Narayana: Hitopadesa (version 1.1) Input by Jan Brzezinski Revised by Ulrich Stiehl Missing parts: Hit_2.167-169, 171-176 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ मङ्गलाचरणम् सिद्धिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः । जाह्नवी-फेन-लेखेव यन्-मूर्ध्नि शशिनः कला ॥ Hit_0.1 ॥ श्रुतो हितोपदेशो ऽयं पाटवं संस्कृतोक्तिषु । वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च ॥ Hit_0.2 ॥ विद्या-प्रशंसा अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ Hit_0.3 ॥ सर्व-द्रव्येषु विद्यैव द्रव्यम् आहुर् अनुत्तमम् । अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच् च सर्वदा ॥ Hit_0.4 ॥ संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम् ॥ Hit_0.5 ॥ विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम् ॥ Hit_0.6 ॥ विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्यय वृद्धत्वे द्वितीयाद्रियते सदा ॥ Hit_0.7 ॥ यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत् । कथा-च्छलेन बालानां नीतिस् तद् इह कथ्यते ॥ Hit_0.8 ॥ मित्र-लाभः सुहृद्-भेदो विग्रहः सन्धिर् एव च । पञ्च-तन्त्रात् तथान्यस्माद् ग्रन्थाद् आकृष्य लिख्यते ॥ Hit_0.9 ॥ अथ कथा-मुखम् अस्ति भागीरथी-तीरे पाटलिपुत्र-नामधेयं नगरम् । तत्र सर्व-स्वामि-गुणोपेतः सुदर्शनो नाम नरपतिर् आसीत् । स भूपतिर् एकदा केनापि पाठ्यमानं श्लोक-द्वयं शुश्राव- अनेक-संशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्य् अन्ध एव सः ॥ Hit_0.10 ॥ यौवनं धन-सम्पत्तिः प्रभुत्वम् अविवेकिता । एकैकम् अप्य् अनर्थाय किम् उ यत्र चतुष्टयम् ॥ Hit_0.11 ॥ इत्य् आकर्ण्यात्मनः पुत्राणाम् अनधिगत-शास्त्राणां नित्यम् उन्मार्ग-गामिनां शास्त्राननुष्ठानेनोद्विग्न-मनाः स राजा चिन्तयामास । को ऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः । काणेन चक्षुषा किं वा चक्षुः pŬaiva केवलम् ॥ Hit_0.12 ॥ अजात-मृत-मूर्खाणां वरम् आद्यौ न चान्तिमः । सकृद् दुःख-कराव् आद्याव् अन्तिमस् तु पदे पदे ॥ Hit_0.13 ॥ किं च- वरं गर्भ-स्रावो वरम् अपि च नैवाभिगमनं वरं जातः प्रेतो वरम् अपि च कन्यावजनिता । वरं बन्ध्या भार्या वरम् अपि च गर्भेषु वसतिर् न वाविद्वान् रूप-द्रविण-गुण-युक्तो ऽपि तनयः ॥ Hit_0.14 ॥ स जातो येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ॥ Hit_0.15 ॥ अन्यच् च- गुणि-गण-गणनाऽरम्भे न पतति कठिनी स-सम्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या कीदृशी भवति ? ॥ Hit_0.16 ॥ अपि च- दाने तपसि शौर्ये च यस्य न प्रथितं मनः । विद्यायाम् अर्थ-लाभे च मातुर् उच्चार एव सः ॥ Hit_0.17 ॥ अपरं च- वरम् एको गुणी पुत्रो न च मूर्ख-शतैर् अपि । एकश् चन्द्रमस् तमो हन्ति न च तारा-गणैर् अपि ॥ Hit_0.18 ॥ पुण्य-तीर्थे कृतं येन तपः क्वाप्य् अतिदुष्करम् । तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः ॥ Hit_0.19 ॥ तथा चोक्तं- अर्थागमो नित्यम् अरोगिता च प्रिया च भार्या प्रिय-वादिनी च । वश्यश् च पुत्रो ऽर्थ-करी च विद्या षड् जीव-लोकस्य सुखानि राजन् ॥ Hit_0.20 ॥ को धन्यो बहुभिः पुत्रैः kuÓÆlÃpÆraïìhakai÷ | वरम् एकः कुलालम्बी यत्र विश्रूयते पिता ॥ Hit_0.21 ॥ ऋण-कर्ता पिता शत्रुर् माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुर् अपण्डितः ॥ Hit_0.22 ॥ यस्य कस्य प्रसूतो ऽपि गुणवान् पूज्यते नरः । धनुर् वंश-विशुद्धो ऽपि निर्गुणः किं करिष्यति ॥ Hit_0.23 ॥ हा हा पुत्रक नाधीतं गतास्व् एतासु रात्रिषु । तेन त्वं विदुषां मध्ये पङ्के गौर् इव सीदसि ॥ Hit_0.24 ॥ तत् कथम् इदानीम् एते मम पुत्रा गुणवन्तः क्रियन्ताम् ? यतः- आहार-निद्रा-भय-मैथुनानि सामान्यम् एतत् पशुभिर् नराणाम् । ज्ञानं नराणाम् अधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ Hit_0.25 ॥ यतः- धर्मार्थ-काम-मोक्षाणां यस्यैको ऽपि न विद्यते । अजागल-स्तनस्येव तस्य जन्म निरर्थकम् ॥ Hit_0.26 ॥ यच् चोच्यते- आयुः कर्म च वित्तं च विद्या निधनम् एव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ Hit_0.27 ॥ किं च- अवश्यं भाविनो भावा भवन्ति महताम् अपि । नग्नत्वं नीलकण्ठस्य महाहि-शयनं हरेः ॥ Hit_0.28 ॥ अन्यच् च- यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा । इति चिन्ता-विष-घ्नो ऽयम् अगदः किं न पीयते ॥ Hit_0.29 ॥ एतत् कार्याक्षमाणां केषांचिद् आलस्य-वचनम् । पुरुषकारौत्कार्ष्यम् आह- यथा ह्य् एकेन चक्रेण न रथस्य गतिर् भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥ Hit_0.30 ॥ तथा च- पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते । तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः ॥ Hit_0.31 ॥ न दैवम् अपि संचिन्त्य त्यजेद् उद्योगम् आत्मनः । अनुद्योगेन तैलानि तिलेभ्यो नाप्तुम् अर्हति ॥ Hit_0.32 ॥ अन्यच् च- उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर् दैवेन देयम् इति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति को ऽत्र दोषः ॥ Hit_0.33 ॥ यथा मृत्-पिण्डतः कर्ता कुरुते यद् यद् इच्छति । एवम् आत्म-कृतं कर्म मानवः प्रतिपद्यते ॥ Hit_0.34 ॥ काकतालीयवत् प्राप्तं दृष्ट्वापि निधिम् अग्रतः । न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते ॥ Hit_0. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ Hit_0.36 ॥ तथा चोक्तं- माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभा-मध्ये हंस-मध्ये बको यथा ॥ Hit_0.37 ॥ रूप-यौवन-सम्पन्ना विशाल-कुल-सम्भवाः । विद्या-हीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ Hit_0.38 ॥ अपरच् च- पुस्तकेषु च नाधीतं नाधीतं गुरु-सन्निधौ । न शोभते सम्भा-मध्ये जार-गर्भ इव स्त्रियाः ॥ Hit_0.39 ॥ एतच् चिन्तयित्वा राजा पण्डित-सभां कारितवान् । राजोवाच-भो भोः पण्डिताः ! श्रूयतां मम वचनम् । अस्ति कश्चिद् एवम्भूतो विद्वान् यो मम पुत्राणां नित्यम् उन्मार्ग-गामिनाम् अनधिगत-शास्त्राणाम् इदानीं नीति-शास्त्रोपदेशेन पुनर् जन्म कारयितुं समर्थः ? यतः- काचः käcana-संसर्गाद् धत्ते मारकतीर् द्युतीः । तथा सत्-सन्निधानेन मूर्खो याति प्रवीणताम् ॥ Hit_0.40 ॥ उक्तं च- हीयते हि मतिस् तात हीनैः सह समागमात् । समैश् च समताम् एति विशिष्टैश् च विशिष्टताम् ॥ Hit_0.41 ॥ अत्रान्तरे विष्णु-शर्म-नामा महा-पण्डितः सकल-नीइति-शास्त्र-तत्त्व-ज्ञो बृहस्पतिर् इवाब्रवीत्-देव महाकुल-सम्भूता एते राजपुत्राः । तत् मया नीतिं ग्राहयितुं शक्यन्ते । यतः- नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापार-शतेनापि शुकवत् पाठ्यते बकः ॥ Hit_0.42 ॥ अन्यच् च- अस्मिंस् तु निर्गुणं गोत्रे नापत्यम् उपजायते । आकरे पद्य-रागानां जन्म काच-मणेः कुतः ॥ Hit_0.43 ॥ अतो ऽहं षण्-मासाभ्यन्तरे भवत्-पुत्रान् नीति-शास्त्राभिज्ञान् करिष्यामि । राजा स-विनयं पुनर् उवाच । कीटो ऽपि सुमनः-सङ्गाद् आरोहति सतां शिरः । अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ Hit_0.44 ॥ अन्यच् च- यथोदय-गिरेर् द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्-सन्निधानेन हीन-वर्णो ऽपि दीप्यते ॥ Hit_0.45 ॥ गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्य-तोयाः प्रवहन्ति नद्यः समुद्रम् आसाद्य भवन्त्य् उपेयाः ॥ Hit_0.46 ॥ तद् एतेषाम् अस्मत्-पुत्राणां नीति-शास्त्रोपदेशाय भवन्तः प्रमाणम् इत्य् उक्त्वा तस्य विष्णु-शर्मणो करे बहुमान-पुरःसरं पुत्रान् समर्पितवान् ॥ --o)0(o-- i. मित्र-लाभः अथ प्रासाद-पृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्ताव-क्रमेण पण्डितो ऽब्रवीत्-भो राज-पुत्राः शृणुत- काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ Hit_1.1 ॥ तद् भवतां विनोदाय काक-कूर्मादीनां विचित्रां कथां कथयिष्यामि । राज-पुत्रैर् उक्तम्-आर्य ! कथ्यतां । विष्णु-शर्मोवाच-शृणुत यूयम् । सम्प्रति मित्र-लाभः प्रस्तूयते । यस्यायम् आद्यः श्लोकः- असाधना वित्त-हीना बुद्धिमन्तः सुहृन्-मताः । साधयन्त्य् आशु कार्याणि काक-कूर्म-मृगाखुवत् ॥ Hit_1.2 ॥ राजपुत्रा ऊचुः-कथम् एतत् ? सो ऽब्रवीत्-अस्ति गोदावरी-तीरे विशालः शाल्मली-तरुः । तत्र नाना-दिग्-देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचल-cƬÃvalambini भगवति कुमुदिनी-नायके चन्द्रमसि । लघुपतन-नामा वायसः प्रबुद्धः कृतान्तम् इव द्वितीयम् अटन्तं पाश-हस्तं व्याघम् अपश्यत् । तम् आलोक्याचिन्तयत्-अद्य प्रातर् एवानिष्ट-दर्शनं जातम् । न जाने किम् अनभिमतं दर्शयिष्यति । इत्य् उक्त्वा तद् अनुसरण-क्रमेण व्याकुलश् चलति । यतः- शोक-स्थान-सहस्राणि भय-स्थान-शतानि च । दिवसे दिवसे mƬham आविशन्ति न पण्डितम् ॥ Hit_1.3 ॥ अन्यच् च-विषयिणाम् इदम् अवश्यं कर्तव्यम् । उत्थायोत्थाय बोद्धव्यं किम् अद्य सुकृतं कृतम् । आयुषः खण्डम् आदाय रविर् अस्तं गमिष्यति ॥ Hit_1.4 ॥ अथ तेन व्याधेन तण्डुल-कणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्न् एव काले चित्रग्रीव-नामा कपोत-राजः स-परिवारो वियति विसर्पंस् तण्डुल-कणान् अवलोकयामास । ततः कपोत-राजस् तण्डुल-कण-लुब्धान् कपोतान् प्राह-कुतो ऽत्र निर्जने वने तण्डुल-कणानां सम्भवः । तन् निरूप्यतां तावत् । भद्रम् इदं न पश्यामि प्रायेणानेन तण्डुल-कण-लोभेनास्माभिर् अपि तथा भवितव्यम् । कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे । वृद्ध-व्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥ Hit_1.5 ॥ कपोता ऊचुः-कथम् एतत् ? कथा 1 सो ऽब्रवीत्-अहम् एकदा दक्षिणारण्ये चरन्न् अपश्यम् एको वृद्धो व्याघ्रः स्नातः कुश-हस्तः सरस्-तीरे ब्रूते-भो भो पन्थाः ! इदं सुवर्ण-कङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितम्-भाग्येन एतत् सम्भवति । किन्तु अस्मिन् आत्म-सन्देहे प्रवृत्तिर् न विधेया । यतः- अनिष्टाद् इष्ट-लाभेऽपि न गतिर् जायते शुभा । यत्रास्ते विष-संसर्गो ऽमृतं तद् अपि मृत्यवे ॥ Hit_1.6 ॥ किन्तु सर्वत्रार्थार्जन-प्रवृत्तौ सन्देह एव । तथा चोक्तम्- न संशयम् अनारुह्य नरो भद्राणि पश्यति । संशयं पुनर् आरुह्य यदि जीवति पश्यति ॥ Hit_1.7 ॥ तन् निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कङ्कणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थो ऽवदत्-कथं मारात्मके त्वयि विश्वासः ? व्याघ्र उवाच-शृणु रे पान्थ ! प्राग् एव यौवन-दशायाम् अहम् अतीव दुर्वृत्त आसम् । अनेक-गो-मानुषाणां वधाद् मे पुत्रा मृता दाराश् च । वंश-हीनश् चाहम् । ततः केनचिद् धार्मिकेणाहम् उपदिष्टः । दान-धर्मादिकं चरतु भवान् इति । तद्-उपदेशादि-दानीम् अहं स्नान-शीलो दाता वृद्धो गलित-नख-दन्तः न कथं विश्वास-भूमिः ? उक्तं च- इज्याऽध्ययन-दानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गो ऽयं dharmasyëÂa-विधः स्मृतः ॥ Hit_1.8 ॥ तत्र पूर्वश् चतुर्वर्गो दम्भार्थम् अपि सेव्यते । उत्तरस् तु चतुर्वर्गो महात्मन्य् एव तिष्ठति ॥ Hit_1.9 ॥ मम चैतावान् लोभ-विरहः । येन स्व-हस्त-स्थम् अपि सुवर्ण-कङ्कणं यस्मै कस्मैचिद् दातुम् इच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः- गतानुगतिको लोकः कुट्टनीम् उपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नम् अपि द्विजम् ॥ Hit_1.10 ॥ मया च धर्म-शास्त्राणि अधीतानि । शृणु- मरु-स्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन ॥ Hit_1.11 ॥ प्राणा यथात्मनो ऽभीष्टा भूतानाम् अपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥ Hit_1.12 ॥ अपरं च- प्रत्याख्याने च दाने च सुख-दुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः प्रमाणम् अधिगच्छति ॥ Hit_1.13 ॥ अन्यच् च- मातृवत् पर-दारेषु पर-द्रव्येषु लोष्ट्रवत् । आत्मवत् सर्व-भूतेषु यः पश्यति स पण्डितः ॥ Hit_1.14 ॥ त्वं च अतीव-दुर्गतः । तेन तत् तुभ्यं दातुं स-यत्नो ऽहम् । तथा चोक्तम्- दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किम् औषधैः ॥ Hit_1.15 ॥ अन्यत् च- दातव्यम् इति यद् दानं दीयतेऽनुपकारिणि । देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥ Hit_1.16 ॥ तद् अत्र सरसि स्नात्वा सुवर्ण-कङ्कणम् इदं गृहाण । ततो यावद् असौ तद्-वचः-प्रतीतो लोभात् सरः स्नातुं प्रविष्टः, तावन् महा-पङ्के निमग्नः पलायितुम् अक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रो ऽवदत्-अहह महा-पङ्के पतितो ऽसि । अतस् त्वाम् अहम् उत्थापयामि । इत्य् उक्त्वा शनैः शनैर् उपगम्य तेन व्याघ्रेण धृतः स पान्थो ऽचिन्तयत्- न धर्म-शास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥ Hit_1.17 ॥ किं च- अवशेन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया । दुर्भगाभरण-प्रायो ज्ञानं भारः क्रियां विना ॥ Hit_1.18 ॥ तन् मया भद्रं न कृतम् । यद् अत्र मारात्मके विश्वासः कृतः । तथा चोक्तम्- नदीनां शस्त्र-पाणीनां नखिनां शृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राज-कुलेषु च ॥ Hit_1.19 ॥ अपरं च- सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥ Hit_1.20 ॥ अन्यच् च- स हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शत-कर-धारी ज्योतिषां मध्य-चारी । विधुर् अपि विधि-योगाद् ग्रस्यते राहुणासौ लिखितम् अपि ललाटे प्रोज्झितं कः समर्थः ॥ Hit_1.21 ॥ इति चिन्तयन्न् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश् च । अतो ऽहं ब्रवीमि-कङ्कणस्य तु लोभेनेत्य् आदि । अत एव सर्वथाविचारितं कर्म न कर्तव्यम् इति । यतः- सुजीर्णम् अन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत् कृतं सुदीर्घ-कालेऽपि न याति विक्रियाम् ॥ Hit_1.22 ॥ एतद् वचनं श्रुत्वा कश्चित् कपोतः स-दर्पम् आह-आः ! किम् एवम् उच्यते ? वृद्धस्य वचनं ग्राह्यम् आपत्-काले ह्य् उपस्थिते । सर्वत्रैवं विचारे च भोजनेऽपि प्रवर्तताम् ॥ Hit_1.23 ॥ यतः- शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ? ॥ Hit_1.24 ॥ यथा चोक्तम्- ईर्ष्यी घृणी त्व् असन्तुष्टः क्रोधनो नित्य-शङ्कितः । पर-भाग्योपजीवी च षड् एते नित्य-दुःखिताः ॥ Hit_1.25 ॥ एतच् छ्रुत्वा तण्डुल्-कण-लोभेन नभो-मण्डलाद् अवतीर्यस् अर्वे कपोतास् तत्रोपविष्टाः । यतः- सुमहान्त्य् अपि शास्त्राणि धारयन्तो बहु-श्रुताः । छेत्ताः संअयानां च क्लिश्यन्ते लोभ-मोहिताः ॥ Hit_1.26 ॥ अन्यच् च- लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभान् मोहश् च नाशश् च लोभः पापस्य कारणम् ॥ Hit_1.27 ॥ अन्यच् च- असंभवं हेम-मृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्न-विपत्ति-काले धियो ऽपि पुंसां मलिना भवन्ति ॥ Hit_1.28 ॥ अनन्तरं ते सर्वे जाल-निबद्धा बभूवुः, ततो यस्य वचनात् तत्रावलम्बितास् तं सर्वे तिरस्कुर्वन्ति स्म । यतः, न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् । यदि कार्य-विपत्तिः स्यान् मुखरस् तत्र हन्यते ॥ Hit_1.29 ॥ तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच-नायम् अस्य दोषः, यतः आपदाम् आपतन्तीनां हितो ऽप्य् आयाति हेतुताम् । मातृ-जङ्घा हि वत्सस्य स्तम्भी-भवति बन्धने ॥ Hit_1.30 ॥ अन्यच् च- स बन्धुर् यो विपन्नानाम् आपद्-उद्धरण-क्षमः । न तु भीत-परित्राण-वस्तूपालम्भ-पण्डितः ॥ Hit_1.31 ॥ विपत्-काले विस्मय एव कापुरुष-लक्षणम् । तद् अत्र धैर्यम् अवलम्ब्य प्रतीकारश् चिन्त्यताम्, यतः- विपदि धैर्यम् अथाभ्युदये क्षमा सदसि वाक्य-पटुता युधि विक्रमः । यशसि चाभिरुचिर् व्यसनं श्रुतौ प्रकृति-सिद्धम् इदं हि महात्मनाम् ॥ Hit_1.32 ॥ सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥ Hit_1.33 ॥ अन्यच् च- षड्-दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घ-सूत्रता ॥ Hit_1.34 ॥ इदानीम् अपि एवं क्रियताम्-सर्वैर् एकचित्तीभूय जालम् आदाय उड्डीयताम् । यतः- अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका । तृणैर् गुणत्वम् आपन्नैर् बध्यन्ते मत्त-दन्तिनः ॥ Hit_1.35 ॥ संहतिः श्रेयसी पुंसां स्वकुलैर् अल्पकैर् अपि । तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ Hit_1.36 ॥ इति विचित्य पक्षिणः सर्वे जालम् आदाय उत्पतिताः । अनन्तरं च व्याधः सुदूराज् जालापहारकांस् तान् अवलोक्य पश्चाद् धावितो ऽचिन्तयत्- संहतास् तु हरन्त्य् एते मम जालं विहङ्गमाः । यदा तु निपतिष्यन्ति वशम् एष्यन्ति मे तदा ॥ Hit_1.37 ॥ ततस् तेषु चक्षुर् विषयम् अतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः-स्वामिन् ! किम् इदानीं कर्तुम् उचितम् ? चित्रग्रीव उवाच- माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् । कार्य-कारणतश् चान्ये भवन्ति हित-बुद्धयः ॥ Hit_1.38 ॥ तन् मे मित्रं हिरण्यको नाम मूषिक-राजो गण्डकी-तीरे चित्र-वने निवसति । सो ऽस्माकं पाशांश् छेत्स्यति इत्य् आलोच्य सर्वे हिरण्यक-विवर-समीपं गताः । हिरण्यकश् च सर्वदा अपाय-शङ्कया शत-द्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपात-भयाच् चकितः तूष्णीं स्थितः । चित्रग्रीव उवाच-सखे हिरण्यक ! कथम् अस्मान् न sambhëase ? ततो हिरण्यकस् तद्-वचनं प्रत्यभिज्ञाय स-सम्भ्रमं बहिर् निःसृत्य अब्रवीत्-आः ! पुण्यवान् अस्मि प्रिय-सुहृन् मे चित्रग्रीवः समायातः । यस्य मित्रेण sambhëo यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस् ततो नास्तीह पुण्यवान् ॥ Hit_1.39 ॥ अथ पाश-बद्धांश् चैतान् दृष्ट्वा स-विस्मयः क्षणं स्थित्वा उवाच-सखे ! किम् एतत् ? चित्रग्रीव उवाच-सखे ! अस्माकं प्राक्तन-जन्म-कर्मणः फलम् एतत् । यस्माच् च येन च यथा च यदा च यच् च यावच् च यत्र च शुभाशुभम् आत्म-कर्म । तस्माच् च तेन च तथा च तदा च तच् च तावच् च तत्र च विधातृ-वशाद् उपैति ॥ Hit_1.40 ॥ राग-शोक-परीताप-बन्धन-व्यसनानि च । आत्मापराध-वृक्षाणां फलान्य् एतानि देहिनाम् ॥ Hit_1.41 ॥ एतच् छ्रुत्वा हिरण्यकश् चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरम् उपसर्पति । तत्र चित्रग्रीव उवाच-मित्र ! मा मैवं कुरु । प्रथमम् अस्मद्-आश्रितानाम् एतेषां तावत् पाशांश् छिन्धि । मम पाशं पश्चाच् छेत्स्यसि । हिरण्यको ऽप्य् आह-अहम् अल्प-शक्तिः । दन्ताश् च मे कोमलाः । तद् एतेषां पाशांश् छेत्तुं कथं समर्थो भवामि ? तत् यावन् मे दन्ता न त्रुट्यन्ति, तावत् तव पाशं छिनद्मि । तद्-अनन्तरम् अप्य् एतेषां बन्धनं यावत् शक्यं छेत्स्यामि । चित्रग्रीव उवाच-अस्त्व् एवम् । तथापि यथा-शक्ति बन्धनम् एतेषां खण्डय । हिरण्यकेनोक्तम्-आत्म-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति-वेदिनां सम्मतम् । यतः- आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि । आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥ Hit_1.42 ॥ अन्यच् च-- धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थित-हेतवः । तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ Hit_1.43 ॥ चित्रग्रीव उवाच-सखे ! नीतिस् तावद् ईदृश्य् एव, किन्त्व् अहम् अस्मद्-आश्रितानां दुःखं सोढुं सर्वथासमर्थस् तेनेदं ब्रवीमि । यतः- धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ Hit_1.44 ॥ अयम् अपरश् चासाधारणो हेतुः । जाति-द्रव्य-बलानां च साम्यम् एषां मया सह । मत्-प्रभुत्व-फलं ब्रूहि कदा किं तद् भविष्यति ॥ Hit_1.45 ॥ अन्यच् च- विना वर्तनम् एवैते न त्यजन्ति ममान्तिकम् । तन् मे प्राण-व्ययेनापि जीवयैतान् ममाश्रितान् ॥ Hit_1.46 ॥ किं च- मांस-मूत्र-पुरीषास्थि-पूरितेऽत्र कलेवरे । विनश्वरे विहायास्थां यशः पालय मित्र मे ॥ Hit_1.47 ॥ अपरं च पश्य- यदि नित्यम् अनित्येन निर्मलं मल-वाहिना । यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम् ॥ Hit_1.48 ॥ यतः- शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् । शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनो गुणाः ॥ Hit_1.49 ॥ इत्य् आकर्ण्य हिरण्यकः प्रहृष्ट-मनाः पुलकितः सन् अब्रवीत्-साधु मित्र ! साधु । अनेनाश्रित-वात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवम् उक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह-सखे चित्रग्रीव ! सर्वथात्र जाल-बन्धन-विधौ सति दोषम् आशङ्क्य आत्मनि अवज्ञा न कर्तव्या । यतः- यो ऽधिकाद् योजन-शतान् पश्यतीहामिषं खगः । स एव प्राप्त-कालस् तु पाश-बन्धं न पश्यति ॥ Hit_1.50 ॥ अपरं च- शशि-दिवाकरयोर् ग्रह-pŬanaæ गज-भुजङ्गमयोर् अपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिर् अहो बलवान् इति मे मतिः ॥ Hit_1.51 ॥ अन्यच् च- व्योमैकान्त-विहारिणो ऽपि विहगाः सम्प्राप्नुवन्त्य् आपदं बध्यन्ते निपुणैर् अगाध-सलिलान् मत्स्याः समुद्राद् अपि । दुर्नीतं किम् इहास्ति किं सुचरितं कः स्थान-लाभे गुणः कालो हि व्यसन-प्रसारित-करो गृह्णाति दूराद् अपि ॥ Hit_1.52 ॥ इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश् चित्रग्रीवो ऽपि सपरिवारो यथेष्ट-देशान् ययौ, हिरण्यको ऽपि स्व-विवरं प्रविष्टः । यानि कानि च मित्राणि कर्तव्यानि शतानि च । पश्य मूषिक-मित्रेण कपोता मुक्त-बन्धनाः ॥ Hit_1.53 ॥ अथ लघु-पतनक-नामा काकः सर्व-वृत्तान्त-दर्शी साश्चर्यम् इदम् आह-अहो हिरण्यक ! श्लाघ्यो ऽसि, अतो ऽहम् अपि त्वया सह मैत्रीं कर्तुम् इच्छामि । अतस् त्वं मां मैत्र्येणानुग्रहीतुम् अर्हसि । एतच् छ्रुत्वा हिरण्यको ऽपि विवराभ्यन्तराद् आह-कस् त्वम् ? स ब्रूते-लघुपतनक-नामा वायसो ऽहम् । हिरण्यको विहस्याह-का त्वया सह मैत्री ? यतः- यद् येन युज्यते लोके बुधस् तत् तेन योजयेत् । अहम् अन्नं भवान् भोक्ता कथं प्रीतिर् भविष्यति ॥ Hit_1.54 ॥ अपरं च- भक्ष्य-भक्षयोः प्रीतिर् विपत्तेः कारणं मतम् । शृगालात् पाशबद्धो ऽसौ मृगः काकेन रक्षितः ॥ Hit_1.55 ॥ वायसो ऽब्रवीत्--कथम् एतत् ? हिरण्यकः कथयति- कथा 2 अस्ति मगध-देशे चम्पकवती नाम अरण्यानी । तस्यां चिरात् महता स्नेहेन मृग-काकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्ट-पुष्टाङ्गः केनचित् शृगालेनावलोकितः । तं दृष्ट्वा ӭगालो ऽचिन्तयत्-आः ! कथम् एतन्-मांसं सुललितं भक्षयामि ? भवतु, विश्वासं तावद् उत्पादयामि इत्य् आलोच्य उपसृत्याब्रवीत्-मित्र ! कुशलं ते ? मृगेणोक्तम्-कस् त्वम् ? स ब्रूते-क्षुद्र-बुद्धि-नामा जम्बुको ऽहम् । अत्रारण्ये बन्धु-हीनो मृतवत् एकाकी निवसामि । इदानीं त्वां मित्रम् आसाद्य पुनः स-बन्धुर् जीव-लोकं प्रविष्टो ऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति । मृगेणोक्तम्-एवम् अस्तु । ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचि-मालिनि तौ मृगस्य वास-भूमिं गतौ । तत्र चम्पक-वृक्ष-शाखायां सुबुद्धि-नामा काको मृगस्य चिर-मित्रं निवसति । तौ दृष्ट्वा काको ऽवदत्-सखे चित्राङ्ग ! को ऽयं द्वितीयः ? मृगो ब्रूते-मित्र ! अकस्माद् आगन्तुना सह मैत्री न युक्ता । तन् न भद्रम् आचरितम् । तथा चोक्तम्- अज्ञात-कुल-शीलस्य वासो देयो न कस्यचित् । मार्जारस्य हि दोषेण हतो गृध्रो जरद्-गवः ॥ Hit_1.56 ॥ तौ आहतुः--कथम् एतत् ? काकः कथयति- कथा 3 अस्ति भागीरथी-तीरे गृध्रकूट-नाम्नि पर्वते महान् पर्कटी-वृक्षः तस्य कोटरे दैव-दुर्विपाकात् गलित-नख-नयनो जरद्गव-नामा गृध्रः प्रतिवसति । अथ कृपया तज्-जीवनाय तद्-वृक्ष-वासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावक-रक्षां च करोति । अथ कदाचित् दीर्घकर्ण-नामा मार्जारः पक्षि-शावकान् भक्षयितुं तत्रागतः । ततस् तम् आयान्तं दृष्ट्वा पक्षि-शावकैर् भयार्तैः कोलाहलः कृतः । तच् छ्रुत्वा जरद्गवेन उक्तम्-को ऽयम् आयाति ? दीर्घकर्णो गृध्रम् अवलोक्य स-भयम् आह-हा हतो ऽस्मि यतो ऽयं मां व्यापादयिष्यति । अथवा- तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥ Hit_1.57 ॥ अधुनातिसन्निधाने पलायितुम् अक्षमः । तद् यथा भवितव्यं तथा भवतु, तावत् विश्वासम् उत्पाद्यास्य समीपम् उपगच्छामीत्य् आलोच्य तम् उपसृत्याब्रवीत्-आर्य ! त्वाम् अभिवन्दे । गृध्रो ऽवदत्-कस् त्वम् ? सो ऽवदत्-मार्जारो ऽहम् । गृध्रो ब्रूते-दूरम् अपसर नो चेत् हन्तव्यो ऽसि मया । मार्जारो ऽवदत्-श्रूयतां तावत् मद्-वचनम् । ततो यद्य् अहं वध्यस् तदा हन्तव्यः । यतः - जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्यो ऽथवा भवेत् ॥ Hit_1.58 ॥ गृध्रो ब्रूते-ब्रूहि किम् अर्थम् आगतो ऽसि ? सो ऽवदत्-अहम् अत्र गङ्गा-तीरे नित्य-स्नायी निरामिषाशी ब्रह्मचारी चान्द्रायण-व्रतम् आचरंस् तिष्ठामि । युष्मान् धर्म-ज्ञान-रताः प्रेम-विश्वास-भूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयो-वृद्धेभ्यो धर्मं श्रोतुम् इहागतः । भवन्तश् चैतादृशा धर्मज्ञाः, यन् माम् अतिथिं हन्तुम् उद्यताः ? गृहस्थ-धर्मश् च एषः - अराव् अप्य् उचितं कार्यम् आतिथ्यं गृहम् आगते । छेत्तुम् अप्य् आगते छायां नोपसंहरते द्रुमः ॥ Hit_1.59 ॥ किं च-यदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव । तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता । एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ Hit_1.60 ॥ अन्यच् च- बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ Hit_1.61 ॥ अपरं च- निर्गुणेष्व् अपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश् चाण्डाल-वेश्मनः ॥ Hit_1.62 ॥ अन्यच् च- अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥ Hit_1.63 ॥ अन्यच् च- उत्तमस्यापि वर्णस्य नीचो ऽपि गृहम् आगतः । पूजनीयो यथा-योग्यं सर्व-देव-मयो ऽतिथिः ॥ Hit_1.64 ॥ गृध्रो ऽवदत्-मार्जारो हि मांस-रुचिः । पक्षि-शावकाश् चात्र निवसन्ति । तेनाहम् एव ब्रवीमि । तच् छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च-मया धर्म-शास्त्रं श्रुत्वा वीत-रागेनेदं दुष्करं व्रतं चान्द्रायणम् अध्यवसितम् । यतः परस्परं विवदमानानाम् अपि धर्म-शास्त्राणाम् अहिंसा परमो धर्मः इत्य् अत्रैकमत्यम् । यतः- सर्व-हिंसा-निवृत्ता ये नराः सर्व-सहाश् च ये । सर्वस्याश्रय-भूताश् च ते नराः स्वर्ग-गामिनः ॥ Hit_1.65 ॥ अन्यच् च- एक एव सुहृद् धर्मो निधनेऽप्य् अनुयाति यः । शरीरेण समं नाशं सर्वम् अन्यद् हि गच्छति ॥ Hit_1.66 ॥ किं च- यो ऽत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिर् अन्यः प्राणैर् विमुच्यते ॥ Hit_1.67 ॥ अपि च- मर्तव्यम् इति यद् दुःखं पुरुषस्योपजायते । शक्यस् तेनानुमानेन परो ऽपि परिरक्षितुम् ॥ Hit_1.68 ॥ शृणु पुनः- स्वच्छन्द-वन-जातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥ Hit_1.69 ॥ एवं विश्वास्य स मार्जारस् तरु-कोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षि-शावकान् आक्रम्य स्व-कोटरम् आनीय प्रत्यहं खादति । अथ येषाम् अपत्यानि खादितानि । तैः शोकार्तैर् विलपद्भिर् इतस् ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः । पश्चात् पक्षिभिर् इतस् ततो निरूपयद्भिस् तत्र तरु-कोटरे शावकाः खादिता इति सर्वैः पक्षिभिर् निश्चित्य च गृध्रो व्यापादितः । अतो ऽहं ब्रवीमि-अज्ञात-कुल-शीलस्य इत्य् आदि । --o)0(o-- इत्य् आकर्ण्य स जम्बुकः स-कोपम् आह-मृगस्य प्रथम-दर्शन-दिने भवान् अपि अज्ञात-कुल-शील एव आसीत् । तत् कथं भवता सह एतस्य स्नेहानुवृत्तिर् उत्तरोत्तरं वर्धते ? अथवा- यत्र विद्वज्-जनो नास्ति श्लाघ्यस् तत्राल्पधीर् अपि । निरस्त-पादपे देशे एरण्डो ऽपि द्रुमायते ॥ Hit_1.70 ॥ अन्यच् च- अयं निजः परो वेति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥ Hit_1.71 ॥ यथा चायं मृगो मम बन्धुस् तथा भवान् अपि । मृगो ऽब्रवीत् कमनेन उत्तरोत्तरेण ? सर्वैर् एकत्र विश्रम्भालापैः सुखम् अनुभवद्भिः स्थीयताम् । यतः- न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवस् तथा ॥ Hit_1.72 ॥ काकेन उक्तम्-एवम् अस्तु । अथ प्रातः सर्वे यथाभिमत-देशं गताः । एकदा निभृतं शृगालो ब्रूते-सखे मृग ! एतस्मिन्न् एव वनैक-देशे सस्य-पूर्णं क्षेत्रम् अस्ति । तद् अहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिन-कतिपयेन क्षेत्र-पतिना तद् दृष्ट्वा पाशास् तत्र योजिताः । अनन्तरं पुनर् आगतो मृगः तत्र चरन् पाशैर् बद्धो ऽचिन्तयत्-को माम् इतः काल-पाशाद् इव व्याध-पाशात् त्रातुं मित्राद् अन्यः समर्थः ? अत्रान्तरे जम्बुकस् तत्रागत्य उपस्थितो ऽचिन्तयत्-फलितस् तावद् अस्माकं कपट-प्रबन्धः । मनोरथ-सिद्धिर् अपि बाहुल्यान् मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्-लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस् तं दृष्ट्वा उल्लासितो ब्रूते-सखे ! छिन्धि तावन् मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः- आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ Hit_1.73 ॥ अपरं च- उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राज-द्वारे श्मशाने च यस् तिष्ठति स बान्धवः ॥ Hit_1.74 ॥ जम्बुकः पाशं मुहुर् मुहुर् विलोक्याचिन्तयत्-दृढस् तावद् अयं बन्धः । ब्रूते च-सखे ! स्नायु-निर्मिताः पाशाः, तद् अद्य भट्टारक-वारे कथम् एतान् दन्तैः स्पृशामि ? मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यम् इति । अनन्तरं स काकः प्रदोषका मृगमनागतम् अवलोक्य इतस् ततो ऽन्विष्यन् तथाविधं तं दृष्ट्वा उवाच-सखे ! किम् एतत् ? मृगेणोक्तम्-अवधीरित-सुहृद्-वाक्यस्य फलम् एतत् तथा चोक्तम्- सुहृदां हित-कामानां यः शृणोति न bhëitam । विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ॥ Hit_1.75 ॥ काको ब्रूते-स वञ्चकः क्वास्ते ? मृगेणोक्तं-मन्-मांसार्थी तिष्ठत्य् अत्रैव । काको ब्रूते-मित्र ! उक्तम् एव मया पूर्वम् । अपराधो न मेऽस्तीति नैतद् विश्वास-कारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवताम् अपि ॥ Hit_1.76 ॥ दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ॥ Hit_1.77 ॥ परोक्षे कार्य-हन्तारं प्रत्यक्षे प्रिय-वादिनम् । वर्जयेत् तादृशं मित्रं विष-कुम्भं पयोमुखम् ॥ Hit_1.78 ॥ ततः काको दीर्घं निःश्वस्य उवाच-अरे वञ्चक ! किं त्वया पाप-कर्मणा कृतम् । यतः- संलापितानां मधुरैर् वचोभिर् मिथ्योपचारैश् च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किम् अर्थिनां वञ्चयितव्यम् अस्ति ॥ Hit_1.79 ॥ अन्यच् च- उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् । तं जनम् असत्य-सन्धं भगवति वसुधे कथं वहसि ॥ Hit_1.80 ॥ दुर्जनेन समं सख्यं वैरं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ Hit_1.81 ॥ अथवा स्थितिर् इयं दुर्जनानाम्- प्राक् पादयोः पतति खादति पृष्ठ-मांसं कर्णे फलं किम् अपि रौति शनैर् विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्य् अशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥ Hit_1.82 ॥ तथा च- दुर्जनः प्रिय-वादी च नैतद् विश्वास-कारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ Hit_1.83 ॥ अथ प्रभाते स क्षेत्र-पतिर् लगुड-हस्तस् तं प्रदेशम् आगच्छन् काकेनावलोकितः । तम् अवलोक्य काकेनोक्तम्-सखे मृग ! त्वम् आत्मानं मृतवत् सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किम् अपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वम् उत्थाय सत्वरं पलायिष्यसे । मृगस् तथैव काक-वचनेन स्थितः । ततः क्षेत्र-पतिना हर्षोत्फुल्ल-लोचनेन तथाविधो मृग आलोकितः । अथासौ-आः ! स्वयं मृतो ऽसि ? इत्य् उक्त्वा मृगं बन्धनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद् दूरे अन्तरिते क्षेत्र-पतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरम् उत्थाय पलायितः । तम् उद्दिश्य तेन क्षेत्र-पतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम्- त्रिभिर् वर्षैस् त्रिभिर् मासैस् त्रिभिः पक्षैस् त्रिभिर् दिनैः । अत्युत्कटैः पाप-पुण्यैर् इहैव फलम् अश्नुते ॥ Hit_1.84 ॥ अतो ऽहं ब्रवीमि-भक्ष्य-भक्ष्यकयोः प्रीतिर् इत्य् आदि । इति मृग-वायस-शृगाल-कथा काकः पुनर् आह- भक्षितेनापि भवता नाहारो मम पुष्कलः । त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥ Hit_1.85 ॥ अन्यच् च- तिरश्चाम् अपि विश्वासो दृष्टः पुण्यैक-कर्मणाम् । सतां हि साधु-शीलत्वात् स्वभावो न निवर्तते ॥ Hit_1.86 ॥ किं च- साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् । न हि तापयितुं शक्यं सागराम्भस् तृणोल्कया ॥ Hit_1.87 ॥ हिरण्यको ब्रूते-चपलस् त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम्- मार्जारो महिषो मेषः काकः कापुरुषस् तथा । विश्वासात् प्रभवन्त्य् एते विश्वासस् तत्र नो हितः ॥ Hit_1.88 ॥ किं चान्यत्-शत्रु-पक्षो भवान् अस्माकम् । शत्रुणा सन्धिर् न विधेयम् । उक्तं चैतत्- शत्रुणा न हि सन्दध्यात् संश्लिष्टेनापि सन्धिना । सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥ Hit_1.89 ॥ दुर्जनः परिहर्तव्यो विद्ययालङ्कृतो ऽपि सन् । मणिना भूषितः सर्पः किम् असौ न भयङ्करः ॥ Hit_1.90 ॥ यद् अशक्यं न तच् छक्त्यं यच् छक्त्यं शक्यम् एव तत् । नोदके शकटं याति न च नौर् गच्छति स्थले ॥ Hit_1.91 ॥ अपरं च- महताप्य् अर्थ-सारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तद्-अन्तं तस्य जीवनम् ॥ Hit_1.92 ॥ लघु-पतनको ब्रूते-श्रुतं मया सर्वं, तथापि ममैतावन् एव सङ्कल्पः । यत् त्वया सह सौहृद्यम् अवश्यं करणीयम् इति । अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि- मृद्-घटवत् सुख-भेद्यो दुःसन्धानश् च दुर्जनो भवति । सुजनस् तु कनक-घटवद् दुर्भेद्यश् चाशु सन्धेयः ॥ Hit_1.93 ॥ किं च- द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् । भयाल् लोभाच् च मूर्खाणां सङ्गतः दर्शनात् सताम् ॥ Hit_1.94 ॥ किं च- नारिकेल-समाकारा दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिकाकारा बहिर् एव मनोहराः ॥ Hit_1.95 ॥ अन्यच् च- स्नेह-च्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् । भङ्गेऽपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ॥ Hit_1.96 ॥ अन्यच् च- शुचित्वम् त्यागिता शौर्यं सामान्यं सुख-दुःखयोः । दाक्षिण्यं चानुरक्तिश् च सत्यता च सुहृद्-गुणाः ॥ Hit_1.97 ॥ एतैर् गुणैर् उपेतो भवद्=अन्यो मया कः सुहृत् प्राप्तव्यः ? इत्य् आदि तद्-वचनम् आकर्ण्य हिरण्यको बहिः निःसृत्याह-आप्यायितो ऽहं भवताम् एतेन वचनामृतेन । तथा चोक्तम्- घर्मार्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अप्य् अर्पितम् । प्रीत्यै सज्जन-bhëitaæ प्रभवति प्रायो यथा चेतसः सद्-युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्रोपमम् ॥ Hit_1.98 ॥ अन्यच् च- रहस्य-भेदो याच्ञा च नैष्ठुर्यं चल-चित्तया । क्रोधो निःसत्यता द्यूतम् एतन् मित्रस्य दूषणम् ॥ Hit_1.99 ॥ अनेन वचन-क्रमेण तत् एकम् अपि दूषणं त्वयि न लक्ष्यते । यतः- पटुत्वं सत्यवादित्वं कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेनावगम्यते ॥ Hit_1.100 ॥ अपरं च- अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः । प्रवर्ततेऽन्यथा वाणी शाठ्योपहत-चेतसः ॥ Hit_1.101 ॥ मनस्य् अन्यद् वचस्य् अन्यत् कर्मण्य् अन्यद् दुरात्मनाम् । मनस्य् एकं वचस्य् एकं कर्मण्य् एकं महात्मनाम् ॥ Hit_1.102 ॥ तद् भवतु भवतः अभिमतम् एव इत्य् उक्त्वा हिरण्यको मैत्र्यं विधाय भोजन-विशेषैर् वायसं सन्तोष्य विवरं प्रविष्टः । वायसो ऽपि स्व-स्थानं गतः ततः-प्रभृति तयोः अन्यो ऽन्याहार-प्रदानेन कुशल-प्रश्नैः विश्रम्भालापैश् च कियत्-कालो ऽतिवर्तने । एकदा लघु-पतनको हिरण्यकम् आह-सखे ! वायसस्य कष्टतरलभ्याहारम् इदं स्थानम् । तद् एतत् परित्यज्य स्थानान्तरं गन्तुम् इच्छामि । हिरण्यको ब्रूते- स्थान-भ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्व-स्थानं न परित्यजेत् ॥ Hit_1.103 ॥ काको ब्रूते-मित्र ! कापुरुषस्य वचनम् एतत् । यतः- स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्-पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ Hit_1.104 ॥ अन्यच् च- को वीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतः यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम् । यद् दंष्ट्रानख-लाङ्गुल-प्रहरणः सिंहो वनं गाहते तस्मिन्न् एव हत-द्विपेन्द्र-रुधिरैस् तृष्णां छिन्नत्त्य् आत्मनः ॥ Hit_1.105 ॥ हिरण्यको ब्रूते-मित्र क्व गन्तव्यम् ? तथा चोक्तम्- चलत्य् एकेन पादेन तिष्ठत्य् एकेन बुद्धिमान् । नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ॥ Hit_1.106 ॥ वायसो ब्रूते-मित्र ! अस्ति सुनिरूपितं स्थानम् । हिरण्यको ऽवदत्-किं तत् ? वायसः कथयति-अस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिर-कालोपार्जितः प्रिय-सुहृन् मे मन्थराभिधानः कूर्मः सहज-धार्मिकः प्रतिवसति । पश्य मित्र ! परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥ Hit_1.107 ॥ स च भोजन-विशेषैर् मां संवर्धयिष्यति । हिरण्यको ऽप्य् आह-तत् किम् अत्रावस्थाय मया कर्तव्यम् ? यतः- यस्मिन् देशे न सम्मानो न वृत्तिर् न च बान्धवः । न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥ Hit_1.108 ॥ अपरं च--- धनिकः श्रोत्रियो राजा नदी वैद्यस् तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ Hit_1.109 ॥ अपरं च--- लोक-यात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥ Hit_1.110 ॥ अन्यच् च- तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋण-दाता च वैद्यश् च श्रोत्रियः सजला नदी ॥ Hit_1.111 ॥ अतो माम् अपि तत्र नय । वायसो ऽवदत्-एवम् अस्तु । अथ वायसस् तेन मित्रेण सह विचित्रालाप-सुखेन तस्य सरसः समीपं ययौ । ततो मन्थरो दूराद् एव लघु-पतनकम् अवलोक्य उत्थाय यथोचितम् आतिथ्यं विधाय मूषिकस्याप्य् अतिथि-सत्कारं चकार । यतः- बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥ Hit_1.112 ॥ तथा- गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिर् एको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ Hit_1.113 ॥ अपरं च- उत्तमस्यापि वर्णस्य नीचो ऽपि गृहम् आगतः । पूजनीयो यथा-योग्यं सर्व-देव-मयो ऽतिथिः ॥ Hit_1.114 ॥ वायसो ऽवदत्-सखे ! मन्थर ! स-विशेष-पूजाम् असमि विधेहि, यतो ऽयं पुण्य-कर्मणां धुरीणः कारुण्य-रत्नाकरो हिरण्यक-नामा मूषिक-राजः । एतस्य गुण-स्तुतिं जिह्वा-सहस्र-द्वयेनापि यदि सर्प-राजः कदाचित् कर्तुं समर्थः स्यात् इत्य् उक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह-भद्र ! आत्मनो निर्जन-वनागमन-कारणम् आख्यातुम् अर्हसि ? हिरण्यको ऽवदत्-कथयामि, श्रूयताम् । कथा 4 अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र cƬÃkarïo नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्ट-भिक्षान्न-सहितं भिक्षापात्रं नागदन्तकेऽवस्थाप्य स्वपिति । अहं च तद् अन्नम् उत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं तस्य प्रिय-सुहृद् वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नाना-कथा-प्रसङ्गावस्थितो मम त्रासार्थं जर्जर-वंश-खण्डेन cƬÃkarïo भूमिम् atìayat । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच-सखे ! किम् इति मम कथा-विरक्तो ऽन्यासक्तो भवान् ? यतः- मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहो ऽधिकः सम्भ्रम-दर्शनं च सदानुरक्तस्य जनस्य लक्ष्म ॥ Hit_1.115 ॥ अदृष्टि-दानं कृत-पूर्व-नाशनम् आननं दुश्चरितानुकीर्तनम् । कथा-प्रसङ्गेन च नाम-विस्मृतिर् विरक्त-भावस्य जनस्य लक्षणम् ॥ Hit_1.116 ॥ cƬÃkarïenoktam-भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नम् उत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तम् अवलोक्याह-कथम् अयं मूषिकः स्वल्प-बलो ऽप्य् एतावद् दूरम् उत्पतति ? तद् अत्र केनापि कारणेन भवितव्यम् । क्षणं विचिन्त्य परिव्राजकेनोक्तम्-कारणं चात्र धन-बाहुल्यम् एव प्रतिभाति । यतः- धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धन-मूलं हि राज्ञाम् अप्य् उपजायते ॥ Hit_1.117 ॥ ततः खनित्रम् आदाय तेन परिव्राजकेन विवरं खनित्वा चिर-सञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निज-शक्ति-हीनः सत्त्वोत्साह-रहितः स्वाहारम् अप्य् उत्पादयितुम् अक्षमः सन्न् आसं मन्दं मन्दम् उपसर्पन् cƬÃkarïenÃvalokita÷ | ततस् तेनोक्तम्- धनेन बलवान् लोको धनाद् भवति पण्डितः । पश्यैनं मूषिकं पापं स्वजाति-समतां गतम् ॥ Hit_1.118 ॥ किं च- अर्थेन तु विहीनस्य पुरुषस्याल्प-मेधसः । क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ Hit_1.119 ॥ अपरं च- यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ Hit_1.120 ॥ अपरं च- अपुत्रस्य गृहं शून्यं सन्-मित्र-रहितस्य च । मूर्खस्य च दिशः शून्याः सर्व-शून्या दरिद्रता ॥ Hit_1.121 ॥ अपरं च- दारिद्र्यान् मरणाद् वापि दारिद्र्यम् अवरं स्मृतम् । अल्प-क्लेशेन मरणं दारिद्र्यम् अतिदुःसहम् ॥ Hit_1.122 ॥ अन्यच् च- तानीन्द्रियाण्य् अविकलानि तद् एव नाम सा बुद्धिर् अप्रतिहता वचनं तद् एव । अर्थोष्मणा विरहितः पुरुषः स एव अन्यः क्षणेन भवतीति विचित्रम् एतत् ॥ Hit_1.123 ॥ एतत् सर्वम् आकर्ण्य मयालोचितं-ममान्नावस्थानम् अयुक्तम् इदानीम् । तथा चोक्तम्- अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥ Hit_1.124 ॥ अन्यच् च- मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति नानलो याति शीतताम् ॥ Hit_1.125 ॥ किं च- कुसुम-स्तवकस्येव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेऽथवा ॥ Hit_1.126 ॥ यच् चान्यस्मै एतद् वृत्तान्त-कथनं तद् अप्य् अनुचितम् । यतः- अर्थ-नाशं मनस्-तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ Hit_1.127 ॥ यच् चात्रैव याच्ञया जीवनं तद् अप्य् अतीव-गर्हितम् । यतः- वरं विभव-हीनेन प्राणैः सन्तर्पितो ऽनलः । नोपचार-परिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥ Hit_1.128 ॥ अन्यच् च- दारिद्र्याद् ध्रियम् एति ह्री-परिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वं परिभूयते परिभवान् निर्वेदम् आपद्यते । निर्विण्णः शुचम् एति शोक-फिहितो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयम् एत्य् अहो निधनता सर्वापदाम् आस्पदम् ॥ Hit_1.129 ॥ किं च- वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम् । वरं प्राण-त्यागो न च पिशुन-वाक्येष्व् अभिरुचिर् वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम् ॥ Hit_1.130 ॥ वरं शून्या शाला न च खलु वरो दुष्ट-वृषभो वरं वेश्या पत्नी न पुनर् अविनीता कुल-वधूः । वरं वासो ऽरण्ये न पुनर् अविवेकाधिप-पुरे वरं प्राण-त्यागो न पुनर् अधमानाम् उपगमः ॥ Hit_1.131 ॥ अपि च- सेवेव मानम् अखिलं ज्योत्स्नेव तमो जरेव लावण्यम् । हरि-हर-कथेव दुरितं गुण-शतम् अप्य् अर्थिता हरति ॥ Hit_1.132 ॥ तत् किम् अहं पर-पिण्डेन आत्मानं पोषयामि ? कष्टं भोः ! तद् अपि द्वितीयं मृत्यु-द्वारम् । अन्यच् च- रोगी चिर-प्रवासी परान्न-भोजी परावसथ-शायी । यज् जीवति तन् मरणं यन् मरणं सो ऽस्य विश्रामः ॥ Hit_1.133 ॥ इत्य् आलोच्यापि लोभात् पुनर् अपि तदीयम् अन्नं ग्रहीतुं ग्रहम् अकरवम् । तथा चोक्तम्- लोभेन बुद्धिश् चलति लोभो जनयते तृषाम् । तृषार्तो दुःखम् आप्नोति परत्रेह च मानवः ॥ Hit_1.134 ॥ ततो ऽहं मन्दं मन्दम् उपसर्पंस् तेन वीणाकर्णेन जर्जर-वंश-खण्डेन tìitaÓ चाचिन्तयम्-लुब्धो ह्य् असन्तुष्टो नियतम् आत्म-द्रोही भवति । तथा च- धन-लुब्धो ह्य् असन्तुष्टो ऽनियतात्माजितेन्द्रियः । सर्वा एवापदस् तस्य यस्य तुष्टं न मानसम् ॥ Hit_1.135 ॥ सर्वाः सम्पत्तस्यस् तस्य सन्तुष्टं यस्य मानसम् । उपानद्-gƬha-पादस्य ननु चर्मावृतेव भूः ॥ Hit_1.136 ॥ अपरं च- सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् । कुतस् तद्-धन-लुब्धानाम् इतश् चेतश् च धावताम् ॥ Hit_1.137 ॥ किं च- तेनाधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम् ॥ Hit_1.138 ॥ अपि च- असेवितेश्वर-द्वारम् अदृष्ट-विरह-व्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्यापि जीवनम् ॥ Hit_1.139 ॥ न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य कर-प्राप्तेऽप्य् अर्थे भवति नादरः ॥ Hit_1.140 ॥ तद् अत्र अवस्थोचित-कार्य-परिच्छेदः श्रेयान् । को धर्मो भूत-दया किं सौख्यं नित्यम् अरोगिना जगति । कः स्नेहः सद्-भावः किं पाण्डित्यं परिच्छेदः ॥ Hit_1.141 ॥ तथा च- परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरिच्छेद-कर्तॄणां विपदः स्युः पदे पदे ॥ Hit_1.142 ॥ तथा हि- त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ Hit_1.143 ॥ अपरं च- पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् । विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः ॥ Hit_1.144 ॥ इत्य् आलोच्याहं निर्जन-वनम् आगतः । यतः- वरं वनं व्याघ्र-गजेन्द्र-सेवितं द्रुमालयः पत्र-फलाम्बु-भक्षितम् । तृणानि शय्या वसनं च वल्कलं न बन्धु-मध्ये धन-हीन-जीवनम् ॥ Hit_1.145 ॥ अतः- संसार-विषय-वृक्षस्य द्वे एव रसवत् फले । काव्यामृत-रसास्वादः सङ्गमः सज्जनैः सह ॥ Hit_1.146 ॥ अपरं च- सत्-सङ्गः केशवे भक्तिर् गङ्गाम्भसि निमज्जनम् । असारे खलु संसारे त्रीणि साराणि भावयेत् ॥ Hit_1.147 ॥ मन्थर उवाच- अर्थाः पाद-रजोपमा गिरि-नदी-वेगोपमं यौवनम् आयुष्यं जल-बिन्दु-लोल-चपलं फेनोपमं जीवनम् । धर्मं यो न करोति निश्चल-मतिः स्वर्गार्गलोद्घाटनं पश्चात्-ताप-हतो जरा-परिणतः शोकाग्निना दह्यते ॥ Hit_1.148 ॥ युष्माभिर् अतिसञ्चयः कृतः । तस्यायं दोषः । शृणु- उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परीवाहैवाम्भसाम् ॥ Hit_1.149 ॥ अन्यच् च- यद् अधो ऽधः क्षितौ वित्तं निचखान मितम्पचः । तद्-अधो निलयं गन्तुं चक्रे पन्थानम् अग्रतः ॥ Hit_1.150 ॥ यतः- निज-सौख्यं निरुन्धानो यो धनार्जनम् इच्छति । परार्थ-भार-वाहीव स क्लेशस्यैव भाजनम् ॥ Hit_1.151 ॥ तथा चोक्तं- दानोपभोग-हीनेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥ Hit_1.152 ॥ यतः- धनेन किं यो न ददाति नाश्नुते बलेन किं यश् च रिपून् न याधत्ते । श्रुतेन किं यो न च धर्मम् आचरेत् किम् आत्मना यो न जितेन्द्रियो भवेत् ॥ Hit_1.153 ॥ अन्यच् च- असम्भोगेन सामान्यं कृपणस्य धनं परैः । अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते ॥ Hit_1.154 ॥ अपि च- न देवाय न विप्राय न बन्धुभ्यो न चात्मने । कृपणस्य धनं याति वह्नि-तस्कर-पार्थिवैः ॥ Hit_1.155 ॥ तथा चोक्तम्- दानं प्रिय-वाक्-सहितं ज्ञानम् अगर्वं क्षमान्वितं सौर्यम् । त्यागं सहितं च वित्तं दुर्लभम् एतच् चतुर् भद्रम् ॥ Hit_1.156 ॥ उक्तं च- कर्तव्यः सञ्चयो नित्यं न तु कार्यो ऽतिसञ्चयः । अतिसञ्चय-शीलो ऽयं धनुषा जम्बुको हतः ॥ Hit_1.157 ॥ ताव् आहतुः-कथम् एतत् ? मन्थरः कथयति- कथा 5 आसीत् कल्याण-कटक-वास्तव्यो भैरवो नाम व्याधः । स चैकदा मांस-लुब्धो धनुर् आदाय मृगम् अन्विष्यन् विन्ध्याटवी-मध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगम् आदाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस् तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्य् आगत्य प्रलय-घन-घोर-गर्जनं कुर्वाणेन स व्याधो मुष्क-देशे हतः छिन्न-द्रुम इव पपात । तथा चोक्तम्- जलम् अग्निर् विषं शस्तं क्षुद् व्याधिः पतनं गिरेः । निमित्तं किञ्चिद् आसाद्य देही प्राणैर् विमुच्यते ॥ Hit_1.158 ॥ अथ तयोः पादास्फालनेन एकः सर्पो ऽपि मृतः । अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान् मृतान् मृग-व्याध-सर्प-शूकरान् अपश्यत् । आलोक्याचिन्तयच् च-अहो भाग्यम् ! अद्य महद् भोज्यं मे समुपस्थितम् । अथवा- अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्य् अपि तथा मन्ये दैवम् अत्रातिरिच्यते ॥ Hit_1.159 ॥ मासम् एकं नरो याति द्वौ मासौ मृग-शूकरौ । अहिर् एकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥ Hit_1.160 ॥ ततः प्रथम-बुभुक्षायाम् इदं निःस्वादु कोदण्ड-लग्नं स्नायु-बन्धनं खादामि, इत्य् उक्त्वा तथाकरोत् । ततश् छिन्ने स्नायु-बन्धने द्रुतम् उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतो ऽहं ब्रवीमि कर्तव्यः सञ्चयो नित्यम् इत्य् आदि । तथा च- यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् । अन्ये मृतस्य krŬanti दारैर् अपि धनैर् अपि ॥ Hit_1.161 ॥ किं च- यद् ददासि विशिष्टेभ्यो यच् चाश्नासि दिने दिने । तत् ते वित्तम् अहं मन्ये शेषं कस्यापि रक्षसि ॥ Hit_1.162 ॥ यातु, किम् इदानीम् अतिक्रान्तोपवर्णनेन । यतः- नाप्रायम् abhivächanti नष्टं नेच्छन्ति शोचितुम् । आपत्स्व् अपि न मुह्यन्ति नराः पण्डित-बुद्धयः ॥ Hit_1.163 ॥ तत् सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः- शास्त्राण्य् अधीत्यापि भवन्ति मूर्खा यस् तु क्रियावान् पुरुषः स विद्वान् । सुचिन्तितं चौषधम् आतुराणां न नाम-मात्रेण करोत्य् अरोगम् ॥ Hit_1.164 ॥ अन्यच् च- न स्वल्पम् अप्य् अध्यवसाय-भीरोः करोति विज्ञान-विधिर् गुणं हि । अन्धस्य किं हस्त-तल-स्थितो ऽपि प्रकाशयत्य् अर्थम् इह प्रदीपः ॥ Hit_1.165 ॥ तद् अत्र सखे दशातिशेषेण शान्तिः करणीया । एतद् अप्य् अतिकष्टं त्वया न मन्तव्यम् । सुखम् आपतितं सेव्यं दुःखम् आपतितं तथा । चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ॥ Hit_1.166 ॥ अपरं च- निपानम् इव मण्डूकाः सरः पूर्णम् इवाण्डजाः । सोद्योगं नरम् आयान्ति विवशाः सर्व-सम्पदः ॥ Hit_1.167 ॥ अपि च- उत्साह-संपन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम् । शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं vächati वास-हेतोः ॥ Hit_1.168 ॥ विशेषतश् च- विनाप्य् अर्थैर् धीरः स्पृशति बहुमानोन्नति-पदं समायुक्तो ऽप्य् अर्थैः परिभव-पदं याति कृपणः । स्वभावाद् उद्भूतां गुण-समुदयावाप्ति-विषयां द्युतिं सइंहीं श्वा किं धृत-कनक-मालो ऽपि लभते ॥ Hit_1.169 ॥ किं च- धनवान् इति हि मदस् ते किं गत-विभवो विषादम् उपयासि । कर-निहत-कन्दुक-समाः पातोत्पाता मनुष्याणाम् ॥ Hit_1.170 ॥ अन्यच् च- वृत्त्य्-अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता । गर्भाद् उत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ Hit_1.171 ॥ अपि च सखे शृणु- येन शुक्ली-कृता हंसाः शुकाश् च हरितीकृताः । मयूराश् चित्रिता येन स ते वृत्तिं विधास्यति ॥ Hit_1.172 ॥ अपरं च सतां रहस्यं शृणु, मित्र ! जनयन्त्य् अर्जने दुःखं तापयन्ति विपत्तिषु । मोहयन्ति च सम्पत्तौ कथम् अर्थाः सुखावहाः ॥ Hit_1.173 ॥ अपरं च- धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥ Hit_1.174 ॥ यतः- यथाआमिषम् आकाशे पक्षिभिः श्वापदैर् भुवि । भक्ष्यते सलिले मत्स्यैस् तथा सर्वत्र वित्तवान् ॥ Hit_1.175 ॥ अन्यच् च- राजतः सलिलाद् अग्नेश् चोरतः स्वजनाद् अपि । भयम् अर्थवतां नित्यं मृत्योः प्राण-भृताम् इव ॥ Hit_1.176 ॥ तथा हि- जन्मनि क्लेश-बहुले किं नु दुःखम् अतः परम् । इच्छा-सम्पद् यतो नास्ति यच् चेच्छा न निवर्तते ॥ Hit_1.177 ॥ अन्यच् च भ्रातः शृणु- धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते । लब्ध-नाशो यथा मृत्युस् तस्माद् एतन् न चिन्तयेत् ॥ Hit_1.178 ॥ सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः । तस्याश् चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥ Hit_1.179 ॥ अपरं च- यद् यद् एव हि vächeta ततो vächà प्रवर्तते । प्राप्त एवार्थतः सो ऽर्थो यतो vächà निवर्तते ॥ Hit_1.180 ॥ किं बहुना, विश्रम्भालापैर् मयैव सहात्र कालो नीयताम् । यतः- आम्रणान्ताः प्रणयाः कोपाश् च क्षण-भङ्गुराः । परित्यागाश् च निःसङ्गा न भवन्ति महात्मनाम् ॥ Hit_1.181 ॥ इति श्रुत्वा लघुपतनको ब्रूते-धन्यो ऽसि मन्थर ! सर्वथा आश्रयणीयो ऽसि । यतः- सन्त एव सतां नित्यम् आपद्-उद्धरण-क्षमाः । गजानां पङ्क-मग्नानां गजा एव धुरन्धराः ॥ Hit_1.182 ॥ अपरं च- श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्-पुरुषः स धन्यः । यस्यार्थिनो वा शरणागता वा नाशाविभङ्गा विमुखाः प्रयान्ति ॥ Hit_1.183 ॥ तद् एवं ते स्वेच्छाहार-विहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म । अथ कदाचित् चित्राङ्ग-नामा मृगः केनापि त्रासितस् तत्रागत्य मिलितः । तत्-पश्चाद् आयान्तं भय-हेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश् च विवरं गतः, काको ऽपि उड्डीय वृक्षाग्रम् ÃrƬha÷ | ततो लघुपतनकेन सुदूरं निरूप्य भय-हेतुर् न को ऽप्य् अवलम्बितः । पश्चात् तद्-वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तं-भद्र मृग ! कुशलं ते ? स्वेच्छया उदकाद्याहारो ऽनुभूयताम् । अत्रावस्थानेन वनम् इदं सनाथीक्रियताम् । चित्राङ्गो ब्रूते-लुब्धक-त्रासितो ऽहं भवतां शरणम् आगतः । ततश् च, भवद्भिः सह मित्रत्वम् इच्छामि । भवन्तश् च अनुकम्पयन्तु मैत्र्येण । यतः- लोभाद् वाथ भयाद् वापि यस् त्यजेच् छरणागतम् । ब्रह्म-हत्या-समं तस्य पापम् आहुर् मनीषिणः ॥ Hit_1.184 ॥ हिरण्यको ऽप्य् अवदत्-मित्रत्वं तावद् अस्माभिः सह, अयत्नेन निष्पन्नं भवतः । यतः- औरसं कृत-सम्बन्धं तथा वंश-क्रमागतम् । रक्षकं व्यसनेभ्यश् च मित्रं ज्ञेयं चतुर्-विधम् ॥ Hit_1.185 ॥ तद् अत्र भवता स्व-गृह-निर्विशेषेण स्थीयताम् । तच् छ्रुत्वा मृगः सानन्दो भूत्वा कृत-स्वेच्छाहारः पानीयं पीत्वा जलासन्न-वट-तरु-च्छायायाम् उपविष्टः । अथ मन्थरो ब्रूते-सखे मृग ! केन त्रासितो ऽसि ? अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरन्ति ? मृगेणोक्तम्-अस्ति कलिङ्ग-विषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजय-व्यापार-क्रमेण आगत्य चन्द्रभागा-नदी-तीरे समावेशित-कटको वर्तते, प्रातश् च तेनात्रागत्य कर्पूर-सरः समीपे भवितव्यम् इति व्याधानां मुखात् किंवदन्ती श्रूयते । तद् अत्रापि प्रातर्-अवस्थानं भय-हेतुकम् इत्य् आलोच्य यथा कार्यं तथा आरभ्यताम् । तच् छ्रुत्वा कूर्मः स-भयम् आह-मित्र ! जलाशयान्तरं गच्छामि । काक-मृगाव् अपि उक्तवन्तौ-मित्र ! एवम् अस्तु ! हिरण्यको विमृश्याब्रवीत्-पुनर् जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतो ऽस्य का विधा ? अम्भांसि जल-जन्तूनां दुर्गं दुर्ग-निवासिनाम् । स्व-भूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ Hit_1.186 ॥ उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः । काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत् ॥ Hit_1.187 ॥ तद् यथा- कथा 6 अस्ति ब्रह्मारण्ये karp¨Æratilako नाम हस्ती । तम् अवलोक्य सर्वे शृगालाश् चिन्तयन्ति स्म । यद्य् अयं केनाप्य् उपायेन मिर्यते, तदास्माकम् एतेन देहेन मास-चतुष्टयस्य स्वेच्छा-भोजनं भवेत् । ततस् तन्-मध्याद् एकेन वृद्ध-शृगालेन प्रतिज्ञा कृता । मया बुद्धि-प्रभावाद् अस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलक-समीपं गत्वा sëÂÃÇga-पातं प्रणम्योवाच-देव ! दृष्टि-प्रसादं कुरु । हस्ती ब्रूते-कस् त्वम् ? कुतः समायातः ? सो ऽवदत्-जम्बुको ऽहं सर्वैर् वन-वासिभिः पशुभिर् मिलित्वा भवत्-सकाशं प्रस्थापितः । यद् विना राज्ञा स्थातुं न युक्तम् । तद् अत्राटवी-राज्येऽभिषेक्तुं भवान् सर्व-स्वामि-गुणोपेतो निरूपितः । यतः- कुलाचार-जनाचारैर् अतिशुद्धः प्रतापवान् । धार्मिको नीति-कुशलः स स्वामी युज्यते भुवि ॥ Hit_1.188 ॥ अपरं च पश्य- राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् । राजन्य् असति लोकेऽस्मिन् कुतो भार्या कुतो धनम् ॥ Hit_1.189 ॥ अन्यच् च- पर्जन्य इव भूतानाम् आधारः पृथिवी-पतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ Hit_1.190 ॥ किं च- नियत-विषय-वर्ती प्रायशो दण्ड-योगाज् जगति पर-वशेऽस्मिन् दुर्लभः साधु-वृत्तेः । कृशम् अपि विकलं वा व्याधितं वाधनं वा पतिम् अपि कुल-नारी दण्ड-भीत्याभ्युपैति ॥ Hit_1.191 ॥ तद् यथा लग्न-वेला न चलति तथा कृत्वा सत्वरम् आगम्यतां देवेन । इत्य् उक्त्वा उत्थाय चलितः । ततो ऽसौ राज्य-लाभाकृष्टः कर्पूरतिलकः शृगाल-दर्शित-वर्त्मना धावन् महा-पङ्के निमग्नः । हस्तिनोक्तम्-सखे शृगाल ! किम् अधुना विधेयम् ? महा-पङ्के पतितो ऽहं म्रिये । परावृत्य पश्य ! शृगालेन विहस्योक्तम्-देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात् मद्-विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलम् एतत् । तद् अनुभूयताम् अशरणं दुःखम् । तथा चोक्तम्- यदासत्-सङ्ग-रहितो भविष्यसि भविष्यसि । यदासज्जन-गोष्ठीषु पतिष्यसि पतिष्यसि ॥ Hit_1.192 ॥ ततो महा-पङ्के निमग्नो हस्ती शृगालैर् भक्षितः । अतो ऽहं ब्रवीमि-उपायेन हि यच् छक्यम् इत्य् आदि । --o)0(o-- ततस् तद्-धित-वचनम् अवधीर्य महता भयेन विमुग्ध इव मन्थरस्स् तज्-जलाशयम् उत्सृज्य प्रचलितः । तेऽपि हिरण्यकादयः स्नेहाद् अनिष्टं शङ्कमानास् तम् अनुजग्मुः । ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्यो ऽस्मीत्य् अभिधाय भ्रमण-क्लेशात् क्षुत्-पिपासाकुलः स्व-गृहाभिमुखं प्रयातः । अथ ते मृग-वायस-मूषिकाः परं विषादम् उपगताः तम् अनुगच्छन्ति स्म । ततो हिरण्यको विलपति- एकस्य दुःखस्य न यावद् अन्तं गच्छाम्य् अहं पारम् इवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली-भवन्ति ॥ Hit_1.193 ॥ स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते । तद्-अकृत्रिम-सौहार्दम् आपत्स्व् अपि न मुञ्चति ॥ Hit_1.194 ॥ अपि च- न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्वासस् तादृशः पुंसां यादृङ् मित्रे स्वभावजे ॥ Hit_1.195 ॥ इति मुहुः विचिन्त्य प्राह-अहो मे दुर्दैवम् । यतः- स्व-कर्म-सन्तान-विचेष्टितानि कालान्तरावर्ति-शुभाशुभानि । इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥ Hit_1.196 ॥ अथवा इत्थम् एवैतत् । कायः संनिहितापायः सम्पदः पदम् आपदाम् । समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥ Hit_1.197 ॥ पुनर् विमृश्याह- शोकाराति-भय-त्राणं प्रीति-विश्रम्भ-भाजनम् । केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम् ॥ Hit_1.198 ॥ किं च- मित्रं प्रीति-रसायनं नयनयोर् आनन्दनं चेतसः पात्रं यत् सुख-दुःखयोः समम् इदं पुण्यात्मना लभ्यते । ये चान्ये सुहृदः समृद्धि-समये dravyÃbhilëÃkulÃs ते सर्वत्र मिलन्ति तत्त्व-निकष-ग्रावा तु तेषां विपत् ॥ Hit_1.199 ॥ इति बहु विलप्य हिरण्यकश् चित्राङ्ग-लघुपतनकाव् आह-यावद् अयं व्याधो वनान् न निःसरति, तावन् मन्थरं मोचयितुं यत्नः क्रियताम् । ताव् ऊचतुः-सत्वरं यथा-कार्यम् उपदिश । हिरण्यको ब्रूते-चित्राङ्गो जल-समीपं गत्वा मृतम् इवात्मानं निश्चेष्टं दर्शयतु । काकश् च तस्योपरि स्थित्वा चञ्च्वा किम् अपि विलिखतु । नूनम् अनेन लुब्धकेन मृग-मांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततो ऽहं मन्थरस्य बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् । ततश् चित्राङ्ग-लघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोर् अधस्ताद् उपविष्टः सन् तथाविधं मृगम् अपश्यत् । ततः कच्छपं जल-समीपे निधाय कर्तरिकाम् आदाय प्रहृष्ट-मना मृगान्तिकं चलितः । अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । छिन्न-बन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत् तरु-तलम् आयाति तावत् कूर्मम् अपश्यन्न् अचिन्तयत्-उचितम् एवैतत् ममासमीक्ष्य-कारिणः । यतः- यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टम् एव हि ॥ Hit_1.200 ॥ ततो ऽसौ स्व-कर्म-वशान् निराशः कटकं प्रविष्टः । मन्थरादयश् च सर्वे मुक्तापदः स्व-स्थानं गत्वा यथा-सुखम् आस्थिताः । अथ राज-पुत्रैः सानन्दम् उक्तम्-सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् । विष्णु-शर्मोवाच-एतद् भवताम् अभिलषितम् अपि सम्पन्नम् । अपरम् अपीदम् अस्तु- मित्रं यान्तु च सज्जना जनपदैर् लक्ष्मीः समालभ्यतां भूपालाः परिपालयन्तु वसुधां शश्वत् स्व-धर्मे स्थिताः । आस्तां मानस-तुष्टये सुकृतिनां नीतिर् नवोढेव वः कल्याणं कुरुतां जनस्य भगवांश् चन्द्रार्ध-cƬÃmaïi÷ ॥ Hit_1.201 // --o)0(o-- ii. सुहृद्-भेदः अथ राज-पुत्रा ऊचुः-आर्य ! मित्रलाभः श्रुतस् तावद् अस्माभिः । इदानीं सुहृद्-भेदं श्रोतुम् इच्छामः । विष्णुशर्मोवाच-सुहृद्-भेदं तावच् छृणुत, यस्यायम् आद्यः श्लोकः- वर्धमानो महान् स्नेहो मृगेन्द्र-वृषयोर् वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ Hit_2.1 ॥ राज-पुत्रैर् उक्तम्-कथम् एतत् ? विष्णुशर्मा कथयति-अस्ति दक्षिणा-पथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम वणिग् निवसति । तस्य प्रचुरेऽपि वित्ते' परान् बन्धून् अतिसमृद्धान् समीक्ष्य पुनर् अर्थ-वृद्धिः करणीयेति मतिर् बभूव । यतः, अधो ऽधः पश्यतः कस्य महिमा नोपचीयते । उपर्य् उपरि पश्यन्तः सर्व एव दरिद्रति ॥ Hit_2.2 ॥ अपरं च- ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् । शशिनस् तुल्य-वंशो ऽपि निर्धनः परिभूयते ॥ Hit_2.3 ॥ अन्यच् च- अव्यवसायिनम् अलसं दैव-परं सहसाच् च परिहीणम् । प्रमदेव हि वृद्ध-पतिं नेच्छत्य् अवगूहितुं लक्ष्मीः ॥ Hit_2.4 ॥ किं च- आलस्यं स्त्री-सेवा स-रोगता जन्म-भूमि-वात्सल्यम् । सन्तोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥ Hit_2.5 ॥ यतः- सम्पदा सुस्थिरं-मन्यो भवति स्वल्पयापि यः । कृतकृत्यो विधिर् मन्ये न वर्धयति तस्य ताम् ॥ Hit_2.6 ॥ अपरं च- निरुत्साहं निरानन्दं निर्वीर्यम् अरि-नन्दनम् । मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ॥ Hit_2.7 ॥ तथा चोक्तम्- अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः । रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत् ॥ Hit_2.8 ॥ यतो ऽलब्धम् इच्छतो ऽर्थ-योगाद् अर्थस्य प्राप्तिर् एव । लब्धस्याप्य् अरक्षितस्य निधेर् अपि स्वयं विनाशः । अपि च, अवर्धमानश् चार्थः काले स्वल्प-व्ययो ऽप्य् अञ्जनवत् क्षयम् एति । नौपभुज्यमानश् च निष्प्रयोजन एव सः । तथा चोक्तम्- धनेन किं यो न ददाति नाश्नुते बलेन किं यश् च रिपून् न बाधते । श्रुतेन किं यो न च धर्मम् आचरेत् किम् आत्मना यो न जितेन्द्रियो भवेत् ॥ Hit_2.9 ॥ यतः, जल-बिन्दु-निपातेन क्रमशः पूर्यते घटः । स हेतुः सर्व-विद्यानां धर्मस्य च धनस्य च ॥ Hit_2.10 ॥ दानोपभोग-रहिता दिवसा यस्य यान्ति वै । स कर्म-कार-भस्त्रेव श्वसन्न् अपि न जीवति ॥ Hit_2.11 ॥ इति संचिन्त्य नन्दक-सजीवक-नामानौ वृषभौ धुरि नियोज्य शकटं नानाविध-द्रव्य-पूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति । अन्यच् च- अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् । अवन्ध्यं दिवसं कुर्याद् दानाध्ययन-कर्मभिः ॥ Hit_2.12 ॥ यतः- को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥ Hit_2.13 ॥ अथ गच्छतस् तस्य सुदुर्ग-नाम्नि महारण्ये सञ्जीवको भग्न-जानुर् निपतितः । तम् आलोक्य वर्धमानो ऽचिन्तयत्- करोतु नाम नीति-ज्ञो व्यवसायम् इतस् ततः । फलं पुनस् तद् एव स्याद् यद् विधेर् मनसि स्थितम् ॥ Hit_2.14 ॥ किन्तु- विस्मयः सर्वथा हेयः प्रत्यूहः सर्व-कर्मणाम् । तस्माद् विस्मयम् उत्सृज्य साध्ये सिद्धिर् विधीयताम् ॥ Hit_2.15 ॥ इति संचिन्त्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायम् अन्यं वृषभम् एकं समानीय धुरि नियोज्य चलितः । ततः संजीवको ऽपि कथं कथम् अपि खुर-त्रये भरं कृत्वोत्थितः । यतः- निमग्नस्य पयो-राशौ पर्वतात् पतितस्य च । तक्षकेणापि दष्टस्य आयुर् मर्माणि रक्षति ॥ Hit_2.16 ॥ नाकाले मिर्यते जन्तुर् विद्धः शर-शतैर् अपि । कुशाग्रेणैव संस्पृष्टः प्राप्त-कालो न जीवति ॥ Hit_2.17 ॥ अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति । जीवत्य् अनाथो ऽपि वने विसर्जितः कृत-प्रयत्नो ऽपि गृहे न जीवति ॥ Hit_2.18 ॥ ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहार-विहारं कृत्वारण्यं भ्राम्यन् हृष्ट-पुष्टाङ्गो बलवन् ननाद । तस्मिन् वने पिङ्गलक-नामा सिंहः स्व-भुजोपार्जित-राज्य-सुखम् अनुभवन् निवसति । तथा चोक्तम्- नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जित-राज्यस्य स्वयम् एव मृगेन्द्रता ॥ Hit_2.19 ॥ स चैकदा पिपासाकुलितः पानीयं पातुं यमुना-कच्छम् अगच्छत् । तेन च तत्र सिंहेनाननुभूत-पूर्वकम् अकाल-घन-गर्जितम् इव संजीवक-नर्दितम् अश्रावि । तच् छ्रुत्वा पानीयम् अपीत्वा स-चकितः परिवृत्य स्व-स्थानम् आगत्य किम् इदम् इत्य् आलोचयंस् तूष्णीं स्थितः । स च तथाविधः करट-कदमनकाभ्याम् अस्य मन्त्रि-पुत्राभ्यां दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकम् आह-सखे करटक ! किम् इत्य् अयम् उदकार्थी स्वामी पानीयम् अपीत्वा सचकितो मन्दं मन्दम् अवतिष्ठते । करटको ब्रूते-मित्र दमनक ! अस्मन्-मतेनास्य सेवैव न क्रियते । यदि तथा भवति तर्हि किम् अनेन स्वामि-चेष्टानिरूपेणास्माकम् । यतो ऽनेन राज्ञा विनापराधेन चिरम् अवधीरिताभ्याम् आवाभ्यां महद्-दुःखम् अनुभूतम् । सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् । स्वातन्त्र्यं यच् छरीरस्य mƬhais तद् अपि हारितम् ॥ Hit_2.20 ॥ अपरं च- शीत-वातातप-क्लेशान् सहन्ते यान् पराश्रिताः । तद्-अंशेनापि मेधावी तपस् तप्त्वा मुखी भवेत् ॥ Hit_2.21 ॥ अन्यच् च- एतावज् जन्मसाफल्यं देहिनाम् इह देहिषु । प्राणैर् अर्थैर् धिया वाचा श्रेय एवाचरेत् सदा ॥ Hit_2.22 ॥ अपरं च- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । इति वित्रस्त-सारङ्ग-नेत्रया को न वञ्चितः ॥ Hit_2.23 ॥ किं च- अबुधैर् अर्थ-लाभाय पण्य-स्त्रीभिर् इव स्वयम् । आत्मा संस्कृत्य संस्कृत्य परोपकरणी-कृतः ॥ Hit_2.24 ॥ किं च- या प्रकृत्यैव चपला निपतत्य् अशुचाव् अपि । स्वामिनो बहु मन्यन्ते दृष्टिं ताम् अपि सेवकाः ॥ Hit_2.25 ॥ अपरं च- मौनान् मूर्खः प्रवचन-पटुर् बातुलो जल्पको वा क्षान्त्या भीरुर् यदि न सहते प्रायशो नाभिजातः । धृष्टः पार्श्वे वसति नियतं दूरतश् चाप्रगल्भः सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥ Hit_2.26 ॥ विशेषतश् च- प्रणमत्य् उन्नति-हेतोर् जीवित-हेतोर् विमुञ्चति प्राणान् । दुःखीयति सुख-हेतोः को mƬha÷ सेवकाद् अन्यः ॥ Hit_2.27 ॥ दमनको ब्रूते-मित्र सर्वथा मनसापि नैतत् कर्तव्यम्, यतः- कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः । अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥ Hit_2.28 ॥ अन्यच् च- कुतः सेवा-विहीनानां चामरोद्धूत-सम्पदः । उद्दण्ड-धवल-च्छत्रं वाजि-वारण-वाहिनी ॥ Hit_2.29 ॥ करटको ब्रूते-तथापि किम् अनेनास्माकं व्यापारेण । यतो ऽव्यापारेषु व्यापारः सर्वथा परिहरणीयः । पश्य- अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति । स एव निधनं याति कीलोत्पटीव वानरः ॥ Hit_2.30 ॥ दमनकः पृच्छति--कथम् एतत् ? करकटः कथयति- कथा 1 अस्ति मगध-देशे धर्मारण्य-संनिहित-वसुधायां शुभदत्त-नाम्ना कायस्थेन विहारः कर्तुम् आरब्धः । तत्र करपत्रदार्य-माणैक-स्तम्भस्य कियद् दूरस्फाटितस्य këÂha-खण्ड-द्वय-मध्ये कीलकः सूत्र-धारेण निहितः । तत्र बलवान् वानर-यूथः krŬann आगतः । एको वानरः काल-प्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनन्तरं स च सहज-चपलतया महता प्रयत्नेन तं कीलकम् आकृष्टवान् । आकृष्टे च कीलके चूर्णिताण्ड-द्वयः पञ्चत्वं गतः । अतो ऽहं ब्रवीमि-अव्यापरेषु व्यापारम् इत्य् आदि । दमनको ब्रूते-तथापि स्वामि-चेष्टा-निरूपणं सेवकेनावश्यं करणीयम् । करटको ब्रूते-सर्वस्मिन्न् अधिकारे य एव नियुक्तः प्रधान-मन्त्री स करोतु । यतो ऽनुजीविना पराधिकार-चर्चा सर्वथा न कर्तव्या । पश्य- पराधिकार-चर्चा यः कुर्यात् स्वामि-हितेच्छया । स विषीदति चीत्काराद् गर्दभस् tìito यथा ॥ Hit_2.31 ॥ दमनकः पृच्छति--कथम् एतत् ? करटको ब्रूते- कथा 2 अस्ति वाराणस्यां कर्पूर-पटको नाम रजकः । स रात्रौ gìha-निद्रायां प्रसुप्तः । तद्-अनन्तरं तद्-गृह-द्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभो बद्धस् तिष्ठति । कुक्कुरश् चोपविष्टो ऽस्ति । अथ गर्दभः श्वानम् आह-सखे ! भवतस् तावद् अयं व्यापारः । तत् किम् इति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि । कुक्कुरो ब्रूते-भद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वम् एव किं न जानासि यथा तस्याहर्निशं गृह-रक्षां करोमि । यतो ऽयं चिरान् निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहार-दाने मन्दादरः । यतो विना विधुर-दर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति । गर्दभो ब्रूते-शृणु रे बर्बर ! याचते कार्य-काले यः स किं-भृत्यः स किं-सुहृत् । कुक्कुरो ब्रूते- भृत्यान् sambhëayed यस् तु कार्य-काले स किं-प्रभुः ॥ Hit_2.32 ॥ यतः- आश्रितानां भृतौ स्वामि-सेवायां धर्म-सेवने । पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ Hit_2.33 ॥ ततो गर्दभः स-कोपम् आह-अरे दुष्ट-मते ! पापीयांस् त्वं यद् विपत्तौ स्वामि-कार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति, तन् मया कर्तव्यम् । यतः- पृष्ठतः सेवयेद् अर्कं जठरेण हुताशनम् । स्वामिनं सर्व-भावेन परलोकम् अमायया ॥ Hit_2.34 ॥ इत्य् उक्त्वातीव चीत्कार-शब्दं कृतवान् । ततः स रजकस् तेन चीत्कारेण प्रबुद्धो निद्रा-भङ्ग-कोपाद् उत्थाय गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वम् अगमत् । अतो ऽहं ब्रवीमि-पराधिकार-चर्चाम् इत्य् आदि । पश्य, पशूनाम् अन्वेषणम् एवास्मन्-नियोगः । स्व-नियोग-चर्चा क्रियताम् । किन्त्व् अद्य तया चर्चया न प्रयोजनम् । यत आवयोर् भक्षित-शेषाहारः प्रचुरो ऽस्ति । दमनकः सरोषम् आह-कथम् आहारार्थी भवान् केवलं राजानं सेवते ? एतद् अयुक्तम् उक्तं त्वया । यतः- सुहृदाम् उपकार-कारणाद् द्विषताम् अप्य् अपकार-कारणात् । नृप-संश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम् ॥ Hit_2.35 ॥ जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः । सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥ Hit_2.36 ॥ अपि च- यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु । काको ऽपि किं न कुरुते चञ्च्वा स्वोदर-पूरणम् ॥ Hit_2.37 ॥ पश्य- पञ्चभिर् याति दासत्वं पुराणैः को ऽपि मानवः । को ऽपि लक्षैः कृती को ऽपि लक्षैर् अपि न लभ्यते ॥ Hit_2.38 ॥ अन्यच् च- मनुष्य-जातौ तुल्यायां भृत्यत्वम् अति-गर्हितम् । प्रथमो यो न तन् नापि स किं जीवत्सु गण्यते ॥ Hit_2.39 ॥ तथा चोक्तं- वाजि-वारण-लोहानां këÂha-pëÃïa-वाससाम् । नारी-पुरुष-तोयानाम् अन्तरं हद-हन्तरम् ॥ Hit_2.40 ॥ तथा हि स्वल्पम् अप्य् अतिरिच्यते- स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसम् अप्य् अस्थिकं श्वा लब्ध्वा परितोषम् एति न भवेत् तस्य क्षुधः शान्तये । सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्र-गतो ऽपि vächati जनः सत्त्वानुरूपं फलम् ॥ Hit_2.41 ॥ अपरं च, सेव्य-सेवकयोर् अन्तरं पश्य- लाङ्गूल-चालनम् अधश् चरणावपातं भूमौ निपत्य वदनोदर-दर्शनं च । श्वा पिण्डदस्य कुरुते गज-पुङ्गवस् तु धीरं विलोकयति चाटु-शतैश् च भुङ्क्ते ॥ Hit_2.42 ॥ किं च- यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर् विज्ञान-विक्रम-यशोभिर् अभज्यमानम् । तन् नाम जीवितम् इह प्रवदन्ति तज्-ज्ञाः काको ऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ Hit_2.43 ॥ अपरं च- यो नात्मजे न च गुरौ न च भृत्य-वर्गे दीने दयां न कुरुते न च बन्धु-वर्गे । किं तस्य जीवित-फलेन मनुष्य-लोके काको ऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ Hit_2.44 ॥ अपरम् अपि- अहित-हित-विचार-शून्य-बुद्धेः श्रुति-समयैर् बहुभिर् बहिष्कृतस्य । उदर-भरण-मात्र-केवलेच्छोः पुरुष-पशोश् च पशोश् च को विशेषः ॥ Hit_2.45 ॥ करटको ब्रूते-आवां तावद् अप्रधानौ । तदाप्य् आवयोः किम् अनया विचारणया । दमनको ब्रूते-कियता कालेनामात्याः प्रधानताम् अप्रधानतां वा लभन्ते, यतः- न कस्यचित् कश्चिद् इह स्वभावाद् भवत्य् उदारो ऽभिमतः खलो वा । लोके गुरुत्वं विपरीततां वा स्व-चेष्टितान्य् एव नरं नयन्ति ॥ Hit_2.46 ॥ किं च- आरोप्यते शिला शैले यत्नेन महता यथा । निपात्यते क्षणेनाधस् तथात्मा गुण-दोषयोः ॥ Hit_2.47 ॥ यात्य् अधो ऽधः व्रजत्य् उच्चैर् नरः स्वैर् एव कर्मभिः । कूपस्य खनिता यद्वत् प्राकारस्येव कारकः ॥ Hit_2.48 ॥ तद् भद्रम् । स्वयत्नायत्तो ह्य् आत्मा सर्वस्य । करटको ब्रूते-अथ भवान् किं ब्रवीति ? स आह-अयं तावत् स्वामी पिङ्गलकः कुतो ऽपि कारणात् स-चकितः परिवृत्योपविष्टः । करटको ब्रूते- उदीरितो ऽर्थः पशुनापि गृह्यते हयाश् च नागाश् च वहन्ति चोदिताः । अनुक्तम् अप्य् ऊहति पण्डितो जनः परेङ्गित-ज्ञान-फला हि बुद्धयः ॥ Hit_2.49 ॥ आकार-रिङ्गतैर् गत्या चेष्टया bhëaïena च । नेत्र-वक्त्र-विकारेण लक्ष्यतेऽन्तर्गतं मनः ॥ Hit_2.50 ॥ अत्र भय-प्रस्तावे प्रज्ञा-बलेनाहम् एनं स्वामिनम् आत्मीयं करिष्यामि । यतः- प्रस्ताव-सदृशं वाक्यं सद्-भाव-सदृशं प्रियम् । आत्म-शक्ति-समं कोपं यो जानाति स पण्डितः ॥ Hit_2.51 ॥ करटको ब्रूते-सखे त्वं सेवानभिज्ञः । पश्य- अनाहूतो विशेद् यस् तु अपृष्टो बहु bhëate । आत्मानं मन्यते प्रीतं भू-पालस्य स दुर्मतिः ॥ Hit_2.52 ॥ दमनको ब्रूते-भद्र ! कथम् अहं सेवानभिज्ञः ? पश्य- किम् अप्य् अस्ति स्वभावेन सुन्दरं वाप्य् असुन्दरम् । यद् एव रोचते यस्मै भवेत् तत् तस्य सुन्दरम् ॥ Hit_2.53 ॥ यतः- यस्य यस्य हि यो भावस् तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रम् आत्म-वशं नयेत् ॥ Hit_2.54 ॥ अन्यच् च- को ऽत्रेत्य् अहम् इति ब्रूयात् सम्यग् आदेशयेति च । आज्ञाम् अवितथां कुर्याद् यथा-शक्ति महीपतेः ॥ Hit_2.55 ॥ अपरं च- अल्पेच्छुर् धृतिमान् प्राज्ञश् छायेवानुगतः सदा । आदिष्टो न विकल्पेत स राज-वसतिं वसेत् ॥ Hit_2.56 ॥ करटको ब्रूते-कदाचित् त्वाम् अनवसर-प्रवेशाद् अवगम्यते स्वामी । स चाह-अस्त्व् एवम् । तथाप्य् अनुजीविना स्वामि-सांनिध्यम् अवश्यं करणीयम् । यतः- दोष-भीतेर् अनारम्भस् तत् कापुरुष-लक्षणम् । कैर् अजीर्ण-भयाद् भ्रातर् भोजनं परिहीयते ॥ Hit_2.57 ॥ पश्य- आसन्नम् एव नृपतिर् भजते मनुष्यं विद्या-विहीनम् अकुलीनम् असंस्तुतं वा । प्रायेण भूमि-पतयः प्रमदा-लताश् च यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ Hit_2.58 ॥ करटको ब्रूते-अथ तत्र गत्वा किं वक्ष्यति भवान् । स आह-शृणु ! किम् अनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि । करटको ब्रूते-किं तज् ज्ञान-लक्षणम् । दमनको ब्रूते-शृणु- दूराद् अवेक्षणं हासः सम्प्रश्नेष्व् आदरो भृशम् । परोक्षेऽपि गुण-श्लाघा स्मरणं प्रिय-वस्तुषु ॥ Hit_2.59 ॥ असेवके चानुरक्तिर् दानं स-प्रिय-bhëaïam । अनुरक्तस्य चिह्नानि दोषेऽपि गुण-सङ्ग्रहः ॥ Hit_2.60 ॥ अन्यच् च-- काल-यापनम् आशानां वर्धनं फल-खण्डनम् । विरक्तेश्वर-चिह्नानि जानीयान् मतिमान् नरः ॥ Hit_2.61 ॥ एतज् ज्ञात्वा यथा चायं ममायत्तो भविष्यति । तथा वदिष्यामि । अपायसं दर्शनजां विपत्तिम् उपाय-सन्दर्शन-जां च सिद्धिम् । मेधाविनो नीति-विधि-प्रयुक्तां पुरः स्फुरन्तीम् इव दर्शयन्ति ॥ Hit_2.62 ॥ करटको ब्रूते-तथाप्य् अप्राप्ते प्रस्तावे न वक्तुम् अर्हसि, यतः- अप्राप्त-कालं वचनं बृहस्पतिर् अपि ब्रुवन् । लभते बुद्ध्य्-अवज्ञानम् अवमानं च भारत ॥ Hit_2.63 ॥ दमनको ब्रूते-मित्र ! मा भैषीः ! नाहम् अप्राप्तावसरं वचनं वदिष्यामि । यतः- आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च । अपृष्टो ऽपि हितान्वेषी ब्रूयात् कल्याण-bhëitam ॥ Hit_2.64 // यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस् तदा मन्त्रित्वम् एव ममानुपपन्नम् । यतः- कल्पयति येन वृत्तिं येन च लोके प्रशस्यते । स गुणस् तेन गुणिना रक्ष्यः संवर्धनीयश् च ॥ Hit_2.65 ॥ तद् भद्र ! अनुजानीहि माम् । गच्छामि । करटको ब्रूते-शुभम् अस्तु । शिवास् ते पन्थानः । यथाभिलषितम् अनुष्ठीयताम् इति । ततो दमनको विस्मित इव पिङ्गलक-समीपं गतः । अथ दूराद् एव सादरं राज्ञा प्रवेशितः sëÂÃÇga-प्रणिपातं प्रणिपत्योपविष्टः । राजाह-चिराद् दृष्टो ऽसि । दमनको ब्रूते-यद्यपि मया सेवकेन श्रीमद्-देवपादानां न किंचित् प्रयोजनम् अस्ति, तथापि प्राप्त-कालम् अनुजीविना सांनिध्यम् अवश्यं कर्तव्यम् इत्य् आगतो ऽस्मि । किं च- दन्तस्य निर्घर्षणकेन राजन् कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किम् अङ्ग-वाक्-पाणि-मता नरेण ॥ Hit_2.66 ॥ यद्यपि चिरेणावधीरितस्य देव-पादैर् मे बुद्धि-नाशः शक्यते, तद् अपि न शङ्कनीयम् । यतः- कदर्थितस्यापि च धैर्य-वृत्तेर् बुद्धेर् विनाशो नहि शङ्कनीयः । अधः-कृतस्यापि तनूनपातो नाधः शिखा याति कदाचिद् एव ॥ Hit_2.67 ॥ देव ! तत् सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः- मणिर् लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर् मणिः ॥ Hit_2.68 ॥ अन्यच् च- निर्विशेषो यदा राजा समं सर्वेषु वर्तते । तदोद्यम-समर्थानाम् उत्साहः परिहीयते ॥ Hit_2.69 ॥ किं च- त्रिविधाः पुरुषा राजन्न् उत्तमाधम-मध्यमाः । नियोजयेत् तथैवैतांस् त्रिविधेष्व् एव कर्मसु ॥ Hit_2.70 ॥ यतः- स्थान एव निज्योज्यन्ते भृत्याश् चाभरणानि च । नहि cƬÃmaïi÷ पादे नूपुरं शिरसा कृतम् ॥ Hit_2.71 ॥ अपि च- कनक-भूषण-सङ्ग्रहणोचितो यदि मणिस् त्रपुणि प्रणिधीयते । न स विरौति न चापि न शोभते भवति योजयितुर् वचनीयता ॥ Hit_2.72 ॥ अन्यच् च- मुकुटे रोपिता काचश् चरणाभरणे मणिः । नहि दोषो मणेर् अस्ति किन्तु साधोर् अविज्ञता ॥ Hit_2.73 ॥ पश्य- बुद्धिमान् अनुरक्तो ऽयम् अयं शूर इतो भयम् । इति भृत्य-विचारज्ञो भृत्यैर् आपूर्यते नृपः ॥ Hit_2.74 ॥ तथा हि- अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश् च नारी च । पुरुष-विशेषं प्राप्ता भवन्त्य् अयोग्याश् च योग्याश् च ॥ Hit_2.75 ॥ अन्यच् च- किं भक्तेनासमर्थेन किं शक्तेनापकारिणा । भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि ॥ Hit_2.76 ॥ यतः- अवज्ञानाद् राज्ञो भवति मति-हीनः परिजनस् ततस् तत्-प्रामाण्याद् भवति न समीपे बुध-जनः । बुधैस् त्यक्ते राज्ये न हि भवति नीतिर् गुणवती विपन्नायां नीतौ सकलम् अवशं सीदति जगत् ॥ Hit_2.77 ॥ अपरं च- जनं जनपदा नित्यम् अर्चयन्ति नृपार्चितम् । नृपेणावमतो यस् तु स सर्वैर् अवमन्यते ॥ Hit_2.78 ॥ किं च- बालाद् अपि गृहीतव्यं युक्तम् उक्तं मनीषिभिः । रवेर् अविषये किं न प्रदीपस्य प्रकाशनम् ॥ Hit_2.79 ॥ पिङ्गलको ऽवदत्-भद्र दमनक ! किम् एतत् ? त्वम् अस्मदीय-प्रधानामात्य-पुत्र इयन्तं कालं यावत् कुतो ऽपि खल-वाक्यान् नागतो ऽसि । इदानीं यथाभिमतं ब्रूहि । दमनको ब्रूते-देव ! पृच्छामि किंचित् । उच्यताम् । उदकार्थी स्वामी पानीयम् अपीत्वा किम् इति विस्मित इव तिष्ठति । पिङ्गलको ऽवदत्-भद्रम् उक्तं त्वया । किन्त्व् एतद् रहस्यं वक्तुं काचिद् विश्वास-भूमिर् नास्ति । तथापि निभृतं कृत्वा कथयामि । शृणु, सम्प्रति वनम् इदम् अपूर्व-सत्त्वाधिष्ठितम् अतो ऽस्माकं त्याज्यम् । अनेन हेतुना विस्मितो ऽस्मि । तथा च श्रुतो मयापि महान् अपूर्व-शब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् । दमनको ब्रूते-देव ! अस्ति तावद् अयं महान् भय-हेतुः । स शब्दो ऽस्याभिर् अप्य् आकर्णितः । किन्तु स किं मन्त्री यः प्रथमं भूमि-त्यागं पश्चाद् युद्धं चोपविशति अस्मिन् कार्य-सन्देहे भृत्यानाम् उपयोग एव ज्ञातव्यः । यतः- बन्धु-स्त्री-भृत्य-वर्गस्य बुद्धेः सत्त्वस्य चात्मनः । आपन्-निकष-pëÃïe नरो जानाति सारताम् ॥ Hit_2.80 ॥ सिंहो ब्रूते-भद्र ! महती शङ्का मां बाधते । दमनकः पुनर् आह स्वगतम्-अन्यथा राज्य-सुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां sambhëase ? प्रकाशं ब्रूते-देव ! यावद् अहं जीवामि तावद् भयं न कर्तव्यम् । किन्तु करटकादयो ऽप्य् आश्वास्यन्तां यस्माद् आपत्-प्रतीकार-काले दुर्लभः पुरुष-समवायः । ततस् तौ दमनक-करटकौ राज्ञा सर्वस्वेनापि पूजितौ भय-प्रतीकारं प्रतिज्ञाय चलितौ । करटको गच्छन् दमनकम् आह-सखे ! किं शक्त्य-प्रतीकारो भय-हेतुर् अशक्य-प्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथम् अयं महा-प्रसादो गृहीतः ? यतो ऽनुपकुर्वाणो न कस्याप्य् उपायनं गृह्णीयाद् विशेषतो राज्ञः । पश्य- यस्य प्रसादे पद्मास्ते विजयश् च पराक्रमे । मृत्युश् च वसति क्रोधे सर्व-तेजोमयो हि सः ॥ Hit_2.81 ॥ तथा हि- बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्य् एषा नर-रूपेण तिष्ठति ॥ Hit_2.82 ॥ दमनको विहस्याह-मित्र ! तूष्णीम् आस्यताम् । ज्ञातं मया भय-कारणम् । बलीवर्द-नर्दितं तत् । वृषभाश् चास्माकम् अपि भक्ष्याः । किं पुनः सिंहस्य । करटको ब्रूते-यद्य् एवं तदा किम् पुनः स्वामि-त्रासस् तत्रैव किम् इति नापनीतः । दमनको ब्रूते-यदि स्वामि-त्रासस् तत्रैव मुच्यते तदा कथम् अयं महा-प्रसाद-लाभः स्यात् । अपरं च- निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन । निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद् दधि-कर्णवत् ॥ Hit_2.83 ॥ करटकः पृच्छति--कथम् एतत् ? दमनकः कथयति- कथा 3 अस्त्य् उत्तर-पथेऽर्बुदशिखर-नाम्नि पर्वते दुर्दान्तो नाम महा-विक्रमः सिंहः । तस्य पर्वत-कन्दरम् अधिशयानस्य केसराग्रं कश्चिन् मूषिकः प्रत्यहं छिनत्ति । ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकम् अलभमानो ऽचिन्तयत्- क्षुद्र-शत्रुर् भवेद् यस् तु विक्रमान् नैव लभ्यते । तम् आहन्तुं पुरस्कार्यः सदृशस् तस्य सैनिकः ॥ Hit_2.84 ॥ इत्य् आलोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्ण-नामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्व-कन्दरे स्थापितः । अनन्तरं तद्-भयान् मूषिको ऽपि विलान् न निःसरति । तेनासौ सिंहो ऽक्षत-केशरः सुखं स्वपिति । मूषिक-शब्दं यदा यदा ӭणोति, तदा तदा मांसाहार-दानेन तं बिडालं संवर्धयति । आज्ञा-भङ्गो नरेन्द्राणां ब्राह्मणानाम् अनादरः । पृथक् शय्या च नारीणाम् अशस्त्र-विहितो वधः ॥ Hit_2.85 ॥ ततो देश-व्यवहारानभिज्ञः संजीवकः सभयम् उपसृत्य sëÂÃÇga-पातं करटकं प्रणतवान् । तथा चोक्तम्- मतिर् एव बलाद् गरीयसी यद्-अभावे करिणाम् इयं दशा । इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ Hit_2.86 ॥ अथ संजीवकः साशङ्कम् आह-सेनापते ! किं मया कर्तव्यम् । तद् अभिधीयताम् । करटको ब्रूते-वृषभ ! अत्र कानने तिष्ठसि । अस्मद्-देव-पादारविन्दं प्रणय । संजीवको ब्रूते-तद्-अभय-वाचं मे यच्छ । गच्छामि । करटको ब्रूते-शृणु रे बलीवर्द ! अलम् अनया शङ्कया । यतः- प्रतिवाचम् अदत्त केशवः शपमानाय न चेदि-भूभुजे । अनुहुङ्कुरुते घन-ध्वनिं न हि गोमायु-रुतानि केसरी ॥ Hit_2.87 ॥ अन्यच् च- तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणलानि सर्वतः । समुच्छ्रितान् एव तरून् प्रबाधते महान् महत्य् एव करोति विक्रमम् ॥ Hit_2.88 ॥ ततस् तौ संजीवकं कियद् दूरे संस्थाप्य पिङ्गलक-समीपं गतौ । ततो राजा सादरम् अवलोकितौ प्रणम्योपविष्टौ । राजाह-त्वया स दृष्टः ? दमनको ब्रूते-देव ! दृष्टः । किन्तु यद् देवेन ज्ञातं तत् तथा । महान् एवासौ देवं द्रष्टुम् इच्छति । किन्तु महाबलो ऽसौ ततः सज्जीभूयोपविश्य दृश्यताम् । शब्द-मात्राद् एव न भेतव्यम् । तथा चोक्तम्- शब्द-मात्रान् न भेतव्यम् अज्ञात्वा शब्द-कारणम् । शब्द-हेतुं परिज्ञाय कुट्टनी गौरवं गता ॥ Hit_2.89 ॥ राजाह-कथम् एतत् ? दमनकः कथयति--- कथा 4 अस्ति श्री-पर्वत-मध्ये ब्रह्मपुराख्यं नगरम् । तच्-छिखर-प्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जन-प्रवादः श्रूयते । एकदा घण्टाम् आदाय पलायमानः कश्चिच् चौरो व्याघ्रेण व्यापादितः । तत्-पाणि-पतिता घण्टा वानरैः प्राप्ता । वानरास् तां घण्टाम् अनुक्षणं वादयन्ति । ततो नगर-जनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घण्टा-रवश् च श्रूयते । अनन्तरं घण्टाकर्णः कुपितो मनुष्यान् खादति घण्टां च वादयतीत्य् उक्त्वा सर्वे जना नगरात् पलायिताः । ततः करालया नाम कुट्टन्या विमृश्यानवरो ऽयं घण्टा-नादः । तत् किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितः-देव ! यदि कियद् धनोपक्षयः क्रियते, तदाहम् एनं घण्टाकर्णं साधयामि । ततो राजा तस्यै धनं दत्तम् । कुट्टन्या मण्डलं कृत्वा तत्र गणेशादि-पूजा-गौरवं दर्शयित्वा स्वयं वानर-प्रिय-फलान्य् आदाय वनं प्रविश्य फलान्य् आकीर्णानि । ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च घण्टां गृहीत्वा नगरम् आगता सर्व-जन-पूज्याभवत् । अतो ऽहं ब्रवीमि-शब्द-मात्रान् न भेतव्यम् इत्य् आदि । ततः संजीवकम् आनीय दर्शनं कारितवन्तौ । पश्चात् तत्रैव परम-प्रीत्या निवसति । --o)0(o-- अथ कदाचित् तस्य सिंहस्य भ्राता स्तब्ध-कर्ण-नामा सिंहः समागतः । तस्यातिथ्यं कृत्वा सिंहम् उपवेश्य पिङ्गलकस् तद्-आहाराय पशुं हन्तुं चलितः । अत्रान्तरे संजीवको वदति-देव ! अद्य हत-मृगाणां मांसानि क्व ? राजाह-दमनक-करटकौ जानीतः । संजीवको ब्रूते-ज्ञायतां किम् अस्ति नास्ति वा ? सिंहो विमृश्याह-नास्त्य् एव तत् । संजीवको ब्रूते-कथम् एतावन् मांसं ताभ्यां खादितम् ? राजाह-खादितं व्ययितम् अवधीरितं च । प्रत्यहम् एष क्रमः । संजीवको ब्रूते-कथं श्रीमद्-देव-पादानां अगोचरेणैव क्रियते ? राजाह-मदीयागोचरेणैव क्रियते । अथ संजीवको ब्रूते-नैतद् उचितम् । तथा चोक्तम्- नानिवेद्य प्रकुर्वीत भर्तुः किंचिद् अपि स्वयम् । कार्यम् आपत्-प्रतीकाराद् अन्यत्र जगती-पते ॥ Hit_2.90 ॥ अन्यच् च- कमण्डलूपमो ऽमात्यस् तनु-त्यागी बहु-ग्रहः । नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥ Hit_2.91 ॥ स ह्य् अमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत् । कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥ Hit_2.92 ॥ किं चार्थैर् न कुलाचारैः सेवताम् एति पूरुषः । धन-हीनः स्व-पत्न्यापि त्यज्यते किं पुनः परैः ॥ Hit_2.93 ॥ एतच् च राज्ञः प्रधानं दूषणम्- अतिव्ययो ऽनपेक्षा च तथार्जनम् अधर्मतः । मोषणं दूर-संस्थानां कोष-व्यसनम् उच्यते ॥ Hit_2.94 ॥ यतः- क्षिप्रम् आयतम् अनालोच्य व्ययमानः स्व-vächayà । परिक्षीयत एवासौ धनी वैश्रवणोपमः ॥ Hit_2.95 ॥ स्तब्धकर्णो ब्रूते-शृणु भ्रातः चिराश्रिताद् एतौ दमनक-करटकौ सन्धि-विग्रह-कार्याधिकारिणौ च कदाचिद् अर्थाधिकारे न नियोक्तव्यौ । अपरं च नियोग-प्रस्तावे यन् मया श्रुतं तत् कथ्यते । ब्राह्मणः क्षत्रियो बन्धुर् नाधिकारे प्रशस्यते । ब्राह्मणः सिद्धम् अप्य् अर्थं कृच्छ्रेणापि न यच्छति ॥ Hit_2.96 ॥ नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् । सर्वस्वं ग्रसते बन्धुर् आक्रम्य ज्ञाति-भावतः ॥ Hit_2.97 ॥ अपराधेऽपि निःशङ्को नियोगी चिर-सेवकः । स स्वामिनम् अवज्ञाय चरेच् च निरवग्रहः ॥ Hit_2.98 ॥ उपकर्ताधिकार-स्थः स्वापराधं न मन्यते । उपकारं ध्वजी-कृत्य सर्वम् एव विलुम्पति ॥ Hit_2.99 ॥ उपंशु-krŬito ऽमात्यः स्वयं राजायते यतः । अवज्ञा क्रियते तेन सदा परिचयाद् ध्रुवम् ॥ Hit_2.100 ॥ अन्तर्-दुष्टः क्षमा-युक्तः सर्वानर्थ-करः किल । शकुनिः शकटारश् च दृष्टान्ताव् अत्र भूपते ॥ Hit_2.101 ॥ सदामत्यो न साध्यः स्यात् समृद्धः सर्व एव हि । सिद्धानाम् अयम् आदेशः ऋद्धिश् चित्त-विकारिणी ॥ Hit_2.102 ॥ प्राप्तार्थ-ग्रहणं द्रव्य-परीवर्तो ऽनुरोधनम् । उपेक्षा बुद्धि-हीनत्वं भोगो ऽमात्यस्य दूषणम् ॥ Hit_2.103 ॥ नियोग्य् अर्थ-ग्रहोपायो राज्ञा नित्य-परीक्षणम् । प्रतिपत्ति-प्रदानं च तथा कर्म-विपर्ययः ॥ Hit_2.104 ॥ nipŬità वमन्त्य् उच्चैर् अन्तः-सारं महीपतेः । दुष्ट-व्रणा इव प्रायो भवन्ति हि नियोगिनः ॥ Hit_2.105 ॥ मुहुर् नियोगिनी बाध्या वसुधारा महीपते । सकृत् किं pŬitaæ स्नान-वस्त्रं मुञ्चेद् धृतं पयः ॥ Hit_2.106 ॥ एतत् सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् । सिंहो ब्रूते-अस्ति तावद् एवम् । किन्त्व् एतौ सर्वथा न मम वचन-कारिणौ । स्तब्धकर्णो ब्रूते-एतत् सर्वम् अनुचितं सर्वथा । यतः- आज्ञा-भङ्ग-करान् राजा न क्षमेत सुतान् अपि । विशेषः को नु राज्ञश् च राज्ञश् चित्र-गतस्य च ॥ Hit_2.107 ॥ स्तब्धस्य नश्यति यशो विषम् अस्य मैत्री नष्टेन्द्रियस्य कुलम् अर्थ-परस्य धर्मः । विद्या-फलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्त-सचिवस्य नराधिपस्य ॥ Hit_2.108 ॥ अपरं च- तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृप-वल्लभात् । नृपतिर् निज-लोभाच् च प्रजा रक्षेत् पितेव हि ॥ Hit_2.109 ॥ भ्रातः ! सर्वथास्मद्-वचनं क्रियताम् । व्यवहारो ऽप्य् अस्माभिः कृत एव । अयं संजीवकः सस्य-भक्षको ऽर्थाधिकारे नियुज्यताम् । एतद्-वचनात् तथानुष्ठिते सति तद् आरभ्य पिङ्गलक-संजीवकयोः सर्व-बन्धु-परित्यागेन महता स्नेहेन कालो ऽतिवर्तते । ततो ऽनुजीविनाम् अप्याहार-दाने शैथिल्य-दर्शनाद् दमनक-करटकाव् अन्योन्यं चिन्तयतः । तद् आह दमनकः करटकम्-मित्र ! किं कर्तव्यम् ? आत्म-कृतो ऽयं दोषः । स्वयं कृतेऽपि दोषे परिदेवनम् अप्य् अनुचितम् । तथा चोक्तम्- स्वर्ण-रेखाम् अहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका । आदित्सुश् च मणिं साधुः स्व-दोषाद् दुःखिता इमे ॥ Hit_2.110 ॥ करटको ब्रूते--कथम् एतत् ? दमनकः कथयति- कथा 5 अस्ति käcanapura-नाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा कश्चिन् नापितो वध्य-भूमिं नीयमानः कन्दर्पकेतु-नाम्ना परिव्राजकेन साधु-द्वितीयकेन नायं हन्तव्यः इत्य् उक्त्वा vasträcalena धृतः । राज-पुरुषा ऊचुः-किम् इति नायं वध्यः । स आह-श्रूयताम् । स्वर्ण-रेखाम् अहं स्पृष्ट्वा इत्य् आदि पठति । त आहुः--कथम् एतत् ? परिव्राजकः कथयति-अहं सिंहल-द्वीपस्य भूपतेर् जीमूतकेतः पुत्रः दन्दर्पकेतुर् नाम । मध्ये चतुर्दश्याम् आविर्भूत-कल्पतरु-तले रत्नावली-किरण-कबूतर-पर्यङ्क-स्थिता सर्वालङ्कार-भूषिता लक्ष्मीर् इव वीनां वादयन्ती कन्या काचिद् दृश्यते इति । ततो ऽहं पोत-व्णिजम् आदाय पोतम् आरुह्य तत्र गतः । अनन्तरं तत्र गत्वा पर्यङ्केऽधमग्रा तथैव सावलोकिता । ततस् तल्-लावण्य-गुणाकृष्टेन मयापि तत्-पश्चाज् झम्पो दत्तः । तद्-अनन्तरं कनकपत्तनं प्राप्य सुवर्ण-प्रासादे तथैव पर्यङ्के स्थिता विद्याधरीभिर् उपास्यमाना मयालोकिता । तथाप्य् अहं दूराद् एव दृष्ट्वा सखीं प्रस्थाप्य सादरं sambhëita÷ | तत्-सख्या च मया पृष्टया समाख्यातम्-एषा कन्दर्पकेलि-नाम्नो विद्याधर-चक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकवर्तनं स्व-चक्षुषागत्य पश्यति, स एव पितुर् अगोचरो ऽपि मां परिणेष्यतीति मनसः सङ्कल्पः । तद् एनां गान्धर्व-विवाहेन परिणयतु भवान् । अथ तत्र वृत्ते गन्धर्व-विवाहे तथा सह रममाणस् तत्राहं तिष्ठामि । तत एकदा रहसि तयोक्तम्-स्वामिन् ! स्वेच्छया सर्वम् इदम् उपभोक्तव्यम् । एषा चित्र-गता स्वर्ण-रेखा नाम विद्याधरी न कदाचित् स्प्रष्टव्या । पश्चाद् उपजात-कौतुकेन मया स्वर्णरेखा स्व-हस्तेन स्पृष्टा । तथा चित्रतयाप्य् अहं चरण-पद्मेन tìita आगत्य स्व-rëÂre पतितः । अथ दुःखितो ऽहं परिव्रजितः पृथिवीं परिभ्राम्यन्न् इमां न्गरीम् अनुप्राप्तः । अत्र चातिकान्ते दिवसे गोप-गृहे सुप्तः सन्न् अपश्यम् । प्रदोष-समये पशूनां पालनं कृत्वा स्व-गेहम् आगतो गोपः स्व-वधूं दूत्या सह किम् अपि मन्त्रयन्तीम् अपश्यत् । ततस् तां गोपीं tìayitvà स्तम्भे बद्ध्वा सुप्तः । ततो ऽर्ध-रात्रे एतस्य नापितस्य वधूर् दूती पुनस् तां गोपीम् उपेत्यावदत्-तव विरहानल-दग्धो ऽसौ स्मर-शर-जर्जरितो मुमूर्षुर् इव वर्तते । तथा चोक्तम्- रजनी-चर-नाथेन खण्डिते तिमिरे निशि । यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ॥ Hit_2.111 ॥ तस्य तादृशीम् अवस्थाम् अवलोक्य परिक्लिष्ट-मनास् त्वाम् अनुवर्तितुम् आगता । तद् अहम् अत्रात्मानं बद्ध्वा तिष्ठामि । त्वं तत्र गत्वा तं सन्तोष्य सत्वरम् आगमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुद्धो ऽवदत्-इदानीं त्वां पापिष्ठां जारान्तिकं नयामि । ततो यदासौ न किंचिद् अपि ब्रूते तदा क्रुद्धो गोपः-दर्पान् मम वचसि प्रत्युत्तरम् अपि न ददासि इत्य् उक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो निद्राम् उपगतः । अथागत्य गोपी दूतीम् अपृच्छत्-का वार्ता ? दूत्योक्तम्-पश्य माम् । मुखम् एव वार्तां कथयति । अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता । इयं च दूती तां छिन्न-नासिकां गृहीत्वा स्व-गृहं प्रविश्य स्थिता । ततः प्रातर् एवानेन नापितेन स्व-वधूः क्षुर-भाण्डं याचिता सती क्षुरम् एकं प्रादात् । ततो ऽसमग्र-भाण्डे प्राप्ते समुपजात-कोपो ऽयं नापितस् तं क्षुरं दूराद् एव गृहे क्षिप्तवान् । अथ कृतार्तरायेयं मे नासिकानेन छिन्नेत्य् उक्त्वा धर्माधिकारि-समीपम् एतम् आनीतवती । सा च गोपी तेन गोपेन पुनः पृष्टोवाच-अरे पाप ! को मां महासती विरूपयितुं समर्थः । मम व्यवहारम् अकल्मषम् अष्टौ लोकपाला एव जानन्ति, यतः- आदित्य-चन्द्रावनिलानलश् च द्यौर् भूमिर् आपो हृदयं यमश् च । अहश् च रात्रिश् च उभे च सन्ध्ये धर्मश् च जानाति नरस्य वृत्तम् ॥ Hit_2.112 ॥ अतथ्यान्य् अपि तथ्यानि दर्शयन्ति हि पेशलाः । समे निम्नोन्नतानीव चित्र-कर्म-विदो जनाः ॥ Hit_2.113 ॥ उत्पन्नेषु च कार्येषु मतिर् यस्य न हीयते । स निस्तरति दुर्गाणि गोपी जार-द्वयं यथा ॥ Hit_2.114 ॥ करटकः पृच्छति-कथम् एतत् ? कथा 6 दमनकः कथयति-अस्ति द्वारवत्यां पुर्यां कस्यचिद् गोपस्य वधूर् बन्धकी । सा ग्रामस्य दण्ड-नायकेन तत्-पुत्रेण च समं रमते । तथा चोक्तम्- नाग्निस् तृप्यति këÂhÃnÃæ नापगानां महोदधिः । नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना ॥ Hit_2.115 ॥ न दानेन न मानेन नार्जवेन न सेवया । न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ॥ Hit_2.116 ॥ यतः- गुणाश्रयं कीर्ति-युतं च कान्तं पतिं रतिज्ञं सधनं युवानम् । विहाय शीघ्रं वनिता व्रजन्ति नरान्तरं शील-गुणादि-हीनम् ॥ Hit_2.117 ॥ अपरं च- न तादृशीं प्रीतिम् उपैति नारी विचित्र-शय्या शयितापि कामम् । यथा हि दूर्वादि-विकीर्ण-भूमौ प्रयाति सौख्यं पर-कान्ति-सङ्गात् ॥ Hit_2.118 ॥ अथ कदाचित् सा दण्ड-नायक-पुत्रेण सह रममाणा तिष्ठति । अथ दण्ड-नायको ऽपि रन्तुं तत्रागतः । तम् आयान्तं दृष्ट्वा तत्-पुत्रं कुसूले निक्षिप्य दण्डनायकेन सह तथैव krŬati । अनन्तरं तस्य भर्ता गोपो गोष्ठात् समागतः । तम् अवलोक्य गोप्योक्तम्-दण्डनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ । तथा तेनानुष्ठिते गोपेन गृहम् आगत्य पृष्ठा-केन कार्येण दण्डनायकः समागत्यात्र स्थितः ? सा ब्रूते-अन्यं केनापि कार्येण पुत्रस्योपरि क्रुद्धः । स च मार्यमाणो ऽप्य् अत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्-पित्रा चान्विष्यात्र न दृष्टः । अत एवायं दण्डनायकः क्रुद्ध एव गच्छति । ततः सा तत्-पुत्रं कुषुलाद् बहिष्कृत्य दर्शितवती । तथा चोक्तम्- आहारो द्विगुणः स्त्रीणां बुद्धिस् तासां चतुर्-गुणा । षड्-गुणो व्यवसायश् च कामाश् cëÂaguïa÷ स्मृतः ॥ Hit_2.119 ॥ अतो ऽहं ब्रवीमि-उतपन्नेष्व् अपि कार्येषु इत्य् आदि । करटको ब्रूते-अस्त्व् एवम् । किन्त्व् अनयोर् महानन्योग्न्य-निसर्गोपजात-स्नेह कथं भेदयितुं शक्यः ? दमनको ब्रूते-उपायः क्रियताम् । तथा चोक्तम्- उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः । उपाय-ज्ञो ऽल्प-कायो ऽपि न शूरैः परिभूयते ॥ Hit_2.120 ॥ करटकः पृच्छति-कथम् एतत् ? दमनकः कथयति-- कथा 7 कस्मिंश्चित् तरौ वायस-दम्पती निवसतः । तयोश् चापृत्यानि तत्-कोटरावस्थितेन कृष्ण-सर्पेण खादितानि । ततः पुनर् गर्भवती वायसी वायस्म् आह-नाथ ! त्यज्यताम् अयं वृक्षः । अत्रावस्थित-कृष्ण-सर्पेणावयोः सन्ततिः सततं भक्ष्यते । यतः- दुष्टा भार्या शठं मित्रं भृत्यश् चोत्तर-दायकः । स-सर्पे च गृहे वासो मृत्युर् एव न संशयः ॥ Hit_2.121 ॥ वायसो ब्रूते-प्रिये ! न भेतव्यम् । वारं वारं मवैतस्य सोढः । इदानीं पुनर् न क्षन्तव्यः । वायस्य् आह-कथम् एतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः । वायसो ब्रूते-अलम् अनया शङ्कया । यतः- बुद्धिर् यस्य बलं तस्य निर्बुद्धेस् तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ Hit_2.122 ॥ वायसी विहस्याह--कथम् एतत् ? वायसः कथयति- कथा 8 अस्ति मन्दर-नाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वन्न् आस्ते । ततः सर्वैः पशुभिर् मिलित्वा स सिंहो विज्ञप्तः-मृगेन्द्र ! किम् अर्थम् एकदा बहु-पशु-घातः क्रियते । यदि प्रसादो भवति तदा वयम् एव भवद्-आहाराय प्रत्यहम् एकैकं पशुम् उपढौकयामः । ततः सिंहेनोक्तम्-यद्य् एतद् अभिमतं भवतां तर्हि भवतु तत् । ततः-प्रभृत्य् एकैकं पशुम् उपकल्पितं भक्षयन्न् आस्ते । अथ कदाचिद् वृद्ध-शशकस्य वारः समायातः । सो ऽचिन्तयत्- त्रास-हेतोर् विनीतिस् तु क्रियते जीविताशया । पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे ॥ Hit_2.123 ॥ तन् मन्दं मन्दं गच्छामि । ततः सिंहो ऽपि क्षुधा-pŬita÷ कोपात् तम् उवाच-कुतस् त्वं विलम्ब्य समागतो ऽसि । शशको ऽब्रवीत्-देव ! नाहम् अपराधी । आगच्छन् पथि सिंहान्तरेण बलाद् धृतः । तस्याग्रे पुनर् आगमनाय शपथं कृत्वा स्वामिनं निवेदयितुम् अत्रागतो ऽसिम् । सिंहः सकोपम् आह-सत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति । ततः शशकस् तं गृहीत्वा गभीर-कूपं दर्शयितुं गतः । तत्रागत्य स्वयम् एव पश्यतु स्वामीत्य् उक्त्वा तस्मिन् कूप-जले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् । ततो ऽसौ क्रोधाध्मातो दर्पात् तस्योपर्य् आत्मानं निक्षिप्य पञ्चत्वं गतः । अतो ऽहं ब्रवीमि बुद्धिर् यस्य इत्य् आदि । वायस्य् आह-श्रुतं मया सर्वम् । सम्प्रति यथा कर्तव्यं ब्रूहि । वायसो ऽवदत्-अत्रासन्ने सरसि राज-पुत्रः प्रत्यहम् आगत्य स्नाति । स्नान-समये मद्-अङ्गाद् अवतारितं तीर्थ-शिला-निहितं कनक-सूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि । अथ कदाचित् स्नातुं जलं प्रविष्टे राज-पुत्रे वायस्या तद्-अनुष्ठितम् । अथ कनक-सूत्रानुसरण-प्रवृत्तै राज-पुरुषैस् तत्र तरु-कोटरे कृष्ण-सर्पो दृष्टो व्यापादितश् च । अतो ऽहं ब्रवीमि-उपायेन हि यच् छक्यम् इतेन हि यच् छक्यम् इत्य् आदि । करटको ब्रूते-यद्य् एवं तर्हि गच्छ । शिवास् ते सन्तु पन्थानः । ततो दमनकः पिङ्गलक-समीपं गत्वा प्रणम्योवाच-देव ! आत्यन्तिकं किम् अपि महा-भय-कारि कार्यं मन्यमानः समागतो ऽस्मि । यतः- आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च । कल्याण-वचनं ब्रूयाद् अपृष्टो ऽपि हितो नरः ॥ Hit_2.124 ॥ अन्यच् च- भोगस्य भाजनं राजा न राजा कार्य-भाजनम् । राज-कार्य-परिध्वंसी मन्त्री दोषेण लिप्यते ॥ Hit_2.125 ॥ तथा हि पश्य । अमात्यानाम् एष क्रमः । वरं प्राण-परित्यागः शिरसा वापि कर्तनम् । न तु स्वामि-पदावाप्ति-पातकेच्छोर् उपेक्षणम् ॥ Hit_2.126 ॥ पिङ्गलकः सादरम् आह-अथ भवान् किं वक्तुम् इच्छति । दमनको ब्रूते-देव ! संजीवकस् तवोपय-सदृश-व्यवहारीव लक्ष्यते । तथा चास्मत् सन्निधाने श्रीमद्-देव-पादानां शक्ति-त्रय-निन्दां कृत्वा राज्यम् एवाभिलषति । एतच् छ्रुत्वा, पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः । दमनकः पुनर् आह-देव ! सर्वामात्य-परित्यागं कृत्वैक एवायं यत् त्वां सर्वाधिकारी कृतः । स एव दोषः । यतः- अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादाव् उपतिष्ठते श्रीः । सा स्त्री-स्वभावाद् असहा भरस्य तयोर् द्वयोर् एकतरं जहाति ॥ Hit_2.127 ॥ अपरं च- एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात् श्रयते मदः स च मदालस्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति ॥ Hit_2.128 ॥ अन्यच् च- विष-दग्धस्य भक्तस्य दन्तस्य चलितस्य च । अमात्यस्य च दुष्टस्य मूलाद् उद्धरणं सुखम् ॥ Hit_2.129 ॥ किं च- यः कुर्यात् सचिवायत्तां श्रियं तद्-व्यसने सति । सो ऽन्धवज् जगती-पालः सीदेत् सञ्चारकैर् विना ॥ Hit_2.130 ॥ सर्व-कार्येषु स्वेच्छातः प्रवर्तते । तद् अत्र प्रमाणं स्वामी । एतं च जानाति । न सो ऽस्ति पुरुषो लोके यो न कामयते श्रियम् । परस्य युवतिं रम्यां सादरं नेक्षतेऽत्र कः ॥ Hit_2.131 ॥ सिंहो विमृश्याह-भद्र ! यद्यप्य् एवं तथापि संजीवकेन सह मम महान् स्नेहः । पश्य- कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः । अशेष-दोष-दुष्टो ऽपि कायः कस्य न वल्लभः ॥ Hit_2.132 ॥ अन्यच् च- अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव सः । दग्ध-मन्दिर-सारेऽपि कस्य वह्नाव् अनादरः ॥ Hit_2.133 ॥ दमनकः पुनरे एवाह-देव ! स एवातिदोषः, यतः- यस्मिन्न् एवाधिकं चक्षुर् आरोहयति पार्थिवः । सुतेऽमात्येऽप्य् उदासीने स लक्ष्म्याश्रीयते जनः ॥ Hit_2.134 ॥ शृणु देव ! अप्रियस्यापि पथ्यस्य परिणामः सुखावहः । वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः ॥ Hit_2.135 ॥ त्वया च मूल-भृत्यानपास्यायम् आगन्तुकः पुरस्कृतः । एतच् चानुचितं कृतम् । यतः- मूल-भृत्यान् परित्यज्य नागन्तून् प्रतिमानयेत् । नातः परतरो दोषो राज्य-भेद-करो यतः ॥ Hit_2.136 ॥ सिंहो ब्रूते-किम् आश्चर्यम् । मया यद् अभय-वाचं दत्त्वानीतः संवर्धितश् च तत् कथं मह्यं द्रुह्यति । दमनको ब्रूते-देव ! दुर्जनो नार्जवं याति सेव्यमानो ऽपि नित्यशः । स्वेद-नाभ्यञ्जनोपायैः श्वपुच्छम् इव नामितम् ॥ Hit_2.137 ॥ अपरं च- स्वेदितो मर्दितश् चैव रञ्जुभिः परिवेष्टितः । मुक्तो द्वादशभिर् वर्षैः श्व-पुच्छः प्रकृतिं गतः ॥ Hit_2.138 ॥ अन्यच् च- वर्धनं वा सम्मानं खलानां प्रीतये कुतः । फलन्त्य् अमृत-सेकेऽपि न पथ्यानि विष-द्रुमाः ॥ Hit_2.139 ॥ अतो ऽहं ब्रवीमि- अपृष्टस् तस्य न ब्रूयाद् यश् च नेच्छेत् पराभवम् । एष एव सतां धर्मो विपरीतो ऽसतां मतः ॥ Hit_2.140 ॥ तथा चोक्तम्- स्निग्धो ऽकुशलान् निवारयति यस् तत् कर्म यन् निर्मलं सा स्त्री यातु-विधायिनी स मतिमान् यः सद्भिर् अभ्यर्च्यते । सा श्रीर् या न मदं करोति स सुखी यस् तृष्णया मुच्यते तन् मित्रं यत् कृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ Hit_2.141 ॥ यदि सञ्जीवक-व्यसनादितो ऽविज्ञापितो ऽपि स्वामी न निवर्तते, तद् ईदृशे भृत्ये न दोषः । तथा च- नृपः कामासक्तो गणयति न कार्ये न च हितं यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव । ततो मान-ध्मातः स पतति यदा शोक-गहने तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्य् अविनयम् ॥ Hit_2.142 ॥ पिङ्गलकः स्वगतम्- न परस्यापराधेन परेषां दण्डम् आचरेत् । आत्मनावगतं कृत्वा बध्नीयात् पूजयेच् च वा ॥ Hit_2.143 ॥ तथा चोक्तम्- गुण-दोषाव् अनिश्चित्य विधिनं ग्रह-निग्रहे । स्व-नाशाय यथा न्यस्तो दर्पात् सर्प-मुखे करः ॥ Hit_2.144 ॥ प्रकाशं ब्रूते-तदा संजीवकः किं प्रत्यादिश्यताम् । दमनकः स-सम्भ्रमम् आह-देव ! मा मैवम् । एतावता मन्त्र-भेदो जायते । तथा ह्य् उक्तम्- मन्त्र-बीजम् इदं गुप्तं रक्षणीयं यथा तथा । मनाग् अपि न भिद्येत तद् भिन्नं न प्ररोहति ॥ Hit_2.145 ॥ किं च- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम् ॥ Hit_2.146 ॥ तद् अवश्यं समारब्धं महता प्रयत्नेन सम्पादनीयम् । किं च- मन्त्रो योधः इवाधीरः सर्वाङ्गैः संवृतैर् अपि । चिरं न सहते स्थातुं परेभ्यो भेद-शङ्कया ॥ Hit_2.147 ॥ यद्य् असौ दृष्ट-दोषो ऽपि दोषान् निवत्यं सन्धातव्यस् तद् अतीवानुचितम् । यतः- सकृद् दुष्टं तु यो मित्रं पुनः सन्धातुम् इच्छति । स मृत्युर् एव गृह्णाति गर्भम् अश्वतरी यथा ॥ Hit_2.148 ॥ अङ्गाङ्गि-भावम् अज्ञात्वा कथं सामर्थ्य-निर्णयः । पश्य टिट्टिभ-मात्रेण समुद्रो व्याकुलीकृतः ॥ Hit_2.149 ॥ सिंहः पृच्छति--कथम् एतत् ? दमनकः कथयति- कथा 9 दक्षिण-समुद्र-तीरे टिट्टिभ-दम्पती निवसतः । तत्र चासन्न-प्रसदा टिट्टिभी भर्तारम् आह-नाथ ! प्रसव-योग्य-स्थानं निभृतम् अनुसन्धीयताम् । टिट्टिभो ऽवदत्-भार्ये, नन्व् इदम् एव स्थानं प्रसूति-योग्यम् । सा ब्रूते-समुद्र-वेलया व्याप्यते स्थानम् एतम् । टिट्टिभो ऽवदत्-किम् अहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः । टिट्टिभी विहस्याह-स्वामिन् ! त्वया समुद्रेण च महद् अन्तरम् । अथवा- पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः । अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ॥ Hit_2.150 ॥ अपि च- अनुचित-कार्यारम्भः स्वजन-विरोधो बलीयसा स्पर्धा । प्रमदा-जन-विश्वासो मृत्योर् द्वाराणि चत्वारि ॥ Hit_2.151 ॥ ततः कृच्छ्रेण स्वामि-वचनात्मा तत्रैव प्रसूता । एतत् सर्वं श्रुत्वा समुद्रेणापि यच् छक्ति-ज्ञानार्थं तद्-अण्डान्य् अवहृतानि । ततष् टिट्टिभी शोकार्ता भर्तारम् आह-नाथ ! कष्टम् आपतितम् । तान्य् अण्डानि मे नष्टानि । टिट्टिभो ऽवदत्-प्रिये ! मा भैषीः इत्य् उक्त्वा पक्षिणां मेलकं कृत्वा पक्षि-स्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा सकल-वृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्-देव, समुद्रेणाहं स्व-गृहावस्थितो विनापराधनेनैव निगृहीतः । ततस् तद्-वचनम् आकर्ण्य गरुत्मना प्रभुर् भगवान् नारायणः सृष्टि-स्थिति-प्रलय-हेतुर् विज्ञप्तः । स समुद्रम् अण्ड-दानायादिदेश । ततो भगवद्-आज्ञां मौलौ निधाय समुद्रेण तान्य् अण्डानि टिट्टिभाय समर्पितानि । अतो ऽहं ब्रवीमि-अङ्गाङ्गि-भावम् अज्ञात्वा इत्य् आदि । राजाह-कथम् असौ ज्ञातव्यो द्रोह-बुद्धिर् इति । दमनको ब्रूते-यदासौ स-दर्पः शृङ्गाग्र-प्रहरणाभिमुखश् चकितम् इवागच्छति तदा ज्ञास्यति स्वामी । एवम् उक्त्वा संजीवक-समीपं गतः । तत्र गतश् च मन्दं मन्दम् उपसर्पन् विस्मितम् इवात्मानम् अदर्शयत् । संजीवकेन सादरम् उक्तम्-भद्र ! कुशलं ते । दमनको ब्रूते-अनुजीविनां कुतः कुशलम् । यतः- सम्पत्तयः पराधीनाः सदा चित्तम् अनिर्वृत्तम् । स्व-जीइवितेऽप्य् अविश्वासस् तेषां ये राज-सेवकाः ॥ Hit_2.152 ॥ अन्यच् च- को ऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदो ऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रिया । कः कालस्य भुजान्तरं न च गतः को ऽर्थी गतो गौरवं को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥ Hit_2.153 ॥ संजीवकेनोक्तम्-सखे ! ब्रूहि किम् एतत् ? दमनक आह-किं ब्रवीमि मन्द-भाग्यः । पश्य- मज्जन्न् अपि पयोराशौ लब्ध्वा सर्पावलम्बनम् । न मुञ्चति न चादत्ते तथा मुग्धो ऽस्मि सम्प्रति ॥ Hit_2.154 ॥ यतः- एकत्र राज-विश्वासो नश्यत्य् अन्यत्र बान्धवः । किं करोमि क्व गच्छामि पतित् ओ दुःख-सागरे ॥ Hit_2.155 ॥ इत्य् उक्त्वा दीर्घः निःश्वस्योपविष्टः । संजीवको ब्रूते-मित्र ! तथापि स-विस्तरं मनोगतम् उच्यताम् । दमनकः सुनिभृतम् आह-यद्यपि राज-विश्वासो न कथनीयस् तथापि भवान् अस्मदीय-प्रत्ययाद् आगतः । मया परलोकार्थिनावश्यं तव हितम् आख्येयम् । शृणु, अयं स्वामी तवोपरि विकृत-बुद्धी रहस्य् उक्तवान् -संजीवकम् एव हत्वा स्व-परिवारं तर्पयामि । एतच् छ्रुत्वा संजीवकः परं विषादम् अगमत् । दमनकः पुनर् आह-अलं विषादेन । प्राप्त-कालकायम् अनुष्ठीयताम् । संजीवकः क्षणं विमृश्याह स्व-गतम्-सुष्ठु खल्व् इदम् उच्यते । किं वा दुर्जन-चेष्टितं न वेत्य् एतद् व्यवहारान् निर्णेतुं न शक्यते । यतः- दुर्जन-गम्या नार्यः प्रायेणापात्र-भृद् भवति राजा । कृपणानुसारि च धनं देवो गिरि-जलधि-वर्षी च ॥ Hit_2.156 ॥ कश्चिद् आश्रय-सौन्दर्याद् धत्ते शोभाम् असज्जनः । प्रमदालोचन-न्यस्तं मलीमसम् iväjanam ॥ Hit_2.157 // आराध्यमानो नृपतिः प्रयत्नान् न तोषम् आयाति किम् अत्र चित्रम् । अयं त्व् अपूर्व-प्रतिमा-विशेषो यः सेव्यमानो रिपुताम् उपैति ॥ Hit_2.158 ॥ तद् अयम् अशक्यर्थः प्रमेयः, यतः- निमित्तम् उद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारण-द्वेषि मनस् तु यस्य वै कथं जनस् तं परितोषयिष्यति ॥ Hit_2.159 ॥ किं मयापकृतं राज्ञः । अथवा निर्निमित्तापकारिणश् च भवन्ति राजानः । दमनको ब्रूते-एवम् एतत् । शृणु- विज्ञैः स्निग्धैर् उपकृतम् अपि द्वेष्यताम् एति कैश्चित् साक्षाद् अन्यैर् अपकृतम् अपि प्रीतिम् एवोपयाति । चित्रं चित्रं किम् अथ चरितं नैकभावाश्रयाणां सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥ Hit_2.160 ॥ अन्यच् च- कृत-शतम् असत्सु नष्टं subhëita-शतं च नष्टम् अबुधेषु । वचन-शतम् अवचन-करे बुद्धि-शतम् अचेतने नष्टम् ॥ Hit_2.161 ॥ किं च- चन्दन-तरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः । गुण-घातिनश् च भोगे खला न च सुखान्य् अविघ्नानि ॥ Hit_2.162 ॥ मूलं भुजङ्गैः कुसुमानि भृङ्गैः शाखाः प्लवङ्गैः शिखराणि भल्लैः । नास्त्य् एव तच्-चन्दन-पादपस्य यन् नाश्रितं दुष्टतरैश् च हिंस्रैः ॥ Hit_2.163 ॥ अयं तावत् स्वामी वाचि मधुरो विष-हृदयो ज्ञातः । यतः- दूराद् उच्छ्रित-पाणिर् आद्र-नयनः प्रोत्सारितार्धासनो gìhÃliÇgana-तत्-परः प्रिय-कथा-प्रश्नेषु दत्तादरः । अन्तर्भूत-विषो बहिर् मधुमयश् चातीव माया-पटुः को नामायम् अपूर्व-नाटक-विधिर् यः शिक्षितो दुर्जनैः ॥ Hit_2.164 ॥ तथा हि- पोतो दुस्तर-वारि-राशितरणे दीपो ऽन्धकारागमे निर्वाते व्यजनं मदान्ध-करिणां दर्पोपशान्त्यै सृणिः । इत्थं तद् भुवि नास्ति यस्य विधिना नोपाय-चिन्ता कृता मन्ये दुर्जन-चित्त-वृत्ति-हरणे धातापि भग्नोद्यमः ॥ Hit_2.165 ॥ संजीवकः पुनर् निःश्वस्य-कष्टं भोः ! कथम् अहं सस्य-भक्षकः सिंहेन निपातयितव्यः ? यतः- ययोर् एव समं वित्तं ययोर् एव समं बलम् । तयोर् विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ॥ Hit_2.166 ॥ अयुद्धे हि यदा पश्येन् न käcid हितम् आत्मनः । युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह ॥ Hit_2.170 ॥ अपरं च- भूम्य्-एक-देशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशः । भृत्य-प्रणाशो मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ Hit_2.177 ॥ दमनको ब्रूते-स्वामिन् ! को ऽयं नूतनो न्यायो यद् अरातिं हत्वा सन्तापः क्रियते ? तथा चोक्तम्- पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत् । प्राण-च्छेद-करा राज्ञा हन्तव्या भूतिम् इच्छता ॥ Hit_2.178 ॥ अपि च- धर्मार्थ-काम-तत्त्वज्ञो नैकान्त-करुणो भवेत् । नहि हस्तस्थम् अप्य् अन्नं क्षमावान् भक्षितुं क्षमः ॥ Hit_2.179 ॥ किं च- क्षमा शत्रौ च मित्रे च यतीनाम् एव भूषणम् । अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ Hit_2.180 ॥ अपरं च- राज्य-लोभाद् अहङ्काराद् इच्छतः स्वामिनः पदम् । प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ॥ Hit_2.181 ॥ अन्यच् च- राजा घृणी ब्राह्मणः सर्व-भक्षी स्त्री चावज्ञा दुष्प्रकृतिः सहायः । प्रेष्यः प्रतीपो ऽधिकृतः प्रमादी त्याज्या इमे यश् च कृतं न वेत्ति ॥ Hit_2.182 ॥ विशेषतश् च- सत्यानृता च परुषा प्रिय-वादिनी च हिंस्रा दयालुर् अपि चार्थ-परा वदान्या । नित्य-व्यया प्रचुर-रत्न-धनागमा च वाराङ्गनेव नृप-नीतिर् अनेक-रूपा ॥ Hit_2.183 ॥ इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिम् आपन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्ट-मनाः विजयतां महाराजः शुभम् अस्तु सर्व-जगताम् इत्य् उक्त्वा यथा-सुखम् अवस्थितः । विष्णु-शर्मोवाच-सुहृद्-भेदः श्रुतस् तावद् भवद्भिः । राज-पुत्रा ऊचुः-भवत्-प्रसादाच् छ्रुतः । सुखिनो भूता वयम् । विष्णुशर्माब्रवीत्-अपरम् अपीदम् अस्तु- सुहृद्-भेदस् तावद् भवतु भवतां शत्रु-निलये खलः कालाकृष्टः प्रलयम् उपसर्पत्व् अहर्-अहः । जनो नित्यं भूयात् सकल-सुख-सम्पत्ति-वसतिः कथारम्भे रम्भ्ये सततम् इह बालो ऽपि रमताम् ॥ Hit_2.184 ॥ इति हितोपदेशे सुहृद्-भेदो नाम द्वितीयः कथा-सङ्ग्रहः समाप्तः --o)0(o-- iii. विग्रहः अथ पुनः कथारम्भ-काले राज-पुत्रा ऊचुः-आर्य ! राजपुत्रा वयम् । तद् विग्रहं श्रोतुं नः कुतूहलम् अस्ति । विष्णुशर्मणोक्तम्-यद् एवं भवद्भ्यो रोचते तत् कथयामि । विग्रहः श्रूयतां, यस्यायम् आद्यः श्लोकः- हंसैः सह मयूराणां विग्रहे तुल्य-विक्रमे । विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारि-मन्दिरे ॥ Hit_3.1 ॥ राज-पुत्रा ऊचुः-कथम् एतत् ? विष्णुशर्मा कथयति- अस्ति कर्पूरद्वीपे पद्मकेलि-नामधेयं सरः । तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति । स च सर्वैर् जलचरैः पक्षिभिर् मिलित्वा पक्षि-राज्येऽभिषिक्तः । यतः- यदि न स्यान् नरपतिः सम्यङ्-नेता ततः प्रजा । अकर्ण-धारा जलधौ विप्लवेतेह नौर् इव ॥ Hit_3.2 ॥ अपरं च- प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् । वर्धनाद् रक्षणं श्रेयस् तद्-अभावे सद् अप्य् असत् ॥ Hit_3.3 ॥ एकदासौ राजहंसैः सुविस्तीर्ण-कमल-पर्यङ्के सुखासीनः परिवार-परिवृतस् तिष्ठति । ततः कुतश्चिद् देशाद् आगत्य दीर्घ-मुखो नाम बकः प्रणम्योपविष्टः । राजोवाच-दीर्घमुख ! दशान्तराद् आगतो ऽसि । वार्तां कथय । स ब्रूते-देव ! अस्ति महती वार्ता । ताम् आख्यातुकाम एव सत्वरम् आगतो ऽहम् । श्रूयताम्- अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश् चरद्भिः पक्षिभिर् अहं दग्धारच्य-मध्ये चरन्न् अवलोकितः । पृष्टश् च-कस् त्वम् ? कुतः समागतो ऽसि ? तदा मयोक्तम्-कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरो ऽहं, कौतुकाद् देशान्तरं द्रष्टुम् आगतो ऽस्मि । एतच् छ्रुत्वा पक्षिभिर् उक्तम्-अनयोर् देशयोः को देशो भद्रतरो राजा च ? ततो मयोक्तम्-आः किम् एवम् उच्यते महद् अन्तरम् । यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश् च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ । अस्मद्-देशे गम्यताम् । ततो ऽस्मद्-वचनम् आकर्ण्य सर्व-पक्षिणः सकोपा बभूवुः । तथा चोक्तम्- पयः-पानं भुजङ्गानां केवलं विष-वर्धनम् । उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ Hit_3.4 ॥ अन्यच् च- विद्वान् एवोपदेष्टव्यो नाविद्वांस् तु कदाचन । वानरानुपदिश्याथ स्थान-भ्रष्टा ययुः खगाः ॥ Hit_3.5 ॥ राजोवाच-कथम् एतत् ? दीर्घमुखः कथयति- कथा 1 अस्ति नर्मदा-तीरे पर्वतोपत्यकायां विशालः शाल्मली-तरुः । तत्र निर्मित-nŬa-कोडे पक्षिणः सुखेन निवसन्ति । अथैकदा वर्षासु नीलपटैर् इव जलधर-पटलैर् आवृते नभस्-तले । धारा-सारैर् महती वृष्टिर् बभूव । ततो वानरांश् च तरु-तलेऽवस्थितान् शीताकुलान् कम्पमानान् अवलोक्य, कृपया पक्षिभिर् उक्तम्-भो भो वानराः ! शृणुत-- अस्माभिर् निर्मिता nŬÃÓ चञ्चु-मात्राहृतैस् तृणैः । हस्त-पादादि-संयुक्ता यूयं किम् अवसीदथ ॥ Hit_3.6 ॥ तच् छ्रुत्वा वानरैर् जातामर्षैर् आलोचितम्-अहो ! निर्वात-nŬa-गर्भावस्थिताः सुखिनः पक्षिणो ऽस्मान् निन्दन्ति । तद् भवतु तावद् वृष्टेर् उपशमः । अनन्तरं शान्ते पानीय-वर्षे तैर् वानरैर् वृक्षम् आरुह्य, सर्वे nŬà भग्नाः, तेषाम् अण्डानि चाधः पातितानि । अतो ऽहं ब्रवीमि विद्वान् एवोपदेष्टव्यः इत्य् आदि । राजोवाच-ततस् तैः पक्षिभिः किं कृतम् ? बकः कथयति-ततस् तैः पक्षिभिः कोपाद् उक्तम्-केनासौ राजहंसो राजा कृतः ? ततो मयोपजात-कोपेनोक्तम्-अयं युष्मदीयो मयूरः केन राजा कृतः ? एतच् छ्रुत्वा ते पक्षिणो मां हन्तुम् उद्यताः । ततो मयापि स्व-विक्रमो दर्शितः । यतः- अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्व् इव ॥ Hit_3.7 ॥ राजा विहस्याह- आत्मनश् च परेषां च यः समीक्ष्य बलाबलम् । अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥ Hit_3.8 ॥ सुचिरं हि चरन् नित्यं क्षेत्रे सत्यम् अबुद्धिमान् । द्वीपि-चर्म-परिच्छन्नो वाग्-दोषाद् गर्दभो हतः ॥ Hit_3.9 ॥ बकः पृच्छति-कथम् एतत् ? राजा कथयति- कथा 2 अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभो ऽतिभार-वहनाद् दुर्बलो मुमूर्षुर् इवाभवत् । ततस् तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यक-समीपे सस्य-क्षेत्रे विमुक्तः । ततो दूरात् तम् अवलोक्य व्याघ्र-बुद्ध्या क्षेत्र-पतयः सत्वरं पलायन्ते । अथैकदा केनापि सस्य-रक्षकेण धूसर-कम्बल-कृत-तनु-त्राणेन धनुष्काण्डं सज्जीकृत्यानत-कायेनैकान्ते स्थितम् । तं च दूराद् दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्ट-सस्य-भक्षण-जात-बलो गर्दभो ऽयम् इति मत्वोच्चैः शब्दं कुर्वाणस् तद्-अभिमुखं धावितः । ततस् तेन सस्य-रक्षकेण चीत्कार-शब्दाद् गर्दभो ऽयम् इति निश्चित्य, लीलयैव व्यापादितः । अतो ऽहं ब्रवीमि-सुचिरं हि चरन् नित्यम् इत्य् आदि । दीर्घमुखो ब्रूते-ततः पश्चात् तैः पक्षिभिर् उक्तम्-अरे पापा दुष्ट-बक ! अस्माकं भूमौ चरन्न् अस्माकं स्वामिनम् अधिक्षिपसि । तन् न क्षन्तव्यम् इदानीम् । इत्य् उक्त्वा सर्वे मां चञ्चुभिर् हत्वा, स-कोपा ऊचुः-पश्य रे मूर्ख ! स हंसस् तव राजा सर्वथा मृदुः । तस्य राज्याधिकारो नास्ति । यत एकान्त-मृदुः करतलस्थम् अप्य् अर्थं रक्षितुम् अक्षमः । स कथं पृथिवीं शास्ति ? राज्यं वा तस्य किम् ? त्वं च कूप-मण्डूकः । तेन तद्-आश्रयम् उपदिशसि । शृणु- सेवितव्यो महा-वृक्षः फल-च्छाया-समन्वितः । यदि दैवात् फलं नास्ति च्छाया केन निवार्यते ॥ Hit_3.10 ॥ अन्यच् च- हीन-सेवा न कर्तव्या कर्तव्यो महद् आश्रयः । पयो ऽपि शौण्डिकी-हस्ते वारुणीत्य् अभिधीयते ॥ Hit_3.11 ॥ अन्यच् च- महान् अप्य् अल्पतां याति निर्गुणे गुण-विस्तरः । आधाराधेय-भावेन गजेन्द्र इव दर्पणे ॥ Hit_3.12 ॥ किन्तु- अजा सिंह-प्रसादेन वने चरति निर्भयम् । रामम् आसाद्य लङ्कायां लेभे राज्यं विभीषणः ॥ Hit_3.13 ॥ विशेषतश् च- व्यपदेशेऽपि सिद्धिः स्याद् अतिशक्ते नराधिपे । शशिनो व्यपदेशेन शशकाः सुखम् आसते ॥ Hit_3.14 ॥ मयोक्तम्-कथम् एतत् ? पक्षिणः कथयन्ति- कथा 3 कदाचिद् वर्षास्व् अपि वृष्टेर् अभावात् तृषार्तो गज-यूथो यूथपतिम् आह-नाथ ! को ऽभ्युपायो ऽस्माकं जीवनाय ? नास्ति क्षुद्र-जन्तूनां अपि निमज्जन-स्थानम् । वयं च निमज्जन-स्थानाभावान् मृताः । अन्धा इव किं कुर्मः ? क्व यामः ? ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्-तीरावस्थिताः क्षुद्र-शशका गज-पादाहतिभिश् चूर्णिताः । अनन्तरं शिलीमुखो नाम शशकश् चिन्तयामास-अनेन गजयूथेन पिपासाकुलितेन प्रत्यहम् अत्रागन्तव्यम् । ततो विनष्टम् अस्मत्-कुलम् । ततो विजयो नाम वृद्ध-शशको ऽवदत्-मा विषीदत । मयात्र प्रतीकारः कर्तव्यः । ततो ऽसौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितम्-कथं मया गज-यूथ-नाथ-समीपे स्थित्वा वक्तव्यम् । यतः- स्पृशन्न् अपि गजो हन्ति जिघ्रन्न् अपि भुजङ्गमः । पालयन्न् अपि भूपालः प्रहसन्न् अपि दुर्जनः ॥ Hit_3.15 ॥ अतो ऽहं पर्वत-शिखरम् आरुह्य यूथनाथं संवादयामि । तथानुष्ठिते सति यूथनाथ उवाच-कस् त्वम् ? कुतः समायातः ? स ब्रूते-शशको ऽहम् । भगवता चन्द्रेण भवद्-अन्तिकं प्रेषितः । यूथपतिर् आह-कार्यम् उच्यताम् । विजयो ब्रूते- उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा । सदैवावध्य-भावेन यथार्थस्य हि वाचकः ॥ Hit_3.16 ॥ तद् अहं तद्-आज्ञया ब्रवीमि, शृणु । यद् एते चन्द्रसरो-रक्षकाः शशकास् त्वया निःसारितास् तद् अनुचितं कृतम् । ते शशकाश् चिरम् अस्माकं रक्षिताः । अत एव मे शशाङ्क इति प्रसिद्धिः । एवम् उक्तवति दूते यूथपतिर् भयाद् इदम् आह-प्रणिधे ! इदम् अज्ञानतः कृतम् । पुनर् न तत्र गमिष्यामि । दूत उवाच-यद्य् एवं तद् अत्र सरसि कोपात् कम्पमानं भगवन्तं शशाङ्कं प्रणम्य, प्रसाद्य च गच्छ । ततस् तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चन्द्र-बिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः । उक्तं च तेन-देव ! अज्ञानाद् अनेनापराधः कृतः । ततः क्षम्यताम् । नैवं वारान्तरं विधास्यते । इत्य् उक्त्वा प्रस्थापितः । अतो वयं ब्रूमः-व्यपदेशेऽपि सिद्धिः स्यात् इति । --o)0(o-- ततो मयोक्तम्-स एवास्मत्-प्रभू राजहंसो महा-प्रतापो ऽतिस्मर्थः । त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यम् इति । तदाहं तैः पक्षिभिः-दुष्ट ! कथम् अस्मद्-भूमौ चरसि इत्य् अभिधाय राज्ञश् चित्रवर्णस्य समीपं नीतः । ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्-देव ! अवधीयताम् । एष दुष्टो ऽस्मद्-देशे चरन्न् अपि देव-पादान् अधिक्षिपति । राजाह-को ऽयम् ? कुतः समायातः ? ते ऊचुः-हिरण्यगर्भ-नाम्नो राजहंसस्यानुचरः कर्पूरद्वीपाद् आगतः । अथाहं गृध्रेण मन्त्रिणा पृष्टः-कस् तत्र मुख्यो मन्त्री ? इति । मयोक्तम्-सर्व-शास्त्रार्थ-पारगः शर्वज्ञो नाम चक्रवाकः । गृध्रो ब्रूते-युज्यते । स्व-देशजो ऽसौ । यतः- स्वदेशजं कुलाचार-विशुद्धम् उपधाशुचिम् । मन्त्रज्ञम् अवसनिनं व्यभिचार-विवर्जितम् ॥ Hit_3.17 ॥ अधीत-व्यवहारार्थं मौलं ख्यातं विपश्चितम् । अर्थस्योत्पादकं चैव विदध्यान् मन्त्रिणं नृपः ॥ Hit_3.18 ॥ अत्रान्तरे शुकेनोक्तम्-देव ! कर्पूर-द्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव । तत्रापि देव-पादानाम् एवाधिपत्यम् । ततो राज्ञाप्य् उक्तम्-एवम् एव । यतः- राजा मत्तः शिशुश् चैव प्रमदा धन-गर्वितः । अप्राप्यम् अपि vächanti किं पुनर् लभ्यतेऽपि यत् ॥ Hit_3.19 ॥ ततो मयोक्तम्-यदि वचनम्-मात्रेणैवाधिपत्यं सिद्ध्यति । तदा जम्बूद्वीपेऽप्य् अस्मत्-प्रभोर् हिरण्यगर्भस्य स्वाम्यम् अस्ति । शुको ब्रूते-कथम् अत्र निर्णयः ? मयोक्तं-सङ्ग्राम एव । राज्ञा विहस्योक्तम्-स्व-स्वामिनं गत्वा सज्जीकुरु । तदा मयोक्तम्-स्व-दूतो ऽपि प्रस्थाप्यताम् । राजोवाच-कः प्रयास्यति दौत्येन ? यत एवम्भूतो दूतः कार्यः- भक्तो गुणी शुचिर् दक्षः प्रगल्भो ऽव्यसनी क्षमी । ब्राह्मणः परमर्मज्ञो दूतः स्यात् प्रतिभानवान् ॥ Hit_3.20 ॥ गृध्रो वदति-सन्त्य् एव दूता बहवः, किन्तु ब्राह्मण एव कर्तव्यः । यतः, प्रसादं कुरुते पत्युः सम्पत्तिं nÃbhivächati । कालिमा कालकूटस्य नापैतीश्वर-सङ्गमात् ॥ Hit_3.21 ॥ राजाह-ततः शुक एव व्रजतु । शुक ! त्वम् एवानेन सह तत्र गत्वास्मद्-अभिलषितं ब्रूहि । शुको ब्रूते-यथाज्ञापयति देवः । किन्त्व् अयं दुर्जनो बकः । तद् अनेन सह न गच्छामि । तथा चोक्तम्- खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननो ऽहरत् सीतां बन्धनं स्यान् महोदधेः ॥ Hit_3.22 ॥ अपरं च- न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् । काक-सङ्गाद् धतो हंसस् तिष्ठन् गछंश् च वर्तकः ॥ Hit_3.23 ॥ राजोवाच-कथम् एतत् ? शुकः कथयति- कथा 4 अस्त्य् उज्जयिनी-वर्त्म-प्रान्तरे प्लक्ष-तरुः । तत्र हंस-काकौ निवसतः । कदाचित् ग्रीष्म-समये परिश्रान्तः कश्चित् पथिकस् तत्र तरु-तले धनुष्काण्डं संनिधाय सुप्तः । तत्र क्षणान्तरे तन्-मुखाद् वृक्ष-च्छायापगता । ततः सूर्य-तेजसा तन्-मुखं व्याप्तम् अवलोक्य, तद्-वृक्ष-स्थितेन पुण्य-शीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस् तन्-मुखे छाया कृता । ततो निर्भर-निद्रा-शुखिना पथि-भ्रमण-परिश्रान्तेन पान्थेन मुख-व्यादानं कृतम् । अथ पर-सुखम् असहिष्णुः स्वभाव-दौर्जन्येन स काकस् तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावद् असौ पान्थ उत्थायोर्ध्वं निरीक्षते, तावत् तेनावलोकितो हंसः काण्डेन हतो व्यापादितः । अतो ऽहं ब्रवीमि-न स्थातव्यम् इति । --o)0(o-- देव ! वर्तक-कथाम् अपि कथयामि । श्रूयताम्- कथा 5 एकत्र वृक्षे काक-वर्तुकौ सुखं निवसतः । एकदा भगवतो गरुडस्य यात्रा-प्रसङ्गेन सर्वे पक्षिणः समुद्र-तीरं गताः । ततः काकेन सह वर्तकश् चलितः । अथ गच्छतो गोपालस्य मस्तकावस्थित-दधि-भाण्डाद् वारं वारं तेन काकेन दधि खाद्यते । ततो यावद् असौ दधि-भाण्डं भूमौ निधायोर्ध्वम् अवलोकते, तावत् तेन काक-वर्तकौ दृष्टौ । ततस् तेन दृष्टः काकः पलायितः । वर्तकः स्वभाव-निरपराधो मन्द-गतिस् तेन प्राप्तो व्यापादितः । अतो ऽहं ब्रवीमि-न गन्तव्यम् इत्य् आदि । --o)0(o-- ततो मयोक्तम्-भ्रातः शुक ! किम् एवं ब्रवीषि ? मां प्रति यथा श्रीमद्-देव-पादास् तथा भवान् अपि । शुकेनोक्तम्-अस्त्व् एवम् । किन्तु, दुर्जनैर् उच्यमानानि संमतानि प्रियाण्य् अपि । अकाल-कुसुमानीव भयं संजनयन्ति हि ॥ Hit_3.24 ॥ दुर्जनत्वं च भवतो वाक्याद् एव ज्ञातम् । यद् अनयोर् भूपालयोर् विग्रहे भवद्-वचनम् एव निदानम् । पश्य- प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति । रथ-कारो निजां भार्यां सजारां शिरसाकरोत् ॥ Hit_3.25 ॥ राज्ञोक्तम्--कथम् एतत् ? शुकः कथयति- कथा 6 अस्ति यौवन-श्री-नगरे मन्द-मतिर् नाम रथकारः । स च स्व-भार्यां बन्धकीं जानाति । किन्तु जारेण समं स्व-चक्षुषा नैक-स्थाने पश्यति । ततो ऽसौ रथकारः अहम् अन्यं ग्रामं गच्छामीत्य् उक्त्वा चलितः । स कियद् दूरं गत्वा पुनर् आगत्य पर्यङ्क-तले स्व-गृहे निभृतं स्थितः । अथ रथकारो ग्रामान्तरं गत इत्य् उपजात-विश्वासः स जारः सन्ध्या-काल एवागतः । paxcÃt तेन जारेण समं तस्मिन् पर्यङ्के निर्भरं krŬantÅ, पर्यङ्क-तल-स्थितस्य भर्तुः किञ्चिद् अङ्ग-स्पर्शात् स्वामिनं मायाविनं विज्ञाय, मनसि सा विषण्णाभवत् । ततो जारेणोक्तम्-किम् इति त्वम् अद्य मया सह निर्भरं न रमसे ? विस्मितेव प्रतिभासि मे त्वम् । अथ तयोक्तम्-अनभिज्ञो ऽसि । यो ऽसौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सो ऽद्य ग्रामान्तरं गतः । तेन विना सकल-जन-पूर्णो ऽपि ग्रामो मां प्रत्य् अरण्यवत् प्रतिभाति । किं भावि ? तत्र पर-स्थाने किं खादितवान् ? कथं वा प्रसुप्तः ? इत्य् अस्मद्-धृदयं विदीर्यते । जारो ब्रूते-तव किम् एवंविधा स्नेह-भूमी रथकारः ? बन्धक्य् अवदत्-रे बर्बर ! किं वदसि ? शृणु- परुषाण्य् अपि या प्रोक्ता दृष्टा या क्रोध-चक्षुषा । सुप्रसन्न-मुखी भर्तुः सा नारी धर्म-भाजनम् ॥ Hit_3.26 ॥ अपरं च- नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः । यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ Hit_3.27 ॥ अन्यच् च- भर्ता हि परमं नार्या भूषणं भूषणैर् विना । एषा विरहिता तेन शोभनापि न शोभते ॥ Hit_3.28 ॥ त्वं च जारः पाप-मतिः, मनो-लौल्यात् पुष्प-ताम्बूल-सदृशः कदाचित् सेव्यसे, कदाचिन् न सेव्यसे च । स च पुनर् मे स्वामी , मां विक्रेतुं, देवेभ्यो, ब्राह्मणेभ्यो वा दातुम् ईश्वरः । किं बहुना ? तस्मिन् जीवति जीवामि । तन्-मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते । यतः- तिस्रः कोट्यो ऽर्ध-कोटी च यानि लोमानि मानवे । तावत् कालं वसेत् स्वर्गे भर्तारं यो ऽनुगच्छति ॥ Hit_3.29 ॥ अन्यच् च- व्याल-ग्राही यथा व्यालं बलाद् उद्धरते बिलात् । तद्वद् भर्तारम् आदाय स्वर्ग-लोके महीयते ॥ Hit_3.30 ॥ अपरं च- चितौ परिष्वज्य विचेतनं पतिं प्रिया हि या मुञ्चति देहम् आत्मनः । कृत्वापि पापं शत-लक्षम् अप्य् असौ पतिं गृहीत्वा सुर-लोकम् आप्नुयात् ॥ Hit_3.31 ॥ यतः- यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ Hit_3.32 ॥ एतत् सर्वं श्रुत्वा मन्द-मतिः स रथकारः-धन्यो ऽहं यस्येदृशी प्रिय-वादिनी, स्वामि-वत्सला च भार्या इति मनसि निधाय, तां खट्वां स्त्री-पुरुष-सहितां मूर्ध्नि कृत्वा सानन्दं ननर्त । अतो ऽहं ब्रवीमि प्रयक्षेऽपि कृते दोषे इत्य् आदि । --o)0(o-- अतो ऽहं तेन राज्ञा यथा-व्यवहारं सम्पूज्य प्रस्थापितः । शुको ऽपि मम पश्चाद् आगच्छन्न् आस्ते । एतत् सर्वं परिज्ञाय यथा-कर्तव्यम् अनुसन्धीयताम् । चक्रवाको विहस्याह-देव ! बकेन तावद् देशान्तरम् अपि गत्वा यथा-शक्ति राज-कार्यम् अनुष्ठितम् । किन्तु देव स्वभाव एष मूर्खानाम् । यतः, शतं दद्यान् न विवदेद् इति विज्ञस्य संमतम् । विना हेतुम् अपि द्वन्द्वम् एतन् मूर्खस्य लक्षणम् ॥ Hit_3.33 ॥ राजाह-अलम् अनेनातीतोपालम्भनेन । प्रस्तुतम् अनुसन्धीयताम् । चक्रवाको ब्रूते-देव ! विजने ब्रवीमि । यतः, वर्णाकार-प्रतिध्वानैर् नेत्र-वक्त्र-विकारतः । अप्य् ऊहन्ति मनो धीरास् तस्माद् रहसि मन्त्रयेत् ॥ Hit_3.34 ॥ ततो राजा मन्त्री च तत्र स्थितौ अन्येऽन्यत्र गताः । चक्रवाको ब्रूते-देव ! अहम् एवं जानाम्-कस्याप्य् अस्मन्-नियोगिनः प्रेरणया बकेनेदम् अनुष्ठितम् । यतः, वेद्यानाम् आतुरः श्रेयान् व्यसनी यो नियोगिनाम् । विदुषां जीवनं मूर्खः सद्-वर्णो जीवनं सताम् ॥ Hit_3.35 ॥ राजाब्रवीत्-भवतु, कारणम् अत्र पश्चान् निरूपणीयम् । सम्प्रति यत् कर्तव्यं तन् निरूप्यताम् । चक्रवाको ब्रूते-देव ! प्रणिधिस् तावत् तत्र प्रहीयताम् । ततस् तद्-अनुष्ठानं बलाबलं च जानीमः । तथा हि- भवेत् स्व-पर-rëÂrÃïÃæ कार्याकार्यावलोकने । चारश् चक्षुर् महीभर्तुर् यस्य नास्त्य् अन्ध एव सः ॥ Hit_3.36 ॥ स च द्वितीयं विश्वास-पात्रं गृहीत्वा यातु । तेनासौ स्वयं तत्रावस्थाय, द्वितीयं तत्रत्य-मन्त्र-कार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयति । तथा चोक्तं- तीर्थाश्रम-सुर-स्थाने शास्तर-विज्ञान-हेतुना । तपस्वि-व्यञ्जनोपेतैः स्व-चरैः सह संवसेत् ॥ Hit_3.37 ॥ gƬha-चारश् च-यो जले स्थले च चरति । ततो ऽसाव् एव बको नियुज्यताम् । एतादृश एव कश्चिद् बको द्वितीयत्वेन प्रयातु । तद्-गृह-लोकाश् च राज-द्वारे तिष्ठन्तु । किन्तु एतद् अपि सुगुप्तम् अनुष्ठातव्यम् । यतः- षट्-कर्णो भिद्यते मन्त्रस् तथा प्राप्तश् च वार्तया । इत्य् आत्मना द्वितीयेन मन्त्रः कार्यो मही-भृता ॥ Hit_3.38 ॥ पश्य- मन्त्र-भेदे हि ये दोषा भवन्ति पृथिवी-पतेः । न शक्यास् ते समाधातुम् इति नीति-विदां मतम् ॥ Hit_3.39 ॥ राजा विमृश्योवाच-प्राप्तस् तावन् मयोत्तमः प्रतिनिधिः । मन्त्री ब्रूते-देव ! सङ्ग्रामे विजयो ऽपि प्राप्तः । अत्रान्तरे प्रतीहारः प्रविश्य प्रणम्योवाच-देव ! जम्बूद्वीपाद् आगतो द्वारि शुकस् तिष्ठति । राजा चक्रवाकम् आलोकते । चक्रवाकेनोक्तम्-कृतावासे तावद् गत्वा तिष्ठतु, पश्चाद् आनीय द्रष्टव्यः । यथाज्ञापयति देवः इत्य् अभिधाय प्रतीहारः शुकं गृहीत्वा तम् आवास-स्थानं गतः । राजाह-विग्रहस् तावत् समुपस्थितः । चक्रवाको ब्रूते-देव ! तथापि प्राग् एव विग्रहो न विधिः । यतः- स किं भृत्यः स किं मन्त्री य आदाव् एव भूपतिम् । युद्धोद्योगं स्व-भू-त्यागं निर्दिशत्य् अविचारितम् ॥ Hit_3.40 ॥ अपरं च- विजेतुं प्रयतेतारीन् न युद्धेन कदाचन । अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ॥ Hit_3.41| अन्यच् च- साम्ना दानेन भेदेन समस्तैर् अथवा पृथक् । साधितुं प्रयतेतारीन् न युद्धेन कदाचन ॥ Hit_3.42 ॥ अपरं च- सर्व एव जनः शूरो ह्य् अनासादित-विग्रहः । अदृष्ट-पर-सामर्थ्यः स-दर्पः को भवेन् न हि ॥ Hit_3.43 ॥ किं च- न तथोत्थाप्यते ग्रावा प्राणिभिर् दारुणा यथा । अल्पोपायान् महा-सिद्धिर् एतन्-मन्त्र-फलं महत् ॥ Hit_3.44 ॥ किन्तु विग्रहम् उपस्थितं विलोक्य व्यवह्रियताम्, यतः- यथा काल-कृतोद्योगात् कृषिः फलवती भवेत् । तद्वन् नीतिर् इयं देव चिरात् फलति न क्षणात् ॥ Hit_3.45 ॥ अपरं च- दूरे भीरुत्वम् आसन्ने शूरता महतो गुणः । विपत्तौ हि महान् लोके धीरत्वम् अधिगच्छति ॥ Hit_3.46 ॥ अन्यच् च- प्रत्यूहः सर्व-सिद्धीनाम् उत्तापः प्रथमः किल । अतिशीतलम् अप्य् अम्भः किं भिनत्ति न भूभृतः ॥ Hit_3.47 ॥ बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् । तद् युद्धं हस्तिना सार्धं नराणां मृत्युम् आवहेत् ॥ Hit_3.48 ॥ अन्यच् च- स मूर्खः कालम् अप्राप्य यो ऽपकर्तरि वर्तते । कलिर् बलवता सार्धं कीट-पक्षोद्गमो यथा ॥ Hit_3.49 ॥ किं च- कौर्मं सङ्कोचम् आस्थाय प्रहारम् अपि मर्षयेत् । प्राप्त-काले तु नीतिज्ञ उत्तिष्ठेत् क्रूर-सर्पवत् ॥ Hit_3.50 ॥ महत्य् अल्पेऽप्य् उपायज्ञः समम् एव भवेत् क्षमः । समुन्मूलयितुं वृक्षांस् तृणानीव नदीरयः ॥ Hit_3.51 ॥ अतो दूतो ऽयं शुको ऽत्राश्वास्य तावद् ध्रियतां यावद् दुर्गं सज्जीक्रियते, यतः- एकः शतं योधयति प्राकार-स्थो धनुर्धरः । शतं शत-सहस्राणि तस्माद् दुर्गं विशिष्यते ॥ Hit_3.52 ॥ किं च- अदुर्ग-विषयः कस्य नारेः परिभवास्पदम् । अदुर्गो ऽनाश्रयो राजा पोत-च्युत-मनुष्यवत् ॥ Hit_3.53 ॥ दुर्गं कुर्यान् महाखातम् उच्च-प्राकार-संयुतम् । स-यन्त्रं स-जलं शैल-सरिन्-मरु-वनाश्रयम् ॥ Hit_3.54 ॥ विस्तीर्णताति-वैषम्यं रस-धान्येध्म-सङ्ग्रहः । प्रवेशश् चाप-सारश् च सप्तैता दुर्ग-सम्पदः ॥ Hit_3.55 ॥ राजाह-दुर्गानुसन्धाने को नियुज्यताम् ? चक्रवाको ब्रूते- यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत् । कर्मस्व् अदृष्ट-कर्मा यः शास्त्रज्ञो ऽपि विमुह्यति ॥ Hit_3.56 ॥ तदाहूयतां सारसः । तथानुष्ठिते सति समागतं सारसम् अवलोक्य राजोवाच-भोः सारस ! त्वं सत्वरं दुर्गम् अनुसन्धेहि । सारसः प्रणम्योवाच-देव ! दुर्गं तावद् इदम् एव चिरात् सुनिरूपितम् आस्ते महत् सरः । किन्त्व् एतन्-मध्य-द्वीपे द्रव्य-सङ्ग्रहः क्रियताम् । यतः- धान्यानां सङ्ग्रहो राजन्न् उत्तमः सर्व-सङ्ग्रहात् । निक्षिप्तं हि मुखे रत्नं न कुर्यात् प्राण-धारणम् ॥ Hit_3.57 ॥ किं च- ख्यातः सर्व-रसानां हि लवणो रस उत्तमः । गृह्णीयात् तं विना तेन व्यञ्जनं गोमयायते ॥ Hit_3.58 ॥ राजाह-सत्वरं गत्वा सर्वम् अनुष्ठीयताम् । पुनः प्रविश्य प्रतीहारो ब्रूते-देव ! सिंहल-द्वीपाद् आगतो मेघवर्णो नाम वायसः सपरिवारो द्वारि वर्तते । स च देव-पादान् द्रष्टुम् इच्छति । राजाह-काकः प्राज्ञो बहुदृश्वा च तद् भवति स सङ्ग्राह्यः । चक्रवाको ब्रूते-देव ! अस्त्य् एवं । किन्तु अस्मद्-विपक्षः काकः स्थलचरः । तेनास्मद्-विपक्ष-पक्षे नियुक्तः कथं सङ्गृह्यते ? तथा चोक्तम्- आत्म-पक्षं परित्यज्य पर-पक्षेषु यो रतः । स परैर् हन्यते mƬho नील-वर्ण-शृगालवत् ॥ Hit_3.59 ॥ राजोवाच--कथम् एतत् ? मन्त्री कथयति- कथा 7 अस्त्य् अरण्ये कश्चिच् छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन् नीलीभाण्डे निपतितः । पश्चात् तत उत्थातुम् असमर्थः, प्रातर् आत्मानं मृतवत् सन्दर्श्य स्थितः । अथ नीली-भाण्ड-स्वामिना मृति इति ज्ञात्वा, तस्मात् समुत्थाप्य, दूरे नीत्वासौ परित्यक्तः । तस्मात् पलायितः । ततो ऽसौ वने गत्वा आत्मानं नीलप्वर्णम् अवलोक्याचिन्तयत्-अहम् इदानीम् उत्तम-वर्णः । तद् अहं स्वकीयोत्कर्षं किं न साधयामि इत्य् आलोच्य शृगालान् आहूय, तेनोक्तं-अहं भगवत्या वन-देवतया स्व-हस्तेनारण्य-राज्ये सर्वौषधि-रसेनाभिषिक्तः । पश्यन्तु मम वर्णम् । तद् अद्यारभ्यास्मद्-आज्ञयास्मिन्न् अरण्ये व्यवहारः कार्यः । शृगालाश् च तं विशिष्ट-वर्णम् अवलोक्य, sëÂÃÇga-पातं प्रणम्योचुः-यथाज्ञापयति देवः इति । अनेनैव क्रमेण सर्वेष्व् अरण्य-वासिष्व् आधिपत्यं तस्य बभूव । ततस् तेन स्वज्ञातिभिर् आवृतेनाधिक्यं साधितम् । ततस् तेन व्याघ्र-सिंहादीन् उत्तम-परिजनान् प्राप्य, सदसि शृगालान् अवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः । ततो विषण्णान् शृगालान् अवलोक्य केनचिद् वृद्ध-शृगालेनैतत् प्रतिज्ञातं-मा विषीदत, यद् अनेनानीतिज्ञेन वयं मर्मज्ञाः । स्व-समीपात् परिभूतास् तद् यथायं नश्यति तथा विधेयम् । यतो ऽमी व्याघ्रादयो वर्ण-मात्र-विप्रलब्धाः शृगालम् अज्ञात्वा राजानम् इमं मन्यन्ते । तद् यथायं परिचीयते तथा कुरुत । तत्र चैवम् अनुष्ठेयम्, यथा वदामि-सर्वे सन्ध्या-समये तत्-सन्निधाने महारावम् एकदैव करिष्यथ । ततस् तं शब्दम् आकर्ण्य जाति-स्वभावात् तेनापि शब्दः कर्तव्यः । यतः- यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा तत् किं नाश्नात्य् उपानहम् ॥ Hit_3.60 ॥ ततः शब्दाद् अभिज्ञाय स व्याघ्रेण हन्तव्यः । ततस् तथानुष्ठिते सति तद् वृत्तम् । तथा चोक्तम्- छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः । दहत्य् अन्तर्गतश् चैव शुष्कं वृक्षम् इवानलः ॥ Hit_3.61 ॥ अतो ऽहं ब्रवीमि-आत्म-पक्षं परित्यज्येत्य् आदि । --o)0(o-- राजाह-यद्य् एवं तथापि दृश्यतां तावद् अयं दूराद् आगतः । तत्-सङ्ग्रहे विचारः कार्यः । चक्रो ब्रूते-देव ! प्रणिधिस् तावत् प्रहितो, दुर्गं च सज्जीकृतम् । अतः शुको ऽप्य् आनीय प्रस्थाप्यताम् । किन्तु योध-बल-समन्वितो भूत्वा, दूराद् एव तम् अवलोकय । यतः- नन्दं जघान चाणक्यस् तीक्ष्ण-दूत-प्रयोगतः । तद् दूरान्तरितं दूतं पश्येद् वीर-समन्वितः ॥ Hit_3.62 ॥ ततः सभां कृत्वाहूतः शुकः काकश् च । शुकः किंचिद् उन्नत-शिरा दत्तासने उपविश्य ब्रूते-भो हिरण्यगर्भ ! त्वां महाराजाधिराजः श्रीमच्-चित्रवर्णः समाज्ञापयति-यदि जीवितेन श्रिया वा प्रयोजनम् अस्ति, तदा सत्वरम् आगत्यास्मच्-चरणौ प्रणम । नो चेद् अवस्थातुं स्थानान्तरं परिचिन्तय । राजा स-कोपम् आह-आः, सभायाम् अस्माकं न को ऽपि विद्यते य एनं गलहस्तयति ? तत उत्थाय मेघवर्णो ब्रूते-देव ! आज्ञापय, हमि चैनं दुष्ट-शुकम् । सर्वज्ञो राजानं काकं च सान्त्वयन् ब्रूते-भद्र ! मा मैवम् । शृणु तावत्- न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यम् अस्ति सत्यं न तद् यच् छलम् अभ्युपैति ॥ Hit_3.63 ॥ यतो राजधर्मश् चैषः- दूतो म्लेच्छो ऽप्य् अवध्यः स्याद् राजा दूत-मुखो यतः । उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा ॥ Hit_3.64 ॥ अन्यच् च- स्वापकर्षं परोत्कर्षं दूतोक्तैर् मन्यते तु कः । सदैवावध्य-भावेन दूतः सर्वं हि जल्पति ॥ Hit_3.65 ॥ ततो राजा काकश् च स्वां प्रकृतिम् आपन्नौ । शुको ऽप्य् उत्थाय चलितः । पश्चाच् चक्रवाकेणानीय प्रबोध्य कनकालङ्कारादिकं दत्वा सम्प्रेषितः स्वदेशं ययौ । शुको ऽपि विन्ध्याचलं गत्वा, स्वस्य राजानं चित्रवर्णं प्रणतवान् । तं विलोक्य राजोवाच-शुक ! का वार्ता ? कीदृशो ऽसौ देशः ? शुको ब्रूते-देव ! संक्षेपाद् इयं वार्ता । सम्प्रति युद्धोद्योगः क्रियताम् । देशश् चासौ कर्पूर-द्वीपः स्वर्गैक-देशो, राजा च द्वितीयः स्वर्ग-पतिः कथं वर्णयितुं शक्यते । ततः सर्वान् शिष्टान् आहूय राजा मन्त्रयितुम् उपविष्टः । आह च तान्-सम्प्रति कर्तव्ये विग्रहे यथा-कर्तव्यम् उपदेशं ब्रूत । विग्रहः पुनर् अवश्यं कर्तव्यः । तथा चोक्तम्- असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश् च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश् च कुलाङ्गना ॥ Hit_3.66 ॥ दूरदर्शी नाम गृध्रो मन्त्री ब्रूते-देव ! व्यसनितया विग्रहो न विधिः । यतः- मित्रामात्य-सुहृद्-वर्गा यदा स्युर् दृढ-भक्तयः । शत्रूणां विपरीताश् च कर्तव्यो विग्रहस् तदा ॥ Hit_3.67 ॥ अन्यच् च- भूमिर् मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् । यदैतन् निश्चितं भावि कर्तव्यो विग्रहस् तदा ॥ Hit_3.68 ॥ राजाह-मद्-बलं तावद् अवलोकयतु मन्त्री । तदैतेषाम् उपयोगो ज्ञायताम् । एवम् आहूयतां मौहूर्तिकः । स यात्रार्थं शुभ-लग्नं निर्णीय ददातु । मन्त्री ब्रूते-देव ! तथापि सहसा यात्रा-करणम् अनुचितम् । यतः- विशन्ति सहसा mƬhà येऽविचार्य द्विषद्-बलम् । खड्ग-धारा-परिष्वङ्गं लभन्ते ते सुनिश्चितम् ॥ Hit_3.69 ॥ राजाह-मन्त्रिन् ! ममोत्साह-भङ्गं सर्वथा मा कृथाः । विजिगीषुर् यथा पर-भूमिम् आक्रमति तथा कथय । गृध्रो ब्रूते-देव ! तत् कथयामि । किन्तु तद्-अनुष्ठितम् एव फल-प्रदम् । तथा चोक्तम्- किं मन्त्रेणाननुष्ठाने शास्त्रवित् पृथिवी-पतेः । न ह्य् औषध-परिज्ञानाद् व्याधेः शान्तिः क्वचिद् भवेत् ॥ Hit_3.70 ॥ राजादेशश् चानतिक्रमणीय इति यथा-श्रुतं निवेदयामि शृणु-देव ! नद्य्-अद्रि-वन-दुर्गेषु यत्र यत्र भयं नृप । तत्र तत्र च सेनानीर् यायाद् व्यूहीकृतैर् बलैः ॥ Hit_3.71 ॥ बलाध्यक्षः पुरो यायात् प्रवीर-पुरुषान्वितः । मध्ये कलत्रं स्वामी च कोशः फल्गु च यद् बलम् ॥ Hit_3.72 ॥ पार्श्वयोर् उभयोर् अश्वा अश्वानां पार्श्वतो रथाः । रथानां पार्श्वतो नागा नागानां च पदातयः ॥ Hit_3.73 ॥ पश्चात् सेनापतिर् यायात् खिन्नानाश्वासयन् छनैः । मन्त्रिभिः सुभटैर् युक्तः प्रतिगृह्य बलं नृपः ॥ Hit_3.74 ॥ समेयाद् विषमं नागैर् jalìhyaæ समहीधरम् । समम् अश्वैर् जलं नीमिः सर्वत्रैव पदातिभिः ॥ Hit_3.75 ॥ हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे । तद् अन्यत्र तुरङ्गाणां पत्तीनां सर्वदैव हि ॥ Hit_3.76 ॥ शैलेषु दुर्ग-मार्गेषु विधेयं नृप-रक्षणम् । स्व-योधै रक्षितस्यापि शयनं योग-निद्रया ॥ Hit_3.77 ॥ नाशयेत् कर्षयेच् छत्रून् दुर्ग-कण्टक-मर्दनैः । पर-देश-प्रवेशे च कुर्याद् आटविकान् पुरः ॥ Hit_3.78 ॥ यत्र राजा तत्र कोशो विना कोशं न राजता । सुभटेभ्यस् ततो दद्यात् को हि दातुर् न युध्यते ॥ Hit_3.79 ॥ यतः- न नरस्य नरो दासो दासस् त्व् अर्थस्य भूपते । गौरवं लाघवं वापि धनाधन-निबन्धनम् ॥ Hit_3.80 ॥ अभेदेन च युध्येत रक्षेच् चैव परस्परम् । फल्गु सैन्यं च यत् किंचिन् मध्ये व्यूहस्य कारयेत् ॥ Hit_3.81 ॥ पदातींश् च महीपालः पुरो ऽनीकस्य योजयेत् । उपरुध्यारिम् आसीत rëÂraæ cÃsyopapŬayet // Hit_3.82 // स्यन्दनाश्वैः समे युध्येद् अनूपे नौ-द्विपैस् तथा । वृक्ष-गुल्मावृते चापैर् असि-चर्मायुधैः स्थले ॥ Hit_3.83 ॥ दूषयेच् चास्य सततं यवसान् नोदकेन्धनम् । भिन्द्याच् चैव तडागानि प्रकारारान् परिखास् तथा ॥ Hit_3.84 ॥ बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः । निजैर् अवयवैर् एव मातङ्गो ऽष्टायुधः स्मृतः ॥ Hit_3.85 ॥ बलम् अश्वश् च सैन्यानां प्राकारो जङ्गमो यतः । तस्माद् अश्वाधिको राजा विजयी स्थल-विग्रहे ॥ Hit_3.86 ॥ तथा चोक्तम्- युध्यमाना hayÃrƬhà देवानाम् अपि दुर्जयाः । अपि दूरस्थितास् तेषां वैरिणो हस्तवत्तिनः ॥ Hit_3.87 ॥ प्रथमं युद्ध-कारित्वं समस्त-बल-पालनम् । दिङ्-मार्गाणां विशोधित्वं पत्ति-कर्म प्रचक्षते ॥ Hit_3.88 ॥ स्वभाव-शूरम् अस्त्रज्ञम् अविरक्तं जित-श्रमम् । प्रसिद्ध-क्षत्रिय-प्रायं बलं श्रेष्ठतमं विदुः ॥ Hit_3.89 ॥ यथा प्रभु-कृतान् मानाद् युध्यन्ते भुवि मानवाः । न तथा बहुभिर् दत्तैर् द्रविणैर् अपि भूपते ॥ Hit_3.90 ॥ वरम् अल्प-बलं सारं न कुर्यान् मुण्ड-मण्डलीम् । कुर्याद् असार-भङ्गो हि सार-भङ्गम् अपि स्फुटम् ॥ Hit_3.91 ॥ अप्रसादो ऽनधिष्ठानं देयांश-हरणं च यत् । काल-यापो ऽप्रतीकारस् तद् वैराग्यस्य कारणम् ॥ Hit_3.92 ॥ apŬayan बलं ÓatrƤ जिगीषुर् अभिषेणयेत् । सुख-साध्यं द्विषां सैन्यं दीर्घ-प्रयाण-pŬitam ॥ Hit_3.93 // दायादाद् अपरो यस्मान् नास्ति भेद-करो द्विषाम् । तस्माद् उत्थापयेद् यत्नाद् दायादं तस्य विद्विषः ॥ Hit_3.94 ॥ सन्धाय युवराजेन यदि वा मुख्य-मन्त्रिणा । अन्तः-प्रकोपणं कुर्याद् अभियोक्ता स्थिरात्मनः ॥ Hit_3.95 ॥ क्रूरामित्रं रणे चापि भङ्गं दत्त्वा विघातयेत् । अथवा गो-ग्रहाकृष्ट्या तन्-मुख्याश्रित-बन्धनात् ॥ Hit_3.96 ॥ स्वराज्यं वासयेद् राजा पर-देशापहरणात् । अथवा दान-मानाभ्यां वासितं धनदं हि तत् ॥ Hit_3.97 ॥ अथवा बहुनोदितेन- आत्मोदयः पर-ग्लानिर् द्वयं नीतिर् इतीयती । तद् ऊरीकृत्य कृतिभिर् वाचस्पत्यं प्रतीयते ॥ Hit_3.98 ॥ राज्ञा विहस्योक्तम्-सर्वम् एतद् विशेषतश् चोच्यते । किन्तु, अन्यद् उच्छृङ्खलं सत्त्वम् अन्यच् छास्त्र-नियन्त्रितम् । सामानाधिकरण्यं हि तेजस्-तिमिरयोः कुतः ॥ Hit_3.99 ॥ तत उत्थाय राजा मौहूर्तिकावेदित-लग्ने प्रस्थितः । अथ प्रहित-प्रणिधिश् चरो हिरण्यगर्भम् आगत्य प्रणम्योवाच-देव ! समागत-प्रायो राजा चित्रवर्णः । सम्प्रति मलय-पर्वताधित्यकायां समावासित-कटको वर्तते । दुर्ग-शोधनं प्रतिक्षणम् अनुसन्धातव्यम् । यतो ऽसौ गृध्रो महामन्त्री । किं च केनचित् सह तस्य विश्वास-कथा-प्रसङ्गेनेतद् इङ्गितम् अवगतं मया । यत्-अनेन को ऽप्य् अस्मद्-दुर्गे प्राग् एव नियुक्तः । चक्रवाको ब्रूते-देव ! काक एवासौ सम्भवति । राजाह-न कदाचिद् एतत् । यद्य् एवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः ? अपरं च, शुकस्यागमनात् तस्य विग्रहोत्साहः । स च चिराद् अत्रास्ते । मन्त्री ब्रूते-तथाप्य् आगन्तुकः शङ्कनीयः । राजाह-आगन्तुका अपि कदाचिद् उपकारका दृश्यन्ते । शृणु- परो ऽपि हितवान् बन्धुर् बन्धुर् अप्य् अहितः परः । अहितो देहजो व्याधिर् हितम् आरण्यम् औषधम् ॥ Hit_3.100 ॥ अपरं च- आसीद् वीर-वरो नाम शूद्रकस्य महीभृतः । सेवकः स्वल्प-कालेन स ददौ सुतम् आत्मनः ॥ Hit_3.101 ॥ चक्रवाकः पृच्छति--कथम् एतत् ? राजा कथयति- कथा 8 अहं पुरा शूद्रकस्य राज्ञः krŬÃ-सरसि कर्पूरकेलि-नाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवान् अभवम् । वीरवरो नाम राजपुत्रः कुतश्चिद् देशाद् आगत्य राज-द्वारम् उपगम्य प्रतीहारम् उवाच-अहं तावद् वर्तनार्थी राजपुत्रः । मां रज-दर्शनं कारय । ततस् तेनासौ राज-दर्शनं कारितो ब्रूते-देव ! यदि मया सेवकेन प्रयोजनम् अस्ति, तदास्मद्-वर्तनं क्रियताम् । शूद्रक उवाच-किं ते वर्तनम् ? वीरवरो ब्रूते-प्रत्यहं सुवर्ण-पञ्च-शतानि देहि । राजाह-का ते सामग्री ? वीरवरो ब्रूते-द्वौ बाहू । तृतीयश् च खड्गः । राजाह-नैतच् छक्यम् । तच् छ्रुत्वा वीरवरः प्रणम्य चलितः । अथ मन्त्रिभिर् उक्तम्-देव ! दिन-चतुष्टयस्य वर्तनं दत्त्वा ज्ञायताम् अस्य स्वरूपम् । किम् उपयुक्तो ऽयम् एतावद् वर्तनं गृह्णाति अनुपयुक्तो वेति । ततो मन्त्रि-वचनाद् आहुहूय वीरवराय ताम्बूलं दत्त्वा पञ्च-शतानि सुवर्णानि दत्तानि । वर्तन-विनियोगश् च राज्ञा सुनिभृतं निरूपितः । तद्-अर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् । स्थितस्यार्धं दुःखितेभ्यः । तद् अवशिष्टं भोज्य-विलास-व्ययेन । एतत् सर्वं नित्य-कृत्यं कृत्वा, राज-द्वारम् अहर्निशं खड्ग-पाणिः सेवते । यदा च राजा स्वयं समादिशति तदा स्व-गृहम् अपि याति । अथैकदा कृष्ण-चतुर्दश्यां रात्रौ स राजा स-करुण-क्रन्दन-ध्वनिं शुश्राव । तत् श्रुत्वा राजा ब्रूते-कः को ऽत्र द्वारि तिष्ठति ? तदा तेनोक्तं-देव ! अहं वीरवरः । राजोवाच-क्रन्दनानुसरणं क्रियताम् । वीरवरो ऽपि-यथाज्ञापयति देवः, इत्य् उक्त्वा चलितः । राज्ञा च चिन्तितम्-अयम् एकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रहितः । नैतद् उचितम् । तद् अहम् अपि गत्वा किम् एतद् इति निरूपयामि । ततो राजापि खड्गम् आदाय तद्-अनुसरण-क्रमेण नगराद् बहिर् निर्जगाम । गत्वा च वीरवरेण रुदती रुप-यौवन-सम्पन्ना सर्वालङ्कार-भूषिता काचित् स्त्री दृष्टा, पृष्टा च-का त्वम् ? किम् अर्थं रोदिषि ? इति । स्त्रियोक्तम्-अहम् एतस्य शूद्रकस्य राज-लक्ष्मीः । चिराद् एतस्य भुज-च्छायायां महता सुखेन विश्रान्ता । इदानीम् अन्यत्र गमिष्यामि । वीरवरो ब्रूते-यतापायः सम्भवति, तत्रोपायो ऽप्य् अस्ति । तत् कथं स्यात् पुनर् इहावासो भवत्याः ? लक्ष्मीर् उवाच-यदि त्वम् आत्मनः पुत्रं शक्तिधरं द्वात्रिंशल्-लक्षणोपेतं भगवत्याः सर्व-मङ्गलाया उपहारीकरोषि, तदाहं पुनर् अत्र सुचिरं निवसामि । इत्य् उक्त्वादृश्याभवत् । ततो वीरवरेण स्व-गृहं गत्वा निद्रायमाणा स्व-वधूः प्रबोधिता पुत्रश् च । तौ निद्रां परित्यज्योत्थायोपविष्टौ । वीरवरस् तत् सर्वं लक्ष्मी-वचनम् उक्तवान् । तच् छ्रुत्वा सानन्दः शक्तिधरो ब्रूते-धन्यो ऽहम् एवम्भूतः । स्वामि-राज्य-रक्षार्थं यस्योपयोगः । तात ! तत् को ऽधुना विलम्बस्य हेतुः ? एवं-विधे कर्मणि देहस्य विनियोगः श्लाघ्यः । यतः- धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । तन्-निमित्तो वरं त्यागो विनाशे नियते सति ॥ Hit_3.102 ॥ शक्तिधर-मातोवाच-यद्य् एतन् न कर्तव्यं तत् केनान्येन कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति । इत्य् आलोच्य सर्वे सर्वमङ्गलायाः स्थानं गताः । तत्र सर्वमङ्गलां सम्पूज्य वीरवरो ब्रूते-देवि ! प्रसीद । विजयतां शूद्रको महाराजः । गृह्यताम् अयम् उपहारः । इत्य् उक्त्वा पुत्रस्य शिरश् चिच्छेद । ततो वीरवरश् चिन्तयामास-गृहीत-राज-वर्तनस्य निस्तारः कृतः । अधुना निष्पुत्रस्य मे जीवनेनालम् । इत्य् आलोच्यात्मनः शिरश् चिच्छेद । ततः स्त्रियापि स्वामि-पुत्र-शोकार्तया तद् अनुष्ठितम् । तत् सर्वं दृष्ट्वा राजा साश्चर्यं चिन्तयामास-- जायन्ते च म्रियन्ते च मद्-विधाः क्षुद्र-जन्तवः । अनेन सदृशो लोके न भूतो न भविष्यति ॥ Hit_3.103 ॥ तद् एतत्-परित्यक्तेन मम राज्येनापि किं प्रयोजनम् । ततः शूद्रकेणापि स्व-शिरश् छेत्तुं खड्गः समुत्थापितः । अथ भगवत्या सर्वमङ्गलया प्रत्यक्ष-भूतया राजा हस्ते धृतः । उक्तं च-पुत्र ! प्रसन्नो ऽस्मि ते, एतावता साहसेनालम् । जीवनान्तेऽपि तव राज-भङ्गो नास्ति । राजा च sëÂÃÇga-पातं प्रणम्योवाच-देवि ! किं मे राज्येन ? जीवितेन वा मम किं प्रयोजनम् ? यद्य् अहम् अनुकम्पनीयस् तदा ममायुः-शेषेणाप्य् अयं स-दार-पुत्रो वीरवरो जीवतु । अन्यथाहं यथा-प्राप्तां गतिं गच्छामि । भगवत्य् उवाच-पुत्र ! अनेन ते सत्त्वोत्कर्षेण भृत्य-वात्सल्येन च सर्वथा सन्तुष्टास्मि । गच्छ विजयी भव । अयम् अपि स-परिवारो राज-पुत्रो जीवतु । इत्य् उक्त्वा देव्य् अदृश्याभवत् । ततो वीरवरः स-पुत्र-दारः प्राप्त-जीवनः स्व-गृहं गतः । राजापि तैर् अलक्षितः सत्वरम् अन्तः-पुरं प्रविष्टः । अथ प्रभाते वीरवरो द्वारस्थः पुनर् भूपालेन पृष्टः सन्न् आह-देव ! सा रुदती माम् अवलोक्यादृश्याभवत् । न काप्य् अन्या वार्ता विद्यते । तद् वचनम् आकर्ण्य सन्तुष्टो राजा साश्चर्यं चिन्तयामास-कथम् अयं श्लाघ्यो महा-सत्त्वः ? यतः- प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः । दाता नापात्र-वर्षी च प्रगल्भः स्याद् अनिष्ठुरः ॥ Hit_3.104 ॥ एतन् महापुरुष-लक्षणम् एतस्मिन् सर्वम् अस्ति । ततः स राजा प्रातः शिष्ट-सभां कृत्वा, सर्वं वृत्तान्तं प्रस्तुत्य प्रसादात् तस्मै कर्णाटक-राज्यं ददौ । तत् किम् आगन्तुको जाति-मात्राद् दुष्टः ? तत्राप्य् उत्तमाधम-मध्यमाः सन्ति । चक्रवाको ब्रूते- यो ऽकार्यं कार्यवच् छास्ति स किं मन्त्री नृपेच्छया । वरं स्वामि-मनो-दुःखं तन्-नाशो न त्व् अकार्यतः ॥ Hit_3.105 ॥ वैद्यो गुरुश् च मन्त्री च यस्य राज्ञः प्रियंवदाः । शरीर-धर्म-कोशेभ्यः क्षिप्रं स परिहीयते ॥ Hit_3.106 ॥ शृणु देव ! पुण्याल् लब्धं यद् एकेन तन् ममापि भविष्यति । हत्वा भिक्षुं यतो मोहान् निध्य्-अर्थी नापितो हतः ॥ Hit_3.107 ॥ राजा पृच्छति--कथम् एतत् ? मन्त्री कथयति- कथा 9 अस्त्य् अयोध्यायां पुरि cƬÃmaïir नाम क्षत्रियः । तेन धनार्थिना महता क्लेशेन भगवांश् चन्द्रार्ध-cƬÃmaïiÓ चिरम् आराधितः । ततः क्षीण-पापो ऽसौ स्वप्ने दर्शनं दत्त्वा, भगवद्-आदेशाद्य्-अक्षेश्वरेणादिष्टो यत् त्वम् अद्य प्रातः क्षौरं कारयित्वा, लगुड-हस्तः सन् स्व-गृह-द्वारि निभृतं स्थास्यसि, ततो यम् एवागतं भिक्षुकं प्राङ्गणे पश्यसि तं निर्दक्षं लगुड-प्रहारेण हनिष्यसि । ततो ऽसौ भिक्षुकस् तत्-क्षणात् सुवर्ण-कलसो भविष्यति । तेन त्वया यावज्-जीवं सुखिना भवितव्यम् । ततस् तथानुष्ठिते तद् वृत्तम् । तत्र क्षौर-करणायानीतेन नापितेन तत् सर्वम् आलोक्य चिन्तितम्-अये निधि-प्राप्तेर् अयम् उपायः । तद् अहम् अप्य् एवं किं न करोमि ? ततः प्रभृति स नापितः प्रत्यहं तथाविधो लगुड-हस्तः सुनिभृतं भिक्षोर् आगमनं प्रतीक्षते । एकदा तेन प्राप्तो भिक्षुर् लगुडेन व्यापादितः । तस्माद् अपराधात् सो ऽपि नापितो राज-पुरुषैर् व्यापादितः । अतो ऽहं ब्रवीमि-पुण्याल् लब्धं यद् एकेन इत्य् आदि । --o)0(o-- राजाह- पुरावृत्त-कथोद्गारैः कथं निर्णीयते परः । स्यान् निष्कारण-बन्धुर् वा किं वा विश्वास-घातकः ॥ Hit_3.108 ॥ यातु, प्रस्तुतम् अनुसन्धीयताम् । मलयाधित्यकायां चेच् चित्रवर्णस् तद् अधुना किं विधेयम् ? मन्त्री वदति-देव ! आगत-प्रणिधि-मुखान् मया श्रुतं, यत् महा-मन्त्रिणो गृध्रस्योपदेशे चित्रवर्णेनानादरः कृतः ततो ऽसौ mƬho जेतुं शक्यः । तथा चोक्तम्- लुब्धः क्रूरो ऽलसो ऽसत्यः प्रमादी भीरुर् अस्थिरः । mƬho योधावमन्ता च सुख-च्छेद्यो रिपुः स्मृतः ॥ Hit_3.109 ॥ ततो ऽसौ यावद् अस्मद् दुर्ग-द्वार-रोधं न करोति, तावन् नद्य्-अद्रि-वन-वर्त्मसु तद्-बलानि हन्तुं सारसादयः सेनापतयो नियुज्यन्ताम् । तथा चोक्तम्- दीर्घ-वर्त्म-परिश्रान्तं नद्य्-अद्रि-वन-सङ्कुलम् । घोराग्नि-भय-सन्त्रस्तं क्षुत्-पिपासार्दितं तथा ॥ Hit_3.110 ॥ प्रमत्तं भोजन-व्यग्रं व्याधि-दुर्भिक्ष-pŬitam । असंस्थितम् अभूयिष्ठं वृष्टि-वात-समाकुलम् ॥ Hit_3.111 ॥ पङ्क-पांशु-जलाच्छन्नं सुव्यस्तं दस्यु-विद्रुतम् । एवम्भूतं महीपालः पर-सैन्यं विघातयेत् ॥ Hit_3.112 ॥ अन्यच् च- अवस्कन्द-भयाद् राजा प्रजागर-कृत-श्रमम् । दिवा-सुप्तं सदा हन्यान् निद्रा-व्याकुल-सैनिकम् ॥ Hit_3.113 ॥ अतस् तस्य प्रमादितो बलं गत्वा यथावकाशं दिवा-निशं घ्नन्त्व् अस्मत्-सेनापतयः । तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश् च बहवो निहताः । ततश् चित्रवर्णो विषण्णः स्व-मन्त्रिणं दूर-दर्शिनम् आह-तात ! किम् इत्य् अस्मद्-उपेक्षा क्रियते ? किं क्वाप्य् अविनयो ममास्ति ? तथा चोक्तम्- न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असाम्प्रतम् । श्रियं ह्य् अविनयो हन्ति जरा रूपम् इवोत्तमम् ॥ Hit_3.114 ॥ अपि च- दक्षः श्रियम् अधिगच्छति पथ्य् आशी कल्यतां सुखम् अरोगी । उद्युक्तो वियान्तं धर्मार्थ-यशांसि च विनीतः ॥ Hit_3.115 ॥ गृध्रो ऽवदत्-देव ! शृणु- अविद्वान् अपि भू-पालो विद्या-वृद्धोपसेवया । परां श्रियम् अवाप्नोति जलासन्न-तरुर् यथा ॥ Hit_3.116 ॥ अन्यच् च- पापं स्त्री मृगया द्यूतम् अर्थ-दूषणम् एव च । वाग्-दण्डयोश् च पारुष्यं व्यसनानि महीभुजाम् ॥ Hit_3.117 ॥ किं च- न साहसैकान्त-रसानुवर्तिना न चाप्य् उपायोपहतान्तरात्मना । विभूतयः शक्यम् अवाप्तुम् ऊर्जिता नये च शौर्ये च वसन्ति सम्पदः ॥ Hit_3.118 ॥ त्वया स्व-बलोत्साहम् अवलोक्य, साहसैक-रसिकेन मयोपन्थस् तेष्व् अपि मन्त्रेष्व् अनवधानं, वाक्-पारुष्यं च कृतम् । अतो दुर्नीतेः फलम् इदम् अनुभूयते । तथा चोक्तम्- दुर्मन्त्रिणं कम् उपयान्ति न नीति-दोषाः ? सन्तापयन्ति कम् अपथ्य-भुजं न रोगाः ? कं श्रीर् न दर्पयति कं न निहन्ति मृत्युः कं स्त्री-कृता न विषयाः परितापयन्ति ॥ Hit_3.119 ॥ अपरं च- मुदं विषादः शरदं हिमागमस् तमो विवस्वान् सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचम् आपदं नयः श्रियः समृद्धा अपि हन्ति दुर्नयः ॥ Hit_3.120 ॥ ततो मयाप्य् आलोचितम्-प्रज्ञा-हीनो ऽयं राजा । न चेत् कथं नीति-शास्त्र-कथा-कौमुदीं वाग्-उल्काभिस् तिमिरयति । यतः- यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ? लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ Hit_3.121 ॥ इत्य् आलोच्याहम् अपि तूष्णीं स्थितः । अथ राजा baddhäjalir आह-तात ! अस्त्य् अयं ममापराधः, इदानीं यथाहम् अवशिष्ट-बल-सहितः प्रत्यावृत्त्य विन्ध्याचलं गच्छामि, तथोपदिश । गृध्रः स्वगतं चिन्तयति-क्रियताम् अत्र प्रतीकारः । यतः, देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च । नियन्तव्यः सदा कोपो बाल-वृद्धातुरेषु च ॥ Hit_3.122 ॥ मन्त्री प्रहस्य ब्रूते-देव मा भैषीः । समाश्वसिहि । शृणु देव- मन्त्रिणां भिन्न-सन्धाने भिषजां सांनिपातिके । कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥ Hit_3.123 ॥ अपरं च- आरम्भन्तेऽल्पम् एवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृत-धियस् तिष्ठन्ति च निराकुलाः ॥ Hit_3.124 ॥ तद् अत्र भवत्-प्रतापाद् एव दुर्गं भङ्क्त्वा, कीर्ति-प्रताप-सहितं त्वाम् अचिरेण कालेन विन्ध्याचलं नेष्यामि । राजाह-कथम् अधुना स्वल्प-बलेन तत् सम्पद्यते ? गृध्रो वदति-देव ! सर्वं भविष्यति । यतो विजिगीषोर् अदीर्घ-सूत्रता विजय-सिद्धेर् अवश्यम्भावि लक्षणम् । तत् सहसैव दुर्ग-द्वारावरोधः क्रियताम् । अथ प्रहित-प्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितम्-देव ! स्वल्प-बल एवायं राजा चित्रवर्णो गृध्रस्य वचनोपष्टम्भाद् आगत्य दुर्ग-द्वारावरोधं करिष्यति । राजहंसो ब्रूते-स्व-बले सारासार-विचारः क्रियताम् । तज् ज्ञात्वा सुवर्ण-वस्त्रादिकं यथार्हं प्रसाद-प्रदानं च क्रियताम् । यतः- यः काकिणीम् अप्य् अपथ-प्रपन्नां समुद्धरेन् निष्क-सहस्र-तुल्याम् । कालेषु कोटिष्व् अपि मुक्त-हस्तस् तं राज-सिंहं न जहाति लक्ष्मीः ॥ Hit_3.125 ॥ अन्यच् च- क्रतौ विवाहे व्यसने रिपु-क्षये यशस्करे कर्मणि मित्र-सङ्ग्रहे । प्रियासु नारीष्व् अधनेषु बान्धवेष्व् अतिव्ययो नास्ति narÃdhipëÂasu ॥ Hit_3.126 // यतः- मूर्खः स्वल्प-व्यय-त्रासात् सर्वनाशं करोति हि । कः सुधीः सन्त्यजेद् भाण्डं शुक्लस्यैवातिसाध्वसात् ॥ Hit_3.127 ॥ राजाह-कथम् इह समयेऽतिव्ययो युज्यते ? उक्तं च-आपद्-अर्थे धनं रक्षेद् इति । मन्त्री ब्रूते-श्रीमतां कथम् आपदः ? राजाह-कदाचिच् चलिता लक्ष्मीः । मन्त्री ब्रूते-सञ्चितापि विनश्यति । तद् देव ! कार्पण्यं विमुच्य स्व-भटा दान-मानाभ्यां पुरस्क्रियन्ताम् । तथा चोक्तम्- परस्परज्ञाः संहृष्टास् त्यक्तुं प्राणान् सुनिश्चिताः । कुलीनाः पूजिताः सम्यग् विजयन्ते द्विषद्-बलम् ॥ Hit_3.128 ॥ अपरं च- सुभटाः शील-सम्पन्नाः संहताः कृत-निश्चयाः । अपि पञ्च-शतं शूरा निघ्नन्ति रिपु-वाहिनीम् ॥ Hit_3.129 ॥ किं च- शिष्टैर् अप्य् अवशेषज्ञ उग्रश् च कृत-नाशकः । त्यज्यते किं पुनर् नान्यैर् यश् चाप्य् आत्मम्भरिर् नरः ॥ Hit_3.130 ॥ यतः- सत्यं शौर्यं दया त्यागो नृपस्यैते महा-गुणाः । एतैस् त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम् ॥ Hit_3.131 ॥ ईदृशि प्रस्तावेऽमात्यास् तावद् अवश्यम् एव पुरस्कर्तव्याः । तथा चोक्तम्- यो येन प्रतिबद्धः स्यात् सह तेनोदयी व्ययी । स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ॥ Hit_3.132 ॥ यतः- धूर्तः स्त्री वा शिशुर् यस्य मन्त्रिणः स्युर् महीपतेः । अनीति-पवन-क्षिप्तो ऽकार्याब्धौ स निमज्जति ॥ Hit_3.133 ॥ शृणु देव! - हर्ष-क्रोधौ यतौ यस्य शास्त्रार्थे प्रत्ययस् तथा । नित्यं भृत्यानुपेक्षा च तस्य स्याद् धनदा धरा ॥ Hit_3.134 ॥ येषां राज्ञा सह स्याताम् उच्चयापचयौ ध्रुवम् । अमात्या इति तान् राजा नावमन्येत् कदाचन ॥ Hit_3.135 ॥ महीभुजो मदान्धस्य सङ्कीर्णस्येव दन्तिनः । स्खलतो हि करालम्बः सुशिष्टैर् एव कीयते ॥ Hit_3.136 ॥ अथागत्य प्रणम्य मेघवर्णो ब्रूते-देव ! दृष्टि-प्रसादं कुरु । इदानीं विपक्षो दुर्ग-द्वारि वर्तते । तद् देव-पादादेशाद् बहिर् निःसृत्य स्व-विक्रमं दर्शयामि । तेन देव-पादानाम् आनृण्यम् उपगच्छामि । चक्रवाको ब्रूते-मैवम् । यदि बहिर् निःसृत्य योद्धव्यम् । तदा दुर्गाश्रयणम् एव निष्प्रयोजनम् । अपरं च- विषमो ऽपि यथा नक्रः सलिलान् निसृतो वशः । वनाद् विनिर्गतः शूरः सिंहो ऽपि स्याच् छगालवत् ॥ Hit_3.137 ॥ अथ ते सर्वे दुर्ग-द्वारं गत्वा महाहवं कृतवन्तः । अपरेद्युश् चित्रवर्णो राजा गृध्रम् उवाच-तात ! स्व-प्रतिज्ञातम् अधुना निर्वाहय । वायसो ब्रूते-देव ! स्वयं गत्वा दृश्यतां युद्धम् । यतः- पुरस्कृत्य बलं राजा योधयेद् अवलोकयन् । स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम् ॥ Hit_3.138 ॥ गृध्रो ब्रूते-देव ! शृणु तावत्- अकाल-सहमत्य्-अल्पं मूर्ख-व्यसनि-नायकम् । अगुप्तं भीरु-योधं च दुर्ग-व्यसनम् उच्यते ॥ Hit_3.139 ॥ तत् तावद् अत्र नास्ति- उपजापश् चिरारोधो ऽवस्कन्दस् तीव्र-पौरुषम् । दुर्गस्य लङ्घनोपायाश् चत्वारः कथिता इमे ॥ Hit_3.140 ॥ अत्र यथाशक्ति क्रियते यत्नः । कर्णे कथयति-एवम् एवम् । ततो ऽनुदित एव भास्करे चतुर्ष्व् अपि दुर्ग-द्वारेषु प्रवृत्ते युद्धे, दुर्गाभ्यन्तर-गृहेष्व् एकदा काकैर् अग्नि-निक्षिप्तः । ततः गृहीतं गृहीतं दुर्गम् इति कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निम् अवलोक्य राज-हंस-सैनिका बहवो दुर्ग-वासिनश् च सत्वरं ह्रदं प्रविष्टाः, यतः- सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् । कार्य-काले यथा-शक्ति कुर्यान् न तु विचारयेत् ॥ Hit_3.141 ॥ राजा हंसश् च स्वभावान् मन्द-गतिः । सारस-द्वितीयश् चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः । हिरण्यगर्भः सारसम् आह-सेनापते ! सारस ! ममानुरोधाद् आत्मानं कथं व्यापादयसि । अधुनाहं गन्तुम् असमर्थः । त्वं गन्तुम् अधुनापि समर्थः । तद् गत्वा जलं प्रविश्यात्मानं परिरक्ष । अस्मत्-पुत्रं cƬÃmaïi-नामानं सर्वज्ञस्य संमत्या राजानं करिष्यसि । सारसो ब्रूते-देव ! न वक्तव्यम् एवं दुःसहं वचः, यावच् चन्द्रार्कौ दिवि तिष्ठतस् तावद् विजयतां देवः । अहं देव दुर्गाधिकारी । तन् मम मांसासृग् विलिप्तेन द्वार-वर्त्मना तावत् प्रविशतु शत्रुः । अपरं च, देव-- दाता क्षमी गुण-ग्राही स्वामी दुःखेन लभ्यते । राजाह-सत्यम् एवैतत् । किन्तु- शुचिर् दक्षो ऽनुरक्तश् च जाने भृत्यो ऽपि दुर्लभः ॥ Hit_3.142 ॥ सारसो ब्रूते-शृणु देव! यदि समरम् अपास्य नास्ति मृत्योर् भयम् इति युक्तम् इतो ऽन्यतः प्रयातुम् । अथ मरणम् अवश्यम् एव जन्तोः किम् इति मुधा मलिनं यशः क्रियते ? ॥ Hit_3.143 // अन्यच् च- भवेऽस्मिन् पवनोद्भ्रान्त-वीचि-विभ्रम-भङ्गुरे । जायते पुणय्-योगेन परार्थे जीवित-व्ययः ॥ Hit_3.144 ॥ स्वाम्य्-अमात्यश् च rëÂraæ च दुर्गं कोशो बलं सुहृत् । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयो ऽपि च ॥ Hit_3.145 ॥ देव ! त्वं च स्वामी सर्वथा रक्षणीयः । यतः- प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति । अपि धन्वन्तरिर् वैद्यः किं करोति गतायुषि ॥ Hit_3.146 ॥ अपरं च- नरेशे जीव-लोको ऽयं निमीलति निमीलति । उदेत्य् उदीयमाने च रवाव् इव सरोरुहम् ॥ Hit_3.147 ॥ अत्रापि प्रधानाङ्गं राजा । अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतर-नखाघातः कृतः । तदा सत्वरम् उपसृत्य सारसेन स्व-देहान्तरितो राजा जले क्षिप्तः । अथ कुक्कुट-नख-प्रहार-जर्जरीकृतेनापि सारसेन कुक्कुट-सेना बहुशो हता । पश्चात् सारसो ऽपि बहुभिः पक्षिभिः समेत्य चञ्चु-प्रहारेण विभिद्य व्यापादितः । अथ चित्रवर्णो दुर्गं प्रविश्य, दुर्गावस्थितं द्रव्यं ग्राहयित्वा वन्दिभिर् जय-शब्दैर् आनन्दितः स्व-स्कन्धावारं जगाम । अथ राज-पुत्रैर् उक्तं-तस्मिन् राजहंस-पक्षे पुण्यवान् स सारस एव, येन स्व-देह-त्यागेन स्वामी रक्षितः । यतः- जनयन्ति सुतान् गावः सर्वा एव गवाकृतीन् । विषाणोल्लिखित-स्कन्धं काचिद् एव गवां पतिम् ॥ Hit_3.148 ॥ विष्णुशर्मोवाच-स तावत् सत्त्व-क्रीतान् अक्षय-लोकान् विद्याधरी-परिवृत्तो ऽनुभवतु महा-सत्त्वः । तथा चोक्तम्- आहवेषु च ये शूराः स्वाम्य्-अर्थे त्यक्त-जीविताः । भर्तृ-भक्ताः कृतज्ञाश् च ते नराः स्वर्ग-गामिनः ॥ Hit_3.149 ॥ यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्षयान् लभते लोकान् यदि क्लैब्यं न गच्छति ॥ Hit_3.150 ॥ अथ विष्णुशर्मा प्राह-विग्रहः श्रुतो भवद्भिः । राजपुत्रैर् उक्तम्-श्रुत्वा सुखिनो भूता वयम् । विष्णुशर्माब्रवीत्-अपरम् अप्य् एवम् अस्तु- विग्रहः करि-तुरङ्ग-पत्तिभिर् नो कदापि भवतान् महीभुजाम् । नीति-मन्त्र-पवनैः समाहताः संश्रयन्तु गिरि-गह्वरं द्विषः ॥ Hit_3.151 ॥ इति श्री-नारायण-पण्डित-कृते हितोपदेशे नीति-शास्त्रे विग्रहो नाम तृतीयः कथा-सङ्ग्रहः । --o)0(o-- इव्. सन्धिः पुनः कथारम्भ-काले राज-पुत्रैर् उक्तम्-आर्य ! विग्रहः श्रुतो ऽस्माभिः । सन्धिर् अधुनाभिधीयताम् । विष्णुशर्मेणोक्तम्-श्रूयताम् । सन्धिम् अपि कथयामि । यस्यायम् आद्यः श्लोकः- वृत्ते महति सङ्ग्रामे राज्ञोर् निहत-सेनयोः । स्थेयाभ्यां गृध्र-चक्राभ्यां वाचा सन्धिः कृतं क्षणत् ॥ Hit_4.1 ॥ राजपुत्रा ऊचुः-कथम् एतत् ? विष्णुशर्मा कथयति-ततस् तेन राजहंसेन उक्तम्-केनास्मद्-दुर्गे निक्षिप्तो ऽग्निः ? किं पारक्येण ? किं वास्मद्-दुर्ग-वासिना केनापि विपक्ष-प्रयुक्तेन ? चक्रवाको ब्रूते-देव ! भवतो निष्कारण-बन्धुर् असौ मेघवर्णः सपरिवारो न दृश्यते । तन् मन्ये तस्यैव विचेष्टितम् इदम् । राजा क्षणं विचिन्त्याह-अस्ति तावद् एवम् । मम दुर्दैवम् एतत् । तथा चोक्तम्- अपराधः स दैवस्य न पुनर् मन्त्रिणाम् अयम् । कार्यं सुचरितं क्वापि दैव-योगाद् विनश्यति ॥ Hit_4.2 ॥ विषमां हि दशां प्राप्य दैवं गर्हयते नरः । आत्मनः कर्म-दोषांश् च नैव जानात्य् अपण्डितः ॥ Hit_4.3 ॥ अपरं च- सुहृदां हित-कामानां यो वाक्यं नाभिनन्दति । स कूर्म इव दुर्बुद्धिः këÂhÃd भ्रष्टो विनश्यति ॥ Hit_4.4 ॥ अन्यच् च- रक्षितव्यं सदा वाक्यं वाक्याद् भवति नाशनम् । हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥ Hit_4.5 ॥ राहाह-कथम् एतत् ? मन्त्री कथयति- कथा 1 अस्ति मगध-देशे फुल्लोत्पलाभिधानं सरः । तत्र चिरं सङ्कट-विकट-नामानौ हंसौ निवसतः । तयोर् मित्रं कम्बुग्रीव-नामा कूर्मश् च प्रतिवसति । अथैकदा धीवरैर् आगत्य तथोक्तं यत्-अत्रास्माभिर् अद्योषित्वा प्रातर् मत्स्य-कूर्मादयो व्यापादयितव्याः । तद् आकर्ण्य कूर्मो हंसाव् आह-सुहृदौ ! श्रुतो ऽयं धीवरालापः । अधुना किं मया कर्तव्यम्? हंसाव् आहतुः-ज्ञायतां तावत् । पुनस् तावत् प्रातर् यद् उचितं तत् कर्तव्यम् । कूर्मो ब्रूते-मैवम् । यतो दृष्ट-व्यतिकरो ऽहम् अत्र । यथा चोक्तम्- अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा । द्वाव् एव सुखम् एधेते यद्-भविष्यो विनश्यति ॥ Hit_4.6 ॥ ताव् ऊचतुः-कथम् एतत् ? कूर्मः कथयति- कथा 2 पुरास्मिन्न् एव सरस्य् एवंविधेष्व् एव धीवरेषूपस्थितेषु मत्स्य-त्रयेणालोचितम् । तत्रानागत-विधाता नामैको मत्स्यः । तेनोक्तं-अहं तावज्-जलाशयान्तरं गच्छामि । इत्य् उक्त्वा स ह्रदान्तरं गतः । अपरेण प्रत्युत्पन्नमति-नाम्ना मस्त्येनाभिहितम्-भविष्यद्-अर्थे प्रमाणाभावात् कुत्र मया गन्तव्यम् ? तद् उत्पन्ने यथा-कार्यं तद् अनुष्ठेयम् । तथा चोक्तम्- उत्पन्नाम् आपदं यस् तु समाधत्ते स बुद्धिमान् । वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ Hit_4.7 ॥ यद्भविष्यः पृच्छति-कथम् एतत् ? प्रत्युत्पन्नमतिः कथयति- कथा 3 पुरा विक्रमपुरे समुद्रदत्तो नाम वणिग् अस्ति । तस्य रत्नप्रभा नाम गृहिणी स्व-सेवकेन सह सदा रमते । यतः- न स्त्रीणाम् अप्रियः कश्चित् प्रियो वापि न विद्यते । गावस् तृणम् इवारण्ये प्रार्थयन्ते नवं नवम् ॥ Hit_4.8 ॥ अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुम्बनं ददती समुद्रदत्तेनावलोकिता । ततः सा बन्धकी सत्वरं भर्तुः समीपं मत्वाह-नाथ ! एतस्य सेवकस्य महती निकृतिः । यतो ऽयं चौरिकां कृत्वा कर्पूरं खादतीति । मयास्य मुखम् आघ्राय ज्ञातम् । तथा चोक्तम्- आहारो द्विगुणः स्त्रीणां बुद्धिस् तासां चतुर्-गुणा । षड्-गुणो व्यवसायश् च कामाश् cëÂaguïa÷ स्मृतः ॥ Hit_4.9 ॥ तच् छ्रुत्वा सेवकेनापि प्रकुप्योक्तं-नाथ ! यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यम् ? यत्र च प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति । ततो ऽसाव् उत्थाय चलितः । साधुना च यत्नात् प्रबोध्य धृतः । अतो ऽहं ब्रवीमि-उत्पन्नाम् आपदम् इत्य् आदि । --o)0(o-- ततो यद्भविष्येणोक्तम्- यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा । इति चिन्ता-विष-घ्नो ऽयम् अगदः किं न पीयते ॥ Hit_4.10 ॥ ततः प्रातर् जालेन बद्धः प्रत्युत्पन्नमतिर् मृतवद् आत्मानं सन्दर्श्य स्थितः । ततो जालाद् अपसारितो यथाशक्त्य् उत्प्लुत्य गभीरं नीरं प्रविष्टः । यद्भविष्यश् च धीवरैः प्राप्तो व्यापादितः । अतो ऽहं ब्रवीमि-अनागत-विधाता च इत्य् आदि । तद् यथाहम् अन्यं ह्रदं प्राप्नोमि तथा क्रियताम् । हंसाव् आहतुः-जलाशयान्तरे प्राप्ते तव कुशलम् । स्थले गच्छतस् ते को विधिः ? कूर्म आह-यथाहं भवद्भ्यां सहाकाश-वर्त्मना यामि, तथा विधीयताम् । हंसाव् ब्रूतः-कथम् उपायः सम्भवति ? कच्छपो वदति-युवाभ्यां चञ्चु-धृतं këÂha-खण्डम् एकं मया मुखेनावलम्बितव्यम् । ततश् च युवयोः पक्ष-बलेन मयापि सुखेन गन्तव्यम् । हंसौ ब्रूतः-सम्भवत्य् एष उपायः । किन्तु- उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् । पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः ॥ Hit_4.11 ॥ कूर्मः पृच्छति--कथम् एतत् ? तौ कथयतः- कथा 4 अस्त्य् उत्तरा-पथे गृध्रकूट-नाम्नि पर्वते महान् पिप्पल-वृक्षः । तत्रानेके बका निवसन्ति । तस्य वृक्षस्याधस्ताद् विवरे सर्पस् तिष्ठति । स च बकानां बालापत्यानि खादति । अथ शोकार्तानां विलापं श्रुत्वा केनचिद् वृद्ध-बकेनाभिहितं-भो एवं कुरुत, यूयं मत्स्यान् उपादाय नकुल-विवराद् आरभ्य सर्प-विवरं यावत्-पङ्क्ति-क्रमेण एकैकशो विकिरत । ततस् तद्-आहार-लुब्धैर् नकुलैर् आगत्य सर्पो द्रष्टव्यः । स्वभाव-द्वेषाद् व्यापदयितव्यश् च । तथानुष्ठिते सति तद् वृत्तम् । अथ नकुलैर् वृक्षोपरि बक-शावकानां रावः श्रुतः । पश्चात् तद्-वृक्षम् आरुह्य बक-शावकाः खादिताः । अत आवां ब्रूवः-उपायं चिन्तयन् इत्य् आदि । आवाभ्यां नीयमानं त्वाम् अवलोक्य लोकैः किंचिद् वक्तव्यम् एव । यदि त्वम् उत्तरं दास्यसि, तदा त्वन्-मरणम् । तत् सर्वथैव स्थीयताम् । कूर्मो वदति-किम् अहम् अप्राज्ञः ? नाहम् उत्तरं दास्यामि । न किम् अपि मया वक्तव्यम् । तथानुष्ठिते तथा-विधं कूर्मम् आलोक्य सर्वे गो-रक्षकाः पश्चाद् धावन्ति, वदन्ति च-अहो ! महद् आश्चर्यम् ! पक्षिभ्यां कूर्मो नीयते । कश्चिद् वदति-यद्य् अयं कूर्मः पतति, तदात्रैव पक्त्वा खादितव्यः । कश्चिद् वदति-सरसस् तीरे दग्ध्वा खादितव्यो ऽयम् । कश्चिद् वदति-गृहं नीत्वा भक्षणीयः । इति । तद्-वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृत-पूर्व-संस्कारः प्राह-युष्माभिर् भस्म भक्षितव्यम् इति वदन्न् एव पतितस् तैर् व्यापादितश् च । अतो ऽहं ब्रवीमि-सुहृदां हित-कामानाम् इत्य् आदि । अथ प्रणिधिर् बकस् तत्रागत्योवाच-देव ! प्राग् एव मया निगदितं दुर्ग-शोध हि प्रतिक्षणं कर्तव्यम् इति । तच् च युष्माभिर् न कृतं, तद्-अनवधानस्य फलम् इदम् अनुभूतम् । दुर्ग-दाहो मेघवर्णेन वायसेन गृध्र-प्रत्युक्तेन कृतः । राजा निःश्वस्याह- प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु । स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ॥ Hit_4.12 ॥ अथ प्रणिधिर् उवाच-इतो दुर्गदाहं विधाय, यदा यतो मेघवर्णस् तदा चित्रवर्णेन प्रसादितेनोक्तम्-अयं मेघवर्णो ऽत्र कर्पूर-द्वीप-राज्येऽभिषिच्यताम् । तथा चोक्तम्- कृत-कृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् । फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥ Hit_4.13 ॥ चक्रवाको ब्रूते-देव ! श्रुतं यत् प्रणिधिः कथयति ? राजा प्राह--ततस् ततः ? प्रणिधिर् उवाच-ततः प्रधान-मन्त्रिणा गृध्रेणाभिहितम्-देव ! नेदम् उचितम् । प्रसादान्तरं किम् अपि क्रियताम् । यतः- अविचारयतो युक्ति-कथनं तुष-खण्डनम् । नीचेषूपकृतं राजन् बालुकास्व् इव मूत्रितम् ॥ Hit_4.14 ॥ महताम् आस्पदे नीचः कदापि न कर्तव्यः । तथा चोक्तम्- नीचः श्लाघ्य-पदं प्राप्य स्वामिनं हन्तुम् इच्छति । मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा ॥ Hit_4.15 ॥ चित्रवर्णः पृच्छति--कथम् एतत् ? मन्त्री कथयति- कथा 5 अस्ति गौतमस्य महर्षेस् तपोवने महातपा नाम मुनिः । तत्र तेन आश्रम-संनिधाने मूषिक-शावकः काक-मुखाद् भ्रष्टो दृष्टः । ततो दया-युक्तेन तेन मुनिआ नीवार-कणैः संवर्धितः । ततो बिडालस् तं मूषिकं खादितुम् उपधावति । तम् अवलोक्य मूषिकस् तस्य मुनेः क्रोडे प्रविवेश । ततो मुनिनोक्तम्-मूषिक ! त्वं मार्जारो भव । ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते । ततो मुनिनोक्तं-कुक्कुराद् बिभेषि, त्वम् एव कुक्कुरो भव । स च कुक्कुरो व्याघ्राद् बिभेति ततस् तेन मुनिना कुक्कुरो व्याघ्रः कृतः । अथ तं व्याघ्रं मुनिर् मूषिको ऽयम् इति पश्यति । अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदन्ति-अनेन मुनिना मूषिको व्याघ्रतां नीतः । एतच् छ्रुत्वा स-व्यथो व्याघ्रो ऽचिन्तयत्-यावद् अनेन मुनिना स्थीयते, तावद् इदं मे स्वरूपाख्यानम् अकीर्तिकरं न पलायिष्यते इत्य् आलोच्य मूषिकस् तं मुनिं हन्तुं गतः । ततो मुनिना तज् ज्ञात्वा-पुनर् मूषिको भव इत्य् उक्त्वा मूषिक एव कृतः । अतो ऽहं ब्रवीमि-नीचः श्लाघ्य-पदं प्राप्येत्य् आदि ॥ Hit_4. --o)0(o-- अपरं च, देव ! सुकरम् इदम् इति न मन्तव्यम् । शृणु- भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् । अतिलोभाद् बकः पश्चान् मृतः कर्कटक-ग्रहात् ॥ Hit_4.16 ॥ चित्रवर्णः पृच्छति--कथम् एतत् ? मन्त्री कथयति- कथा 6 अस्ति मालव-विषये पद्मगर्भाभिधानं सरः । तत्रैको वृद्धो बकः सामर्थ्य-हीन उद्विग्नम् इवात्मानं दर्शयित्वा स्थितः । स च केनचित् कुलीरणे दूराद् एव दृष्टः । पृष्टश् च-किम् इति भवान् अत्राहार-त्यागेन तिष्ठति ? बकेनोक्तम्-मत्स्या मम जीवन-हेतवः । ते कैवर्तैर् आगत्य व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता । अतो वर्तनाभावाद् एवास्मन् मरणम् उपस्थितम् इति ज्ञात्वाहारेऽप्य् अनादरः कृतः । ततो मत्स्यैर् आलोचितम्-इह समये तावद् उपकारक एवायं लक्ष्यते । तद् अयम् एव यथा-कर्तव्यं पृच्छ्यताम् । तथा चोक्तम्- उपकर्त्रारिणा सन्धिर् न मित्रेणापकारिणा । उपकारापकारो हि लक्ष्यं लक्षणम् एतयोः ॥ Hit_4.17 ॥ मत्स्या ऊचुः-भो बक ! को ऽत्र अस्माकं रक्षनोपायः ? बको ब्रूते-अस्ति रक्षणोपायो जलाशयान्तराश्रयणम् । तत्राहम् एकैकशो युष्मान् नयामि । मत्स्या आहुः-एवम् अस्तु । ततो ऽसौ दुष्ट-बकस् तान् मत्स्यान् एकैकशो नीत्वा खादति । अनन्तरं कुलीरस् तम् उवाच-भो बक ! माम् अपि तत्र नय । ततो बको ऽप्य् अपूर्व-कुलीर-मांसार्थी सादरं तं नीत्वा स्थले धृतवान् । कुलीरो ऽपि मस्त्य-कण्टकाकीर्णं तं स्थलम् आलोक्याचिन्तयत्-हा हतो ऽस्मि मन्द-भाग्यः । भवतु इदानीं समयोचितं व्यवहरिष्यामि । यतः- तावद् भयेन भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं दृष्ट्वा प्रहरत्वयम् अभीतिवत् ॥ Hit_4.18 ॥ किं च- अभियुक्तो यदा पश्येन् न किञ्चिद् गतिम् आत्मनः । युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह ॥ Hit_4.19 ॥ इत्य् आलोच्य स कुलीरकस् तस्य बकस्य ग्रीवां चिच्छेद । अथ स बकः पञ्चत्वं गतः । अतो ऽहं ब्रवीमि-भक्षयित्वा बहून् मत्स्यान् इत्य् आदि । --o)0(o-- ततश् चित्रवर्णो ऽवदत्-शृणु तावन् मन्त्रिन् ! मयैतद् आलोचितम् । अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति वस्तूनि कर्पूर-द्वीपस्योत्तमानि तावन्त्य् अस्माकम् उपनेतव्यानि । तेनास्माभिर् महा-सुखेन विन्ध्याचले स्थातव्यम् । दूरदर्शी विहस्याह-देव ! अनागतवतीं चिन्तां कृत्वा यस् तु प्रहृष्यति । स तिरस्कारम् आप्नोति भग्न-भाण्डो द्विजो यथा ॥ Hit_4.20 ॥ राजाह--कथम् एतत् ? मन्त्री कथयति--- कथा 7 अस्ति देवी-कोट-नाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविषुवत्-सङ्क्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः । ततस् तम् आदायासौ कुम्भकारस्य भाण्डपूर्ण-मण्डपैक-देशे रौद्रेणाकुलितः सुप्तः । ततः सक्तु-रक्षार्थं हस्ते दण्डम् एकम् आदायाचिन्तयत्-अद्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि, तदात्रैव तैः कपर्दकैर् घटशरावादिकम् उपक्रीयानेकधा वृद्धैस् तद्-धनैः पुनः पुनः पूर्ग-वस्त्रादिम् उपक्रीय, विक्रीय लक्ष-सङ्ख्यानि धनानि कृत्वा, विवाह-चतुष्टयं करिष्यामि । अनन्तरं तासु स्व-पत्नीषु या रूप-यौवनवती तस्याम् अधिकानुरागं करिष्यामि । सपत्न्यो यदा द्वन्द्वं करिष्यामि, तदा कोपाकुलो ऽहं ताः सर्वा लगुडेन tìayi«yÃmÅty अभिधाय तेन लगुडः प्रक्षिप्तः । तेन सक्तुशरावश् चूर्णितो भाण्डानि च बहूनि भग्नानि । ततस् तेन शब्देनागतेन कुम्भकारेण तथा-विधानि भाण्डान्य् अवलोक्य, ब्राह्मणस् तिरस्कृतो मण्डपाद् बहिष्कृतश् च । अतो ऽहं ब्रवीमि - अनागतवतीं चिन्ताम् इत्य् आदि । --o)0(o-- ततो राजा रहसि गृध्रम् उवाच-तात ! यथा कर्तव्यं तथोपदिश । गृध्रो ब्रूते- मदोद्धतस्य नृपतेः प्रकीर्णस्येव दन्तिनः । गच्छन्त्य् उन्मार्ग-यातस्य नेतारः खलु वाच्यताम् ॥ Hit_4.21 ॥ शृणु देव ! किम् अस्माभिर् बल-दर्पाद् दुर्गं भग्नम् ? उत तव प्रतापाधिष्ठितेनोपायेन ? राजाह-भवताम् उपायेन । गृध्रो ब्रूते-यद्य् अस्मद्-वचनं क्रियते, तदा स्व-देशे गम्यताम् । अन्यथा वर्षा-काले प्राप्ते पुनस् तुल्य-बलेन विग्रहे सत्य् अस्माकं पर-भूमिष्ठानां स्व-देश-गमनम् अपि दुर्लभं भविष्यति । तत्-सुख-शोभार्थं सन्धाय गम्यताम् । दुर्गं भग्नं, कीर्तिश् च लब्धेव । मम संमतं तावद् एतत् । यतः- यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये । अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् ॥ Hit_4.22 ॥ अन्यच् च- सुहृद्-बलं तथा राज्यम् आत्मानं कीर्तिम् एव च । युधि सन्देहदोलास्थं को हि कुर्याद् अबालिशः ॥ Hit_4.23 ॥ अपरं च- सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयो युधि । नहि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः ॥ Hit_4.24 ॥ अपि च- युद्धे विनाशो भवति कदाचिद् उभयोर् अपि । सुन्दोप-सुन्दाव् अन्योन्यं नष्टौ तुल्य-बलौ न किम् ॥ Hit_4.25 ॥ राजोवाच--कथम् एतत् ? मन्त्री कथयति- कथा 8 पुरा दैत्यौ सहोदरौ सुन्दोपसुन्द-नामानौ महता काय-क्लेशेन त्रैलोक्य-राज्य-कामनया चिराच् चन्द्र-शेखरम् आराधितवन्तौ । ततस् तयोर् भगवान् परितुष्टः सन् वरं वरयतम् इत्य् उवाच । अनन्तरं तयोः कण्ठाधिष्ठितायाः सरस्वत्याः प्रभावात् ताव् अन्यद् वक्तु-कामाव् अन्यद्-अभिहितवन्तौ-यद्य् आवयोर् भवान् परितुष्टस् तदा स्व-प्रियां पार्वतीं परमेश्वरो ददातु । अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया, विचार-mƬhayo÷ पार्वती प्रदत्ता । ततस् तस्या रूप-लावण्य-लुब्धाभ्यां, जगद्-घातिभ्यां मससोत्सुकाभ्यां, पाप-तिमिराभ्याम्, ममेत्य् अन्योन्यं कलहायमानाभ्यां, प्रमाण-पुरुषः कश्चित् पृच्छ्यताम् इति मतौ कृतायां, स एव भट्टारको वृद्ध-द्विज-रूपः समागत्य तत्रोपस्थितः । अनन्तरं-आवाभ्याम् इयं स्व-बल-लब्धा, कस्येयम् आवयोर् भवति इति ब्राह्मणम् अपृच्छताम् । ब्राह्मणो ब्रूते- ज्ञान-श्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवान् अपि । धन-धान्याधिको वैश्यः शूद्रस् तु द्विज-सेवया ॥ Hit_4.26 ॥ तद् युवां क्षात्र-धर्मानुगौ । युद्द एव युवयोर् नियम इत्य् अभिहिते सति साधूक्तम् अनेनेति कृत्वान्योन्य-तुल्य-वीर्यौ, सम-कालम् अन्योन्य-घातेन विनाशम् उपागतौ । अतो ऽहं ब्रवीमि-सन्धिम् इच्छेत् समेनापि इत्य् आदि । --o)0(o-- राजाह-तत् प्राग् एव किं नेदम् उपदिष्टं भवद्भिः ? मन्त्री ब्रूते-तदा मद्-वचनं किम् अवसान-पर्यन्तं श्रुतं भवद्भिः ? तदापि मम संमत्या नायं विग्रहारम्भः । यतः-साधु-गुण-युक्तो ऽयं हिरण्यगर्भो न विग्राह्यः । तथा चोक्तं- सत्यार्थौ धार्मिको ऽनार्यो भ्रातृ-सङ्हातवान् बली । अनेक-युद्ध-विजयी सन्धेयाः सप्त कीर्तिताः ॥ Hit_4.27 ॥ सत्यो ऽनुपालयन् सत्यं सन्धितो नैति विक्रियाम् । प्राण-बाधेऽपि सुव्यक्तम् आर्यो नायात्य् अनार्थताम् ॥ Hit_4.28 ॥ धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते । प्रजानुरागाद् धर्माच् च दुःखोच्छेद्यो हि धार्मिकः ॥ Hit_4.29 ॥ सन्धिः कार्यो ऽप्य् अनार्येण विनाशे समुपस्थिते । विना तस्याश्रयेणार्यो न कुर्यात् काल-यापनम् ॥ Hit_4.30 ॥ संहतत्वाद् यथा वेणुर् निविडैः कण्टकैर् वृतः । न शक्यते समुच्छेत्तुं भ्रातृ-सङ्घातवांस् तथा ॥ Hit_4.31 ॥ बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥ Hit_4.32 ॥ जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा । अनेक-युद्ध-जयिनः प्रतापाद् एव भज्यते ॥ Hit_4.33 ॥ अनेक-युद्ध-विजयी सन्धानं यस्य गच्छति । तत्-प्रतापेन तस्याशु वशम् आयान्ति शत्रवः ॥ Hit_4.34 ॥ तत्र तावद् बहुभिर् गुणैर् उपेतः सन्धेयो ऽयं राजा । चक्रवाको ऽवदत्-प्रणिधे ! सर्वम् अवगतम् । व्रज । पुनर् आगमिष्यसि । अथ राजा हिरण्यगर्भश् चक्रवाकं पृष्ठवान्-मन्त्रिन् ! असन्धेयाः कति ? तान् श्रोतुम् इच्छामि । मन्त्री ब्रूते-देव ! कथयामि । शृणु- बालो वृद्धो दीर्घ-रोगी तथाज्ञाति-बहिष्कृतः । भीरुको भीरुक-जनो लुब्धो लुब्ध-जनस् तथा ॥ Hit_4.35 ॥ विरक्त-प्रकृतिश् चैव विषयेष्व् अतिसक्तिमान् । अनेक-चित्त-मन्त्रस् तु देव-ब्राह्मण-निन्दकः ॥ Hit_4.36 ॥ दैवोपहतकश् चैव तथा दैव-परायणः । दुर्भिक्ष-व्यसनोपेतो बल-व्यसन-सङ्कुलः ॥ Hit_4.37 ॥ अदेशस्थो बहु-रिपुर् युक्तः कालेन यश् च न । सत्य-धर्म-व्यपेतश् च विंशतिः पुरुषा अमी ॥ Hit_4.38 ॥ एतैः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम् । एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर् वशम् ॥ Hit_4.39 ॥ बालस्याल्प-प्रभावत्वान् न लोको योद्धुम् इच्छति । युद्धायुद्ध-फलं यस्माज् ज्ञातुं शक्तो न बालिशः ॥ Hit_4.40 ॥ उत्साह-शक्ति-हीनत्वाद् वृद्धो दीर्घामयस् तथा । स्वैर् एव परिभूयेते द्वाव् अप्य् एताव् असंशयम् ॥ Hit_4.41 ॥ सुख-च्छेद्यो हि भवति सर्व-ज्ञाति-बहिष्कृतः । त एवैनं विनिघ्नन्ति ज्ञातयस् त्व् आत्म-सात्कृताः ॥ Hit_4.42 ॥ भीरुर् युद्ध-परित्यागात् स्वयम् एव प्रणश्यति । तथैव भीरु-पुरुषः सङ्ग्रामे तैर् विमुच्यते ॥ Hit_4.43 ॥ लुब्धस्यासंविभागित्वान् न युध्यन्तेऽनुजीविनः । लुब्धानुजीवी तैर् एव दान-भिन्नैर् निहन्यते ॥ Hit_4.44 ॥ सन्त्य् अज्यते प्रकृतिभिर् विरक्त-प्रकृतिर् युधि । सुखाभियोज्यो भवति विषयेव् अतिसक्तिमान् ॥ Hit_4.45 ॥ अनेक-चित्त-मन्त्रस् तु द्वेष्यो भवति मन्त्रिणाम् । अनवस्थित-चित्तत्वात् कर्यतः स उपेक्ष्यते ॥ Hit_4.46 ॥ सदाधर्म-बलीयस्त्वाद् देव ब्राह्मण-निन्दकः । विशीर्यते स्वयं ह्य् एष दैवोपहतकस् तथा ॥ Hit_4.47 ॥ सम्पत्तेश् च विपत्तेश् च दैवम् एव हि कारणम् । इति दैवपरो ध्यायन्न् आत्मना न विचेष्टते ॥ Hit_4.48 ॥ दुर्भिक्ष-व्यसनी चैव स्वयम् एव विषीदति । बल-व्यसन-सक्तस्य योद्धुं शक्तिर् न जायते ॥ Hit_4.49 ॥ अदेश-स्थो हि रिपुणा स्वल्पकेनापि हन्यते । ग्राहो ऽल्पीयान् अपि जले जलेन्द्रम् अपि कर्षति ॥ Hit_4.50 ॥ बहु-शत्रुस् तु सन्त्रस्तः श्येन-मध्ये कपोतवत् । येनैव गच्छति पथा तेनैवाशु विपद्यते ॥ Hit_4.51 ॥ अकाल-युक्त-सैन्यस् तु हन्यते काल-योधिना । कौशिकेन हत-ज्योतिर् निशीथ इव वायसः ॥ Hit_4.52 ॥ सत्य-धर्म-व्यपेतेन सन्दध्यान् न कदाचन । स सन्धितो ऽप्य् असाधुत्वाद् अचिराद् याति विक्रियाम् ॥ Hit_4.53 ॥ अपरम् अपि कथयामि-सन्धि-विग्रह-यानासन-संश्रय-द्वैधी-भावाः षाड्गुण्यम् । कर्मणाम् आरम्भोपायः । पुरुष-द्रव्य-सम्पत् । देश-काअ-विभागः । विनिपात-प्रतीकारः । कार्य-सिद्धिश् चेति पञ्चाङ्गो मन्त्रः । साम-दान-भेद-दण्डाश् चत्वार उपायाः । उत्साह-शक्तिः, मन्त्र-शक्तिः, प्रभु- शक्तिश् चेति शक्ति-त्रयम् । एतत् सर्वम् आलोच्य नित्यं विजिगीषवो भवन्ति महान्तः । यतः- या हि प्राण-परित्याग-मूल्येनापि न लभ्यते । सा श्रीर् नीतिविदं पश्य चञ्चलापि प्रधावति ॥ Hit_4.54 ॥ यथा चोक्तं- वित्तं सदा यस्य समं विभक्तं gƬhaÓ चरः संनिभृतश् च मन्त्रः । नचाप्रियं प्राणिषु यो ब्रवीति स सागरान्तां पृथिवीं प्रशास्ति ॥ Hit_4.55 ॥ किन्तु देव यद्यपि महा-मन्त्रिणा गृध्रेण सन्धानम् उपन्यस्तं, तथापि तेन राज्ञा सम्प्रति भूत-जय-दर्पान् न मन्तव्यम् । देव ! तद् एवं क्रियतां । सिंहल-द्वीपस्य महाबलो नाम सारसो राजास्मन्-मित्रं जम्बुद्वीपे कोपं जनयतु । यतः- सुगुप्तिम् आधाय सुसंहतेन बलेन वीरो विचरन्न् अरातिम् । सन्तापयेद् येन समं सुतप्तस् तप्तेन सन्धानम् उपैति तप्तः ॥ Hit_4.56 ॥ राज्ञा एवम् अस्त्व् इति निगद्य विचित्र-नामा बकः सुगुप्त-लेखं दत्त्वा सिंहल-द्वीपं प्रहितः । अथ प्रणिधिः पुनर् आगत्योवाच-देव ! श्रूयतां तावत् तत्रत्य-प्रस्तावः । एवं तत्र गृध्रेणोक्तम्-देव ! मेघवर्णस् तत्र चिरम् उषितः । स वेत्ति किं सन्धेय-गुण-युक्तो हिरण्यगर्भो राजा, न वा ? इति । ततो ऽसौ मेघवर्णश् चित्रवर्णेन राज्ञा समाहूय पृष्टः-वायस ! कीदृशो हिरण्यगर्भो राजा ? चक्रवाको मन्त्री वा कीदृशः ? वायस उवाच-देव ! स हिरण्यगर्भो राजा युधिष्ठिर-समो महाशयः सत्य-वाक् । चक्रवाक-समो मन्त्री न क्वाप्य् अवलोक्यते । राजाह-यद्य् एवं तदा कथम् असौ त्वया वञ्चितः ? विहस्य मेघवर्णः प्राह-देव ! विश्वास-प्रतिपन्नानां वञ्चने का विदग्धता । अङ्कम् आरुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ॥ Hit_4.57 ॥ शृणु देव ! तेन मन्त्रिणाहं प्रथम-दर्शने एवं विज्ञातः, किन्तु महाशयो ऽसौ राजा, तेन मया विप्रलब्धः । तथा चोक्तम्- आत्मौपम्येन यो वेत्ति दुर्जनं सत्य-वादिनम् । स तथा वञ्च्यते धूर्तैर् ब्राह्मणाश् छागतो यथा ॥ Hit_4.58 ॥ राजोवाच-कथम् एतत् ? मेघवर्णः कथयति- कथा 9 अस्ति गौतमस्यारण्ये प्रस्तुत-यज्ञः कश्चिद् ब्राह्मणः । स च यज्ञार्थं ग्रामान्तराच् छागम् उपक्रीय, स्कन्धे नीत्वा, गच्छ धूर्त-त्रयेणावलोकितः । ततस् ते धूर्ताः-यद्य् एष छागः केनाप्य् उपायेन लभ्यते, तदा मति-प्रकर्षो भवतीति समालोच्य, वृक्ष-त्रय-तले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः । तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणो ऽभिहितः-भो ब्राह्मण ! किम् इति त्वया कुक्कुरः स्कन्धेनोह्यते । विप्रेणोक्तं-नायं श्वा, किन्तु यज्ञ-च्छागः । अथान्तर-स्थितेनान्येन धूर्तेन तथैवोक्तम् । तद् आकर्ण्य ब्राह्मणश् छागं भूमौ निधाय मुहुर् निरीक्ष्य, पुनः स्कन्धे कृत्वा दोलायमान-मतिश् चलितः । यतः- मतिर् दोलायते सत्यं सताम् अपि खलोक्तिभिः । ताभिर् विश्वासितश् चासौ म्रियते चित्रकर्णवत् ॥ Hit_4.59 ॥ राजाह--कथम् एतत् ? स कथयति- कथा 10 अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास् त्रयः काको व्याघ्रो जम्बुकश् च । अथ तैर् भ्रमद्भिः सार्थ-भ्रष्टः कश्चिद् उष्ट्रो दृष्टः । पृष्टश् च-कुतो भवान् आगतः सार्थाद् भ्रष्टः ? स चात्म-वृत्तान्तम् अकथयत् । ततस् तैर् नीत्वा सिंहायासौ समर्पितः । तेन चाभय-वाचं दत्त्वा, चित्रकर्ण इति नाम कृत्वा स्थापितः । अथ कदाचित् सिंहस्य शरीर-वैकल्याद् भूरि-वृष्टि-कारणाच् चाहारम् अलभमानास् ते व्यग्रा बभूवुः । ततस् तैर् आलोचितम् । चित्रकर्णम् एव यथा स्वामी व्यापादयति तथानुष्ठीयताम् । किम् अनेन कण्टक-भुजास्माकम् ? व्याघ्र उवाच-स्वामिनाभय-वाचं दत्त्वानुगृहीतो ऽयं, तत् कथम् एवं सम्भवति ? काको ब्रूते-इह समये परिक्षीणः स्वामी पापम् अपि करिष्यति । यतः- त्यजेत् क्षुधार्ता महिला स्वपुत्रं खादेत् क्षुधार्ता भुजगी स्वमण्डम् । बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ॥ Hit_4.60 ॥ अन्यच् च- मत्तः प्रमत्तश् चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः । लुब्धो भीरुस् त्वरा-युक्तः कामुकश् च न धर्म-वित् ॥ Hit_4.61 ॥ इति सञ्चिन्त्य सर्वे सिंहान्तिकं जग्मुः । सिंहेनोक्तम्-आहारार्थं किञ्चित् प्राप्तम् ? तैर् उक्तम्-देव ! यत्नाद् अपि प्राप्तं किञ्चित् ? सिंहेनोक्तं-को ऽधुना जीवनोपायः ? काको वदति-देव ! स्वाधीनाहार-परित्यागात् सर्व-नाशो ऽयम् उपस्थितः ? सिंहेनोक्तम्-अत्राहारः कः स्वाधीनः ? काकः कर्णे कथयति-चित्रकर्ण इति । सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति । अब्रवीच् च-अभय-वाचं दत्त्वा धृतो ऽयम् अस्माभिः । तत् कथम् एवं सम्भवति ? तथा हि- न भूत-दानं न सुवर्ण-दानं न गो-प्रदानं न तथान्न-दानम् । यथा वदन्तीह महा-प्रदानं सर्वेषु दानेष्व् अभय-प्रदानम् ॥ Hit_4.62 ॥ अन्यच् च- सर्व-काम-समृद्धस्य अश्वमेधस्य यत् फलम् । तत्-फलं लभते सम्यग् रक्षिते शरणागते ॥ Hit_4.63 ॥ काको ब्रूते-नासौ स्वामिना व्यापादयितव्यः । किन्त्व् अस्माभिर् एव तथा कर्तव्यं, यथासौ स्व-देह-दानम् अङ्गीकरोति । सिंहस् तच् छ्रुत्वा तूष्णीं स्थितः । ततो ऽसौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहान्तिकं गतः । अथ काकेनोक्तं-देव ! यत्नाद् अप्य् आहारो न प्राप्तः । अनेकोपवास-क्लिष्टश् च स्वामी । तद् इदानीं मदीय-मांसम् उपभुज्यताम् । यतः- स्वामि-मूला भवन्त्य् एव सर्वाः प्रकृतयः खलु । समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥ Hit_4.64 ॥ सिंहेनोक्तं-भद्र ! वरं प्राण-परित्यागो, न पुनर् ईदृशे कर्मणि प्रवृत्तिः । जम्बुकेनापि तथोक्तम् । ततः सिंहेनोक्तं-मैवम् । अथ व्याघ्रेणोक्तं-मद्-देहेन जीवतु स्वामी । सिंहेनोक्तं-न कदाचिद् एवम् उचितम् । अथ चित्रकर्णो ऽपि जात-विश्वासस् तथैवात्म-देह-दानम् आह-ततस् तद्-वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः । सर्वैर् भक्षितश् च । अतो ऽहं ब्रवीमि-मतिर् दोलायते सत्यम् इत्य् आदि । ततस् तृतीय-धूर्त-वचनं श्रुत्वा, स्व-मति-भ्रमं निश्चित्य छागं त्यक्त्वा, ब्राह्मणः स्नात्वा गृहं ययौ । छागश् च तैर् धूर्तैर् नीत्वा भक्षितः । अतो ऽहं ब्रवीमि-आत्मौपम्येन यो वेत्तीत्य् आदि । राजाह-मेघवर्ण ! कथं शत्रु-मध्ये त्वया सुचिरम् उषितम् ? कथं वा तेषाम् अनुनयः कृतः ? मेघवर्ण उवाच-देव ! स्वामि-कार्यार्थितया स्व-प्रयोजन-वशाद् वा किं किं न क्रियते ? पश्य- लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इन्धनम् । क्षालयन्त्य् अपि वृक्षाङ्घ्रिं नदी-वेला निकृन्तति ॥ Hit_4.65 ॥ तथा चोक्तम्- स्कन्धेनापि वहेच् छत्रून् कार्यम् आसाद्य बुद्धिमान् । यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ॥ Hit_4.66 ॥ राजाह-कथम् एतत् ? मेघवर्णः कथयति- कथा 11 अस्ति जीर्णोद्याने मन्द-विषो नाम सर्पः । सो ऽतिजीर्णतया स्वाहारम् अप्य् अन्वेष्टुम् अक्षमः सरस्-तीरे पतित्वा स्थितः । ततो दूराद् एव केनचिन् मण्डूकेन दृष्टः, पृष्टश् च-किम् इति त्वाम् आहारं नान्विष्यति ? सर्पो ऽवदत्-गच्छ भद्र ! किं ते मम मन्द-भाग्यस्य वृत्तान्त-प्रश्नेन ? ततः सञ्जात-कौतुकः स च भेकः सर्वथा कथ्यताम् इत्य् आह । सर्पो ऽप्य् आह-भद्र ! पुर-वासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशति-वर्ष-देशीयः सर्व-गुण-सम्पन्नो दुर्दैवान् मया नृशंसेन दष्टः । ततस् तं सुशील-नामानं पुत्रं मृतम् अवलोक्य, शोकेन मूर्च्छितः कौण्डिन्यः पृथिव्यां लुलोठ । अनन्तरं ब्रह्मपुर-वासिनः सर्वे बान्धवास् तत्रागत्योपविष्टाः । तथा चोक्तम्- उत्सवे व्यसने युद्धे दुर्भिक्षे rëÂra-विप्लवे । राज-द्वारे श्मशाने च यस् तिष्ठति स बान्धवः ॥ Hit_4.67 ॥ तत्र कपिलो नाम स्नातको ऽवदत्-अरे कौण्डिन्य ! mƬho ऽसि येनैवं विलपसि । शृणु- क्रोडीकरोति प्रथमं यदा जातम् अनित्यता । धात्रीव जननी पश्चात् तदा शोकस्य कः क्रमः ॥ Hit_4.68 ॥ तथा च- क्व गताः पृथिवी-पालाः स-सैन्य-बल-वाहनाः । वियोग-साक्षिणी येषां भूमिर् अद्यापि तिष्ठति ॥ Hit_4.69 ॥ तथा च- जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः ॥ Hit_4.70 ॥ अपरं च- कायः संनिहितापायः सम्पदः पदम् आपदाम् । समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥ Hit_4.71 ॥ प्रतिक्षणम् अयं कायः क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भः-स्थो विशीर्णः सन् vibhëyate ॥ Hit_4.72 // आसन्नतरतामेति मृत्युर् जन्तोर् दिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ Hit_4.73 ॥ यतः- अनित्यं यौवनं रूपं जीवितं द्रव्य-सञ्चयः । ऐश्वर्यं प्रिय-संवासो मुह्येत् तत्र न पण्डितः ॥ Hit_4.74 ॥ यथा këÂhaæ च këÂhaæ च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद् भूत-समागमः ॥ Hit_4.75 ॥ यथा हि पथिकः कश्चिच् छायाम् आश्रित्य तिष्ठति । विश्रम्य च पुनर् गच्छेद् तद्वद् भूत-समागमः ॥ Hit_4.76 ॥ अन्यच् च- पञ्चभिर् निर्मिते देहे पञ्चत्वं च पुनर् गते । स्वां स्वां योनिम् अनुप्राप्ते तत्र का परिदेवना ॥ Hit_4.77 ॥ यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् । तावन्तो ऽस्य निखन्यन्ते हृदये शोक-शङ्कवः ॥ Hit_4.78 ॥ नायम् अत्यन्त-संवासो लभ्यते येन केनचित् । अपि स्वेन शरीरेण किम् उतान्येन केनचित् ॥ Hit_4.79 ॥ अपि च- संयोगो हि वियोगस्य संसूचयति सम्भवम् । अनतिक्रमणीयस्य जन्म मृत्योर् इवागमम् ॥ Hit_4.80 ॥ आपात-रमणीयानां संयोगानां प्रियैः सह । अपथ्यानाम् इवान्नानां परिणामो हि दारुणः ॥ Hit_4.81 ॥ अपरं च- व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा । आयुर् आदाय मर्त्यानां तथा रात्र्य्-अहनी सदा ॥ Hit_4.82 ॥ सुखास्वाद-परो यस् तु संसारे सत्-समागमः । स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ॥ Hit_4.83 ॥ अत एव हि नेच्छन्ति साधवः सत्-समागमम् । यद्-वियोगासि-लूनस्य मनसो नास्ति भेषजम् ॥ Hit_4.84 ॥ सुकृतान्य् अपि कर्माणि राजभिः सगरादिभिः । अथ तान्य् एव कर्माणि ते चापि प्रलयं गताः ॥ Hit_4.85 ॥ संचिन्त्य संचिन्त्य तम् उग्र-दण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षाम्बु-सिक्ता इव चर्म-बन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति ॥ Hit_4.86 ॥ याम् एव रात्रिं प्रथमाम् उपैति गर्भे निवासं नरवीर लोकः । ततः प्रभृत्य् अस्खलित-प्रयाणः स प्रत्यहं मृत्यु-समीपम् एति ॥ Hit_4.87 ॥ अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् । शोको दिनेषु गच्छत्सु वर्धताम् अपयाति किम् ॥ Hit_4.88 ॥ तद् भद्र ! तद् आत्मानम् अनुसन्धेहि । शोक-चर्चां च परिहर, यतः- अकाण्ड-पात-जातानाम् अस्त्राणां मर्म-भेदिनाम् । gìha-शोक-प्रहाराणाम् अचिन्तैव महौषधम् ॥ Hit_4.89 ॥ ततस् तद्-वचनं निशम्य, प्रबुद्ध इव कौण्डिन्य उत्थायाब्रवीत् । तद् अलम् इदानीं गृह-नरक-वासेन वनम् एव गच्छामि । कपिलः पुनर् आह- वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रिय-निग्रहस् तपः । अकुत्सिते कर्मणि यः प्रवर्तते त्रिवृत्त-रागस्य गृहं तपोवनम् ॥ Hit_4.90 ॥ यतः- दुःखितो ऽपि चरेद् धर्मं यत्र कुत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्गं धर्म-कारणम् ॥ Hit_4.91 ॥ उक्तं च- वृत्त्य्-अर्थं भोजनं येषां सन्तानार्थं च मैथुनम् । वाक् सत्य-वचनार्थाय दुर्गाण्य् अपि तरन्ति ते ॥ Hit_4.92 ॥ तथा हि- आत्मा नदी संयम् अपुण्य-तीर्था सत्योदका शील-तटा दयोर्मिः । तत्राभिषेकं कुरु पाण्डु-पुत्र ! न वारिणा शुष्यति चान्तरात्मा ॥ Hit_4.93 ॥ विशेषतश् च- जन्म-मृत्यु-जरा-व्याधि-वेदनाभिर् उपद्रुतम् । संसारम् इमम् उत्पन्नम् असारं त्यजतः सुखम् ॥ Hit_4.94 ॥ यतः- दुःखम् एवास्ति न सुखं यस्मात् तद् उपलक्ष्यते । दुःखार्तस्य प्रतीकारे सुख-संज्ञा विधीयते ॥ Hit_4.95 ॥ कौण्डिन्यो ब्रूते-एवम् एव । ततो ऽहं तेन शोकाकुलेन ब्राह्मणेन शप्तो, यद् अद्यारभ्य मण्डूकानां वाहनं भविष्यतीति । कपिलो ब्रूते-सम्प्रत्य् उपदेशासहिष्णुर् भवान् । शोकाविष्टं ते हृदयम् । तथापि कार्यं शृणु- सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ Hit_4.96 ॥ अन्यच् च- कामः सर्वात्मना हेयः स चेद् धातुं न शक्यते । स्व-भार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥ Hit_4.97 ॥ एतच् छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृत-प्रशान्त-शोकानलो यथाविधि दण्ड-ग्रहणं कृतवान् । अतो ब्राह्मण-शापान् मण्डूकान् वोढुम् अत्र तिष्ठामि । अनन्तरं तेन मण्डूकेन गत्वा मण्डूक-नाथस्य जालपाद-नाम्नो ऽग्रे तत् कथितम् । ततो ऽसाव् आगत्य मण्डूक-नाथस् तस्य सर्पस्य पृष्ठम् ÃrƬhavÃn । स च सर्पस् तं पृष्ठे कृत्वा चित्रपद-क्रमं बभ्राम । परेद्युश् चलितुम् असमर्थं तं मण्डूक-नाथम् अवदत्-किम् अद्य भवान् मन्द-गतिः ? सर्पो ब्रूते-देव ! आहार-विरहाद् असमर्थो ऽस्मि । मण्डूक-नाथो ऽवदत्-अस्माद् आज्ञया मण्डूकान् भक्षय । ततः गृहीतो ऽयं महा-प्रसाद इत्य् उक्त्वा क्रमशो मण्डूकान् खादितवान् । अथ निर्मण्डूकं सरो विलोक्य मण्डूक-नाथो ऽपि तेन खादितः । अतो ऽहं ब्रवीमि-स्कन्धेनापि वहेच् छत्रून् इत्य् आदि । देव ! यात्व् इदानीं पुरावृत्ताख्यान-कथनं सर्वथा सन्धेयो ऽयं हिरण्यगर्भ-राजा सन्धीयताम् इति मे मतिः । राजोवाच-को ऽयं भवतो विचारः ? यतो जितस् तावद् अयम् अस्माभिः । ततो यद्य् अस्मत् सेवया वसति, तद् आस्ताम् । नो चेद् विगृह्यताम् । अत्रान्तरे जम्बूद्वीपाद् आगत्य शुकेनोक्तं-देव ! सिंहल-द्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपम् आक्रम्यावतिष्ठते । राजा स-सम्भ्रमं ब्रूते-किं किम् ? शुकः पूर्वोक्तं कथयति । गृध्रः स्वगतम् उवाच-साधु रे चक्रवाक मन्त्रिन् ! साधु ! राजा स-कोपम् आह-आस्तां तावद् अयं गत्वा तम् एव स-मूलम् उन्मूलयामि । दूरदर्शी विहस्याह- न शरन्-मेघवत् कार्यं वृथैव घन-गर्जितम् । परस्यार्थम् अनर्थं वा प्रकाशयति नो महान् ॥ Hit_4.98 ॥ अपरं च- एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः । स-दर्पो ऽप्य् उरगः कीटैर् बहुभिर् नाश्यते ध्रुवम् ॥ Hit_4.99 ॥ देव ! किम् इतो विना सन्धानं गमनम् अस्ति ? यतस् तदास्माकं पश्चात् प्रकोपो ऽनेन कर्तव्यः । अपरं च- यो ऽर्थ-तत्त्वम् अविज्ञाय क्रोधस्यैव वशं गतः । स तथा तप्यते mƬho ब्राह्मणो नकुलाद् यथा ॥ Hit_4.100 ॥ राजाह--कथम् एतत् ? दूरदर्शी कथयति- कथा 11 अस्त्य् उज्जयिन्यां माधवो नाम विप्रः । तस्य ब्राह्मणी प्रसूता, बालापत्यस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य स्थातुं गता । अथ ब्राह्मणाय राज्ञः पार्वण-श्राद्धं दातुम् आह्वानम् आगतम् । तच् छ्रुत्वा ब्राह्मणो ऽपि सहज-दारिद्र्याद् अचिन्तयत्-यदि सत्वरं न गच्छामि, तदान्या कश्चिच् छ्रुत्वा श्राद्धं ग्रहीष्यति । यतः- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम् ॥ Hit_4.101 ॥ किन्तु बालाकस्यात्र रक्षको नास्ति । तत् किं करोमि ? यातु, चिर-काल-पालितम् इमं नकुलं पुत्र-निर्विशेषं बालक-रक्षायां व्यवस्थाप्य गच्छामि । तथा कृत्वा गतः । ततस् तेन नकुलेन बालक-समीपम् आगच्छन् कृष्ण-सर्पो दृष्टो व्यापाद्य कोपात् खण्डं खण्डं कृत्वा भक्षितश् च । ततो ऽसौ नकुलो ब्राह्मणम् आयान्तम् अवलोक्य रक्त-विलिप्त-मुख-पदः सत्वरम् उपगम्य तच्-चरणयोर् लुलोठ । ततः स विप्रस् तथा-विधं दृष्ट्वा मम बालको ऽनेन खादित इत्य् अवधार्य नकुलः व्यापादितवान् । अनन्तरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस् तावद् बालकः सुस्थः स्वपिति सर्पश् च व्यापादितस् तिष्ठति । ततस् तम् उपकारकं नकुलं निरीक्ष्य, भावित-चेताः स ब्राह्मणः परं विषादम् अगमत् । अतो ऽहं ब्रवीमि-यो ऽर्थ-तत्त्वम् अविज्ञाय इत्य् आदि । अपरं च- कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा । षड्-वर्गम् उत्सृजेद् एनं तस्मिंस् त्यक्ते सुखी नृपः ॥ Hit_4.102 ॥ राजाह-मन्त्रिन् ! एष ते निश्चयः ? मन्त्री ब्रूते-एवम् एव । यतः- स्मृतिस् तत्-परतार्थेषु वितर्को ज्ञान-निश्चयः । दृढता मन्त्र-गुप्तिश् च मन्त्रिणः परमो गुणः ॥ Hit_4.103 ॥ तथा च- सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् । वृणुते हि विमृश्य कारिणं गुण-लुब्धाः स्वयम् एव सम्पदः ॥ Hit_4.104 ॥ तद् देव ! यदीदानीम् अस्मद्-वचनं क्रियते, तदा सन्धाय गम्यताम् । यतः- यद्यप्य् उपायाश् चत्वारो निर्दिष्टाः सध्य-साधने । सङ्ख्या-मात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता ॥ Hit_4.105 ॥ राजाह-कथम् एवं सत्वरं सम्भाव्यते ? मन्त्री ब्रूते-देव ! सत्वरं भविष्यति । यतः- मृद्-घटवत् सुख-भेद्यो दुःसन्धानश् च दुर्जनो भवति । सुजनस् तु कनक-घटवद् दुर्भेद्यश् चाशु सन्धेयः ॥ Hit_4.106 ॥ अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेषज्ञः । ज्ञान-लव-दुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ Hit_4.107 ॥ कर्मानुमेयाः सर्वत्र परोक्ष-गुण-वृत्तयः । तस्मात् परोक्ष-वृत्तीनां फलैः कर्म विभावयेत् ॥ Hit_4.108 ॥ राजाह-अलम् उत्तरोत्तरेण, यथाभिप्रेतम् अनुष्ठीयताम् । एतन् मन्त्रयित्वा गृध्रो महामन्त्री-तत्र यथार्हं कर्तव्यम् इत्य् उक्त्वा दुर्गाभ्यन्तरं चलितः । ततः प्रणिधि-बकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितं-देव ! सन्धि-कर्तुं महामन्त्री गृध्रो ऽस्मत्-समीपम् आगच्छति । राजहंसो ब्रूते-मन्त्रिन् ! पुनर् अभिसन्धिना केनचिद् अत्रागमनम् । सर्वज्ञो विहस्याह-देव ! न शङ्कास्पदम् एतत् । यतो ऽसौ महाशयो दूरदर्शी । अथवा स्थितिर् इयं मन्द-मतीनां, कदाचिच् छङ्कैव न क्रियते, कदाचित् सर्वत्र शङ्का । तथा हि- सरसि बहुशस् ताराच्छायेक्षणात् परिवञ्चितः कुमुद-विटपान्वेषी हंसो निशास्वविचक्षणः । न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं कुहुक-चकितो लोकः सत्येऽप्य् अपायम् अपेक्षते ॥ Hit_4.109 ॥ दुर्जन-दूषित-मनसः सुजनेष्व् अपि नास्ति विश्वासः । बालः पायस-दग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥ Hit_4.110 ॥ तद् देव ! यथा-शक्ति तत्-पूजार्थं रत्नोपहारादि-सामग्री सुसज्जीक्रियताम् । तथानुष्ठिते सति स गृध्रो दुर्ग-द्वाराच् चक्रवाकेणोपगम्य, सत्कृत्यानीय राज-दर्शनं कारितो दत्तासने चोपविष्टः । चक्रवाक उवाच-मन्त्रिन् ! युष्मद्-आयत्तं सर्वं स्वेच्छयोपभुज्यताम् इदं राज्यम् ‘ राजहंसो ब्रूते-एवम् एव । दूरदर्शी कथयति-एवम् एवैतत् । किन्त्व् इदानीं बहु-प्रपञ्च-वचनं निष्पर्योजनम् । यतः- लुब्धम् अर्थेन गृह्णीयात् स्तब्धम् अञ्जलि-कर्मणा । मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥ Hit_4.111 ॥ अन्यच् च- सद्-भावेन हरेन् मित्रं सम्भ्रमेण तु बान्धवान् । स्त्री-भृत्यौ दान-मानाभ्यां दाक्षिण्येनेतरान् जनान् ॥ Hit_4.112 ॥ तद् इदानीं सन्धातुं गम्यताम् । महा-प्रतापश् चित्रवर्णो राजा । चक्रवाको ब्रूते-यथा सन्धानं कार्यम् । तद् अप्य् उच्यताम् । राजहंसो ब्रूते-कति प्रकाराः सन्धीनां सम्भवन्ति ? गृध्रो ब्रूते-कथयामि श्रूयताम्- बलीयसाभियुक्तस् तु नृपो नान्य-प्रतिक्रियः । आपन्नः सन्धिम् अन्विच्छेत् कुर्वाणः काल-यापनम् ॥ Hit_4.113 ॥ कपाल उपहारश् च सन्तानः संगतस् तथा । उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥ Hit_4.114 ॥ अदृष्ट-नर आदिष्ट आत्मामिष उपग्रहः । परिक्रयस् तथोच्छिन्नस् तथा च पर-दूषणः ॥ Hit_4.115 ॥ स्कन्धोपनेयः सन्धिश् च षोडशः परकीर्तितः । इति षोडशकं प्राहुः सन्धिं सन्धि-विचक्षणाः ॥ Hit_4.116 ॥ कपाल-सन्धिर् विज्ञेयः केवलं सम-सन्धिकः । सम्प्रदानाद् भवति य उपहारः स उच्यते ॥ Hit_4.117 ॥ सन्तान-सन्धिर् विज्ञेयो दारिका-दान-पूर्वकः । सद्भिस् तु सङ्गतः सन्धिर् मैत्री-पूर्व उदाहृतः ॥ Hit_4.118 ॥ यावद् आयुः-प्रमाणस् तु समानार्थ-प्रयोजनः । सम्पत्तौ वा विपत्तौ वा कारणैर् यो न भिद्यते ॥ Hit_4.119 ॥ सङ्गतः सन्धिर् एवायं प्रकृष्टत्वात् सुवर्णवत् । तथान्यैः सन्धि-कुशलैः käcana÷ समुदाहृतः ॥ Hit_4.120 ॥ आत्म-कार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः । स उपन्यास-कुशलैर् उपन्यास उदाहृतः ॥ Hit_4.121 ॥ मयास्योपकृतं पूर्वं ममाप्य् एष करिष्यति । इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥ Hit_4.122 ॥ उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति । अयं चापि प्रतीकारो राम-sug­Åvayor इव ॥ Hit_4.123 ॥ एकार्थां सम्यग् उद्दिश्य यात्रां यत्र हि गच्छतः । सुसंहित-प्रयाणस् तु सन्धिः संयोग उच्यते ॥ Hit_4.124 ॥ आवयोर् योध-मुख्याभ्यां मद्-अर्थः साध्यताम् इति । यस्मिन् पणः प्रक्रियते स सन्धिः पुरुषान्तरः ॥ Hit_4.125 ॥ त्वयैकेन मदीयो ऽर्थः सम्प्रसाध्यस् त्व् असाव् इति । यत्र शत्रुः पणं कुर्यात् सो ऽदृष्ट-पुरुषः स्मृतः ॥ Hit_4.126 ॥ यत्र भूम्य्-एक-देशेन पणेन रिपुर् ऊर्जितः । सन्धीयते सन्धि-विद्भिः स चादिष्ट उदाहृतः ॥ Hit_4.127 ॥ स्व-सैन्येन तु सन्धानम् आत्मादिष्ट उदाहृतः । क्रियते प्राण-रक्षार्थं सर्व-दानाद् उपग्रहः ॥ Hit_4.128 ॥ कोशांशेनार्ध-कोशेन सर्व-कोशेन वा पुनः । शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥ Hit_4.129 ॥ भुवां सारवतीनां तु दानाद् उच्छिन्न उच्यते । भूम्य्-उत्थ-फल-दानेन सर्वेण पर-भूषणः ॥ Hit_4.130 ॥ परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते । स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धि-विचक्षणाः ॥ Hit_4.131 ॥ परस्परोपकारस् तु मैत्री सम्बन्धकस् तथा । उपहारश् च विज्ञेयाश् चत्वारश् चैव सन्धयः ॥ Hit_4.132 ॥ एक एवोपहारस् तु सन्धिर् एतन् मतं हि नः । उपहारस्य भेदास् तु सर्वेऽन्ये मैत्र-वर्जिताः ॥ Hit_4.133 ॥ अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते । उपहाराद् ऋते तस्मात् संधिर् अन्यो न विद्यते ॥ Hit_4.134 ॥ राजाह-भवन्तो महान्तः पण्डिताश् च । तद् अत्रास्माकं यथा-कार्यम् उपदिश्यताम् । दूरदर्शी ब्रूते-आः किम् एवम् उच्यते? आधि-व्याधि-परीतापाद् अद्य श्वो वा विनाशिने । को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ Hit_4.135 ॥ जलान्तश् चन्द्र-चपलं जीवितं खलु देहिनाम् । तथा-विधम् इति ज्ञात्वा शश्वत्-कल्याणम् आचरेत् ॥ Hit_4.136 ॥ वाताभ्र-विभ्रमम् इदं वसुधाधिपत्यम् आपात-मात्र-मधुरो विषयोपभोगः । प्राणास् तृणाग्र-जल-बिन्दु-समान-लोला धर्मः सखा परम् अहो परलोक-याने ॥ Hit_4.137 ॥ मृग-तृष्णा-समं वीक्ष्य संसारं क्षण-भङ्गुरम् । सज्जनैः सङ्गतं कुर्याद् धर्माय च सुखाय च ॥ Hit_4.138 ॥ तन् मम संमतेन तद् एव क्रियताम् । यतः- अश्वमेध-सहस्रं च सत्यं च तुलया धृतम् । अश्वमेध-सहस्राद् धि सत्यम् एव विशिष्यते ॥ Hit_4.139 ॥ अतः सत्याभिधान-दिव्य-पुरःसरम् अनयोर् भूपालयोः käcanÃbhidhÃna÷ सन्धिर् विधीयताम् । सर्वज्ञो ब्रूते-एवम् अस्तु । ततो राजहंसेन राज्ञा वस्त्रालङ्कारोपहारैः स मन्त्री दूरदर्शी पूजितः । प्रहृष्ट-मनाश् चक्रवाकं गृहीत्वा, राज्ञो मयूरस्य संनिधानं गतः । तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्र-वचनाद् बहु-मान-दान-पुरः-सरं sambhëitas तथा-विधं सन्धिं स्वीकृत्य राजहंस-समीपं प्रस्थापितः । दूरदर्शी ब्रूते-देव ! सिद्धं नः समीहितम् । इदानीं स्वस्थानम् एव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम् । अथ सर्वे स्व-स्थानं प्राप्य, मनाभिलषितं फलं प्राप्नुवन्न् इति । विष्णुशर्मेनोक्तं-अपरं किं कथयामि, तद् उच्यताम् । राज-पुत्रा ऊचुः-आर्य ! तव प्रसादात् सकल-राज्य-व्यवहाराङ्गं जातम् । ततः सुखिनो भूता वयम् । विष्णु-शर्मोवाच-यद्यप्य् एवं तथाप्य् अपरम् अपीदम् अस्तु । सन्धिः सर्व-मही-भुजां विजयिनाम् अस्तु प्रमोदः सदा सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश् चिरं वर्धताम् । नीति-वार-विलासिनीव सततं वक्षः-स्थले संस्थिता वक्त्रं चुम्बतु मन्त्रिणाम् अहरहर् भूयान् महान् उत्सवः ॥ Hit_4.140 ॥ अन्यच् चास्तु- प्रालेयाद्रेः सुतायाः प्रणय-निवसतिश् चन्द्रमौलिः स यावद् यावल् लक्ष्मीर् मुरारेर् जलद इव तडिन् मानसे विस्फुरन्ती । यावत् स्वर्णाचलो ऽयं दव-दहन-समो यस्य सूर्यः स्फुलिङ्गस् तावन् नारायणेन प्रचरतु रचितः सङ्ग्रहो ऽयं कथानाम् ॥ Hit_4.141 ॥ किं च- उर्वीम् उद्दाम-सस्यां जनयतु विसृजन् वासवो वृष्टिम् इष्टाम् इष्टैस् त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्र-मुख्याः । आकल्पान्तं च भूयात् स्थिर-समुपचिता सङ्गतिः सज्जनानां निःशेषं यान्तु शान्तिं पिशुन-जन-गिरो दुःसहा वज्र-लेपाः ॥ Hit_4.142 ॥ अपरं च- श्रीमान्धवलचन्द्रो ऽसौ जीयान् माण्डलिको रिपून् । येनायं सङ्ग्रहो यत्नाल् लेखयित्वा प्रचारितः ॥ Hit_4.143 ॥ इति हितोपदेशे सन्धिर् नाम चतुर्थः कथा-सङ्ग्रहः ॥ समाप्तश् चायं हितोपदेशः ॥