadan // SoKss_18,1.43 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% v  v  -| v  v  -  v  -  % B correct
% -  -| v  v| v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


atha rājñī sagarbhā sā jajñe tasyorjitadyutiḥ /
pracī prātarivodeṣyatsahasrakaramaṇḍalā // SoKss_18,1.44 //
% v  v| -  -| v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


cakāśe sā ca kucayoḥ śyāmayā cūcukatviṣā /
garbhasthasyeva samrājaḥ stanyarakṣaṇamudrayā // SoKss_18,1.45 //
% v  -  -| -| v| v  v  -| % A na-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


svapne saptāpi jaladhīnuttatāra ca sā tadā /
praṇamyamānā nikhilair yakṣavetālarakṣasaiḥ // SoKss_18,1.46 //
% -  -| -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  v| v| -| v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -  v  -  v  -  % D correct


prāpte ca samaye putraṃ sā sūte sma mahasvinam /
nabho 'rkeṇeva bālena yenābhāsyata vāsakam // SoKss_18,1.47 //
% -  -| v| v  v  -| -  -| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% v  -| -  -  v| -  -  v| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


jāte ca tasminnipatatpuṣpavṛṣṭiprahāsinī /
dyaurarājata gīrvāṇadundubhidhvaninādinī // SoKss_18,1.48 //
% -  -| v| -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v  v| -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


kṣībeva bhūtāviṣṭeva vātakṣobhāvṛteva ca /
tatkālamutsavānandavyākulā sābhavatpurī // SoKss_18,1.49 //
% -  -  v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  -  v  -  v| -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tadā ca tatrāvirataṃ vasu rājani varṣati /
saugatavyatirekeṇa nāsītkaścidanīśvaraḥ // SoKss_18,1.50 //
% v  -| v| -  -  v  v  -| % A bha-vipulā
% v  v| -  v  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


nāmnā taṃ vikramādityaṃ haroktenākarotpitā /
tathā viṣamaśīlaṃ ca mahendrādityabhūpatiḥ // SoKss_18,1.51 //
% -  -| -| -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -| v  v  v  -  -| v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


gateṣv anyeṣu divaseṣv atra tasya mahībhujaḥ /
sumatermantriṇaḥ putro jajñe nāmnā mahāmatiḥ // SoKss_18,1.52 //
% v  -| -  -  v| v  v  -| % A na-vipulā
% -  v| -  v| v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kṣatturvajrāyudhasyāpi putro bhadrāyudho 'jani /
śrīdharo 'jāyata suto mahīdharapurodhasaḥ // SoKss_18,1.53 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -| -  v  v| v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


tais tribhir mantritanayaiḥ saha rājasuto 'tra saḥ /
vavṛdhe vikramādityas tejovīryabalair iva // SoKss_18,1.54 //
% -| v  -| -  v  v  v  -| % A na-vipulā
% v  v| -  v  v  -| v| -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


upanītasya vidyāsu guravo hetumātratām /
yayustasyāprayāsena prādurāsansvayaṃ tu tāḥ // SoKss_18,1.55 //
% v  v  -  -  v| -  -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -| v| -  % D correct


dadṛśe sa prayuñjāno yāṃ yāṃ vidyāṃ kalāṃ tathā /
saiva saivāsamotkarṣā tasya tajjñair abudhyata // SoKss_18,1.56 //
% v  v  -| -| v  -  -  -| % A pathyā
% -| -| -  -| v  -| v  -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


divyāstrayodhinaṃ taṃ ca paśyanrājasutaṃ janāḥ /
mandādaro 'bhūd rāmādidhanurdharakathāsv api // SoKss_18,1.57 //
% -  -  v  -  v  -| -| v| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  v  -| -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


ākrāntopanatair dattāḥ kanyā rūpavatīrnṛpaiḥ /
ājahāra pitā tasya tāstāḥ śriya ivāparāḥ // SoKss_18,1.58 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -  v| v  -| -  v| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


tataś ca yauvanasthaṃ tam vilokya prājyavikramam /
abhiṣicya sutaṃ rājye yathāvidhi janapriyam // SoKss_18,1.59 //
% v  -| v| -  v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  v| v  -| -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


mahendrādityanṛpatiḥ sabhāryāsacivo 'pi saḥ /
vṛddho vārāṇasīṃ gatvā śaraṇaṃ śiśriye śivam // SoKss_18,1.60 //
% v  -  -  -  v  v  v  -| % A na-vipulā
% v  -  -  v  v  -| v| -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


so 'pi tadvikramādityo rājyamāsādya paitṛkam /
nabho bhāsvānivārebhe rājā pratapituṃ kramāt // SoKss_18,1.61 //
% -| v| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


dṛṣṭvaiva tena kodaṇḍe namatyāropitaṃ guṇam /
tacchikṣayevocchiraso 'pyānamansarvato nṛpāḥ // SoKss_18,1.62 //
% -  -  v| -  v| -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -  v  -| v  -  % D correct


divyānubhāvo vetālarākṣasaprabhṛtīnapi /
sādhayitvānuśāsti sma samyagunmārgavartinaḥ // SoKss_18,1.63 //
% -  -  v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


prasādhayantyaḥ kakubhaḥ senās tasya mahītale /
niścerurvikramādityasyādityasyeva raśmayaḥ // SoKss_18,1.64 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % D correct


mahāvīro 'py abhūdrājā sa bhīruḥ paralokataḥ /
śūro 'pi cācaṇḍakaraḥ kubhartāpyaṅganāpriyaḥ // SoKss_18,1.65 //
% v  -  -  -||v  -  -  -| % A pathyā
% v| -  -| v  v  -  v  -  % B correct
% -  -| v| -  -  v  v  -| % C bha-vipulā
% v  -  -  -  v  -  v  -  % D correct


sa pitā pitṛhīnānāmabandhūnāṃ sa bāndhavaḥ /
anāthānāṃ ca nāthaḥ sa prajānāṃ kaḥ sa nābhavat // SoKss_18,1.66 //
% v| v  -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% v  -  -  -| v| -  -| -| % C pathyā
% v  -  -| -| v| -  v  -  % D correct


śvetadvīpasya dugdhābdheḥ kailāsahimaśailayoḥ /
nirmāṇe tadyaśo nūnam upamānamabhūdvidheḥ // SoKss_18,1.67 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


ekadā ca tamāsthānagataṃ bhadrāyudho nṛpam /
praviśya vikramādityaṃ pratīhāro vyajijñapat // SoKss_18,1.68 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


preṣitasya sasainyasya dakṣiṇāśāvinirjaye /
pārśvaṃ vikramaśakteryo devena preṣito 'bhavat // SoKss_18,1.69 //
% -  v  -  v| v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


sa dūto 'naṅgadevo 'yamāgato dvāri tiṣṭhati /
sadvitīyo mukhaṃ cāsya hṛṣṭaṃ vakti śubhaṃ prabho // SoKss_18,1.70 //
% v| -  -| -  v  -  -| v  % A pathyā, pādas compounded?
% -  v  -| -  v| -  v  -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  -| -  v| v  -| v  -  % D correct


praviśatviti rājñokte sadvitīyaṃ sa tatra tam /
prāveśayatpratīhāro 'naṅgadevaṃ sagauravam // SoKss_18,1.71 //
% v  v  -  v  v| -  -  -| % A pathyā
% -  v  -  -| v| -  v| -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


praviṣṭaḥ sapraṇāmaṃ ca jayaśabdamudīrya saḥ /
upaviṣṭo 'grato dūtastenāpṛcchyata bhūbhujā // SoKss_18,1.72 //
% v  -  -| -  v  -  -| v| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% v  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v| -  v  -  % D correct


kaccidvikramaśaktiḥ sa senānī kuśalī nṛpaḥ /
kaccidvyāghrabalādyāś ca nṛpāḥ kuśalino 'pare // SoKss_18,1.73 //
% -  -  -  v  v  -  -| v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -  v  v  -  -| v| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


anyeṣāṃ rājaputrāṇāṃ pradhānānāṃ ca tadbale /
kaccicchivaṃ gajāśvasya rathapādātakasya ca // SoKss_18,1.74 //
% -  -  -| -  v  -  -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% v  v  -  -  v  -  v| -  % D correct


iti bhūmibhṛtā pṛṣṭo 'naṅgadevo jagāda saḥ /
śivaṃ vikramaśakteś ca sainyasya sakalasya ca // SoKss_18,1.75 //
% v  v| -  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% -  -  v| v  v  -  v| -  % D correct


sāparāntaś ca devena nirjito dakṣiṇāpathaḥ /
madhyadeśaḥ sasaurāṣṭraḥ savaṅgāṅgā ca pūrvadik // SoKss_18,1.76 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


sakaśmīrā ca kauberī kāṣṭhā ca karadīkṛtā /
tāni tāny api durgāṇi dvīpāni vijitāni ca // SoKss_18,1.77 //
% v  -  -  -| v| -  -  -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  v| -| v  v| -  -  -| % C pathyā
% -  -  v| v  v  -  v| -  % D correct


mlecchasaṃghāś ca nihatāḥ śeṣāś ca sthāpitā vaśe /
te te vikramaśakteś ca praviṣṭāḥ kaṭake nṛpāḥ // SoKss_18,1.78 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% -  -| -| -  v  -| v  -  % B correct
% -| -| -  v  v  -  -| -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


sa ca vikramaśaktistai rājabhiḥ samamāgataḥ /
itaḥ prayāṇakeṣvāste dvitreṣveva khalu prabho // SoKss_18,1.79 //
% v| v| -  v  v  -  -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


evamākhyātavantaṃ taṃ tuṣṭo vastrair vibhūṣaṇaiḥ /
grāmaiś ca vikramādityo dūtaṃ rājābhyapūrayat // SoKss_18,1.80 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


atha papraccha nṛpatiḥ sa taṃ dūtavaraṃ punaḥ /
anaṅgadeva ke deśā gatenātra vilokitāḥ // SoKss_18,1.81 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% v| -| -  v  v  -| v  -  % B correct
% v  -  v  -  v| -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


tvayā kutra ca kiṃ dṛṣṭaṃ kautukaṃ bhadra kathyatām /
ity ukto bhūbhṛtānaṅgadevo vaktuṃ pracakrame // SoKss_18,1.82 //
% v  -| -  v| v| -| -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -| -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


ito devājñayā deva gatvāhaṃ prāptavān kramāt /
pārśve vikramaśaktes taṃ senāsamudayaṃ tava // SoKss_18,1.83 //
% v  -| -  -  v  -| -  v| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


militānantanāgendrasaśrīkahariśobhitam /
samudram iva vistīrṇaṃ saspakṣakṣmābhṛdāśritam // SoKss_18,1.84 //
% v  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  v| v  v| -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


upāgataś ca tatrāhaṃ tena vikramaśaktinā /
prabhuṇā preṣita iti praṇatenātisatkṛtaḥ // SoKss_18,1.85 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% v  v  -| -  v  v| v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


tāvattiṣṭhāmi vijayasvarūpaṃ pravilokayan /
siṃhaleśvarasaṃbandhī dūtastāvadupāgamat // SoKss_18,1.86 //
% -  -  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


rajño hṛdayabhūtas te 'naṅgadevaḥ sthito 'ntike /
iti me kathitaṃ dūtaistvatpārśvaprahitāgataiḥ // SoKss_18,1.87 //
% -  -| v  v  v  -  -| -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  v| -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


tadetaṃ tvarayānaṅgadevaṃ prahiṇu me 'ntikam /
kalyāṇamasya vakṣyāmi rājakāryaṃ hi kiṃcana // SoKss_18,1.88 //
% v  -  -| v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v| -| v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


iti svaprabhuvākyaṃ ca sa dūtaḥ siṃhalāgataḥ /
matsaṃnidhāne vakti sma tasmai vikramaśaktaye // SoKss_18,1.89 //
% v  -| -  v  v  -  -| v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -| v| % C ma-vipulā
% -  -| -  v  v  -  v  -  % D correct


tato vikramaśaktirmāmavadadgaccha satvaram /
siṃhaleśāntikaṃ paśya tvanmukhe kiṃ bravīti saḥ // SoKss_18,1.90 //
% v  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  v  -| -| v  -  v| -  % D correct


athāhaṃ siṃhalādhīśadūtena saha tena tat /
agacchaṃ siṃhaladvīpaṃ vahanenābdhivartmanā // SoKss_18,1.91 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v| v  v| -  v| -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


rājadhānīṃ ca tatrāham apaśyaṃ hemanirmitām /
vicitraratnaprāsādāṃ gīrvāṇanagarīm iva // SoKss_18,1.92 //
% -  v  -  -| v| -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v  v  v  -| v  -  % D correct


tasyāṃ ca vīrasenaṃ tamadrākṣaṃ siṃhaleśvaram /
vṛtaṃ vinītaiḥ sacivaiḥ surair iva śatakratum // SoKss_18,1.93 //
% -  -| v| -  v  -  -| v  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -| v  -  -| v  v  -| % C bha-vipulā
% v  -| v  v| v  -  v  -  % D correct


sa mām upetamādṛtya pṛṣṭvā ca kuśalaṃ prabhoḥ /
rājā viśramayām āsa satkāreṇātra bhūyasā // SoKss_18,1.94 //
% v| -| v  -  v  -  -  v| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


anyedyur āsthānagato māmāhūya sa bhūpatiḥ /
yuṣmāsu darśayan bhaktim avocan mantrisaṃnidhau // SoKss_18,1.95 //
% -  -  v| -  -  v  v  -| % A bha-vipulā
% -  -  -  v| v| -  v  -  % B correct
% -  -  v| -  v  -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


asti me duhitā kanyā martyalokaikasundarī /
nāmnā madanalekheti tāṃ ca rājñe dadāmi vaḥ // SoKss_18,1.96 //
% -  v| -| v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -| v| -  -| v  -  v| -  % D correct


tasyānurūpā bhāryā sā sa tasyāścocitaḥ patiḥ /
etadarthaṃ tvamāhūtastvatsvāmyarthaṃ pratīpsatā // SoKss_18,1.97 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v| -  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


gaccha ca svāmine vaktuṃ maddūtena sahāgrataḥ /
ahaṃ tavaivānupadaṃ praheṣyāmyatra cātmajām // SoKss_18,1.98 //
% -  v| -| -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  -| v  -  -  v  v  -| % C bha-vipulā
% v  -  -  -  v| -  v  -  % D correct


uktvetyānāyayām āsa sa rājā tatra tāṃ sutām /
bhūṣitābharaṇābhogāṃ rūpalāvaṇyayauvanaiḥ // SoKss_18,1.99 //
% -  -  -  -  v  -| -  v| % A pathyā
% v| -  -| -  v| -| v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


upaveśya ca tāmaṅke darśayitvā jagāda mām /
tvatsvāmine mayā dattā kanyeyaṃ gṛhyatāmiti // SoKss_18,1.100 //
% v  v  -  v| v| -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


ahaṃ ca rājaputrīṃ tāṃ dṛṣṭvā tadrūpavismitaḥ /
pratīpsitaiṣā rājārthaṃ mayeti mudito 'bravam // SoKss_18,1.101 //
% v  -| v| -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  -| % C ma-vipulā
% v  -  v| v  v  -| v  -  % D correct


acintayaṃ ca nāścaryavidhau tṛpyatyaho vidhiḥ /
taduttamāmimāṃ cakre yatkṛtvāpi tilottamām // SoKss_18,1.102 //
% v  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


tato 'haṃ satkṛtastena rājñā prasthitavāṃs tataḥ /
dvīpāddhavalasenena taddūtena sahāmunā // SoKss_18,1.103 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  v  v  v  -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


āruhya vahanaṃ cāvām vrajāvo yāvad ambudhau /
tāvad drāgdṛṣṭavantau svas tanmadhye pulinaṃ mahat // SoKss_18,1.104 //
% -  -  v| v  v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


tanmadhye 'dbhutarūpe dve apaśyāva ca kanyake /
ekāṃ priyaṃguśyāmāṅgīm anyāṃ candrāmaladyutim // SoKss_18,1.105 //
% -  -  -| v  v  -  -| -| % A pathyā
% v  -  -  v| v| -  v  -  % B correct
% -  -| v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v  -  v  -  % D correct


svasvavarṇocitopāttavastrābharaṇaśobhite /
saratnakaṃkaṇakvāṇavitīrṇakaratālike // SoKss_18,1.106 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


pranartayantyau purataḥ krīḍāhariṇapotakam /
api jāmbūnadamayaṃ sajīvaṃ ratnacitritam // SoKss_18,1.107 //
% v  -  v  -  -| v  v  -| % A bha-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  v| -  -  v  v  v  -| % C na-vipulā
% v  -  -| -  v  -  v  -  % D correct


taddṛṣṭvānyonyamāvābhyāṃ vismitābhyāmabhaṇyata /
aho kim idamāścaryaṃ svapno māyā bhramo nu kim // SoKss_18,1.108 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v| v  v  -  -  -| % C pathyā
% -  -| -  -| v  -| v| -  % D correct


kvābdhāvakāṇḍe pulinaṃ kvedṛśyau tatra kanyake /
kva cedṛgratnacitrāṅgo jīvan hemamṛgo 'nayoḥ // SoKss_18,1.109 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -  -| -  v| -  v  -  % B correct
% v| -  -  -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ityādi vadatoreva deva sāścaryamāvayoḥ /
vāyuḥ prāvartatākasmādvātumudvellitāmbudhiḥ // SoKss_18,1.110 //
% -  -  v| v  v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


tenāsmadvahanaṃ velladvicintyastamabhajyata /
makarair bhakṣyamāṇāś ca mamajjustadgatā janāḥ // SoKss_18,1.111 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% v  v  -| -  v  -  -| v| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


āvāṃ ca tābhyāṃ kanyābhyāmetyaivālambya bāhuṣu /
utkṣipya pulinaṃ nītāvaprāptamakarānanau // SoKss_18,1.112 //
% -  -| v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -  v| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


ūrmibhiḥ pūryamāṇe ca tasminrodhasi vihvalau /
āśvāsyāvāṃ guhāgarbham iva tābhyāṃ praveśitau // SoKss_18,1.113 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -  -  v  v| -  v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tato vīkṣāvahe tāvaddivyaṃ nānādrumaṃ vanam /
nāmbhodhirna taṭaṃ nāpi mṛgaśāvo na kanyake // SoKss_18,1.114 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  v| v  -| -  v| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


citraṃ kim etanmāyeyaṃ nūnaṃ kāpīti vādinau /
kṣaṇaṃ bhramantau tatrāvām apaśyāva mahatsaraḥ // SoKss_18,1.115 //
% -  -| v| -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  -  v| -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% v  -  -  v| v  -  v  -  % D correct


svachagambhīravistīrṇam āśayaṃ mahatām iva /
tṛṣṇāsaṃtāpaśamanaṃ nirvāṇam iva mūrtimat // SoKss_18,1.116 //
% v  v  -  -  v  -  -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% -  -  v| v  v| -  v  -  % D correct


tatra ca snātumāyātāṃ sākṣādiva vanaśriyam /
parivārāvṛtāṃ kāṃcidapaśyāva varāṅganām // SoKss_18,1.117 //
% -  v| -| -  v  -  -  -| % A pathyā
% -  -  v  v| v  -  v  -  % B correct
% v  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v  -  % D correct


karṇīrathāvatīrṇā ca tatrocitasaroruhā /
snātvā sarasyanudhyānamakarotsā puradviṣaḥ // SoKss_18,1.118 //
% -  -  v  -  v  -  -| v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


tāvadudgamya saraso vismayena sahāvayoḥ /
sākṣādupāgānnikaṭaṃ tasyā liṅgākṛtiḥ śivaḥ // SoKss_18,1.119 //
% -  v  -  -  v| v  v  -| % A na-vipulā
% -  v  -  v| v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  -  v  -| v  -  % D correct


divyaratnamayaṃ taṃ sā tais taiḥ svavibhavocitaiḥ /
abhyarcya vividhair bhogair vīṇāmādatta sundarī // SoKss_18,1.120 //
% -  v  -  v  v  -| -| -| % A pathyā
% -| -| v  v  v  -  v  -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


ālambya dakṣiṇaṃ mārgaṃ svaratālapadais tathā /
avadhānena sā samyaggāyantī tāmavādayat // SoKss_18,1.121 //
% -  -  v| -  v  -| -  -| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  v  -  -  v| -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


yathā tacchravaṇākṛṣṭahṛdayā gaganāgatāḥ /
tatra siddhādayo 'pyāsanniḥspandā likhitā iva // SoKss_18,1.122 //
% v  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


upasaṃhṛtagāndharvā tataḥ śaṃbhorvisarjanam /
sākarotsa ca tatraiva devaḥ sarasi magnavān // SoKss_18,1.123 //
% v  v  -  v  v  -  -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% -  v  -  v| v| -  -  v| % C pathyā
% -  -| v  v  v| -  v  -  % D correct


athotthāya samāruhya vahanaṃ saparicchadā /
śanair gantuṃ pravṛttābhūtsā tato hariṇekṣaṇā // SoKss_18,1.124 //
% v  -  -  v| v  -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -| v  -| v  v  -  v  -  % D correct


keyam ity asakṛd yatnādāvayoḥ pṛcchator api /
nottaraṃ tatparijanaḥ ko'py adād anugacchatoḥ // SoKss_18,1.125 //
% -  v| -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % B correct
% -  v  -| -  v  v  v  -| % C na-vipulā
% -| v  -| v  v  -  v  -  % D correct


tato 'sya siṃhaladvīpapatidūtasya tāvakam /
prabhāvaṃ darśayiṣyaṃstāmity uccair aham abravam // SoKss_18,1.126 //
% v  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% v  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -| -  -| v  v| -  v  -  % D correct


bhoḥ śubhe vikramādityadevāṅghrisparśaśāpitā /
tvaṃ māyā yadyanākhyāya mamātmānaṃ gamiṣyasi // SoKss_18,1.127 //
% -| v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -| -  -| -  v  -  -  v| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


tac chrutvā parivāraṃ sā nivāryaivāvaruhya ca /
vahanānmām upāgamya girā madhurayābhyadhāt // SoKss_18,1.128 //
% -| -  -| v  v  -  -| -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


kaccic chrīvikramādityadevaḥ kuśalavān prabhuḥ /
kiṃ vā pṛcchāmi viditaṃ sarvaṃ me 'naṅgadeva yat // SoKss_18,1.129 //
% -  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% -| -| -  -  v| v  v  -| % C na-vipulā
% -  -| -| -  v  -  v| -  % D correct


pradarśya māyām ānīto mayaiva hi bhavāniha /
rājño 'rthe tasya sa hi me mānyastrātā mahābhayāt // SoKss_18,1.130 //
% v  -  v| -  -| -  -  -| % A ma-vipulā
% v  -  v| v| v  -  v  -  % B correct
% -  -| -| -  v| v| v| -| % C na-vipulā
% -  -  -  -| v  -  v  -  % D correct


tadehi madgṛhaṃ tatra sarvaṃ vakṣyāmyahaṃ tava /
yāhaṃ yathā ca rājā me mānyaḥ kāryaṃ ca tasya yat // SoKss_18,1.131 //
% v  -  v| -  v  -| -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v  -| v| -  -| -| % C pathyā
% -  -| -  -| v| -  v| -  % D correct


ity uktvā vinayena muktavahanā padbhyāṃ vrajantī pathi
prahvā sā nayati sma tau suvadanā svargopamaṃ svaṃ puram /
nānāratnavicitrahemaracitaṃ dvāreṣu nānāyudhair
nānārūpadharaiś ca vīrapuruṣair adhyāsitaṃ sarvataḥ // SoKss_18,1.132 //
% -| -  -| v  v  -  v| -  v  v  v  -| -  -| v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -| -| v  v  -| v| -| v  v  v  -| -  -  v  -| -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -  v  -  v  v  v  -| -  -  v| -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -  v  v  -| v| -  v  v  v  -| -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7)


tatrāvṛte varavadhūbhir aśeṣadivyabhogaughasiddhibhir ivākṛtiśālinībhiḥ /
snānānulepanasadambarabhūṣaṇair nau saṃmānya viśramayati sma ca sāṃprataṃ sā // SoKss_18,1.133 //
% -  -  v  -| v  v  v  -  v| v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v| v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -| v| v| -  v  -| -  % Vasantatilaka (14)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare viṣamaśīlalambake prathamas taraṅgaḥ /


dvitīyas taraṅgaḥ /

ity uktvā vikramādityadevāyāsthānavartini /
anaṅgadevaḥ punarapyevaṃ kathayati sma saḥ // SoKss_18,2.1 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| v  v  v  -| v| -  % D correct


tato bhuktottaraṃ sā māṃ sakhīmadhyasthitābravīt /
anaṅgadeva sarvaṃ te kathayāmyadhunā śṛṇu // SoKss_18,2.2 //
% v  -| -  -  v  -| -| -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -  v| -  -| -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


eṣāhaṃ dhanadabhrāturmaṇibhadrasya gehinī /
dundubheryakṣarājasya sutā madanamañjarī // SoKss_18,2.3 //
% -  -  -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


sāhaṃ tīreṣu saritāṃ śaileṣūpavaneṣu ca /
manohareṣu vyaharaṃ bhartrā saha sukhaṃ sadā // SoKss_18,2.4 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% -  -  -  v  v  -  v| -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| v  v| v  -| v  -  % D correct


ekadā ca gatābhūvamujjayinyāmahaṃ kila /
udyānaṃ makarandākhyaṃ vihartuṃ vallabhānvitā // SoKss_18,2.5 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tatra daivāduṣasyekaḥ khaṇḍakāpālikādhamaḥ /
vihāraśramasaṃsuptaprabuddhāṃ paśyati sma mām // SoKss_18,2.6 //
% -  v| -  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v| -  % D correct


sa kāmavaśagaḥ pāpo bhāryātve homakarmaṇā /
mantreṇa māṃ sādhayituṃ prāvartiṣṭa śmaśānagaḥ // SoKss_18,2.7 //
% v| -  v  v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v| -| -  v  v  -| % C bha-vipulā
% -  -  -  -| v  -  v  -  % D correct


tadahaṃ svaprabhāveṇa buddhvā bhartre nyavedayam /
tenāpyāveditaṃ bhrāturjyāyaso dhanadasya tat // SoKss_18,2.8 //
% v  v  -| -  v  -  -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v| -  % D correct


dhanādhyakṣeṇa gatvā ca vijñaptaḥ kamalodbhavaḥ /
sa cāpi bhagavānevaṃ brahma dhyātvā tam abhyadhāt // SoKss_18,2.9 //
% v  -  -  -  v| -  -| v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v| -  v| v  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


satyaṃ sa bhrātṛjāyāṃ te kapālī hartumudyataḥ /
yakṣasādhanamantrāṇāṃ śaktisteṣāṃ hi tādṛśī // SoKss_18,2.10 //
% -  -| -| -  v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


tayā tu vikramādityo mantreṇākṛṣyamāṇayā /
ākrandanīyo nṛpatiḥ sa rakṣiṣyati tāṃ tataḥ // SoKss_18,2.11 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v| -  -  v  v| -| v  -  % D correct


etadbrahmavaco 'bhyetya madbhartre dhanado 'bravīt /
madbhartā mahyamāha sma kumantracakitātmane // SoKss_18,2.12 //
% -  -  -  v  v  -| -  v| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -  -  -| -  v  -  -| v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


tāvac ca kramasiddhena mantreṇākṛṣṭavān sa mām /
homaṃ kurvañ śmaśānasthaḥ khaṇḍakāpālikaḥ svataḥ // SoKss_18,2.13 //
% -  -| -| v  v  -  -  v| % A pathyā
% -  -  -  -  v  -| v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


ahaṃ ca mantrākṛṣṭā tadvitrastā pitṛkānanam /
prāpamasthikapālāḍhyaṃ bhair avaṃ bhūtasevitam // SoKss_18,2.14 //
% v  -| v| -  -  -  -| -  % A ma-vipulā, caesura after 5th syllable in compound or incorrect? pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


tatrāpaśyaṃ ca taṃ duṣṭakāpālikam ahaṃ tadā /
hutāgnim arcitottānaśavādhiṣṭhitamaṇḍalam // SoKss_18,2.15 //
% -  -  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -  v  v| v  -| v  -  % B correct
% v  -  v| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


sa ca kāpālikaḥ prāptāṃ dṛṣṭvā māṃ darpamohitaḥ /
agātkathaṃcidācāntuṃ nadīṃ daivādadūragām // SoKss_18,2.16 //
% v| v| -  -  v  -| -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tatkṣaṇaṃ saṃmṛtabrahmavacanāhamacintayam /
kiṃ nākrandāmi rājānaṃ sa rātrau jātviha bhramet // SoKss_18,2.17 //
% -  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -| -  -  -  v| -  -  -| % C pathyā
% v| -  -| -  v  -| v  -  % D correct


ityetaccintayitvoccaistatrākranditavaty aham /
paritrāyasva māṃ deva vikramāditya bhūpate // SoKss_18,2.18 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% v  -  -  -  v| -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


jagradrakṣāmaṇe paśya valātkulavadhūṃ satīm /
gṛhiṇīṃ maṇibhadrasya dhanādhyakṣānujanmanaḥ // SoKss_18,2.19 //
% -  -  -  -  v  -| -  v| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


dundubhestanayāṃ yakṣīṃ nāmnā madanamañjarīm /
kāpāliko 'yaṃ tvadrājye māṃ dhvaṃsayitumudyataḥ // SoKss_18,2.20 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  v  -| -| -  -  -| % C ma-vipulā
% -| -  v  v  v  -  v  -  % D correct


ityākranditavatyeva jvalantam iva tejasā /
kṛpāṇapāṇimāyāntaṃ tamadrākṣamahaṃ nṛpam // SoKss_18,2.21 //
% -  -  -  v  v  -  -  -| % A pathyā
% v  -  v| v  v| -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


sa ca māmavadadbhadre mā bhaiṣīrnivṛtā bhava /
ahaṃ kāpālikādasmādrakṣāmī bhavatīṃ śubhe // SoKss_18,2.22 //
% v| v| -  v  v  -  -  -| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% v  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


ko hi rājye mamādharmamīdṛśaṃ kartumīśvaraḥ /
ity uktvāgniśikhaṃ nāma vetālaṃ sa samāhvayat // SoKss_18,2.23 //
% -| v| -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -| -  -  v  v  -| -  v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


sa cāhūto jvalannevaḥ pāṃśurūrdhvaśiroruhaḥ /
upetyaivābravīdbhūpaṃ kiṃ karomyādiśeti tam // SoKss_18,2.24 //
% v| -  -  -| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -| v  -  -  v  -  v| -  % D correct


atha rājābravīdeṣe paradārāpahārakṛt /
pāpaḥ kāpāliko hatvā bhavatā bhakṣyatāmiti // SoKss_18,2.25 //
% v  v| -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tataḥ so 'gniśikhas tasmiñ śave 'rcāmaṇḍalasthite /
praviśyādhāvadutthāya prasāritabhujānanaḥ // SoKss_18,2.26 //
% v  -| -| v  v  -| -  -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


agrahījjaṅghayoḥ paścāttaṃ cācāntaparāgatam /
kāpālikaṃ sa vetālaḥ palāyanaparāyaṇam // SoKss_18,2.27 //
% -  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% -| -  -  v  v  -  v  -  % B correct
% -  -  v  -| v| -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


nabhasi bhrāmayitvā ca kṣipramāsphoṭya ca kṣitau /
dehaṃ manorathaṃ caiva samamasya vyacūrṇayat // SoKss_18,2.28 //
% v  v  -| -  v  -  -| -| % A pathyā
% -  v  -  -  v| -| v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


hataṃ kāpālinaṃ dṛṣṭvā bhūteṣvāmiṣagardhiṣu /
āgādyamaśikho nāma vetālas tatra durmadaḥ // SoKss_18,2.29 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  v  v  -| -  v| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


etyaiva tadagṛhṇātsa kāpālikakalevaram /
tataḥ so 'gniśikhaḥ pūrvo vetālastama bhāṣata // SoKss_18,2.30 //
% -  -  v| v  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -| -| v  v  -| -  -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


are śrīvikramādityadevasyādeśato mayā /
kāpāliko 'yaṃ nihato durācāra tvamasya kaḥ // SoKss_18,2.31 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% -  -  v  -| -| v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v| -  % D correct


etac chrutvā yamaśikhaḥ prāha tvaṃ brūhi tarhi me /
kiṃprabhāvaḥ sa rājeti tataḥ so 'gniśikho 'bravīt // SoKss_18,2.32 //
% -  -| -  -| v  v  v  -| % A na-vipulā
% -  -| -| -  v| -  v| -  % B correct
% -  v  -  -| v| -  -  v| % C pathyā
% v  -| -| v  v  -| v  -  % D correct


tatprabhāvaṃ na cedvetsi tadahaṃ śṛṇu vacmi te /
ihābhūḍḍākineyākhyaḥ sudhīraḥ kitavaḥ puri // SoKss_18,2.33 //
% -  v  -  -| v| -  -  v| % A pathyā
% v  v  -| v  v| -  v| -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


sa jātu hṛtasarvasvaḥ kitavaidyūrtamāyayā /
adhikāvarjitānyārthanimittaṃ tair abadhyata // SoKss_18,2.34 //
% v| -  v| v  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -| v  -  v  -  % D correct


asvatvādadadantaṃ ca tair eva laguḍādibhiḥ /
tāḍyamāno 'vatasthe ca grāvabhūto mṛto yathā // SoKss_18,2.35 //
% -  -  -  v  v  -  -| v| % A pathyā
% -| -  v| v  v  -  v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tataḥ sa sabhyaiḥ sarvaistarnītvā pāpaiḥ sa cikṣipe /
mahāndhakūpe saṃbhāvya jīvato 'smātpratikriyām // SoKss_18,2.36 //
% v  -| v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -| -  -| v| -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -| -  v  -  v  -  % D correct


sa ca tatrātigambhīre kitavo ḍākineyakaḥ /
kūpe bhraṣṭo dadarśo 'gnau mahāntau puruṣāvubhau // SoKss_18,2.37 //
% v| v| -  -  v  -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -  -| -  -| v  -  -| -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


tau ca taṃ patitaṃ sāmnā dṛṣṭvā bhītam apṛcchatām /
kas tvaṃ kutaś ca kūpe 'smin patito 'syucyatām iti // SoKss_18,2.38 //
% -| v| -| v  v  -| -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -| -| v  -| v| -  -| -| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


athāśvasya svavṛttāntaṃ dyūtakāro nivedya saḥ /
tāv apy apṛcchad brūtaṃ me kau kutaś ca yuvām iha // SoKss_18,2.39 //
% v  -  -  -| v  -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -| -| v  -  -| -  -| -| % C ma-vipulā
% -| v  -| v| v  -| v  -  % D correct


tac chrutvā tau jagadatuḥ puruṣāvavaṭasthitau /
āvāmasyāḥ puro bhadra śmaśāne brahmarākṣasau // SoKss_18,2.40 //
% -| -  -| -| v  v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


agṛhṇīva ca tāvāvāmihaiva puri kanyake /
mukhyamantrisutāmekāmanyāṃ mukhyavaṇiksutām // SoKss_18,2.41 //
% v  -  -  v| v| -  -  -  % A pathyā, pādas compounded?
% v  -  v| v  v| -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


na ca mocayituṃ kaś citte śaknoti sma kanyake /
māntriko dīptamantro 'pi pṛthvyāmasmatsakāśataḥ // SoKss_18,2.42 //
% v| v| -  v  v  -| -| -  % A pathyā, pādas compounded?
% -| -  -  -| v| -  v  -  % B correct
% -  v  -| -  v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


buddhvātha vikramādityadevastatpitṛvatsalaḥ /
tatrāgādyatra kanye te pitroḥ sakhyātsaha sthite // SoKss_18,2.43 //
% -  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


taṃ dṛṣṭvaiva nṛpaṃ muktvā kanyake te palāyitum /
icchantāvapi naivāvāṃ tato gantumaśaknuvaḥ // SoKss_18,2.44 //
% -| -  -  v| v  -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -  -  v  v| -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


āpaśyāva diśaḥ sarvā jvalantīs tasya tejasā /
tato 'badhnātsa nṛpatirdṛṣṭvā nau svaprabhāvataḥ // SoKss_18,2.45 //
% -  -  -  v| v  -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -| -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


jātamṛtyubhayau dīnau vīkṣya caivaṃ samādiśat /
bhoḥ pāpāvandhakūpāntarvasataṃ vatsarāvadhi // SoKss_18,2.46 //
% -  v  -  v  v  -| -  -| % A pathyā
% -  v| -  -| v  -  v  -  % B correct
% -| -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v  -  v  -  % D correct


muktābhyāṃ ca tataḥ kāryaṃ bhavadbhyāṃ nedṛśaṃ punaḥ /
kariṣyataścettadahaṃ nigrahīṣyāmi vāṃ tataḥ // SoKss_18,2.47 //
% -  -  -| v| v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -  v| -| v  -  % D correct


ityādiśyāndhakūpe 'tra tenāvāṃ kṣapitāvimau /
rājñā viṣamaśīlena kṛpayā na vipāditau // SoKss_18,2.48 //
% -  -  -  -  v  -  -| v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  v  -| v| v  -  v  -  % D correct


aṣṭabhir divasaiḥ kūpanivāsasyāsya cāvayoḥ /
avadhiḥ pūryate varṣādito mucyāvahe tataḥ // SoKss_18,2.49 //
% -  v  -| v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% v  v  -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


tadbhakṣyaṃ kiṃcidetāni yadyahāni dadāsi nau /
taduddhṛtyāmutaḥ kūpāttvāṃ kṣipāvo bahiḥ sakhe // SoKss_18,2.50 //
% -  -  -| -  v  -  -  v| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -| v  -  -| v  -| v  -  % D correct


aṅgīkṛtya na ceddāsyasyāvābhyāṃ bhakṣyamuddhṛtaḥ /
tatastvāṃ bhakṣayiṣyāvo niścitaṃ nirgatāvitaḥ // SoKss_18,2.51 //
% -  -  -  v| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ity uktvā brahmarakṣobhyāṃ tābhyāṃ sa kitavas tataḥ /
tatheti pratipannārthaḥ kūpādbahirudasyata // SoKss_18,2.52 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -| v| v  v  -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sa kūpādudgatopaśyaṃstadarthaprāptimanyathā /
paṇāyituṃ mahāmāṃsaṃ śmaśānaṃ prāviśanniśi // SoKss_18,2.53 //
% v| -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tatkālaṃ tiṣṭhatā tatra sa dṛṣṭaḥ kitavo mayā /
gṛhṇātu kaścid vikrīṇe mahāmāṃsam iti bruvan // SoKss_18,2.54 //
% -  -  -| -  v  -| -  v| % A pathyā
% v| -  -| v  v  -| v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% v  -  -  v| v  -| v  -  % D correct


ahaṃ gṛhṇāmi kiṃ mūlyaṃ mārgasītyudite mayā /
rūpaprabhāvau svau dehi mahyamityabravīc ca saḥ // SoKss_18,2.55 //
% v  -| -  -  v| -| -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  -  -| -| -  v| % C ma-vipulā
% -  v  -  -  v  -| v| -  % D correct


vīra kiṃ kuruṣe tābhyāmity uktaś ca mayā punaḥ /
uktvā kṛtsnaṃ svavṛttāntam evaṃ sa kitavo 'bhyadhāt // SoKss_18,2.56 //
% -  v| -| v  v  -| -  -  % A pathyā, pādas compounded?
% -| -  -| v| v  -| v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% -  -| v| v  v  -| v  -  % D correct


tat tvadrūpaprabhāvābhyāṃ tān ākṛṣya dadāmy aham /
kitavān brahmarakṣobhyāṃ bhakṣyaṃ sabhyayutān arīn // SoKss_18,2.57 //
% -| -  -  -  v  -  -  -| % A pathyā
% -| -  -  v| v  -| v  -  % B correct
% v  v  -| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tac chrutvā dhair yatuṣṭena tasmai dyūtakṛte mayā /
dattau rūpaprabhāvau svavābhāṣya dinasaptakam // SoKss_18,2.58 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| -  -  v  -  -| v  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


tābhyām ākṛṣya kūpe tān kramāt kṣiptvāpakāriṇaḥ /
nayati sma sa saptāhādbrahmarākṣasabhakṣyatām // SoKss_18,2.59 //
% -  -| -  -  v| -  -| -| % A pathyā
% v  -| -  -  v  -  v  -  % B correct
% v  v  -| v| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


tato mayā svīkṛtayoḥ svayo rūpaprabhāvayoḥ /
so 'bravīḍḍākineyo māṃ dyūtakāro bhayākulaḥ // SoKss_18,2.60 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% v  -| -  -  v  -  v  -  % B correct
% -| v  -  -  v  -  -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


nādya dattaṃ mayā bhakṣyamaṣṭamaṃ tadahastayoḥ /
tanmāṃ nirgatya tau brahmarākṣasau bhakṣayiṣyataḥ // SoKss_18,2.61 //
% -  v| -  -| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -| -  -  v| -| -  v  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


tad atra kiṃ mayā kāryaṃ brūhi mitraṃ hi me bhavān /
ity uktavantaṃ tamahaṃ saṃstavaprītito 'bravam // SoKss_18,2.62 //
% v| -  v| -| v  -| -  -| % A pathyā
% -  v| -  -| v| -| v  -  % B correct
% -| -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -  -  v  -| v  -  % D correct


yadyevaṃ tattvayā tābhyāṃ rākṣasābhyāṃ hi khāditāḥ /
kitavāste tavārthe tau rākṣasāvadmy ahaṃ punaḥ // SoKss_18,2.63 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% v  v  -  -| v  -  -| -| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


tattau darśaya me mitrety uktavāṃstena tatkṣaṇam /
nītastatūpanikaṭaṃ kitavena tathety aham // SoKss_18,2.64 //
% -  -| -  v  v| -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -  v| v  -| v  -  % D correct


avāṅmukhaś ca yāvattaṃ kūpaṃ paśyāmyaśaṅkitaḥ /
tāvattenāsmi dattvārdhacandraṃ kṣiptastadantare // SoKss_18,2.65 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


kūpāntaḥ patitasyātha rakṣobhyāṃ bhakṣyabuddhitaḥ /
gṛhītasya samaṃ tābhyāṃ bāhuyuddhamabhūnmama // SoKss_18,2.66 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


yadātivartituṃ bāhubalaṃ nāśaknutāṃ mama /
yuddhaṃ tyaktvā tadā kastvamiti tau māmapṛcchatām // SoKss_18,2.67 //
% v  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% -  -| -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  v| -| -  v  -  v  -  % D correct


tato mayā ḍākineyavṛttāntātprabhṛti svake /
vṛttānte kathite maitrīṃ kṛtvā māṃ vadataḥ sma tau // SoKss_18,2.68 //
% v  -| v  -| -  v  -  v  % A ra-vipulā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -| -| v  v  -| v| -  % D correct


aho tavāvayosteṣāṃ kitavānāṃ ca kīdṛśī /
avasthā vihitā tena kitavena durātmanā // SoKss_18,2.69 //
% v  -| v  -  v  -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% v  -  -| v  v  -| -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


yeṣāṃ na maittrī na ghṛṇā nopakāraḥ spṛśenmanaḥ /
teṣu cchalaikavidyeṣu viśvāsaḥ kitaveṣu kaḥ // SoKss_18,2.70 //
% -  -| v| -  -| v| v  -| % A bha-vipulā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


sāhasaṃ nair apekṣyaṃ ca kitavānāṃ nisargajam /
ṭhiṇṭhākarālasya kathā tathā ca śrūyatāṃ tvayā // SoKss_18,2.71 //
% -  v  -| -| v  -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -  v| v  -| % C bha-vipulā
% v  -| -| -  v  -| v  -  % D correct


asyāmevojjayinyāṃ sa dyūtakāro 'bhavatpuri /
pūrvaṃ ṭhiṇṭhākarālākhyo viṣamo 'nvarthanāmakaḥ // SoKss_18,2.72 //
% -  -  -  -  v  -  -| -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tasya hārayato nityaṃ dyūte ye jayino 'pare /
te pratyahaṃ dyūtakārāḥ kapardakaśataṃ daduḥ // SoKss_18,2.73 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -| -  v  -| -  v  -  -| % C ra-vipulā
% v  -  v  v  v  -| v  -  % D correct


tenāpaṇātsa godhūmacūrṇaṃ krītvā dinātyaye /
cakārāpūpikāḥ kvāpi mṛditvā karpare 'mbhasā // SoKss_18,2.74 //
% -  -  v  -  v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -  v  -| -  v| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


gatvā śmaśāne paktvā tāścitāgnāvetya cāgrataḥ /
mahākālasya taddīpaghṛtābhyaktā abhakṣayat // SoKss_18,2.75 //
% -  -| v  -  -| -  -| -  % A ma-vipulā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% v  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


tatraiva ca mahākāladevāgārāṅgaṇe sadā /
upadhānīkṛtabhujaḥ sa suṣvāpa kṣitau niśi // SoKss_18,2.76 //
% -  -  v| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % B correct
% v  v  -  -  v  v  v  -| % C na-vipulā
% v| -  -  -| v  -| v  -  % D correct


ekadā rajanau tatra mahākālaniketane /
mātṛmaṇḍalayakṣādipratimās tasya paśyataḥ // SoKss_18,2.77 //
% -  v  -| v  v  -| -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| -  v| -  v  -  % D correct


sphurantīrmantrasāṃnidhyānmatirevamajāyata /
na karomi kimarthārtham upāyamiha yuktitaḥ // SoKss_18,2.78 //
% v  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% v| v  -  v| v  -  -  v| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


siddhaścedbhadramathavā na siddhaḥ kā kṣatirmama /
ityālocyābravīddyūtāyākṣipandevatāḥ sa tāḥ // SoKss_18,2.79 //
% -  -  -  -  v  v  v  -| % A na-vipulā
% v| -  -| -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v| -  % D correct


eta bhoḥ saha yuṣmābhir dīvyāmīhāham eva ca /
sabhyas tathā pātayitā jitaṃ sadyaś ca dīyate // SoKss_18,2.80 //
% -  v| -| v  v| -  -  -| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% -  -| v  -| -  v  v  -| % C bha-vipulā
% v  -| -  -| v| -  v  -  % D correct


ity uktāstena tāstūṣṇīṃ yattasthustadapātayat /
ṭhiṇṭhākarālaḥ sa paṇaṃ kṛtvā citrā varāṭikāḥ // SoKss_18,2.81 //
% -| -  -  -  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -  -| v| v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


aṅgīkṛtaṃ pātanaṃ syātkitavenāniṣedhatā /
iti dyūte hi sarvatra sthitirdyūtakṛtāṃ sadā // SoKss_18,2.82 //
% -  -  v  -| -  v  -| -  % A ra-vipulā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -| -  -| v| -  -  -| % C pathyā
% v  -  -  v  v  -| v  -  % D correct


tato jitvā bahu svarṇaṃ devatāstā jagāda saḥ /
jitaṃ prayacchata dhanaṃ mahyamābhāṣitaṃ yathā // SoKss_18,2.83 //
% v  -| -  -| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -| v  -  v  v| v  -| % C na-vipulā
% -  v  -  -  v  -| v  -  % D correct


ity ucyamānāḥ kitavenāsakṛt tena tā yadā /
devatā nālapan kiṃcit tadā vakti sma sa krudhā // SoKss_18,2.84 //
% -| -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -| -  v| -| v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -| -  -| v| -| v  -  % D correct


yadi sthitāḥ sthas tūṣṇīṃ tatkriyate kitavasya yat /
adattahāritārthasya śilābhūtasya tiṣṭhataḥ // SoKss_18,2.85 //
% v  -| v  -| -| -  -| -  % A ma-vipulā, pādas compounded?
% v  v  -| v  v  -  v| -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


yamadaṃṣṭrāgratīkṣṇena krakacenāṅgapāṭanam /
tadahaṃ vaḥ kariṣyāmi nahyapekṣāsti kāpi me // SoKss_18,2.86 //
% v  v  -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% -  v  -  -  v| -  v| -  % D correct


ity uktvā yāvadādāya krakacaṃ so 'bhidhāvati /
tāvattasmai daduḥ svarṇaṃ devatāstā yathājitam // SoKss_18,2.87 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  v  -| -| v  -  v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


hārayitvā ca tatprātarnaktametya tathaiva saḥ /
ācakarṣa haṭhadyūtenārthaṃ mātṛgaṇātpunaḥ // SoKss_18,2.88 //
% -  v  -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v| -  % B correct
% -  v  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


evaṃ sa kurute yāvat pratyahaṃ tāvadekadā /
jagāda devī cāmuṇḍā mātṛstāḥ khinnamānasāḥ // SoKss_18,2.89 //
% -  -| v| v  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v| -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v  -  v  -  % D correct


ito 'haṃ nirgato dyūtādityāhūto bravīti yaḥ /
sa nākṣepya iti dyūte śailīyaṃ mātṛdevatāḥ // SoKss_18,2.90 //
% v  -| -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% v| -  -  v| v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tasmādāhvayamānaṃ taṃ tadevoktvā nirasyata /
iti cāmuṇḍayoktāstā devyaścetasi tadvyadhuḥ // SoKss_18,2.91 //
% -  -  -  v  v  -  -| -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


niśi prāptaṃ kṛtāhvānaṃ kitavaṃ taṃ ca devane /
nirgatāḥ sma ito dyūtādityūcuḥ sarvadevatāḥ // SoKss_18,2.92 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  v  -| -| v| -  v  -  % B correct
% -  v  -| v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


evaṃ nirākṛtaṣṭhiṇṭhākarālastābhir eva saḥ /
tatprabhuṃ taṃ mahākālamevāhvayata devitum // SoKss_18,2.93 //
% -  -| v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v| -  % B correct
% -  v  -| -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v| -  v  -  % D correct


so 'pi labdhāvakāśaṃ taṃ matvā haṭhadurodare /
nirgato 'ham ito dyūtād iti devaḥ kilābravīt // SoKss_18,2.94 //
% -| v| -  -  v  -  -| -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  v  -| v| v  -| -  -| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


akṣīṇadoṣādviṣamādiṣṭāniṣṭabhayojjhitāt /
durjanādbata devā apyaśaktā iva bibhyati // SoKss_18,2.95 //
% -  -  v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  v  -  v  v| -  -| -  % C pathyā, pādas compounded?
% v  -  -| v  v| -  v  -  % D correct


tathā durodarācārabhagnakaitavayuktinā /
tena ṭhiṇṭhākarālena khinnenaivamacintyata // SoKss_18,2.96 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


aho dyūtasthitiṃ devaiḥ śikṣitvāsmi nirākṛtaḥ /
tad etam eva deveśam idānīṃ śaraṇaṃ śraye // SoKss_18,2.97 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v| -  v| -  v| -  -  v| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


ityākalayya hṛdaye parigṛhyaiva pādayoḥ /
stuvaṃṣṭhiṇṭhākarālastaṃ mahākālaṃ vyajijñapat // SoKss_18,2.98 //
% -  -  v  -  v| v  v  -| % A na-vipulā
% v  v  -  -  v| -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


devyā dyūtajiteṣvinduvṛṣakuñjaracarmasu /
jānunyastakapolaṃ te naumi nagnāṅgamāsitam // SoKss_18,2.99 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -| -| % C pathyā
% -  v| -  -  v  -  v  -  % D correct


yadicchāmātratas tās tā vibhūtīr dadate surāḥ /
yo nirīho jaṭābhasmakapālaikaparigrahaḥ // SoKss_18,2.100 //
% v  -  -  -  v  -| -| -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -| v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


sa salobho 'dya jātastvaṃ mandapuṇye kathaṃ mayi /
yadalpahetor mām evaṃ hā vañcayitum īhase // SoKss_18,2.101 //
% v| v  -  -| v| -  -  -| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% v  -  v  -  -| -| -  -| % C ma-vipulā
% -| -  v  v  v| -  v  -  % D correct


kalpavṛkṣo 'py adhanyānāṃ nāśāṃ pūrayati dhruvam /
yadbibharṣi na māṃ nātha bhṛtaviśvo 'pi bhair ava // SoKss_18,2.102 //
% -  v  -  -||v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  v| v| -| -  v| % C pathyā
% v  v  -  -| v| -| v  -  % D correct


tatprapannasya me kaṣṭavyasanāviṣṭacetasaḥ /
vyatikramam api sthāṇo bhagavan kṣantum arhasi // SoKss_18,2.103 //
% -  v  -  -  v| -| -  -  % A pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % B correct
% v  -  v  v| v  -| -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


tryakṣastvaṃ tādṛgevāhaṃ bhasmāṅge te mamāpi tat /
tvaṃ kapāle yathā bhuṅkṣe tathaivāhaṃ dayasya me // SoKss_18,2.104 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -  -| -| v  -  v| -  % B correct
% -| v  -  -| v  -| -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


yuṣmābhiḥ samamālapya kathaṃ nu kitavair aham /
sahālapiṣyāmi punastanmāmāpannamuddhara // SoKss_18,2.105 //
% -  -  -| v  v  -  -  v| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% v  -  v  -  -  v| v  -  % C bha-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


ityādi tāvadastauṣītkitavastaṃ sa bhair avam /
tāvat sa parituṣyaivaṃ devaḥ sākṣāduvāca tam // SoKss_18,2.106 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  -| v| -| v  -  % B correct
% -  -| v| v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


ṭhiṇṭhākarāla tuṣṭo 'smi tava mā smādhṛtiṃ kṛthāḥ /
ahaṃ dāsyāmi te bhogān ihaivāssva mamāntike // SoKss_18,2.107 //
% -  -  v  -  v| -  -| v| % A pathyā
% v  v| -| -  v  -| v  -  % B correct
% v  -| -  -  v| -| -  -| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


iti devājñayā tatra tasthau sa kitavastadā /
tatprasādādupanatāṃ bhuñjāno bhogasaṃpadam // SoKss_18,2.108 //
% v  v| -  -  v  -| -  v| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


ekadā ca mahākālatīrthe 'tra snātumāgatāḥ /
rātrāvapsaraso dṛṣṭvā sa devo vyādideśa tam // SoKss_18,2.109 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v| -  -| -  v  -  v| -  % D correct


āsāṃ snātuṃ pravṛttānāṃ sarvāsāṃ surayoṣitāsm /
taṭanyastāni vāsāṃsi laghu hṛtvā tvamānaya // SoKss_18,2.110 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


yāvadetā na dāsyanti tubhyametāṃ kalāvatīm /
apsaraḥkanyakāṃ tāvadāsāṃ vastrāṇi mā mucaḥ // SoKss_18,2.111 //
% -  v  -  -| v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  -  v| -| v  -  % D correct


evaṃsa bhair aveṇokto gatvāmaramṛgīdṛśām /
ṭhiṇṭhākarālaḥ snāntīnāṃ tāsāṃ vastrāṇyapāharat // SoKss_18,2.112 //
% -  -  v| -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -| -  -  v  -  v  -  % D correct


muñca muñcāmbarāṇyasmānmā sma kārṣīrdigambarāḥ /
iti bruvāṇāś ca sa tā vyājahāra haraujasā // SoKss_18,2.113 //
% -  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -| v| -  -  v  -  v  -  % B correct
% v  -| v  -  -| v| v| -| % C bha-vipulā
% -  v  -  v| v  -  v  -  % D correct


kanyāṃ kalāvatīmetāṃ yadi mahyaṃ prayacchatha /
tadahaṃ vo vimokṣyāmi vāsāṃsyetāni nānyathā // SoKss_18,2.114 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  v| -  -| v  -  v  -  % B correct
% v  v  -| -| v  -  -  v| % C pathyā
% -  -  -  -  v| -  v  -  % D correct


tac chrutvā taṃ durādharṣaṃ dṛṣṭvā smṛtvā ca tādṛśam /
śakraśāpaṃ kalāvatyāstāścaitatpratipedire // SoKss_18,2.115 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


daduḥ kalāvatīṃ tāṃ ca tasmāy ujjhitavāsase /
ṭhiṇṭhākarālāya tato vidhinālambuṣāsutām // SoKss_18,2.116 //
% v  -| v  -  v  -| -| v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  -  v| v  -| % C bha-vipulā
% v  v  -  -  v  -  v  -  % D correct


athāpsaraḥsu yātāsu kalāvatyā tayā saha /
tasthau ṭhiṇṭhākarālo 'sau devecchānirmitāspadaḥ // SoKss_18,2.117 //
% v  -  v  -  v| -  -  v| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -| -  -  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


kalāvatī ca devendram upasthātumagāddivā /
tridivaṃ rajanau taṃ ca sadā patim upāyayau // SoKss_18,2.118 //
% v  -  v  -| v| -  -  v| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v  v  -| v  v  -| -| v| % C pathyā
% v  -| v  v| v  -  v  -  % D correct


tvatprāptihetunā śakraśāpena mama vallabha /
varāyitamiti prītyā kadācidbruvatī ca sā // SoKss_18,2.119 //
% -  -  v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% v  -  -  v  v  -| v| -  % D correct


tena ṭhiṇthākarālena patyā tacchāpakāraṇam /
pṛṣṭvā satī suravadhūḥ kalāvaty abravīd idam // SoKss_18,2.120 //
% -  v| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -| v  v  v  -| % C na-vipulā
% v  -  -| -  v  -| v  -  % D correct


dṛṣṭvodyāne surāñjātu maryabhogāḥ stutā mayā /
nindantyā dviviṣadbhogān dṛṣṭimātropabhogadān // SoKss_18,2.121 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tadbuddhvā devarājo māmaśapadgaccha bhokṣyase /
martyena pariṇītā tvaṃ bhogāṃstanmānuṣāniti // SoKss_18,2.122 //
% -  -  -| -  v  -  -| -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  -  v| v  v  -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tenāyamāvayor jātaḥ saṃyogo 'nyonyasaṃmataḥ /
śvaś ca nākāccireṇaiṣyābhyahaṃ mā bhūc ca te 'dhṛtiḥ // SoKss_18,2.123 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -| v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -| -| v| -| v  -  % D correct


rambhā navaprayogaṃ hi nartiṣyati hareḥ puraḥ /
ā tatsamāpter asmābhiḥ sthātavyaṃ tatra ca priya // SoKss_18,2.124 //
% -  -| v  -  v  -  -| v| % A pathyā
% -  -  v  v| v  -| v  -  % B correct
% -| -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v| -| v  -  % D correct


tataṣṭhiṇṭhākarālastāṃ premadurlalito 'bhyadhāt /
ahaṃ drakṣyāmi tannṛtyaṃ guptaṃ tatraiva māṃ naya // SoKss_18,2.125 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -  -| -  -  v| -| v  -  % D correct


etac chrutvā kalāvatyā tayā sa jagade patiḥ /
yujyate kathametanme kupyedbuddhvā hi devarāṭ // SoKss_18,2.126 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -| v| v  v  -| v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


evam ukto 'pi nirbandhaṃ yadā tasyāścakāra saḥ /
tadā kalāvatī snehānnetuṃ taṃ pratyapadyata // SoKss_18,2.127 //
% -  v| -  -| v| -  -  -| % A pathyā
% v  -| -  -  v  -  v| -  % B correct
% v  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


prātaḥ prabhāvagūḍhaṃ taṃ kṛtvā karṇotpalāntare /
ṭhiṇṭhākarālamanayatsā mahendrasya mandiram // SoKss_18,2.128 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% -| v  -  -  v| -  v  -  % D correct


surebhaśobhitadvāraṃ nandanodyānasundaram /
dṛṣṭvā ṭhiṇṭhākarālastaddevamānī tutoṣa saḥ // SoKss_18,2.129 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % D correct


dadarśa cātra vṛtrārerāsthāne tridaśāśrite /
pragītasvarvadhūsārthaṃ rambhānṛttotsavādbhutam // SoKss_18,2.130 //
% v  -  v| -  v| -  -  -  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


nāradādipraṇītāni sarvātodyāni cāśṛṇot /
prasanne hi kimaprāpyamastīha parameśvare // SoKss_18,2.131 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -| v| v  -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


tataḥ prekṣaṇakasyānte tatrotthāya pravṛttavān /
divyaśchāgākṛtirbhaṇḍo nartituṃ divyabhaṅgibhiḥ // SoKss_18,2.132 //
% v  -| -  v  v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ṭhiṇṭhākarālo dṛṣṭvā taṃ parijñāya vyacintayat /
aho etamahaṃ paśyamyujjayinyāmajaṃ paśum // SoKss_18,2.133 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


ihendrasya puraścāyamīdṛśo bhaṇḍanartakaḥ /
atarkyā divyamāyeyaṃ vicitrā bata kācana // SoKss_18,2.134 //
% v  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


evaṃ ṭhiṇṭhākarālasya tasya cintayato hṛdi /
nṛttānte chāgabhaṇḍasya śakrāsthānaṃ nyavartata // SoKss_18,2.135 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tataḥ kalāvatī hṛṣṭā sā karṇotpalasaṃśritam /
ṭhiṇṭhākarālaṃ svasthānamānināya tathaiva tam // SoKss_18,2.136 //
% v  -| v  -  v  -| -  -| % A pathyā
% -| -  -  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -  v| v  -  v| -  % D correct


ṭhiṇṭhākarālaś cānyedyur ujjayinyāṃ tam āgatam /
dṛṣṭvā chāgākṛtiṃ darpād devabhaṇḍam abhāṣata // SoKss_18,2.137 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  v  -  -| v| -  v  -  % B correct
% -  -| -  -  v  -| -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


are mamāgrato nṛtya nṛtyasīndrāgrato yathā /
anyathā na kṣamiṣye te tannṛtaṃ bhaṇḍa darśaya // SoKss_18,2.138 //
% v  -| v  -  v  -| -  v| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  v  -| -| v  -  -| -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


tac chrutvā vismitaśchāgastūṣṇīm eva babhūva saḥ /
kuto 'yaṃ mānuṣo 'pyevaṃ māṃ jānātīti cintayan // SoKss_18,2.139 //
% -| -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v| v  -  v| -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% -| -  -  -  v| -  v  -  % D correct


nirbandhenocyamāno yannaiva cchāgo nanarta saḥ /
tatsa ṭhiṇṭhākarālastaṃ laguḍair mūrdhnyatāḍayat // SoKss_18,2.140 //
% -  -  -  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tataḥ sa gatvā śakrāya tathaiva cchāgalo 'khilam /
sravadraktena śirasā yathāvṛttaṃ nyavedayat // SoKss_18,2.141 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% v  -  -| -  v  -| v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% v  -  -  -| v  -  v  -  % D correct


indro 'pi praṇidhānena bubudhe tadyathā divam /
ṭhiṇṭhākarālamānaiṣīdrambhānṛtte kalāvatī // SoKss_18,2.142 //
% -  -| -| v  v  -  -  v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


yathā ca cchāganṛttaṃ taddṛṣṭaṃ tenāparādhinā /
tataḥ kalāvatīmevamāhūyendraḥ śaśāpa saḥ // SoKss_18,2.143 //
% v  -| -| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % D correct


nṛttārthamasya cchāgasya yenāvasthā kṛtedṛśī /
rāgāttaṃ mānuṣaṃ guptaṃ yadihānītavatyasi // SoKss_18,2.144 //
% -  -  v  -  -| -  -  v| % A ma-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


tadgaccha narasiṃhena rājñā nāgapure pure /
devāgāre kṛte stambhe bhava tvaṃ sālabhañjikā // SoKss_18,2.145 //
% -  -  v| v  v  -  -  v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -| -| -  v  -  v  -  % D correct


ity uktavān kalāvatyā mātrālambuṣayā tayā /
śakro 'nunāthitaḥ kṛcchrād evaṃ śāpāntam ādiśat // SoKss_18,2.146 //
% -| -  v  -| v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


yadā bahvabdaniṣpannaṃ devaveśma vinaśya tat /
bhaviṣyati samaṃ bhūmerasyāḥ śāpakṣayastadā // SoKss_18,2.147 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  v  -  v| v  -  v| -  % B correct
% v  -  v  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


itīndraśāpaśāpāntāvevaṃ sāśruḥ śaśaṃsa sā /
tasmai kalāvatī ṭhiṇṭhākarālāya savācya tam // SoKss_18,2.148 //
% v  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% -  -| v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  v| v  -  v| -  % D correct


dattvā svābharaṇaṃ tasmai tirobhūya viveśa ca /
gatvā nāgapure devagṛhastambhāgraputrikām // SoKss_18,2.149 //
% -  -| -  v  v  -| -  -| % A pathyā
% v  -  -  v| v  -  v| -  % B correct
% -  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


ṭhiṇṭhākarālo 'pi tatas tadviyogaviṣāhataḥ /
na dadarśa na śuśrāva luloṭha bhuvi mūrcchitaḥ // SoKss_18,2.150 //
% -  -  v  -  -| v| v  -| % A bha-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v| v  -  v| v| -  -  v| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


aho rahasyaṃ matvāpi mūḍhenāviṣkṛtaṃ mayā /
nisargacapalānāṃ hi mādṛśāṃ saṃyamaḥ kutaḥ // SoKss_18,2.151 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  -  -  -  v  -| v  -  % B correct
% v  -  v  v  v  -  -| v| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


tadidānīmayaṃ prāpto viyogo viṣamo mayā /
ityādilabdhasaṃjñaś ca kitavo vilalāpa saḥ // SoKss_18,2.152 //
% v  v  -  -  v  -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  -  v  -  v  -  -| v| % C pathyā
% v  v  -| v  v  -  v| -  % D correct


kṣaṇāccācintayatkālo vaiklavyasyaiva naiva me /
gṛhītadhair yaḥ śāpāsntahetostasyā na kiṃ yate // SoKss_18,2.153 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v| -  % B correct
% v  -  v  -| -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -  -  -| v| -| v  -  % D correct


ity ālocya vicāryātha pravrāḍveṣaṃ vidhāya saḥ /
sākṣasūtrājinajaṭaṃ dhūrto nāgapuraṃ yayau // SoKss_18,2.154 //
% -| -  -  v| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


tatrāṭavyāṃ catasṛṣu nyadhāddikṣu purādbahiḥ /
kāntālaṃkārakalaśānnikhāya caturo bhuvi // SoKss_18,2.155 //
% -  -  -  -| v  v  v  -| % A na-vipulā
% v  -  -  v| v  -  v  -  % B correct
% -  -  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  v| v  v  -| v  -  % D correct


pañcamaṃ ca mahāratnasapūrṇaṃ nicakhāna saḥ /
nagarāntarniśi svair aṃ devāgrāpaṇabhūtale // SoKss_18,2.156 //
% -  v  -| v| v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v| -  % B correct
% v  v  -  -  v  -| -| -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


evaṃ kṛtvā sa tatrāsīnnadyāstīre kṛtoṭajaḥ /
āśritya kaitavatapaḥ kṛtakadhyānajapyavān // SoKss_18,2.157 //
% -  -| -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  -  v| -  v  v  v  -| % C na-vipulā
% v  v  -  -  v  -  v  -  % D correct


kurvandinasya triḥ snānaṃ bhuñjāno bhaikṣyamambubhiḥ /
prakṣālya dṛṣadi prāpa sa mahātāpasaprathām // SoKss_18,2.158 //
% -  -  v  -  -| -| -  -| % A ma-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v| v  v  -| -  v| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


kramāc chrutipathāyāto rājñā so 'bhyarthito 'pi yat /
nāgātadantikaṃ tatsa rājā tatpārśvamāyayau // SoKss_18,2.159 //
% v  -| v  v  v  -  -  -| % A pathyā
% -  -| -| -  v  -| v| -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sthitvā kathābhiś ca ciraṃ sāyaṃ tasmin yiyāsati /
rājñy akasmāc chivā cakre śabdaṃ tatra vidūrataḥ // SoKss_18,2.160 //
% -  -| v  -  -| v| v  -| % A bha-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -| v  -  -| v  -| -  -| % C pathyā
% -  -| -  v| v  -  v  -  % D correct


tac chrutvā tāpasacchadmā kitavo hasati sma saḥ /
kimetaditi pṛṣṭaś ca kimanenetyabhāṣata // SoKss_18,2.161 //
% -| -  -| -  v  -  -  -| % A pathyā
% v  v  -| v  v  -| v| -  % B correct
% v  -  v  v  v| -  -| v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


nirbandhāc ca nṛpe pṛcchatyuvācaivaṃ sa māyikaḥ /
aṭavyāṃ nagarasyāsya pūrvato vetasītale // SoKss_18,2.162 //
% -  -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -  -| v| -  v  -  % B correct
% v  -  -| v  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


ratnābharaṇapūrṇo 'sti kalaśastadgṛhāṇa tam /
ity uktaṃ me rutajñasya nṛpate śivayaitayā // SoKss_18,2.163 //
% -  -  v  v  v  -  -| v| % A pathyā
% v  v  -  -  v  -  v| -  % B correct
% -| -  -| -| v  -  -  v| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


uktvaivaṃ kautukāviṣṭaṃ nītvā taṃ tatra bhūpatim /
khātvā sa bhūmimuddhṛtya tasmai taṃ kalaśaṃ dadau // SoKss_18,2.164 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -| v| -  v  -  -  v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


tataḥ sa labdhābharaṇaḥ saṃjātapratyayo nṛpaḥ /
jñāninaṃ satyavācaṃ taṃ mene niḥspṛhatāpasam // SoKss_18,2.165 //
% v  -| v| -  -  v  v  -| % A bha-vipulā
% -  -  -  -  v  -| v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


ānīya svāśramaṃ taṃ ca muhurnatvā ca pādayoḥ /
sa yayau mandiraṃ naktaṃ sāmātyastadguṇānstuvan // SoKss_18,2.166 //
% -  -  -| -  v  -| -| v| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v| v  -| -  v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


evaṃ kramāttamāyāntaṃ dhūrto rutamiṣānnṛpam /
so 'nyāṃs trīn ratnakalaśān digbhyo 'nyabhyo vyalambhayat // SoKss_18,2.167 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -| -| -| -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


tataḥ sa rājā paurāś ca mantriṇo 'ntapurāṇi ca /
tattāpasaikabhaktāni tanmayānyeva jajñire // SoKss_18,2.168 //
% v  -| v| -  -| -  -| v| % A ma-vipulā
% -  v  -| v  v  -  v| -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ekadā nīyamānaś ca devāgārekṣaṇāya saḥ /
rājñā kutāpaso 'śrauṣīd āpaṇe kākavāśitam // SoKss_18,2.169 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tato 'bravīttaṃ rājānaṃ śrutā kākasya vāktvayā /
āpaṇe 'traiva devāgre nikhāto bhuvi tiṣṭhati // SoKss_18,2.170 //
% v  -| v  -  -| -  -  -| % A ma-vipulā
% v  -| -  -  v| -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v  -  -| v  v| -  v  -  % D correct


sadratnapūrṇaḥ kalaśaḥ kasmātso 'pi na gṛhyate /
ity etad uktaṃ kākena tadehi svīkuruṣva tat // SoKss_18,2.171 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% -  -  -| v| v| -  v  -  % B correct
% -| -  v| -  -| -  -  v| % C ma-vipulā
% v  -  -| -  v  -  v| -  % D correct


ity uktvā tatra nītvā taṃ bhūmer uddhṛtya bhūbhṛte /
sadratnakalaśaṃ prādāt sa tasmai kūṭatāpasaḥ // SoKss_18,2.172 //
% -| -  -| -  v| -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% v| -  -| -  v  -  v  -  % D correct


tato 'tiparitoṣātsa svayaṃ has te 'valambya tam /
kapaṭajñāninaṃ rājā devāgāraṃ praviṣṭavān // SoKss_18,2.173 //
% v  -| v  v  v  -  -  -| % A pathyā
% v  -| -| -| v  -  v| -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatra stambhe samādhūya parivrāṭ sālabhañjikām /
anupraviṣṭāṃ priyayā kalāvatyā dadarśa tām // SoKss_18,2.174 //
% -  -| -  -| v  -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  -  -  -| v  -  v| -  % D correct


kalāvatī ca tatsālabhañjikārūpadhāriṇī /
duḥkhitā taṃ patiṃ dṛṣṭvā prārebhe tatra roditum // SoKss_18,2.175 //
% v  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


taddṛṣṭvā sānugo rājā savismayaviṣādavān /
jñānābhāsamapṛcchattaṃ kimidaṃ bhagavanniti // SoKss_18,2.176 //
% -  -  -| -  v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v  v  -| v  v  -  v  -  % D correct


tato viṣaṇṇavibhrānta iva dhūrto jagāda saḥ /
ehi svabhavanaṃ tatra vacmyavaktavyam apy adaḥ // SoKss_18,2.177 //
% v  -| v  -  v  -  -  v| % A pathyā
% v  v| -  -| v  -  v| -  % B correct
% -  -| v  v  v  -| -  v| % C pathyā
% -  v  -  -  v| -| v  -  % D correct


ity uktvā sa nṛpaṃ nītvā rājadhānīm uvāca tam /
asthāne kumuhūrte ca devāgāramidaṃ tvayā // SoKss_18,2.178 //
% -| -  -| v| v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  -| v  v  -  -| v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


yatkṛtaṃ tattṛṭīye 'hni bhaviṣyatyahitaṃ tava /
atastvaddarśanātsaiṣā prārodītstambhaputrikā // SoKss_18,2.179 //
% -  v  -| -  v  -  -| v| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


taccharīreṇa cet kṛtya tava nirloṭhya tan nṛpa /
adyaivaitaddrutaṃ devakulaṃ bhūmisamaṃ kuru // SoKss_18,2.180 //
% -  v  -  -  v| -| -  v| % A pathyā
% v  v| -  -  v| -| v  -  % B correct
% -  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


susthāne sumuhūrte ca kurvanyatra surālayam /
animittaṃ śamaṃ yātu sarāṣṭrasyāstu te śivam // SoKss_18,2.181 //
% -  -  -| v  v  -  -| v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% v  -  -  -  v| -| v  -  % D correct


ity uktastena sa nṛpaḥ samājñāpya bhayātprajāḥ /
ekāhenaiva taddevagṛhaṃ bhūmisamaṃ vyadhāt // SoKss_18,2.182 //
% -| -  -  -  v| v| v  -| % A na-vipulā
% v  -  -  v| v  -  v  -  % B correct
% -  -  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


sthānāntare ca prārebhe kartuṃ devakulaṃ punaḥ /
aho viśvāsya vañcyante dhūrtaiśchadmabhir īśvarāḥ // SoKss_18,2.183 //
% -  -  v  -| -| -  -  -| % A ma-vipulā
% -  -| -  v  v  -| v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


siddhakāryas tatas tyaktvā pravrāḍveṣaṃ palāyya saḥ /
ṭhiṇṭhākarālaḥ kitavaḥ prāyād ujjayinīṃ tataḥ // SoKss_18,2.184 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  v  v  -| v  -  % D correct


kalāvatī ca tadbuddhvā śāpamuktābhyupetya tam /
mārge hṛṣṭā samāśvāsya draṣṭumindramagāddivam // SoKss_18,2.185 //
% v  -  v  -| v| -  -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


indro 'pi vismito buddhvā tanmukhāttasya tatpateḥ /
māyāṃ tāṃ dyūtakārasya jahāsa ca tutoṣa ca // SoKss_18,2.186 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -| -| -  v  -  -  v| % C pathyā
% v  -  v| v| v  -  v| -  % D correct


tataḥ prārśvasthitaḥ śakraṃ tam uvāca bṛhaspatiḥ /
vicitramāyāḥ kitavā īdṛśā eva sarvadā // SoKss_18,2.187 //
% v  -| -  -  v  -| -  -| % A pathyā
% v| v  -  v| v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% -  v  -| -  v| -  v  -  % D correct


purākalpe tathā cābhūnnagare kitavaḥ kva cit /
kuṭṭinīkapaṭo nāma kapaṭadyūtakovidaḥ // SoKss_18,2.188 //
% v  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  v  -| v  v  -| v| -  % B correct
% -  v  -  v  v  -| -  v| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


paralokagataṃ taṃ ca dharmarājaḥ kilābravīt /
kalpaṃ narakavāsas te kitavāsti svapātakaiḥ // SoKss_18,2.189 //
% v  v  -  v  v  -| -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -| -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ekaṃ tu dinamindratvamasti dānavaśāttava /
dattaṃ brahmavide hyekaṃ suvarṇaṃ jātucittvayā // SoKss_18,2.190 //
% -  -| v| v  v  -  -  v  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tadbrūhi pūrvaṃ kiṃ bhuṅkṣe narakaṃ kim utendratām /
tac chrutvā kitavo 'vocadbhuñje prāgindratāmiti // SoKss_18,2.191 //
% -  -  v| -  -| -| -  -| % A ma-vipulā
% v  v  -| v| v  -  v  -  % B correct
% -| -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tataḥ sa dharmarājena preṣitaḥ kitavo divi /
ekāhamindramutthāpya devai rājye 'bhyaṣicyata // SoKss_18,2.192 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


saṃprāptadevarājyaḥ sannānāyya kitavān sakhīn /
saveśyāś ca divaṃ devānādideśādhipatyataḥ // SoKss_18,2.193 //
% -  -  v  -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% v  -  -| v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


nītvāsmānsarvatīrtheṣu sarvānsnapayata kṣaṇāt /
divyeṣv api ca bhaumeṣu saptadvīpagateṣv api // SoKss_18,2.194 //
% -  -  -  -  v  -  -  v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -| v  v| v| -  -  v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


anupraviśya cādyaiva bhūpatīn nikhilān bhuvi /
prayacchata mahādānāny asmadartham anāratam // SoKss_18,2.195 //
% v  -  v  -  v| -  -  v| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% v  -  v  v| v  -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


ityādiṣṭāḥ surāstena sarvaṃ cakrustadaiva tat /
dhūtapāpaḥ sa taiḥ puṇyair dhūrtaḥ prāpendratāṃ sthirām // SoKss_18,2.196 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  v  -  -| v| -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tadvayasyāś ca veśyāś ca ye tenānāyitā divam /
amaratvaṃ yayuste 'pi tatprasādāddhatāṃhasaḥ // SoKss_18,2.197 //
% -  v  -  -| v| -  -| v| % A pathyā
% -| -  -  -  v  -| v  -  % B correct
% v  v  -  -| v  -  -| v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


dvitīye 'hni sthiraprāptadevarājyam svabuddhitaḥ /
kitavaṃ dharmarājāya citraguptaḥ śaśaṃsa tam // SoKss_18,2.198 //
% v  -  -| -| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% v  v  -| -  v  -  -  v| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tataḥ sucaritaṃ buddhvā dharmarājo visismiye /
aho bata dyūtakṛtā vañcitāḥ sma iti bruvan // SoKss_18,2.199 //
% v  -| v  v  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -| v  -| -  v  v  -| % C bha-vipulā
% -  v  -| v| v  -| v  -  % D correct


īdṛśāḥ kitavā vajrinnity uktvā virate gurau /
ṭhiṇṭhākarālaṃ dyāmindro 'naiṣītpreṣya kalāvatīm // SoKss_18,2.200 //
% -  v  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -| -  -| v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  -  -  v| v  -  v  -  % D correct


tatra tadbuddhidhair yābhyāṃ tuṣṭaḥ saṃmānya devarāṭ /
dattvā kalāvatīṃ cakre taṃ sa pārśvasthamātmanaḥ // SoKss_18,2.201 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% -| v| -  -  v  -  v  -  % D correct


tataḥ sa devavaddhīraḥ kalāvatyā samaṃ sukhī /
ṭhiṇṭhākarālo nyavasacchaṃkarānugrahāddivi // SoKss_18,2.202 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


taddīdṛgdyūtakārāṇāṃ māyāsāhasayor gatiḥ /
tadagniśikha vetāla kiṃ citraṃ kitavena yat // SoKss_18,2.203 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  -  v  v  v| -  -  v| % C pathyā
% -| -  -| v  v  -  v| -  % D correct


ḍākineyena nikṣiptaḥ kūpe 'sminmāyayā bhavān /
tattvaṃ niryāhi mittrāvāṃ nireṣyāvo 'vaṭāditaḥ // SoKss_18,2.204 //
% -  v  -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -| -  -  v| -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


ity ukto brahmarakṣobhyāṃ nirgatyāhaṃ tato 'vaṭāt /
rātrāvasyāṃ puri prāpaṃ kṣudhārtaḥ pathikaṃ dvijam // SoKss_18,2.205 //
% -| -  -| -  v  -  -  -| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  -  -| v  v  -| v  -  % D correct


taṃ ca gṛhṇāmi dhāvitvā vipraṃ yāvajjighṛtsayā /
tāvac chrīvikramādityadevamākrandati sma saḥ // SoKss_18,2.206 //
% -| v| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -| v| -  % D correct


śrutvaiva ca sa nirgatya rājā jvalanasaṃnibhaḥ /
āḥ pāpa mā vadhīrvipramityārātpratihatya mām // SoKss_18,2.207 //
% -  -  v| v| v| -  -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -| -  v| -| v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v| -  % D correct


prāvartata śiraś chettum ālekhyapuruṣasya yat /
tena me chedam āgacchan kaṇṭho 'bhūt srutaśoṇitaḥ // SoKss_18,2.208 //
% -  -  v  v| v  -| -  v| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  v| -| -  v| -  -  -| % C pathyā
% -  -| -| v  v  -  v  -  % D correct


tato 'ṅghrilagnas tenaiva rakṣito 'smy ujjhitadvijaḥ /
evaṃprabhāvo devo 'sau vikramādityabhūpatiḥ // SoKss_18,2.209 //
% v  -| v  -  -| -  -  v| % A ma-vipulā
% -  v  -||-  v  -  v  -  % B correct
% -  -  v  -  -| -  -| -| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


tadājñayā hataścāyaṃ khaṇḍakāpāliko mayā /
tadetaṃ mama vetāla bhakṣyaṃ yamaśikhaṃ tyaja // SoKss_18,2.210 //
% v  -  v  -| v  -  -  -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% v  -  -| v  v| -  -  v| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


evamagniśikhenokto 'pyākṣipattatsa pāṇinā /
darpādyamaśikhaḥ khaṇḍakāpālikakalevaram // SoKss_18,2.211 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


tataḥ śrīvikramādityaḥ prakāśyātmāsnamatra saḥ /
ālikhya puruṣaṃ bhūmau pāṇiṃ tasyāsinācchinat // SoKss_18,2.212 //
% v  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tena cchinno yamaśikhasyāpatattasya yatkaraḥ /
tatsa taṃ kuṇapaṃ tyaktvā palāyyaivāgamadbhayāt // SoKss_18,2.213 //
% -  -| -  -| v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  v| -| v  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


abhakṣayaccāgniśikhaḥ kuṇapaṃ taṃ kapālinaḥ /
ahaṃ ca nirbhayo 'drākṣaṃ sarvaṃ rājaujasā tu tat // SoKss_18,2.214 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% v  v  -| -| v  -  v  -  % B correct
% v  -| v| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


evamākhyāya sā yakṣavadhūrmadanamañjarī /
tvatprabhāvaṃ mahārāja tatra māmavadatpunaḥ // SoKss_18,2.215 //
% -  v  -  -  v| -| -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  -| v  -  -  v| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


tato vakti sma madhuraṃ sa rājānaṅgadeva mām /
yakṣi kāpālikānmuktvā gaccha bhartṛgṛhāniti // SoKss_18,2.216 //
% v  -| -  -| v| v  v  -| % A na-vipulā
% v| -  -  -  v  -  v| -  % B correct
% -  v| -  -  v  -  -  -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


tataḥ praṇamya tamahaṃ gṛhaṃ svam idamāgatā /
cintayāntyupakārasya niṣkṛtiṃ tasya bhūpateḥ // SoKss_18,2.217 //
% v  -| v  -  v| v  v  -| % A na-vipulā
% v  -| v| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


evaṃ prāṇāḥ kulaṃ bhartā dattā me prabhuṇā tava /
tvadākhyātā ca tasyaiṣā saṃvadiṣyati matkathā // SoKss_18,2.218 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% v  -  -  -| v| -  -  -| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


adya jñātaṃ ca yat tasya rājñastrailokyasundarī /
preṣitā siṃhalendreṇa tanayā sā svayaṃvarā // SoKss_18,2.219 //
% -  -| -  -| v| -| -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% v  v  -| -| v  -  v  -  % D correct


tāṃ ca hartuṃ kṛtā buddhiḥ sarvaiḥ saṃbhūya rājabhiḥ /
hatvā vikramaśaktiṃ taṃ tatsāmantaṃ samatsaraiḥ // SoKss_18,2.220 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tasmādvikramaśaktestvaṃ gatvā tadviditaṃ kuru /
yena teṣāmavahitaḥ pratīkāre sa tiṣṭhati // SoKss_18,2.221 //
% -  -  -  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v| -  -  v  v  v  -| % C na-vipulā
% v  -  -  -| v| -  v  -  % D correct


ahaṃ ca tatkariṣyāmi prayatnaṃ yena tānarīn /
hatvā sa vikramādityadevo vijayamāpsyati // SoKss_18,2.222 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% -  -| v| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


etadartham ihānīto mayā tvaṃ nijamāyayā /
yena rājñaḥ sasāmantasyaitatsarvaṃ vadiṣyasi // SoKss_18,2.223 //
% -  v  -  v| v  -  -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% -  v| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % D correct


prābhṛtaṃ ca praheṣyāmi tvatprabhos tasya tādṛśam /
dadyāṃ tadupakārasya leśato yena niṣkṛtim // SoKss_18,2.224 //
% -  v  -| -| v  -  -  -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


evaṃ vadati yāvat sā tāvatte tatra kanyake /
āgate samṛge ye dve dṛṣṭe asmābhir ambudhau // SoKss_18,2.225 //
% -  -| v  v  v| -  -| -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  v  -| v  v  -| -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ekā candrāvadātāṅgī priyaṅgusyāmalāparā /
saritpateḥ kṛtopāse jāhnavīyamune iva // SoKss_18,2.226 //
% -  -| -  -  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


niṣaṇṇayostayostāṃ ca yakṣīṃ devāsmi pṛṣṭavān /
devi ke kanyake ete sauvarṇo 'yaṃ mṛgaś ca kaḥ // SoKss_18,2.227 //
% v  -  v  -  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v| -| -  v  -| -  -| % C pathyā
% -  -  -| -| v  -| v| -  % D correct


tac chrutvā sā mahārāja yakṣiṇī mām abhāṣata /
anaṅgadeva yadi te kautukaṃ vacmi tacchṛṇu // SoKss_18,2.228 //
% -| -  -| -| v  -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -  v  -  v| v  v| -| % C na-vipulā
% -  v  -| -  v| -  v  -  % D correct


vighnāyājagmatuḥ pūrvaṃ prajāsarge prajāpateḥ /
ghorau ghaṇṭanighaṇtākhyau dānavau devadurjayau // SoKss_18,2.229 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tayor vināśakāmaś ca vidhātā kanyake ime /
jagadunmādanoddāmarūpaśobhe vinirmame // SoKss_18,2.230 //
% v  -| v  -  v  -  -| v| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


dṛṣṭvaivātyadbhute caite harantau tau mahāsurau /
parasparaṃ yudhyamānau jagmaturdvāvapi kṣayam // SoKss_18,2.231 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  -  -| -| v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  -  v  -| v  -  % D correct


tato brahmā dhanādhyakṣāyaite kanye samarpayat /
tvayā yogyāya kasmaicidbhartre deye ime iti // SoKss_18,2.232 //
% v  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% v  -| -  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


dhanado 'yarpayadime madbhartre svānujanmane /
madbhartā cārpayanmahyaṃ tathaiva varakāraṇam // SoKss_18,2.233 //
% v  v  -| -  v  v  v  -| % A na-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% v  -  v| v  v  -  v  -  % D correct


mayā śrīvikramādityaścānayościntito varaḥ /
devāvatāro hyucitaḥ sa eva patiretayoḥ // SoKss_18,2.234 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  -  -| v  v  -| % C bha-vipulā
% v| -  v| v  v  -  v  -  % D correct


evaṃrūpe ime kanye mṛgasyākhyāyikāṃ śṛṇu /
jayanto nāma tanayo dayito 'sti śacīpateḥ // SoKss_18,2.235 //
% -  -  -  -| v  -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% v  v  -| v| v  -  v  -  % D correct


sa bhrāmyamāṇaḥ svaḥstrībhir vyomnā jātu śiśurbhuvi /
rājaputrānadho 'drākṣītkrīḍato mṛgapotakaiḥ // SoKss_18,2.236 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  v  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


tataḥ sa bālabhāvena krīḍāmṛgaśiśuṃ vinā /
hevākī tridivaṃ gatvā prārodītpituragrataḥ // SoKss_18,2.237 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tena tasya kṛte śakro 'kārayadviśvakarmaṇā /
sudhāsekārpitaprāṇaṃ hemaratnamayaṃ mṛgam // SoKss_18,2.238 //
% -  v| -  v| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


atha tena sa cikrīḍa jayantaḥ saṃtutoṣa ca /
so 'py atra tasthau viharannāke hariṇapotakaḥ // SoKss_18,2.239 //
% v  v| -  v| v| -  -  v| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% -||-  v| -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


kālenendrajitānvarthanāmnā rāvaṇasūnunā /
so 'pahṛtyā mṛgo ninye laṅkāṃ svanagarīṃ divaḥ // SoKss_18,2.240 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -| v  -  -| v  -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


gate ca kāle hatayoḥ sitāharaṇamanyunā /
rāmalakṣmaṇavīrābhyāṃ rāvaṇendrajitostayoḥ // SoKss_18,2.241 //
% v  -| v| -  -| v  v  -| % A bha-vipulā
% v  -  v  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


laṅkārājye 'bhiṣiktasya rākṣasendrasya mandire /
vibhīṣaṇasya so 'tiṣṭhadratnahemamṛgo 'dbhutaḥ // SoKss_18,2.242 //
% -  -  -  -| v  -  -  v| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  -  v  -  v| -| -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


vibhīṣaṇaś ca taṃ mahyamutsave jātucidgṛhān /
nītāyai bhartṛbāndhavyānmṛgaṃ saṃmānayannadāt // SoKss_18,2.243 //
% v  -  v  -| v| -| -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % D correct


so 'yaṃ mṛgaśiśur divyo vartate 'dya gṛhe mama /
mayā ca tvatprabhoreṣa kartavyo 'yam upāyanam // SoKss_18,2.244 //
% -| -| v  v  v  -| -  -| % A pathyā
% -  v  -| v| v  -| v  -  % B correct
% v  -| -| -  v  -  -  v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


iti sā yāvadākhyāti yakṣiṇī me kathākramam /
tāvatkamalinīkānto ravirastam upāyayau // SoKss_18,2.245 //
% v  v| -| -  v  -  -  v| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tatas tayā samādiṣṭe dhāmni saṃdhyāvidheḥ param /
siṃhaleśvaradūto 'yamahaṃ ca śayitāvubhau // SoKss_18,2.246 //
% v  -| v  -| v  -  -  -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  v  -  v  v  -  -| v  % C pathyā, pādas compounded?
% v  -| v| v  v  -  v  -  % D correct


prātaḥ prabuddhau saṃmānya kuśalaṃ paripṛcchya ca /
siṃhaleśvarasaṃdeśaṃ yāvannau praṣṭumicchati // SoKss_18,2.247 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  v  -| v  v  -  v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tato vicintya yakṣiṇyās tatprabhāvavijṛmbhitam /
pārśvaṃ vikramaśakter drāg gatāv āvāṃ savismayau // SoKss_18,2.248 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -| -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


sa ca dṛṣṭvaiva saṃmānya kuśalaṃ paripṛcchya ca /
siṃhaleśvarasaṃdeśaṃ yāvan nau praṣṭum icchati // SoKss_18,2.249 //
% v| v| -  -  v| -  -  v| % A pathyā
% v  v  -| v  v  -  v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -| -| -  v| -  v  -  % D correct


tāvat te yakṣiṇīproktasvarūpe divyakanyake /
mṛgapotaś ca saṃprāptās tatra yakṣacamūvṛtāḥ // SoKss_18,2.250 //
% -  -| -| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -| v| -  -  -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


tān dṛṣṭvā duṣṭabhūtādimāyāśaṅkī sa saṃśayāt /
deva vikramaśaktirmāṃ kimetaditi pṛṣṭavān // SoKss_18,2.251 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -  v| -  v  v  -  -  -| % C pathyā
% v  -  v  v  v| -  v  -  % D correct


tataḥ sasiṃhalādhīśakāryaṃ tasmāyahaṃ kramāt /
yakṣiṇīkanyakāyugmamṛgodantamavarṇayam // SoKss_18,2.252 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


yakṣīmukhāc chrutaṃ taṃ ca sarveṣāmaikamatyataḥ /
rājadviṣṭodyamaṃ rājñāṃ tasyāvocasmahaṃ tataḥ // SoKss_18,2.253 //
% -  -  v  -| v  -| -| v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tataḥ sa saṃmānyāvāṃ ca divyakanye ca te ubhe /
prahṛṣṭaḥ sainyam akarot sāmantaḥ sajjamāhave // SoKss_18,2.254 //
% v  -| v| -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v  -  -| v| -| v  -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


kṣaṇāccaśrāvi devātra sainyatūryamahāravaḥ /
kṣaṇāccādarśi samlecchaṃ pratirājabalaṃ mahat // SoKss_18,2.255 //
% v  -  -  -  v| -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% v  v  -  v  v  -| v  -  % D correct


anyonyadarśanakrodhādabhidhāvitayostayoḥ /
prāvartata dvayor yuddhamasmatsainyārisainyayoḥ // SoKss_18,2.256 //
% -  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


tato yakṣīvisṛṣṭais tair yakṣair asmaddviṣadbalam /
anyair asmadbhaṭāviṣṭair anyaiḥ sakyādahanyata // SoKss_18,2.257 //
% v  -| -  -  v  -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| -  -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sainyareṇugaṇākīrṇaṃ khaḍgadhārāsnirantaram /
saśūragarjitaṃ ghoramudabhūdraṇadurdinam // SoKss_18,2.258 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  v  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  v  v  -  v  -  % D correct


chedocchaladbhir dviṣatāṃ nipatadbhiś ca mūrdhabhiḥ /
aśobhata jayaśrīrnaḥ krīḍantī kandukair iva // SoKss_18,2.259 //
% -  -  v  -  -| v  v  -| % A bha-vipulā
% v  v  -  -| v| -  v  -  % B correct
% v  -  v  v| v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


kṣaṇāc ca hataśeṣāste rājāno bhagnasainikāḥ /
tvatsāmantasya kaṭakaṃ praṇatāḥ śaraṇaṃ śritāḥ // SoKss_18,2.260 //
% v  -| v| v  v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% v  v  -| v  v  -| v  -  % D correct


tato citasu sadvīpāsvāśāsu catasṛṣvapi /
utsāditeṣu mleccheṣu sarvabhūmīśvara tvayā // SoKss_18,2.261 //
% v  -| v  v  v| -  -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -  -  v  -| v  -  % D correct


nijena bhartrā sahitā prakaṭībhūya yakṣiṇī /
deva vikramaśaktiṃ taṃ māṃ caivaṃ vadati sma sā // SoKss_18,2.262 //
% v  -  v| -  -| v  v  -| % A bha-vipulā
% v  v  -  -  v| -  v  -  % B correct
% -  v| -  v  v  -  -| -| % C pathyā
% -| -  -| v  v  -| v| -  % D correct


mayā yadetadvihitaṃ sevāmātraṃ bhavatprabhoḥ /
tadāvedyaṃ punaścaivaṃ sa vijñāpo girā mama // SoKss_18,2.263 //
% v  -| v  -  -  v  v  -| % A bha-vipulā
% -  -  -  -| v  -  v  -  % B correct
% v  -  -  -| v  -  -  -| % C pathyā
% v| -  -  -| v  -| v  -  % D correct


tvayaite pariṇetavye kanyake devanirmite /
draṣṭavye ca prasādena lālanīyo 'py ayaṃ mṛgaḥ // SoKss_18,2.264 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -| -| v  -  -  v| % C pathyā
% -  v  -  -||v  -| v  -  % D correct


madīyaṃ prābhṛtaṃ hyetadity uktvā ratnasaṃcayam /
dattvā yakṣī tiro 'bhūtsā bhartrā saha sahānugā // SoKss_18,2.265 //
% v  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% -| -  -| -  v  -  v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -  -| v  v| v  -  v  -  % D correct


anyedyuḥ parivāreṇa vibhavena ca bhūyasā /
āgānmadanalekhā sā siṃhaleśvarakanyakā // SoKss_18,2.266 //
% -  -  -| v  v  -  -  v| % A pathyā
% v  v  -  v| v| -  v  -  % B correct
% -  -  v  v  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


kṛtvā pratyudgamaṃ sātha tena vikramaśaktinā /
prāveśyata svakaṭakaṃ praṇatena praharṣataḥ // SoKss_18,2.267 //
% -  -| -  -  v  -| -  v| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


dvitīye 'hni gṛhītvā tāṃ te cobhe divyakanyake /
hemaratnamṛgaṃ taṃ ca trijagannetrakautukam // SoKss_18,2.268 //
% v  -  -| v| v  -  -| -| % A pathyā
% -| -  -| -  v  -  v  -  % B correct
% -  v  -  v  v  -| -| -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


siddhakārya ihāgantuṃ devapādadidṛkṣayā /
tato vikramaśaktiḥ sa calito rājabhiḥ saha // SoKss_18,2.269 //
% -  v  -  v| v  -  -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -| v| % C pathyā
% v  v  -| -  v  -| v  -  % D correct


sa ceha nikaṭaprāptaḥ sāmanto deva vartate /
āvedanāya devasya tenāvāṃ preṣitau puraḥ // SoKss_18,2.270 //
% v| -  v| v  v  -  -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  v  -  v| -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


taddeva siṃhalendrasya yakṣiṇyāścānurodhataḥ /
tatkanyāhariṇāndevaḥ pratyudyātu nṛpānapi // SoKss_18,2.271 //
% -  -  v| -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


ity ukto 'naṅgadevena vikramādityabhūpatiḥ /
kṛtaṃ duḥsādhyam apitadyakṣiṇīrakṣaṇaṃ smaran // SoKss_18,2.272 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -| v  -  % D correct


nāmanyata tṛṇāyāpi śrutvā tatpratyupakriyām /
bahu kṛtvāpi manyante svalpam eva mahāśayāḥ // SoKss_18,2.273 //
% -  -  v  v| v  -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% v  v| -  -  v| -  -  -| % C pathyā
% -  v| -  v| v  -  v  -  % D correct


hṛṣṭaś ca siṃhalādhīśadūtayuktaṃ punaḥ sa tam /
anaṅgadevaṃ hastyaśvagrāmaratnair apūrayat // SoKss_18,2.274 //
% -  -| v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -| v  -| v| -  % B correct
% v  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


nītvā dinaṃ tad atha siṃhalarājaputryās
tasyās tayoḥ kamalajodbhavakanyayoś ca /
pratyudgamāya sa mahīpatirujjayinyāḥ
sainyair gajāśvavahanaiḥ samamuccacāla // SoKss_18,2.275 //
% -  -| v  -| v| v  v| -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -  v| v| v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


satkuñjaro 'ñjanagirirjayavardhanasya
mattadvipo raṇabhaṭasya ca kālameghaḥ /
saṅgrāmasiddhirapi siṃhaparākramasya
vīrasya vikramanidhe ripurākṣasaś ca // SoKss_18,2.276 //
% -  -  v  -| v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v| v| -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v| -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -| v  v  -  v  -| -  % Vasantatilaka (14)


pavanajavo jayaketorvallabhaśakteḥ samudrakallolaḥ /
aśvau bāhusubāhvoḥ śaravego garuḍavegaśca // SoKss_18,2.277 //
% v  v  v  v  -| v  v  -  -  -  v  v  -  -| v  -  v  -  -  -  %
% -  -| -  v  v  -  -| v  v  -  -| v  v  v  -  -  -  % Āryā (30+27 morae): vipulā


śyāmā kuvalayamālā kokkāṇī kīrtivarmaṇasturagī /
karkā gaṅgālaharī susaindhavī samarasiṃhasya // SoKss_18,2.278 //
% -  -| v  v  v  v  -  -| -  -  -| -  v  -  v  -  v  v  -  %
% -  -| -  -  v  v  -| v  -  v  -| v  v  v  -  -  -  % Āryā (30+27 morae): pathyā


iti hastyaśvaṃ rājasu teṣv api caliteṣu vibhajatāmabhitaḥ /
śuśruvire 'tra ca rājani calite daṇḍādhikāriṇāṃ vācaḥ // SoKss_18,2.279 //
% v  v| -  -  -| -  v  v| -| v  v| v  v  -  v| v  v  v  -  v  v  -  %
% -  v  v  -| v| v| -  v  v| v  v  -| -  -  v  -  v  -| -  -  % Gīti (30+30 morae)


bhūmiḥ sainyamayī tadutthitamahāśabdaikamayyo diśaḥ
saṃsarpaddhvajinīvimardavilasadddhūlīmayī dyaurapi /
sarvasyādbhutatatprabhāvamahimavyāhāramayyo giras
tasmin rājñi pathi prayāti sakaladvīpādhināthe 'bhavan // SoKss_18,2.280 //
% -  -| -  v  v  -| v  -  v  v  v  -  -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v  -  v  -  v  v  v  -  -  -  v  -| -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v  -  v  -  v  v  v  -  -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -| -  v| v  -| v  -  v| v  v  -  -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare viṣamaśīlalambake ditīyas taraṅgaḥ /


tṛtīyas taraṅgaḥ /

tataḥ sa vikramādityo jayasainyamavāpa tat /
adhiṣṭhitaṃ svasenānyā tena vikramaśaktinā // SoKss_18,3.1 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% v  -  v  -| v  -  -  -| % C pathyā
% -  v| -  v  v  -  v  -  % D correct


agrāgatena tenaiva sotkena praṇatātmanā /
sarājakena sahitaḥ svabalaṃ sa viveśa ca // SoKss_18,3.2 //
% -  -  v  -  v| -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  -  v| v  v  -| % C na-vipulā
% v  v  -| v| v  -  v| -  % D correct


gauḍaḥ śaktikumāro 'yaṃ karṇāṭo 'yaṃ jayadhvajaḥ /
lāṭo vijayavarmāyaṃ kāśmīro 'yaṃ sunandanaḥ // SoKss_18,3.3 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


gopālaḥ sindhurājo 'yaṃ bhillo vindhyabalo 'py ayam /
nirmūkaḥ parasīko 'yaṃ nṛpaḥ praṇamati prabho // SoKss_18,3.4 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  -| -  v  v  -||v  -  % B correct
% -  -  -| v  v  -  -| -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


ityāsthāne nṛpānso 'tra pratīhāraniveditān /
samrāṭ saṃmānayām āsa sāmantānsainikānapi // SoKss_18,3.5 //
% -  -  -  -| v  -  -| -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


siṃhalenrasutādivyakanyāhemamṛgāṃś ca tān /
yathārhaṃ satkaroti sma sa savikramaśaktikān // SoKss_18,3.6 //
% -  v  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v| -  % B correct
% v  -  -| -  v  -  -| v| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


taiḥ samaṃ sabalo 'nyedyuḥ pratasthe ca tataḥ kṛtī /
sa rājā vikramādityaḥ prāpa cojjayinīṃ purīm // SoKss_18,3.7 //
% -| v  -| v  v  -| -  -| % A pathyā
% v  -  -| v| v  -| v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


saṃmānitavisṛṣṭeṣu svadeśānatha rājasu /
jagadānandini prāpte vasantasamayotsave // SoKss_18,3.8 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


latāsu puṣpābharaṇair maṇḍanaṃ kurvatīṣviva /
tanvatīṣviva saṃgītaṃ bhṛṅgayoṣitsu guñjitaiḥ // SoKss_18,3.9 //
% v  -  v| -  -  v  v  -| % A bha-vipulā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


nṛtyantīṣviva cāśliṣṭamarutsu vanarājiṣu /
pikeṣu kalaśabdeṣu maṅgalāni paṭhatsviva // SoKss_18,3.10 //
% -  -  -  v  v| -  -  v  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


so 'tra tā vikramādityaḥ pariṇinye śubhe 'hani /
siṃhaleśvarakanyāṃ tāṃ te ca dve divyakanyake // SoKss_18,3.11 //
% -| v| -| -  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  v  -  v  v  -  -| -| % C pathyā
% -| -| -| -  v  -  v  -  % D correct


siṃhaleśvarakanyāyā jyeṣṭho bhrātā sahāgataḥ /
siṃhavarmā dadau vedyāṃ mahāntaṃ ratnasaṃcayam // SoKss_18,3.12 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tatkālametya ca tayor yakṣiṇī divyakanyayoḥ /
asaṃkhyānratnarāśīnsā dadau madanamañjarī // SoKss_18,3.13 //
% -  -  v  -  v| v| v  -| % A na-vipulā
% -  v  -| -  v  -  v  -  % B correct
% v  -  -  -  v  -  -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


śaktāhaṃ gantumānṛṇyaṃ deva tvatsukṛtasya kim /
kiṃ tu darśayituṃ bhaktiṃ naitatkiṃcitkṛtaṃ mayā // SoKss_18,3.14 //
% -  -  -| -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -| v| -  v  v  -| -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tatprasādo 'nayoḥ kāryaḥ kanyayor hariṇasya ca /
ity uktvā ca tiro 'bhūtsā yakṣī rājñābhipūjitā // SoKss_18,3.15 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  v  -| v  v  -  v| -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tataḥ saṃprāpya bhāryāstāḥ sadvīpāṃ ca mahīṃ kṛtī /
śaśāsa vikramādityo rājā rājyamakaṇṭakam // SoKss_18,3.16 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  -  -| v| v  -| v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


sukhitaścāsta viharaṃstadā codyānabhūmiṣu /
grīṣme jaleṣu sarasāṃ dhārāyantragṛheṣu ca // SoKss_18,3.17 //
% v  v  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% -  -  -  v  v  -  v| -  % D correct


varṣāsvantaḥpureṣūdyanmṛdaṅgaravahāriṣu /
śaradīndūdayāpānahṛdyaharmyataleṣv api // SoKss_18,3.18 //
% -  -  -  -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  v  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


āstīrṇasukhaśayyeṣu kālāgurusugandhiṣu /
vāsaveśmasu hemante ca nṛpo 'ntaḥpurair vṛtaḥ // SoKss_18,3.19 //
% -  -  v  v  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% v| v  -| -  v  -| v  -  % D correct


tasyedṛśasya rājñaś ca nagarasvāmisaṃjñakaḥ /
babhūva grāmaśatabhuk citrakṛjjitaviśvakṛt // SoKss_18,3.20 //
% -  -  v  -  v| -  -| v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


sa dvyahena dvyahenāsmai rājñe prābhṛtaputrikām /
likhitvānyānyayā rūpabhaṅgyā citrakaro dadau // SoKss_18,3.21 //
% -| v  -  -| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % D correct


ekadā cotsavavaśādvismṛtya likhitā na sā /
tena citrakṛtā daivātputrikā nṛpateḥ kṛte // SoKss_18,3.22 //
% -  v  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  v| v  v  -| v| -  % B correct
% -  v| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


prāpte ca prābhṛtadine smṛtvā yāvat samākulaḥ /
āste citrakaro hā kiṃ ḍhaukayeyaṃ prabhoriti // SoKss_18,3.23 //
% -  -| -| -  v  v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -| -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tāvaddūrāgataḥ ko'pi pāntho 'kasmāttam abhyadhāt /
sa cāsya pustikāṃ has te nyasyaiva kvāpy agāllaghu // SoKss_18,3.24 //
% -  -  -  -  v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v| -  v| -  v  -| -| -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


kautukāc ca sa yāvattāmudghāṭayati citrakṛt /
tāvaddadarśa tatrāntaścitrasthāṃ putrikāṃ paṭe // SoKss_18,3.25 //
% -  v  -| v| v| -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v| -  v  -  % B correct
% -  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


dṛṣṭvaivādbhutarūpāṃ tāṃ nītvā nṛpataye dadau /
prābhṛtaṃ pratyutedṛṅme siddhamadyeti harṣulaḥ // SoKss_18,3.26 //
% -  -  -  v  v  -  -| -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


nṛpatistāṃ tu dṛṣṭvaiva sāścaryaḥ sa jagāda tam /
na bhadra tava rekheyaṃ rekheyaṃ viśvakarmaṇaḥ // SoKss_18,3.27 //
% v  v  -  -| v| -  -  v| % A pathyā
% -  -  -| v| v  -  v| -  % B correct
% v| -  v| v  v| -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


mānuṣo hi kuto vetti likhituṃ rūpamīdṛśam /
tac chrutvā citrakṛdrājñe yathāvṛttaṃ śaśaṃsa saḥ // SoKss_18,3.28 //
% -  v  -| v| v  -| -  v| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tataḥ so 'nanyadṛgrājā tāṃ paśyan putrikāṃ sadā /
svapne dvīpāntare 'drākṣīttadrūpām eva kanyakām // SoKss_18,3.29 //
% v  -| -| -  v  -  -  -| % A pathyā
% -| -  -| -  v  -| v  -  % B correct
% -  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v| -  v  -  % D correct


saṃgamaṃ bhajate yāvat sokaḥ sotsukayā tayā /
tāvat prabodhitaḥ so 'bhūdyāmikena niśākṣaye // SoKss_18,3.30 //
% -  v  -| v  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -| v  -  v  -| -| -  % C pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


prabuddho bhagnatatsvapnasamāgamasukhaś ca saḥ /
yāmikaṃ taṃ krudhā rājā nagaryā nirakālayat // SoKss_18,3.31 //
% v  -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -| v| -  % B correct
% -  v  -| -| v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


kva pānthaḥ pustikā kvāsya kva tasyāṃ citraputrikā /
tasyā eva sajīvāyāḥ svapne saṃdarśanaṃ kva ca // SoKss_18,3.32 //
% v| -  -| -  v  -| -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  -| -  v| v  -  -  -| % C pathyā
% -  -| -  -  v  -| v| -  % D correct


tadeṣā daivaghaṭanā kanyā sāstīti vakti me /
na ca jānāmi taddvīpaṃ prāpnuyāṃ tatkathaṃ nu tām // SoKss_18,3.33 //
% v  -  -| -  v  v  v  -| % A na-vipulā
% -  -| -  -  v| -  v| -  % B correct
% v| v| -  -  v| -  -  -| % C pathyā
% -  v  -| -  v  -| v| -  % D correct


ityādi cintayanso 'tha sarvatrāratimānnṛpaḥ /
smarajvareṇa jajvāla paryākulaparicchadaḥ // SoKss_18,3.34 //
% -  -  v| -  v  -  -| v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


sasaṃtāpaś ca vijaye kṣatrā bhadrāyudhena saḥ /
śanaistatkāraṇaṃ pṛṣṭo jagādaivaṃ mahīpatiḥ // SoKss_18,3.35 //
% v  -  -  -| v| v  v  -| % A na-vipulā
% -  -| -  -  v  -  v| -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


śṛṇu tadvacmi te mittraṃ jñātaṃ tāvadadastvayā /
yaccitraputrikā tena dattā citrakareṇa me // SoKss_18,3.36 //
% v  v| -  -  v| -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v| -  % D correct


tāṃ cintayaṃś ca supto 'haṃ svapne jānāmi vāridhim /
uttīrya prāpya nagaraṃ praviṣṭo 'smy atisundaram // SoKss_18,3.37 //
% -| -  v  -| v| -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -| -  v| v  v  -| % C na-vipulā
% v  -  -||v  v  -  v  -  % D correct


tatrāpaśyamahaṃ bahvīḥ sāyudhāḥ kanyakāḥ puraḥ /
tā māṃ dṛṣṭvā jahi jahītyuccaiḥ kalakalaṃ vyadhuḥ // SoKss_18,3.38 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -| -| -  -| v  v| v  -  % C na-vipulā, pādas compounded?
% -  -| v  v  v  -| v  -  % D correct


tataḥ sasaṃbhramā kāpi jāne māmetya tāpasī /
praveśyaiva nijaṃ gehaṃ saṃkṣepādidam abravīt // SoKss_18,3.39 //
% v  -| v  -  v  -| -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  -  -  v| v  -| -  -| % C pathyā
% -  -  -  v  v| -  v  -  % D correct


puruṣadveṣiṇī putra rājaputrīyamāgatā /
ito malayavatyākhyā viharantī yadṛcchayā // SoKss_18,3.40 //
% v  v  -  -  v  -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


dṛṣṭamātraṃ ca puruṣaṃ kanyābhir ghātayaty asau /
etābhistena rakṣārthaṃ mayeha tvaṃ praveśitaḥ // SoKss_18,3.41 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% v  -  -| -| v  -  v  -  % D correct


ity uktvā tāpasī sadyaḥ strīveṣaṃ sā vyadhānmama /
avadhyāḥ kanyakāstāstu matvā soḍhaṃ mayāpi tat // SoKss_18,3.42 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% v  -  -| -  v  -  -  v| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


yāvat praviṣṭām atraiva sakanyāṃ tāṃ nṛpātmajām /
paśyāmi tāvac citrasthā yā mayādarśi saiva sā // SoKss_18,3.43 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% v  -  -| -| v  -  v  -  % B correct
% -  -  v| -  -| -  -  -| % C ma-vipulā
% -| v  -  -  v| -  v| -  % D correct


acintayaṃ ca dhanyo 'haṃ yaccitralikhitāmimām /
dṛṣṭvā punaś ca paśyāmi sākṣātprāṇasamāmiti // SoKss_18,3.44 //
% v  -  v  -| v| -  -| -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -| v| -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


rājaputrī ca sā tāvat tāpasīṃ tāṃ sakanyakā /
dṛṣṭo 'smābhiḥ praviṣṭo 'tra pumān ko 'pīty abhāṣata // SoKss_18,3.45 //
% -  v  -  -| v| -| -  -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


pumān kutaḥ prāghuṇikā sthitaiṣā me svasuḥ sutā /
iti tāṃ tāpasī sāpi pratyavocat pradarśya mām // SoKss_18,3.46 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% v  -  -| -| v  -| v  -  % B correct
% v  v| -| -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


tataḥ sā rājatanayā strīrūpam apivīkṣya mām /
vismṛtya puruṣadveṣaṃ sadyaḥ smaravaśābhavat // SoKss_18,3.47 //
% v  -| -| -  v  v  v  -| % A na-vipulā
% -  -  v| v  v  -  v| -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


āsītkaṇṭakitā kiṃciccintayantīva niścalā /
labdhacchidreṇa kāmena kīliteva samaṃ śaraiḥ // SoKss_18,3.48 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


kṣaṇāc ca tāpasīṃ tāṃ sā vyāharadrajakanyakā /
tarhyāryetvatsvasṛsutā mamāpi prāghuṇī na kim // SoKss_18,3.49 //
% v  -| v| -  v  -| -| -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v  -  -| -  v  -| v| -  % D correct


āyātu madguhamiyaṃ praheṣyāmyarcitāmimām /
ity uktvādāya pāṇau māmanaiṣītsā svamandiram // SoKss_18,3.50 //
% -  -  v| -  v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -| -  -  -  v| -  -| -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


ahaṃ ca labdhacitto 'syā jāne tatra tathetyagām /
anvamanyata māṃ sāpi vidagdhā vṛddhatāpasī // SoKss_18,3.51 //
% v  -| v| -  v  -  -| -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -  v  -  v  v| -| -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tato 'haṃ sthitavāṃs tatra rājaputryā tayā saha /
krīḍantyā kanyakānyonyavivāhādivinodanaiḥ // SoKss_18,3.52 //
% v  -| -| v  v  -| -  v| % A pathyā
% -  v  -  -| v  -| v  -  % B correct
% -  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


na ca māmamucatpārśvātkṣaṇaṃ sā madgatekṣaṇā /
yatra nāhaṃ na sā tasyai kācanārocata kriyā // SoKss_18,3.53 //
% v| v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -| -| -  v  -  v  -  % B correct
% -  v| -  -| v| -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


atha tāḥ kanyakāḥ kṛtvā vadhūṃ tāṃ rājakanyakām /
māṃ varaṃ cāvayor jāne vivāhaṃ krīḍayā vyadhuḥ // SoKss_18,3.54 //
% v  v| -| -  v  -| -  -| % A pathyā
% v  -| -| -  v  -  v  -  % B correct
% -| v  -| -  v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


kṛtodvāhau tataścāvāṃ praviṣṭau vāsakaṃ niśi /
niḥśaṅkā tatra māṃ sā ca kaṇṭhe rājasutāgrahīt // SoKss_18,3.55 //
% v  -  -  -| v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -| -  v| -| -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tatkālaṃ ca mayātmānaṃ prakāśyāliṅgitaiva sā /
siddheṣṭahṛṣṭā dṛṣṭvā māmāsīllajjānatā kṣaṇam // SoKss_18,3.56 //
% -  -  -| v| v  -  -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% -  -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


pravartayāmi surate yāvac caitāṃ hṛtatrapām /
tāvat prabodhito 'smīha yāmikena durātmanā // SoKss_18,3.57 //
% v  -  v  -  v| v  v  -| % A na-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


tadbhadrāyudha nedānīṃ citre svapne ca dṛṣṭayā /
tayā malayavatyāhaṃ vinā jīvitumutsahe // SoKss_18,3.58 //
% -  -  -  v  v| -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


ity uktavantaṃ rājānaṃ sayasvapnamavetya saḥ /
bhadrāyudhaḥ pratīhārastamāśvāsyaivamuktavān // SoKss_18,3.59 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% v  -  -  v  v  -  v| -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


kṛtsnaṃ cetsmaryate samyaktattadālikhatāṃ paṭe /
devena nagaraṃ yāvadupāyo 'tra nirūpyate // SoKss_18,3.60 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -  v| v  v  -| -  v  % C pathyā, pādas compounded?
% v  -  -| v| v  -  v  -  % D correct


iti bhadrāyudhenoktaḥ sa rājā likhati sma tat /
paṭe puravaraṃ sarvaṃ tadvṛttāntaṃ ca tatkṣaṇam // SoKss_18,3.61 //
% v  v| -  -  v  -  -  -| % A pathyā
% v| -  -| v  v  -| v| -  % B correct
% v  -| v  v  v  -| -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


taṃ citrapaṭamādāya pratīhārastadaiva saḥ /
maṭhaṃ navaṃ kārayitvā tatra bhittāvalambayat // SoKss_18,3.62 //
% -| -  v  v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v| -  % B correct
% v  -| v  -| -  v  -  -| % C ra-vipulā
% -  v| -  -  v  -  v  -  % D correct


maṭhe cātrākarod dūradeśād āgatabandinām /
sattre saḍrasam āhāraṃ savastrayugakāñcanam // SoKss_18,3.63 //
% v  -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -| -  v  v| -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


yaścitrasthamidaṃ vetti puraṃ ko'pi sa eti cet /
mamāvedya iti prādādajñāṃ ca maṭhavartinām // SoKss_18,3.64 //
% -  -  -  v  v  -| -  v| % A pathyā
% v  -| -  v| v| -  v| -  % B correct
% v  -  -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % D correct


atrāntare grīṣmavanaṃ mallikāmodimārutam /
chāyāniṣaṇṇapathikaṃ dṛṣṭvā puṣpitapāṭalam // SoKss_18,3.65 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


ājagāmāmbudaśyāmo gurugambhīragarjitaḥ /
ketakodāmadaśanaḥ prāvṛṭkālamadadvipaḥ // SoKss_18,3.66 //
% -  v  -  -  v  -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


tatkālaṃ tasya paurastyapavaneddha ivāyayau /
vṛddhiṃ virahadāvāgnirvikramādityabhūpateḥ // SoKss_18,3.67 //
% -  -  -| -  v| -  -  v  % A pathyā, pādas compounded?
% v  v  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


himaṃ hāralate dehi siñca citrāṅgi candanaiḥ /
pattralekhe 'bjinīpattraśayanaṃ śiśiraṃ kuru // SoKss_18,3.68 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  v| -  -  v| -  v  -  % B correct
% -  v  -  -| v  -  -  v  % C pathyā, pādas compounded?
% v  v  -| v  v  -| v  -  % D correct


kaṃdarpasene kadalīdalair vitara mārutam /
iti tadvāranārīṇāṃ tadā śuśruvire giraḥ // SoKss_18,3.69 //
% -  -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% v  -| v  v  v| -  v  -  % B correct
% v  v| -  -  v  -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


kramāc ca vidyudviṣamaḥ śaśāmāsya ghanāgamaḥ /
rājñaḥ savirahajvālo na punarmadanajvaraḥ // SoKss_18,3.70 //
% v  -| v| -  -  v  v  -| % A bha-vipulā
% v  -  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v| v  -  v  v  -  v  -  % D correct


pānthāḥ pathi pravartantāṃ dūrasthānāṃ pravṛttayaḥ /
priyāḥ priyāṇāṃ grathyantāṃ jāyantāṃ tatsamāgamāḥ // SoKss_18,3.71 //
% -  -| v  -| v  -  -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| v  -  -| -  -  -| % C ma-vipulā
% -  -  -| -  v  -  v  -  % D correct


ityādiśantīva tataḥ kalahaṃsaravaiḥ śarat /
āgātphullāmbujamukhī sakāśakusumasmitā // SoKss_18,3.72 //
% -  -  v  -  -  v| v  -| % A bha-vipulā
% v  v  -  v  v  -| v  -  % B correct
% -  -  -  -  v  v  v  -| % C na-vipulā
% v  -  v  v  v  -  v  -  % D correct


tasyāṃ dūrāgato bandī tatra kṣattṛkṛte maṭhe /
bhojanārthī viveśaiko niśamya khyātimekadā // SoKss_18,3.73 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


nāmnā śambarasiddhiḥ sa maṭhe 'tra kṛtabhojanaḥ /
āttavastrayugaścitrapaṭaṃ bhittau dadarśa tam // SoKss_18,3.74 //
% -  -| -  v  v  -  -| v| % A pathyā
% v  -| v| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -| v  -  v| -  % D correct


vibhāvya tatra citrasthaṃ nagaraṃ tatsa vismitaḥ /
jagāda bandī kenedamaho ālikhitaṃ puram // SoKss_18,3.75 //
% v  -  v| -  v| -  -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% v  -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -| -  v  v  -| v  -  % D correct


yadekena mayā dṛṣṭaṃ likhitaṃ yena tena ca /
dvitīyeneti jāne 'haṃ nāpareṇeti kenacit // SoKss_18,3.76 //
% v  -  -  v| v  -| -  -| % A pathyā
% v  v  -| -  v| -  v| -  % B correct
% v  -  -  -  v| -  -| -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


etac chrutvā maṭhajanenoktaṃ bhadrāyudhasya tat /
tattena svayametyāsau bandī ninye nṛpāntikam // SoKss_18,3.77 //
% -  -| -  -| v  v  v  -  % A na-vipulā, pādas compounded?
% -  -| -  -  v  -  v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


kiṃ tvayā nagaram satyaṃ taddṛṣṭam iti bhūbhṛtā /
tatra śambarasiddhiḥ sa paripṛṣṭo 'bravīd idam // SoKss_18,3.78 //
% -| v  -| v  v  -| -  -| % A pathyā
% -  -  v| v  v| -  v  -  % B correct
% -  v| -  v  v  -  -| v| % C pathyā
% v  v  -  -| v  -| v  -  % D correct


dṛṣṭaṃ mayā tanmalayapuraṃ nāma mahāpuram /
bhramatā bhuvamuttīrya vāridhiṃ dvīpamadhyagam // SoKss_18,3.79 //
% -  -| v  -| -  v  v  v  % A bha-vipulā, pādas compounded?
% v  -| -  v| v  -  v  -  % B correct
% v  v  -| v  v  -  -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tasminmalayasiṃhākhyo nagare 'sti mahīpatiḥ /
tasyāsti nāmnā malayavatītyanupamā sutā // SoKss_18,3.80 //
% -  -  v  v  v  -  -  -| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% -  -  v| -  -| v  v  v  % C bha-vipulā, pādas compounded?
% v  -  v  v  v  -| v  -  % D correct


puruṣadveṣiṇī sā ca svapne jātu kathaṃcana /
vihāranirgatā kaṃcinmahāpuruṣamaikṣata // SoKss_18,3.81 //
% v  v  -  -  v  -| -| -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


tenālokitamātreṇa sa bhīta iva tatkṣaṇam /
niryayau manasastasyāḥ puruṣadveṣadurgrahaḥ // SoKss_18,3.82 //
% -  -  -  v  v  -  -  v| % A pathyā
% v| -  v| v  v| -  v  -  % B correct
% -  v  -| v  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


nītvātha taṃ svabhavanaṃ svapna eva vidhāya ca /
vivāhaṃ tena sahitā vāsaveśma viveśa sā // SoKss_18,3.83 //
% -  -  v| -| v  v  v  -| % A na-vipulā
% -  v| -  v| v  -  v| -  % B correct
% v  -  -| -  v| v  v  -| % C na-vipulā
% -  v  -  v| v  -  v| -  % D correct


tatra tena sama myāvat sevate suratotsavam /
tāvadvāsasthayā dāsyā sā niśānte prabodhitā // SoKss_18,3.84 //
% -  v| -  v| v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


tato nirvāsya kopāt tāṃ dāsīṃ svapnāvalokitam /
taṃ smarantī priyatamaṃ prājvaladvirahāgninā // SoKss_18,3.85 //
% v  -| -  -  v| -  -| -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| v  -  -| v  v  v  -| % C na-vipulā
% -  v  -  v  v  -  v  -  % D correct


apaśyantī gatiṃ kāṃcitsmareṇa vivaśīkṛtā /
utthāyotthāya śayane srastāṅgī nyapatatparam // SoKss_18,3.86 //
% v  -  -  -| v  -| -  -  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% -  -  -  -  v| v  v  -| % C na-vipulā
% -  -  -| v  v  -  v  -  % D correct


mūkeva bhūtākrānteva tamaḥsaṃmohiteva ca /
nottaraṃ pṛcchataḥ kiṃcid dadau parijanasya sā // SoKss_18,3.87 //
% -  -  v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -  -  v  -  v| -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v| -  % D correct


vijñāya pitrā mātrā ca tataḥ pṛṣṭātikṛcchrataḥ /
śaśaṃsa svapnavṛttāntaṃ sā tamāptasakhīmukhe // SoKss_18,3.88 //
% -  -  v| -  -| -  -| v| % A ma-vipulā
% v  -| -  -  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


tataḥ pitrā kṛtāśvāsā pratijñām akaroc ca sā /
viśrāmyagniṃ tam āpnomi ṣaḍbhir māsair na ced iti // SoKss_18,3.89 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -  -| v  v  -| v| -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% -  -| -  -| v| -| v  -  % D correct


pañca māsā gatāścādya tasyāḥ ko vetti bhāvi kim /
itīdṛktatra vṛttāntaḥ pure parigato mayā // SoKss_18,3.90 //
% -  v| -  -| v  -  -  v| % A pathyā
% -  -| -| -  v| -  v| -  % B correct
% v  -  -  -  v| -  -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


evaṃ tena sasaṃvādamukte śambarasiddhinā /
jātārthaniścaye hṛṣṭe rājñi bhadrāyudho 'bhyadhāt // SoKss_18,3.91 //
% -  -| -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


siddhaṃ kāryaṃ sa deśo hi tvadvaśaḥ sanṛpaḥ prabho /
tattatra gamyatāṃ yāvanmāsaḥ ṣaṣṭho na yātyataḥ // SoKss_18,3.92 //
% -  -| -  -| v| -  -| -| % A pathyā
% -  v  -| v  v  -| v  -  % B correct
% -  -  v| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -| v| -  v  -  % D correct


iti tenodite kṣattrā tadākhyātārthavistaram /
kṛtvā śambarasiddhiṃ tam agre bhūridhanārcitam // SoKss_18,3.93 //
% v  v| -  -  v  -| -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -| v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


raviraśmiṣu saṃpātaṃ pāṇḍimānaṃ dhaneṣu ca /
sarittoyeṣu kārśyaṃ ca nirasyeva nijaṃ nṛpaḥ // SoKss_18,3.94 //
% v  v  -  v  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  -  -  v| -  -| v| % C pathyā
% v  -  -  v| v  -| v  -  % D correct


nirātaṅkaḥ sa saṃpadya tadaiva dayitāṃ prati /
pratasthe vikramādityaḥ sainyena laghunā vṛtaḥ // SoKss_18,3.95 //
% v  -  -  -| v| -  -  v| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


gatvā krameṇa tīrṇābdhiryāvat prāptaḥ puraṃ sa tat /
tāvaddadarśa tatrāgre janaṃ kolāhalākulam // SoKss_18,3.96 //
% -  -| v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -| v| -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


eṣā malayavatyadya pūrṇe ṣāṇmāsike 'vadhau /
aprāptadayitā vahniṃ rājaputrī vivikṣati // SoKss_18,3.97 //
% -  -| v  v  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


ityatra śuśrāva janātpṛṣṭādatha sa bhūpatiḥ /
upāgāc ca sa taṃ deśaṃ racitā yatra taccitā // SoKss_18,3.98 //
% -  -  v| -  -  v| v  -  % A bha-vipulā, pādas compounded?
% -  -  v  v| v| -  v  -  % B correct
% v  -  -| v| v| -| -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


taddarśanādapasṛte jane tatra dadarśa tam /
dṛśorakāṇḍapīyūṣavarṣaṃ sā rājakanyakā // SoKss_18,3.99 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% v  -| -  v| v  -  v| -  % B correct
% v  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


so 'yaṃ prāṇeśvaraḥ svapnapariṇetā mamāgataḥ /
tattātasyocyatāṃ śīghram iti smāha ca sā sakhīḥ // SoKss_18,3.100 //
% -| -| -  -  v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  v| % C pathyā
% v  -| -  v| v| -| v  -  % D correct


tābhir gatvā tathaivoktastatpitā so 'tha bhūpatiḥ /
nirduḥkho jātaharṣastaṃ prahvo rājānamabhyagāt // SoKss_18,3.101 //
% -  -| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -| v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatkālamutkṣipya bhujaṃ tena śambarasiddinā /
uccair avasarajñena vandinedamapaṭhyata // SoKss_18,3.102 //
% -  -  v  -  -  v| v  -| % A bha-vipulā
% -  v| -  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


jaya nijatejaḥsādhitabhūtagaṇa mlecchavipinadāvāgne /
jaya deva saptasāgarasīmamahīmāninīnātha // SoKss_18,3.103 //
% v  v| v  v  -  -  -  v  v  -  v  v  -| -  v| v  v  v  -  -  -  %
% v  v| -  v| -  v  -  v  v  -  v  v  -  -  v  -  -  -  % Āryā (30+27 morae): vipulā


jaya vijitasakalapārthivavinataśirodhāritātigurvājña /
jaya viṣamaśīla vikramavārinidhe vikramāditya // SoKss_18,3.104 //
% v  v| v  v  v  v  v  v  -  v  v  v  v  v  v  -  -  v  -  v  -  -  -  %
% v  v| v  v  v  -  v| -  v  v  -  v  v  -| -  v  -  -  -  % Āryā (30+27 morae): vipulā


ity ukte vandinā taṃ sa vikramādityamāgatam /
buddhvā malayasiṃho 'tra rājā jagrāha pādayoḥ // SoKss_18,3.105 //
% -| -  -| -  v  -| -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -| v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


viveśa ca kṛtātithyastena sākaṃ svamandiram /
tayā malayavatyā ca duhitrā mṛtyumuktayā // SoKss_18,3.106 //
% v  -  v| v| v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% v  -| v  v  v  -  -| v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


dadau ca tāṃ sutāṃ tasmai vikramādityabhūbhṛte /
sa rājā tena jāmātrā manvānaḥ kṛtakṛtyatām // SoKss_18,3.107 //
% v  -| v| -| v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v| -  -| -  v| -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


yathā citre tathā svapne yathā svāpne tathaiva tām /
vilokya sākṣānmalayavatīmaṅkagatāṃ priyām // SoKss_18,3.108 //
% v  -| -  -| v  -| -  -| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% v  -  v| -  -  v  v  v  % C bha-vipulā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


sa cāpi vikramādityastadadbhutamamanyata /
phalaṃ śailasutākāntaprasādasuraśākhinaḥ // SoKss_18,3.109 //
% v| -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


atha tāmādāya vadhūṃ nirvṛtim iva rūpiṇīṃ sa malayavatīm /
uttīrya vārirāśiṃ sotkalikaṃ suciravirahamiva // SoKss_18,3.110 //
% v  v| -  -  -  v| v  -| -  v  v| v  v| -  v  -| v| v  v  v  v  -  %
% -  -  v| -  v  -  -| -  v  v  -| v  v  v  v  v  v  v  -  % Āryā (30+27 morae): pathyā


tattatprābhṛtahastaiḥ praṇamyamānaḥ pade pade bhūpaiḥ /
nijanagarīmujjayinīṃ pratyāgādvikramādityaḥ // SoKss_18,3.111 //
% -  -  -  v  v  -  -| v  -  v  -  -| v  -| v  -| -  -  %
% v  v  v  v  -  -  v  v  -| -  -  -  -  v  -  -  -  % Āryā (30+27 morae): pathyā


prabhāvam ālokya ca tatra tasya taṃ
yathecchasatyīkṛtacitrakautukam /
visismiye ko na jaharṣa ko na vā
cakāra ko vā na mahotsavaṃ janaḥ // SoKss_18,3.112 //
% v  -  v| -  -  v| v| -  v| -  v| -  % Vaṃśastha (12)
% v  -  v  -  -  v  v  -  v  -  v  -  % Vaṃśastha (12)
% v  -  v  -| -| v| v  -  v| -| v| -  % Vaṃśastha (12)
% v  -  v| -| -| v| v  -  v  -| v  -  % Vaṃśastha (12)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare viṣasmaśīlalambake tṛtīyas taraṅgaḥ /


caturthas taraṅgaḥ /

tato 'sya vikramādityasyaikadātra kathāntare /
rājñī kaliṅgasenākhyā sapatnīrevam abravīt // SoKss_18,4.1 //
% v  -| v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


rājñā malayavatyarthe yatkṛtaṃ na tadadbhutam /
sadā viṣamaśīlo hi devo 'yaṃ prathito bhuvi // SoKss_18,4.2 //
% -  -| v  v  v  -  -  -| % A pathyā
% -  v  -| v| v  -  v  -  % B correct
% v  -| v  v  v  -  -| v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


ahaṃ na pariṇītā kim avaskandyāmunā balāt /
madrūpāṃ putrikāṃ dṛṣṭvā gatenānaṅganighnatām // SoKss_18,4.3 //
% v  -| v| v  v  -  -| v| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


etannimittamākhyātā kathā kārpaṭikena yā /
devasenena me tāṃ vaḥ kathayāmi niśamyatām // SoKss_18,4.4 //
% -  -  v  -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v| -  % B correct
% -  v  -  -  v| -| -| -| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


pariṇītāsmyavidhinā kathaṃ rājñeti duḥkhitām /
māmetyāśvāsayannevaṃ sa hi kārpaṭiko 'bravīt // SoKss_18,4.5 //
% v  v  -  -  v  v  v  -| % A na-vipulā
% v  -| -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v| v| -  v  v  -| v  -  % D correct


mā sma manyuṃ kṛthā devi śraddhayā parayā hy asi /
pariṇītātisaṃrambhādatrāmūlātkathāṃ śṛṇu // SoKss_18,4.6 //
% -| v| -  -| v  -| -  -| % A pathyā
% -  v  -| v  v  -||v  -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


ahaṃ kārpaṭiko bhūtvā sevāṃ kurvan bhavatprabhoḥ /
aṭavyāṃ dūrato 'drākṣaṃ mahāntaṃ kroḍam ekadā // SoKss_18,4.7 //
% v  -| -  v  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% v  -  -| -  v| -  v  -  % D correct


daṃṣṭrāviśaṅkaṭamukhaṃ tamālaśyāmalacchavim /
kṛṣṇapakṣaṃ śaśikalāḥ khādantam iva rūpiṇam // SoKss_18,4.8 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -  v| v  v| -  v  -  % D correct


etya cāvedito devi mayā rājñe tathaiva saḥ /
rājāpi tadrasākṛṣṭo niragānmṛgayākṛte // SoKss_18,4.9 //
% -  v| -  -  v  -| -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


mṛgāṭavīṃ ca saṃprāpya kurvanvyāghramṛgakṣayam /
āveditaṃ mayā dūrādvarāhaṃ paśyati sma tam // SoKss_18,4.10 //
% v  -  v  -| v| -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v| -  % D correct


dṛṣṭvādbhutaṃ ca taṃ matvā kaṃcitkāraṇasūkaram /
ratnākarākhyamārohadaśvamuccaiḥśravaḥsutam // SoKss_18,4.11 //
% -  -  v  -| v| -| -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


madhyāhne hi sadā bhānurmuhūrtaṃ vyomni tiṣṭhati /
tatkālaṃ cāruṇenāśvā mucyante snānapānayoḥ // SoKss_18,4.12 //
% -  -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% -  -  -| -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


ekadoccaiḥśravā muktastadā ravirathādvane /
dṛṣṭām upetya rājño 'śvāṃ taṃ turaṃgamajījanat // SoKss_18,4.13 //
% -  v  -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  -| v  v  v  -  v  -  % B correct
% -  -| v  -  v| -  -| -| % C pathyā
% -| v  -  v  v  -  v  -  % D correct


tasminnāruhya vātāśve javādanvapatac ca tam /
varāhaṃ vidrutaṃ rājā bhūmiṃ dūrāddavīyasīm // SoKss_18,4.14 //
% -  -  -  -  v| -  -  -| % A pathyā
% v  -  -  v  v  -| v| -  % B correct
% v  -  -| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tatra dṛṣṭipathātso 'sya naṣṭo 'bhūtkvāpi sūkaraḥ /
uccaiḥśravaḥsutādaśvāttasmādapi javādhikaḥ // SoKss_18,4.15 //
% -  v| -  v  v  -  -| v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v  v| v  -  v  -  % D correct


tato rājā tamaprāpya dūrojjhitaparicchadaḥ /
ekamanvāgataṃ dṛṣṭvā māmevaṃ paripṛṣṭavān // SoKss_18,4.16 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


api jānāsi kiyatīṃ vayaṃ bhūmim upāgatāḥ /
tac chrutvā devi rājānaṃ pratyavocamahaṃ tadā // SoKss_18,4.17 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% v  -| -  v| v  -  v  -  % B correct
% -| -  -| -  v| -  -  -| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


yojanānāṃ śatāni trīṇyāgatāḥ smaḥ prabho iti /
tato rājābravīttarhi tvaṃ padbhyāṃ kathamāgataḥ // SoKss_18,4.18 //
% -  v  -  -| v  -  -| -  % A pathyā, pādas compounded?
% -  v  -| -| v  -| v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -| -  -| v  v  -  v  -  % D correct


evaṃ savismayenāhaṃ rājñā pṛṣṭastam abravam /
devāsti pādalepo me vṛttāntaṃ cātra taṃ śṛṇu // SoKss_18,4.19 //
% -  -| v  -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  v| -  v  -  -| -| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


pūrvaṃ bhāryāviyogena tīrthayātrāvinirgataḥ /
pathi devakulaṃ sāyaṃ sodyānaṃ prāptavānaham // SoKss_18,4.20 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatra cāhaṃ niśāṃ netuṃ praviṣṭo 'paśyamantare /
striyamekāmatiṣṭhaṃ ca tatrātithyādṛtastayā // SoKss_18,4.21 //
% -  v| -  -| v  -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -  -| v| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


rātrau ca sā nabhasyekamoṣṭhaṃ kṛtvāparaṃ bhuvi /
vyāttāsyā prāha māmīdṛgdṛṣṭaṃ kvāpi mukhaṃ tvayā // SoKss_18,4.22 //
% -  -| v| -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  -  -| -  v| -  -  -  % C pathyā, pādas compounded?
% -  -| -  v| v  -| v  -  % D correct


tato 'sidhenumākṛṣya sabhrūbhaṅgamabibhyatā /
tvayā cedṛkpumāndṛṣṭaḥ kvāpīty uktā mayāpi sā // SoKss_18,4.23 //
% v  -| v  -  v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v| -  % D correct


atha saumyavapurbhūtvā sābravīnmāmavaikṛtā /
yakṣī caṇḍyabhidhānāhaṃ tuṣṭā dhair yeṇa cāsmi te // SoKss_18,4.24 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| -| -  v| -  v| -  % D correct


tadidānīṃ mama brūhi kiṃ priyaṃ karavāṇi te /
evam uktavatīṃ tāṃ ca yakṣiṇīmaham abhyadhām // SoKss_18,4.25 //
% v  v  -  -| v  -| -  v| % A pathyā
% -| v  -| v  v  -  v| -  % B correct
% -  v| -  v  v  -| -| v| % C pathyā
% -  v  -  v  v| -  v  -  % D correct


parituṣṭāsi cetsatyaṃ tatkuruṣva tathā mama /
akleśena yathā tīrthānyaṭeyaṃ nikhilānyapi // SoKss_18,4.26 //
% v  v  -  -  v| -  -  -| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -  -  v| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % D correct


evaṃ mayoktā yakṣī sā pādalepamadānmama /
tena tīrthānyahaṃ bhrāntastvaṃ cehādyānudhāvitaḥ // SoKss_18,4.27 //
% -  -| v  -  -| -  -| -| % A ma-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -| -  -  -  v  -  v  -  % D correct


tenaiva pratyahaṃ cāhamihāgatyāṭavībhuvi /
bhuktvā phalānyujjayinīmetya sevāṃ karomi te // SoKss_18,4.28 //
% -  -  -| -  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  -| v  -  -  v  v  -  % C bha-vipulā, pādas compounded?
% -  v| -  -| v  -  v| -  % D correct


iti devi mayā rājā vijñapto 'ntaramanyata /
prasannadṛṣṭikathitaṃ yogyaṃ māmanuyāyinam // SoKss_18,4.29 //
% v  v| -  v| v  -| -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


bhūyo mayaivaṃ vijñapto rājā devānayāmy aham /
susvādūni phalānīha bhujyante prabhuṇā yadi // SoKss_18,4.30 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


nāhaṃ bhokṣye na me kiṃcid upayuktaṃ bhavān punaḥ /
bhuṅktāṃ kiṃcit pariśrānta iti rājādiśac ca mām // SoKss_18,4.31 //
% -  -| -  -| v| -| -  v| % A pathyā
% v  v  -  -| v  -| v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% v  v| -  -  v  -| v| -  % D correct


tataḥ karkaṭikāṃ tatra saṃprāpyāhamabhakṣayam /
tayā cājagaro 'bhūvamahaṃ bhakṣitamātrayā // SoKss_18,4.32 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| -  v  v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


dṛṣṭvā cājagarībhūtamakasmāddevi māṃ tadā /
devo viṣamaśīlo 'bhūtsaviṣādaḥ savismayaḥ // SoKss_18,4.33 //
% -  -| -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -| v  -  % B correct
% -  -| v  v  v  -  -| -  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % D correct


ekākī cātra vetālaṃ bhūtaketuṃ samasmarat /
prāṅnetrarogād dṛṣṭyaiva mocayitvā vaśīkṛtam // SoKss_18,4.34 //
% -  -  -| -  v| -  -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% -  v  -  -| v  -  v  -  % D correct


sa vetālaḥ smṛtāyātaḥ prahvo rājānam abravīt /
kiṃ smṛto 'smi mahārāja nideśo dīyatāmiti // SoKss_18,4.35 //
% v| -  -  -| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -| v  -| v| v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


atha rājābravīdetaṃ bhadra kārpaṭikaṃ mama /
sahasājagarībhūtaṃ prāpaya prakṛtiṃ nijām // SoKss_18,4.36 //
% v  v| -  -  v  -  -  -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% -  v  -| v  v  -| v  -  % D correct


vetālo 'py avadaddeva nāsti śaktirmamedṛśī /
śaktayo niyatā vāri vaidyutāgniṃ nu hanti kim // SoKss_18,4.37 //
% -  -  -||v  v  -  -  v| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% -  v  -  -| v| -  v| -  % D correct


tato rājābravīttarhi yāmaḥ pallīmimāṃ sakhe /
ato budhyeta bhillebhyaḥ ko 'py upāyaḥ kadācana // SoKss_18,4.38 //
% v  -| -  -  v  -  -  v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -| -  -  v| -  -  -| % C pathyā
% -||v  -  -| v  -  v  -  % D correct


ityālocya savetālo rājā pallīṃ jagāma tām /
tatra sābharaṇaṃ dṛṣṭvā taṃ caurāḥ paryavārayan // SoKss_18,4.39 //
% -  -  -  v| v  -  -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


kiratāṃ śaravarṣāṇi teṣāṃ pañcaśatāni ca /
bhūtaketuḥ sa vetālo rājādeśādabhakṣayat // SoKss_18,4.40 //
% v  v  -| v  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


śeṣāḥ palāyya gatvā tatsvasenāpataye 'bruvan /
ekākikesarī nāma sa cāgātsabalaḥ krudhā // SoKss_18,4.41 //
% -  -| v  -  v| -  -| -  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% v| -  -  v  v  -| v  -  % D correct


bhṛtyasyaikasya ca mukhādbuddhvā pratyabhijānataḥ /
senāpatiḥ sa rājānametya jagrāha pādayoḥ // SoKss_18,4.42 //
% -  -  -  -  v| v| v  -  % A na-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -| v| -  -  v  % C pathyā, pādas compounded?
% -  v| -  -  v| -  v  -  % D correct


tato niveditātmānaṃ prahvaṃ pratyabhinandya tam /
pṛṣṭvā ca kuśalaṃ rājā senāpatim abhāṣata // SoKss_18,4.43 //
% v  -| v  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% -  -| v| v  v  -| -  -| % C pathyā
% -  -  v  v| v  -  v  -  % D correct


mama kārpaṭiko bhuktvā phalaṃ karkaṭikāṃ vane /
gato 'jagaratāṃ tasya yuktiṃ tanmuktaye kuru // SoKss_18,4.44 //
% v  v| -  v  v  -| -  -| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  -| v  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


etadrājavacaḥ śrutvā senāpatir uvāca saḥ /
devānugo 'yaṃ matputrāyāsmai taṃ darśayatviti // SoKss_18,4.45 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  v  v| v  -  v| -  % B correct
% -  -  v  -| -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -| -| -  v  -  v  -  % D correct


tataḥ sa tena tatputro vetālena sahaitya mām /
oṣadhīrasanasyena pūrvavanmānuṣaṃ vyadhāt // SoKss_18,4.46 //
% v  -| v| -  v| -  -  -| % A pathyā
% -  -  -  v| v  -  v| -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


upāgacchāma ca tato hṛṣṭā rājāntikaṃ vayam /
rājā ca tamudantaṃ māṃ pādānatamabodhayat // SoKss_18,4.47 //
% v  -  -  -  v| v| v  -| % A na-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -| v| v  v  -  -| -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


ekākikesarī so 'tha bhillasenāpatirnijam /
gṛhamabhyarthya rājānamanaiṣīdasmadanvitam // SoKss_18,4.48 //
% -  -  v  -  v  -| -| v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -  v| -  -  v  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


apaśyāma ca tattasya sadanaṃ śabarīvṛtam /
dantidantacitottuṅgabhitti vyāghracchadacchavi // SoKss_18,4.49 //
% v  -  -  v| v| -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


vāsāṃsi barhipicchāni hārā guñjāphalasrajaḥ /
mātaṅgamadaniṣyando yatra strīṇāṃ ca maṇḍanam // SoKss_18,4.50 //
% -  -  v| -  v  -  -  v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tatra senāpaterbhāryā paricaryāṃ vyadhātsvayam /
rājño mṛgamadāmodivāsā muktādyalaṃkṛtā // SoKss_18,4.51 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


snātabhuktastato rājā tatra vṛddhāṃstadātmajān /
senāpatiṃ ca taruṇaṃ dṛṣṭvā taṃ paripṛṣṭavān // SoKss_18,4.52 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% -  -| -| v  v  -  v  -  % D correct


senāpate mamāścaryamidaṃ tāvattvayocyatām /
taruṇastvaṃ tvadīyāstu putrā vṛddhā amī katham // SoKss_18,4.53 //
% -  -  v  -| v  -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


evaṃ sa rājñā gaditaḥ śabarendro 'bravīdidam /
mahatyeṣā kathā deva śrūyataṃ yadi kautukam // SoKss_18,4.54 //
% -  -| v| -  -| v  v  -| % A bha-vipulā
% v  v  -  -| v  -  v  -  % B correct
% v  -  -  -| v  -| -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


candrasvāmīti vipro 'haṃ māyāpuryāṃ purāvasam /
so 'haṃ vanamagāṃ jātu dārvarthaṃ piturājñayā // SoKss_18,4.55 //
% -  -  -  -  v| -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -| -| v  v  v  -| -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tatra me markaṭo mārgam ruddhvātiṣṭhad abādhakṛt /
ārtena cakṣuṣā paśyan mārgam anyaṃ pradarśayan // SoKss_18,4.56 //
% -  v| -| -  v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v| -  -| v  -  v  -  % D correct


na khādatyeṣa māṃ tāvattadgacchāmi varaṃ pathā /
etatpradarśyamānena paśyāmyasyāśayaṃ kapeḥ // SoKss_18,4.57 //
% v| -  -  -  v| -| -  -  % A pathyā, pādas compounded?
% -  -  -  v| v  -| v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


ityālocyātha tenāhaṃ mārgeṇa prasthito 'bhavam /
sa ca me markaṭo 'gre 'gre prāyātpaśyanvivṛtya mām // SoKss_18,4.58 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% v| v| -| -  v  -| -| -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


gatvā ca dūramārohajjambūvṛkṣaṃ sa markaṭaḥ /
tatpṛṣṭhe ca latājālaghane dṛṣṭimadāmaham // SoKss_18,4.59 //
% -  -| v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v  -  % B correct
% -  -  -| v| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  v  v  -  v  -  % D correct


latāvalayabaddhāṅgīmapaśyaṃ cātra vānarīm /
etadarthamanenāhamānīta iti cāvidam // SoKss_18,4.60 //
% v  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v| v  v| -  v  -  % D correct


tato 'haṃ vṛkṣamāruhya vallīvalayapāśakam /
chittvā paraśunā taṃ ca vānarīṃ tāmamocayam // SoKss_18,4.61 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  v  v  -| -| v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


athāvatīrya vṛkṣāttau vānaro vānarī ca sā /
avatīrṇasya me pādāvagṛhṇītāmubhāvapi // SoKss_18,4.62 //
% v  -  v  -  v| -  -  -| % A pathyā
% -  v  -| -  v  -| v| -  % B correct
% v  v  -  -  v| -| -  -  % C pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % D correct


sthāpayitvā ca me pādalagnāṃ tāṃ vānarīṃ kṣaṇam /
gatvā sa kapirānīya mahyaṃ divyamadātphalam // SoKss_18,4.63 //
% -  v  -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% -  -| v| v  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


tadādāya gṛhītvāhamindhanānyāgamaṃ gṛham /
tatra cābhakṣayaṃ bhāryāsahitastatphalottamam // SoKss_18,4.64 //
% v  -  -  v| v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -| v  -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -  v  -  % D correct


tasmin bhukte jarārogau sabhāryasya gatau mama /
tatas tatrodabhūd asmaddeśe durbhikṣaviplavaḥ // SoKss_18,4.65 //
% -  -| -  -| v  -  -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% v  -| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tadākrāntaś ca tatratyo jano yāto yatas tataḥ /
ahaṃ daivād imaṃ deśaṃ sabhāryaḥ prāptavān kramāt // SoKss_18,4.66 //
% v  -  -  -| v| -  -  -| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


iha kāñcanadaṃṣṭrāskhyastadābhūcchabarādhipaḥ /
tasya śastram upādāya bhṛtyatāmahamāśrayam // SoKss_18,4.67 //
% v  v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  v| -  v| v  -  -  v| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


āyodhaneṣu dṛṣṭvā ca teṣu teṣv agrayāyinam /
so 'tha kāñcanadaṃṣṭro māṃ senāpatye 'bhiṣiktavān // SoKss_18,4.68 //
% -  -  v  -  v| -  -| v| % A pathyā
% -  v| -| -  v  -  v  -  % B correct
% -| v| -  v  v  -  -| -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ekabhaktyā ca sa mayā tato 'pyārādhitaḥ prabhuḥ /
mahyamevāntakāle 'tra rājyaṃ prādādaputrakaḥ // SoKss_18,4.69 //
% -  v  -  -| v| v| v  -| % A na-vipulā
% v  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -| v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


ihasthasya ca me yātānyabdānām saptaviṃśatiḥ /
śatāni na jarā cāsti mama tatphalabhakṣaṇāt // SoKss_18,4.70 //
% v  -  -  v| v| -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -  v| v| v  -| -  v| % C pathyā
% v  v| -  v  v  -  v  -  % D correct


evaṃ svodantamākhyāya sa rājānaṃ savismayam /
ekākikesarī bhūyo bhillarājo vyajijñapat // SoKss_18,4.71 //
% -  -| -  -  v  -  -  v| % A pathyā
% v| -  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tanmayā vānaraphalādyatkṛtaṃ cirajīvitam /
pūrṇaṃ tato 'dya saṃprāptaṃ phalaṃ tvatpādadarśanam // SoKss_18,4.72 //
% -  v  -| -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  v  -| v  v  -  v  -  % B correct
% -  -| v  -| v| -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


ato 'hamarthaye deva yo gṛhāgamanānmayi /
darśito 'nugraho 'dyāyaṃ paritoṣaṃ sa nīyatām // SoKss_18,4.73 //
% v  -| v  -  v  -| -  v| % A pathyā
% -| v  -  v  v  -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


bhāryāyāṃ kṣatriyāyāṃ me devotpannāsti kanyakā /
ananyatulyā rūpeṇa nāmnā madanasundarī // SoKss_18,4.74 //
% -  -  -| -  v  -  -| -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% -  -| v  v  v  -  v  -  % D correct


kanyāratnaṃ ca tad evādṛte nānyatra śobhate /
tat prayacchāmi tāṃ tubhyam udvahasva yathāvidhi // SoKss_18,4.75 //
% -  -  -  -| v| v| -  -  % A sa-vipulā, incorrect? pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -| v  -  -  v| -| -  v| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


dāso 'haṃ ca dhanurlakṣadvayenānugataḥ prabho /
iti tenārthito rājā sa tathetyanvamanyata // SoKss_18,4.76 //
% -  -| -| v| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% v  v| -  -  v  -| -  -| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


śubhe lagne ca tāṃ tasya tanayāṃ pariṇītavān /
muktākastūrikābhārabhṛtoṣṭraśatadāyinaḥ // SoKss_18,4.77 //
% v  -| -  -| v| -| -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % D correct


saptarātramuṣitvā ca rājā prasthitavāṃs tataḥ /
tayā madanasundaryā sabhillānīkayā saha // SoKss_18,4.78 //
% -  v  -  v  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


atrāntare 'śvāpahṛte rājñi tanmṛgayāvane /
sthitamasmadbalaṃ vignaṃ kṣattā bhadrāyudho 'bhyadhāt // SoKss_18,4.79 //
% -  -  v  -| -  v  v  -| % A bha-vipulā
% -  v| -  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


alaṃ viṣādenāyāti nacirād eva vaḥ prabhuḥ /
nāsya divyaprabhāvasya kiṃcidatyahitaṃ bhavet // SoKss_18,4.80 //
% v  -| v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -| -  v| -| v  -  % B correct
% -  v| -  -  v  -  -  v| % C pathyā
% -  v  -  v  v  -| v  -  % D correct


kiṃ na smaratha yadgatvā pātālātpariṇīya ca /
nāgakanyāṃ surūpākhyāmekakaḥ sa ihāgataḥ // SoKss_18,4.81 //
% -| -| v  v  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v| v  -  v  -  % D correct


gandharvalokaṃ gatvā ca vīraḥ pratyāgatas tataḥ /
tārāvalīm upādāya gandharvādhipakanyakām // SoKss_18,4.82 //
% -  -  v  -  -| -  -| v| % A ma-vipulā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  -| v  -  -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


ity uktvāśvāsitāḥ sarve tena bhadrāyudhena te /
atiṣṭhannaṭavīdvāre rājño mārgāvalokinaḥ // SoKss_18,4.83 //
% -| -  -  -  v  -| -  -| % A pathyā
% -  v| -  -  v  -  v| -  % B correct
% v  -  -  v  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


rājāpi spaṣṭamārgeṇa samaṃ śabarasainikaiḥ /
tasyāṃ madanasundaryāṃ prakrāmantyāṃ yathecchayā // SoKss_18,4.84 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -| v  v  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


prāviśatturagārūḍhaḥ savetālo mayā saha /
vanaṃ tatpūrvadṛṣṭasya varāhasya didṛkṣayā // SoKss_18,4.85 //
% -  v  -  v  v  -  -  -| % A pathyā
% v  -  -  -| v  -| v  -  % B correct
% v  -| -  -  v  -  -  v| % C pathyā
% v  -  -  v| v  -  v  -  % D correct


praviṣṭasya ca tatrāgādvarāhas tasya so 'grataḥ /
dṛṣṭvaiva ca sa rājā tamavadhītpañcabhiḥ śaraiḥ // SoKss_18,4.86 //
% v  -  -  v| v| -  -  -  % A pathyā, pādas compounded?
% v  -  -| -  v| -| v  -  % B correct
% -  -  v| v| v| -  -| v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


hatasya tasya dhāvitvā vetālena vidāritāt /
udarāddevi niragādakasmātsubhagaḥ pumān // SoKss_18,4.87 //
% v  -  v| -  v| -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% v  v  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  v  v  -| v  -  % D correct


ko bhavāniti yāvattaṃ rājā pṛcchati vismayāt /
jaṅgamādrinibhastāvadāgāttatra vanadvipaḥ // SoKss_18,4.88 //
% -| v  -  v  v| -  -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  v  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


āpatantaṃ tamāraṇyaṃ rājā dṛṣṭvaiva kuñjaram /
ekenaiva pṛṣatkena marmāhatamapātayat // SoKss_18,4.89 //
% -  v  -  -| v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  -  -  v| v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


tasyāpi pāṭitāttena vetālenodarāntarāt /
puruṣo niragāddivyaḥ strī ca sarvāṅgasundarī // SoKss_18,4.90 //
% -  -  v| -  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  v  -| v  v  -  -  -| % C pathyā
% -| v| -  -  v  -  v  -  % D correct


praṣṭukāmaṃ ca rājānaṃ varāhodaranirgataḥ /
sa pumānavadadrājansvodantaṃ śṛṇu vacmi te // SoKss_18,4.91 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  -  -  v  v  -  v  -  % B correct
% v| v  -  v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v| -  v| -  % D correct


āvāṃ devakumārau dvau bhadrākhyo 'yamahaṃ śubhaḥ /
tau bhramantāvapaśyāva kaṇvaṃ dhyānasthitaṃ munim // SoKss_18,4.92 //
% -  -| -  v  v  -  -| -| % A pathyā
% -  -  -| v  v  -| v  -  % B correct
% -| v  -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


gajasūkarayo rūpamāvābhyāṃ krīḍayā kṛtam /
kṛtvā ca trāsito mohānmaharṣiḥ śapati sma nau // SoKss_18,4.93 //
% v  v  -  v  v  -| -  v  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -| -| -  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v| -  % D correct


aṭavyāmīdṛśāveva bhavataṃ gajasūkarau /
vikramādityabhūpena hatau muktimavāpsyathaḥ // SoKss_18,4.94 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  v  -| v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


ityāvāṃ muniśāpena gajasūkaratāṃ gatau /
tvayādya mocitau strī tu svodantaṃ vaktviyaṃ svayam // SoKss_18,4.95 //
% -  -  -| v  v  -  -  v| % A pathyā
% v  v  -  v  v  -| v  -  % B correct
% v  -  v| -  v  -| -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


etaṃ ca sūkaraṃ kaṇṭhe pṛṣṭe ca spṛśa vāraṇam /
kṛpāṇacarmaṇī divye tavaitau hi bhaviṣyataḥ // SoKss_18,4.96 //
% -  -| v| -  v  -| -  -| % A pathyā
% -  -| -| v  v| -  v  -  % B correct
% v  -  v  -  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


ity uktvā sadvitīyaḥ sa tiro 'bhūttau ca bhūpateḥ /
kroḍadvipau karaspṛṣṭau saṃpannau khaḍgacarmaṇī // SoKss_18,4.97 //
% -| -  -| -  v  -  -| v| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tataḥ sā strī svavṛttāntaṃ pṛṣṭā saty evam abravīt /
bharyāhaṃ dhanadattākhyasyojjayinyāṃ vaṇikpateḥ // SoKss_18,4.98 //
% v  -| -| -| v  -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -  -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


sā harmyatalasuptāhamāgatyānena dantinā /
nirgīyaivamihānītā na cāsyāntaḥ pumānabhūt // SoKss_18,4.99 //
% -| -  v  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -  v| -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


bhinnodarāttu niryātaḥ pumānasmānmayā saha /
evam uktavatīṃ rājā dīnāṃ tāmavadatstriyam // SoKss_18,4.100 //
% -  -  v  -  v| -  -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


dhīrā bhava gṛhān bhartur bhavatīṃ prāpayāmy aham /
samaṃ madavarodhena gaccha prakamanirbhayā // SoKss_18,4.101 //
% -  -| v  v| v  -| -  -| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


ity uktvānāyayitvā tāṃ vetālena samarpayat /
rājñyai madanasundaryai prakrāmantyai pṛthakpathā // SoKss_18,4.102 //
% -| -  -  -  v  -  -| -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


pratyāgate 'tha vetāle tatrāpaśyāva kānane /
akasmādrājakanye dve bhūribhavyaparicchade // SoKss_18,4.103 //
% -  -  v  -| v| -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


ānāyayac ca māṃ preṣya tayo rājā mahattarān /
kutaḥ ke kanyake caite iti pṛṣṭāś ca te 'bruvan // SoKss_18,4.104 //
% -  -  v  -| v| -| -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v  -| -| -  v  -| -  -| % C pathyā
% v  v| -  -| v| -| v  -  % D correct


asti dvīpaṃ kaṭāhākhyaṃ ketanaṃ sarvasaṃpadām /
anvarthanāmā tatrāsti nṛpatirguṇasāgaraḥ // SoKss_18,4.105 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v  -  -| -  -  v| % C ma-vipulā
% v  v  -  v  v  -  v  -  % D correct


tasyājani mahādevyāṃ nāmnā guṇavatī sutā /
nirmātureva dhāturyā rūpeṇāścaryadāyinī // SoKss_18,4.106 //
% -  -  v  v| v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tasyāś ca siddhair ādiṣṭaḥ saptadvīpeśvaraḥ patiḥ /
tataś ca tatpitā rājā so 'mantrayata mantribhiḥ // SoKss_18,4.107 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  -  -  v  -| v  -  % B correct
% v  -| v| -  v  -| -  -| % C pathyā
% -| -  v  v  v| -  v  -  % D correct


vikramādityadevo 'syā yogyo me duhiturvaraḥ /
tatpāṇigrahaṇāyaitāṃ tasyaiva preṣayāmy aham // SoKss_18,4.108 //
% -  v  -  -  v  -  -| -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


iti saṃmantrya vahane jaladhau saparicchadām /
āropya sadhanāṃ tāṃ ca sa rājā vyasṛjatsutām // SoKss_18,4.109 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% v  v  -| v  v  -  v  -  % B correct
% -  -  v| v  v  -| -| v| % C pathyā
% v| -  -| v  v  -  v  -  % D correct


suvarṇadvīpanikaṭaṃ prāptaṃ daivānnyagīryata /
sarājakanyaṃ sajanaṃ vahanaṃ śaphareṇa tat // SoKss_18,4.110 //
% v  -  -  -  v  v  v  -| % A na-vipulā
% -  -| -  -  v  -  v  -  % B correct
% v  -  v  -  -| v  v  -| % C bha-vipulā
% v  v  -| v  v  -  v| -  % D correct


sa cābdhivelayā nītvā vidhigatyeva rodhasi /
kṣiptastaddvīpasaṃlagno mahāmatsyo 'vasannavān // SoKss_18,4.111 //
% v| -  v  -  v  -| -  -| % A pathyā
% v  v  -  -  v| -  v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


dṛṣṭvaiva tatra dhāvitvā nānāpraharaṇo janaḥ /
vyāpādyāścaryamatsyasya tasyodaramapāṭayat // SoKss_18,4.112 //
% -  -  v| -  v| -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


niragāc ca tataḥ pūrṇaṃ janaistadvahanaṃ mahat /
buddhvaitadvismayādāgāttatra taddvīpabhūpatiḥ // SoKss_18,4.113 //
% v  v  -| v| v  -| -  -| % A pathyā
% v  -  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % D correct


sa candraśekharo rājā guṇasāgarabhūbhṛtaḥ /
syālo janādvahanagādyathātattvamabudhyata // SoKss_18,4.114 //
% v| -  v  -  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -| v  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  -  v  v  -  v  -  % D correct


tato buddhvā guṇavatīṃ bhagineyīṃ sa tāṃ nṛpaḥ /
praveśya rājadhānīṃ svāmānandādutsavaṃ vyadhāt // SoKss_18,4.115 //
% v  -| -  -| v  v  v  -| % A na-vipulā
% v  v  -  -| v| -| v  -  % B correct
% v  -  v| -  v  -  -| -  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


anyedyuś ca sutāṃ candravatīṃ nāma sa bhūpatiḥ /
vikramādityadevāya dātuṃ prākparikalpitām // SoKss_18,4.116 //
% -  -  -| v| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  v| v| -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


guṇavatya tayā sākaṃ tatkṛte vibhavottarām /
prāsthāpayatpravahaṇe sumuhūrte 'dhiropitām // SoKss_18,4.117 //
% v  v  -  v| v  -| -  -| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% v  v  -  -| v  -  v  -  % D correct


te ime tīrṇajaladhī prakrāmantyau kramādiha /
rājakanye ubhe prāpte vayaṃ parikaro 'nayoḥ // SoKss_18,4.118 //
% -| v  -| -  v  v  v  -| % A na-vipulā
% -  -  -  -| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -| % C pathyā
% v  -| v  v  v  -| v  -  % D correct


iha prāptāṃś ca naḥ kroḍavāraṇāvabhyadhāvatām /
sumahāntau tato 'smābhir evamākranditaṃ prabho // SoKss_18,4.119 //
% v  -| -  -| v| -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -| -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


āgate vikramādityadevasyaite svayaṃvare /
kanyake lokapālāstattasya dharmeṇa rakṣata // SoKss_18,4.120 //
% -  v  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v  -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v| -  -  v| -  v  -  % D correct


tac chrutvāvocatāṃ tau naḥ kroḍebhau vyaktayā girā /
dhīrā bhavata bhīrnāsti rājanāmagraheṇa vaḥ // SoKss_18,4.121 //
% -| -  -  -  v  -| -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  v  v| -  -  v| % C pathyā
% -  v  -  -  v  -  v| -  % D correct


ihaiva taṃ ca rājānamāgataṃ drakṣyathādhunā /
ity uktvā tau gajakroḍau divyau kaucidito gatau // SoKss_18,4.122 //
% v  -  v| -| v| -  -  v  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -| -  -| -| v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


eṣo 'smadīyavṛttānta ity ukte tair mahattaraiḥ /
ayaṃ sa eva rājeti devi tānaham abravam // SoKss_18,4.123 //
% -  -| v  -  v  -  -  v| % A pathyā
% -| -  -| -| v  -  v  -  % B correct
% v  -| v| -  v| -  -  v| % C pathyā
% -  v| -  v  v| -  v  -  % D correct


tatas te pādapatitā hṛṣṭāste rājakanyake /
tasmai guṇavatīcandravatyau rājñe samarpayan // SoKss_18,4.124 //
% v  -| -| -  v  v  v  -| % A na-vipulā
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


rājāpyādiśya vetālaṃ sundaryau te anāyayat /
sārdhaṃ madanasundaryā samaṃ tisro 'pi yāntiti // SoKss_18,4.125 //
% -  -  -  -  v| -  -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% v  -| -  -| v| -  v  -  % D correct


svayaṃ ca tena vetālenāgatena tataḥ kṣaṇāt /
mayā ca sahitaḥ prāyadutpatehnaiva devi saḥ // SoKss_18,4.126 //
% v  -| v  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -| v  -  % B correct
% v  -| v| v  v  -| -  v  % C pathyā, pādas compounded?
% -  v  -  -  v| -  v| -  % D correct


gacchatāṃ ca vane 'smākaṃ ravirastam upāgamat /
tatkālaṃ tatra cāsmābhir aśrāvi murajadhvaniḥ // SoKss_18,4.127 //
% -  v  -| v| v  -| -  -| % A pathyā
% v  v  -  v| v  -  v  -  % B correct
% -  -  -| -  v| -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


kuto murajaśabdo 'yasmiti rājani pṛcchati /
vetālaḥ so 'bravīddevakulaṃ devātra vidyate // SoKss_18,4.128 //
% v  -| v  v  v  -  -| -  % A pathyā, pādas compounded?
% v  v| -  v  v| -  v  -  % B correct
% -  -  -| -| v  -  -  v  % C pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % D correct


divyakautūhalaṃ tac ca nirmitaṃ viśvakarmaṇā /
tatraiṣa murajadhvānaḥ saṃdhyāprekṣaṇake prabho // SoKss_18,4.129 //
% -  v  -  -  v  -| -| v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  v| v  v  -  -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


ity uktavān sa vetālo rājā cāhaṃ ca kautukāt /
tatrāgacchāma saṃyamya turagaṃ praviśāma ca // SoKss_18,4.130 //
% -| -  v  -| v| -  -  -| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% v  v  -| v  v  -  v| -  % D correct


apaśyāmārcitaṃ cātra tārkṣyaratnamayaṃ mahat /
liṅgaṃ tadagre codagradīpakaṃ prekṣaṇīyakam // SoKss_18,4.131 //
% v  -  -  -  v  -| -  v| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


anṛtyansuciraṃ tatra divyarūpā varastriyaḥ /
caturvidhena vādyena gānagāndharvayoginā // SoKss_18,4.132 //
% v  -  -  v  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  -  v  -  v| -  -  v| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


prekṣyānte dṛṣṭamasmābhistatrāścaryaṃ praviśya yat /
stambhasthaputrikāsvantarnartakyo layamāgatāḥ // SoKss_18,4.133 //
% -  -  -| -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % D correct


gāyanā vādakādyāś ca citrasthapuruṣeṣv api /
taddṛṣṭvā vismite rājñi sa vetālo 'bravīdidam // SoKss_18,4.134 //
% -  v  -| -  v  -  -| v| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  -| -  v  -| -  v| % C pathyā
% v| -  -  -| v  -  v  -  % D correct


māyeyamīdṛśī divya viśvakarmakṛtākṣayā /
satataṃ hi bhavatyetatsaṃdhyayor ubhayor api // SoKss_18,4.135 //
% -  -  v  -  v  -| -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% v  v  -| v| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


ity ukte tena tatrāntarbhramantau vayamekataḥ /
saviśeṣamapaśyāma rūpeṇa stambhaputrikām // SoKss_18,4.136 //
% -| -  -| -  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


rājā tu tāṃ vilokyaiva tallāvaṇyavimohitaḥ /
śūnyaḥ stabdhaḥ kṣaṇaṃ so 'pi stambhotkīrṇa ivābhavat // SoKss_18,4.137 //
% -  -| v| -| v  -  -  v| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  -| v  -| -| -| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


abravīc ca na paśyāmi rūpeṇānena cedaham /
sajīvāmaṅganāṃ tanme kiṃ rājyaṃ kiṃ ca jīvitam // SoKss_18,4.138 //
% -  v  -| v| v| -  -  v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -  -  -  v  -| -  -| % C pathyā
% -| -  -| -| v| -  v  -  % D correct


etac chrutvā sa vetālo 'vādīnnaitaddurāsadam /
kaliṅgasenā nāmāsti kaliṅgādhipateḥ sutā // SoKss_18,4.139 //
% -  -| -  -| v| -  -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% v  -  v  -  -| -  -  v| % C ma-vipulā
% v  -  -  v  v  -| v  -  % D correct


tāṃ dṛṣṭvā rūpakāreṇa tadrūpahaṭanepsunā /
vardhamānapurīyeṇa kṛteyaṃ sālabhañjikā // SoKss_18,4.140 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% -  v  -  v  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tadgatvojjayinīṃ tasmātkāliṅgānnṛpateḥ prabho /
tāmarhayasva tatkanyāṃ vikrameṇa harāthavā // SoKss_18,4.141 //
% -  -  -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % B correct
% -  -  v  -  v| -  -  -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


iti vetālavacanaṃ nyadhādrājā tathā hṛdi /
tato nītvātra tāṃ rātriṃ prātaḥ saṃprasthitā vayam // SoKss_18,4.142 //
% v  v| -  -  v  v  v  -| % A na-vipulā
% v  -  -  -| v  -| v  -  % B correct
% v  -| -  -  v| -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


yāntaścāśokavṛkṣasya tale 'paśyāma pūruṣau /
bhavyau dvau tau ca rājānamutthāyānamatāṃ tataḥ // SoKss_18,4.143 //
% -  -  -  -  v  -  -  v| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| -| -| v| -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


kau yuvāṃ kimaraṇyasthāviti rājñoktayostayoḥ /
eko vakti sma devaitacchrūyatāṃ kathayāmy aham // SoKss_18,4.144 //
% -| v  -| v  v  -  -  -  % A pathyā, pādas compounded?
% v  v| -  -  v  -  v  -  % B correct
% -  -| -  -| v| -  -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -| v  -  % D correct


dhanadattābhidhāno 'ham ujjayinyāṃ vaṇiksutaḥ /
so 'haṃ harmyatale jātu saṃsupto bhāryayā saha // SoKss_18,4.145 //
% v  v  -  -  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -| -| -  v  v  -| -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


prātaḥ prabudhya paśyāmi yāvat sā tatra nāsti me /
bhāryā harmye na cānyeṣu prāsādopavanādiṣu // SoKss_18,4.146 //
% -  -| v  -  v| -  -  v| % A pathyā
% -  -| -| -  v| -  v| -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


na tasyāścittamanyādṛkḷpto 'tra pratyayas tathā /
yadi sādhvyasmi tadiyaṃ na mlāyeddhruvamityasau // SoKss_18,4.147 //
% v| -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -| -  v  -| v  -  % B correct
% v  v| -  -  v| v  v  -| % C na-vipulā
% -| -  -  v  v  -  v  -  % D correct


mālā mahyaṃ tayā dattā sā cāmlānaiva vartate /
tan na jāne kva yātā sā nīta bhūtādinā nu kim // SoKss_18,4.148 //
% -  -| -  -| v  -| -  -| % A pathyā
% -| -  -  -  v| -  v  -  % B correct
% -| v| -  -| v| -  -| -| % C pathyā
% -  v| -  -  v  -| v| -  % D correct


iti saṃcintayaṃścinvannākrandanvilapanrudan /
atiṣṭhaṃ tadviyogāgnijvalito 'hamabhojanaḥ // SoKss_18,4.149 //
% v  v| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


bāndhavāśvāsitaḥ kiṃcit kṛtāhāro 'tha duḥkhitaḥ /
brāhmaṇān bhojayann āsaṃ devāgāre kṛtasthitiḥ // SoKss_18,4.150 //
% -  v  -  -  v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% -  v  -| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatra jātu pariśrānto vipro māmayam abhyadhāt /
mayā viśramitaścāyaṃ snānāhārādinā tadā // SoKss_18,4.151 //
% -  v| -  v| v  -  -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  -| -  v  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


kutas tvam iti pṛṣṭaś ca bhuktottaram asau mayā /
vārāṇasīsamīpasthād grāmād asmīty abhāṣata // SoKss_18,4.152 //
% v  -| v| v  v| -  -| v| % A pathyā
% -  -  v  v| v  -| v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


madbhṛtyākyātamad duḥkhas tata eṣo 'bravīt punaḥ /
ātmāvasādito mittra kimanudyoginā tvayā // SoKss_18,4.153 //
% -  -  -  -  v  -| -  -| % A pathyā
% v  v| -  -| v  -| v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


vyavasāyī hi duṣprāpamati prāpnoti tatsakhe /
uttiṣṭha tava bhāryāṃ tāmanviṣyāvaḥ sakhāsmi te // SoKss_18,4.154 //
% v  v  -  -| v| -  -  v  % A pathyā, pādas compounded?
% v  -| -  -  v| -  v  -  % B correct
% -  -  v| v  v| -  -| -  % C pathyā, pādas compounded?
% -  -  -  -| v  -  v| -  % D correct


kathaṃ sānviṣyate yasyā diṅmātraṃ naiva budhyate /
ity uktavantamatha māṃ prītyā bhūyo 'bravīdayam // SoKss_18,4.155 //
% v  -| -  -  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -| -  v  -  v  v  v| -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


maiva kiṃ kesaṭo na prāgasaṃbhāvyasamāgamām /
prāpa rūpavatīṃ bhāryāṃ tathā caitatkathāṃ śṛṇu // SoKss_18,4.156 //
% -  v| -| -  v  -| -| -  % A pathyā, pādas compounded?
% v  -  -  v  v  -  v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% v  -| -  -  v  -| v  -  % D correct


pure pāṭaliputre 'bhūddhanāḍhyabrāhmaṇātmajaḥ /
kesaṭākhyo dvijayuvā rūpe kāma ivāparaḥ // SoKss_18,4.157 //
% v  -| -  v  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% -  v  -  -| v  v  v  -| % C na-vipulā
% -  -| -  v| v  -  v  -  % D correct


sa bhāryāṃ sadṛśīṃ prepsuḥ pitroravidito gṛhāt /
nirgatya deśān babhrāma tāṃs tāṃs tīrthāpadeśataḥ // SoKss_18,4.158 //
% v| -  -| v  v  -| -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  v| -  -| -  -  v| % C ma-vipulā
% -| -| -  -  v  -  v  -  % D correct


kramāc ca narmadātīraṃ prāpto jātu dadarśa saḥ /
mahāntamāgataṃ tena janyayātrājanaṃ pathā // SoKss_18,4.159 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


dṛṣṭvā ca dūrāt tanmadhyād etyaikas taṃ dvijāgraṇīḥ /
saṃbhāṣya kesaṭaṃ vṛddhaḥ prāha sapraṇayaṃ rahaḥ // SoKss_18,4.160 //
% -  -| v| -  -| -  -  -| % A ma-vipulā
% -  -  -| -| v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% -  v| -  v  v  -| v  -  % D correct


tvatto 'hamarthaye kiṃcil līlāsādhyaṃ ca tat tava /
mama tūpakṛtiḥ pūrṇā karoṣi yadi vacmi tat // SoKss_18,4.161 //
% -  -| v  -  v  -| -  -| % A pathyā
% -  -  -  -| v| -| v  -  % B correct
% v  v| -  v  v  -| -  -| % C pathyā
% v  -  v| v  v| -  v| -  % D correct


tac chrutvā kesaṭo 'vādīdārya śakyaṃ bravīṣi cet /
tanniścitaṃ mayā kāryaṃ bhavatūpakṛtistava // SoKss_18,4.162 //
% -| -  -| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v| -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tato vṛddhadvijo 'vādīcchṛṇu putrāsti te sutaḥ /
sa cāgraṇīrvirūpāṇāṃ surūpāṇāṃ bhavāniva // SoKss_18,4.163 //
% v  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% v  v| -  -  v| -| v  -  % B correct
% v| -  v  -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


danturaścipiṭaghrāṇaḥ kṛṣṇaḥ kātaralocanaḥ /
pṛthūdaro vakrapādaḥ śūrpakarṇapuṭaś ca saḥ // SoKss_18,4.164 //
% -  v  -  v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  v  -| -  v  -  -| % C ra-vipulā
% -  v  -  v  v  -| v| -  % D correct


tādṛśasya kṛte snehātkṛtvā rūpābhivarṇanam /
brāhmaṇādratnadattākhyātkanyakā yācitā mayā // SoKss_18,4.165 //
% -  v  -  v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


sā ca rūpavatī nāma pitrā dātuṃ pratiśrutā /
tenānvarthābhidhā tasmai so 'dya pāṇigrahastayoḥ // SoKss_18,4.166 //
% -| v| -  v  v  -| -  v| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% -| v| -  -  v  -  v  -  % D correct


tadarthamāgatā ete vayaṃ dṛṣṭe ca matsute /
na saṃbandhī sutāṃ dadyādārambho 'yaṃ vṛthā bhavet // SoKss_18,4.167 //
% v  -  v  -  v  -| -  -| % A pathyā
% v  -| -  -| v| -  v  -  % B correct
% v| -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -| v  -| v  -  % D correct


upāyaṃ dhyāyatā cātra mayā labdho bhavāniha /
tadvācā pratipannaṃ drāgidaṃ me vāñchitaṃ kuru // SoKss_18,4.168 //
% v  -  -| -  v  -| -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% -  -  -| v  v  -  -| -  % C pathyā, pādas compounded?
% v  -| -| -  v  -| v  -  % D correct


asmābhiḥ samamāgatya kanyāṃ tāṃ pariṇīya ca /
matputrāya prayacchādya vadhvāstvaṃ hy anurūpakaḥ // SoKss_18,4.169 //
% -  -  -| v  v  -  -  v| % A pathyā
% -  -| -| v  v  -  v| -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -  -||v  v  -  v  -  % D correct


tac chrutvā taṃ tathety uktavantamādāya kesaṭam /
naubhiḥ sa narmadāṃ tīrtvā pāraṃ vṛddhadvijo yayau // SoKss_18,4.170 //
% -| -  -| -| v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  -| v| -  v  -| -  -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


prāpya caikaṃ puraṃ so 'tha vyaśramatsānugo bahiḥ /
ākāśapathiko 'stādrau tāvadarko 'py upāviśat // SoKss_18,4.171 //
% -  v| -  -| v  -| -| -| % A pathyā
% -  v  -  -  v  -| v  -  % B correct
% -  -  v  v  v  -| -  -| % C pathyā
% -  v  -  -||v  -  v  -  % D correct


prasarpati tato dhvānte jalopānte sa kesaṭaḥ /
upaspraṣṭuṃ gato 'drakṣīdrākṣasaṃ ghoramutthitam // SoKss_18,4.172 //
% v  -  v  v| v  -| -  -| % A pathyā
% v  -  -  -| v| -  v  -  % B correct
% v  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % D correct


bhakṣayāmy ahameṣa tvāṃ kva me kesaṭa yāsyasi /
ity uktavantaṃ ca sa taṃ rākṣasaṃ kesaṭo 'bhyadhāt // SoKss_18,4.173 //
% -  v  -| v  v  -  -| -| % A pathyā
% v| -| -  v  v| -  v  -  % B correct
% -| -  v  -  -| v| v| -| % C bha-vipulā
% -  v  -| -  v  -| v  -  % D correct


mā sma māṃ bhakṣayestāvattvām upaiṣyāmyahaṃ punaḥ /
brāhmaṇasya pratijñātaṃ kāryaṃ nirvāhya niścitam // SoKss_18,4.174 //
% -| v| -| -  v  -  -  -  % A pathyā, pādas compounded?
% -| v  -  -  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


tac chrutvā kārayitvā ca śapathaṃ so 'tha rākṣasaḥ /
mumoca kesaṭaṃ so 'pi tajjanyabalakaṃ yayau // SoKss_18,4.175 //
% -| -  -| -  v  -  -| v| % A pathyā
% v  v  -| -| v| -  v  -  % B correct
% v  -  v| -  v  -| -| v| % C pathyā
% -  -  v  v  v  -| v  -  % D correct


tataḥ sa vṛddhaviprastaṃ varamaṇḍanamaṇḍitam /
ādāya kesaṭaṃ janyaiḥ samaṃ tatprāviśatpuram // SoKss_18,4.176 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  v  -  v  v  -  v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tatra sajjitavedīkaṃ ratnadattagṛhaṃ ca saḥ /
prāveśayat kesaṭaṃ taṃ vividhātodyanāditam // SoKss_18,4.177 //
% -  v| -  v  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v| -  % B correct
% -  -  v  -| -  v  -| -| % C ra-vipulā
% v  v  -  -  v  -  v  -  % D correct


kesaṭaś ca sa tāṃ samyagupayeme varānanām /
kanyāṃ rūpavatīṃ tatra pitrā prattamahādhanām // SoKss_18,4.178 //
% -  v  -| v| v| -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  v| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


nananda strījanaścātra tulyau vīkṣya vadhūvarau /
sā ca rūpavatī prāptaṃ dṛṣṭvā taṃ tādṛśaṃ varam // SoKss_18,4.179 //
% v  -  -| -  v  -  -  v| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% -| v| -  v  v  -| -  -| % C pathyā
% -  -| -| -  v  -| v  -  % D correct


tasyāḥ sakhyo 'pi taṃ dṛṣṭvā jajñire jātamanmathāḥ /
viṣādavismayākrāntaḥ sa tvāsītkesaṭastadā // SoKss_18,4.180 //
% -  -| -  -| v| -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -| -  -  -  v  -  v  -  % D correct


rātrau ca śayanīye taṃ cintāsaktaṃ parāṅmukham /
priyaṃ rūpavatīṃ dṛṣṭvā vyājasuptaṃ cakāra sā // SoKss_18,4.181 //
% -  -| v| v  v  -  -| -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


niśīthe so 'tha suptāṃ tāṃ matvā nirgatya kesaṭaḥ /
rākṣasasyāntikaṃ tasya satyaṃ pālayituṃ yayau // SoKss_18,4.182 //
% v  -  -| -| v| -  -| -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


sāpi rūpavatī svair amutthāyānyupalakṣitā /
sakautukā taṃ bhartāramanviyāya pativratā // SoKss_18,4.183 //
% -  v| -  v  v  -| -| v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  -  v  -| -| -  -  v  % C ma-vipulā, pādas compounded?
% -  v  -  v| v  -  v  -  % D correct


prāptaṃ ca kesaṭaṃ tatra rākṣasaḥ sa jagāda tam /
sādhu bhoḥ pālitaṃ satyaṃ mahāsattvo 'si kesaṭa // SoKss_18,4.184 //
% -  -| v| -  v  -| -  v| % A pathyā
% -  v  -| v| v  -  v| -  % B correct
% -  v| -| -  v  -| -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


puraṃ pāṭaliputraṃ taddesaṭaś ca pitā tvayā /
pavitritastadāyāhi yāvattvāṃ bhakṣayāmy aham // SoKss_18,4.185 //
% v  -| -  v  v  -  -| -  % A pathyā, pādas compounded?
% -  v  -| v| v  -| v  -  % B correct
% v  -  v  -  v  -  -  v| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tac chrutvā sahasopetya rūpavaty abhyadhād idam /
māṃ khāda bhakṣite hy asmin patyau kā me gatir bhavet // SoKss_18,4.186 //
% -| -  -| v  v  -  -  v| % A pathyā
% -  v  -| -  v  -| v  -  % B correct
% -| -  v| -  v  -||-  -| % C pathyā
% -  -| -| -| v  -| v  -  % D correct


bhikṣā te gatirity ukte rakṣasā sāpy uvāca tam /
ko me bhikṣāṃ mahāsattva dāsyatīha striyā iti // SoKss_18,4.187 //
% -  -| -| v  v  -| -  -| % A pathyā
% -  v  -| -| v  -  v| -  % B correct
% -| -| -  -| v  -  -  v| % C pathyā
% -  v  -  -| v  -| v  -  % D correct


yo na dāsyati bhikṣāṃ te yācitas tasya yāsyati /
śatadhā śira ity ukte rākṣasena ca sābravīt // SoKss_18,4.188 //
% -| v| -  v  v| -  -| -| % A pathyā
% -  v  -| -  v| -  v  -  % B correct
% v  v  -| v  v| -| -  -| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


tarhi tvam eva me dehi bhartṛbhikṣāmimāmiti /
adadac ca mamārāśu śīrṇamūrdhā sa rākṣasaḥ // SoKss_18,4.189 //
% -  -| v| -  v| -| -  v| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| v| v  -  -  v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


sātha kesaṭamādāya taccāritrātivismitam /
āgādrūpavatī veśma tāvac cākṣīyata kṣapā // SoKss_18,4.190 //
% -  v| -  v  v  -  -  v| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  v  v  -| -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


śvobhūte ca kṛtāhāraṃ tajjanyabalakaṃ tataḥ /
prasthāya narmadātīraṃ saṃprāpa savadhūvaram // SoKss_18,4.191 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


tato vadhūṃ rūpavatīṃ nāvamāropya sānugām /
sa mukhyavṛddhavipro 'nyāṃ nāvamārohadātmanā // SoKss_18,4.192 //
% v  -| v  -| -  v  v  -| % A bha-vipulā
% -  v  -  -  v| -  v  -  % B correct
% v| -  v  -  v  -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


kesaṭaṃ tu pṛthaṅnāvi svīkṛtyābharaṇādi saḥ /
āropayacchaṭhaḥ kṛtvā nāvikaiḥ saha saṃvidam // SoKss_18,4.193 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -  v  -| v  v| -  v  -  % D correct


tataḥ sa savadhūjanyaḥ pāraṃ tīrtvā yayau dvijaḥ /
nadīmadhyena dūraṃ tu dāśair ninye sa kesaṭaḥ // SoKss_18,4.194 //
% v  -| v| v  v  -  -  -| % A pathyā
% -  -| -  -| v  -| v  -  % B correct
% v  -  -  -  v| -  -| v| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


tatra kṣiptvā mahatyoghe nāvaṃ tāṃ kesaṭaṃ ca te /
vṛddhadvijādāttadhanā bāhutīrṇāpagā yayuḥ // SoKss_18,4.195 //
% -  -| -  -| v  -  -  -| % A pathyā
% -  -| -| -  v  -| v| -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  v  -  -  v  -| v  -  % D correct


kesaṭastu sanauko 'pi nadyā hṛtvottaraṅgayā /
kṣipto 'mbudhau vātavaśānnyasto 'bhūdūrmiṇā taṭe // SoKss_18,4.196 //
% -  v  -  v| v  -  -| v| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -| -  v  v  -  % C bha-vipulā, pādas compounded?
% -  -| -  -  v  -| v  -  % D correct


tatrāyuṣaḥ saśeṣatvātsamāśvasya vyacintayat /
aho pratyupakāro 'yaṃ kṛtastena dvijena me // SoKss_18,4.197 //
% -  -  v  -| v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -| -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


kiṃ vā tenaiva nākhyātā tasya nirdharmamūrkhata /
yunakti bhāryayā putraṃ pareṇa pariṇāyya yat // SoKss_18,4.198 //
% -| -| -  -  v| -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% v  -  v| v  v  -  v| -  % D correct


iti saṃcintayanyāvadāste tatra sa vihvalaḥ /
vicaratkhecarīcakrā tāvattasyāyayau kṣapā // SoKss_18,4.199 //
% v  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v| v| -  v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


tasyāṃ vinidras turye sa yāme kalakalaṃ divi /
śrutvā dadarśa subhagaṃ khādbhraṣṭaṃ puruṣaṃ puraḥ // SoKss_18,4.200 //
% -  -| v  -  -| -  -| v| % A ma-vipulā
% -  -| v  v  v  -| v  -  % B correct
% -  -| v  -  v| v  v  -| % C na-vipulā
% -  -  -| v  v  -| v  -  % D correct


trastaścirādavikṛtaṃ taṃ vibhāvya sa kesaṭaḥ /
ko bhavāniti papraccha tatas taṃ so 'bravītpumān // SoKss_18,4.201 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% -| v  -  v| v| -  v  -  % B correct
% -| v  -  v  v| -  -  v| % C pathyā
% v  -| -| -| v  -  v  -  % D correct


tvaṃ me brūhi bhavān ko 'tra tato vakṣyāmy ahaṃ tava /
tac chrutvā kesaṭas tasmai svavṛttān tam avarṇayat // SoKss_18,4.202 //
% -| -| -  v| v  -| -| v| % A pathyā
% v  -| -  -| v  -| v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% v  -  -| v| v  -  v  -  % D correct


tataḥ sa puruṣo 'vādīttulyāvastho 'si tarhi me /
tadidānīṃ svavṛttāntaṃ tava vacmi sakhe śṛṇu // SoKss_18,4.203 //
% v  -| v| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -  -| v| -  v| -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% v  v| -  v| v  -| v  -  % D correct


asti veṇānadītīre puraṃ ratnapurākhyayā /
tatra kaṃdarpanāmāhamāḍhyaputro gṛhī dvijaḥ // SoKss_18,4.204 //
% -  v| -  -  v  -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  v| -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  -| v  -| v  -  % D correct


so 'haṃ pradoṣe toyārthī veṇāmavatarannadīm /
tasyāṃ skhalitvā patito vāryogheṇa hṛto 'bhavam // SoKss_18,4.205 //
% -| -| v  -  -| -  -  -| % A ma-vipulā
% -  -  v  v  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  -  -  v| v  -| v  -  % D correct


dūraṃ nītvā tayā rātryā tenāhaṃ ca dināgame /
āyurbalātkacchagate tarukhaṇḍe niveśitaḥ // SoKss_18,4.206 //
% -  -| -  -| v  -| -  -| % A pathyā
% -  -  -| v| v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% v  v  -  -| v  -  v  -  % D correct


śākhāvalambenāruhya rodhasyāśvasya cāntike /
mātṛdevagṛhaṃ śūnyaṃ tatrāpaśyam ahaṃ mahat // SoKss_18,4.207 //
% -  -  v  -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  -  v| -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


tasmin praviśya dṛṣṭvāntaḥ sphurantīriva tejasā /
mātṝr ahaṃ śāntabhayo natvā stutvā vyajijñapam // SoKss_18,4.208 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  -  -  v  v| -  v  -  % B correct
% -  -| v  -| -  v  v  -| % C bha-vipulā
% -  -| -  -| v  -  v  -  % D correct


bhagavatyaḥ paritrāṇaṃ kurudhaṃ kṛpaṇasya me /
ahameṣa hi yuṣmākaṃ prāpto 'dya śaraṇāgataḥ // SoKss_18,4.209 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  v  -| v  v  -  v| -  % B correct
% v  v  -  v| v| -  -  -| % C pathyā
% -  -| v| v  v  -  v  -  % D correct


iti vijñapya nadyoghaparikliṣṭasya tatra me /
viśrāmyataḥ śanair mittraṃ viśrāntiṃ vāsaro 'py agāt // SoKss_18,4.210 //
% v  v| -  -  v| -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v| -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -  -| -  v  -||v  -  % D correct


āgāttārāsthimālāḍhyā jyotsnābhūtisitā tataḥ /
śaśiśubhrakapālā ca raudrī rajanitāpasī // SoKss_18,4.211 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% v  v  -  v  v  -  -| v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tatkālaṃ cātra jānāmi tato mātṛgaṇāntarāt /
nirgatya yoginīgrāmaḥ parasparam abhāṣata // SoKss_18,4.212 //
% -  -  -| -  v| -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  -  v  v| v  -  v  -  % D correct


adya cakrapure 'smābhir gantavyaṃ cakramelake /
iha ca śvāpadākīrṇe rakṣāsya brāhmaṇasya kā // SoKss_18,4.213 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  v| -| -  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


tad eṣa sthāpyatāṃ nītvā yatraitasya śubhaṃ bhavet /
āneṣyāmaḥ punaś cainam eṣo 'smāñ śaraṇaṃ śritaḥ // SoKss_18,4.214 //
% v| -  -| -  v  -| -  -| % A pathyā
% -  -  -  v| v  -| v  -  % B correct
% -  -  -  -| v  -| -  v| % C pathyā
% -  -| -| v  v  -| v  -  % D correct


ity uktvā khena nītvā māmalaṃkṛtya nidhāya ca /
pure kvāpi gṛhe kasyāpyāḍhyaviprasya tā gatāḥ // SoKss_18,4.215 //
% -| -  -| -  v| -  -| -  % A pathyā, pādas compounded?
% v  -  -  v| v  -  v| -  % B correct
% v  -| -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -  v| -| v  -  % D correct


tatra paśyāmi yāvac ca kanyodvāhāya sajjitā /
vedo lagnaś ca saṃprāpto na janyabalakaṃ punaḥ // SoKss_18,4.216 //
% -  v| -  -  v| -  -| v| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% v| -  v  v  v  -| v  -  % D correct


tatas tatra sthitaṃ divyavaraveṣaṃ vilokya mām /
ayaṃ tāvadvaraḥ prāpta iti sarvo 'bravījjanaḥ // SoKss_18,4.217 //
% v  -| -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % B correct
% v  -| -  -  v  -| -  v| % C pathyā
% v  v| -  -| v  -  v  -  % D correct


tato nītvaiva māṃ vedīm ānīyālaṃkṛtāṃ sutām /
gṛhastho 'tra sa viprastāṃ mahyaṃ prādādyathāvidhi // SoKss_18,4.218 //
% v  -| -  -  v| -| -  -| % A pathyā
% -  -  -  -  v  -| v  -  % B correct
% v  -  -| v| v| -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


diṣṭyā tulyavaraprāpterasyāḥ sumanaso 'dhunā /
saundaryaṃ saphalībhūtamityanyonyaṃ striyo 'bhyadhuḥ // SoKss_18,4.219 //
% -  -| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v  -| v  -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  -| v  -| v  -  % D correct


tataḥ kṛtavivāho 'tra tayā sumanasā saha /
mahopacārasukhitaḥ prāsāde suptavānaham // SoKss_18,4.220 //
% v  -| v  v  v  -  -| v| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% v  -  v  -  v  v  v  -| % C na-vipulā
% -  -  -| -  v  -  v  -  % D correct


athāsmin paścime yāme yoginyaś cakramelakat /
āgatya tāḥ svayuktyā māṃ hṛtvaivodapatan nabhaḥ // SoKss_18,4.221 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% -  -  v| -| v  -  -| -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


yāntīnāṃ nabhasā tāsāmanyābhir majjihīrṣubhiḥ /
sākaṃ pravṛttayuddhānāmahaṃ hastādiha cyutaḥ // SoKss_18,4.222 //
% -  -  -| v  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


na ca tadvedmi nagaraṃ yatra sā sumanā mayā /
pariṇītā na jāne ca kimidānīṃ bhaviṣyati // SoKss_18,4.223 //
% v| v| -  -  v| v  v  -| % A na-vipulā
% -  v| -| v  v  -| v  -  % B correct
% v  v  -  -| v| -  -| v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


ityeṣa vidhinā dattā yā me duḥkhaparamparā /
sā sukhāntaiva saṃpannā mamādya tvatsamāgamāt // SoKss_18,4.224 //
% -  -  v| v  v  -| -  -| % A pathyā
% -| -| -  v  v  -  v  -  % B correct
% -| v  -  -  v| -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


ity uktavantaṃ kaṃdarpaṃ kesaṭas tam uvāca saḥ /
mā bhaiṣīrmittra nedānīṃ yoginyaḥ prabhavanti te // SoKss_18,4.225 //
% -| -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -| v| v  -  v| -  % B correct
% -| -  -  -  v| -  -  -| % C pathyā
% -  -  -| v  v  -  v| -  % D correct


asti me tādṛśī śaktiḥ kāpyapratihatā yataḥ /
sahaiva ca bhramiṣyāvo vidhiḥ śreyo vidhāsyati // SoKss_18,4.226 //
% -  v| -| -  v  -| -  -| % A pathyā
% -  -  v  v  v  -| v  -  % B correct
% v  -  v| -| v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


anyonyaṃ vadatorevaṃ vyatītāya tayor niśā /
prātas tatraḥ prayātaḥ sma tau ca tīrṇāmbudhī ubhau // SoKss_18,4.227 //
% -  -  -| v  v  -  -  -| % A pathyā
% v  -  -  v| v  -| v  -  % B correct
% -  -| -  -| v  -  -| v| % C pathyā
% -| v| -  -  v  -| v  -  % D correct


kramād bhīmapuraṃ nāma nagaraṃ prāpatuś ca tau /
saha kesaṭakaṃdarpau ratnanadyāḥ samīpagam // SoKss_18,4.228 //
% v  -| -  v  v  -| -  v| % A pathyā
% v  v  -| -  v  -| v| -  % B correct
% v  v| -  v  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


tatra tau tan nadītīre śrutvā kalakalaṃ tadā /
gatvā dadṛśaturmatsyamāpūritataṭadvayam // SoKss_18,4.229 //
% -  v| -| -| v  -  -  -| % A pathyā
% -  -| v  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  v  v  v  -  v  -  % D correct


samudravelayā kṣiptaṃ baddhaṃ kāyamahattayā /
māṃsārthibhiḥ pāṭyamānaṃ nānāśastrakarair janaiḥ // SoKss_18,4.230 //
% v  -  v  -  v  -| -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% -  -  -  v  v  -| v  -  % D correct


pāṭyamānasya niragādudarāttasya cāṅganā /
sāścaryajanadṛṣṭā ca sā bhītāśiśriyattaṭam // SoKss_18,4.231 //
% -  v  -  -  v| v  v  -  % A na-vipulā, pādas compounded?
% v  v  -  -  v| -  v  -  % B correct
% -  -  v  v  v  -  -| v| % C pathyā
% -| -  -  -  v  -  v  -  % D correct


tatastāṃ vīkṣya kaṃdarpo hṛṣṭo 'bhāṣata kesaṭam /
vayasya seyaṃ sumanā yāmahaṃ pariṇītavān // SoKss_18,4.232 //
% v  -  -| -  v| -  -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% -  v  -| v  v  -  v  -  % D correct


na jāne punaretasyā vāso matsyodare katham /
tattūṣṇīmiha tiṣṭhāvo yāvadvyaktirbhaviṣyati // SoKss_18,4.233 //
% v| -  -| v  v  -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  -  v  v| -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tatheti kesaṭenokte tatrāvasthitayostayoḥ /
kā tvaṃ kimetaditi sā pṛṣṭābhūtsumanā janaiḥ // SoKss_18,4.234 //
% v  -  v| -  v  -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% -| -| v  -  v  v  v| -| % C na-vipulā
% -  -  -  v  v  -| v  -  % D correct


tataḥ kṛcchreṇa sāvādīdahaṃ ratnākare pure /
jayadattābhidhānasya vipracūḍāmaṇeḥ sutā // SoKss_18,4.235 //
% v  -| -  -  v| -  -  -  % A pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


sumanā iti nāmnāsmi sāhaṃ bhavyena kenacit /
pariṇītānurūpeṇa niśi brāhmaṇasūnunā // SoKss_18,4.236 //
% v  v  -| v  v| -  -  v| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  v  -  -  v  -  -  v| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tadrātrāveva suptāyā gataḥ kvāpi sa me patiḥ /
yatnānviṣṭo 'pi matpitra na ca prāptaḥ kuto 'pi saḥ // SoKss_18,4.237 //
% -  -  -  -  v| -  -  -| % A pathyā
% v  -| -  v| v| -| v  -  % B correct
% -  -  -  -| v| -  -  v| % C pathyā
% v| -| -  -| v  -| v| -  % D correct


tato 'smi patitā nadyāṃ tadviyogāgniśāntaye /
nigīrṇānena matsyena saṃprāpteha vidhervaśāt // SoKss_18,4.238 //
% v  -| v| v  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% v  -  -  -  v| -  -  v| % C pathyā
% -  -  -  v| v  -  v  -  % D correct


iti tāṃ vādinīmevaṃ nirgatya janamadhyataḥ /
āśliṣya yajñasvāmīti vipra eko 'bravīdidam // SoKss_18,4.239 //
% v  v| -| -  v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  v| -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  v| -  -| v  -  v  -  % D correct


ehyehi putri bhavati bhaginīduhitā mama /
yajñasvāmīti hi bhrātā sodaryo māturasmi te // SoKss_18,4.240 //
% -  -  v| -  v| v  v  v| % A na-vipulā
% v  v  -  v  v  -| v  -  % B correct
% -  -  -  -  v| -| -  -| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


tac chrutvā mukhamudghāṭya sumanāstamavekṣya sā /
mātulaṃ pratyabhijñāya sāsrā jagrāha pādayoḥ // SoKss_18,4.241 //
% -| -  -| v  v  -  -  v| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% -  v  -| -  v  -  -  v| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


kṣaṇaṃ tyaktvāśru cāvādīttaṃ tu kāṣṭhāni dehi me /
āryaputraviyuktāyā agreranyā na me gatiḥ // SoKss_18,4.242 //
% v  -| -  -  v| -  -  -  % A pathyā, pādas compounded?
% -| v| -  -  v| -  v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  -| v| -| v  -  % D correct


bodhyamānāpi sā asmānniścayāsnna cacāla yat /
tatparīkṣitataccittaḥ kaṃdarpastām upāyayau // SoKss_18,4.243 //
% -  v  -  -  v| -| -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v| -  % B correct
% -  v  -  v  v  -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tam upāgatam ālokya pratyabhijñāya dhīmatī /
sumanāḥ pādayos tasya patitvā praruroda sā // SoKss_18,4.244 //
% v| v  -  v  v| -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v  v  -| -  v  -| -  v| % C pathyā
% v  -  -| v  v  -  v| -  % D correct


janena pṛcchyamānā ca tena sā mātulena ca /
ayaṃ sa mama bharteti nijagāda manasvinī // SoKss_18,4.245 //
% v  -  v| -  v  -  -| v| % A pathyā
% -  v| -| -  v  -  v| -  % B correct
% v  -| v| v  v| -  -  v| % C pathyā
% v  v  -  v| v  -  v  -  % D correct


tataḥ sarveṣu hṛṣṭeṣu yajñasvāmī nināya tām /
svagṛhaṃ tatpatiṃ taṃ ca kaṃdarpaṃ kesaṭānvitam // SoKss_18,4.246 //
% v  -| -  -  v| -  -  v| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% v  v  -| -  v  -| -| v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatra tānvarṇitasvasvavṛttāntānsakuṭumbakaḥ /
upacāreṇa mahatā prītyā paricacāra saḥ // SoKss_18,4.247 //
% -  v| -  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% v  v  -  -  v| v  v  -| % C na-vipulā
% -  -| v  v  v  -  v| -  % D correct


gateṣv ahaḥsu kaṃdarpaṃ kesaṭo 'tra jagāda tam /
abhīṣṭabhāryāprāptyā tvaṃ prāptastāvatkṛtārthatām // SoKss_18,4.248 //
% v  -| v  -  v| -  -  -| % A pathyā
% -  v  -| v| v  -  v| -  % B correct
% v  -  v  -  -  -  -| -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  -  -  v  -  v  -  % D correct


tatsabhāryo 'dhunā gaccha nijaṃ ratnapuraṃ puram /
akṛtārtho gamiṣyāmi na svadeśamahaṃ punaḥ // SoKss_18,4.249 //
% -  v  -  -| v  -| -  v| % A pathyā
% v  -| -  v  v  -| v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -| v  -  v  v  -| v  -  % D correct


tīrthānyeva bhramandehaṃ kṣapayiṣyāmyamuṃ sakhe /
tac chrutvā kesaṭaṃ yajñasvāmī tatra sthito 'vadat // SoKss_18,4.250 //
% -  -  -  -| v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -| -  -| -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -| v  -  % D correct


kimudvegādvadasyevaṃ sarvaṃ jīvadbhir āpyate /
kusumāyudhavṛttāntaṃ tathā ca śṛṇu vacmi te // SoKss_18,4.251 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  -| -  -  v| -  v  -  % B correct
% v  v  -  v  v  -  -  -| % C pathyā
% v  -| v| v  v| -  v| -  % D correct


devasvāmītyabhūccaṇḍapurākhye nagare dvijaḥ /
tasyātirūpā kanyābhūnnāmnā kamalalocanā // SoKss_18,4.252 //
% -  -  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -  v  -  -| -  -  -  % C ma-vipulā, pādas compounded?
% -  -| v  v  v  -  v  -  % D correct


śiṣyaś ca vipraputro 'bhūnnāmnāsya kusumāyudhaḥ /
sa śiṣyaḥ sā ca tatkanyā prītāvāstāṃ parasparam // SoKss_18,4.253 //
% -  -| v| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % B correct
% v| -  -| -| v| -  -  -| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


ekadā niścitā dātuṃ pitrānyasmai varāya sā /
kanyā sakhīmukenāśu taṃ smāha kusumāyudham // SoKss_18,4.254 //
% -  v  -| -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -| v  -  v  -  -  v| % C pathyā
% -| -  v| v  v  -  v  -  % D correct


tāto maṃ dātumanyasmai pratipanno bhavāṃś ca me /
pūrvasaṃkalpito bhartā tadyuktyā hara māmitaḥ // SoKss_18,4.255 //
% -  -| -| -  v  -  -  -| % A pathyā
% v  v  -  -| v  -| v| -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  -| v  v| -  v  -  % D correct


tato 'syāḥ so 'parahāya kṛtasaṃvidbahirniśi /
asthāpayadvegasarīṃ bhṛtyaṃ ca kusumāyudhaḥ // SoKss_18,4.256 //
% v  -| -| -| v  v  -  v| % A sa-vipulā, incorrect?
% v  v  -  -  v  -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| v| v  v  -  v  -  % D correct


svair aṃ nirgatya cārūḍhā tasyāṃ bhṛtyena tena sā /
na tasya nikaṭaṃ ninye ninye svīkartumanyataḥ // SoKss_18,4.257 //
% -| -| -  -  v| -  -  -| % A pathyā
% -  -| -  -  v| -  v| -  % B correct
% v| -  v| v  v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


dūraṃ nītā ca sā tena rātrau kamalalocanā /
prāpyaikaṃ nagaraṃ prātastamāha sma ca sā satī // SoKss_18,4.258 //
% -  -| -  -| v| -| -  v| % A pathyā
% -  -| v  v  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v| v| -| v  -  % D correct


tvatsvāmī kva sa madbhartā taṃ prāpayasi kiṃ na mām /
tac chrutvā sa śaṭho 'vādīdekikāṃ tāṃ videśagām // SoKss_18,4.259 //
% -  -  -| v| v| -  -  -| % A pathyā
% -| -  v  v  v| -| v| -  % B correct
% -| -  -| v| v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


ahaṃ tvāṃ pariṇeṣyāmi kiṃ tena sa kuto 'dhunā /
śrutvaitatsābravītprājñā tvaṃ hi me sutarāṃ priyaḥ // SoKss_18,4.260 //
% v  -| -| v  v  -  -  v| % A pathyā
% -| -  v| v| v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -| v| -| v  v  -| v  -  % D correct


tvamevātra na kiṃ sadyaḥ pariṇeyo 'syaho mama /
// SoKss_18,4.261 //
% v  -  -  v| v| -| -  -| % A pathyā
% v  v  -  -| v  -| v  -  % B correct


tatastāṃ nagarodyāne sthāpayitvaiva durmatiḥ /
sa vivāhopakaraṇaṃ jagāmānetumāpaṇam // SoKss_18,4.262 //
% v  -  -| v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% v| v  -  -  v  v  v  -| % C na-vipulā
% v  -  -  -  v  -  v  -  % D correct


tāvat palāyya gatvā sā kanyā vegasarīyutā /
mālākārasya kasyāpi vṛddhasya prāviśadgṛham // SoKss_18,4.263 //
% -  -| v  -  v| -  -| -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -  -  v| -  -  v| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatroktanijavṛttāntā tasthau sā tena satkṛtā /
so 'py aprāpya kubhṛtyastāmudyānādvimukho yayau // SoKss_18,4.264 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -| -| -  v| -  v  -  % B correct
% -||-  -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


gatvā covāca pṛcchantaṃ prabhuṃ taṃ kusumāyudham /
ṛjustvaṃ vetsi na strīṇāṃ kuṭilānāṃ hi ceṣṭitam // SoKss_18,4.265 //
% -  -| -  -  v| -  -  -| % A pathyā
% v  -| -| v  v  -  v  -  % B correct
% v  -  -| -  v| -| -  -| % C pathyā
% v  v  -  -| v| -  v  -  % D correct


naiva sā niragāttāvaddṛṣṭo yāvadahaṃ janaiḥ /
tatrānyaistair avaṣṭabdho hṛtā vegasarī ca sā // SoKss_18,4.266 //
% -  v| -| v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% -  -  -  -| v  -  -  -| % C pathyā
% v  -| -  v  v  -| v| -  % D correct


daivātkathaṃcidadhunā palāyyāhamihāgataḥ /
tac chrutvā vimṛśaṃstūṣṇīmāsītsa kusumāyudhaḥ // SoKss_18,4.267 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% v  -  -  v  v  -  v  -  % B correct
% -| -  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  -  v| v  v  -  v  -  % D correct


ekadā preritaḥ pitrā vivāhāya vrajaṃś ca saḥ /
tatprāpa nagaraṃ yatra sthitā kamalalocanā // SoKss_18,4.268 //
% -  v  -| -  v  -| -  -| % A pathyā
% v  -  -  -| v  -| v| -  % B correct
% -  -  v| v  v  -| -  -| % C pathyā
% v  -| v  v  v  -  v  -  % D correct


tatrāvāsitajanyaughamudyāne nikaṭasthite /
ekaṃ bhramantaṃ kamalalocanā sā dadarśa tam // SoKss_18,4.269 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -| v  v  -  v  -  % B correct
% -  -| v  -  -| v  v  v  % C bha-vipulā, pādas compounded?
% -  v  -| -| v  -  v| -  % D correct


śaśaṃsa mālākārāya tasmai sā yadgṛhe sthitā /
so 'pi gatvoktavṛttāntastaṃ tasyāḥ patimānayat // SoKss_18,4.270 //
% v  -  v| -  -  -  -  v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -| -  v  -| v  -  % B correct
% -| v| -  -  v  -  -  -  % C pathyā, pādas compounded?
% -| -  -| v  v  -  v  -  % D correct


tatsaṃbhṛtopakaraṇas tataḥ sucirakāṅkṣitaḥ /
varavadhvostayoḥ sadyo vivāho niravartata // SoKss_18,4.271 //
% -  -  v  -  v  v  v  -| % A na-vipulā
% v  -| v  v  v  -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


atha taṃ pāpabhṛtyaṃ sa nigṛhya kusumāyudhaḥ /
pariṇīyāpi kamalalocanāprāptikāraṇam // SoKss_18,4.272 //
% v  v| -| -  v  -  -| v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  v  -  -  v| v  v  v  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


dvitīyām apikanyāṃ tāṃ yadvivāhārthamāgamat /
tābhyāṃ vadhūbhyāṃ sahito hṛṣṭaḥ svaṃ deśamāyayau // SoKss_18,4.273 //
% v  -  -| v  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -| v  -  -| v  v  -| % C bha-vipulā
% -  -| -| -  v  -  v  -  % D correct


itthaṃ bhavati bhavyānāmacintyo 'pi samāgamaḥ /
tatkesaṭa tvam apy evamacirātprāpsyasi priyām // SoKss_18,4.274 //
% -  -| v  v  v| -  -  -  % A pathyā, pādas compounded?
% v  -  -| v| v  -  v  -  % B correct
% -  -  v  -| v| -| -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


evaṃ tenodite yajñasvāminā tasthurasya te /
kanyapyahāni kaṃdarpasumanaḥkesaṭā gṛhe // SoKss_18,4.275 //
% -  -| -  -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v| -  % B correct
% -  -  v  -  v| -  -  v  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


prasthitāś ca svadeśaṃ te tataḥ prāpya mahāṭavīm /
jajñire 'nyonyavibhraṣṭā vanyebhāpātasaṃbhramāt // SoKss_18,4.276 //
% -  v  -| -| v  -  -| -| % A pathyā
% v  -| -  v| v  -  v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


teṣāṃ sa kesaṭo gacchannekākī duḥkhitaḥ kramāt /
prāpya kāśipurīṃ mittraṃ kaṃdarpaṃ prāptavāṃs tataḥ // SoKss_18,4.277 //
% -  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  v| -  v  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tena sākaṃ yayau tac ca nijaṃ pāṭaliputrakam /
pitrābhinanditas tatra kaṃcitkālamuvāsa saḥ // SoKss_18,4.278 //
% -  v| -  -| v  -| -| v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  v| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


avarṇayadrūpavatīvivāhaprabhṛti svakam /
kaṃdarpodantaparyantaṃ pitrorvṛttāntamatra saḥ // SoKss_18,4.279 //
% v  -  v  -  -  v  v  -  % A bha-vipulā, pādas compounded?
% v  -  -  v  v  -| v  -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% -  -  -  -  v  -  v| -  % D correct


atrāntare sā sumanā hastibhītipalāyitā /
vanaṃ viveśa tatrāyā yayau cāstaṃ divākaraḥ // SoKss_18,4.280 //
% -  -  v  -| -| v  v  -| % A bha-vipulā
% -  v  -  v  v  -  v  -  % B correct
% v  -| v  -  v| -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


hā hāryaputra hā tāta hāmbetyatra niśāgame /
śocantī dāvadahane kṣeptuṃ tanumiyeṣa sā // SoKss_18,4.281 //
% -| -  v  -  v| -| -  v| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  -| v  v  v  -  v| -  % D correct


tāvattadyoginīcakraṃ kaṃdarpasya kṛpāparam /
yoginīstā vijityānyāstatprāpāyatanaṃ nijam // SoKss_18,4.282 //
% -  -  -  -  v  -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  v  -  -| v  -  -  -  % C pathyā, pādas compounded?
% -  -  -  v  v  -| v  -  % D correct


tatra saṃsmṛtya kaṃdarpaṃ svavijñānād avetya ca /
bhāryāṃ tasya vane bhraṣṭāṃ mantrayāṃcakrire ca tāḥ // SoKss_18,4.283 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  -  -  -| v  -  v| -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  v  -  -  v  -| v| -  % D correct


kaṃdarpaḥ puruṣo dhīro vāñchitaṃ prāpnuyātsvayam /
tadbhāryā tu vane bhraṣṭā dhruvaṃ bālā tyajedasūn // SoKss_18,4.284 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tattāṃ ratnapuraṃ nītvā kṣipāmo yena tatra sā /
kaṃdarpasya piturgehe sapatnya saha tiṣṭhati // SoKss_18,4.285 //
% -  -| -  v  v  -| -  -| % A pathyā
% v  -  -| -  v| -  v| -  % B correct
% -  -  -  v| v  -  -  -| % C pathyā
% v  -  v| v  v| -  v  -  % D correct


iti saṃmantrya gatvā tadvanamāśvāsya cātra tām /
yoginyastāḥ sumanasaṃ nītvā ratnapure jahuḥ // SoKss_18,4.286 //
% v  v| -  -  v| -  -| -  % A pathyā, pādas compounded?
% v  v  -  -  v| -  v| -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  -| -  v  v  -| v  -  % D correct


gatāyāṃ niśi sā tatra bhramantī sumanāḥ pure /
ucyamānaṃ janenedaṃ śuśrāva paridhāvatā // SoKss_18,4.287 //
% v  -  -| v  v| -| -  -| % A pathyā
% v  -  -| v  v  -| v  -  % B correct
% -  v  -  -| v  -  -  -| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


eṣānaṅgavatī bhāryā kaṃdarpasya dvijanmanaḥ /
patyau kvāpi gate kālaṃ kaṃcit tatprāptivāñchayā // SoKss_18,4.288 //
% -  -  -  v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  v| v  -| -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


sthitā sādhvī tam aprāpya nirāśā nirgatādhunā /
agniṃ praveṣṭuṃ duḥkhibhyāṃ śvaśurābhyām anudrutā // SoKss_18,4.289 //
% v  -| -  -| v| -  -  v| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% v  v  -  -| v  -  v  -  % D correct


etac chrutvaiva sumanā taccitāsthānamāśu sā /
gatvānaṅgavatīmevaṃ tām upetya nyavārayat // SoKss_18,4.290 //
% -  -| -  -  v| v  v  -| % A na-vipulā
% -  v  -  -  v  -  v| -  % B correct
% -  -  -  v  v  -  -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


ārye mā sāhasaṃ kārṣīḥ sa hi jīvati te patiḥ /
ity uktvā mūlataḥ kṛtsnaṃ tadvṛttāntaṃ śaśaṃsa sā // SoKss_18,4.291 //
% -  -| -| -  v  -| -  -| % A pathyā
% v| v| -  v  v| -| v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


adarśayac ca kaṃdarpadattaṃ ratnāṅgulīyakam /
tataḥ sarve 'bhyanandaṃstāṃ satyaṃ vijñāya tadvacaḥ // SoKss_18,4.292 //
% v  -  v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% v  -| -  -| v  -  -  -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


athānaṅgavatīṃ tuṣṭāṃ vadhūṃ sumanasaṃ ca tām /
saṃpūjya kaṃdarpapitā gṛhe tuṣṭo nyaveśayat // SoKss_18,4.293 //
% v  -  -  v  v  -| -  -| % A pathyā
% v  -| v  v  v  -| v| -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% v  -| -  -| v  -  v  -  % D correct


tāvat sa sumanaḥprāptyai bhrāntuṃ pāṭaliputrakāt /
kaṃdarpo 'nicchato 'nuktvā kesaṭasya yayau tataḥ // SoKss_18,4.294 //
% -  -| v| v  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v  -  v| v  -| v  -  % D correct


kesaṭo 'pi gate tasminduḥkhī rūpavatīṃ vinā /
gṛhādaviditaḥ pitroḥ prāyādbhrāntumitas tataḥ // SoKss_18,4.295 //
% -  v  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v  -  % B correct
% v  -  v  v  v  -| -  -| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


kaṃdarpo 'pi bhramandaivāttatprāpa nagaraṃ kila /
yatra rūpavatīṃ tāṃ sa kesaṭaḥ pariṇītavān // SoKss_18,4.296 //
% -  -  -| -| v  -  -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% -  v| -  v  v  -| -| v| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


janakolāhalaṃ śrutvā kimetaditi tatra tam /
kaṃdarpaṃ paripṛcchantaṃ pumāneko 'bravīdidam // SoKss_18,4.297 //
% v  v  -  -  v  -| -  -| % A pathyā
% v  -  v  v  v| -  v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v  -  % D correct


eṣā rūpavatī bhartrā kesaṭena vinodyatā /
martuṃ kalakalastena śṛṇu vṛttāntamatra ca // SoKss_18,4.298 //
% -  -| -  v  v  -| -  -| % A pathyā
% -  v  -  v| v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  v| -  -  v  -  v| -  % D correct


ity uktyā kesaṭodvāharākṣasodantakautukam /
rūpavatyāśritaṃ procya sa pumānabravītpunaḥ // SoKss_18,4.299 //
% -| -  -| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  -  v  -| -  v| % C pathyā
% v| v  -  -  v  -  v  -  % D correct


tatas taṃ vañcayitvaiva vṛddhavipraḥ sa kesaṭam /
ādāya tāṃ rūpavatīṃ putrārthaṃ prayayau tataḥ // SoKss_18,4.300 //
% v  -| -| -  v  -  -  v| % A pathyā
% -  v  -  -| v| -  v  -  % B correct
% -  -  v| -| -  v  v  -| % C bha-vipulā
% -  -  -| v  v  -| v  -  % D correct


kesaṭastu na vijñātaḥ kva yātaḥ pariṇīya tām /
rūpavaty apy apaśyantī kesaṭaṃ sābravīt pathi // SoKss_18,4.301 //
% -  v  -  v| v| -  -  -| % A pathyā
% v| -  -| v  v  -  v| -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% -  v  -| -  v  -| v  -  % D correct


āryaputraṃ na paśyāmi kiṃ sarveṣu vrajatsv iha /
tac chrutvā darśayan putraṃ taṃ sa vṛddhadvijo 'bhyadhāt // SoKss_18,4.302 //
% -  v  -  -| v| -  -  v| % A pathyā
% -| -  -  -| v  -| v  -  % B correct
% -| -  -| -  v  -| -  -| % C pathyā
% -| v| -  -  v  -| v  -  % D correct


so 'yaṃ mattanayaḥ putri bhartā te dṛśyatāmiti /
tato rūpavatī vṛddhāṃs tatrasthān abravīt krudhā // SoKss_18,4.303 //
% -| -| -  v  v  -| -  v| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -| -  v  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


ko 'yaṃ kurūpo bhartā me mariṣyāmyeva niścitam /
yena hy aḥ pariṇītāsmi taṃ prāpsyāmi na cetpatim // SoKss_18,4.304 //
% -| -| v  -  -| -  -| -| % A ma-vipulā
% v  -  -  -  v| -  v  -  % B correct
% -  -||-| v  v  -  -  v| % C pathyā
% -| -  -  v| v| -  v  -  % D correct


evaṃ vadantī tyaktānnapānā rājabhayena sā /
pitureva gṛhaṃ tena vṛddhavipreṇa nāyita // SoKss_18,4.305 //
% -  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -| -  v  v  -  v| -  % B correct
% v  v  -  v| v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


tatroktataddvijavyājāṃ śocaṃs tām avadat pitā /
ko 'sāv iti kathaṃ jñeyaḥ pariṇetā sa putri te // SoKss_18,4.306 //
% -  -  v  -  v  -  -  -| % A pathyā
% -  -| -| v  v  -| v  -  % B correct
% -| -| v  v| v  -| -  -| % C pathyā
% v  v  -  -| v| -  v| -  % D correct


tato rūpavatī smāha tāta pāṭaliputrakāt /
desaṭākhyadvijasutaḥ kesaṭākhyaḥ sa matpatiḥ // SoKss_18,4.307 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -| % C na-vipulā
% -  v  -  -| v| -  v  -  % D correct


rakṣomukhānmayā hyetac chrutamityabhidhāya sā /
kṛtsnaṃ tasmai samācakhyau vṛttāntaṃ patirakṣasoḥ // SoKss_18,4.308 //
% -  -  v  -  v  -| -  -| % A pathyā
% v  v  -  v  v  -  v| -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


tataḥ sa tatpitā gatvā dṛṣṭvā rakṣo mṛtasthitam /
saṃjātapratyayo 'tuṣyaddaṃpatyostattvatastayoḥ // SoKss_18,4.309 //
% v  -| v| -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


patiprāptyāśayāśvāsya sutāṃ tāṃ prāhiṇoc ca saḥ /
anveṣan kesaṭapituḥ pārśvaṃ pāṭaliputrakam // SoKss_18,4.310 //
% v  -  -  -  v  -  -  v| % A pathyā
% v  -| -| -  v  -| v| -  % B correct
% -  -  -| -  v  v  v  -| % C na-vipulā
% -  -| -  v  v  -  v  -  % D correct


te tatra gatvā nacirādāgatyaivamihābruvan /
dṛṣṭaḥ pāṭaliputrasthaḥ so 'smābhir bhartṛdesaṭaḥ // SoKss_18,4.311 //
% -| -  v| -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  -  -  v  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -| -  -| -  v  -  v  -  % D correct


kesaṭaḥ kva sa te putra iti pṛṣṭaś ca tatra saḥ /
sabāṣpam abravīd asmān kesaṭo 'tra kutaḥ sutaḥ // SoKss_18,4.312 //
% -  v  -| v| v| -| -  v| % A pathyā
% v  v| -  -| v| -  v| -  % B correct
% v  -  v| -  v  -| -  -| % C pathyā
% -  v  -| v| v  -| v  -  % D correct


sa hy āgato 'pi kaṃdarpanāmni mittre sahāgate /
ito rūpavatīduḥkhātkvāpy anuktvaiva me gataḥ // SoKss_18,4.313 //
% -||-  v  -| v| -  -  v  % A pathyā, pādas compounded?
% -  v| -  -| v  -  v  -  % B correct
% v  -| -  v  v  -  -  -  % C pathyā, pādas compounded?
% -| v  -  -  v| -| v  -  % D correct


etattasya vacaḥ śrutvā kramādvayamihāgatāḥ /
ity ukte 'nveṣakai rūpavatī pitaram abhyadhāt // SoKss_18,4.314 //
% -  -  -  v| v  -| -  -| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% -| -  -| -  v  -| -  v  % C pathyā, pādas compounded?
% v  -| v  v  v| -  v  -  % D correct


nāsty āryaputraprāptir me tadagniṃ praviśāmy aham /
bhartrā vinākṛtā tāta tiṣṭheyaṃ hi kiyacciram // SoKss_18,4.315 //
% -| -  v  -  -  -  -| -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  -  -| v  v  -| v  -  % B correct
% -  -| v  -  v  -| -  v| % C pathyā
% -  -  -| v| v  -  v  -  % D correct


evaṃ bruvāṇā na yadā niṣeddhuṃ tena pāritā /
tadā rūpavatī sādya nirgatā martumagninā // SoKss_18,4.316 //
% -  -| v  -  -| v| v  -| % A bha-vipulā
% v  -  -| -  v| -  v  -  % B correct
% v  -| -  v  v  -| -  v| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


tasyāḥ sakhyāvubhe kanye tadvanmartuṃ vinirgate /
ekā śṛṅgāravatyākhyā hy anurāgavatī parā // SoKss_18,4.317 //
% -  -| -  -  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -| -  -  v  -  -  -||% C pathyā
% v  v  -  v  v  -| v  -  % D correct


tadvivāhe sa tābhyāṃ hi dṛṣṭaḥ prākkesaṭo yuvā /
tadrūpahṛtacittābhyāṃ bhartṛtve paryakalpyata // SoKss_18,4.318 //
% -  v  -  -| v| -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  -  v  v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


itthaṃ kolāhalamidaṃ janasyātreti tena saḥ /
kaṃdarpaḥ puruṣeṇokto yayau tāsāṃ citāntikam // SoKss_18,4.319 //
% -  -| -  -  v  v  v  -| % A na-vipulā
% v  -  -  -  v| -  v| -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


tato dūrātkalakalaṃ nirvāyopetya ca drutam /
avocadagnimarcantīmevaṃ rūpavatīṃ sa tām // SoKss_18,4.320 //
% v  -| -  -  v  v  v  -| % A na-vipulā
% -  -  -  -  v| -| v  -  % B correct
% v  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % D correct


alaṃ te sāhasenārye jīvatyeva sa kesaṭaḥ /
sa bhartā tava mittraṃ me kaṃdarpaṃ māmavehi ca // SoKss_18,4.321 //
% v  -| -| -  v  -  -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% v| -  -| v  v| -  -| -| % C pathyā
% -  -  -| -  v  -  v| -  % D correct


ity ūcivān vṛddhavipracchadmanaukādhirohaṇāt /
ārabhya kesaṭodantaṃ kathayām āsa so 'khilam // SoKss_18,4.322 //
% -| -  v  -| -  v  -  -  % A ra-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  -| % C pathyā
% v  v  -| -  v| -| v  -  % D correct


tataḥ saṃvādasaṃjātapratyayā sā piturgṛham /
hṛṣṭā rūpavatī tābhyāṃ sakhībhyāṃ praviśatsaha // SoKss_18,4.323 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -| -| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


kaṃdarpo 'pi ca tatpitrā prītyopacaritastadā /
surakṣitaś ca tatraiva tasthau tadanurodhataḥ // SoKss_18,4.324 //
% -  -  -| v| v| -  -  -| % A pathyā
% -  -  v  v  v  -  v  -  % B correct
% v  -  v  -| v| -  -  v| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


tāvat sa kesaṭo daivatprāpa ratnapuraṃ bhraman /
kaṃdarpasya gṛhaṃ tatra tadbhārye yatra te sthite // SoKss_18,4.325 //
% -  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v| -  v  v  -| v  -  % B correct
% -  -  -  v| v  -| -  v| % C pathyā
% -  -  -| -  v| -| v  -  % D correct


paribhramantaṃ taṃ tatra harmyātkaṃdarpabhāryayā /
dṛṣṭvā sumanasā harṣādūcire śvaśurādayaḥ // SoKss_18,4.326 //
% v  -  v  -  -| -| -  v| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -| v  v  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


āryaputrasuhṛtso 'yaṃ saṃprāpaḥ kesaṭo 'dhunā /
asmāt pravṛttir budhyeta śīghraṃ saṃbhāvyatām iti // SoKss_18,4.327 //
% -  v  -  v  v  -  -| -| % A pathyā
% -  -  -| -  v  -| v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


tato gatvaiva tair uktvā yasthāvastu sa kesaṭaḥ /
ānītastāṃ sumanasaṃ dṛṣṭvāhṛṣyadupāgatām // SoKss_18,4.328 //
% v  -| -  -  v| -| -  -| % A pathyā
% -  -  -  v| v| -  v  -  % B correct
% -  -  -  -| v  v  v  -| % C na-vipulā
% -  -  -  v  v  -  v  -  % D correct


viśrāntaś ca kṣaṇātpṛṣṭastasyai vanyebhasaṃbhramāt /
ārabhya kaṃdarpagataṃ svaṃ ca vṛttāntam abravīt // SoKss_18,4.329 //
% -  -  -| -| v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% -| v| -  -  v| -  v  -  % D correct


satkṛto divasān kāṃścid āste yāvac ca tatra saḥ /
lekhahastaḥ pumāṃs tāvad āgāt kaṃdarpapārśvataḥ // SoKss_18,4.330 //
% -  v  -| v  v  -| -  v| % A pathyā
% -  -| -  -| v| -  v| -  % B correct
% -  v  -  -| v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


yatra rūpavatīṃ nāma svatsuhṛtpariṇītavān /
kesaṭas tatra kaṃdarpaḥ sthito rūpavatī ca sā // SoKss_18,4.331 //
% -  v| -  v  v  -| -  -| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -| -  v| -  -  -| % C pathyā
% v  -| -  v  v  -| v| -  % D correct


iti covāca sa pumāllekhārtho 'bhūttathaiva ca /
kaṃdarpapitre svodvāhaṃ kesaṭo 'varṇayac ca saḥ // SoKss_18,4.332 //
% v  v| -  -  v| v| v  -  % A na-vipulā, pādas compounded?
% -  -  -| -  v  -  v| -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| -  v  -| v| -  % D correct


tataḥ kṛtotsavo 'nyedyuḥ kaṃdarpānayanāya saḥ /
tatpitā prāhiṇoddūtaṃ priyāprāptyai ca kesaṭam // SoKss_18,4.333 //
% v  -| v  -  v  -| -  -| % A pathyā
% -  -  -  v  v  -  v| -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -  -  -| v| -  v  -  % D correct


kesaṭo 'pi yayau sākaṃ lekhahāreṇa tena saḥ /
taṃ deśaṃ yatra sā rūpavatī pitṛgṛhe sthitā // SoKss_18,4.334 //
% -  v  -| v| v  -| -  -| % A pathyā
% -  v  -  -  v| -  v| -  % B correct
% -| -  -| -  v| -| -  v  % C pathyā, pādas compounded?
% v  -| v  v  v  -| v  -  % D correct


tatra saṃbhāvayām āsa sa tāṃ rūpavatīṃ cirāt /
sotsavāṃ hṛtasaṃtāpastoyadaścātakīmiva // SoKss_18,4.335 //
% -  v| -  -  v  -| -  v| % A pathyā
% v| -| -  v  v  -| v  -  % B correct
% -  v  -| v  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


kaṃdarpeṇa samāgamya pariṇinye ca te api /
rūpavatyā vayasye dve pūrvokte preritastayā // SoKss_18,4.336 //
% -  -  -  v| v  -  -  v| % A pathyā
% v  v  -  -| v| -| v  -  % B correct
% -  v  -  -| v  -  -| -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


te cānurāgaśṛṅgāravatyau rūpavatīṃ ca tām /
ādāyāpṛṣṭakaṃdarpaḥ svadeśaṃ kesaṭo yayau // SoKss_18,4.337 //
% -| -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  v  v  -| v| -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -| v  -  % D correct


kaṃdarpo 'pi sadūtas tad gatvā ratnapuraṃ tataḥ /
saṃjagme sumanonaṅgavatībhyām bandhubhis tadā // SoKss_18,4.338 //
% -  -  -| v| v  -  -| -| % A pathyā
% -  -| -  v  v  -| v  -  % B correct
% -  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% v  -  -| -  v  -| v  -  % D correct


nijanijadeśagatau tau rūpavatīsumanasau priye prāpya /
kesaṭakaṃdarpāvatha bhuñjānau tasthaturbhogān // SoKss_18,4.339 //
% v  v  v  v  -  v  v  -| -| -  v  v  -  v  v  v  -| v  -| -  -  %
% -  v  v  -  -  -  v  v| -  -  -| -  v  -  -  -  % Āryā (30+27 morae): pathyā


iti vidhuravidhātṛviprayuktāḥ
punar api yānti samāgamaṃ priyābhiḥ /
akalitagahanāvadhīni duḥkhāny
api viṣamāṇyavatīrya dhīrasattvāḥ // SoKss_18,4.340 //
% v  v| v  v  v  v  -  v  -  v  -  -  %
% v  v| v  v| -  v| v  -  v  -| v  -  -  % ardhasama: Puṣpitāgrā (12, 13)
% v  v  v  v  v  v  -  v  -  v| -  -  %
% v  v| v  v  -  v  v  -  v| -  v  -  -  % ardhasama: Puṣpitāgrā (12, 13)


tac chīghram uttiṣṭha sakhe vrajāvaś
cinvaṃs tvam apy āpsyasi jātu bhāryām /
ko veda daivasya gatiṃ mayaiva
mṛtāpi bhāryādhigatā sajīvā // SoKss_18,4.341 //
% -| -  v| -  -  v| v  -| v  -  -  % Indravajrā (11)
% -  -| v| -| -  v  v| -  v| -  -  % Indravajrā (11)
% -| -  v| -  -  v| v  -| v  -  v  % Indravajrā (11)
% v  -  v| -  -  v  v  -| v  -  -  % Upendravajrā (11)


ityevamākhyāya kathāmanena
protsāhitaścānugataś ca sakhyā /
bhramanbhuvaṃ prāpamimāmathātra
sakroḍamadrākṣamahaṃ gajendram // SoKss_18,4.342 //
% -  -  v  -  -  v| v  -  v  -  -  % Indravajrā (11)
% -  -  v  -  -  v  v  -| v| -  -  % Indravajrā (11)
% v  -  v  -| -  v  v  -  v  -  v  % Upendravajrā (11)
% -  -  v  -  -  v  v  -| v  -  -  % Indravajrā (11)


udgīrya tena ca gajena punarnigīrṇāṃ
tām eva citramavaśāṃ svavadhūmapaśyam /
taṃ cinvatāpi kariṇaṃ ciradṛṣṭanaṣṭaṃ
dṛṣṭvā mayādya sukṛtair iha devapādāḥ // SoKss_18,4.343 //
% -  -  v| -  v| v| v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -| -  v| -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -| -  v  -  v| v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v  v  -| v  v| -  v  -  -  % Vasantatilaka (14)


evaṃ tasyoktavato vaṇiksutasyātha vikramādityaḥ /
ānāyya tāṃ sa rājā gajavadhalabdhāṃ samarpayad bhāryām // SoKss_18,4.344 //
% -  -| -  -  v  v  -| v  -  v  -  -  v| -  v  -  -  -  %
% -  -  v| -| v| -  -| v  v  v  v  -  -| v  -  v  -| -  -  % Gīti (30+30 morae)


tau ca vicitrasamāgamamuditāvanyonyakathitavṛttāntau /
śrīviṣamaśīlasaṃstutimukharamukhau daṃpatī tadābhūtām // SoKss_18,4.345 //
% -| v| v  -  v  v  -  v  v  v  v  -  -  -  v  v  v  v  -  -  -  %
% -  v  v  v  -  v  -  v  v  v  v  v  v  -| -  v  -| v  -  -  -  % Gīti (30+30 morae)


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare viṣamaśīlalambake caturthas taraṅgaḥ /


pañcamas taraṅgaḥ /

tataḥ sa vikramādityo rājā tasya sahāgatam /
vaṇikputrasya suhṛdaṃ tam evaṃ paripṛṣṭavān // SoKss_18,5.1 //
% v  -| v| -  v  -  -  -| % A pathyā
% -  -| -  v| v  -  v  -  % B correct
% v  -  -  -  v| v  v  -| % C na-vipulā
% v| -  -| v  v  -  v  -  % D correct


prāptā mṛtāpi jīvantī mayā bhāryeti yattvayā /
uktaṃ kathaṃ taditi naḥ kathyatāṃ bhadra vistarāt // SoKss_18,5.2 //
% -  -| v  -  v| -  -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| v  -| v  v  v| -| % C na-vipulā
% -  v  -| -  v| -  v  -  % D correct


ity uktastena rājñā sa vaṇiksūnoḥ sakhābravīt /
kautukaṃ yadi taddeva śrūyatāṃ kathayāmyadaḥ // SoKss_18,5.3 //
% -| -  -  -  v| -  -| v| % A pathyā
% v  -  -  -| v  -  v  -  % B correct
% -  v  -| v  v| -  -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


brahmasthalāgrahārāgryanivāsī dvijaputrakaḥ /
candrasvāmītyahaṃ bhāryā surūpā cāsti me gṛhe // SoKss_18,5.4 //
% -  -  v  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -| v  v  -  v  -  % B correct
% -  -  -  -  v  -| -  -| % C pathyā
% v  -  -| -  v| -| v  -  % D correct


ekadā mayi kāryārthaṃ grāmaṃ pitrājñayā gate /
tāṃ me kāpaliko 'drākṣīdbhāryāṃ bhikṣārthamāgataḥ // SoKss_18,5.5 //
% -  v  -| v  v| -  -  -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -| -| -  v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  -  v  -  v  -  % D correct


tena dṛṣṭvaiva sā jātajvarā sāyaṃ vyapadyata /
tato madbandhubhir nītvā naktamāropitā citām // SoKss_18,5.6 //
% -  v| -  -  v| -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


prajvalantyāṃ citāyāṃ ca grāmāttatrāhamāgamam /
aśrauṣaṃ ca yathāvṛttaṃ svajanātkrandataḥ puraḥ // SoKss_18,5.7 //
% -  v  -  -| v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| v| v  -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


gate mayi citopāntam āgāt kāpālikaś ca saḥ /
aṃsasthanṛtyatkhaṭvāṅgaḥ sphūrjaḍḍamarukāravaḥ // SoKss_18,5.8 //
% v  -| v  v| v  -  -  v| % A pathyā
% -  -| -  -  v  -| v| -  % B correct
% -  -  v  -  -  -  -  -| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -  v  v  v  -  v  -  % D correct


bhasmakṣepeṇa śamite citāgnau deva tena sā /
udatiṣṭhaccitāmadhyādakṣatāṅgī madaṅganā // SoKss_18,5.9 //
% -  -  -  -  v| v  v  -| % A na-vipulā
% v  -  -| -  v| -  v| -  % B correct
% v  v  -  -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


sa cādāya kapālī tāṃ siddhyākṛṣṭānudhāvitām /
prādravallaghu tāṃ cāhamanvagāṃ sadhanuḥśaraḥ // SoKss_18,5.10 //
% v| -  -  v| v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  v  v| -| -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


sa ca gaṅgātaṭe prāpya guhāṃ bhūmau nidhāya tat /
khaṭvāṅgamabravīddharṣādantaḥsthe kanyake ubhe // SoKss_18,5.11 //
% v| v| -  -  v  -| -  v| % A pathyā
% v  -| -  -| v  -  v| -  % B correct
% -  -  v  -  v  -  -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


yuvāṃ prāpte api mayā nopabhukte yayā vinā /
saiṣādya has te prāptā me pratijñā siddhimāgatā // SoKss_18,5.12 //
% v  -| -  -| v  v| v  -| % A na-vipulā
% -  v  -  -| v  -| v  -  % B correct
% -  -  v| -| -| -  -| -| % C ma-vipulā
% v  -  -| -  v  -  v  -  % D correct


iti tābhyāṃ sa madbhāryāṃ yāvaddarśayati bruvan /
tāvattattasya khaṭvāṅgaṃ gaṅgāyāmahamakṣipam // SoKss_18,5.13 //
% v  v| -  -| v| -  -  -| % A pathyā
% -  -  -  v  v  -| v  -  % B correct
% -  -  -  -  v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


re kāpālika bhāryāṃ me jihīṣurna bhavasyayam /
ityākṣipaṃ ca tamahaṃ bhraṣṭakhaṭvāṅgasiddhikam // SoKss_18,5.14 //
% -| -  -  v  v| -  -| -| % A pathyā
% v  -  -  v| v  -  v  -  % B correct
% -  -  v  -| v| v  v  -| % C na-vipulā
% -  v  -  -  v  -  v  -  % D correct


apaśyanso 'tha khaṭvāṅgaṃ palāyanaparaḥ śaṭhaḥ /
dhanurākṛṣya kāṇḍena digdhena nihato mayā // SoKss_18,5.15 //
% v  -  -  -| v| -  -  -| % A pathyā
% v  -  v  v  v  -| v  -  % B correct
% v  v  -  -  v| -  -  v| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


pāpasiddhyaikasaṃtoṣaviḍambitaśivāgamāḥ /
pākhaṇḍinaḥ patantyevaṃ prāgeva patitā api // SoKss_18,5.16 //
% -  v  -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  v  -| v  -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


athādāya svabhāryāṃ tāmanye dve te ca kanyake /
gṛhamāgatavānasmi dattāścaryaḥ svabandhuṣu // SoKss_18,5.17 //
% v  -  -  -| v  -  -| -  % A pathyā, pādas compounded?
% -  -| -| -| v| -  v  -  % B correct
% v  v  -  v  v  -  -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


tatra pṛṣṭe svavṛttānte kanye te vadataḥ sma me /
vārāṇasyāṃ sute āvāṃ kṣitibhṛtsārthavāhayoḥ // SoKss_18,5.18 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| -| v  v  -| v| -  % B correct
% -  -  -  -| v  -| -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


siddhiyuktyā hṛte cāvāmetayaiva kapālinā /
tvatprasādāc ca mukte svaḥ pāpādasmādadūṣite // SoKss_18,5.19 //
% -  v  -  -| v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -  v  -  -| v| -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


ity uktavatyau cānyedyurnītvā vārāṇasīṃ mayā /
arpite te svabandhūnāṃ tadvṛttāntamudīrya tam // SoKss_18,5.20 //
% -| -  v  -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  -| -  -  v  -| v  -  % B correct
% -  v  -| -| v  -  -  -| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


āgacchaṃś ca tato 'paśyamimaṃ bhāryāviyoginam /
vaṇikputraṃ tato 'nena militvāhamihāgataḥ // SoKss_18,5.21 //
% -  -  -| v| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -  -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


kāpālikaguhālabdhenāṅgarāgeṇa rañjitāt /
kṣālitādapi dehānme dṛśyatāṃ vāti saurabham // SoKss_18,5.22 //
% -  -  v  v  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  v  v| -  -  -| % C pathyā
% -  v  -| -  v| -  v  -  % D correct


itthaṃ mṛtotthitā prāptā mayā bhāryeti vādinam /
vipraṃ taṃ savaṇikputraṃ satkṛtya prāhiṇonnṛpaḥ // SoKss_18,5.23 //
% -  -| v  -  v  -| -  -| % A pathyā
% v  -| -  -  v| -  v  -  % B correct
% -  -| -| v  v  -  -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tato guṇavatīcandravatīmadanasundarīḥ /
ānīyādāya ca samaṃ militvā ca svasainikaiḥ // SoKss_18,5.24 //
% v  -| v  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v  v  v  -  v  -  % B correct
% -  -  -  -  v| v| v  -| % C na-vipulā
% v  -  -| -| v  -  v  -  % D correct


āgātsa vikramādityabhūbhṛdujjayinīṃ purīm /
tasyāṃ guṇavatīcandravatyau ca pariṇītavān // SoKss_18,5.25 //
% -  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -| v  v  v  -  -  v  % C pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % D correct


saṃsmarannatha tāṃ viśvakarmadevagṛhe sthitām /
stambhasthaputrikāṃ rājā sa pratīhāramādiśat // SoKss_18,5.26 //
% -  v  -  v  v| -| -  v  % A pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % B correct
% -  -  v  -  v  -| -  -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


kaliṅgasenāt kanyāṃ tāṃ prāptuṃ dūto visṛjyatām /
yasyāḥ pratikṛtirdṛṣṭā sā mayā stambhaputrikā // SoKss_18,5.27 //
% v  -  v  -  -| -  -| -| % A ma-vipulā
% -  -| -  -| v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -| v  -| -  v  -  v  -  % D correct


iti rājñā samādiṣṭaḥ kṣattānīya tadagrataḥ /
prāhiṇoddattasaṃdeśaṃ dūtaṃ nāmnā suvigraham // SoKss_18,5.28 //
% v  v| -  -| v  -  -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


gatvā kaliṅgaviṣayaṃ dṛṣṭvā taṃ ca yathocitam /
kaliṅgasenaṃ rājānamevaṃ dūto jagāda saḥ // SoKss_18,5.29 //
% -  -| v  -  v  v  v  -| % A na-vipulā
% -  -| -| v| v  -  v  -  % B correct
% v  -  v  -  -| -  -  v  % C ma-vipulā, pādas compounded?
% -  -| -  -| v  -  v| -  % D correct


devaḥ śrīvikramādityastvāmādiśati bhūpate /
vettha tvaṃ bhuvi yadratnaṃ tadasmānupagacchati // SoKss_18,5.30 //
% -  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  v  v  v| -  v  -  % B correct
% -  -| -| v  v| -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


tavāsti kanyāratnaṃ ca tad asmabhyaṃ samarpaya /
asmatprasādāc ca nijaṃ bhuṅkṣva rājyamakaṇṭakam // SoKss_18,5.31 //
% v  -  v| -  -  -  -| v| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v| -  -  -| v  -  v  -  % B correct
% -  -  v  -  -| v| v  -| % C bha-vipulā
% -  v| -  v  v  -  v  -  % D correct


etac chrutvā sa kāliṅgaḥ kruddho rājābhyabhāṣata /
ko nāma vikramādityaḥ sa evājñāṃ dadāti naḥ // SoKss_18,5.32 //
% -  -| -  -| v| -  -  -| % A pathyā
% -  -| -  -  v  -  v  -  % B correct
% -| -  v| -  v  -  -  -| % C pathyā
% v| -  -  -| v  -  v| -  % D correct


mārgatyupāyanaṃ kanyāṃ darpāndho 'dhaḥ patiṣyati /
etatkaliṅgasenātsa śrutvā dūtaḥ sam abhyadhāt // SoKss_18,5.33 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -  -| -| v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| -  -| v| -  v  -  % D correct


bhṛtyo 'pyevamanātmajñaḥ kathamojāyase prabhoḥ /
kiṃ mūḍha tatpratāpāgnau śalabhāyitumicchasi // SoKss_18,5.34 //
% -  -| -  v  v  -  -  -| % A pathyā
% v  v  -  -  v  -| v  -  % B correct
% -| -  v| -  v  -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


ity uktvā tata āgatya sa dūtastannyavedayat /
vacaḥ kaliṅgasenoktaṃ vikramādityabhūbhṛte // SoKss_18,5.35 //
% -| -  -| v  v| -  -  v| % A pathyā
% v| -  -  -  v  -  v  -  % B correct
% v  -| v  -  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


tato viṣamaśīlo 'sau kruddhaḥ prāyādbalaiḥ saha /
sabhūtaketuvetālaḥ kāliṅgaṃ prati taṃ prabhuḥ // SoKss_18,5.36 //
% v  -| v  v  v  -  -| -| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% v  -  v  -  v  -  -  -| % C pathyā
% -  -  -| v  v| -| v  -  % D correct


dehyāśu kanyāmiti taṃ kāliṅgaṃ bruvatīṣviva /
senāravapratiravair dikṣu taddeśamāpa ca // SoKss_18,5.37 //
% -  -  v| -  -  v  v| -| % A bha-vipulā
% -  -  -| v  v  -  v  -  % B correct
% -  -  v  -  v  v  v  -| % C na-vipulā
% -  v| -  -  v  -  v| -  % D correct


dṛṣṭvātha yuddhasaṃnaddhaṃ ruddhvā taṃ ca nṛpaṃ balaiḥ /
rājā sa vikramādityo manasyevamacintayat // SoKss_18,5.38 //
% -  -  v| -  v  -  -  -| % A pathyā
% -  -| -| v| v  -| v  -  % B correct
% -  -| v| -  v  -  -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


etatsutāṃ vinā tāvanmama nāstyeva nirvṛtiḥ /
tatkathaṃ śvaśuraṃ hanmi yuktimatra karomi kim // SoKss_18,5.39 //
% -  -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% v  v| -  -  v| -  v  -  % B correct
% -  v  -| v  v  -| -  v| % C pathyā
% -  v  -  v| v  -  v| -  % D correct


ity ālocya savetālo rāja tatsiddhyalakṣitaḥ /
suptasya prāviśad rātrau kaliṅgeśasya vāsakam // SoKss_18,5.40 //
% -| -  -  v| v  -  -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% v  -  -  -  v| -  v  -  % D correct


are viṣamaśīlena vigṛhya svapiṣīti tam /
prabodhya tatra vitrastaṃ vetālaḥ so 'bravīddhasan // SoKss_18,5.41 //
% v  -| v  v  v  -  -  v| % A pathyā
% v  -  -| v  v  -  v| -  % B correct
% v  -  v| -  v| -  -  -| % C pathyā
% -  -  -| -| v  -  v  -  % D correct


sa cotthāya kaliṅgendro dṛṣṭvā darśitasāhasam /
parijñāya ca rājānaṃ raudravetālasaṃgatam // SoKss_18,5.42 //
% v| -  -  v| v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  v| v| -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


idānīṃ vaśago 'haṃ te devādiśa karomi kim /
iti vijñāpayām āsa bhītastaccaraṇānataḥ // SoKss_18,5.43 //
% v  -  -| v  v  -| -| -| % A pathyā
% -  -  v  v| v  -  v| -  % B correct
% v  v| -  -  v  -| -  v| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


mayā cetprabhuṇā kāryaṃ tava taddehi me sutām /
kaliṅgasenāmiti taṃ rājāpi pratyabhāṣata // SoKss_18,5.44 //
% v  -| -  v  v  -| -  -| % A pathyā
% v  v| -  -  v| -| v  -  % B correct
% v  -  v  -  -  v  v| -| % C bha-vipulā
% -  -  -| -  v  -  v  -  % D correct


tatheti pratipede ca kaliṅgādhipatiḥ sa tat /
rājāpi vetālayutaḥ svamāgācchibiraṃ kṛtī // SoKss_18,5.45 //
% v  -  -| v  v  -  -| v| % A pathyā
% v  -  -  v  v  -| v| -  % B correct
% -  -  v| -  -  v  v  -| % C bha-vipulā
% v  -  -  v  v  -| v  -  % D correct


anyedyuś ca kaliṅgendraḥ sa devi tvāmadātpitā /
rājñe viṣamaśīlāya vidhivadvibhavottaram // SoKss_18,5.46 //
% -  -  -| v| v  -  -  -| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  v| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


evaṃ gāḍhānurāgeṇa rājñā dehapaṇena ca /
pariṇītāsi vidhivaddevi nārijigīṣayā // SoKss_18,5.47 //
% -  -| -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  v  -  -  v| v  v  -  % C na-vipulā, pādas compounded?
% -  v| -  v  v  -  v  -  % D correct


iti kārpaṭikasyāhaṃ devasenasya vakrataḥ /
śrutvāvamānaprabhavaṃ he sakhyo manyumatyajam // SoKss_18,5.48 //
% v  v| -  v  v  -  -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -| -  -| -  v  -  v  -  % D correct


itthaṃ vivāhitā stambhaputrikādarśanādaham /
citrāvalokanāccaiṣā rājñā malayavatyapi // SoKss_18,5.49 //
% -  -| v  -  v  -| -  v  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


evaṃ kaliṅgasenā sā vikramādityavallabhā /
bhartṛprabhāvamākhyāya svasapatnīranandayat // SoKss_18,5.50 //
% -  -| v  -  v  -  -| -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% v  v  -  -  v  -  v  -  % D correct


sa caivaṃ vikramādityaḥ sarvābhistābhir anvitaḥ /
tayā malayavatyāca tasthau sāmrājyasusthitaḥ // SoKss_18,5.51 //
% v| -  -| -  v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% v  -| v  v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


athaikadā rājaputraḥ ko 'pyāgāddakṣiṇāpathāt /
kṛṣṇaśaktyabhidhāno 'tra paribhūtaḥ svagotrajaiḥ // SoKss_18,5.52 //
% v  -  v  -| -  v  -  -| % A ra-vipulā
% -| -  -  -  v  -  v  -  % B correct
% -  v  -  v  v  -  -| v| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


sa siṃhadvāramāgatya rājñaḥ kārpaṭikavratam /
śiśriye rājaputrāṇāmanvitaḥ pañcabhiḥ śataiḥ // SoKss_18,5.53 //
% v| -  -  -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  v  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


dvādaśābdānmayā sevā vikramādityabhūpateḥ /
kāryeti pratijajñe ca vāryamāṇo 'pi bhūbhujā // SoKss_18,5.54 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -| v| % C pathyā
% -  v  -  -| v| -  v  -  % D correct


niścayena ca tasyātra tiṣṭhataḥ sānuyāyinaḥ /
siṃhadvāre nṛpasutasyaikādaśa samā yayuḥ // SoKss_18,5.55 //
% -  v  -  v| v| -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  -  -  -| v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  v  v| v  -| v  -  % D correct


prāpte ca dvādaśe varṣe tasya deśāntarasthitā /
bhāryā ciraviyogārtā prāhiṇollekhapattrikām // SoKss_18,5.56 //
% -  -| -| -  v  -| -  -| % A pathyā
% -  v| -  -  v  -  v  -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


vīracaryāgate rātrau pracchanne rājñi śṛṇvati /
dīpenāvācayat tasyābhāryāṃ sa likhitāmimām // SoKss_18,5.57 //
% -  v  -  -  v  -| -  -| % A pathyā
% -  -  -| -  v| -  v  -  % B correct
% -  -  -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  -| v| v  v  -  v  -  % D correct


saṃtaptāyatataralāstava virahe nātha kaṭhinahṛdayāyāḥ /
niryāntyaviratamete niḥśvāsā me na tu prāṇāḥ // SoKss_18,5.58 //
% -  -  -  v  v  v  v  -  v  v| v  v  -| -  v| v  v  v  v  v  -  -  %
% -  -  v  v  v  v  -  -| -  -  -| -| v| -| -  -  % Āryā (30+27 morae): vipulā


iti vācayatastasmātsamrāṭ kārpaṭikānmuhuḥ /
śrutvā sa rājadhānīṃ svāṃ gatvā rājā vyacintayat // SoKss_18,5.59 //
% v  v| -  v  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v  -  v  -  % B correct
% -  -| v| -  v  -  -| -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


sīdatkalatraḥ kliṣṭo 'yaṃ bata kārpaṭikaściram /
asiddhakāryaḥ pūrṇe 'smindvādaśe 'bde tyajedasūn // SoKss_18,5.60 //
% -  -  v  -  -| -  -| -| % A ma-vipulā
% v  v| -  v  v  -  v  -  % B correct
% v  -  v  -  -| -  -| -  % C ma-vipulā, pādas compounded?
% -  v  -| -| v  -  v  -  % D correct


tadvilambo na kāryo 'sya mayetyālocya bhūpatiḥ /
ānāyayatkārpaṭikaṃ dāsīṃ preṣya tadaiva saḥ // SoKss_18,5.61 //
% -  v  -  -| v| -  -| v| % A pathyā
% v  -  -  -  v| -  v  -  % B correct
% -  -  v  -  -  v  v  -| % C bha-vipulā
% -  -| -  v| v  -  v| -  % D correct


śāsanaṃ lekhayitvā ca tam evaṃ sa samādiśat /
oṃkārapīṭhamārgeṇa bhadra gacchottarāṃ diśam // SoKss_18,5.62 //
% -  v  -| -  v  -  -| v| % A pathyā
% v| -  -| v| v  -  v  -  % B correct
% -  -  v  -  v  -  -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


tatrāmunā śāsanena grāmaṃ bhuṅkṣva madarpitam /
nāmnā taṃ khaṇḍavaṭakaṃ pṛcchan gacchann avāpsyasi // SoKss_18,5.63 //
% -  -  v  -| -  v  -  -| % A ra-vipulā
% -  -| -  v| v  -  v  -  % B correct
% -  -| -| -  v  v  v  -| % C na-vipulā
% -  -| -  -| v  -  v  -  % D correct


ity uktvā śāsanaṃ tasmai pradadau tatsa bhūpatiḥ /
so 'py anāvedya bhṛtyebhyo yayau kārpaṭiko niśi // SoKss_18,5.64 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  v  -| -  v| -  v  -  % B correct
% -||v  -  -  v| -  -  -| % C pathyā
% v  -| -  v  v  -| v  -  % D correct


kā jigīṣā mamaikena grāmeṇa vrīḍadāyinā /
tathāpyājñā prabhoḥ kāryetyasaṃtuṣṭaḥ kramādvrajan // SoKss_18,5.65 //
% -| v  -  -| v  -  -  -| % A pathyā
% -  -  -| -  v  -  v  -  % B correct
% v  -  -  -| v  -| -  -  % C pathyā, pādas compounded?
% v  -  -  -| v  -  v  -  % D correct


oṃkārapīṭhato gatvā dūre 'raṇye dadarśa saḥ /
krīḍantīḥ kanyakā bahvīḥ pṛcchati sma tataś ca tāḥ // SoKss_18,5.66 //
% -  -  v  -  v  -| -  -| % A pathyā
% -  -| -  -| v  -  v| -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v  -| v| v  -| v| -  % D correct


api jānitha bhoḥ khaṇḍavaṭakaṃ kva bhavediha /
etac chrutvā tamūcustāstan na jānīmahe vayam // SoKss_18,5.67 //
% v  v| -  v  v| -| -  v  % A pathyā, pādas compounded?
% v  v  -| v| v  -  v  -  % B correct
% -  -| -  -| v  -  -  -  % C pathyā, pādas compounded?
% -| v| -  -  v  -| v  -  % D correct


gacchāgre yojaneṣv atra daśamātreṣu naḥ pitā /
saumya tiṣṭhati taṃ pṛccha vidyādgrāmaṃ sa jātu tam // SoKss_18,5.68 //
% -  -  -| -  v  -| -  v| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% -  v| -  v  v| -| -  v| % C pathyā
% -  -  -  -| v| -  v| -  % D correct


evam uktaḥ sa kanyābhistābhir gatvā dadarśa tam /
kārpaṭī pitaraṃ tāsāṃ rākṣasaṃ bhīṣaṇākṛtim // SoKss_18,5.69 //
% -  v| -  -| v| -  -  -  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v| -  % B correct
% -  v  -| v  v  -| -  -| % C pathyā
% -  v  -| -  v  -  v  -  % D correct


iha kva khaṇḍavaṭakaṃ brūhi bhadreti taṃ ca saḥ /
papraccha so 'pi taṃ dhair yamohito rākṣaso 'bravīt // SoKss_18,5.70 //
% v  -| v| -  v  v  v  -| % A na-vipulā
% -  v| -  -  v| -| v| -  % B correct
% -  -  v| -| v| -| -| v  % C pathyā, pādas compounded?
% -  v  -| -  v  -| v  -  % D correct


kiṃ tatra te taddhi puraṃ ciraśūnyaṃ tathāpi cet /
yāsi tacchṛṇu mārgo 'yaṃ puratas te dvidhā gataḥ // SoKss_18,5.71 //
% -| -  v| -| -  v| v  -| % A bha-vipulā
% v  v  -  -| v  -  v| -  % B correct
% -  v| -  v  v| -  -| -| % C pathyā
% v  v  -| -| v  -| v  -  % D correct


tatra vāmena gacchestvaṃ pathā yāvadavāpsyasi /
pratolīṃ khaṇḍavaṭakasyoccaprākārahāriṇīm // SoKss_18,5.72 //
% -  v| -  -  v| -  -  -| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  -| -  v  v  v  -  % C na-vipulā, pādas compounded?
% -  -  -  -  v  -  v  -  % D correct


ity ukto rakṣasā gatvā pratolīṃ tāmavāpya saḥ /
viveśa śūnyaṃ bhayadaṃ divyaṃ hṛdyaṃ ca tatpuram // SoKss_18,5.73 //
% -| -  -| -  v  -| -  -| % A pathyā
% v  -  -| -  v  -  v| -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% -  -| -  -| v| -  v  -  % D correct


saptakakṣāvṛtaṃ tatra rājaveśma praviśya ca /
āruroha sa harmyāgraṃ maṇikāñcananirmitam // SoKss_18,5.74 //
% -  v  -  -  v  -| -  v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  v  -  v| v| -  -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


tatra ratnāsanaṃ dṛṣṭvā tasminnupaviveśa ca /
tāvac ca rākṣaso 'bhetya vetrahastastam abhyadhāt // SoKss_18,5.75 //
% -  v| -  -  v  -| -  -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% -  -| v| -  v  -| -  v| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


bho mānuṣa kimatra tvam upaviṣṭo nṛpāsane /
tac chrutvā kṛṣṇaśaktiḥ sa dhīraḥ kārpaṭiko 'bravīt // SoKss_18,5.76 //
% -| -  v  v| v  -  -| v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -| -  -| -  v  -  -| v| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


ahamatra prabhuryūyaṃ karadāś ca kuṭumbinaḥ /
vikramādityadevena vilabdhāḥ śāsanena me // SoKss_18,5.77 //
% v  v  -  -| v  -  -  -| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


tac chrutvā śāsanaṃ dṛṣṭvā rākṣasastaṃ praṇamya saḥ /
uvāca rājā tvamiha pratīhārastavāsmi ca // SoKss_18,5.78 //
% -| -  -| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% v  -  v| -  -| v  v  -| % C bha-vipulā
% v  -  -  -  v  -  v| -  % D correct


sarvatra vikramādityadevasyājñā hy akhaṇḍitā /
ity uktvā prakṛtīḥ sarvā ājuhāva sa rākṣasaḥ // SoKss_18,5.79 //
% -  -  v| -  v  -  -  v  % A pathyā, pādas compounded?
% -  -  -  -||v  -  v  -  % B correct
% -| -  -| v  v  -| -  -| % C pathyā
% -  v  -  v| v| -  v  -  % D correct


āyayurmantriṇaścātra tathā rājaparicchadaḥ /
apūri caturaṅgeṇa balena nagaraṃ ca tat // SoKss_18,5.80 //
% -  v  -  -  v  -  -  v| % A pathyā
% v  -| -  v  v  -  v  -  % B correct
% v  -  v| v  v  -  -  v| % C pathyā
% v  -  v| v  v  -| v| -  % D correct


sarvaiḥ praṇamyamāno 'tha hṛṣṭaḥ kārpaṭiko 'tra saḥ /
cakre rājopacāreṇa kṛtsnāḥ snānādikāḥ kriyāḥ // SoKss_18,5.81 //
% -  -| v  -  v  -  -| v| % A pathyā
% -  -| -  v  v  -| v| -  % B correct
% -  -| -  -  v  -  -  v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


tataḥ sa rāja bhūtvātra savismayamacintayat /
aho prabhāvaḥ ko 'pyeṣa vikramādityabhūpateḥ // SoKss_18,5.82 //
% v  -| v| -  v| -  -  v| % A pathyā
% v  -  v  v  v  -  v  -  % B correct
% v  -| v  -  -| -| -  v| % C ma-vipulā
% -  v  -  -  v  -  v  -  % D correct


gāmbhīryagarimā citramapūrvas tasya ca prabhoḥ /
dadāti yadgrāmamiti bruvanrājyamapīdṛśam // SoKss_18,5.83 //
% -  -  v  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -| -  v| -| v  -  % B correct
% v  -  v| -  -  v  v  -| % C bha-vipulā
% v  -  -  v  v  -  v  -  % D correct


iti citrīyamāṇo 'tra rājyaṃ kurvannuvāsa saḥ /
tatsakhīnvikramādityo 'pyujjayinyāṃ pupoṣa tān // SoKss_18,5.84 //
% v  v| -  -  v  -  -| v| % A pathyā
% -  -| -  -  v  -  v| -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v| -  % D correct


dinaiś ca vikramādityaṃ praṇantuṃ sa upāyayau /
sotkaḥ kārpaṭiko rājā sainyakampitabhūtalaḥ // SoKss_18,5.85 //
% v  -| v| -  v  -  -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


āgataṃ vikramādityaḥ pādānatam uvāca tam /
patnyāḥ prahitalekhāyā niḥśvāsān gaccha vāraya // SoKss_18,5.86 //
% -  v  -| -  v  -  -  -| % A pathyā
% -  -  v  v| v  -  v| -  % B correct
% -  -| v  v  v  -  -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


ity uktvā bhūmipatinā preṣitastena sādbhutaḥ /
sa kṛṣṇaśaktiḥ sakhibhiḥ sākaṃ deśamagānnijam // SoKss_18,5.87 //
% -| -  -| -  v  v  v  -| % A na-vipulā
% -  v  -  -  v| -  v  -  % B correct
% v| -  v  -  -| v  v  -| % C bha-vipulā
% -  -| -  v  v  -  v  -  % D correct


utsārya gotrajān bhāryāṃ nandayitvā cirotsukām /
siddhepsitādhikaḥ so 'tha bheje rājyaśriyaṃ parām // SoKss_18,5.88 //
% -  -  v| -  v  -| -  -| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% -  -  v  -  v  -| -| v| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


evaṃ sodbhutacāritro vikramādityabhūmipaḥ /
ekadātra dadarśaikamūrdhvaromakacaṃ dvijam // SoKss_18,5.89 //
% -  -| -  v  v  -  -  -| % A pathyā
% -  v  -  -  v  -  v  -  % B correct
% -  v  -  v| v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v  v  -| v  -  % D correct


papraccha taṃ ca he brahmannīdṛkkasmādbhavāniti /
tataḥ so 'smai svavṛttāntam evaṃ rājñe dvijo 'bravīt // SoKss_18,5.90 //
% -  -  v| -| v| -| -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% v  -| -| -| v  -  -  v| % C pathyā
% -  -| -  -| v  -| v  -  % D correct


agnisvāmīti vipro 'bhūddeva pāṭaliputrake /
mahāgnihotriṇas tasya devasvāmītyahaṃ sutaḥ // SoKss_18,5.91 //
% -  -  -  -  v| -  -| -  % A pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % B correct
% v  -  v  -  v  -| -  v| % C pathyā
% -  -  -  -  v  -| v  -  % D correct


mayā ca dūrato deśādviprakanyā vivāhitā /
bālatvātsā ca tatraiva sthāpitābhūtpitur gṛhe // SoKss_18,5.92 //
% v  -| v| -  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % B correct
% -  -  -  -| v| -  -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


kālena yauvanasthāṃ tāmānetuṃ śvāśuraṃ gṛhasm /
āruhyāśvaṃ sahaikena bhṛtyena gatavānaham // SoKss_18,5.93 //
% -  -  v| -  v  -  -| -  % A pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % B correct
% -  -  -  -| v  -  -  v| % C pathyā
% -  -  v| v  v  -  v  -  % D correct


satkṛtaḥ śvaśureṇāhaṃ sahāyātaikaceṭikām /
ādāyāśvādhirūḍhāṃ tāṃ bhāryāṃ prāyāmahaṃ tataḥ // SoKss_18,5.94 //
% -  v  -| v  v  -  -  -| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -| -  -  v  -| v  -  % D correct


ardhamārge ca sāśvāyā avaruhyaiva me vadhūḥ /
ambupānāpadeśena nadīkacchamagātkila // SoKss_18,5.95 //
% -  v  -  -| v| -  -  -| % A pathyā
% v  v  -  -  v| -| v  -  % B correct
% -  v  -  -  v  -  -  v| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


ciraṃ nāyāti yāvat sā tāvac ca tadavekṣaṇe /
saha sthitaṃ taṃ tatraiva bhṛtyamasmi visṛṣṭavān // SoKss_18,5.96 //
% v  -| -  -  v| -  -| -| % A pathyā
% -  -| v| v  v  -  v  -  % B correct
% v  -| v  -| -| -  -  v| % C ma-vipulā
% -  v  -  v| v  -  v  -  % D correct


so 'pi nāyāti yāvac ca tāvadasmi gataḥ svayam /
tacceṭikāṃ sthāpayitvā turagīrakṣaṇāya tām // SoKss_18,5.97 //
% -| v| -  -  v| -  -| v| % A pathyā
% -  v  -  v| v  -| v  -  % B correct
% -  -  v  -| -  v  -  -| % C ra-vipulā
% v  v  -  -  v  -  v| -  % D correct


gatvā paśyāmi yāvat sa bhṛtyo madbhāryayā tayā /
bhakṣayitvāsthiśeṣo me kṛto raktāktavaktrayā // SoKss_18,5.98 //
% -  -| -  -  v| -  -| v| % A pathyā
% -  -| -  -  v  -| v  -  % B correct
% -  v  -  -  v  -  -| -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


vitrastaś ca tato yāvadgacchāmi turagīṃ prati /
tāvat sāpi tayā tadvattacceṭyā bhakṣitā mama // SoKss_18,5.99 //
% -  -  -| v| v  -| -  -  % A pathyā, pādas compounded?
% -  -  v| v  v  -| v  -  % B correct
% -  -| -  v| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| -  v  -| v  -  % D correct


tataḥ palāyya yāto 'haṃ tattrāsenādhunāpi me /
naivordhvaromakeśatvamantaḥsthena nivartate // SoKss_18,5.100 //
% v  -| v  -  v| -  -| -| % A pathyā
% -  -  -  -  v  -  v| -  % B correct
% -  -  v  -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v| v  -  v  -  % D correct


tad atra me gatir deva iti taṃ vādinaṃ dvijam /
ājñayā vikramādityo gatatrāsaṃ vvyadhatta saḥ // SoKss_18,5.101 //
% v| -  v| -| v  -| -  v| % A pathyā
% v  v| -| -  v  -| v  -  % B correct
% -  v  -| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


aho dhiṅnāsti viśvāsaḥ strīṣu sāhasabhūmiṣu /
iti rājñi vadatyasminneko 'mātyo 'bravīdidam // SoKss_18,5.102 //
% v  -| -  -  v| -  -  -| % A pathyā
% -  v| -  v  v  -  v  -  % B correct
% v  v| -  v| v  -  -  -  % C pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % D correct


tādṛśya eva durjātāḥ striyo deva tathā ca kim /
na śrutaṃ vṛttamiha yadbrāhmaṇasyāgniśarmaṇaḥ // SoKss_18,5.103 //
% -  -  v| -  v| -  -  -| % A pathyā
% v  -| -  v| v  -| v| -  % B correct
% -| v  -| -  v  v  v| -  % C na-vipulā, pādas compounded?
% -  v  -  -  v  -  v  -  % D correct


ihaivāstyagniśarmākhyaḥ somaśarmasuto dvijaḥ /
pitroḥ prāṇasamo mūrkhaḥ sarvavidyāsvaśikṣitaḥ // SoKss_18,5.104 //
% v  -  -  -  v  -  -  -| % A pathyā
% -  v  -  v  v  -| v  -  % B correct
% -  -| -  v  v  -| -  -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


vardhamānapurāttena pariṇītā dvijātmajā /
bāleti sā ca na tyaktā pitrā dhanavatā gṛhāt // SoKss_18,5.105 //
% -  v  -  v  v  -  -  v| % A pathyā
% v  v  -  -| v  -  v  -  % B correct
% -  -  v| -| v| -| -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


tasyāṃ ca yauvanasthāyāmagniśarmāṇamūcatuḥ /
pitarau putra bhāryāṃ tāṃ nānayasyadhunāpi kim // SoKss_18,5.106 //
% -  -| v| -  v  -  -  -  % A pathyā, pādas compounded?
% -  v  -  -  v  -  v  -  % B correct
% v  v  -| -  v| -  -| -| % C pathyā
% -  v  -  v  v  -  v| -  % D correct


śrutvevaitadanāpṛcchya pitarau sa jaḍāśayaḥ /
agniśarmā tataḥ prāyādekākī gṛhiṇīṃ prati // SoKss_18,5.107 //
% -  -  -  v  v  -  -  v| % A pathyā
% v  v  -| v| v  -  v  -  % B correct
% -  v  -  -| v  -| -  -  % C pathyā, pādas compounded?
% -  -  -| v  v  -| v  -  % D correct


nirgatasya gṛhāttasya dakṣiṇo 'bhūtkapiñjalaḥ /
dakṣiṇā ca virauti sma śivā vāmaikaśaṃsinī // SoKss_18,5.108 //
% -  v  -  v| v  -  -  v| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| v| v  -  -| v| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


so 'pi mūrkho 'bhyanandattajjīva jīvetyudīrayan /
adṛśyā ca jahāsāsya śrutvā śakunadevatā // SoKss_18,5.109 //
% -| v| -  -| v  -  -  -  % A pathyā, pādas compounded?
% -  v| -  -  v  -  v  -  % B correct
% v  -  -| v| v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


saṃprāpya śvāśuraṃ sthānaṃ tasya ca pravivikṣataḥ /
vāmaḥ kapiñjalo vāmā śivābhūtkathitāśivā // SoKss_18,5.110 //
% -  -  -| -  v  -| -  -| % A pathyā
% -  v| -| v  v  -  v  -  % B correct
% -  -| v  -  v  -| -  -| % C pathyā
% v  -  -  v  v  -  v  -  % D correct


bhūyo 'pi cābhyanandatsa jīvajīvetyudīrya tat /
acintayac ca śakunādhiṣṭhātrī devatāpi sā // SoKss_18,5.111 //
% -  -| v| -  v  -  -  v| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% v  -  v  -| v| v  v  -  % C na-vipulā, pādas compounded?
% -  -  -| -  v  -  v| -  % D correct


aho mūrkho 'yamaśubhaṃ śubhamityabhinandati /
tatkāryaṃ jīvayati yad rakṣyo jīvo 'sya tan mayā // SoKss_18,5.112 //
% v  -| -  -| v  v  v  -| % A na-vipulā
% v  v  -  v  v  -  v  -  % B correct
% -  -  -| -  v  v  v| -| % C na-vipulā
% -  -| -  -| v| -| v  -  % D correct


ityasyāṃ cintayantyāṃ ca devatāyāṃ viveśa saḥ /
dattapraharṣaḥ śvaśurasyāgniśarmā niveśanam // SoKss_18,5.113 //
% -  -  -| -  v  -  -| v| % A pathyā
% -  v  -  -| v  -  v| -  % B correct
% -  -  v  -  -| v  v  -  % C bha-vipulā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


āgato 'si kimekākīty ukto 'tra śvaśurādibhiḥ /
āyāto 'smi gṛhe 'nuktvā sarveṣāmiti so 'bravīt // SoKss_18,5.114 //
% -  v  -| v| v  -  -  -| % A pathyā
% -  -| -| v  v  -  v  -  % B correct
% -  -  -| v| v  -| -  -| % C pathyā
% -  -  -  v  v| -| v  -  % D correct


tataḥ kṛtocitasnānabhojanasya niśāgame /
śayyāgṛhe 'ntikaṃ bhāryā tasyopāgātprasādhitā // SoKss_18,5.115 //
% v  -| v  -  v  -  -  v  % A pathyā, pādas compounded?
% -  v  -  v| v  -  v  -  % B correct
% -  -  v  -| v  -| -  -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


pathiśramāc ca suptasya tasya nirgatya sā bahiḥ /
caurasyopapateḥ śūlaviddhasyāpyantikaṃ yayau // SoKss_18,5.116 //
% v  -  v  -| v| -  -  v| % A pathyā
% -  v| -  -  v| -| v  -  % B correct
% -  -  -  v  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -  -  v  -| v  -  % D correct


āliṅgantī ca taddehaṃ daśanaiśchinnanāsikā /
bhūtena tatpraviṣṭena palāyata tato bhayāt // SoKss_18,5.117 //
% -  -  -  -| v| -  -  -| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -  v| -  v  -  -  v| % C pathyā
% v  -  v  v| v  -| v  -  % D correct


gatvā ca patyuḥ suptasya tasya nyasyāsidhenukām /
pārśve vikoṣāmākrandad evaṃ śrāvitabāndhavā // SoKss_18,5.118 //
% -  -| v| -  -| -  -  v| % A ma-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  -| v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -  v  v  -  v  -  % D correct


hā hā mṛtā mṛtāsmyeṣā niṣkāraṇamanena me /
kim apy utthāya yadbhartrā kṛtaṃ nāsānikartanam // SoKss_18,5.119 //
% -| -| v  -| v  -  -  -| % A pathyā
% -  -  v  v  v  -  v| -  % B correct
% v| -| -  -  v| -  -  -| % C pathyā
% v  -| -  -  v  -  v  -  % D correct


tac chrutvā svajanastasyā etya tāṃ chinnanāsikām /
dṛṣṭvā tamagniśarmāṇaṃ laguḍādyair atāḍayat // SoKss_18,5.120 //
% -| -  -| v  v  -  -  -| % A pathyā
% -  v| -| -  v  -  v  -  % B correct
% -  -| v  -  v  -  -  -| % C pathyā
% v  v  -  -| v  -  v  -  % D correct


prātaś ca vijñapya nṛpaṃ tadādeśādbadhāya tam /
nirdoṣabhāryādrohīti vadhakebhyaḥ samarpayat // SoKss_18,5.121 //
% -  -| v| -  -  v| v  -| % A bha-vipulā
% v  -  -  -  v  -  v| -  % B correct
% -  -  v  -  -  -  -  v| % C ma-vipulā, caesura after 5th syllable in compound or incorrect?
% v  v  -  -| v  -  v  -  % D correct


nīte vadhyabhuvaṃ tasminsā tacchakunadevatā /
tadbharyānaiśavṛttāntadarśinī samacintayat // SoKss_18,5.122 //
% -  -| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -| -  v  v  v  -  v  -  % B correct
% -  -  -  -  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -| v  v  -  v  -  % D correct


animittaphalaṃ tāvat prāptametena yattvayam /
uktavāñjīva jīveti tena rakṣyāmyamuṃ vadhāt // SoKss_18,5.123 //
% v  v  -  v  v  -| -  -| % A pathyā
% -  v  -  -  v| -  v  -  % B correct
% -  v  -  -  v| -  -  v| % C pathyā
% -  v| -  -  v  -| v  -  % D correct


ityālocyāntarikṣātsā nigūḍhā devatābhyadhāt /
nirdoṣa eṣa vadhakā na vadhyo vipraputrakaḥ // SoKss_18,5.124 //
% -  -  -  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -  v| -  v| v  v  -| % C na-vipulā
% v| -  -| -  v  -  v  -  % D correct


śūlasthacauradantāntargatvā paśyata nāsikām /
ity uktvā tadvadhūrātrivṛttāntaṃ taṃ jagāda sā // SoKss_18,5.125 //
% -  -  v  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -| -  v  v| -  v  -  % B correct
% -| -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -| -| v  -  v| -  % D correct


tatas tatpratyayātkṣattṛmukhena vadhakair nṛpaḥ /
vijñapto vīkṣya nāsāṃ tāṃ cauradantāntarasthitām // SoKss_18,5.126 //
% v  -| -  -  v  -  -  v  % A pathyā, pādas compounded?
% v  -  v| v  v  -| v  -  % B correct
% -  -  -| -  v| -  -| -| % C pathyā
% -  v  -  -  v  -  v  -  % D correct


vadhāttamagniśarmāṇaṃ nirmocya vyasṛjadgṛham /
kustrīṃ tāṃ ca nijagrāha tadvadhūṃścāpy adaṇḍayat // SoKss_18,5.127 //
% v  -  v  -  v  -  -  -| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% -  -| -| v| v  -  -  v| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


evaṃvidhāḥ striyo rājannity ukte tena mantriṇā /
sa rājā vikramādityastat tathetyanvamodata // SoKss_18,5.128 //
% -  -  v  -| v  -| -  -  % A pathyā, pādas compounded?
% -| -  -| -  v| -  v  -  % B correct
% v| -  -| -  v  -  -  -  % C pathyā, pādas compounded?
% -| v  -  -  v  -  v  -  % D correct


tato 'bravīn mūladevo dhūrto rājāntikasthitaḥ /
deva sādhvyo na santyeva kimasādhvīṣu kāsucit // SoKss_18,5.129 //
% v  -| v  -| -  v  -  -| % A ra-vipulā
% -  -| -  -  v  -  v  -  % B correct
% -  v| -  -| v| -  -  v| % C pathyā
% v  v  -  -  v| -  v  -  % D correct


kiṃ na cūtalatāḥ santi satīṣu viṣavalliṣu /
tathāca śrūyatāmetadanubhūtaṃ mayaiva yat // SoKss_18,5.130 //
% -| v| -  v  v  -| -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% v  -  -| -  v  -  -  v  % C pathyā, pādas compounded?
% v  v  -  -| v  -  v| -  % D correct


ahaṃ pāṭaliputraṃ prāgagacchaṃ śaśinā saha /
matvā nāgarikakṣetraṃ tadvaidagdhyadidṛkṣayā // SoKss_18,5.131 //
% v  -| -  v  v  -  -| -  % A pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


tatra bāhye sarasyekāṃ dṛṣṭvā strīṃ vastradhāvinīm /
iha kvāvāsyate pānthair ityahaṃ paripṛṣṭavān // SoKss_18,5.132 //
% -  v| -  -| v  -  -  -| % A pathyā
% -  -| -| -  v  -  v  -  % B correct
% v  -| -  -  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


iha tīreṣu cakrāhvair matsyair vāriṇi ṣaṭpadaiḥ /
abjeṣv āvāsyate nātra pānthāvāso mayekṣitaḥ // SoKss_18,5.133 //
% v  v| -  -  v| -  -  -| % A pathyā
% -  -| -  v  v| -  v  -  % B correct
% -  -| -  -  v  -| -  v| % C pathyā
% -  -  -  -| v  -  v  -  % D correct


etattayāhaṃ vakroktyā praty ukto vṛddhayoṣitā /
vilakṣaḥ śaśinā sākaṃ prāviśaṃ nagarāntaram // SoKss_18,5.134 //
% -  -  v  -  -| -  -  -| % A ma-vipulā
% -| -  -| -  v  -  v  -  % B correct
% v  -  -| v  v  -| -  -| % C pathyā
% -  v  -| v  v  -  v  -  % D correct


tatraikam uṣṇe pātrasthe paramānne puraḥ sthite /
bālaṃ dṛṣṭvā gṛhadvāri rudantamavadacchaśī // SoKss_18,5.135 //
% -  -  v| -  -| -  -  -| % A ma-vipulā
% v  v  -  -| v  -| v  -  % B correct
% -  -| -  -| v  -  -  v| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


aho abuddhir bālo 'yaṃ yo 'gradattaṃ na khādati /
paramānnaṃ vṛthātmānaṃ kliśnāti ruditaiḥ punaḥ // SoKss_18,5.136 //
% v  -| v  -  -| -  -| -| % A ma-vipulā
% -| v  -  -| v| -  v  -  % B correct
% v  v  -  -| v  -  -  -| % C pathyā
% -  -  v| v  v  -| v  -  % D correct


tac chrutvā so 'bravīdbālaḥ pramṛjya nayane hasan /
mūrkhā yūyaṃ na jānītha rodane ye guṇā mama // SoKss_18,5.137 //
% -| -  -| -| v  -  -  -| % A pathyā
% v  -  v| v  v  -| v  -  % B correct
% -  -| -  -| v| -  -  v| % C pathyā
% -  v  -| -| v  -| v  -  % D correct


paramānnaṃ śanair eti svādutāṃ śītalībhavat /
ghaṭate 'bhyadhikaṃ canyacchleṣmā gacchati ca kṣayam // SoKss_18,5.138 //
% v  v  -  -| v  -| -  -| % A pathyā
% -  v  -| -  v  -  v  -  % B correct
% v  v  -| v  v  -| -  -  % C pathyā, pādas compounded?
% -  -| -  v  v| -| v  -  % D correct


ete guṇā me rudato nāhaṃ maurkhyeṇa rodimi /
yūyaṃ grāmyāḥ punarmūrkhā nābhiprāyaṃ vidanti yat // SoKss_18,5.139 //
% -  -| v  -| -| v  v  -| % A bha-vipulā
% -  -| -  -  v| -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -  -  -| v  -  v| -  % D correct


ity ukte tena bālena svāvaidagdhyavilajjitau /
śaśī cāhaṃ ca sāścaryāvapasṛtyānyato gatau // SoKss_18,5.140 //
% -| -  -| -  v| -  -  -| % A pathyā
% -  -  -  v  v  -  v  -  % B correct
% v  -| -  -| v| -  -  -  % C pathyā, pādas compounded?
% v  v  -  -  v  -| v  -  % D correct


tatrāpyāmrataruskandhagatāsmāmrāvacāyinīm /
varakanyām apaśyāva mūlasthitiparicchadām // SoKss_18,5.141 //
% -  -  -  v  v  -  -  v  % A pathyā, pādas compounded?
% v  -  -  -  v  -  v  -  % B correct
% v  v  -  -| v  -  -  v| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


prayacchāsmabhyam apy āmraphalāni katicicchubhe /
iti cāsmābhir uktā sā kanyakaivam abhāṣata // SoKss_18,5.142 //
% v  -  -  -  v| -| -  v  % A pathyā, pādas compounded?
% v  -  v| v  v  -  v  -  % B correct
% v  v| -  -  v| -  -| -| % C pathyā
% -  v  -  v| v  -  v  -  % D correct


aśnīyāmraphalāny uṣṇāny uta kiṃ śiśirāṇi vā /
tac chrutvāścaryajijñāsus tāṃ kanyām aham abravam // SoKss_18,5.143 //
% -  -  -  v  v  -| -  -| % A pathyā
% v  v| -| v  v  -  v| -  % B correct
% -| -  -  -  v  -  -  -| % C pathyā
% -| -  -| v  v| -  v  -  % D correct


aśnīma tāvaduṣṇāni tato 'nyāny api sundari /
śrutvaitadakṣipadbhūmau pāṃsuṣvāmraphalāni sā // SoKss_18,5.144 //
% -  -  v| -  v  -  -  v| % A pathyā
% v  -| -| v  v| -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  -  -  v  v  -  v| -  % D correct


bhuktāni nirajīkṛtya tānyasmābhir mukhānilaiḥ /
tataḥ saparivārā sā kanyā prahasitābravīt // SoKss_18,5.145 //
% -  -  v| v  v  -  -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% v  -| v  v  v  -  -| -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


etāni pūrvam uṣṇāni dattāny āmraphalāni vaḥ /
tathā ca dattvā phūtkārān bhavanto yāny abhakṣayan // SoKss_18,5.146 //
% -  -  v| -  v| -  -  v| % A pathyā
% -  -| -  v  v  -  v| -  % B correct
% v  -| v| -  -| -  -  -| % C ma-vipulā
% v  -  -| -| v  -  v  -  % D correct


gṛhṇīta śītalānyetānyaphūtkārāṇi vāsasi /
evam uktvāñcaleṣv anyānyakṣipatsā phalāni naḥ // SoKss_18,5.147 //
% -  -  v| -  v  -  -  -  % A pathyā, pādas compounded?
% v  -  -  -  v| -  v  -  % B correct
% -  v| -  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v| -  % D correct


tānyādāya tataḥ sthānādvayaṃ yātā vilakṣitāḥ /
tataḥ sahacarān anyāñ śaśinaṃ cāham abravam // SoKss_18,5.148 //
% -  -  -  v| v  -| -  -  % A pathyā, pādas compounded?
% v  -| -  -| v  -  v  -  % B correct
% v  -| v  v  v  -| -  -| % C pathyā
% v  v  -| -  v| -  v  -  % D correct


avaśyaṃ pariṇeyaiṣā vidagdhā kanyakā mayā /
avahāsapratīkāraḥ kāryaḥ kā dhūrtatānyathā // SoKss_18,5.149 //
% v  -  -| v  v  -  -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% v  v  -  -  v  -  -  -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


evaṃ mayoktair anviṣṭaṃ taitasyāḥ sadanaṃ pituḥ /
vayaṃ veṣāntarālakṣmyā agacchāmāpare 'hani // SoKss_18,5.150 //
% -  -| v  -  -| -  -  -| % A ma-vipulā
% -  -  -| v  v  -| v  -  % B correct
% v  -| -  -  v  -  -  -| % C pathyā
% v  -  -  -  v  -| v  -  % D correct


tatrāsmān paṭhato vedaṃ yajñasvāmīty upetya saḥ /
tatkanyājanako 'pṛcchat kuto yūyam iti dvijaḥ // SoKss_18,5.151 //
% -  -  -| v  v  -| -  -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  -  v  v  -| -  -| % C pathyā
% v  -| -  v| v  -| v  -  % D correct


vayaṃ māyāpurīsthānādvidyāhetorihāgatāḥ /
ity uktaḥ sa tato 'smābhir āḍhyo 'vocaddvijottamaḥ // SoKss_18,5.152 //
% v  -| -  -  v  -  -  -  % A pathyā, pādas compounded?
% -  -  -  -  v  -  v  -  % B correct
% -| -  -| v| v  -| -  v| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


tarhīhaiva caturmāsīmetāṃ vasata madgṛhe /
kurutānugrahaṃ yūyaṃ dūradeśāgatā yataḥ // SoKss_18,5.153 //
% -  -  -  v| v  -  -  -  % A pathyā, pādas compounded?
% -  -| v  v  v| -  v  -  % B correct
% v  v  -  -  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


śrutvety avocāma vayaṃ brahman kūrmo bhavadvacaḥ /
caturmāsāvasāne ced arthitaṃ naḥ pradāsyasi // SoKss_18,5.154 //
% -  -| v  -  -  v| v  -| % A bha-vipulā
% -  -| -  -| v  -  v  -  % B correct
% v  -  -  -  v  -  -| -| % C pathyā
% -  v  -| -| v  -  v  -  % D correct


evamasmābhir uktaḥ sa yajñasvāmī dvijo 'bhyadhāt /
śakyaṃ yadarthaṃ mṛgyadhve taddāsyāmyeva niścitam // SoKss_18,5.155 //
% -  v  -  -  v| -  -| v| % A pathyā
% -  -  -  -| v  -| v  -  % B correct
% -  -| v  -  -| -  -  -| % C ma-vipulā
% -  -  -  -  v| -  v  -  % D correct


iti pratiśrute tena tadgṛhe vayamāsmahi /
athoktaḥ sa dvijo 'smābhiḥ pūrṇe māsacatuṣṭaye // SoKss_18,5.156 //
% v  -| v  -  v  -| -  v| % A pathyā
% -  v  -| v  v  -  v  -  % B correct
% v  -  -| -| v  -| -  -| % C pathyā
% -  -| -  v  v  -  v  -  % D correct


yāmo vayaṃ tat pūrvoktaṃ dehi yatprārthayāmahe /
kiṃ tadity uktavantaṃ taṃ māṃ pradarśyābravīcchaśī // SoKss_18,5.157 //
% -  -| v  -| -| -  -  -| % A ma-vipulā
% -  v| -  -  v  -  v  -  % B correct
% -| v  -| -  v  -  -| -| % C pathyā
% -| v  -  -  v  -  v  -  % D correct


asmanmukhyāya kanyāsmai bhavatā dīyatāmiti /
tataḥ sa vipro vāgbaddho yajñasvāmī vyacintayast // SoKss_18,5.158 //
% -  -  -  -  v| -  -  -| % A pathyā
% v  v  -| -  v  -  v  -  % B correct
% v  -| v| -  -| -  -  -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


chalito 'smyebhir astvetatko doṣo guṇavānayam /
ityālocya sa me vipro yathāvattāmadātsutām // SoKss_18,5.159 //
% v  v  -| -  v| -  -  -  % A pathyā, pādas compounded?
% -| -  -| v  v  -  v  -  % B correct
% -  -  -  v| v| -| -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


naktam cāhaṃ hasan vāsagṛhe tām avadaṃ vadhūm /
kaccit smarasi tāny āmrāṇy uṣṇāni śiśirāṇi ca // SoKss_18,5.160 //
% -  -| -  -| v  -| -  v  % A pathyā, pādas compounded?
% v  -| -| v  v  -| v  -  % B correct
% -  -| v  v  v| -| -  -| % C pathyā
% -  -  v| v  v  -  v| -  % D correct


tac chrutvā pratyabhijñāya sā māṃ sasmitam abhyadhāt /
evam eva viḍambyante grāmyā nāgarikair iti // SoKss_18,5.161 //
% -| -  -| -  v  -  -  v| % A pathyā
% -| -| -  v  v| -  v  -  % B correct
% -  v| -  v| v  -  -  -| % C pathyā
% -  -| -  v  v  -| v  -  % D correct


tato 'ham apy avocaṃ tām āssva nāgarike sukham /
grāmyo yāsyāmy ahaṃ dūraṃ tvāṃ vihāya pratijñayā // SoKss_18,5.162 //
% v  -| v| -| v  -  -| -| % A pathyā
% -  v| -  v  v  -| v  -  % B correct
% -  -| -  -| v  -| -  -| % C pathyā
% -| v  -  -| v  -  v  -  % D correct


etac chrutvākarot sāpi pratijñāṃ niścitaṃ mayā /
vaṣṭabhyānāyitavyas tvaṃ tvatto jātena sūnunā // SoKss_18,5.163 //
% -  -| -  -  v  -| -  -| % A pathyā
% v  -  -| -  v  -| v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% -  -| -  -  v| -  v  -  % D correct


ityanyonyaṃ pratijñāte sā śete sma parāṅmukhī /
svāṅgulīyamahaṃ cāsyāḥ suptāyā aṅgulau nyadhām // SoKss_18,5.164 //
% -  -  -  -| v  -  -  -| % A pathyā
% -| -  -| v| v  -  v  -  % B correct
% -  v  -  v  v  -| -  -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


nirgatya ca militvā tair ahaṃ sahacarais tataḥ /
tasyā didṛkṣur vaidagdhyam āgām ujjayinīṃ nijām // SoKss_18,5.165 //
% -  -  v| v| v  -  -| -| % A pathyā
% v  -| v  v  v  -| v  -  % B correct
% -  -| v  -  -| -  -  v| % C ma-vipulā
% -  -| -  v  v  -| v  -  % D correct


sāpi viprasutā prātarapaśyantī prabudhya mām /
aṅgulīyaṃ ca paśyantī mannāvāṅkamacintayat // SoKss_18,5.166 //
% -  v| -  v  v  -| -  v  % A pathyā, pādas compounded?
% v  -  -  -| v  -  v| -  % B correct
% -  v  -  -| v| -  -  -| % C pathyā
% -  -  -  v  v  -  v  -  % D correct


gatastāvat sa māṃ tyaktvā pratijñā tena pālitā /
mayāpi svapratijñātaṃ pālyaṃ tyaktānutāpayā // SoKss_18,5.167 //
% v  -  -  -| v| -| -  -| % A pathyā
% v  -  -| -  v| -  v  -  % B correct
% v  -  -| -  v  -  -  -| % C pathyā
% -  -| -  -  v  -  v  -  % D correct


mūladeveti nāmāsmindṛśyate cāṅgulīyake /
taddhruvaṃ mūladevo yaḥ khyāto dhūrtaḥ sa eva saḥ // SoKss_18,5.168 //
% -  v  -  -  v| -  -  -  % A pathyā, pādas compounded?
% -  v  -| -  v  -  v  -  % B correct
% -  v  -| -  v  -  -| -| % C pathyā
% -  -| -  -| v| -  v| -  % D correct


sa cojjayinyāṃ vasatītyucyate satataṃ janaiḥ /
tattatra yuktito gatvā mayā sādhyaṃ samīhitam // SoKss_18,5.169 //
% v| -  v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -  v  -| v  v  -| v  -  % B correct
% -  -  v| -  v  -| -  -| % C pathyā
% v  -| -  -| v  -  v  -  % D correct


iti saṃkalpya pitaraṃ saivaṃ kṛtamṛṣābravīt /
gatastāta parityajya bhartā māṃ sahasaiva saḥ // SoKss_18,5.170 //
% v  v| -  -  v| v  v  -| % A na-vipulā
% -  -| v  v  v  -  v  -  % B correct
% v  -  -  v| v  -  -  v| % C pathyā
% -  -| -| v  v  -  v| -  % D correct


tadviyuktā kathaṃ cāhaṃ tiṣṭhāmīha yathāsukham /
tad yāmi tīrthayātrāyai kliśnāmyetāṃ hatāṃ tanum // SoKss_18,5.171 //
% -  v  -  -| v  -| -  -| % A pathyā
% -  -  -  v| v  -  v  -  % B correct
% -| -  v| -  v  -  -  -| % C pathyā
% -  -  -  -| v  -| v  -  % D correct


ity uktvā tamanicchantam apy anujñāpya yatnataḥ /
pitaraṃ sā tataḥ prāyātsadhanā saparicchadā // SoKss_18,5.172 //
% -| -  -| v  v  -  -  v| % A pathyā
% -| v  -  -  v| -  v  -  % B correct
% v  v  -| -| v  -| -  -  % C pathyā, pādas compounded?
% v  v  -| v  v  -  v  -  % D correct


krameṇa gatvā kṛtvā sā mahārghaṃ gaṇikocitam /
veṣaṃ viveśojjayinīṃ purīṃ lokaikasundarī // SoKss_18,5.173 //
% v  -  v| -  -| -  -| -| % A ma-vipulā
% v  -  -| v  v  -  v  -  % B correct
% -  -| v  -  -  v  v  -| % C bha-vipulā
% v  -| -  -  v  -  v  -  % D correct


kṛtvā ca parivāreṇa saha kartavyasaṃvidam /
sumaṅgaleti sākārṣīnnāma viprasutātmanaḥ // SoKss_18,5.174 //
% -  -| v| v  v  -  -  v| % A pathyā
% v  v| -  -  v  -  v  -  % B correct
% v  -  v  -  v| -  -  -  % C pathyā, pādas compounded?
% -  v| -  v  v  -  v  -  % D correct


kāmarūpān mahātyāgabhogyā nāmnā sumaṅgalā /
āgatā gaṇikaiṣeti bhṛtyair ākhyāpyatātra sā // SoKss_18,5.175 //
% -  v  -  -| v  -  -  v  % A pathyā, pādas compounded?
% -  -| -  -| v  -  v  -  % B correct
% -  v  -| v  v  -  -  v| % C pathyā
% -  -| -  -  v  -  v| -  % D correct


devadattābhidhānātha tatratyā gaṇikottamā /
dadāvabhyetya tasyai svaṃ rājārhaṃ mandiraṃ pṛthak // SoKss_18,5.176 //
% -  v  -  -  v  -  -  v| % A pathyā
% -  -  -| v  v  -  v  -  % B correct
% v  -  -  -  v| -  -| -| % C pathyā
% -  -  -| -  v  -| v  -  % D correct


tatra sthitāṃ bhṛtyamukhenādau mittraṃ sa me śaśī /
tām abravītkhyātihṛto bhāṭirme gṛhyatāmiti // SoKss_18,5.177 //
% -  -| v  -| -  v  v  -  % A bha-vipulā, pādas compounded?
% -  -| -  -| v| -| v  -  % B correct
% -| -  v  -  -  v  v  -| % C bha-vipulā
% -  -  -| -  v  -  v  -  % D correct


asmadvaco 'nutiṣṭhedyaḥ praviśetso 'tra kāmukaḥ /
na bhāṭyā kāryamasmākaṃ nānyaiḥ paśunibhair nṛbhiḥ // SoKss_18,5.178 //
% -  -  v  -| v  -  -  -| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% v| -  -| -  v  -  -  -| % C pathyā
% -  -| v  v  v  -| v  -  % D correct


ity uktastanmukhenaiva sa sumaṅgalayā tayā /
tathety uktvā śaśī rātrimukhe tanmandiraṃ yayau // SoKss_18,5.179 //
% -| -  -  -  v  -  -  v| % A pathyā
% v| v  -  v  v  -| v  -  % B correct
% v  -| -  -| v  -| -  v  % C pathyā, pādas compounded?
% v  -| -  -  v  -| v  -  % D correct


tatra sa prathamaṃ dvāraṃ saṃprāpyāveditātmakaḥ /
dvārapālena jagade kurvasmatsvāminīvacaḥ // SoKss_18,5.180 //
% -  v| -| v  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  v  -  -  v| v  v  -| % C na-vipulā
% -  -  -  -  v  -  v  -  % D correct


snāto 'pīha punaḥ snāhi praveśo nāsti te 'nyathā /
tac chrutvā sa śaśī snānaṃ tathetyaṅgīcakāra tat // SoKss_18,5.181 //
% -  -| -  v| v  -| -  -| % A pathyā
% v  -  -| -  v| -| v  -  % B correct
% -| -  -| v| v  -| -  -| % C pathyā
% v  -  -  -  v  -  v| -  % D correct


tataḥ sa yāvad dāsībhir abhyaṅgodvartanottaram /
visrabdhaṃ snapitastāvat prathamaḥ praharo gataḥ // SoKss_18,5.182 //
% v  -| v| -  -| -  -  v| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -  -  -| % C pathyā
% v  v  -| v  v  -| v  -  % D correct


snātvā prapto 'tha sa dvāraṃ dvitīyaṃ dvārarakṣiṇā /
ūce snāto 'si tattāvat prasādhanavidhiṃ kuru // SoKss_18,5.183 //
% -  -| -  -| v| -| -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -  -| v| -  -  -| % C pathyā
% v  -  v  v  v  -| v  -  % D correct


tathety uktavatas tasya dāsyastāvat prasādhanam /
cakruryāvaddvitīyo 'pi praharaḥ paryahīyata // SoKss_18,5.184 //
% v  -| -  v  v  -| -  v| % A pathyā
% -  -  -  -| v  -  v  -  % B correct
% -  -  -  -  v  -  -| -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tṛtīyamatha saṃprāptaḥ kakṣyādvāraṃ sa rakṣibhiḥ /
jagade bhuṅkṣva tāvattvaṃ praviśābhyantaraṃ tataḥ // SoKss_18,5.185 //
% v  -  v  v  v| -  -  -| % A pathyā
% -  -  -  -| v| -  v  -  % B correct
% v  v  -| -  v| -  -  -| % C pathyā
% v  v  -  -  v  -| v  -  % D correct


bāḍhamity uktavantaṃ taṃ dāsyastāvadvyalambayan /
āhārair vividhair yāvattṛtīyaḥ praharo gataḥ // SoKss_18,5.186 //
% -  v  -| -  v  -  -| -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -| v  v  -| -  -  % C pathyā, pādas compounded?
% v  -  -| v  v  -| v  -  % D correct


atha vāsagṛhadvāraṃ caturthaṃ sa kathaṃcana /
saṃprāpto dvārapālena tatraivaṃ nirabhartsyata // SoKss_18,5.187 //
% v  v| -  v  v  -  -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -  -| -  v  -  -  v| % C pathyā
% -  -  -| v  v  -  v  -  % D correct


grāmyakāmuka niryāhi mā khalīkāramāpsyasi /
kālaḥ kiṃ paścime yāme gaṇikānavasaṃgame // SoKss_18,5.188 //
% -  v  -  v  v| -  -  v| % A pathyā
% -| v  -  -  v  -  v  -  % B correct
% -  -| -| -  v  -| -  -| % C pathyā
% v  v  -  v  v  -  v  -  % D correct


evaṃ tiraskṛtastena sa kāleneva rūpiṇā /
śaśī vigalitacchāyo yathāgatamagāttataḥ // SoKss_18,5.189 //
% -  -| v  -  v  -  -  v| % A pathyā
% v| -  -  -  v| -  v  -  % B correct
% v  -| v  v  v  -  -  -| % C pathyā
% v  -  v  v  v  -  v  -  % D correct


itthaṃ sumaṅgaletyākhyāṃ dadhatyā vañcitāstayā /
gaṇikārūpayā viprasutayānye 'pi kāmukāḥ // SoKss_18,5.190 //
% -  -| v  -  v  -  -  -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% v  v  -  -  v  -| -  v  % C pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % D correct


tac chrutvā kautukādeva kṛtvā dūtagatāgatam /
ahaṃ naktaṃ gṛhaṃ tasyā agacchaṃ suprasādhitaḥ // SoKss_18,5.191 //
% -| -  -| -  v  -  -  v| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% v  -| -  -| v  -| -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


tatra dvāḥsthān pratidvāram anurañjyārthadānataḥ /
tasyā vāsagṛhadvāraṃ prāpto 'hamavilambitaḥ // SoKss_18,5.192 //
% -  -| -  -| v  -  -  v| % A pathyā
% v  v  -  -  v  -  v  -  % B correct
% -  -| -  v  v  -  -  -| % C pathyā
% -  -| v  v  v  -  v  -  % D correct


kālaprāpto vimuktaś ca dvārādvāḥsthaiḥ praviśya tām /
veśyāveśāparijñātām apaśyaṃ svapriyāmaham // SoKss_18,5.193 //
% -  -  -  -| v  -  -| -| % A pathyā
% -  -  -  -| v  -  v| -  % B correct
% -  -  -  -  v  -  -  -| % C pathyā
% v  -  -| -  v  -  v  -  % D correct


sā punaḥ pratyabhijñāya kṛtapratyudgamādikā /
veśyeva dhūrtā paryaṅkaniṣaṇṇaṃ mām upācarat // SoKss_18,5.194 //
% -| v  -| -  v  -  -  v| % A pathyā
% v  -  -  -  v  -  v  -  % B correct
% -  -  v| -  -| -  -  v  % C ma-vipulā, pādas compounded?
% v  -  -| -| v  -  v  -  % D correct


tato lokaikasundaryā sākaṃ nītaniśastayā /
baddhānurāgo nirgantum nāśakaṃ tadgṛhād aham // SoKss_18,5.195 //
% v  -| -  -  v  -  -  -| % A pathyā
% -  -| -  v  v  -  v  -  % B correct
% -  -  v  -  -| -  -  -| % C ma-vipulā
% -  v  -| -  v  -| v  -  % D correct


sāpi baddharatiḥ pārśvānnāpayāti sma me tadā /
yāvaddinaiḥ sagarbhābhūnmecakāgrapayodharā // SoKss_18,5.196 //
% -  v| -  v  v  -| -  -  % A pathyā, pādas compounded?
% -  v  -  -| v| -| v  -  % B correct
% -  -  v  -| v  -  -  -  % C pathyā, pādas compounded?
% -  v  -  v  v  -  v  -  % D correct


kṛtvātha kūṭalekhaṃ sā vidagdhā mahyamarpayat /
rājñā me prabhuṇā lekhaḥ prahito vācyatāmiti // SoKss_18,5.197 //
% -  -  v| -  v  -  -| -| % A pathyā
% v  -  -| -  v  -  v  -  % B correct
% -  -| -| v  v  -| -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tataś cāhaṃ tamunmucya lekhamevamavācayam /
śrīkāmarūpataḥ śrīmānmānasiṃho mahīpatiḥ // SoKss_18,5.198 //
% v  -| -  -| v  -  -  v| % A pathyā
% -  v  -  v  v  -  v  -  % B correct
% -  -  v  -  v  -| -  -  % C pathyā, pādas compounded?
% -  v  -  -| v  -  v  -  % D correct


sumaṅgalāmādiśati sthitāsyatra ciraṃ katham /
śīghramāgamyatāṃ hitvā deśāntarakutūhalam // SoKss_18,5.199 //
% v  -  v  -  -  v  v  -| % A bha-vipulā
% v  -  -  v| v  -| v  -  % B correct
% -  v  -  -  v  -| -  -| % C pathyā
% -  -  v  v  v  -  v  -  % D correct


mayaivaṃ vācite lekhe sābravīdduḥkhiteva mām /
yāmy ahaṃ mayi mā manyuṃ kṛthāḥ paravatī hy aham // SoKss_18,5.200 //
% v  -  -| -  v  -| -  -| % A pathyā
% -  v  -  -  v  -  v| -  % B correct
% -| v  -| v  v| -| -  -| % C pathyā
% v  -| v  v  v  -||v  -  % D correct


evaṃ kṛtvā miṣaṃ prāyāstvaṃ sā pāṭaliputrakam /
ahaṃ tu tāṃ parāyattetyanurakto 'pi nānvagām // SoKss_18,5.201 //
% -  -| -  -| v  -| -  -  % A pathyā, pādas compounded?
% -| -| -  v  v  -  v  -  % B correct
% v  -| v| -| v  -  -  -  % C pathyā, pādas compounded?
% v  v  -  -| v| -  v  -  % D correct


sā ca pāṭaliputrasthā kālena suṣuve sutam /
sa vardhamānaś ca kalāḥ sarvāḥ śiśuraśikṣata // SoKss_18,5.202 //
% -| v| -  v  v  -  -  -| % A pathyā
% -  -  v| v  v  -| v  -  % B correct
% v| -  v  -  -| v| v  -| % C bha-vipulā
% -  -| v  v  v  -  v  -  % D correct


dvādaśābdaś ca vayasā sa bālo bālacāpalāt /
dāserakaṃ savayasaṃ lattayā jātvatāḍayat // SoKss_18,5.203 //
% -  v  -  -| v| v  v  -| % A na-vipulā
% v| -  -| -  v  -  v  -  % B correct
% -  -  v  -| v  v  v  -| % C na-vipulā
% -  v  -| -  v  -  v  -  % D correct


tāḍitas taṃ ca so 'vādīd rudandāserako ruṣā /
tvaṃ tāḍayasi māṃ yasya tava na jñāyate pitā // SoKss_18,5.204 //
% -  v  -| -| v| -| -  -| % A pathyā
% v  -  -  -  v  -| v  -  % B correct
% -| -  v  v  v| -| -  v| % C pathyā
% v  v| -| -  v  -| v  -  % D correct


mātur videśabhrāntāyā jātas tvaṃ hi yatas tataḥ /
ity uktas tena vailakṣyād gatvāprākṣīt sa mātaram // SoKss_18,5.205 //
% -  -| v  -  -  -  -  -| % A ma-vipulā, caesura after 5th syllable in compound or incorrect?
% -  -| -| v| v  -| v  -  % B correct
% -| -  -| -  v| -  -  -| % C pathyā
% -  -  -  -| v| -  v  -  % D correct


amba ko me pitā kutra sa cāste kathyatāmiti /
sātha mātā dvijasutā vīkṣya kṣaṇam uvāca tam // SoKss_18,5.206 //
% -  v| -| -| v  -| -  v| % A pathyā
% v| -  -| -  v  -  v  -  % B correct
% -  v| -  -| v  v  v  -| % C na-vipulā
% -  -| v  v| v  -  v| -  % D correct


pitā te mūladevākhyo māṃ tyaktvojjayinīṃ gataḥ /
ity uktvā mūlatastasmai svavṛttāntaṃ śaśaṃsa sā // SoKss_18,5.207 //
% v  -| -| -  v  -  -  -| % A pathyā
% -| -  -  v  v  -| v  -  % B correct
% -| -  -| -  v  -  -  -| % C pathyā
% v  -  -  -| v  -  v| -  % D correct


tataḥ sa bālo 'vādīttāmamba tarhyānayāmy aham /
gatvā taṃ pitaraṃ baddhvā pratijñāṃ pūrayāmi te // SoKss_18,5.208 //
% v  -| v| -  -| -  -  -  % A ma-vipulā, pādas compounded?
% -  v| -  -  v  -| v  -  % B correct
% -  -| -| v  v  -| -  -| % C pathyā
% v  -  -| -  v  -  v| -  % D correct


ity uktvā jananīm eva sa vālaḥ prasthitas tataḥ /
tayoktamadabhijñānaḥ prāpadujjayinīmimām // SoKss_18,5.209 //
% -| -  -| v  v  -| -  v| % A pathyā
% v| -  -| -  v  -| v  -  % B correct
% v  -  v  v  v  -  -  -| % C pathyā
% -  v  -  v  v  -  v  -  % D correct


dīvyantamakṣair māṃ tatra dṛṣṭvābhijñānaniścitam /
ṭhiṇṭhāsthānetya sarvāṃś ca dyūtena jayati sma saḥ // SoKss_18,5.210 //
% -  -  v  -  -| -| -  v| % A ma-vipulā
% -  -  -  -  v  -  v  -  % B correct
% -  -  -  -  v| -  -| -| % C pathyā
% -  -  v| v  v  -| v| -  % D correct


bālatve 'pi mahādhūrtaḥ sarvasya kṛtavismayaḥ /
arthibhyaḥ sa dadāti sma taddyūtāvajitaṃ dhanam // SoKss_18,5.211 //
% -  -  -| v| v  -  -  -| % A pathyā
% -  -  v| v  v  -  v  -  % B correct
% -  -  -| v| v  -  -| v| % C pathyā
% -  -  -  v  v  -| v  -  % D correct


rātrau svayuktyā cāgatya kārpāsanicayopari /
laghu vinyasya suptaṃ māṃ śayyākhaṭvāmapāharat // SoKss_18,5.212 //
% -  -| v  -  -| -  -  v| % A ma-vipulā
% -  -  v  v  v  -  v  -  % B correct
% v  v| -  -  v| -  -| -| % C pathyā
% -  -  -  -  v  -  v  -  % D correct


tataḥ prabuddho dṛṣṭāhamātmānaṃ tūlapṛṣṭhagam /
akhaṭvaṃ sahasābhūvaṃ salajjāhāsavismayaḥ // SoKss_18,5.213 //
% v  -| v  -  -| -  -  v  % A ma-vipulā, pādas compounded?
% -  -  -| -  v  -  v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v  -  -  -  v  -  v  -  % D correct


athāham āpaṇaṃ deva śanair gatvā paribhraman /
tam eva bālaṃ tāṃ khaṭvāṃ vikrīṇānaṃ vyalokayam // SoKss_18,5.214 //
% v  -  v| -  v  -| -  v| % A pathyā
% v  -| -  -| v  -  v  -  % B correct
% v| -  v| -  -| -| -  -| % C ma-vipulā
% -  -  -  -| v  -  v  -  % D correct


upagamyābravaṃ taṃ ca kiyatā dīyate tvayā /
eṣā mūlyena khaṭveti tato bālo 'bravītsa mām // SoKss_18,5.215 //
% v  v  -  -  v  -| -| v| % A pathyā
% v  v  -| -  v  -| v  -  % B correct
% -  -| -  -  v| -  -  v| % C pathyā
% v  -| -  -| v  -  v| -  % D correct


na labhyate 'sau mūlyena khaṭvā dhūrtaśiromaṇe /
apūrvādbhutavṛttāntavarṇanena tu labhyate // SoKss_18,5.216 //
% v| -  v  -| -| -  -  v| % A ma-vipulā
% -  -| -  v  v  -  v  -  % B correct
% v  -  -  v  v  -  -  v  % C pathyā, pādas compounded?
% -  v  -  v| v| -  v  -  % D correct


tac chrutvāhamavocaṃ taṃ tarhi vacmyadbhutaṃ tava /
tattvataḥ satyamiti tadbuddhvā cedanumanyase // SoKss_18,5.217 //
% -| -  -  v  v  -  -| -| % A pathyā
% -  v| -  -  v  -| v  -  % B correct
% -  v  -| -  v  v  v| -  % C na-vipulā, pādas compounded?
% -  -| -  v  v  -  v  -  % D correct


yadi tvasatyamiti tadvakṣyasyapratyayena me /
tatastvaṃ jārajātaḥ syāḥ khaṭvāṃ ca prāpnuyāmaham // SoKss_18,5.218 //
% v  -| v  -  v  v  v| -  % A na-vipulā, pādas compounded?
% -  -  -  -  v  -  v| -  % B correct
% v  -  -| -  v  -  -| -| % C pathyā
% -  -| -| -  v  -  v  -  % D correct


anena samayenāṅga vicitraṃ śṛṇu vacmi te /
pūrvaṃ durbhikṣadoṣo 'bhūdrāṣṭre kasyāpi bhūpateḥ // SoKss_18,5.219 //
% v  -  v| v  v  -  -  v| % A pathyā
% v  -  -| v  v| -  v| -  % B correct
% -  -| -  -  v  -  -| -  % C pathyā, pādas compounded?
% -  -| -  -  v| -  v  -  % D correct


sa vāhanānāṃ nāgānām śīkarāmbumahābharaiḥ /
sūkarapreyasīpṛṣṭhe svayaṃ cakre kṛṣiṃ nṛpaḥ // SoKss_18,5.220 //
% v| -  v  -  -| -  -  -| % A ma-vipulā
% -  v  -  v  v  -  v  -  % B correct
% -  v  -  -  v  -  -  -| % C pathyā
% v  -| -  -| v  -| v  -  % D correct


tato dhānyaiḥ samutpannaiḥ samṛddhaḥ sa mahīpatiḥ /
durbhikṣaṃ śamayām āsa prajānāṃ janapūjitaḥ // SoKss_18,5.221 //
% v  -| -  -| v  -  -  -| % A pathyā
% v  -  -| v| v  -  v  -  % B correct
% -  -  -| v  v  -| -  -| % C pathyā
% v  -  -| v  v  -  v  -  % D correct


evaṃ mayokte vihasanso 'vādīdbālakastadā /
nāgānāṃ vāhanā meghāḥ sūkarapreyasī kṣitiḥ // SoKss_18,5.222 //
% -  -| v  -  -| v  v  -  % A bha-vipulā, pādas compounded?
% -| -  -  -  v  -  v  -  % B correct
% -  -  -| -  v  -| -  -| % C pathyā
% -  v  -  -  v  -| v  -  % D correct


viṣṇoḥ sūkararūpasya sā hi priyatamocyate /
tasyāṃ meghāmbubhir dhānyamutpannaṃ cetkimadbhutam // SoKss_18,5.223 //
% -  -| -  v  v  -  -  v| % A pathyā
% -| -| v  v  v  -  v  -  % B correct
% -  -| -  -  v  -| -  v  % C pathyā, pādas compounded?
% -  -  -| -  v  -  v  -  % D correct


ity uktvā bāladhūrto māṃ vismitaṃ so 'bravītpunaḥ /
idānīmahamākhyāmi tavāpūrvaṃ kim apy adaḥ // SoKss_18,5.224 //
% -| -  -| -  v  -  -| -| % A pathyā
% -  v  -| -| v  -  v  -  % B correct
% v  -  -  v  v  -  -  v| % C pathyā
% v  -  -  -| v| -| v  -  % D correct


pratyeṣi yadi vijñāya tatsatyamiti tattvataḥ /
tatte khaṭvāṃ dadāmyetāṃ syātsvaṃ dāso mamānyathā // SoKss_18,5.225 //
% -  -  v| v  v| -  -  v| % A pathyā
% -  -  v  v  v| -  v  -  % B correct
% -  -| -  -| v  -  -  -| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tathety ukte mayā so 'tha bāladhūrto 'bravīdidam /
udapādi purā dhūrtapate ko 'pīha bālakaḥ // SoKss_18,5.226 //
% v  -| -  -| v  -| -| v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v  v  -  v| v  -| -  v  % C pathyā, pādas compounded?
% v  -| -| -  v| -  v  -  % D correct


akampayatpadabhareṇorvīmutpanna eva yaḥ /
tadaiva vṛddho bhūtvā ca cakre lokāntare padam // SoKss_18,5.227 //
% v  -  v  -  v  v  v  -  % A na-vipulā, pādas compounded?
% -  -  -  -  v| -  v| -  % B correct
% v  -  v| -  -| -  -| v| % C ma-vipulā
% -  -| -  -  v  -| v  -  % D correct


ity uktavantaṃ bālaṃ taṃ tadabuddhvāham abravam /
alīkam etan nāsty atra satyatā kāpy aho iti // SoKss_18,5.228 //
% -| -  v  -  -| -  -| -| % A ma-vipulā
% v  v  -  -  v| -  v  -  % B correct
% v  -  v| -  -| -| -  v| % C ma-vipulā
% -  v  -| -| v  -| v  -  % D correct


tataḥ sa bālo 'vādīn māṃ jātasyaiva na kiṃ hareḥ /
cakampe caraṇakrāntā vasudhā vāmanākṛteḥ // SoKss_18,5.229 //
% v  -| v| -  -| -  -| -| % A ma-vipulā
% -  -  -  v| v| -| v  -  % B correct
% v  -  -| v  v  -  -  -| % C pathyā
% v  v  -| -  v  -  v  -  % D correct


tadaiva vṛddhiṃ gatvā ca cakre tena na kiṃ padam /
dyuloke tajjito 'syeva mayā dāsīkṛto 'si ca // SoKss_18,5.230 //
% v  -  v| -  -| -  -| v| % A ma-vipulā
% -  -| -  v| v| -| v  -  % B correct
% v  -  -| -  v  -| -  v| % C pathyā
% v  -| -  -  v  -| v| -  % D correct


atrāpaṇagatāścaite sarve nau sākṣiṇaḥ paṇe /
tadahaṃ yatra gacchāmi tatrāgaccha samaṃ mayā // SoKss_18,5.231 //
% -  -  v  v  v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% v  v  -| -  v| -  -  v| % C pathyā
% -  -  -  v| v  -| v  -  % D correct


ity uktvā so 'grahīdbālo dhīro māṃ pāṇinā bhuje /
tatrasthāś ca tathaivāsya sākṣyaṃ sarve vyadhurjanāḥ // SoKss_18,5.232 //
% -| -  -| -| v  -  -  -| % A pathyā
% -  -| -| -  v  -| v  -  % B correct
% -  -  -| v| v  -  -  v| % C pathyā
% -  -| -  -| v  -  v  -  % D correct


tataś ca māmavaṣṭabhya paṇabaddhaṃ sa sānugaḥ /
nayati smāntikaṃ mātuḥ puraṃ pāṭaliputrakam // SoKss_18,5.233 //
% v  -| v| -  v  -  -  v| % A pathyā
% v  v  -  -| v| -  v  -  % B correct
% v  v  -| -  v  -| -  -| % C pathyā
% v  -| -  v  v  -  v  -  % D correct


tanmātā ca tadānīṃ taṃ dṛṣṭvā sā mām abhāṣata /
āryaputra mayāpy eṣā svapratijñādya pūritā // SoKss_18,5.234 //
% -  -  -| v| v  -  -| -| % A pathyā
% -  -| -| -| v  -  v  -  % B correct
% -  v  -  v| v  -| -  -| % C pathyā
% -  v  -  -  v| -  v  -  % D correct


ānāyito 'syavaṣṭabhya tvajjātenaiva sūnunā /
ity uktvāvarṇayat sādhvī vṛttāntaṃ sarvasaṃnidhau // SoKss_18,5.235 //
% -  -  v  -| v  -  -  -| % A pathyā
% -  -  -  -  v| -  v  -  % B correct
% -| -  -  -  v  -| -  -| % C pathyā
% -  -  -| -  v  -  v  -  % D correct


tatas tāṃ bāndhavāḥ sarve svaprajñāsādhitepsitām /
putrāpamṛṣṭakaulīnām abhyanandan kṛtotsavāḥ // SoKss_18,5.236 //
% v  -| -| -  v  -| -  -| % A pathyā
% -  -  -  -  v  -  v  -  % B correct
% -  -  v  -  v  -  -  -| % C pathyā
% -  v  -  -| v  -  v  -  % D correct


kṛtārthaś ca tayā patnyā sākaṃ tena sutena ca /
uṣitvā ciramatrāhamāgāmujjayinīmimām // SoKss_18,5.237 //
% v  -  -| v| v  -| -  -| % A pathyā
% -  -| -  v| v  -  v| -  % B correct
% v  -  -| v  v  -  -  v  % C pathyā, pādas compounded?
% -  -  -  v  v  -  v  -  % D correct


evaṃ santyeva deveha bhartṛbhaktāḥ kulāṅganāḥ /
na punaḥ sarvathā sarvā durvṛttā eva yoṣitaḥ // SoKss_18,5.238 //
% -  -| -  -  v| -  -  v| % A pathyā
% -  v  -  -| v  -  v  -  % B correct
% v| v  -| -  v  -| -  -| % C pathyā
% -  -  -| -  v| -  v  -  % D correct


ityetāṃ mūladevasya niśamya vadanātkathām /
vikramādityanṛpatistutoṣa saha mantribhiḥ // SoKss_18,5.239 //
% -  -  -| -  v  -  -  v| % A pathyā
% v  -  v| v  v  -  v  -  % B correct
% -  v  -  -  v  v  v  -  % C na-vipulā, pādas compounded?
% v  -  v| v  v| -  v  -  % D correct


ity āścaryāṇi śṛṇvan sa paśyan kurvaṃś ca bhūpatiḥ /
vijitya vikramādityaḥ sadvīpāṃ bubhuje mahīm // SoKss_18,5.240 //
% -| -  -  -  v| -  -| v| % A pathyā
% -  -| -  -| v| -  v  -  % B correct
% v  -  v| -  v  -  -  -| % C pathyā
% -  -  -| v  v  -| v  -  % D correct


iti saṃyogaviyogair nicitāmākhyāya viṣamaśīlakathām /
kaṇvamuniḥ punaravadattasminmāṃ madanamañcukāvirahe // SoKss_18,5.241 //
% v  v| -  -  v  v  -  -| v  v  -  -  -  v| v  v  v  -  v  v  -  %
% -  v  v  -| v  v  v  v  -  -  -  -| v  v  v  -  v  -  v  v  -  % Gīti (30+30 morae)


evaṃ bhavantyacintyā virahāś ca samāgamāś ca jantūnām /
tatsyāttavāpi nacirānnaravāhanadatta saṃgamaḥ priyayā // SoKss_18,5.242 //
% -  -| v  -  v  -  -| v  v  -| v| v  -  v  -| v| -  -  -  %
% -  -  v  -  v| v  v  -  v  v  -  v  v  -  v| -  v  -| v  v  -  % Gīti (30+30 morae)


avalambasva dhṛtiṃ tatsuciraṃ bhoktāsi vatsarājasuta /
bhāryāsacivasameto vidyādharacārucakravartipadam // SoKss_18,5.243 //
% v  v  -  -  v| v  -| -  v  v  -| -  -  v| -  v  -  v  v  -  %
% -  -  v  v  v  v  -  -| -  -  v  v  -  v  -  v  -  v  v  -  % Gīti (30+30 morae)


evaṃ kaṇvarṣigirā labdhadhṛtiḥ kṣapitavirahakālo 'tha /
bhāryā vidyāḥ khecarasāmrājyaṃ ca kramādahaṃ prāptaḥ // SoKss_18,5.244 //
% -  -| -  -  v  v  -| -  v  v  -| v  v  v  v  v  v  -  -| -  %
% -  -| -  -| -  v  v  -  -  -| -| v  -  v  -| -  -  % Gīti (30+30 morae)


tac ca yathā saṃprāptaṃ varadasyānugrahānmayā śaṃbhoḥ /
ādāveva tadakhilaṃ varṇitavāneva vo mahāmunayaḥ // SoKss_18,5.245 //
% -| v| v  -| -  -  -| v  v  -  -  -  v  -  v  -| -  -  %
% -  -  -  v| v  v  v  -| -  v  v  -  -  v| -| v  -  v  v  -  % Gīti (30+30 morae)


iti naravāhanadattaḥ svakathāmākhyāya munijanaṃ nikhilam /
go 'pālakaṃ ca mātulamaharṣayatkaśyapāśrame tasmin // SoKss_18,5.246 //
% v  v| v  v  -  v  v  -  -| v  v  -  -  -  v| v  v  v  -| v  v  -  %
% -| -  v  -| v| -  v  v  v  -  v  -  -  v  -  v  -| -  -  % Gīti (30+30 morae)


nītvā ca tatra jaladāgamavāsarāṃs tān
āmantrya mātulamṛṣīṃśca tapo 'vanasthān /
prāyāt sadārasacivaḥ sa tato vimānam
āruhya khecaracamūpihitāntarikṣaḥ // SoKss_18,5.247 //
% -  -| v| -  v| v  v  -  v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v| v  -| v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -| v| v  -| v  -  v  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)


prāpya kṣanādṛṣabhakaṃ svanivāsamardriṃ
samrājyabhogasukhito dyucarendramadhye /
devyā samaṃ madanamañcukayā sthito 'tha
ratnaprabhāprabhṛtibhiś ca sa kalpajīvī // SoKss_18,5.248 //
% -  -| v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v  v  -| v  -| v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v| -  v  -  -  % Vasantatilaka (14)


ityeṣā śaśiśekhareṇa tuhinakṣmābhṛtsutābhyarthanāt
sotsāhena bṛhatkathā nigaditā kailāsapṛṣṭhe purā /
utpannair atha śāpataḥ kṣititale kātyāyanādyākṛtīr
bibhradbhir gamitā prasiddhimatulāṃ taiḥ puṣpadantādibhiḥ // SoKss_18,5.249 //
% -  -  -| v  v  -  v  -  v| v  v  -  -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v| v  -  v  -| v  v  v  -| -  -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v| -  v  -| v  v  v  -| -  -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)
% -  -  -| v  v  -| v  -  v  v  v  -| -| -  v  -  -  v  -  % Śārdūlavikrīḍita (12+7)


etāṃ madvadanodgatāṃ paṭhati yo yo vā śṛṇoty ādarād
yaś caitāṃ sukathāṃ bibharti nacirātsa dhvastapāpaḥ kṛtī /
sadvidyādharatāsmavāpya niyataṃ lokaṃ mama prāpnuyād
ity asyāś ca tadā varaṃ girisutākāntaḥ kathāyā dadau // SoKss_18,5.250 //
% -  -| -  v  v  -  v  -| v  v  v| -| -| -| v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -| -  -| v  v  -| v  -  v| v  v  -  -| -  v  -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?
% -  -  -  v  v  -  v  -  v| v  v  -| -  -| v  -| -  v  -  % Śārdūlavikrīḍita (12+7)
% -| -  -| v| v  -| v  -| v  v  v  -  -  -| v  -  -| v  -  % Śārdūlavikrīḍita (12+7): caesura in compound or incorrect?


iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare viṣamaśīlalambake pañcamas taraṅgaḥ /

samāpto 'yaṃ viṣamaśīlalambako 'ṣṭādaśaḥ /

samāptaś cāyaṃ kathāsaritsāgaraḥ /


granthakartuḥ praśastiḥ /

śrīsātavāhanakulāmbudhipārijātaḥ
saṅgrāmarāja iti bhūmipatir babhūva /
yenāvatīrya vividhair vibudhaiḥ śritena
kaśmīramaṇḍalam anīyata nandanatvam // (SoKss_Praśasti.1) //
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v| -  v  v  -| v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v  v  -| v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v| v  -  v  v| -  v  -  -  % Vasantatilaka (14)


tasyātmajo namadaśeṣamahīśamaulimāṇikyakāyanikaṣīkṛtapādapīṭhaḥ /
śrīmān ananta iti tatkulakalpavṛkṣaḥ śauryaikarāśir udapadyata cakravartī // (SoKss_Praśasti.2) //
% -  -  v  -| v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v| v  v| -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v  v| -  v  -  -  % Vasantatilaka (14)


dvārāgrasīmani ca yasya nikṛttakaṇṭhaḥ kṣiptvodaraṃ narapater luṭhati sma mūrdhā /
sevāgato jitamahāharicakracārukīrtiśraveṇa paritoṣam ivaitya rāhuḥ // (SoKss_Praśasti.3) //
% -  -  v  -  v  v| v| -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -| v  v  -| v| -  -  % Vasantatilaka (14)
% -  -  v  -| v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -  v| v  -  v| -  -  % Vasantatilaka (14)


so 'tha trigartādhipates tanūjāṃ
rājendur indor vahati sma devīm /
tamopahāṃ sūryavatīṃ prajānāṃ
vibhātasaṃdhyām iva viśvavandyām // (SoKss_Praśasti.4) //
% -| -| v  -  -  v  v  -| v  -  -  % Indravajrā (11)
% -  -  v| -  -| v  v  -| v| -  -  % Indravajrā (11)
% v  -  v  -| -  v  v  -| v  -  -  % Upendravajrā (11)
% v  -  v  -  -| v  v| -  v  -  -  % Upendravajrā (11)


āmnāyair iva nānādeśasamudbhūtavipraśatasevyaiḥ /
abdhibhir iva ratnabhṛtair bhītibhṛtāṃ bhūbhṛtām api śaraṇyaiḥ // (SoKss_Praśasti.5) //
% -  -  -| v  v| -  -  -  v  v  -  -  v  -  v  v  v  -  -  %
% -  v  v| v  v| -  v  v  -| -  v  v  -| -  v  -| v  v| v  -  -  % Gīti (30+30 morae)


kalpadrumair ivānvaham āśopagatārtihāribhir udāraiḥ /
devyā yayā viracitaiḥ kaśmīrā maṇḍitā maṭhapravaraiḥ // (SoKss_Praśasti.6) //
% -  -  v  -| v  -  v  v| -  -  v  v  -  v  -  v  v| v  -  -  %
% -  -| v  -| v  v  v  -| -  -  -| -  v  -| v  -  v  v  -  % Gīti (30+30 morae)


yannirmitāny amalatoyavahadvitastāvistīrṇatīrabhuvi saudhasudhāsitāni /
vyomāpagāparigatāntahimādriśṛṅgabhaṅgiṃ bhajanti sutarāṃ suramandirāṇi // (SoKss_Praśasti.7) //
% -  -  v  -| v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v| -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -| v  -  v| v  v  -| v  v  -  v  -  -  % Vasantatilaka (14)


dattair asaṃkhyamaṇihemamahāgrahārakṛṣṇājinadraviṇaparvatagosahasraiḥ /
viśvaṃbharā ... na ca nāpi bhṛ ... viśvaṃ sadā bhagavatī kila yā bibharti // (SoKss_Praśasti.8) //
% -  -| v  -  v  v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v  -| .  .  .  .  v| v| -  v| -  .  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -| v  v| -| v  -  -  % Vasantatilaka (14)


kṣmāmaṇḍalaikatilako 'py analīkalagno
yasyā ghanāmṛtamayo guṇibāndhavo 'pi /
vidveṣiparṣadaśivo 'pi śivāvatāraḥ
śrīmān sutaḥ kalaśadeva iti kṣitīśaḥ // (SoKss_Praśasti.9) //
% -  -  v  -  v  v  v  -||v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -  v  v  v  -| v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -| v| v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -  v| v  -| v  -  -  % Vasantatilaka (14)


urvībhṛto namayituṃ nikhilān udagrān
pātuṃ kṣamaś ca jaladhīn api sapta dhīraḥ /
sṛṣṭaḥ surair abhinavaḥ kalaśodbhavo yaḥ
śrīharṣadeva iti bhūpavaraḥ sa yasyāḥ // (SoKss_Praśasti.10) //
% -  -  v  -| v  v  v  -| v  v  -| v  -  -  % Vasantatilaka (14)
% -  -| v  -| v| v  v  -| v  v| -  v| -  -  % Vasantatilaka (14)
% -  -| v  -| v  v  v  -| v  v  -  v  -| -  % Vasantatilaka (14)
% -  -  v  -  v| v  v| -  v  v  -| v| -  -  % Vasantatilaka (14)


tasyāḥ sadaiva giriśārcanahomakarmanānāpradānavidhibaddhasamudyamāyāḥ /
śāstreṣu nityavihitaśravaṇaśramāyā devyāḥ kṣaṇaṃ kim api cittavinodahetoḥ // (SoKss_Praśasti.11) //
% -  -| v  -  v| v  v  -  v  v  -  v  -  v  % Vasantatilaka (14)
% -  -  v  -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -| v  -| v| v  v| -  v  v  -  v  -  -  % Vasantatilaka (14)


nānākathāmṛtamayasya bṛhatkathāyāḥ sārasya sajjanamanombudhipūrṇacandraḥ /
somena vipravarabhūriguṇābhirāmarāmātmajena vihitaḥ khalu saṃgraho 'yam // (SoKss_Praśasti.12) //
% -  -  v  -  v  v  v  -  v| v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -  v  -  -  % Vasantatilaka (14)
% -  -  v| -  v  v  v  -  v  v  -  v| -  v  % Vasantatilaka (14)
% -  -  v  -  v| v  v  -| v  v| -  v  -| -  % Vasantatilaka (14)


pravitatataraṅgabhaṅgiḥ kathāsaritsāgaro viracito 'yam /
somenāmalamatinā hṛdayānandāya bhavatu satām // (SoKss_Praśasti.13) //
% v  v  v  v  v  -  v  -  -| v  -  v  -  -  v  -| v  v  v  -| -  %
% -  -  -  v  v  v  v  -| v  v  -  -  -  v| v  v  v| v  -  % Āryā (30+27 morae): pathyā