Narayana: Hitopadesa (version 1.1) Input by Jan Brzezinski Revised by Ulrich Stiehl Missing parts: Hit_2.167-169, 171-176 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ मङ्गलाचरणम् सिद्धिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः । जाह्नवी-फेन-लेखेव यन्-मूर्ध्नि शशिनः कला ॥ Hit_0.1 ॥ श्रुतो हितोपदेशो ऽयं पाटवं संस्कृतोक्तिषु । वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च ॥ Hit_0.2 ॥ विद्या-प्रशंसा अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥ Hit_0.3 ॥ सर्व-द्रव्येषु विद्यैव द्रव्यम् आहुर् अनुत्तमम् । अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच् च सर्वदा ॥ Hit_0.4 ॥ संयोजयति विद्यैव नीचगापि नरं सरित् । समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम् ॥ Hit_0.5 ॥ विद्या ददाति विनयं विनयाद् याति पात्रताम् । पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम् ॥ Hit_0.6 ॥ विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये । आद्या हास्यय वृद्धत्वे द्वितीयाद्रियते सदा ॥ Hit_0.7 ॥ यन् नवे भाजने लग्नः संस्कारो नान्यथा भवेत् । कथा-च्छलेन बालानां नीतिस् तद् इह कथ्यते ॥ Hit_0.8 ॥ मित्र-लाभः सुहृद्-भेदो विग्रहः सन्धिर् एव च । पञ्च-तन्त्रात् तथान्यस्माद् ग्रन्थाद् आकृष्य लिख्यते ॥ Hit_0.9 ॥ अथ कथा-मुखम् अस्ति भागीरथी-तीरे पाटलिपुत्र-नामधेयं नगरम् । तत्र सर्व-स्वामि-गुणोपेतः सुदर्शनो नाम नरपतिर् आसीत् । स भूपतिर् एकदा केनापि पाठ्यमानं श्लोक-द्वयं शुश्राव- अनेक-संशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्य् अन्ध एव सः ॥ Hit_0.10 ॥ यौवनं धन-सम्पत्तिः प्रभुत्वम् अविवेकिता । एकैकम् अप्य् अनर्थाय किम् उ यत्र चतुष्टयम् ॥ Hit_0.11 ॥ इत्य् आकर्ण्यात्मनः पुत्राणाम् अनधिगत-शास्त्राणां नित्यम् उन्मार्ग-गामिनां शास्त्राननुष्ठानेनोद्विग्न-मनाः स राजा चिन्तयामास । को ऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः । काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम् ॥ Hit_0.12 ॥ अजात-मृत-मूर्खाणां वरम् आद्यौ न चान्तिमः । सकृद् दुःख-कराव् आद्याव् अन्तिमस् तु पदे पदे ॥ Hit_0.13 ॥ किं च- वरं गर्भ-स्रावो वरम् अपि च नैवाभिगमनं वरं जातः प्रेतो वरम् अपि च कन्यावजनिता । वरं बन्ध्या भार्या वरम् अपि च गर्भेषु वसतिर् न वाविद्वान् रूप-द्रविण-गुण-युक्तो ऽपि तनयः ॥ Hit_0.14 ॥ स जातो येन जातेन याति वंशः समुन्नतिम् । परिवर्तिनि संसारे मृतः को वा न जायते ॥ Hit_0.15 ॥ अन्यच् च- गुणि-गण-गणनाऽरम्भे न पतति कठिनी स-सम्भ्रमाद् यस्य । तेनाम्बा यदि सुतिनी वद बन्ध्या कीदृशी भवति ? ॥ Hit_0.16 ॥ अपि च- दाने तपसि शौर्ये च यस्य न प्रथितं मनः । विद्यायाम् अर्थ-लाभे च मातुर् उच्चार एव सः ॥ Hit_0.17 ॥ अपरं च- वरम् एको गुणी पुत्रो न च मूर्ख-शतैर् अपि । एकश् चन्द्रमस् तमो हन्ति न च तारा-गणैर् अपि ॥ Hit_0.18 ॥ पुण्य-तीर्थे कृतं येन तपः क्वाप्य् अतिदुष्करम् । तस्य पुत्रो भवेद् वश्यः समृद्धो धार्मिकः सुधीः ॥ Hit_0.19 ॥ तथा चोक्तं- अर्थागमो नित्यम् अरोगिता च प्रिया च भार्या प्रिय-वादिनी च । वश्यश् च पुत्रो ऽर्थ-करी च विद्या षड् जीव-लोकस्य सुखानि राजन् ॥ Hit_0.20 ॥ को धन्यो बहुभिः पुत्रैः कुशूलापूरणाढकैः । वरम् एकः कुलालम्बी यत्र विश्रूयते पिता ॥ Hit_0.21 ॥ ऋण-कर्ता पिता शत्रुर् माता च व्यभिचारिणी । भार्या रूपवती शत्रुः पुत्रः शत्रुर् अपण्डितः ॥ Hit_0.22 ॥ यस्य कस्य प्रसूतो ऽपि गुणवान् पूज्यते नरः । धनुर् वंश-विशुद्धो ऽपि निर्गुणः किं करिष्यति ॥ Hit_0.23 ॥ हा हा पुत्रक नाधीतं गतास्व् एतासु रात्रिषु । तेन त्वं विदुषां मध्ये पङ्के गौर् इव सीदसि ॥ Hit_0.24 ॥ तत् कथम् इदानीम् एते मम पुत्रा गुणवन्तः क्रियन्ताम् ? यतः- आहार-निद्रा-भय-मैथुनानि सामान्यम् एतत् पशुभिर् नराणाम् । ज्ञानं नराणाम् अधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ Hit_0.25 ॥ यतः- धर्मार्थ-काम-मोक्षाणां यस्यैको ऽपि न विद्यते । अजागल-स्तनस्येव तस्य जन्म निरर्थकम् ॥ Hit_0.26 ॥ यच् चोच्यते- आयुः कर्म च वित्तं च विद्या निधनम् एव च । पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ॥ Hit_0.27 ॥ किं च- अवश्यं भाविनो भावा भवन्ति महताम् अपि । नग्नत्वं नीलकण्ठस्य महाहि-शयनं हरेः ॥ Hit_0.28 ॥ अन्यच् च- यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा । इति चिन्ता-विष-घ्नो ऽयम् अगदः किं न पीयते ॥ Hit_0.29 ॥ एतत् कार्याक्षमाणां केषांचिद् आलस्य-वचनम् । पुरुषकारौत्कार्ष्यम् आह- यथा ह्य् एकेन चक्रेण न रथस्य गतिर् भवेत् । तथा पुरुषकारेण विना दैवं न सिद्ध्यति ॥ Hit_0.30 ॥ तथा च- पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते । तस्मात् पुरुषकारेण यत्नं कुर्याद् अतन्द्रितः ॥ Hit_0.31 ॥ न दैवम् अपि संचिन्त्य त्यजेद् उद्योगम् आत्मनः । अनुद्योगेन तैलानि तिलेभ्यो नाप्तुम् अर्हति ॥ Hit_0.32 ॥ अन्यच् च- उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर् दैवेन देयम् इति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति को ऽत्र दोषः ॥ Hit_0.33 ॥ यथा मृत्-पिण्डतः कर्ता कुरुते यद् यद् इच्छति । एवम् आत्म-कृतं कर्म मानवः प्रतिपद्यते ॥ Hit_0.34 ॥ काकतालीयवत् प्राप्तं दृष्ट्वापि निधिम् अग्रतः । न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते ॥ Hit_0. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ Hit_0.36 ॥ तथा चोक्तं- माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभा-मध्ये हंस-मध्ये बको यथा ॥ Hit_0.37 ॥ रूप-यौवन-सम्पन्ना विशाल-कुल-सम्भवाः । विद्या-हीना न शोभन्ते निर्गन्धा इव किंशुकाः ॥ Hit_0.38 ॥ अपरच् च- पुस्तकेषु च नाधीतं नाधीतं गुरु-सन्निधौ । न शोभते सम्भा-मध्ये जार-गर्भ इव स्त्रियाः ॥ Hit_0.39 ॥ एतच् चिन्तयित्वा राजा पण्डित-सभां कारितवान् । राजोवाच-भो भोः पण्डिताः ! श्रूयतां मम वचनम् । अस्ति कश्चिद् एवम्भूतो विद्वान् यो मम पुत्राणां नित्यम् उन्मार्ग-गामिनाम् अनधिगत-शास्त्राणाम् इदानीं नीति-शास्त्रोपदेशेन पुनर् जन्म कारयितुं समर्थः ? यतः- काचः काञ्चन-संसर्गाद् धत्ते मारकतीर् द्युतीः । तथा सत्-सन्निधानेन मूर्खो याति प्रवीणताम् ॥ Hit_0.40 ॥ उक्तं च- हीयते हि मतिस् तात हीनैः सह समागमात् । समैश् च समताम् एति विशिष्टैश् च विशिष्टताम् ॥ Hit_0.41 ॥ अत्रान्तरे विष्णु-शर्म-नामा महा-पण्डितः सकल-नीइति-शास्त्र-तत्त्व-ज्ञो बृहस्पतिर् इवाब्रवीत्-देव महाकुल-सम्भूता एते राजपुत्राः । तत् मया नीतिं ग्राहयितुं शक्यन्ते । यतः- नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत् । न व्यापार-शतेनापि शुकवत् पाठ्यते बकः ॥ Hit_0.42 ॥ अन्यच् च- अस्मिंस् तु निर्गुणं गोत्रे नापत्यम् उपजायते । आकरे पद्य-रागानां जन्म काच-मणेः कुतः ॥ Hit_0.43 ॥ अतो ऽहं षण्-मासाभ्यन्तरे भवत्-पुत्रान् नीति-शास्त्राभिज्ञान् करिष्यामि । राजा स-विनयं पुनर् उवाच । कीटो ऽपि सुमनः-सङ्गाद् आरोहति सतां शिरः । अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ Hit_0.44 ॥ अन्यच् च- यथोदय-गिरेर् द्रव्यं सन्निकर्षेण दीप्यते । तथा सत्-सन्निधानेन हीन-वर्णो ऽपि दीप्यते ॥ Hit_0.45 ॥ गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । आस्वाद्य-तोयाः प्रवहन्ति नद्यः समुद्रम् आसाद्य भवन्त्य् उपेयाः ॥ Hit_0.46 ॥ तद् एतेषाम् अस्मत्-पुत्राणां नीति-शास्त्रोपदेशाय भवन्तः प्रमाणम् इत्य् उक्त्वा तस्य विष्णु-शर्मणो करे बहुमान-पुरःसरं पुत्रान् समर्पितवान् ॥ --o)0(o-- i. मित्र-लाभः अथ प्रासाद-पृष्ठे सुखोपविष्टानां राजपुत्राणां पुरस्तात् प्रस्ताव-क्रमेण पण्डितो ऽब्रवीत्-भो राज-पुत्राः शृणुत- काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ Hit_1.1 ॥ तद् भवतां विनोदाय काक-कूर्मादीनां विचित्रां कथां कथयिष्यामि । राज-पुत्रैर् उक्तम्-आर्य ! कथ्यतां । विष्णु-शर्मोवाच-शृणुत यूयम् । सम्प्रति मित्र-लाभः प्रस्तूयते । यस्यायम् आद्यः श्लोकः- असाधना वित्त-हीना बुद्धिमन्तः सुहृन्-मताः । साधयन्त्य् आशु कार्याणि काक-कूर्म-मृगाखुवत् ॥ Hit_1.2 ॥ राजपुत्रा ऊचुः-कथम् एतत् ? सो ऽब्रवीत्-अस्ति गोदावरी-तीरे विशालः शाल्मली-तरुः । तत्र नाना-दिग्-देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचल-चूडावलम्बिनि भगवति कुमुदिनी-नायके चन्द्रमसि । लघुपतन-नामा वायसः प्रबुद्धः कृतान्तम् इव द्वितीयम् अटन्तं पाश-हस्तं व्याघम् अपश्यत् । तम् आलोक्याचिन्तयत्-अद्य प्रातर् एवानिष्ट-दर्शनं जातम् । न जाने किम् अनभिमतं दर्शयिष्यति । इत्य् उक्त्वा तद् अनुसरण-क्रमेण व्याकुलश् चलति । यतः- शोक-स्थान-सहस्राणि भय-स्थान-शतानि च । दिवसे दिवसे मूढम् आविशन्ति न पण्डितम् ॥ Hit_1.3 ॥ अन्यच् च-विषयिणाम् इदम् अवश्यं कर्तव्यम् । उत्थायोत्थाय बोद्धव्यं किम् अद्य सुकृतं कृतम् । आयुषः खण्डम् आदाय रविर् अस्तं गमिष्यति ॥ Hit_1.4 ॥ अथ तेन व्याधेन तण्डुल-कणान् विकीर्य जालं विस्तीर्णम् । स च तत्र प्रच्छन्नो भूत्वा स्थितः । अस्मिन्न् एव काले चित्रग्रीव-नामा कपोत-राजः स-परिवारो वियति विसर्पंस् तण्डुल-कणान् अवलोकयामास । ततः कपोत-राजस् तण्डुल-कण-लुब्धान् कपोतान् प्राह-कुतो ऽत्र निर्जने वने तण्डुल-कणानां सम्भवः । तन् निरूप्यतां तावत् । भद्रम् इदं न पश्यामि प्रायेणानेन तण्डुल-कण-लोभेनास्माभिर् अपि तथा भवितव्यम् । कङ्कणस्य तु लोभेन मग्नः पङ्के सुदुस्तरे । वृद्ध-व्याघ्रेण सम्प्राप्तः पथिकः सम्मृतः ॥ Hit_1.5 ॥ कपोता ऊचुः-कथम् एतत् ? कथा 1 सो ऽब्रवीत्-अहम् एकदा दक्षिणारण्ये चरन्न् अपश्यम् एको वृद्धो व्याघ्रः स्नातः कुश-हस्तः सरस्-तीरे ब्रूते-भो भो पन्थाः ! इदं सुवर्ण-कङ्कणं गृह्यताम् । ततो लोभाकृष्टेन केनचित् पान्थेन आलोचितम्-भाग्येन एतत् सम्भवति । किन्तु अस्मिन् आत्म-सन्देहे प्रवृत्तिर् न विधेया । यतः- अनिष्टाद् इष्ट-लाभेऽपि न गतिर् जायते शुभा । यत्रास्ते विष-संसर्गो ऽमृतं तद् अपि मृत्यवे ॥ Hit_1.6 ॥ किन्तु सर्वत्रार्थार्जन-प्रवृत्तौ सन्देह एव । तथा चोक्तम्- न संशयम् अनारुह्य नरो भद्राणि पश्यति । संशयं पुनर् आरुह्य यदि जीवति पश्यति ॥ Hit_1.7 ॥ तन् निरूपयामि तावत् । प्रकाशं ब्रूते । कुत्र तव कङ्कणम् ? व्याघ्रो हस्तं प्रसार्य दर्शयति । पान्थो ऽवदत्-कथं मारात्मके त्वयि विश्वासः ? व्याघ्र उवाच-शृणु रे पान्थ ! प्राग् एव यौवन-दशायाम् अहम् अतीव दुर्वृत्त आसम् । अनेक-गो-मानुषाणां वधाद् मे पुत्रा मृता दाराश् च । वंश-हीनश् चाहम् । ततः केनचिद् धार्मिकेणाहम् उपदिष्टः । दान-धर्मादिकं चरतु भवान् इति । तद्-उपदेशादि-दानीम् अहं स्नान-शीलो दाता वृद्धो गलित-नख-दन्तः न कथं विश्वास-भूमिः ? उक्तं च- इज्याऽध्ययन-दानानि तपः सत्यं धृतिः क्षमा । अलोभ इति मार्गो ऽयं धर्मस्याष्ट-विधः स्मृतः ॥ Hit_1.8 ॥ तत्र पूर्वश् चतुर्वर्गो दम्भार्थम् अपि सेव्यते । उत्तरस् तु चतुर्वर्गो महात्मन्य् एव तिष्ठति ॥ Hit_1.9 ॥ मम चैतावान् लोभ-विरहः । येन स्व-हस्त-स्थम् अपि सुवर्ण-कङ्कणं यस्मै कस्मैचिद् दातुम् इच्छामि तथापि व्याघ्रो मानुषं खादतीति लोकापवादो दुर्निवारः । यतः- गतानुगतिको लोकः कुट्टनीम् उपदेशिनीम् । प्रमाणयति नो धर्मे यथा गोघ्नम् अपि द्विजम् ॥ Hit_1.10 ॥ मया च धर्म-शास्त्राणि अधीतानि । शृणु- मरु-स्थल्यां यथा वृष्टिः क्षुधार्ते भोजनं तथा । दरिद्रे दीयते दानं सफलं पाण्डु-नन्दन ॥ Hit_1.11 ॥ प्राणा यथात्मनो ऽभीष्टा भूतानाम् अपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्वन्ति साधवः ॥ Hit_1.12 ॥ अपरं च- प्रत्याख्याने च दाने च सुख-दुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः प्रमाणम् अधिगच्छति ॥ Hit_1.13 ॥ अन्यच् च- मातृवत् पर-दारेषु पर-द्रव्येषु लोष्ट्रवत् । आत्मवत् सर्व-भूतेषु यः पश्यति स पण्डितः ॥ Hit_1.14 ॥ त्वं च अतीव-दुर्गतः । तेन तत् तुभ्यं दातुं स-यत्नो ऽहम् । तथा चोक्तम्- दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम् । व्याधितस्यौषधं पथ्यं नीरुजस्य किम् औषधैः ॥ Hit_1.15 ॥ अन्यत् च- दातव्यम् इति यद् दानं दीयतेऽनुपकारिणि । देशे काले च पात्रे च तद् दानं सात्त्विकं विदुः ॥ Hit_1.16 ॥ तद् अत्र सरसि स्नात्वा सुवर्ण-कङ्कणम् इदं गृहाण । ततो यावद् असौ तद्-वचः-प्रतीतो लोभात् सरः स्नातुं प्रविष्टः, तावन् महा-पङ्के निमग्नः पलायितुम् अक्षमः । तं पङ्के पतितं दृष्ट्वा व्याघ्रो ऽवदत्-अहह महा-पङ्के पतितो ऽसि । अतस् त्वाम् अहम् उत्थापयामि । इत्य् उक्त्वा शनैः शनैर् उपगम्य तेन व्याघ्रेण धृतः स पान्थो ऽचिन्तयत्- न धर्म-शास्त्रं पठतीति कारणं न चापि वेदाध्ययनं दुरात्मनः । स्वभाव एवात्र तथातिरिच्यते यथा प्रकृत्या मधुरं गवां पयः ॥ Hit_1.17 ॥ किं च- अवशेन्द्रिय-चित्तानां हस्ति-स्नानम् इव क्रिया । दुर्भगाभरण-प्रायो ज्ञानं भारः क्रियां विना ॥ Hit_1.18 ॥ तन् मया भद्रं न कृतम् । यद् अत्र मारात्मके विश्वासः कृतः । तथा चोक्तम्- नदीनां शस्त्र-पाणीनां नखिनां शृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राज-कुलेषु च ॥ Hit_1.19 ॥ अपरं च- सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः । अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते ॥ Hit_1.20 ॥ अन्यच् च- स हि गगन-विहारी कल्मष-ध्वंस-कारी दश-शत-कर-धारी ज्योतिषां मध्य-चारी । विधुर् अपि विधि-योगाद् ग्रस्यते राहुणासौ लिखितम् अपि ललाटे प्रोज्झितं कः समर्थः ॥ Hit_1.21 ॥ इति चिन्तयन्न् एवासौ व्याघ्रेण धृत्वा व्यापादितः खादितश् च । अतो ऽहं ब्रवीमि-कङ्कणस्य तु लोभेनेत्य् आदि । अत एव सर्वथाविचारितं कर्म न कर्तव्यम् इति । यतः- सुजीर्णम् अन्नं सुविचक्षणः सुतः सुशासिता स्त्री नृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत् कृतं सुदीर्घ-कालेऽपि न याति विक्रियाम् ॥ Hit_1.22 ॥ एतद् वचनं श्रुत्वा कश्चित् कपोतः स-दर्पम् आह-आः ! किम् एवम् उच्यते ? वृद्धस्य वचनं ग्राह्यम् आपत्-काले ह्य् उपस्थिते । सर्वत्रैवं विचारे च भोजनेऽपि प्रवर्तताम् ॥ Hit_1.23 ॥ यतः- शङ्काभिः सर्वम् आक्रान्तम् अन्नं पानं च भूतले । प्रवृत्तिः कुत्र कर्तव्या जीवितव्यं कथं न वा ? ॥ Hit_1.24 ॥ यथा चोक्तम्- ईर्ष्यी घृणी त्व् असन्तुष्टः क्रोधनो नित्य-शङ्कितः । पर-भाग्योपजीवी च षड् एते नित्य-दुःखिताः ॥ Hit_1.25 ॥ एतच् छ्रुत्वा तण्डुल्-कण-लोभेन नभो-मण्डलाद् अवतीर्यस् अर्वे कपोतास् तत्रोपविष्टाः । यतः- सुमहान्त्य् अपि शास्त्राणि धारयन्तो बहु-श्रुताः । छेत्ताः संअयानां च क्लिश्यन्ते लोभ-मोहिताः ॥ Hit_1.26 ॥ अन्यच् च- लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते । लोभान् मोहश् च नाशश् च लोभः पापस्य कारणम् ॥ Hit_1.27 ॥ अन्यच् च- असंभवं हेम-मृगस्य जन्म तथापि रामो लुलुभे मृगाय । प्रायः समापन्न-विपत्ति-काले धियो ऽपि पुंसां मलिना भवन्ति ॥ Hit_1.28 ॥ अनन्तरं ते सर्वे जाल-निबद्धा बभूवुः, ततो यस्य वचनात् तत्रावलम्बितास् तं सर्वे तिरस्कुर्वन्ति स्म । यतः, न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् । यदि कार्य-विपत्तिः स्यान् मुखरस् तत्र हन्यते ॥ Hit_1.29 ॥ तस्य तिरस्कारं श्रुत्वा चित्रग्रीव उवाच-नायम् अस्य दोषः, यतः आपदाम् आपतन्तीनां हितो ऽप्य् आयाति हेतुताम् । मातृ-जङ्घा हि वत्सस्य स्तम्भी-भवति बन्धने ॥ Hit_1.30 ॥ अन्यच् च- स बन्धुर् यो विपन्नानाम् आपद्-उद्धरण-क्षमः । न तु भीत-परित्राण-वस्तूपालम्भ-पण्डितः ॥ Hit_1.31 ॥ विपत्-काले विस्मय एव कापुरुष-लक्षणम् । तद् अत्र धैर्यम् अवलम्ब्य प्रतीकारश् चिन्त्यताम्, यतः- विपदि धैर्यम् अथाभ्युदये क्षमा सदसि वाक्य-पटुता युधि विक्रमः । यशसि चाभिरुचिर् व्यसनं श्रुतौ प्रकृति-सिद्धम् इदं हि महात्मनाम् ॥ Hit_1.32 ॥ सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥ Hit_1.33 ॥ अन्यच् च- षड्-दोषाः पुरुषेणेह हातव्या भूतिम् इच्छता । निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घ-सूत्रता ॥ Hit_1.34 ॥ इदानीम् अपि एवं क्रियताम्-सर्वैर् एकचित्तीभूय जालम् आदाय उड्डीयताम् । यतः- अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका । तृणैर् गुणत्वम् आपन्नैर् बध्यन्ते मत्त-दन्तिनः ॥ Hit_1.35 ॥ संहतिः श्रेयसी पुंसां स्वकुलैर् अल्पकैर् अपि । तुषेणापि परित्यक्ता न प्ररोहन्ति तण्डुलाः ॥ Hit_1.36 ॥ इति विचित्य पक्षिणः सर्वे जालम् आदाय उत्पतिताः । अनन्तरं च व्याधः सुदूराज् जालापहारकांस् तान् अवलोक्य पश्चाद् धावितो ऽचिन्तयत्- संहतास् तु हरन्त्य् एते मम जालं विहङ्गमाः । यदा तु निपतिष्यन्ति वशम् एष्यन्ति मे तदा ॥ Hit_1.37 ॥ ततस् तेषु चक्षुर् विषयम् अतिक्रान्तेषु पक्षिषु स व्याधो निवृत्तः । अथ लुब्धकं निवृत्तं दृष्ट्वा कपोता ऊचुः-स्वामिन् ! किम् इदानीं कर्तुम् उचितम् ? चित्रग्रीव उवाच- माता मित्रं पिता चेति स्वभावात् त्रितयं हितम् । कार्य-कारणतश् चान्ये भवन्ति हित-बुद्धयः ॥ Hit_1.38 ॥ तन् मे मित्रं हिरण्यको नाम मूषिक-राजो गण्डकी-तीरे चित्र-वने निवसति । सो ऽस्माकं पाशांश् छेत्स्यति इत्य् आलोच्य सर्वे हिरण्यक-विवर-समीपं गताः । हिरण्यकश् च सर्वदा अपाय-शङ्कया शत-द्वारं विवरं कृत्वा निवसति । ततो हिरण्यकः कपोतावपात-भयाच् चकितः तूष्णीं स्थितः । चित्रग्रीव उवाच-सखे हिरण्यक ! कथम् अस्मान् न सम्भाषसे ? ततो हिरण्यकस् तद्-वचनं प्रत्यभिज्ञाय स-सम्भ्रमं बहिर् निःसृत्य अब्रवीत्-आः ! पुण्यवान् अस्मि प्रिय-सुहृन् मे चित्रग्रीवः समायातः । यस्य मित्रेण सम्भाषो यस्य मित्रेण संस्थितिः । यस्य मित्रेण संलापस् ततो नास्तीह पुण्यवान् ॥ Hit_1.39 ॥ अथ पाश-बद्धांश् चैतान् दृष्ट्वा स-विस्मयः क्षणं स्थित्वा उवाच-सखे ! किम् एतत् ? चित्रग्रीव उवाच-सखे ! अस्माकं प्राक्तन-जन्म-कर्मणः फलम् एतत् । यस्माच् च येन च यथा च यदा च यच् च यावच् च यत्र च शुभाशुभम् आत्म-कर्म । तस्माच् च तेन च तथा च तदा च तच् च तावच् च तत्र च विधातृ-वशाद् उपैति ॥ Hit_1.40 ॥ राग-शोक-परीताप-बन्धन-व्यसनानि च । आत्मापराध-वृक्षाणां फलान्य् एतानि देहिनाम् ॥ Hit_1.41 ॥ एतच् छ्रुत्वा हिरण्यकश् चित्रग्रीवस्य बन्धनं छेत्तुं सत्वरम् उपसर्पति । तत्र चित्रग्रीव उवाच-मित्र ! मा मैवं कुरु । प्रथमम् अस्मद्-आश्रितानाम् एतेषां तावत् पाशांश् छिन्धि । मम पाशं पश्चाच् छेत्स्यसि । हिरण्यको ऽप्य् आह-अहम् अल्प-शक्तिः । दन्ताश् च मे कोमलाः । तद् एतेषां पाशांश् छेत्तुं कथं समर्थो भवामि ? तत् यावन् मे दन्ता न त्रुट्यन्ति, तावत् तव पाशं छिनद्मि । तद्-अनन्तरम् अप्य् एतेषां बन्धनं यावत् शक्यं छेत्स्यामि । चित्रग्रीव उवाच-अस्त्व् एवम् । तथापि यथा-शक्ति बन्धनम् एतेषां खण्डय । हिरण्यकेनोक्तम्-आत्म-परित्यागेन यदाश्रितानां परिरक्षणं तन् न नीति-वेदिनां सम्मतम् । यतः- आपद्-अर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि । आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥ Hit_1.42 ॥ अन्यच् च-- धर्मार्थ-काम-मोक्षाणां प्राणाः संस्थित-हेतवः । तान् निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ Hit_1.43 ॥ चित्रग्रीव उवाच-सखे ! नीतिस् तावद् ईदृश्य् एव, किन्त्व् अहम् अस्मद्-आश्रितानां दुःखं सोढुं सर्वथासमर्थस् तेनेदं ब्रवीमि । यतः- धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ Hit_1.44 ॥ अयम् अपरश् चासाधारणो हेतुः । जाति-द्रव्य-बलानां च साम्यम् एषां मया सह । मत्-प्रभुत्व-फलं ब्रूहि कदा किं तद् भविष्यति ॥ Hit_1.45 ॥ अन्यच् च- विना वर्तनम् एवैते न त्यजन्ति ममान्तिकम् । तन् मे प्राण-व्ययेनापि जीवयैतान् ममाश्रितान् ॥ Hit_1.46 ॥ किं च- मांस-मूत्र-पुरीषास्थि-पूरितेऽत्र कलेवरे । विनश्वरे विहायास्थां यशः पालय मित्र मे ॥ Hit_1.47 ॥ अपरं च पश्य- यदि नित्यम् अनित्येन निर्मलं मल-वाहिना । यशः कायेन लभ्येत तन् न लब्धं भवेन् नु किम् ॥ Hit_1.48 ॥ यतः- शरीरस्य गुणानां च दूरम् अत्यन्तम् अन्तरम् । शरीरं क्षण-विध्वंसि कल्पान्त-स्थायिनो गुणाः ॥ Hit_1.49 ॥ इत्य् आकर्ण्य हिरण्यकः प्रहृष्ट-मनाः पुलकितः सन् अब्रवीत्-साधु मित्र ! साधु । अनेनाश्रित-वात्सल्येन त्रैलोक्यस्यापि प्रभुत्वं त्वयि युज्यते । एवम् उक्त्वा तेन सर्वेषां कपोतानां बन्धनानि छिन्नानि । ततो हिरण्यकः सर्वान् सादरं सम्पूज्य आह-सखे चित्रग्रीव ! सर्वथात्र जाल-बन्धन-विधौ सति दोषम् आशङ्क्य आत्मनि अवज्ञा न कर्तव्या । यतः- यो ऽधिकाद् योजन-शतान् पश्यतीहामिषं खगः । स एव प्राप्त-कालस् तु पाश-बन्धं न पश्यति ॥ Hit_1.50 ॥ अपरं च- शशि-दिवाकरयोर् ग्रह-पीडनं गज-भुजङ्गमयोर् अपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिर् अहो बलवान् इति मे मतिः ॥ Hit_1.51 ॥ अन्यच् च- व्योमैकान्त-विहारिणो ऽपि विहगाः सम्प्राप्नुवन्त्य् आपदं बध्यन्ते निपुणैर् अगाध-सलिलान् मत्स्याः समुद्राद् अपि । दुर्नीतं किम् इहास्ति किं सुचरितं कः स्थान-लाभे गुणः कालो हि व्यसन-प्रसारित-करो गृह्णाति दूराद् अपि ॥ Hit_1.52 ॥ इति प्रबोध्य आतिथ्यं कृत्वा आलिङ्ग्य च तेन सम्प्रेषितश् चित्रग्रीवो ऽपि सपरिवारो यथेष्ट-देशान् ययौ, हिरण्यको ऽपि स्व-विवरं प्रविष्टः । यानि कानि च मित्राणि कर्तव्यानि शतानि च । पश्य मूषिक-मित्रेण कपोता मुक्त-बन्धनाः ॥ Hit_1.53 ॥ अथ लघु-पतनक-नामा काकः सर्व-वृत्तान्त-दर्शी साश्चर्यम् इदम् आह-अहो हिरण्यक ! श्लाघ्यो ऽसि, अतो ऽहम् अपि त्वया सह मैत्रीं कर्तुम् इच्छामि । अतस् त्वं मां मैत्र्येणानुग्रहीतुम् अर्हसि । एतच् छ्रुत्वा हिरण्यको ऽपि विवराभ्यन्तराद् आह-कस् त्वम् ? स ब्रूते-लघुपतनक-नामा वायसो ऽहम् । हिरण्यको विहस्याह-का त्वया सह मैत्री ? यतः- यद् येन युज्यते लोके बुधस् तत् तेन योजयेत् । अहम् अन्नं भवान् भोक्ता कथं प्रीतिर् भविष्यति ॥ Hit_1.54 ॥ अपरं च- भक्ष्य-भक्षयोः प्रीतिर् विपत्तेः कारणं मतम् । शृगालात् पाशबद्धो ऽसौ मृगः काकेन रक्षितः ॥ Hit_1.55 ॥ वायसो ऽब्रवीत्--कथम् एतत् ? हिरण्यकः कथयति- कथा 2 अस्ति मगध-देशे चम्पकवती नाम अरण्यानी । तस्यां चिरात् महता स्नेहेन मृग-काकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्ट-पुष्टाङ्गः केनचित् शृगालेनावलोकितः । तं दृष्ट्वा शृगालो ऽचिन्तयत्-आः ! कथम् एतन्-मांसं सुललितं भक्षयामि ? भवतु, विश्वासं तावद् उत्पादयामि इत्य् आलोच्य उपसृत्याब्रवीत्-मित्र ! कुशलं ते ? मृगेणोक्तम्-कस् त्वम् ? स ब्रूते-क्षुद्र-बुद्धि-नामा जम्बुको ऽहम् । अत्रारण्ये बन्धु-हीनो मृतवत् एकाकी निवसामि । इदानीं त्वां मित्रम् आसाद्य पुनः स-बन्धुर् जीव-लोकं प्रविष्टो ऽस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति । मृगेणोक्तम्-एवम् अस्तु । ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचि-मालिनि तौ मृगस्य वास-भूमिं गतौ । तत्र चम्पक-वृक्ष-शाखायां सुबुद्धि-नामा काको मृगस्य चिर-मित्रं निवसति । तौ दृष्ट्वा काको ऽवदत्-सखे चित्राङ्ग ! को ऽयं द्वितीयः ? मृगो ब्रूते-मित्र ! अकस्माद् आगन्तुना सह मैत्री न युक्ता । तन् न भद्रम् आचरितम् । तथा चोक्तम्- अज्ञात-कुल-शीलस्य वासो देयो न कस्यचित् । मार्जारस्य हि दोषेण हतो गृध्रो जरद्-गवः ॥ Hit_1.56 ॥ तौ आहतुः--कथम् एतत् ? काकः कथयति- कथा 3 अस्ति भागीरथी-तीरे गृध्रकूट-नाम्नि पर्वते महान् पर्कटी-वृक्षः तस्य कोटरे दैव-दुर्विपाकात् गलित-नख-नयनो जरद्गव-नामा गृध्रः प्रतिवसति । अथ कृपया तज्-जीवनाय तद्-वृक्ष-वासिनः पक्षिणः स्वाहारात् किंचित् किंचिद् उद्धृत्य तस्मै ददति, तेनासौ जीवति, तेषां शावक-रक्षां च करोति । अथ कदाचित् दीर्घकर्ण-नामा मार्जारः पक्षि-शावकान् भक्षयितुं तत्रागतः । ततस् तम् आयान्तं दृष्ट्वा पक्षि-शावकैर् भयार्तैः कोलाहलः कृतः । तच् छ्रुत्वा जरद्गवेन उक्तम्-को ऽयम् आयाति ? दीर्घकर्णो गृध्रम् अवलोक्य स-भयम् आह-हा हतो ऽस्मि यतो ऽयं मां व्यापादयिष्यति । अथवा- तावद् भयस्य भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं वीक्ष्य नरः कुर्याद् यथोचितम् ॥ Hit_1.57 ॥ अधुनातिसन्निधाने पलायितुम् अक्षमः । तद् यथा भवितव्यं तथा भवतु, तावत् विश्वासम् उत्पाद्यास्य समीपम् उपगच्छामीत्य् आलोच्य तम् उपसृत्याब्रवीत्-आर्य ! त्वाम् अभिवन्दे । गृध्रो ऽवदत्-कस् त्वम् ? सो ऽवदत्-मार्जारो ऽहम् । गृध्रो ब्रूते-दूरम् अपसर नो चेत् हन्तव्यो ऽसि मया । मार्जारो ऽवदत्-श्रूयतां तावत् मद्-वचनम् । ततो यद्य् अहं वध्यस् तदा हन्तव्यः । यतः - जाति-मात्रेण किं कश्चिद् वध्यते पूज्यते क्वचित् । व्यवहारं परिज्ञाय वध्यः पूज्यो ऽथवा भवेत् ॥ Hit_1.58 ॥ गृध्रो ब्रूते-ब्रूहि किम् अर्थम् आगतो ऽसि ? सो ऽवदत्-अहम् अत्र गङ्गा-तीरे नित्य-स्नायी निरामिषाशी ब्रह्मचारी चान्द्रायण-व्रतम् आचरंस् तिष्ठामि । युष्मान् धर्म-ज्ञान-रताः प्रेम-विश्वास-भूमयः इति पक्षिणः सर्वे सर्वदा ममाग्रे प्रस्तुवन्ति, अतो भवद्भ्यो विद्यावयो-वृद्धेभ्यो धर्मं श्रोतुम् इहागतः । भवन्तश् चैतादृशा धर्मज्ञाः, यन् माम् अतिथिं हन्तुम् उद्यताः ? गृहस्थ-धर्मश् च एषः - अराव् अप्य् उचितं कार्यम् आतिथ्यं गृहम् आगते । छेत्तुम् अप्य् आगते छायां नोपसंहरते द्रुमः ॥ Hit_1.59 ॥ किं च-यदि अन्नं नास्ति, तदा सुप्रीतेनापि वचसा तावद् अतिथिः पूज्य एव । तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता । एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ Hit_1.60 ॥ अन्यच् च- बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ Hit_1.61 ॥ अपरं च- निर्गुणेष्व् अपि सत्त्वेषु दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश् चाण्डाल-वेश्मनः ॥ Hit_1.62 ॥ अन्यच् च- अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते । स दत्त्वा दुष्कृतं तस्मै पुण्यम् आदाय गच्छति ॥ Hit_1.63 ॥ अन्यच् च- उत्तमस्यापि वर्णस्य नीचो ऽपि गृहम् आगतः । पूजनीयो यथा-योग्यं सर्व-देव-मयो ऽतिथिः ॥ Hit_1.64 ॥ गृध्रो ऽवदत्-मार्जारो हि मांस-रुचिः । पक्षि-शावकाश् चात्र निवसन्ति । तेनाहम् एव ब्रवीमि । तच् छ्रुत्वा मार्जारो भूमिं स्पृष्ट्वा कर्णौ स्पृशति, ब्रूते च-मया धर्म-शास्त्रं श्रुत्वा वीत-रागेनेदं दुष्करं व्रतं चान्द्रायणम् अध्यवसितम् । यतः परस्परं विवदमानानाम् अपि धर्म-शास्त्राणाम् अहिंसा परमो धर्मः इत्य् अत्रैकमत्यम् । यतः- सर्व-हिंसा-निवृत्ता ये नराः सर्व-सहाश् च ये । सर्वस्याश्रय-भूताश् च ते नराः स्वर्ग-गामिनः ॥ Hit_1.65 ॥ अन्यच् च- एक एव सुहृद् धर्मो निधनेऽप्य् अनुयाति यः । शरीरेण समं नाशं सर्वम् अन्यद् हि गच्छति ॥ Hit_1.66 ॥ किं च- यो ऽत्ति यस्य यदा मांसम् उभयोः पश्यतान्तरम् । एकस्य क्षणिका प्रीतिर् अन्यः प्राणैर् विमुच्यते ॥ Hit_1.67 ॥ अपि च- मर्तव्यम् इति यद् दुःखं पुरुषस्योपजायते । शक्यस् तेनानुमानेन परो ऽपि परिरक्षितुम् ॥ Hit_1.68 ॥ शृणु पुनः- स्वच्छन्द-वन-जातेन शाकेनापि प्रपूर्यते । अस्य दग्धोदरस्यार्थे कः कुर्यात् पातकं महत् ॥ Hit_1.69 ॥ एवं विश्वास्य स मार्जारस् तरु-कोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षि-शावकान् आक्रम्य स्व-कोटरम् आनीय प्रत्यहं खादति । अथ येषाम् अपत्यानि खादितानि । तैः शोकार्तैर् विलपद्भिर् इतस् ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः । पश्चात् पक्षिभिर् इतस् ततो निरूपयद्भिस् तत्र तरु-कोटरे शावकाः खादिता इति सर्वैः पक्षिभिर् निश्चित्य च गृध्रो व्यापादितः । अतो ऽहं ब्रवीमि-अज्ञात-कुल-शीलस्य इत्य् आदि । --o)0(o-- इत्य् आकर्ण्य स जम्बुकः स-कोपम् आह-मृगस्य प्रथम-दर्शन-दिने भवान् अपि अज्ञात-कुल-शील एव आसीत् । तत् कथं भवता सह एतस्य स्नेहानुवृत्तिर् उत्तरोत्तरं वर्धते ? अथवा- यत्र विद्वज्-जनो नास्ति श्लाघ्यस् तत्राल्पधीर् अपि । निरस्त-पादपे देशे एरण्डो ऽपि द्रुमायते ॥ Hit_1.70 ॥ अन्यच् च- अयं निजः परो वेति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥ Hit_1.71 ॥ यथा चायं मृगो मम बन्धुस् तथा भवान् अपि । मृगो ऽब्रवीत् कमनेन उत्तरोत्तरेण ? सर्वैर् एकत्र विश्रम्भालापैः सुखम् अनुभवद्भिः स्थीयताम् । यतः- न कश्चित् कस्यचिन् मित्रं न कश्चित् कस्यचिद् रिपुः । व्यवहारेण मित्राणि जायन्ते रिपवस् तथा ॥ Hit_1.72 ॥ काकेन उक्तम्-एवम् अस्तु । अथ प्रातः सर्वे यथाभिमत-देशं गताः । एकदा निभृतं शृगालो ब्रूते-सखे मृग ! एतस्मिन्न् एव वनैक-देशे सस्य-पूर्णं क्षेत्रम् अस्ति । तद् अहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिन-कतिपयेन क्षेत्र-पतिना तद् दृष्ट्वा पाशास् तत्र योजिताः । अनन्तरं पुनर् आगतो मृगः तत्र चरन् पाशैर् बद्धो ऽचिन्तयत्-को माम् इतः काल-पाशाद् इव व्याध-पाशात् त्रातुं मित्राद् अन्यः समर्थः ? अत्रान्तरे जम्बुकस् तत्रागत्य उपस्थितो ऽचिन्तयत्-फलितस् तावद् अस्माकं कपट-प्रबन्धः । मनोरथ-सिद्धिर् अपि बाहुल्यान् मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्-लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस् तं दृष्ट्वा उल्लासितो ब्रूते-सखे ! छिन्धि तावन् मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः- आपत्सु मित्रं जानीयाद् रणे शूरं ऋणे शुचिम् । भार्यां क्षीणेषु वित्तेषु व्यसनेषु च बान्धवान् ॥ Hit_1.73 ॥ अपरं च- उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे । राज-द्वारे श्मशाने च यस् तिष्ठति स बान्धवः ॥ Hit_1.74 ॥ जम्बुकः पाशं मुहुर् मुहुर् विलोक्याचिन्तयत्-दृढस् तावद् अयं बन्धः । ब्रूते च-सखे ! स्नायु-निर्मिताः पाशाः, तद् अद्य भट्टारक-वारे कथम् एतान् दन्तैः स्पृशामि ? मित्र ! यदि चित्ते न अन्यथा मन्यसे, तदा प्रभाते यत् त्वया वक्तव्यं तत् कर्तव्यम् इति । अनन्तरं स काकः प्रदोषका मृगमनागतम् अवलोक्य इतस् ततो ऽन्विष्यन् तथाविधं तं दृष्ट्वा उवाच-सखे ! किम् एतत् ? मृगेणोक्तम्-अवधीरित-सुहृद्-वाक्यस्य फलम् एतत् तथा चोक्तम्- सुहृदां हित-कामानां यः शृणोति न भाषितम् । विपत् सन्निहिता तस्य स नरः शत्रुनन्दनः ॥ Hit_1.75 ॥ काको ब्रूते-स वञ्चकः क्वास्ते ? मृगेणोक्तं-मन्-मांसार्थी तिष्ठत्य् अत्रैव । काको ब्रूते-मित्र ! उक्तम् एव मया पूर्वम् । अपराधो न मेऽस्तीति नैतद् विश्वास-कारणम् । विद्यते हि नृशंसेभ्यो भयं गुणवताम् अपि ॥ Hit_1.76 ॥ दीप-निर्वाण-गन्धं च सुहृद्-वाक्यम् अरुन्धतीम् । न जिघ्रन्ति न शृण्वन्ति न प्श्यन्ति गतायुषः ॥ Hit_1.77 ॥ परोक्षे कार्य-हन्तारं प्रत्यक्षे प्रिय-वादिनम् । वर्जयेत् तादृशं मित्रं विष-कुम्भं पयोमुखम् ॥ Hit_1.78 ॥ ततः काको दीर्घं निःश्वस्य उवाच-अरे वञ्चक ! किं त्वया पाप-कर्मणा कृतम् । यतः- संलापितानां मधुरैर् वचोभिर् मिथ्योपचारैश् च वशीकृतानाम् । आशावतां श्रद्दधतां च लोके किम् अर्थिनां वञ्चयितव्यम् अस्ति ॥ Hit_1.79 ॥ अन्यच् च- उपकारिणि विश्रब्धे शुद्ध-मतौ यः समाचरति पापम् । तं जनम् असत्य-सन्धं भगवति वसुधे कथं वहसि ॥ Hit_1.80 ॥ दुर्जनेन समं सख्यं वैरं चापि न कारयेत् । उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ Hit_1.81 ॥ अथवा स्थितिर् इयं दुर्जनानाम्- प्राक् पादयोः पतति खादति पृष्ठ-मांसं कर्णे फलं किम् अपि रौति शनैर् विचित्रम् । छिद्रं निरूप्य सहसा प्रविशत्य् अशङ्कः सर्वं खलस्य चरितं मशकः करोति ॥ Hit_1.82 ॥ तथा च- दुर्जनः प्रिय-वादी च नैतद् विश्वास-कारणम् । मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ Hit_1.83 ॥ अथ प्रभाते स क्षेत्र-पतिर् लगुड-हस्तस् तं प्रदेशम् आगच्छन् काकेनावलोकितः । तम् अवलोक्य काकेनोक्तम्-सखे मृग ! त्वम् आत्मानं मृतवत् सन्दर्श्य वातेनोदरं पूरयित्वा पादान् स्तब्धीकृत्य तिष्ठ । अहं तव चक्षुषी चञ्च्वा किम् अपि विलिखामि, यदाहं शब्दं करोमि, तदा त्वम् उत्थाय सत्वरं पलायिष्यसे । मृगस् तथैव काक-वचनेन स्थितः । ततः क्षेत्र-पतिना हर्षोत्फुल्ल-लोचनेन तथाविधो मृग आलोकितः । अथासौ-आः ! स्वयं मृतो ऽसि ? इत्य् उक्त्वा मृगं बन्धनात् मोचयित्वा पाशान् संवरीतुं सत्वरो बभूव । ततः कियद् दूरे अन्तरिते क्षेत्र-पतौ स मृगः काकस्य शब्दं श्रुत्वा सत्वरम् उत्थाय पलायितः । तम् उद्दिश्य तेन क्षेत्र-पतिना प्रकोपात् क्षिप्तेन लगुडेन शृगालो व्यापादितः । तथा चोक्तम्- त्रिभिर् वर्षैस् त्रिभिर् मासैस् त्रिभिः पक्षैस् त्रिभिर् दिनैः । अत्युत्कटैः पाप-पुण्यैर् इहैव फलम् अश्नुते ॥ Hit_1.84 ॥ अतो ऽहं ब्रवीमि-भक्ष्य-भक्ष्यकयोः प्रीतिर् इत्य् आदि । इति मृग-वायस-शृगाल-कथा काकः पुनर् आह- भक्षितेनापि भवता नाहारो मम पुष्कलः । त्वयि जीवति जीवामि चित्रग्रीव इवानघ ॥ Hit_1.85 ॥ अन्यच् च- तिरश्चाम् अपि विश्वासो दृष्टः पुण्यैक-कर्मणाम् । सतां हि साधु-शीलत्वात् स्वभावो न निवर्तते ॥ Hit_1.86 ॥ किं च- साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् । न हि तापयितुं शक्यं सागराम्भस् तृणोल्कया ॥ Hit_1.87 ॥ हिरण्यको ब्रूते-चपलस् त्वम् । चपलेन सह स्नेहः सर्वथा न कर्तव्यः । तथा चोक्तम्- मार्जारो महिषो मेषः काकः कापुरुषस् तथा । विश्वासात् प्रभवन्त्य् एते विश्वासस् तत्र नो हितः ॥ Hit_1.88 ॥ किं चान्यत्-शत्रु-पक्षो भवान् अस्माकम् । शत्रुणा सन्धिर् न विधेयम् । उक्तं चैतत्- शत्रुणा न हि सन्दध्यात् संश्लिष्टेनापि सन्धिना । सुतप्तम् अपि पानीयं शमयत्य् एव पावकम् ॥ Hit_1.89 ॥ दुर्जनः परिहर्तव्यो विद्ययालङ्कृतो ऽपि सन् । मणिना भूषितः सर्पः किम् असौ न भयङ्करः ॥ Hit_1.90 ॥ यद् अशक्यं न तच् छक्त्यं यच् छक्त्यं शक्यम् एव तत् । नोदके शकटं याति न च नौर् गच्छति स्थले ॥ Hit_1.91 ॥ अपरं च- महताप्य् अर्थ-सारेण यो विश्वसिति शत्रुषु । भार्यासु च विरक्तासु तद्-अन्तं तस्य जीवनम् ॥ Hit_1.92 ॥ लघु-पतनको ब्रूते-श्रुतं मया सर्वं, तथापि ममैतावन् एव सङ्कल्पः । यत् त्वया सह सौहृद्यम् अवश्यं करणीयम् इति । अन्यथा अनाहारेणात्मानं तव द्वारि व्यापादयिष्यामीति । तथा हि- मृद्-घटवत् सुख-भेद्यो दुःसन्धानश् च दुर्जनो भवति । सुजनस् तु कनक-घटवद् दुर्भेद्यश् चाशु सन्धेयः ॥ Hit_1.93 ॥ किं च- द्रवत्वात् सर्व-लोहानां निमित्ताद् मृग-पक्षिणाम् । भयाल् लोभाच् च मूर्खाणां सङ्गतः दर्शनात् सताम् ॥ Hit_1.94 ॥ किं च- नारिकेल-समाकारा दृश्यन्ते हि सुहृज्जनाः । अन्ये बदरिकाकारा बहिर् एव मनोहराः ॥ Hit_1.95 ॥ अन्यच् च- स्नेह-च्छेदेऽपि साधूनां गुणा नायान्ति विक्रियाम् । भङ्गेऽपि हि मृणालानाम् अनुबध्नन्ति तन्तवः ॥ Hit_1.96 ॥ अन्यच् च- शुचित्वम् त्यागिता शौर्यं सामान्यं सुख-दुःखयोः । दाक्षिण्यं चानुरक्तिश् च सत्यता च सुहृद्-गुणाः ॥ Hit_1.97 ॥ एतैर् गुणैर् उपेतो भवद्=अन्यो मया कः सुहृत् प्राप्तव्यः ? इत्य् आदि तद्-वचनम् आकर्ण्य हिरण्यको बहिः निःसृत्याह-आप्यायितो ऽहं भवताम् एतेन वचनामृतेन । तथा चोक्तम्- घर्मार्तं न तथा सुशीतल-जलैः स्नानं न मुक्तावली न श्रीखण्ड-विलेपनम् सुखयति प्रत्यङ्गम् अप्य् अर्पितम् । प्रीत्यै सज्जन-भाषितं प्रभवति प्रायो यथा चेतसः सद्-युक्त्या च परिष्कृतं सुकृतिनाम् आकृष्टि-मन्त्रोपमम् ॥ Hit_1.98 ॥ अन्यच् च- रहस्य-भेदो याच्ञा च नैष्ठुर्यं चल-चित्तया । क्रोधो निःसत्यता द्यूतम् एतन् मित्रस्य दूषणम् ॥ Hit_1.99 ॥ अनेन वचन-क्रमेण तत् एकम् अपि दूषणं त्वयि न लक्ष्यते । यतः- पटुत्वं सत्यवादित्वं कथा-योगेन बुद्ध्यते । अस्तब्धत्वम् अचापल्यं प्रत्यक्षेनावगम्यते ॥ Hit_1.100 ॥ अपरं च- अन्यथैव हि सौहार्दं भवेत् स्वच्छान्तरात्मनः । प्रवर्ततेऽन्यथा वाणी शाठ्योपहत-चेतसः ॥ Hit_1.101 ॥ मनस्य् अन्यद् वचस्य् अन्यत् कर्मण्य् अन्यद् दुरात्मनाम् । मनस्य् एकं वचस्य् एकं कर्मण्य् एकं महात्मनाम् ॥ Hit_1.102 ॥ तद् भवतु भवतः अभिमतम् एव इत्य् उक्त्वा हिरण्यको मैत्र्यं विधाय भोजन-विशेषैर् वायसं सन्तोष्य विवरं प्रविष्टः । वायसो ऽपि स्व-स्थानं गतः ततः-प्रभृति तयोः अन्यो ऽन्याहार-प्रदानेन कुशल-प्रश्नैः विश्रम्भालापैश् च कियत्-कालो ऽतिवर्तने । एकदा लघु-पतनको हिरण्यकम् आह-सखे ! वायसस्य कष्टतरलभ्याहारम् इदं स्थानम् । तद् एतत् परित्यज्य स्थानान्तरं गन्तुम् इच्छामि । हिरण्यको ब्रूते- स्थान-भ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः । इति विज्ञाय मतिमान् स्व-स्थानं न परित्यजेत् ॥ Hit_1.103 ॥ काको ब्रूते-मित्र ! कापुरुषस्य वचनम् एतत् । यतः- स्थानम् उत्सृज्य गच्छन्ति सिंहाः सत्-पुरुषा गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषा मृगाः ॥ Hit_1.104 ॥ अन्यच् च- को वीरस्य मनस्विनः स्व-विषयः को वा विदेशः स्मृतः यं देशं श्रयते तम् एव कुरुते बाहु-प्रतापार्जितम् । यद् दंष्ट्रानख-लाङ्गुल-प्रहरणः सिंहो वनं गाहते तस्मिन्न् एव हत-द्विपेन्द्र-रुधिरैस् तृष्णां छिन्नत्त्य् आत्मनः ॥ Hit_1.105 ॥ हिरण्यको ब्रूते-मित्र क्व गन्तव्यम् ? तथा चोक्तम्- चलत्य् एकेन पादेन तिष्ठत्य् एकेन बुद्धिमान् । नासमीक्ष्य परं स्थानं पूर्वम् आयतनं त्यजेत् ॥ Hit_1.106 ॥ वायसो ब्रूते-मित्र ! अस्ति सुनिरूपितं स्थानम् । हिरण्यको ऽवदत्-किं तत् ? वायसः कथयति-अस्ति दण्डकारण्ये कर्पूरगौराभिधानं सरः । तत्र चिर-कालोपार्जितः प्रिय-सुहृन् मे मन्थराभिधानः कूर्मः सहज-धार्मिकः प्रतिवसति । पश्य मित्र ! परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । धर्मे स्वीयम् अनुष्ठानं कस्यचित् तु महात्मनः ॥ Hit_1.107 ॥ स च भोजन-विशेषैर् मां संवर्धयिष्यति । हिरण्यको ऽप्य् आह-तत् किम् अत्रावस्थाय मया कर्तव्यम् ? यतः- यस्मिन् देशे न सम्मानो न वृत्तिर् न च बान्धवः । न च विद्यागमः कश्चित् तं देशं परिवर्जयेत् ॥ Hit_1.108 ॥ अपरं च--- धनिकः श्रोत्रियो राजा नदी वैद्यस् तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥ Hit_1.109 ॥ अपरं च--- लोक-यात्रा भयं लज्जा दाक्षिण्यं त्याग-शीलता । पञ्च यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥ Hit_1.110 ॥ अन्यच् च- तत्र मित्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् । ऋण-दाता च वैद्यश् च श्रोत्रियः सजला नदी ॥ Hit_1.111 ॥ अतो माम् अपि तत्र नय । वायसो ऽवदत्-एवम् अस्तु । अथ वायसस् तेन मित्रेण सह विचित्रालाप-सुखेन तस्य सरसः समीपं ययौ । ततो मन्थरो दूराद् एव लघु-पतनकम् अवलोक्य उत्थाय यथोचितम् आतिथ्यं विधाय मूषिकस्याप्य् अतिथि-सत्कारं चकार । यतः- बालो वा यदि वा वृद्धो युवा वा गृहम् आगतः । तस्य पूजा विधातव्या सर्वत्राभ्यागतो गुरुः ॥ Hit_1.112 ॥ तथा- गुरुर् अग्निर् द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिर् एको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ Hit_1.113 ॥ अपरं च- उत्तमस्यापि वर्णस्य नीचो ऽपि गृहम् आगतः । पूजनीयो यथा-योग्यं सर्व-देव-मयो ऽतिथिः ॥ Hit_1.114 ॥ वायसो ऽवदत्-सखे ! मन्थर ! स-विशेष-पूजाम् असमि विधेहि, यतो ऽयं पुण्य-कर्मणां धुरीणः कारुण्य-रत्नाकरो हिरण्यक-नामा मूषिक-राजः । एतस्य गुण-स्तुतिं जिह्वा-सहस्र-द्वयेनापि यदि सर्प-राजः कदाचित् कर्तुं समर्थः स्यात् इत्य् उक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह-भद्र ! आत्मनो निर्जन-वनागमन-कारणम् आख्यातुम् अर्हसि ? हिरण्यको ऽवदत्-कथयामि, श्रूयताम् । कथा 4 अस्ति चम्पकाभिधानायां नगर्यां परिव्राजकावसथः । तत्र चूडाकर्णो नाम परिव्राजकः प्रतिवसति । स च भोजनावशिष्ट-भिक्षान्न-सहितं भिक्षापात्रं नागदन्तकेऽवस्थाप्य स्वपिति । अहं च तद् अन्नम् उत्प्लुत्य उत्प्लुत्य प्रत्यहं भक्षयामि । अनन्तरं तस्य प्रिय-सुहृद् वीणाकर्णो नाम परिव्राजकः समायातः, तेन सह नाना-कथा-प्रसङ्गावस्थितो मम त्रासार्थं जर्जर-वंश-खण्डेन चूडाकर्णो भूमिम् अताडयत् । तं तथाविधं दृष्ट्वा वीणाकर्ण उवाच-सखे ! किम् इति मम कथा-विरक्तो ऽन्यासक्तो भवान् ? यतः- मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी । स्नेहो ऽधिकः सम्भ्रम-दर्शनं च सदानुरक्तस्य जनस्य लक्ष्म ॥ Hit_1.115 ॥ अदृष्टि-दानं कृत-पूर्व-नाशनम् आननं दुश्चरितानुकीर्तनम् । कथा-प्रसङ्गेन च नाम-विस्मृतिर् विरक्त-भावस्य जनस्य लक्षणम् ॥ Hit_1.116 ॥ चूडाकर्णेनोक्तम्-भद्र ! नाहं विरक्तः, किन्तु पश्य अयं मूषिको ममापकारी सदा पात्रस्थं भिक्षान्नम् उत्प्लुत्य भक्षयति । वीणाकर्णो नागदन्तम् अवलोक्याह-कथम् अयं मूषिकः स्वल्प-बलो ऽप्य् एतावद् दूरम् उत्पतति ? तद् अत्र केनापि कारणेन भवितव्यम् । क्षणं विचिन्त्य परिव्राजकेनोक्तम्-कारणं चात्र धन-बाहुल्यम् एव प्रतिभाति । यतः- धनवान् बलवान् लोके सर्वः सर्वत्र सर्वदा । प्रभुत्वं धन-मूलं हि राज्ञाम् अप्य् उपजायते ॥ Hit_1.117 ॥ ततः खनित्रम् आदाय तेन परिव्राजकेन विवरं खनित्वा चिर-सञ्चितं मम धनं गृहीतम् । ततः प्रभृति प्रत्यहं निज-शक्ति-हीनः सत्त्वोत्साह-रहितः स्वाहारम् अप्य् उत्पादयितुम् अक्षमः सन्न् आसं मन्दं मन्दम् उपसर्पन् चूडाकर्णेनावलोकितः । ततस् तेनोक्तम्- धनेन बलवान् लोको धनाद् भवति पण्डितः । पश्यैनं मूषिकं पापं स्वजाति-समतां गतम् ॥ Hit_1.118 ॥ किं च- अर्थेन तु विहीनस्य पुरुषस्याल्प-मेधसः । क्रिया सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा ॥ Hit_1.119 ॥ अपरं च- यस्यार्थास् तस्य मित्राणि यस्यार्थास् तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके यस्यार्थाः स हि पण्डितः ॥ Hit_1.120 ॥ अपरं च- अपुत्रस्य गृहं शून्यं सन्-मित्र-रहितस्य च । मूर्खस्य च दिशः शून्याः सर्व-शून्या दरिद्रता ॥ Hit_1.121 ॥ अपरं च- दारिद्र्यान् मरणाद् वापि दारिद्र्यम् अवरं स्मृतम् । अल्प-क्लेशेन मरणं दारिद्र्यम् अतिदुःसहम् ॥ Hit_1.122 ॥ अन्यच् च- तानीन्द्रियाण्य् अविकलानि तद् एव नाम सा बुद्धिर् अप्रतिहता वचनं तद् एव । अर्थोष्मणा विरहितः पुरुषः स एव अन्यः क्षणेन भवतीति विचित्रम् एतत् ॥ Hit_1.123 ॥ एतत् सर्वम् आकर्ण्य मयालोचितं-ममान्नावस्थानम् अयुक्तम् इदानीम् । तथा चोक्तम्- अत्यन्त-विमुखे दैवे व्यर्थे यत्ने च पौरुषे । मनस्विनो दरिद्रस्य वनाद् अन्यत् कुतः सुखम् ॥ Hit_1.124 ॥ अन्यच् च- मनस्वी मिर्यते कामं कार्पण्यं न तु गच्छति । अपि निर्वाणम् आयाति नानलो याति शीतताम् ॥ Hit_1.125 ॥ किं च- कुसुम-स्तवकस्येव द्वे वृत्ती तु मनस्विनः । सर्वेषां मूर्ध्नि वा तिष्ठेद् विशीर्येत वनेऽथवा ॥ Hit_1.126 ॥ यच् चान्यस्मै एतद् वृत्तान्त-कथनं तद् अप्य् अनुचितम् । यतः- अर्थ-नाशं मनस्-तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥ Hit_1.127 ॥ यच् चात्रैव याच्ञया जीवनं तद् अप्य् अतीव-गर्हितम् । यतः- वरं विभव-हीनेन प्राणैः सन्तर्पितो ऽनलः । नोपचार-परिभ्रष्टः कृपणः प्रार्थ्यते जनः ॥ Hit_1.128 ॥ अन्यच् च- दारिद्र्याद् ध्रियम् एति ह्री-परिगतः सत्त्वात् परिभ्रश्यते निःसत्त्वं परिभूयते परिभवान् निर्वेदम् आपद्यते । निर्विण्णः शुचम् एति शोक-फिहितो बुद्ध्या परित्यज्यते निर्बुद्धिः क्षयम् एत्य् अहो निधनता सर्वापदाम् आस्पदम् ॥ Hit_1.129 ॥ किं च- वरं मौनं कार्यं न च वचनम् उक्तं यद् अनृतं वरं क्लैब्यं पुंसां न च पर-कलत्राभिगमनम् । वरं प्राण-त्यागो न च पिशुन-वाक्येष्व् अभिरुचिर् वरं भिक्षाशित्वं न च पर-धनास्वादन-सुखम् ॥ Hit_1.130 ॥ वरं शून्या शाला न च खलु वरो दुष्ट-वृषभो वरं वेश्या पत्नी न पुनर् अविनीता कुल-वधूः । वरं वासो ऽरण्ये न पुनर् अविवेकाधिप-पुरे वरं प्राण-त्यागो न पुनर् अधमानाम् उपगमः ॥ Hit_1.131 ॥ अपि च- सेवेव मानम् अखिलं ज्योत्स्नेव तमो जरेव लावण्यम् । हरि-हर-कथेव दुरितं गुण-शतम् अप्य् अर्थिता हरति ॥ Hit_1.132 ॥ तत् किम् अहं पर-पिण्डेन आत्मानं पोषयामि ? कष्टं भोः ! तद् अपि द्वितीयं मृत्यु-द्वारम् । अन्यच् च- रोगी चिर-प्रवासी परान्न-भोजी परावसथ-शायी । यज् जीवति तन् मरणं यन् मरणं सो ऽस्य विश्रामः ॥ Hit_1.133 ॥ इत्य् आलोच्यापि लोभात् पुनर् अपि तदीयम् अन्नं ग्रहीतुं ग्रहम् अकरवम् । तथा चोक्तम्- लोभेन बुद्धिश् चलति लोभो जनयते तृषाम् । तृषार्तो दुःखम् आप्नोति परत्रेह च मानवः ॥ Hit_1.134 ॥ ततो ऽहं मन्दं मन्दम् उपसर्पंस् तेन वीणाकर्णेन जर्जर-वंश-खण्डेन ताडितश् चाचिन्तयम्-लुब्धो ह्य् असन्तुष्टो नियतम् आत्म-द्रोही भवति । तथा च- धन-लुब्धो ह्य् असन्तुष्टो ऽनियतात्माजितेन्द्रियः । सर्वा एवापदस् तस्य यस्य तुष्टं न मानसम् ॥ Hit_1.135 ॥ सर्वाः सम्पत्तस्यस् तस्य सन्तुष्टं यस्य मानसम् । उपानद्-गूढ-पादस्य ननु चर्मावृतेव भूः ॥ Hit_1.136 ॥ अपरं च- सन्तोषामृत-तृप्तानां यत् सुखं शान्त-चेतसाम् । कुतस् तद्-धन-लुब्धानाम् इतश् चेतश् च धावताम् ॥ Hit_1.137 ॥ किं च- तेनाधीतं श्रुतं तेन तेन सर्वम् अनुष्ठितम् । येनाशाः पृष्ठतः कृत्वा नैराश्यम् अवलम्बितम् ॥ Hit_1.138 ॥ अपि च- असेवितेश्वर-द्वारम् अदृष्ट-विरह-व्यथम् । अनुक्त-क्लीब-वचनं धन्यं कस्यापि जीवनम् ॥ Hit_1.139 ॥ न योजन-शतं दूरं वाह्यमानस्य तृष्णया । सन्तुष्टस्य कर-प्राप्तेऽप्य् अर्थे भवति नादरः ॥ Hit_1.140 ॥ तद् अत्र अवस्थोचित-कार्य-परिच्छेदः श्रेयान् । को धर्मो भूत-दया किं सौख्यं नित्यम् अरोगिना जगति । कः स्नेहः सद्-भावः किं पाण्डित्यं परिच्छेदः ॥ Hit_1.141 ॥ तथा च- परिच्छेदो हि पाण्डित्यं यदापन्ना विपत्तयः । अपरिच्छेद-कर्तॄणां विपदः स्युः पदे पदे ॥ Hit_1.142 ॥ तथा हि- त्यजेद् एकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ Hit_1.143 ॥ अपरं च- पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम् । विचार्यं खलु पश्यामि तत् सुखं यत्र निर्वृतिः ॥ Hit_1.144 ॥ इत्य् आलोच्याहं निर्जन-वनम् आगतः । यतः- वरं वनं व्याघ्र-गजेन्द्र-सेवितं द्रुमालयः पत्र-फलाम्बु-भक्षितम् । तृणानि शय्या वसनं च वल्कलं न बन्धु-मध्ये धन-हीन-जीवनम् ॥ Hit_1.145 ॥ अतः- संसार-विषय-वृक्षस्य द्वे एव रसवत् फले । काव्यामृत-रसास्वादः सङ्गमः सज्जनैः सह ॥ Hit_1.146 ॥ अपरं च- सत्-सङ्गः केशवे भक्तिर् गङ्गाम्भसि निमज्जनम् । असारे खलु संसारे त्रीणि साराणि भावयेत् ॥ Hit_1.147 ॥ मन्थर उवाच- अर्थाः पाद-रजोपमा गिरि-नदी-वेगोपमं यौवनम् आयुष्यं जल-बिन्दु-लोल-चपलं फेनोपमं जीवनम् । धर्मं यो न करोति निश्चल-मतिः स्वर्गार्गलोद्घाटनं पश्चात्-ताप-हतो जरा-परिणतः शोकाग्निना दह्यते ॥ Hit_1.148 ॥ युष्माभिर् अतिसञ्चयः कृतः । तस्यायं दोषः । शृणु- उपार्जितानां वित्तानां त्याग एव हि रक्षणम् । तडागोदर-संस्थानां परीवाहैवाम्भसाम् ॥ Hit_1.149 ॥ अन्यच् च- यद् अधो ऽधः क्षितौ वित्तं निचखान मितम्पचः । तद्-अधो निलयं गन्तुं चक्रे पन्थानम् अग्रतः ॥ Hit_1.150 ॥ यतः- निज-सौख्यं निरुन्धानो यो धनार्जनम् इच्छति । परार्थ-भार-वाहीव स क्लेशस्यैव भाजनम् ॥ Hit_1.151 ॥ तथा चोक्तं- दानोपभोग-हीनेन धनेन धनिनो यदि । भवामः किं न तेनैव धनेन धनिनो वयम् ॥ Hit_1.152 ॥ यतः- धनेन किं यो न ददाति नाश्नुते बलेन किं यश् च रिपून् न याधत्ते । श्रुतेन किं यो न च धर्मम् आचरेत् किम् आत्मना यो न जितेन्द्रियो भवेत् ॥ Hit_1.153 ॥ अन्यच् च- असम्भोगेन सामान्यं कृपणस्य धनं परैः । अस्येदम् इति सम्बन्धो हानौ दुःखेन गम्यते ॥ Hit_1.154 ॥ अपि च- न देवाय न विप्राय न बन्धुभ्यो न चात्मने । कृपणस्य धनं याति वह्नि-तस्कर-पार्थिवैः ॥ Hit_1.155 ॥ तथा चोक्तम्- दानं प्रिय-वाक्-सहितं ज्ञानम् अगर्वं क्षमान्वितं सौर्यम् । त्यागं सहितं च वित्तं दुर्लभम् एतच् चतुर् भद्रम् ॥ Hit_1.156 ॥ उक्तं च- कर्तव्यः सञ्चयो नित्यं न तु कार्यो ऽतिसञ्चयः । अतिसञ्चय-शीलो ऽयं धनुषा जम्बुको हतः ॥ Hit_1.157 ॥ ताव् आहतुः-कथम् एतत् ? मन्थरः कथयति- कथा 5 आसीत् कल्याण-कटक-वास्तव्यो भैरवो नाम व्याधः । स चैकदा मांस-लुब्धो धनुर् आदाय मृगम् अन्विष्यन् विन्ध्याटवी-मध्यं गतः । तत्र तेन मृग एको व्यापादितः । ततो मृगम् आदाय गच्छता तेन घोराकृतिः शूकरो दृष्टः । ततस् तेन मृगं भूमौ निधाय शूकरः शरेण हतः । शूकरेणाप्य् आगत्य प्रलय-घन-घोर-गर्जनं कुर्वाणेन स व्याधो मुष्क-देशे हतः छिन्न-द्रुम इव पपात । तथा चोक्तम्- जलम् अग्निर् विषं शस्तं क्षुद् व्याधिः पतनं गिरेः । निमित्तं किञ्चिद् आसाद्य देही प्राणैर् विमुच्यते ॥ Hit_1.158 ॥ अथ तयोः पादास्फालनेन एकः सर्पो ऽपि मृतः । अत्रान्तरे दीर्घरावो नाम जम्बुकः परिभ्रमनाहारार्था तान् मृतान् मृग-व्याध-सर्प-शूकरान् अपश्यत् । आलोक्याचिन्तयच् च-अहो भाग्यम् ! अद्य महद् भोज्यं मे समुपस्थितम् । अथवा- अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम् । सुखान्य् अपि तथा मन्ये दैवम् अत्रातिरिच्यते ॥ Hit_1.159 ॥ मासम् एकं नरो याति द्वौ मासौ मृग-शूकरौ । अहिर् एकं दिनं याति अद्य भक्ष्यो धनुर्गुणः ॥ Hit_1.160 ॥ ततः प्रथम-बुभुक्षायाम् इदं निःस्वादु कोदण्ड-लग्नं स्नायु-बन्धनं खादामि, इत्य् उक्त्वा तथाकरोत् । ततश् छिन्ने स्नायु-बन्धने द्रुतम् उत्पतितेन धनुषा हृदि निर्भिन्नः स दीर्घरावः पञ्चत्वं गतः । अतो ऽहं ब्रवीमि कर्तव्यः सञ्चयो नित्यम् इत्य् आदि । तथा च- यद् ददाति यद् अश्नाति तद् एव धनिनो धनम् । अन्ये मृतस्य क्रीडन्ति दारैर् अपि धनैर् अपि ॥ Hit_1.161 ॥ किं च- यद् ददासि विशिष्टेभ्यो यच् चाश्नासि दिने दिने । तत् ते वित्तम् अहं मन्ये शेषं कस्यापि रक्षसि ॥ Hit_1.162 ॥ यातु, किम् इदानीम् अतिक्रान्तोपवर्णनेन । यतः- नाप्रायम् अभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्स्व् अपि न मुह्यन्ति नराः पण्डित-बुद्धयः ॥ Hit_1.163 ॥ तत् सखे ! सर्वदा त्वया सोत्साहेन भवितव्यम्, यतः- शास्त्राण्य् अधीत्यापि भवन्ति मूर्खा यस् तु क्रियावान् पुरुषः स विद्वान् । सुचिन्तितं चौषधम् आतुराणां न नाम-मात्रेण करोत्य् अरोगम् ॥ Hit_1.164 ॥ अन्यच् च- न स्वल्पम् अप्य् अध्यवसाय-भीरोः करोति विज्ञान-विधिर् गुणं हि । अन्धस्य किं हस्त-तल-स्थितो ऽपि प्रकाशयत्य् अर्थम् इह प्रदीपः ॥ Hit_1.165 ॥ तद् अत्र सखे दशातिशेषेण शान्तिः करणीया । एतद् अप्य् अतिकष्टं त्वया न मन्तव्यम् । सुखम् आपतितं सेव्यं दुःखम् आपतितं तथा । चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ॥ Hit_1.166 ॥ अपरं च- निपानम् इव मण्डूकाः सरः पूर्णम् इवाण्डजाः । सोद्योगं नरम् आयान्ति विवशाः सर्व-सम्पदः ॥ Hit_1.167 ॥ अपि च- उत्साह-संपन्नम् अदीर्घ-सूत्रं क्रिया-विधिज्ञं व्यसनेष्व् असक्तम् । शूरं कृतज्ञं दृढ-सौहृदं च- लक्ष्मीः स्वयं वाञ्छति वास-हेतोः ॥ Hit_1.168 ॥ विशेषतश् च- विनाप्य् अर्थैर् धीरः स्पृशति बहुमानोन्नति-पदं समायुक्तो ऽप्य् अर्थैः परिभव-पदं याति कृपणः । स्वभावाद् उद्भूतां गुण-समुदयावाप्ति-विषयां द्युतिं सइंहीं श्वा किं धृत-कनक-मालो ऽपि लभते ॥ Hit_1.169 ॥ किं च- धनवान् इति हि मदस् ते किं गत-विभवो विषादम् उपयासि । कर-निहत-कन्दुक-समाः पातोत्पाता मनुष्याणाम् ॥ Hit_1.170 ॥ अन्यच् च- वृत्त्य्-अर्थं नातिचेष्टते सा हि धात्रैव निर्मिता । गर्भाद् उत्पतिते जन्तौ मातुः प्रस्रवतः स्तनौ ॥ Hit_1.171 ॥ अपि च सखे शृणु- येन शुक्ली-कृता हंसाः शुकाश् च हरितीकृताः । मयूराश् चित्रिता येन स ते वृत्तिं विधास्यति ॥ Hit_1.172 ॥ अपरं च सतां रहस्यं शृणु, मित्र ! जनयन्त्य् अर्जने दुःखं तापयन्ति विपत्तिषु । मोहयन्ति च सम्पत्तौ कथम् अर्थाः सुखावहाः ॥ Hit_1.173 ॥ अपरं च- धर्मार्धं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद् धि पङ्कस्य दूराद् अस्पर्शनं वरम् ॥ Hit_1.174 ॥ यतः- यथाआमिषम् आकाशे पक्षिभिः श्वापदैर् भुवि । भक्ष्यते सलिले मत्स्यैस् तथा सर्वत्र वित्तवान् ॥ Hit_1.175 ॥ अन्यच् च- राजतः सलिलाद् अग्नेश् चोरतः स्वजनाद् अपि । भयम् अर्थवतां नित्यं मृत्योः प्राण-भृताम् इव ॥ Hit_1.176 ॥ तथा हि- जन्मनि क्लेश-बहुले किं नु दुःखम् अतः परम् । इच्छा-सम्पद् यतो नास्ति यच् चेच्छा न निवर्तते ॥ Hit_1.177 ॥ अन्यच् च भ्रातः शृणु- धनं तावद् असुलभं लब्धं कृच्छ्रेण पाल्यते । लब्ध-नाशो यथा मृत्युस् तस्माद् एतन् न चिन्तयेत् ॥ Hit_1.178 ॥ सा तृष्णा चेत् परित्यक्ता को दरिद्रः क ईश्वरः । तस्याश् चेत् प्रसरो दत्तो दास्यं च शिरसि स्थितम् ॥ Hit_1.179 ॥ अपरं च- यद् यद् एव हि वाञ्छेत ततो वाञ्छा प्रवर्तते । प्राप्त एवार्थतः सो ऽर्थो यतो वाञ्छा निवर्तते ॥ Hit_1.180 ॥ किं बहुना, विश्रम्भालापैर् मयैव सहात्र कालो नीयताम् । यतः- आम्रणान्ताः प्रणयाः कोपाश् च क्षण-भङ्गुराः । परित्यागाश् च निःसङ्गा न भवन्ति महात्मनाम् ॥ Hit_1.181 ॥ इति श्रुत्वा लघुपतनको ब्रूते-धन्यो ऽसि मन्थर ! सर्वथा आश्रयणीयो ऽसि । यतः- सन्त एव सतां नित्यम् आपद्-उद्धरण-क्षमाः । गजानां पङ्क-मग्नानां गजा एव धुरन्धराः ॥ Hit_1.182 ॥ अपरं च- श्लाघ्यः स एको भुवि मानवानां स उत्तमः सत्-पुरुषः स धन्यः । यस्यार्थिनो वा शरणागता वा नाशाविभङ्गा विमुखाः प्रयान्ति ॥ Hit_1.183 ॥ तद् एवं ते स्वेच्छाहार-विहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म । अथ कदाचित् चित्राङ्ग-नामा मृगः केनापि त्रासितस् तत्रागत्य मिलितः । तत्-पश्चाद् आयान्तं भय-हेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश् च विवरं गतः, काको ऽपि उड्डीय वृक्षाग्रम् आरूढः । ततो लघुपतनकेन सुदूरं निरूप्य भय-हेतुर् न को ऽप्य् अवलम्बितः । पश्चात् तद्-वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तं-भद्र मृग ! कुशलं ते ? स्वेच्छया उदकाद्याहारो ऽनुभूयताम् । अत्रावस्थानेन वनम् इदं सनाथीक्रियताम् । चित्राङ्गो ब्रूते-लुब्धक-त्रासितो ऽहं भवतां शरणम् आगतः । ततश् च, भवद्भिः सह मित्रत्वम् इच्छामि । भवन्तश् च अनुकम्पयन्तु मैत्र्येण । यतः- लोभाद् वाथ भयाद् वापि यस् त्यजेच् छरणागतम् । ब्रह्म-हत्या-समं तस्य पापम् आहुर् मनीषिणः ॥ Hit_1.184 ॥ हिरण्यको ऽप्य् अवदत्-मित्रत्वं तावद् अस्माभिः सह, अयत्नेन निष्पन्नं भवतः । यतः- औरसं कृत-सम्बन्धं तथा वंश-क्रमागतम् । रक्षकं व्यसनेभ्यश् च मित्रं ज्ञेयं चतुर्-विधम् ॥ Hit_1.185 ॥ तद् अत्र भवता स्व-गृह-निर्विशेषेण स्थीयताम् । तच् छ्रुत्वा मृगः सानन्दो भूत्वा कृत-स्वेच्छाहारः पानीयं पीत्वा जलासन्न-वट-तरु-च्छायायाम् उपविष्टः । अथ मन्थरो ब्रूते-सखे मृग ! केन त्रासितो ऽसि ? अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरन्ति ? मृगेणोक्तम्-अस्ति कलिङ्ग-विषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजय-व्यापार-क्रमेण आगत्य चन्द्रभागा-नदी-तीरे समावेशित-कटको वर्तते, प्रातश् च तेनात्रागत्य कर्पूर-सरः समीपे भवितव्यम् इति व्याधानां मुखात् किंवदन्ती श्रूयते । तद् अत्रापि प्रातर्-अवस्थानं भय-हेतुकम् इत्य् आलोच्य यथा कार्यं तथा आरभ्यताम् । तच् छ्रुत्वा कूर्मः स-भयम् आह-मित्र ! जलाशयान्तरं गच्छामि । काक-मृगाव् अपि उक्तवन्तौ-मित्र ! एवम् अस्तु ! हिरण्यको विमृश्याब्रवीत्-पुनर् जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतो ऽस्य का विधा ? अम्भांसि जल-जन्तूनां दुर्गं दुर्ग-निवासिनाम् । स्व-भूमिः श्वापदादीनां राज्ञां सैन्यं परं बलम् ॥ Hit_1.186 ॥ उपायेन हि यच् छक्यं न तच् छक्यं पराक्रमैः । काकी कनक-सूत्रेण कृष्ण-सर्पम् अघातयत् ॥ Hit_1.187 ॥ तद् यथा- कथा 6 अस्ति ब्रह्मारण्ये karp¨åratilako नाम हस्ती । तम् अवलोक्य सर्वे शृगालाश् चिन्तयन्ति स्म । यद्य् अयं केनाप्य् उपायेन मिर्यते, तदास्माकम् एतेन देहेन मास-चतुष्टयस्य स्वेच्छा-भोजनं भवेत् । ततस् तन्-मध्याद् एकेन वृद्ध-शृगालेन प्रतिज्ञा कृता । मया बुद्धि-प्रभावाद् अस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलक-समीपं गत्वा साष्टाङ्ग-पातं प्रणम्योवाच-देव ! दृष्टि-प्रसादं कुरु । हस्ती ब्रूते-कस् त्वम् ? कुतः समायातः ? सो ऽवदत्-जम्बुको ऽहं सर्वैर् वन-वासिभिः पशुभिर् मिलित्वा भवत्-सकाशं प्रस्थापितः । यद् विना राज्ञा स्थातुं न युक्तम् । तद् अत्राटवी-राज्येऽभिषेक्तुं भवान् सर्व-स्वामि-गुणोपेतो निरूपितः । यतः- कुलाचार-जनाचारैर् अतिशुद्धः प्रतापवान् । धार्मिको नीति-कुशलः स स्वामी युज्यते भुवि ॥ Hit_1.188 ॥ अपरं च पश्य- राजानं प्रथमं विन्देत् ततो भार्यां ततो धनम् । राजन्य् असति लोकेऽस्मिन् कुतो भार्या कुतो धनम् ॥ Hit_1.189 ॥ अन्यच् च- पर्जन्य इव भूतानाम् आधारः पृथिवी-पतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भूपतौ ॥ Hit_1.190 ॥ किं च- नियत-विषय-वर्ती प्रायशो दण्ड-योगाज् जगति पर-वशेऽस्मिन् दुर्लभः साधु-वृत्तेः । कृशम् अपि विकलं वा व्याधितं वाधनं वा पतिम् अपि कुल-नारी दण्ड-भीत्याभ्युपैति ॥ Hit_1.191 ॥ तद् यथा लग्न-वेला न चलति तथा कृत्वा सत्वरम् आगम्यतां देवेन । इत्य् उक्त्वा उत्थाय चलितः । ततो ऽसौ राज्य-लाभाकृष्टः कर्पूरतिलकः शृगाल-दर्शित-वर्त्मना धावन् महा-पङ्के निमग्नः । हस्तिनोक्तम्-सखे शृगाल ! किम् अधुना विधेयम् ? महा-पङ्के पतितो ऽहं म्रिये । परावृत्य पश्य ! शृगालेन विहस्योक्तम्-देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात् मद्-विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलम् एतत् । तद् अनुभूयताम् अशरणं दुःखम् । तथा चोक्तम्- यदासत्-सङ्ग-रहितो भविष्यसि भविष्यसि । यदासज्जन-गोष्ठीषु पतिष्यसि पतिष्यसि ॥ Hit_1.192 ॥ ततो महा-पङ्के निमग्नो हस्ती शृगालैर् भक्षितः । अतो ऽहं ब्रवीमि-उपायेन हि यच् छक्यम् इत्य् आदि । --o)0(o-- ततस् तद्-धित-वचनम् अवधीर्य महता भयेन विमुग्ध इव मन्थरस्स् तज्-जलाशयम् उत्सृज्य प्रचलितः । तेऽपि हिरण्यकादयः स्नेहाद् अनिष्टं शङ्कमानास् तम् अनुजग्मुः । ततः स्थले गच्छन् केनापि व्याधेन वने पर्यटता स मन्थरः प्राप्तः । स च तं गृहीत्वा उत्थाय धनुषि बद्ध्वा धन्यो ऽस्मीत्य् अभिधाय भ्रमण-क्लेशात् क्षुत्-पिपासाकुलः स्व-गृहाभिमुखं प्रयातः । अथ ते मृग-वायस-मूषिकाः परं विषादम् उपगताः तम् अनुगच्छन्ति स्म । ततो हिरण्यको विलपति- एकस्य दुःखस्य न यावद् अन्तं गच्छाम्य् अहं पारम् इवार्णवस्य । तावद् द्वितीयं समुपस्थितं मे छिद्रेष्व् अनर्था बहुली-भवन्ति ॥ Hit_1.193 ॥ स्वभावजं तु यन् मित्रं भाग्येनैवाभिजायते । तद्-अकृत्रिम-सौहार्दम् आपत्स्व् अपि न मुञ्चति ॥ Hit_1.194 ॥ अपि च- न मातरि न दारेषु न सोदर्ये न चात्मजे । विश्वासस् तादृशः पुंसां यादृङ् मित्रे स्वभावजे ॥ Hit_1.195 ॥ इति मुहुः विचिन्त्य प्राह-अहो मे दुर्दैवम् । यतः- स्व-कर्म-सन्तान-विचेष्टितानि कालान्तरावर्ति-शुभाशुभानि । इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥ Hit_1.196 ॥ अथवा इत्थम् एवैतत् । कायः संनिहितापायः सम्पदः पदम् आपदाम् । समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥ Hit_1.197 ॥ पुनर् विमृश्याह- शोकाराति-भय-त्राणं प्रीति-विश्रम्भ-भाजनम् । केन रत्नम् इदं सृष्टं मित्रम् इत्य् अक्षर-द्वयम् ॥ Hit_1.198 ॥ किं च- मित्रं प्रीति-रसायनं नयनयोर् आनन्दनं चेतसः पात्रं यत् सुख-दुःखयोः समम् इदं पुण्यात्मना लभ्यते । ये चान्ये सुहृदः समृद्धि-समये द्रव्याभिलाषाकुलास् ते सर्वत्र मिलन्ति तत्त्व-निकष-ग्रावा तु तेषां विपत् ॥ Hit_1.199 ॥ इति बहु विलप्य हिरण्यकश् चित्राङ्ग-लघुपतनकाव् आह-यावद् अयं व्याधो वनान् न निःसरति, तावन् मन्थरं मोचयितुं यत्नः क्रियताम् । ताव् ऊचतुः-सत्वरं यथा-कार्यम् उपदिश । हिरण्यको ब्रूते-चित्राङ्गो जल-समीपं गत्वा मृतम् इवात्मानं निश्चेष्टं दर्शयतु । काकश् च तस्योपरि स्थित्वा चञ्च्वा किम् अपि विलिखतु । नूनम् अनेन लुब्धकेन मृग-मांसार्थिना तत्र कच्छपं परित्यज्य सर्वरं गन्तव्यम् । ततो ऽहं मन्थरस्य बन्धनं छेत्स्यामि । सन्निहिते लुब्धके भवद्भ्यां पलायितव्यम् । ततश् चित्राङ्ग-लघुपतनकाभ्यां शीघ्रं गत्वा तथानुष्ठिते सति स व्याधः परिश्रान्तः पानीयं पीत्वा तरोर् अधस्ताद् उपविष्टः सन् तथाविधं मृगम् अपश्यत् । ततः कच्छपं जल-समीपे निधाय कर्तरिकाम् आदाय प्रहृष्ट-मना मृगान्तिकं चलितः । अत्रान्तरे हिरण्यकेन आगत्य मन्थरस्य बन्धनं छिन्नम् । छिन्न-बन्धनः कूर्मः सत्वरं जलाशयं प्रविष्टः । स च मृग आसन्नं तं व्याधं विलोक्योत्थाय द्रुतं पलायितः । प्रत्यावृत्त्य लुब्धको यावत् तरु-तलम् आयाति तावत् कूर्मम् अपश्यन्न् अचिन्तयत्-उचितम् एवैतत् ममासमीक्ष्य-कारिणः । यतः- यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टम् एव हि ॥ Hit_1.200 ॥ ततो ऽसौ स्व-कर्म-वशान् निराशः कटकं प्रविष्टः । मन्थरादयश् च सर्वे मुक्तापदः स्व-स्थानं गत्वा यथा-सुखम् आस्थिताः । अथ राज-पुत्रैः सानन्दम् उक्तम्-सर्वे श्रुतवन्तः सुखिनो वयम् । सिद्धं नः समीहितम् । विष्णु-शर्मोवाच-एतद् भवताम् अभिलषितम् अपि सम्पन्नम् । अपरम् अपीदम् अस्तु- मित्रं यान्तु च सज्जना जनपदैर् लक्ष्मीः समालभ्यतां भूपालाः परिपालयन्तु वसुधां शश्वत् स्व-धर्मे स्थिताः । आस्तां मानस-तुष्टये सुकृतिनां नीतिर् नवोढेव वः कल्याणं कुरुतां जनस्य भगवांश् चन्द्रार्ध-चूडामणिः ॥ Hit_1.201 ॥ --o)0(o-- ii. सुहृद्-भेदः अथ राज-पुत्रा ऊचुः-आर्य ! मित्रलाभः श्रुतस् तावद् अस्माभिः । इदानीं सुहृद्-भेदं श्रोतुम् इच्छामः । विष्णुशर्मोवाच-सुहृद्-भेदं तावच् छृणुत, यस्यायम् आद्यः श्लोकः- वर्धमानो महान् स्नेहो मृगेन्द्र-वृषयोर् वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ Hit_2.1 ॥ राज-पुत्रैर् उक्तम्-कथम् एतत् ? विष्णुशर्मा कथयति-अस्ति दक्षिणा-पथे सुवर्णवती नाम नगरी । तत्र वर्धमानो नाम वणिग् निवसति । तस्य प्रचुरेऽपि वित्ते' परान् बन्धून् अतिसमृद्धान् समीक्ष्य पुनर् अर्थ-वृद्धिः करणीयेति मतिर् बभूव । यतः, अधो ऽधः पश्यतः कस्य महिमा नोपचीयते । उपर्य् उपरि पश्यन्तः सर्व एव दरिद्रति ॥ Hit_2.2 ॥ अपरं च- ब्रह्महापि नरः पूज्यो यस्यास्ति विपुलं धनम् । शशिनस् तुल्य-वंशो ऽपि निर्धनः परिभूयते ॥ Hit_2.3 ॥ अन्यच् च- अव्यवसायिनम् अलसं दैव-परं सहसाच् च परिहीणम् । प्रमदेव हि वृद्ध-पतिं नेच्छत्य् अवगूहितुं लक्ष्मीः ॥ Hit_2.4 ॥ किं च- आलस्यं स्त्री-सेवा स-रोगता जन्म-भूमि-वात्सल्यम् । सन्तोषो भीरुत्वं षड् व्याघाता महत्त्वस्य ॥ Hit_2.5 ॥ यतः- सम्पदा सुस्थिरं-मन्यो भवति स्वल्पयापि यः । कृतकृत्यो विधिर् मन्ये न वर्धयति तस्य ताम् ॥ Hit_2.6 ॥ अपरं च- निरुत्साहं निरानन्दं निर्वीर्यम् अरि-नन्दनम् । मा स्म सीमन्तिनी काचिज् जनयेत् पुत्रम् ईदृशम् ॥ Hit_2.7 ॥ तथा चोक्तम्- अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः । रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत् ॥ Hit_2.8 ॥ यतो ऽलब्धम् इच्छतो ऽर्थ-योगाद् अर्थस्य प्राप्तिर् एव । लब्धस्याप्य् अरक्षितस्य निधेर् अपि स्वयं विनाशः । अपि च, अवर्धमानश् चार्थः काले स्वल्प-व्ययो ऽप्य् अञ्जनवत् क्षयम् एति । नौपभुज्यमानश् च निष्प्रयोजन एव सः । तथा चोक्तम्- धनेन किं यो न ददाति नाश्नुते बलेन किं यश् च रिपून् न बाधते । श्रुतेन किं यो न च धर्मम् आचरेत् किम् आत्मना यो न जितेन्द्रियो भवेत् ॥ Hit_2.9 ॥ यतः, जल-बिन्दु-निपातेन क्रमशः पूर्यते घटः । स हेतुः सर्व-विद्यानां धर्मस्य च धनस्य च ॥ Hit_2.10 ॥ दानोपभोग-रहिता दिवसा यस्य यान्ति वै । स कर्म-कार-भस्त्रेव श्वसन्न् अपि न जीवति ॥ Hit_2.11 ॥ इति संचिन्त्य नन्दक-सजीवक-नामानौ वृषभौ धुरि नियोज्य शकटं नानाविध-द्रव्य-पूर्णं कृत्वा वाणिज्येन गतः कश्मीरं प्रति । अन्यच् च- अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च सञ्चयम् । अवन्ध्यं दिवसं कुर्याद् दानाध्ययन-कर्मभिः ॥ Hit_2.12 ॥ यतः- को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥ Hit_2.13 ॥ अथ गच्छतस् तस्य सुदुर्ग-नाम्नि महारण्ये सञ्जीवको भग्न-जानुर् निपतितः । तम् आलोक्य वर्धमानो ऽचिन्तयत्- करोतु नाम नीति-ज्ञो व्यवसायम् इतस् ततः । फलं पुनस् तद् एव स्याद् यद् विधेर् मनसि स्थितम् ॥ Hit_2.14 ॥ किन्तु- विस्मयः सर्वथा हेयः प्रत्यूहः सर्व-कर्मणाम् । तस्माद् विस्मयम् उत्सृज्य साध्ये सिद्धिर् विधीयताम् ॥ Hit_2.15 ॥ इति संचिन्त्य संजीवकं तत्र परित्यज्य वर्धमानः पुनः स्वयं धर्मपुरं नाम नगरं गत्वा महाकायम् अन्यं वृषभम् एकं समानीय धुरि नियोज्य चलितः । ततः संजीवको ऽपि कथं कथम् अपि खुर-त्रये भरं कृत्वोत्थितः । यतः- निमग्नस्य पयो-राशौ पर्वतात् पतितस्य च । तक्षकेणापि दष्टस्य आयुर् मर्माणि रक्षति ॥ Hit_2.16 ॥ नाकाले मिर्यते जन्तुर् विद्धः शर-शतैर् अपि । कुशाग्रेणैव संस्पृष्टः प्राप्त-कालो न जीवति ॥ Hit_2.17 ॥ अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति । जीवत्य् अनाथो ऽपि वने विसर्जितः कृत-प्रयत्नो ऽपि गृहे न जीवति ॥ Hit_2.18 ॥ ततो दिनेषु गच्छत्सु संजीवकः स्वेच्छाहार-विहारं कृत्वारण्यं भ्राम्यन् हृष्ट-पुष्टाङ्गो बलवन् ननाद । तस्मिन् वने पिङ्गलक-नामा सिंहः स्व-भुजोपार्जित-राज्य-सुखम् अनुभवन् निवसति । तथा चोक्तम्- नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जित-राज्यस्य स्वयम् एव मृगेन्द्रता ॥ Hit_2.19 ॥ स चैकदा पिपासाकुलितः पानीयं पातुं यमुना-कच्छम् अगच्छत् । तेन च तत्र सिंहेनाननुभूत-पूर्वकम् अकाल-घन-गर्जितम् इव संजीवक-नर्दितम् अश्रावि । तच् छ्रुत्वा पानीयम् अपीत्वा स-चकितः परिवृत्य स्व-स्थानम् आगत्य किम् इदम् इत्य् आलोचयंस् तूष्णीं स्थितः । स च तथाविधः करट-कदमनकाभ्याम् अस्य मन्त्रि-पुत्राभ्यां दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकम् आह-सखे करटक ! किम् इत्य् अयम् उदकार्थी स्वामी पानीयम् अपीत्वा सचकितो मन्दं मन्दम् अवतिष्ठते । करटको ब्रूते-मित्र दमनक ! अस्मन्-मतेनास्य सेवैव न क्रियते । यदि तथा भवति तर्हि किम् अनेन स्वामि-चेष्टानिरूपेणास्माकम् । यतो ऽनेन राज्ञा विनापराधेन चिरम् अवधीरिताभ्याम् आवाभ्यां महद्-दुःखम् अनुभूतम् । सेवया धनम् इच्छद्भिः सेवकैः पश्य यत् कृतम् । स्वातन्त्र्यं यच् छरीरस्य मूढैस् तद् अपि हारितम् ॥ Hit_2.20 ॥ अपरं च- शीत-वातातप-क्लेशान् सहन्ते यान् पराश्रिताः । तद्-अंशेनापि मेधावी तपस् तप्त्वा मुखी भवेत् ॥ Hit_2.21 ॥ अन्यच् च- एतावज् जन्मसाफल्यं देहिनाम् इह देहिषु । प्राणैर् अर्थैर् धिया वाचा श्रेय एवाचरेत् सदा ॥ Hit_2.22 ॥ अपरं च- एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । इति वित्रस्त-सारङ्ग-नेत्रया को न वञ्चितः ॥ Hit_2.23 ॥ किं च- अबुधैर् अर्थ-लाभाय पण्य-स्त्रीभिर् इव स्वयम् । आत्मा संस्कृत्य संस्कृत्य परोपकरणी-कृतः ॥ Hit_2.24 ॥ किं च- या प्रकृत्यैव चपला निपतत्य् अशुचाव् अपि । स्वामिनो बहु मन्यन्ते दृष्टिं ताम् अपि सेवकाः ॥ Hit_2.25 ॥ अपरं च- मौनान् मूर्खः प्रवचन-पटुर् बातुलो जल्पको वा क्षान्त्या भीरुर् यदि न सहते प्रायशो नाभिजातः । धृष्टः पार्श्वे वसति नियतं दूरतश् चाप्रगल्भः सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥ Hit_2.26 ॥ विशेषतश् च- प्रणमत्य् उन्नति-हेतोर् जीवित-हेतोर् विमुञ्चति प्राणान् । दुःखीयति सुख-हेतोः को मूढः सेवकाद् अन्यः ॥ Hit_2.27 ॥ दमनको ब्रूते-मित्र सर्वथा मनसापि नैतत् कर्तव्यम्, यतः- कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः । अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ॥ Hit_2.28 ॥ अन्यच् च- कुतः सेवा-विहीनानां चामरोद्धूत-सम्पदः । उद्दण्ड-धवल-च्छत्रं वाजि-वारण-वाहिनी ॥ Hit_2.29 ॥ करटको ब्रूते-तथापि किम् अनेनास्माकं व्यापारेण । यतो ऽव्यापारेषु व्यापारः सर्वथा परिहरणीयः । पश्य- अव्यापरेषु व्यापारं यो नरः कर्तुम् इच्छति । स एव निधनं याति कीलोत्पटीव वानरः ॥ Hit_2.30 ॥ दमनकः पृच्छति--कथम् एतत् ? करकटः कथयति- कथा 1 अस्ति मगध-देशे धर्मारण्य-संनिहित-वसुधायां शुभदत्त-नाम्ना कायस्थेन विहारः कर्तुम् आरब्धः । तत्र करपत्रदार्य-माणैक-स्तम्भस्य कियद् दूरस्फाटितस्य काष्ठ-खण्ड-द्वय-मध्ये कीलकः सूत्र-धारेण निहितः । तत्र बलवान् वानर-यूथः क्रीडन्न् आगतः । एको वानरः काल-प्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनन्तरं स च सहज-चपलतया महता प्रयत्नेन तं कीलकम् आकृष्टवान् । आकृष्टे च कीलके चूर्णिताण्ड-द्वयः पञ्चत्वं गतः । अतो ऽहं ब्रवीमि-अव्यापरेषु व्यापारम् इत्य् आदि । दमनको ब्रूते-तथापि स्वामि-चेष्टा-निरूपणं सेवकेनावश्यं करणीयम् । करटको ब्रूते-सर्वस्मिन्न् अधिकारे य एव नियुक्तः प्रधान-मन्त्री स करोतु । यतो ऽनुजीविना पराधिकार-चर्चा सर्वथा न कर्तव्या । पश्य- पराधिकार-चर्चा यः कुर्यात् स्वामि-हितेच्छया । स विषीदति चीत्काराद् गर्दभस् ताडितो यथा ॥ Hit_2.31 ॥ दमनकः पृच्छति--कथम् एतत् ? करटको ब्रूते- कथा 2 अस्ति वाराणस्यां कर्पूर-पटको नाम रजकः । स रात्रौ गाढ-निद्रायां प्रसुप्तः । तद्-अनन्तरं तद्-गृह-द्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभो बद्धस् तिष्ठति । कुक्कुरश् चोपविष्टो ऽस्ति । अथ गर्दभः श्वानम् आह-सखे ! भवतस् तावद् अयं व्यापारः । तत् किम् इति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि । कुक्कुरो ब्रूते-भद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वम् एव किं न जानासि यथा तस्याहर्निशं गृह-रक्षां करोमि । यतो ऽयं चिरान् निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहार-दाने मन्दादरः । यतो विना विधुर-दर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति । गर्दभो ब्रूते-शृणु रे बर्बर ! याचते कार्य-काले यः स किं-भृत्यः स किं-सुहृत् । कुक्कुरो ब्रूते- भृत्यान् सम्भाषयेद् यस् तु कार्य-काले स किं-प्रभुः ॥ Hit_2.32 ॥ यतः- आश्रितानां भृतौ स्वामि-सेवायां धर्म-सेवने । पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ॥ Hit_2.33 ॥ ततो गर्दभः स-कोपम् आह-अरे दुष्ट-मते ! पापीयांस् त्वं यद् विपत्तौ स्वामि-कार्ये उपेक्षां करोषि । भवतु तावत् । यथा स्वामी जागरिष्यति, तन् मया कर्तव्यम् । यतः- पृष्ठतः सेवयेद् अर्कं जठरेण हुताशनम् । स्वामिनं सर्व-भावेन परलोकम् अमायया ॥ Hit_2.34 ॥ इत्य् उक्त्वातीव चीत्कार-शब्दं कृतवान् । ततः स रजकस् तेन चीत्कारेण प्रबुद्धो निद्रा-भङ्ग-कोपाद् उत्थाय गर्दभं लगुडेन तादयामास । तेनासौ पञ्चत्वम् अगमत् । अतो ऽहं ब्रवीमि-पराधिकार-चर्चाम् इत्य् आदि । पश्य, पशूनाम् अन्वेषणम् एवास्मन्-नियोगः । स्व-नियोग-चर्चा क्रियताम् । किन्त्व् अद्य तया चर्चया न प्रयोजनम् । यत आवयोर् भक्षित-शेषाहारः प्रचुरो ऽस्ति । दमनकः सरोषम् आह-कथम् आहारार्थी भवान् केवलं राजानं सेवते ? एतद् अयुक्तम् उक्तं त्वया । यतः- सुहृदाम् उपकार-कारणाद् द्विषताम् अप्य् अपकार-कारणात् । नृप-संश्रय इष्यते बुधैर् जठरं को न बिभर्ति केवलम् ॥ Hit_2.35 ॥ जीविते यस्य जीवन्ति विप्रा मित्राणि बान्धवाः । सफलं जीवितं तस्य आत्मार्थे को न जीवति ॥ Hit_2.36 ॥ अपि च- यस्मिन् जीवति जीवन्ति बहवः स तु जीवतु । काको ऽपि किं न कुरुते चञ्च्वा स्वोदर-पूरणम् ॥ Hit_2.37 ॥ पश्य- पञ्चभिर् याति दासत्वं पुराणैः को ऽपि मानवः । को ऽपि लक्षैः कृती को ऽपि लक्षैर् अपि न लभ्यते ॥ Hit_2.38 ॥ अन्यच् च- मनुष्य-जातौ तुल्यायां भृत्यत्वम् अति-गर्हितम् । प्रथमो यो न तन् नापि स किं जीवत्सु गण्यते ॥ Hit_2.39 ॥ तथा चोक्तं- वाजि-वारण-लोहानां काष्ठ-पाषाण-वाससाम् । नारी-पुरुष-तोयानाम् अन्तरं हद-हन्तरम् ॥ Hit_2.40 ॥ तथा हि स्वल्पम् अप्य् अतिरिच्यते- स्वल्प-स्नायु-वसावशेष-मलिनं निर्मांसम् अप्य् अस्थिकं श्वा लब्ध्वा परितोषम् एति न भवेत् तस्य क्षुधः शान्तये । सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्र-गतो ऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ Hit_2.41 ॥ अपरं च, सेव्य-सेवकयोर् अन्तरं पश्य- लाङ्गूल-चालनम् अधश् चरणावपातं भूमौ निपत्य वदनोदर-दर्शनं च । श्वा पिण्डदस्य कुरुते गज-पुङ्गवस् तु धीरं विलोकयति चाटु-शतैश् च भुङ्क्ते ॥ Hit_2.42 ॥ किं च- यज् जीव्यते क्षणम् अपि प्रथितं मनुष्यैर् विज्ञान-विक्रम-यशोभिर् अभज्यमानम् । तन् नाम जीवितम् इह प्रवदन्ति तज्-ज्ञाः काको ऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ Hit_2.43 ॥ अपरं च- यो नात्मजे न च गुरौ न च भृत्य-वर्गे दीने दयां न कुरुते न च बन्धु-वर्गे । किं तस्य जीवित-फलेन मनुष्य-लोके काको ऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ Hit_2.44 ॥ अपरम् अपि- अहित-हित-विचार-शून्य-बुद्धेः श्रुति-समयैर् बहुभिर् बहिष्कृतस्य । उदर-भरण-मात्र-केवलेच्छोः पुरुष-पशोश् च पशोश् च को विशेषः ॥ Hit_2.45 ॥ करटको ब्रूते-आवां तावद् अप्रधानौ । तदाप्य् आवयोः किम् अनया विचारणया । दमनको ब्रूते-कियता कालेनामात्याः प्रधानताम् अप्रधानतां वा लभन्ते, यतः- न कस्यचित् कश्चिद् इह स्वभावाद् भवत्य् उदारो ऽभिमतः खलो वा । लोके गुरुत्वं विपरीततां वा स्व-चेष्टितान्य् एव नरं नयन्ति ॥ Hit_2.46 ॥ किं च- आरोप्यते शिला शैले यत्नेन महता यथा । निपात्यते क्षणेनाधस् तथात्मा गुण-दोषयोः ॥ Hit_2.47 ॥ यात्य् अधो ऽधः व्रजत्य् उच्चैर् नरः स्वैर् एव कर्मभिः । कूपस्य खनिता यद्वत् प्राकारस्येव कारकः ॥ Hit_2.48 ॥ तद् भद्रम् । स्वयत्नायत्तो ह्य् आत्मा सर्वस्य । करटको ब्रूते-अथ भवान् किं ब्रवीति ? स आह-अयं तावत् स्वामी पिङ्गलकः कुतो ऽपि कारणात् स-चकितः परिवृत्योपविष्टः । करटको ब्रूते- उदीरितो ऽर्थः पशुनापि गृह्यते हयाश् च नागाश् च वहन्ति चोदिताः । अनुक्तम् अप्य् ऊहति पण्डितो जनः परेङ्गित-ज्ञान-फला हि बुद्धयः ॥ Hit_2.49 ॥ आकार-रिङ्गतैर् गत्या चेष्टया भाषणेन च । नेत्र-वक्त्र-विकारेण लक्ष्यतेऽन्तर्गतं मनः ॥ Hit_2.50 ॥ अत्र भय-प्रस्तावे प्रज्ञा-बलेनाहम् एनं स्वामिनम् आत्मीयं करिष्यामि । यतः- प्रस्ताव-सदृशं वाक्यं सद्-भाव-सदृशं प्रियम् । आत्म-शक्ति-समं कोपं यो जानाति स पण्डितः ॥ Hit_2.51 ॥ करटको ब्रूते-सखे त्वं सेवानभिज्ञः । पश्य- अनाहूतो विशेद् यस् तु अपृष्टो बहु भाषते । आत्मानं मन्यते प्रीतं भू-पालस्य स दुर्मतिः ॥ Hit_2.52 ॥ दमनको ब्रूते-भद्र ! कथम् अहं सेवानभिज्ञः ? पश्य- किम् अप्य् अस्ति स्वभावेन सुन्दरं वाप्य् असुन्दरम् । यद् एव रोचते यस्मै भवेत् तत् तस्य सुन्दरम् ॥ Hit_2.53 ॥ यतः- यस्य यस्य हि यो भावस् तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रम् आत्म-वशं नयेत् ॥ Hit_2.54 ॥ अन्यच् च- को ऽत्रेत्य् अहम् इति ब्रूयात् सम्यग् आदेशयेति च । आज्ञाम् अवितथां कुर्याद् यथा-शक्ति महीपतेः ॥ Hit_2.55 ॥ अपरं च- अल्पेच्छुर् धृतिमान् प्राज्ञश् छायेवानुगतः सदा । आदिष्टो न विकल्पेत स राज-वसतिं वसेत् ॥ Hit_2.56 ॥ करटको ब्रूते-कदाचित् त्वाम् अनवसर-प्रवेशाद् अवगम्यते स्वामी । स चाह-अस्त्व् एवम् । तथाप्य् अनुजीविना स्वामि-सांनिध्यम् अवश्यं करणीयम् । यतः- दोष-भीतेर् अनारम्भस् तत् कापुरुष-लक्षणम् । कैर् अजीर्ण-भयाद् भ्रातर् भोजनं परिहीयते ॥ Hit_2.57 ॥ पश्य- आसन्नम् एव नृपतिर् भजते मनुष्यं विद्या-विहीनम् अकुलीनम् असंस्तुतं वा । प्रायेण भूमि-पतयः प्रमदा-लताश् च यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ Hit_2.58 ॥ करटको ब्रूते-अथ तत्र गत्वा किं वक्ष्यति भवान् । स आह-शृणु ! किम् अनुरक्तो विरक्तो वा मयि स्वामीति ज्ञास्यामि । करटको ब्रूते-किं तज् ज्ञान-लक्षणम् । दमनको ब्रूते-शृणु- दूराद् अवेक्षणं हासः सम्प्रश्नेष्व् आदरो भृशम् । परोक्षेऽपि गुण-श्लाघा स्मरणं प्रिय-वस्तुषु ॥ Hit_2.59 ॥ असेवके चानुरक्तिर् दानं स-प्रिय-भाषणम् । अनुरक्तस्य चिह्नानि दोषेऽपि गुण-सङ्ग्रहः ॥ Hit_2.60 ॥ अन्यच् च-- काल-यापनम् आशानां वर्धनं फल-खण्डनम् । विरक्तेश्वर-चिह्नानि जानीयान् मतिमान् नरः ॥ Hit_2.61 ॥ एतज् ज्ञात्वा यथा चायं ममायत्तो भविष्यति । तथा वदिष्यामि । अपायसं दर्शनजां विपत्तिम् उपाय-सन्दर्शन-जां च सिद्धिम् । मेधाविनो नीति-विधि-प्रयुक्तां पुरः स्फुरन्तीम् इव दर्शयन्ति ॥ Hit_2.62 ॥ करटको ब्रूते-तथाप्य् अप्राप्ते प्रस्तावे न वक्तुम् अर्हसि, यतः- अप्राप्त-कालं वचनं बृहस्पतिर् अपि ब्रुवन् । लभते बुद्ध्य्-अवज्ञानम् अवमानं च भारत ॥ Hit_2.63 ॥ दमनको ब्रूते-मित्र ! मा भैषीः ! नाहम् अप्राप्तावसरं वचनं वदिष्यामि । यतः- आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च । अपृष्टो ऽपि हितान्वेषी ब्रूयात् कल्याण-भाषितम् ॥ Hit_2.64 ॥ यदि च प्राप्तावसरेणापि मया मन्त्रो न वक्तव्यस् तदा मन्त्रित्वम् एव ममानुपपन्नम् । यतः- कल्पयति येन वृत्तिं येन च लोके प्रशस्यते । स गुणस् तेन गुणिना रक्ष्यः संवर्धनीयश् च ॥ Hit_2.65 ॥ तद् भद्र ! अनुजानीहि माम् । गच्छामि । करटको ब्रूते-शुभम् अस्तु । शिवास् ते पन्थानः । यथाभिलषितम् अनुष्ठीयताम् इति । ततो दमनको विस्मित इव पिङ्गलक-समीपं गतः । अथ दूराद् एव सादरं राज्ञा प्रवेशितः साष्टाङ्ग-प्रणिपातं प्रणिपत्योपविष्टः । राजाह-चिराद् दृष्टो ऽसि । दमनको ब्रूते-यद्यपि मया सेवकेन श्रीमद्-देवपादानां न किंचित् प्रयोजनम् अस्ति, तथापि प्राप्त-कालम् अनुजीविना सांनिध्यम् अवश्यं कर्तव्यम् इत्य् आगतो ऽस्मि । किं च- दन्तस्य निर्घर्षणकेन राजन् कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किम् अङ्ग-वाक्-पाणि-मता नरेण ॥ Hit_2.66 ॥ यद्यपि चिरेणावधीरितस्य देव-पादैर् मे बुद्धि-नाशः शक्यते, तद् अपि न शङ्कनीयम् । यतः- कदर्थितस्यापि च धैर्य-वृत्तेर् बुद्धेर् विनाशो नहि शङ्कनीयः । अधः-कृतस्यापि तनूनपातो नाधः शिखा याति कदाचिद् एव ॥ Hit_2.67 ॥ देव ! तत् सर्वथा विशेषज्ञेन स्वामिना भवितव्यम् । यतः- मणिर् लुठति पादेषु काचः शिरसि धार्यते । यथैवास्ते तथैवास्तां काचः काचो मणिर् मणिः ॥ Hit_2.68 ॥ अन्यच् च- निर्विशेषो यदा राजा समं सर्वेषु वर्तते । तदोद्यम-समर्थानाम् उत्साहः परिहीयते ॥ Hit_2.69 ॥ किं च- त्रिविधाः पुरुषा राजन्न् उत्तमाधम-मध्यमाः । नियोजयेत् तथैवैतांस् त्रिविधेष्व् एव कर्मसु ॥ Hit_2.70 ॥ यतः- स्थान एव निज्योज्यन्ते भृत्याश् चाभरणानि च । नहि चूडामणिः पादे नूपुरं शिरसा कृतम् ॥ Hit_2.71 ॥ अपि च- कनक-भूषण-सङ्ग्रहणोचितो यदि मणिस् त्रपुणि प्रणिधीयते । न स विरौति न चापि न शोभते भवति योजयितुर् वचनीयता ॥ Hit_2.72 ॥ अन्यच् च- मुकुटे रोपिता काचश् चरणाभरणे मणिः । नहि दोषो मणेर् अस्ति किन्तु साधोर् अविज्ञता ॥ Hit_2.73 ॥ पश्य- बुद्धिमान् अनुरक्तो ऽयम् अयं शूर इतो भयम् । इति भृत्य-विचारज्ञो भृत्यैर् आपूर्यते नृपः ॥ Hit_2.74 ॥ तथा हि- अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश् च नारी च । पुरुष-विशेषं प्राप्ता भवन्त्य् अयोग्याश् च योग्याश् च ॥ Hit_2.75 ॥ अन्यच् च- किं भक्तेनासमर्थेन किं शक्तेनापकारिणा । भक्तं शक्तं च मां राजन् नावज्ञातुं त्वम् अर्हसि ॥ Hit_2.76 ॥ यतः- अवज्ञानाद् राज्ञो भवति मति-हीनः परिजनस् ततस् तत्-प्रामाण्याद् भवति न समीपे बुध-जनः । बुधैस् त्यक्ते राज्ये न हि भवति नीतिर् गुणवती विपन्नायां नीतौ सकलम् अवशं सीदति जगत् ॥ Hit_2.77 ॥ अपरं च- जनं जनपदा नित्यम् अर्चयन्ति नृपार्चितम् । नृपेणावमतो यस् तु स सर्वैर् अवमन्यते ॥ Hit_2.78 ॥ किं च- बालाद् अपि गृहीतव्यं युक्तम् उक्तं मनीषिभिः । रवेर् अविषये किं न प्रदीपस्य प्रकाशनम् ॥ Hit_2.79 ॥ पिङ्गलको ऽवदत्-भद्र दमनक ! किम् एतत् ? त्वम् अस्मदीय-प्रधानामात्य-पुत्र इयन्तं कालं यावत् कुतो ऽपि खल-वाक्यान् नागतो ऽसि । इदानीं यथाभिमतं ब्रूहि । दमनको ब्रूते-देव ! पृच्छामि किंचित् । उच्यताम् । उदकार्थी स्वामी पानीयम् अपीत्वा किम् इति विस्मित इव तिष्ठति । पिङ्गलको ऽवदत्-भद्रम् उक्तं त्वया । किन्त्व् एतद् रहस्यं वक्तुं काचिद् विश्वास-भूमिर् नास्ति । तथापि निभृतं कृत्वा कथयामि । शृणु, सम्प्रति वनम् इदम् अपूर्व-सत्त्वाधिष्ठितम् अतो ऽस्माकं त्याज्यम् । अनेन हेतुना विस्मितो ऽस्मि । तथा च श्रुतो मयापि महान् अपूर्व-शब्दः । शब्दानुरूपेणास्य प्राणिनो महता बलेन भवितव्यम् । दमनको ब्रूते-देव ! अस्ति तावद् अयं महान् भय-हेतुः । स शब्दो ऽस्याभिर् अप्य् आकर्णितः । किन्तु स किं मन्त्री यः प्रथमं भूमि-त्यागं पश्चाद् युद्धं चोपविशति अस्मिन् कार्य-सन्देहे भृत्यानाम् उपयोग एव ज्ञातव्यः । यतः- बन्धु-स्त्री-भृत्य-वर्गस्य बुद्धेः सत्त्वस्य चात्मनः । आपन्-निकष-पाषाणे नरो जानाति सारताम् ॥ Hit_2.80 ॥ सिंहो ब्रूते-भद्र ! महती शङ्का मां बाधते । दमनकः पुनर् आह स्वगतम्-अन्यथा राज्य-सुखं परित्यज्य स्थानान्तरं गन्तुं कथं मां सम्भाषसे ? प्रकाशं ब्रूते-देव ! यावद् अहं जीवामि तावद् भयं न कर्तव्यम् । किन्तु करटकादयो ऽप्य् आश्वास्यन्तां यस्माद् आपत्-प्रतीकार-काले दुर्लभः पुरुष-समवायः । ततस् तौ दमनक-करटकौ राज्ञा सर्वस्वेनापि पूजितौ भय-प्रतीकारं प्रतिज्ञाय चलितौ । करटको गच्छन् दमनकम् आह-सखे ! किं शक्त्य-प्रतीकारो भय-हेतुर् अशक्य-प्रतीकारो वेति न ज्ञात्वा भयोपशमं प्रतिज्ञाय कथम् अयं महा-प्रसादो गृहीतः ? यतो ऽनुपकुर्वाणो न कस्याप्य् उपायनं गृह्णीयाद् विशेषतो राज्ञः । पश्य- यस्य प्रसादे पद्मास्ते विजयश् च पराक्रमे । मृत्युश् च वसति क्रोधे सर्व-तेजोमयो हि सः ॥ Hit_2.81 ॥ तथा हि- बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः । महती देवता ह्य् एषा नर-रूपेण तिष्ठति ॥ Hit_2.82 ॥ दमनको विहस्याह-मित्र ! तूष्णीम् आस्यताम् । ज्ञातं मया भय-कारणम् । बलीवर्द-नर्दितं तत् । वृषभाश् चास्माकम् अपि भक्ष्याः । किं पुनः सिंहस्य । करटको ब्रूते-यद्य् एवं तदा किम् पुनः स्वामि-त्रासस् तत्रैव किम् इति नापनीतः । दमनको ब्रूते-यदि स्वामि-त्रासस् तत्रैव मुच्यते तदा कथम् अयं महा-प्रसाद-लाभः स्यात् । अपरं च- निरपेक्षो न कर्तव्यो भृत्यै स्वामी कदाचन । निरपेक्षं प्रभुं कृत्वा भृत्यः स्याद् दधि-कर्णवत् ॥ Hit_2.83 ॥ करटकः पृच्छति--कथम् एतत् ? दमनकः कथयति- कथा 3 अस्त्य् उत्तर-पथेऽर्बुदशिखर-नाम्नि पर्वते दुर्दान्तो नाम महा-विक्रमः सिंहः । तस्य पर्वत-कन्दरम् अधिशयानस्य केसराग्रं कश्चिन् मूषिकः प्रत्यहं छिनत्ति । ततः केसराग्रं लूनं दृष्ट्वा कुपितो विवरान्तर्गतं मूषिकम् अलभमानो ऽचिन्तयत्- क्षुद्र-शत्रुर् भवेद् यस् तु विक्रमान् नैव लभ्यते । तम् आहन्तुं पुरस्कार्यः सदृशस् तस्य सैनिकः ॥ Hit_2.84 ॥ इत्य् आलोच्य तेन ग्रामं गत्वा विश्वासं कृत्वा दधिकर्ण-नामा बिडालो यत्नेवानीय मांसाहारं दत्त्वा स्व-कन्दरे स्थापितः । अनन्तरं तद्-भयान् मूषिको ऽपि विलान् न निःसरति । तेनासौ सिंहो ऽक्षत-केशरः सुखं स्वपिति । मूषिक-शब्दं यदा यदा शृणोति, तदा तदा मांसाहार-दानेन तं बिडालं संवर्धयति । आज्ञा-भङ्गो नरेन्द्राणां ब्राह्मणानाम् अनादरः । पृथक् शय्या च नारीणाम् अशस्त्र-विहितो वधः ॥ Hit_2.85 ॥ ततो देश-व्यवहारानभिज्ञः संजीवकः सभयम् उपसृत्य साष्टाङ्ग-पातं करटकं प्रणतवान् । तथा चोक्तम्- मतिर् एव बलाद् गरीयसी यद्-अभावे करिणाम् इयं दशा । इति घोषयतीव डिण्डिमः करिणो हस्तिपकाहतः क्वणन् ॥ Hit_2.86 ॥ अथ संजीवकः साशङ्कम् आह-सेनापते ! किं मया कर्तव्यम् । तद् अभिधीयताम् । करटको ब्रूते-वृषभ ! अत्र कानने तिष्ठसि । अस्मद्-देव-पादारविन्दं प्रणय । संजीवको ब्रूते-तद्-अभय-वाचं मे यच्छ । गच्छामि । करटको ब्रूते-शृणु रे बलीवर्द ! अलम् अनया शङ्कया । यतः- प्रतिवाचम् अदत्त केशवः शपमानाय न चेदि-भूभुजे । अनुहुङ्कुरुते घन-ध्वनिं न हि गोमायु-रुतानि केसरी ॥ Hit_2.87 ॥ अन्यच् च- तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणलानि सर्वतः । समुच्छ्रितान् एव तरून् प्रबाधते महान् महत्य् एव करोति विक्रमम् ॥ Hit_2.88 ॥ ततस् तौ संजीवकं कियद् दूरे संस्थाप्य पिङ्गलक-समीपं गतौ । ततो राजा सादरम् अवलोकितौ प्रणम्योपविष्टौ । राजाह-त्वया स दृष्टः ? दमनको ब्रूते-देव ! दृष्टः । किन्तु यद् देवेन ज्ञातं तत् तथा । महान् एवासौ देवं द्रष्टुम् इच्छति । किन्तु महाबलो ऽसौ ततः सज्जीभूयोपविश्य दृश्यताम् । शब्द-मात्राद् एव न भेतव्यम् । तथा चोक्तम्- शब्द-मात्रान् न भेतव्यम् अज्ञात्वा शब्द-कारणम् । शब्द-हेतुं परिज्ञाय कुट्टनी गौरवं गता ॥ Hit_2.89 ॥ राजाह-कथम् एतत् ? दमनकः कथयति--- कथा 4 अस्ति श्री-पर्वत-मध्ये ब्रह्मपुराख्यं नगरम् । तच्-छिखर-प्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जन-प्रवादः श्रूयते । एकदा घण्टाम् आदाय पलायमानः कश्चिच् चौरो व्याघ्रेण व्यापादितः । तत्-पाणि-पतिता घण्टा वानरैः प्राप्ता । वानरास् तां घण्टाम् अनुक्षणं वादयन्ति । ततो नगर-जनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घण्टा-रवश् च श्रूयते । अनन्तरं घण्टाकर्णः कुपितो मनुष्यान् खादति घण्टां च वादयतीत्य् उक्त्वा सर्वे जना नगरात् पलायिताः । ततः करालया नाम कुट्टन्या विमृश्यानवरो ऽयं घण्टा-नादः । तत् किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितः-देव ! यदि कियद् धनोपक्षयः क्रियते, तदाहम् एनं घण्टाकर्णं साधयामि । ततो राजा तस्यै धनं दत्तम् । कुट्टन्या मण्डलं कृत्वा तत्र गणेशादि-पूजा-गौरवं दर्शयित्वा स्वयं वानर-प्रिय-फलान्य् आदाय वनं प्रविश्य फलान्य् आकीर्णानि । ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च घण्टां गृहीत्वा नगरम् आगता सर्व-जन-पूज्याभवत् । अतो ऽहं ब्रवीमि-शब्द-मात्रान् न भेतव्यम् इत्य् आदि । ततः संजीवकम् आनीय दर्शनं कारितवन्तौ । पश्चात् तत्रैव परम-प्रीत्या निवसति । --o)0(o-- अथ कदाचित् तस्य सिंहस्य भ्राता स्तब्ध-कर्ण-नामा सिंहः समागतः । तस्यातिथ्यं कृत्वा सिंहम् उपवेश्य पिङ्गलकस् तद्-आहाराय पशुं हन्तुं चलितः । अत्रान्तरे संजीवको वदति-देव ! अद्य हत-मृगाणां मांसानि क्व ? राजाह-दमनक-करटकौ जानीतः । संजीवको ब्रूते-ज्ञायतां किम् अस्ति नास्ति वा ? सिंहो विमृश्याह-नास्त्य् एव तत् । संजीवको ब्रूते-कथम् एतावन् मांसं ताभ्यां खादितम् ? राजाह-खादितं व्ययितम् अवधीरितं च । प्रत्यहम् एष क्रमः । संजीवको ब्रूते-कथं श्रीमद्-देव-पादानां अगोचरेणैव क्रियते ? राजाह-मदीयागोचरेणैव क्रियते । अथ संजीवको ब्रूते-नैतद् उचितम् । तथा चोक्तम्- नानिवेद्य प्रकुर्वीत भर्तुः किंचिद् अपि स्वयम् । कार्यम् आपत्-प्रतीकाराद् अन्यत्र जगती-पते ॥ Hit_2.90 ॥ अन्यच् च- कमण्डलूपमो ऽमात्यस् तनु-त्यागी बहु-ग्रहः । नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ॥ Hit_2.91 ॥ स ह्य् अमात्यः सदा श्रेयान् काकिनीं यः प्रवर्धयेत् । कोषः कोषवतः प्राणाः प्राणाः प्राणा न भूपतेः ॥ Hit_2.92 ॥ किं चार्थैर् न कुलाचारैः सेवताम् एति पूरुषः । धन-हीनः स्व-पत्न्यापि त्यज्यते किं पुनः परैः ॥ Hit_2.93 ॥ एतच् च राज्ञः प्रधानं दूषणम्- अतिव्ययो ऽनपेक्षा च तथार्जनम् अधर्मतः । मोषणं दूर-संस्थानां कोष-व्यसनम् उच्यते ॥ Hit_2.94 ॥ यतः- क्षिप्रम् आयतम् अनालोच्य व्ययमानः स्व-वाञ्छया । परिक्षीयत एवासौ धनी वैश्रवणोपमः ॥ Hit_2.95 ॥ स्तब्धकर्णो ब्रूते-शृणु भ्रातः चिराश्रिताद् एतौ दमनक-करटकौ सन्धि-विग्रह-कार्याधिकारिणौ च कदाचिद् अर्थाधिकारे न नियोक्तव्यौ । अपरं च नियोग-प्रस्तावे यन् मया श्रुतं तत् कथ्यते । ब्राह्मणः क्षत्रियो बन्धुर् नाधिकारे प्रशस्यते । ब्राह्मणः सिद्धम् अप्य् अर्थं कृच्छ्रेणापि न यच्छति ॥ Hit_2.96 ॥ नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् । सर्वस्वं ग्रसते बन्धुर् आक्रम्य ज्ञाति-भावतः ॥ Hit_2.97 ॥ अपराधेऽपि निःशङ्को नियोगी चिर-सेवकः । स स्वामिनम् अवज्ञाय चरेच् च निरवग्रहः ॥ Hit_2.98 ॥ उपकर्ताधिकार-स्थः स्वापराधं न मन्यते । उपकारं ध्वजी-कृत्य सर्वम् एव विलुम्पति ॥ Hit_2.99 ॥ उपंशु-क्रीडितो ऽमात्यः स्वयं राजायते यतः । अवज्ञा क्रियते तेन सदा परिचयाद् ध्रुवम् ॥ Hit_2.100 ॥ अन्तर्-दुष्टः क्षमा-युक्तः सर्वानर्थ-करः किल । शकुनिः शकटारश् च दृष्टान्ताव् अत्र भूपते ॥ Hit_2.101 ॥ सदामत्यो न साध्यः स्यात् समृद्धः सर्व एव हि । सिद्धानाम् अयम् आदेशः ऋद्धिश् चित्त-विकारिणी ॥ Hit_2.102 ॥ प्राप्तार्थ-ग्रहणं द्रव्य-परीवर्तो ऽनुरोधनम् । उपेक्षा बुद्धि-हीनत्वं भोगो ऽमात्यस्य दूषणम् ॥ Hit_2.103 ॥ नियोग्य् अर्थ-ग्रहोपायो राज्ञा नित्य-परीक्षणम् । प्रतिपत्ति-प्रदानं च तथा कर्म-विपर्ययः ॥ Hit_2.104 ॥ निपीडिता वमन्त्य् उच्चैर् अन्तः-सारं महीपतेः । दुष्ट-व्रणा इव प्रायो भवन्ति हि नियोगिनः ॥ Hit_2.105 ॥ मुहुर् नियोगिनी बाध्या वसुधारा महीपते । सकृत् किं पीडितं स्नान-वस्त्रं मुञ्चेद् धृतं पयः ॥ Hit_2.106 ॥ एतत् सर्वं यथावसरं ज्ञात्वा व्यवहर्तव्यम् । सिंहो ब्रूते-अस्ति तावद् एवम् । किन्त्व् एतौ सर्वथा न मम वचन-कारिणौ । स्तब्धकर्णो ब्रूते-एतत् सर्वम् अनुचितं सर्वथा । यतः- आज्ञा-भङ्ग-करान् राजा न क्षमेत सुतान् अपि । विशेषः को नु राज्ञश् च राज्ञश् चित्र-गतस्य च ॥ Hit_2.107 ॥ स्तब्धस्य नश्यति यशो विषम् अस्य मैत्री नष्टेन्द्रियस्य कुलम् अर्थ-परस्य धर्मः । विद्या-फलं व्यसनिनः कृपणस्य सौख्यं राज्यं प्रमत्त-सचिवस्य नराधिपस्य ॥ Hit_2.108 ॥ अपरं च- तस्करेभ्यो नियुक्तेभ्यः शत्रुभ्यो नृप-वल्लभात् । नृपतिर् निज-लोभाच् च प्रजा रक्षेत् पितेव हि ॥ Hit_2.109 ॥ भ्रातः ! सर्वथास्मद्-वचनं क्रियताम् । व्यवहारो ऽप्य् अस्माभिः कृत एव । अयं संजीवकः सस्य-भक्षको ऽर्थाधिकारे नियुज्यताम् । एतद्-वचनात् तथानुष्ठिते सति तद् आरभ्य पिङ्गलक-संजीवकयोः सर्व-बन्धु-परित्यागेन महता स्नेहेन कालो ऽतिवर्तते । ततो ऽनुजीविनाम् अप्याहार-दाने शैथिल्य-दर्शनाद् दमनक-करटकाव् अन्योन्यं चिन्तयतः । तद् आह दमनकः करटकम्-मित्र ! किं कर्तव्यम् ? आत्म-कृतो ऽयं दोषः । स्वयं कृतेऽपि दोषे परिदेवनम् अप्य् अनुचितम् । तथा चोक्तम्- स्वर्ण-रेखाम् अहं स्पृष्ट्वा बद्ध्वात्मानं च दूतिका । आदित्सुश् च मणिं साधुः स्व-दोषाद् दुःखिता इमे ॥ Hit_2.110 ॥ करटको ब्रूते--कथम् एतत् ? दमनकः कथयति- कथा 5 अस्ति काञ्चनपुर-नाम्नि नगरे वीरविक्रमो राजा । तस्य धर्माधिकारिणा कश्चिन् नापितो वध्य-भूमिं नीयमानः कन्दर्पकेतु-नाम्ना परिव्राजकेन साधु-द्वितीयकेन नायं हन्तव्यः इत्य् उक्त्वा वस्त्राञ्चलेन धृतः । राज-पुरुषा ऊचुः-किम् इति नायं वध्यः । स आह-श्रूयताम् । स्वर्ण-रेखाम् अहं स्पृष्ट्वा इत्य् आदि पठति । त आहुः--कथम् एतत् ? परिव्राजकः कथयति-अहं सिंहल-द्वीपस्य भूपतेर् जीमूतकेतः पुत्रः दन्दर्पकेतुर् नाम । मध्ये चतुर्दश्याम् आविर्भूत-कल्पतरु-तले रत्नावली-किरण-कबूतर-पर्यङ्क-स्थिता सर्वालङ्कार-भूषिता लक्ष्मीर् इव वीनां वादयन्ती कन्या काचिद् दृश्यते इति । ततो ऽहं पोत-व्णिजम् आदाय पोतम् आरुह्य तत्र गतः । अनन्तरं तत्र गत्वा पर्यङ्केऽधमग्रा तथैव सावलोकिता । ततस् तल्-लावण्य-गुणाकृष्टेन मयापि तत्-पश्चाज् झम्पो दत्तः । तद्-अनन्तरं कनकपत्तनं प्राप्य सुवर्ण-प्रासादे तथैव पर्यङ्के स्थिता विद्याधरीभिर् उपास्यमाना मयालोकिता । तथाप्य् अहं दूराद् एव दृष्ट्वा सखीं प्रस्थाप्य सादरं सम्भाषितः । तत्-सख्या च मया पृष्टया समाख्यातम्-एषा कन्दर्पकेलि-नाम्नो विद्याधर-चक्रवर्तिनः पुत्री रत्नमञ्जरी नाम प्रतिज्ञापिता विद्यते । यः कनकवर्तनं स्व-चक्षुषागत्य पश्यति, स एव पितुर् अगोचरो ऽपि मां परिणेष्यतीति मनसः सङ्कल्पः । तद् एनां गान्धर्व-विवाहेन परिणयतु भवान् । अथ तत्र वृत्ते गन्धर्व-विवाहे तथा सह रममाणस् तत्राहं तिष्ठामि । तत एकदा रहसि तयोक्तम्-स्वामिन् ! स्वेच्छया सर्वम् इदम् उपभोक्तव्यम् । एषा चित्र-गता स्वर्ण-रेखा नाम विद्याधरी न कदाचित् स्प्रष्टव्या । पश्चाद् उपजात-कौतुकेन मया स्वर्णरेखा स्व-हस्तेन स्पृष्टा । तथा चित्रतयाप्य् अहं चरण-पद्मेन ताडित आगत्य स्व-राष्ट्रे पतितः । अथ दुःखितो ऽहं परिव्रजितः पृथिवीं परिभ्राम्यन्न् इमां न्गरीम् अनुप्राप्तः । अत्र चातिकान्ते दिवसे गोप-गृहे सुप्तः सन्न् अपश्यम् । प्रदोष-समये पशूनां पालनं कृत्वा स्व-गेहम् आगतो गोपः स्व-वधूं दूत्या सह किम् अपि मन्त्रयन्तीम् अपश्यत् । ततस् तां गोपीं ताडयित्वा स्तम्भे बद्ध्वा सुप्तः । ततो ऽर्ध-रात्रे एतस्य नापितस्य वधूर् दूती पुनस् तां गोपीम् उपेत्यावदत्-तव विरहानल-दग्धो ऽसौ स्मर-शर-जर्जरितो मुमूर्षुर् इव वर्तते । तथा चोक्तम्- रजनी-चर-नाथेन खण्डिते तिमिरे निशि । यूनां मनांसि विव्याध दृष्ट्वा दृष्ट्वा मनोभवः ॥ Hit_2.111 ॥ तस्य तादृशीम् अवस्थाम् अवलोक्य परिक्लिष्ट-मनास् त्वाम् अनुवर्तितुम् आगता । तद् अहम् अत्रात्मानं बद्ध्वा तिष्ठामि । त्वं तत्र गत्वा तं सन्तोष्य सत्वरम् आगमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुद्धो ऽवदत्-इदानीं त्वां पापिष्ठां जारान्तिकं नयामि । ततो यदासौ न किंचिद् अपि ब्रूते तदा क्रुद्धो गोपः-दर्पान् मम वचसि प्रत्युत्तरम् अपि न ददासि इत्य् उक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो निद्राम् उपगतः । अथागत्य गोपी दूतीम् अपृच्छत्-का वार्ता ? दूत्योक्तम्-पश्य माम् । मुखम् एव वार्तां कथयति । अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता । इयं च दूती तां छिन्न-नासिकां गृहीत्वा स्व-गृहं प्रविश्य स्थिता । ततः प्रातर् एवानेन नापितेन स्व-वधूः क्षुर-भाण्डं याचिता सती क्षुरम् एकं प्रादात् । ततो ऽसमग्र-भाण्डे प्राप्ते समुपजात-कोपो ऽयं नापितस् तं क्षुरं दूराद् एव गृहे क्षिप्तवान् । अथ कृतार्तरायेयं मे नासिकानेन छिन्नेत्य् उक्त्वा धर्माधिकारि-समीपम् एतम् आनीतवती । सा च गोपी तेन गोपेन पुनः पृष्टोवाच-अरे पाप ! को मां महासती विरूपयितुं समर्थः । मम व्यवहारम् अकल्मषम् अष्टौ लोकपाला एव जानन्ति, यतः- आदित्य-चन्द्रावनिलानलश् च द्यौर् भूमिर् आपो हृदयं यमश् च । अहश् च रात्रिश् च उभे च सन्ध्ये धर्मश् च जानाति नरस्य वृत्तम् ॥ Hit_2.112 ॥ अतथ्यान्य् अपि तथ्यानि दर्शयन्ति हि पेशलाः । समे निम्नोन्नतानीव चित्र-कर्म-विदो जनाः ॥ Hit_2.113 ॥ उत्पन्नेषु च कार्येषु मतिर् यस्य न हीयते । स निस्तरति दुर्गाणि गोपी जार-द्वयं यथा ॥ Hit_2.114 ॥ करटकः पृच्छति-कथम् एतत् ? कथा 6 दमनकः कथयति-अस्ति द्वारवत्यां पुर्यां कस्यचिद् गोपस्य वधूर् बन्धकी । सा ग्रामस्य दण्ड-नायकेन तत्-पुत्रेण च समं रमते । तथा चोक्तम्- नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना ॥ Hit_2.115 ॥ न दानेन न मानेन नार्जवेन न सेवया । न शस्त्रेण न शास्त्रेण सर्वथा विषमाः स्त्रियः ॥ Hit_2.116 ॥ यतः- गुणाश्रयं कीर्ति-युतं च कान्तं पतिं रतिज्ञं सधनं युवानम् । विहाय शीघ्रं वनिता व्रजन्ति नरान्तरं शील-गुणादि-हीनम् ॥ Hit_2.117 ॥ अपरं च- न तादृशीं प्रीतिम् उपैति नारी विचित्र-शय्या शयितापि कामम् । यथा हि दूर्वादि-विकीर्ण-भूमौ प्रयाति सौख्यं पर-कान्ति-सङ्गात् ॥ Hit_2.118 ॥ अथ कदाचित् सा दण्ड-नायक-पुत्रेण सह रममाणा तिष्ठति । अथ दण्ड-नायको ऽपि रन्तुं तत्रागतः । तम् आयान्तं दृष्ट्वा तत्-पुत्रं कुसूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति । अनन्तरं तस्य भर्ता गोपो गोष्ठात् समागतः । तम् अवलोक्य गोप्योक्तम्-दण्डनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ । तथा तेनानुष्ठिते गोपेन गृहम् आगत्य पृष्ठा-केन कार्येण दण्डनायकः समागत्यात्र स्थितः ? सा ब्रूते-अन्यं केनापि कार्येण पुत्रस्योपरि क्रुद्धः । स च मार्यमाणो ऽप्य् अत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्-पित्रा चान्विष्यात्र न दृष्टः । अत एवायं दण्डनायकः क्रुद्ध एव गच्छति । ततः सा तत्-पुत्रं कुषुलाद् बहिष्कृत्य दर्शितवती । तथा चोक्तम्- आहारो द्विगुणः स्त्रीणां बुद्धिस् तासां चतुर्-गुणा । षड्-गुणो व्यवसायश् च कामाश् चाष्टगुणः स्मृतः ॥ Hit_2.119 ॥ अतो ऽहं ब्रवीमि-उतपन्नेष्व् अपि कार्येषु इत्य् आदि । करटको ब्रूते-अस्त्व् एवम् । किन्त्व् अनयोर् महानन्योग्न्य-निसर्गोपजात-स्नेह कथं भेदयितुं शक्यः ? दमनको ब्रूते-उपायः क्रियताम् । तथा चोक्तम्- उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः । उपाय-ज्ञो ऽल्प-कायो ऽपि न शूरैः परिभूयते ॥ Hit_2.120 ॥ करटकः पृच्छति-कथम् एतत् ? दमनकः कथयति-- कथा 7 कस्मिंश्चित् तरौ वायस-दम्पती निवसतः । तयोश् चापृत्यानि तत्-कोटरावस्थितेन कृष्ण-सर्पेण खादितानि । ततः पुनर् गर्भवती वायसी वायस्म् आह-नाथ ! त्यज्यताम् अयं वृक्षः । अत्रावस्थित-कृष्ण-सर्पेणावयोः सन्ततिः सततं भक्ष्यते । यतः- दुष्टा भार्या शठं मित्रं भृत्यश् चोत्तर-दायकः । स-सर्पे च गृहे वासो मृत्युर् एव न संशयः ॥ Hit_2.121 ॥ वायसो ब्रूते-प्रिये ! न भेतव्यम् । वारं वारं मवैतस्य सोढः । इदानीं पुनर् न क्षन्तव्यः । वायस्य् आह-कथम् एतेन बलवता सार्धे भवान् विग्रहीतुं समर्थः । वायसो ब्रूते-अलम् अनया शङ्कया । यतः- बुद्धिर् यस्य बलं तस्य निर्बुद्धेस् तु कुतो बलम् । पश्य सिंहो मदोन्मत्तः शशकेन निपातितः ॥ Hit_2.122 ॥ वायसी विहस्याह--कथम् एतत् ? वायसः कथयति- कथा 8 अस्ति मन्दर-नाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वन्न् आस्ते । ततः सर्वैः पशुभिर् मिलित्वा स सिंहो विज्ञप्तः-मृगेन्द्र ! किम् अर्थम् एकदा बहु-पशु-घातः क्रियते । यदि प्रसादो भवति तदा वयम् एव भवद्-आहाराय प्रत्यहम् एकैकं पशुम् उपढौकयामः । ततः सिंहेनोक्तम्-यद्य् एतद् अभिमतं भवतां तर्हि भवतु तत् । ततः-प्रभृत्य् एकैकं पशुम् उपकल्पितं भक्षयन्न् आस्ते । अथ कदाचिद् वृद्ध-शशकस्य वारः समायातः । सो ऽचिन्तयत्- त्रास-हेतोर् विनीतिस् तु क्रियते जीविताशया । पञ्चत्वं चेद् गमिष्यामि किं सिंहानुनयेन मे ॥ Hit_2.123 ॥ तन् मन्दं मन्दं गच्छामि । ततः सिंहो ऽपि क्षुधा-पीडितः कोपात् तम् उवाच-कुतस् त्वं विलम्ब्य समागतो ऽसि । शशको ऽब्रवीत्-देव ! नाहम् अपराधी । आगच्छन् पथि सिंहान्तरेण बलाद् धृतः । तस्याग्रे पुनर् आगमनाय शपथं कृत्वा स्वामिनं निवेदयितुम् अत्रागतो ऽसिम् । सिंहः सकोपम् आह-सत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति । ततः शशकस् तं गृहीत्वा गभीर-कूपं दर्शयितुं गतः । तत्रागत्य स्वयम् एव पश्यतु स्वामीत्य् उक्त्वा तस्मिन् कूप-जले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् । ततो ऽसौ क्रोधाध्मातो दर्पात् तस्योपर्य् आत्मानं निक्षिप्य पञ्चत्वं गतः । अतो ऽहं ब्रवीमि बुद्धिर् यस्य इत्य् आदि । वायस्य् आह-श्रुतं मया सर्वम् । सम्प्रति यथा कर्तव्यं ब्रूहि । वायसो ऽवदत्-अत्रासन्ने सरसि राज-पुत्रः प्रत्यहम् आगत्य स्नाति । स्नान-समये मद्-अङ्गाद् अवतारितं तीर्थ-शिला-निहितं कनक-सूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि । अथ कदाचित् स्नातुं जलं प्रविष्टे राज-पुत्रे वायस्या तद्-अनुष्ठितम् । अथ कनक-सूत्रानुसरण-प्रवृत्तै राज-पुरुषैस् तत्र तरु-कोटरे कृष्ण-सर्पो दृष्टो व्यापादितश् च । अतो ऽहं ब्रवीमि-उपायेन हि यच् छक्यम् इतेन हि यच् छक्यम् इत्य् आदि । करटको ब्रूते-यद्य् एवं तर्हि गच्छ । शिवास् ते सन्तु पन्थानः । ततो दमनकः पिङ्गलक-समीपं गत्वा प्रणम्योवाच-देव ! आत्यन्तिकं किम् अपि महा-भय-कारि कार्यं मन्यमानः समागतो ऽस्मि । यतः- आपद्य् उन्मार्ग-गमने कार्य-कालात्ययेषु च । कल्याण-वचनं ब्रूयाद् अपृष्टो ऽपि हितो नरः ॥ Hit_2.124 ॥ अन्यच् च- भोगस्य भाजनं राजा न राजा कार्य-भाजनम् । राज-कार्य-परिध्वंसी मन्त्री दोषेण लिप्यते ॥ Hit_2.125 ॥ तथा हि पश्य । अमात्यानाम् एष क्रमः । वरं प्राण-परित्यागः शिरसा वापि कर्तनम् । न तु स्वामि-पदावाप्ति-पातकेच्छोर् उपेक्षणम् ॥ Hit_2.126 ॥ पिङ्गलकः सादरम् आह-अथ भवान् किं वक्तुम् इच्छति । दमनको ब्रूते-देव ! संजीवकस् तवोपय-सदृश-व्यवहारीव लक्ष्यते । तथा चास्मत् सन्निधाने श्रीमद्-देव-पादानां शक्ति-त्रय-निन्दां कृत्वा राज्यम् एवाभिलषति । एतच् छ्रुत्वा, पिङ्गलकः सभयं साश्चर्यं मत्वा तूष्णीं स्थितः । दमनकः पुनर् आह-देव ! सर्वामात्य-परित्यागं कृत्वैक एवायं यत् त्वां सर्वाधिकारी कृतः । स एव दोषः । यतः- अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादाव् उपतिष्ठते श्रीः । सा स्त्री-स्वभावाद् असहा भरस्य तयोर् द्वयोर् एकतरं जहाति ॥ Hit_2.127 ॥ अपरं च- एकं भूमि-पतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहात् श्रयते मदः स च मदालस्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्र-स्पृहा- स्वातन्त्र्य-स्पृहया ततः स नृपतेः प्राणान् अभिद्रुह्यति ॥ Hit_2.128 ॥ अन्यच् च- विष-दग्धस्य भक्तस्य दन्तस्य चलितस्य च । अमात्यस्य च दुष्टस्य मूलाद् उद्धरणं सुखम् ॥ Hit_2.129 ॥ किं च- यः कुर्यात् सचिवायत्तां श्रियं तद्-व्यसने सति । सो ऽन्धवज् जगती-पालः सीदेत् सञ्चारकैर् विना ॥ Hit_2.130 ॥ सर्व-कार्येषु स्वेच्छातः प्रवर्तते । तद् अत्र प्रमाणं स्वामी । एतं च जानाति । न सो ऽस्ति पुरुषो लोके यो न कामयते श्रियम् । परस्य युवतिं रम्यां सादरं नेक्षतेऽत्र कः ॥ Hit_2.131 ॥ सिंहो विमृश्याह-भद्र ! यद्यप्य् एवं तथापि संजीवकेन सह मम महान् स्नेहः । पश्य- कुर्वन्न् अपि व्यलीकानि यः प्रियः प्रिय एव सः । अशेष-दोष-दुष्टो ऽपि कायः कस्य न वल्लभः ॥ Hit_2.132 ॥ अन्यच् च- अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव सः । दग्ध-मन्दिर-सारेऽपि कस्य वह्नाव् अनादरः ॥ Hit_2.133 ॥ दमनकः पुनरे एवाह-देव ! स एवातिदोषः, यतः- यस्मिन्न् एवाधिकं चक्षुर् आरोहयति पार्थिवः । सुतेऽमात्येऽप्य् उदासीने स लक्ष्म्याश्रीयते जनः ॥ Hit_2.134 ॥ शृणु देव ! अप्रियस्यापि पथ्यस्य परिणामः सुखावहः । वक्ता श्रोता च यत्रास्ति रमन्ते तत्र सम्पदः ॥ Hit_2.135 ॥ त्वया च मूल-भृत्यानपास्यायम् आगन्तुकः पुरस्कृतः । एतच् चानुचितं कृतम् । यतः- मूल-भृत्यान् परित्यज्य नागन्तून् प्रतिमानयेत् । नातः परतरो दोषो राज्य-भेद-करो यतः ॥ Hit_2.136 ॥ सिंहो ब्रूते-किम् आश्चर्यम् । मया यद् अभय-वाचं दत्त्वानीतः संवर्धितश् च तत् कथं मह्यं द्रुह्यति । दमनको ब्रूते-देव ! दुर्जनो नार्जवं याति सेव्यमानो ऽपि नित्यशः । स्वेद-नाभ्यञ्जनोपायैः श्वपुच्छम् इव नामितम् ॥ Hit_2.137 ॥ अपरं च- स्वेदितो मर्दितश् चैव रञ्जुभिः परिवेष्टितः । मुक्तो द्वादशभिर् वर्षैः श्व-पुच्छः प्रकृतिं गतः ॥ Hit_2.138 ॥ अन्यच् च- वर्धनं वा सम्मानं खलानां प्रीतये कुतः । फलन्त्य् अमृत-सेकेऽपि न पथ्यानि विष-द्रुमाः ॥ Hit_2.139 ॥ अतो ऽहं ब्रवीमि- अपृष्टस् तस्य न ब्रूयाद् यश् च नेच्छेत् पराभवम् । एष एव सतां धर्मो विपरीतो ऽसतां मतः ॥ Hit_2.140 ॥ तथा चोक्तम्- स्निग्धो ऽकुशलान् निवारयति यस् तत् कर्म यन् निर्मलं सा स्त्री यातु-विधायिनी स मतिमान् यः सद्भिर् अभ्यर्च्यते । सा श्रीर् या न मदं करोति स सुखी यस् तृष्णया मुच्यते तन् मित्रं यत् कृत्रिमं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ Hit_2.141 ॥ यदि सञ्जीवक-व्यसनादितो ऽविज्ञापितो ऽपि स्वामी न निवर्तते, तद् ईदृशे भृत्ये न दोषः । तथा च- नृपः कामासक्तो गणयति न कार्ये न च हितं यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव । ततो मान-ध्मातः स पतति यदा शोक-गहने तदा भृत्ये दोषान् क्षिपति न निजं वेत्त्य् अविनयम् ॥ Hit_2.142 ॥ पिङ्गलकः स्वगतम्- न परस्यापराधेन परेषां दण्डम् आचरेत् । आत्मनावगतं कृत्वा बध्नीयात् पूजयेच् च वा ॥ Hit_2.143 ॥ तथा चोक्तम्- गुण-दोषाव् अनिश्चित्य विधिनं ग्रह-निग्रहे । स्व-नाशाय यथा न्यस्तो दर्पात् सर्प-मुखे करः ॥ Hit_2.144 ॥ प्रकाशं ब्रूते-तदा संजीवकः किं प्रत्यादिश्यताम् । दमनकः स-सम्भ्रमम् आह-देव ! मा मैवम् । एतावता मन्त्र-भेदो जायते । तथा ह्य् उक्तम्- मन्त्र-बीजम् इदं गुप्तं रक्षणीयं यथा तथा । मनाग् अपि न भिद्येत तद् भिन्नं न प्ररोहति ॥ Hit_2.145 ॥ किं च- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम् ॥ Hit_2.146 ॥ तद् अवश्यं समारब्धं महता प्रयत्नेन सम्पादनीयम् । किं च- मन्त्रो योधः इवाधीरः सर्वाङ्गैः संवृतैर् अपि । चिरं न सहते स्थातुं परेभ्यो भेद-शङ्कया ॥ Hit_2.147 ॥ यद्य् असौ दृष्ट-दोषो ऽपि दोषान् निवत्यं सन्धातव्यस् तद् अतीवानुचितम् । यतः- सकृद् दुष्टं तु यो मित्रं पुनः सन्धातुम् इच्छति । स मृत्युर् एव गृह्णाति गर्भम् अश्वतरी यथा ॥ Hit_2.148 ॥ अङ्गाङ्गि-भावम् अज्ञात्वा कथं सामर्थ्य-निर्णयः । पश्य टिट्टिभ-मात्रेण समुद्रो व्याकुलीकृतः ॥ Hit_2.149 ॥ सिंहः पृच्छति--कथम् एतत् ? दमनकः कथयति- कथा 9 दक्षिण-समुद्र-तीरे टिट्टिभ-दम्पती निवसतः । तत्र चासन्न-प्रसदा टिट्टिभी भर्तारम् आह-नाथ ! प्रसव-योग्य-स्थानं निभृतम् अनुसन्धीयताम् । टिट्टिभो ऽवदत्-भार्ये, नन्व् इदम् एव स्थानं प्रसूति-योग्यम् । सा ब्रूते-समुद्र-वेलया व्याप्यते स्थानम् एतम् । टिट्टिभो ऽवदत्-किम् अहं त्वया निर्बलः समुद्रेण निग्रहीतव्यः । टिट्टिभी विहस्याह-स्वामिन् ! त्वया समुद्रेण च महद् अन्तरम् । अथवा- पराभवं परिच्छेत्तुं योग्यायोग्यं च वेत्ति यः । अस्तीह यस्य विज्ञानं कृच्छ्रेणापि न सीदति ॥ Hit_2.150 ॥ अपि च- अनुचित-कार्यारम्भः स्वजन-विरोधो बलीयसा स्पर्धा । प्रमदा-जन-विश्वासो मृत्योर् द्वाराणि चत्वारि ॥ Hit_2.151 ॥ ततः कृच्छ्रेण स्वामि-वचनात्मा तत्रैव प्रसूता । एतत् सर्वं श्रुत्वा समुद्रेणापि यच् छक्ति-ज्ञानार्थं तद्-अण्डान्य् अवहृतानि । ततष् टिट्टिभी शोकार्ता भर्तारम् आह-नाथ ! कष्टम् आपतितम् । तान्य् अण्डानि मे नष्टानि । टिट्टिभो ऽवदत्-प्रिये ! मा भैषीः इत्य् उक्त्वा पक्षिणां मेलकं कृत्वा पक्षि-स्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा सकल-वृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्-देव, समुद्रेणाहं स्व-गृहावस्थितो विनापराधनेनैव निगृहीतः । ततस् तद्-वचनम् आकर्ण्य गरुत्मना प्रभुर् भगवान् नारायणः सृष्टि-स्थिति-प्रलय-हेतुर् विज्ञप्तः । स समुद्रम् अण्ड-दानायादिदेश । ततो भगवद्-आज्ञां मौलौ निधाय समुद्रेण तान्य् अण्डानि टिट्टिभाय समर्पितानि । अतो ऽहं ब्रवीमि-अङ्गाङ्गि-भावम् अज्ञात्वा इत्य् आदि । राजाह-कथम् असौ ज्ञातव्यो द्रोह-बुद्धिर् इति । दमनको ब्रूते-यदासौ स-दर्पः शृङ्गाग्र-प्रहरणाभिमुखश् चकितम् इवागच्छति तदा ज्ञास्यति स्वामी । एवम् उक्त्वा संजीवक-समीपं गतः । तत्र गतश् च मन्दं मन्दम् उपसर्पन् विस्मितम् इवात्मानम् अदर्शयत् । संजीवकेन सादरम् उक्तम्-भद्र ! कुशलं ते । दमनको ब्रूते-अनुजीविनां कुतः कुशलम् । यतः- सम्पत्तयः पराधीनाः सदा चित्तम् अनिर्वृत्तम् । स्व-जीइवितेऽप्य् अविश्वासस् तेषां ये राज-सेवकाः ॥ Hit_2.152 ॥ अन्यच् च- को ऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदो ऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रिया । कः कालस्य भुजान्तरं न च गतः को ऽर्थी गतो गौरवं को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥ Hit_2.153 ॥ संजीवकेनोक्तम्-सखे ! ब्रूहि किम् एतत् ? दमनक आह-किं ब्रवीमि मन्द-भाग्यः । पश्य- मज्जन्न् अपि पयोराशौ लब्ध्वा सर्पावलम्बनम् । न मुञ्चति न चादत्ते तथा मुग्धो ऽस्मि सम्प्रति ॥ Hit_2.154 ॥ यतः- एकत्र राज-विश्वासो नश्यत्य् अन्यत्र बान्धवः । किं करोमि क्व गच्छामि पतित् ओ दुःख-सागरे ॥ Hit_2.155 ॥ इत्य् उक्त्वा दीर्घः निःश्वस्योपविष्टः । संजीवको ब्रूते-मित्र ! तथापि स-विस्तरं मनोगतम् उच्यताम् । दमनकः सुनिभृतम् आह-यद्यपि राज-विश्वासो न कथनीयस् तथापि भवान् अस्मदीय-प्रत्ययाद् आगतः । मया परलोकार्थिनावश्यं तव हितम् आख्येयम् । शृणु, अयं स्वामी तवोपरि विकृत-बुद्धी रहस्य् उक्तवान् -संजीवकम् एव हत्वा स्व-परिवारं तर्पयामि । एतच् छ्रुत्वा संजीवकः परं विषादम् अगमत् । दमनकः पुनर् आह-अलं विषादेन । प्राप्त-कालकायम् अनुष्ठीयताम् । संजीवकः क्षणं विमृश्याह स्व-गतम्-सुष्ठु खल्व् इदम् उच्यते । किं वा दुर्जन-चेष्टितं न वेत्य् एतद् व्यवहारान् निर्णेतुं न शक्यते । यतः- दुर्जन-गम्या नार्यः प्रायेणापात्र-भृद् भवति राजा । कृपणानुसारि च धनं देवो गिरि-जलधि-वर्षी च ॥ Hit_2.156 ॥ कश्चिद् आश्रय-सौन्दर्याद् धत्ते शोभाम् असज्जनः । प्रमदालोचन-न्यस्तं मलीमसम् इवाञ्जनम् ॥ Hit_2.157 ॥ आराध्यमानो नृपतिः प्रयत्नान् न तोषम् आयाति किम् अत्र चित्रम् । अयं त्व् अपूर्व-प्रतिमा-विशेषो यः सेव्यमानो रिपुताम् उपैति ॥ Hit_2.158 ॥ तद् अयम् अशक्यर्थः प्रमेयः, यतः- निमित्तम् उद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारण-द्वेषि मनस् तु यस्य वै कथं जनस् तं परितोषयिष्यति ॥ Hit_2.159 ॥ किं मयापकृतं राज्ञः । अथवा निर्निमित्तापकारिणश् च भवन्ति राजानः । दमनको ब्रूते-एवम् एतत् । शृणु- विज्ञैः स्निग्धैर् उपकृतम् अपि द्वेष्यताम् एति कैश्चित् साक्षाद् अन्यैर् अपकृतम् अपि प्रीतिम् एवोपयाति । चित्रं चित्रं किम् अथ चरितं नैकभावाश्रयाणां सेवा-धर्मः परम-गहनो योगिनाम् अप्य् अगम्यः ॥ Hit_2.160 ॥ अन्यच् च- कृत-शतम् असत्सु नष्टं सुभाषित-शतं च नष्टम् अबुधेषु । वचन-शतम् अवचन-करे बुद्धि-शतम् अचेतने नष्टम् ॥ Hit_2.161 ॥ किं च- चन्दन-तरुषु भुजङ्गा जलेषु कमलानि तत्र च ग्राहाः । गुण-घातिनश् च भोगे खला न च सुखान्य् अविघ्नानि ॥ Hit_2.162 ॥ मूलं भुजङ्गैः कुसुमानि भृङ्गैः शाखाः प्लवङ्गैः शिखराणि भल्लैः । नास्त्य् एव तच्-चन्दन-पादपस्य यन् नाश्रितं दुष्टतरैश् च हिंस्रैः ॥ Hit_2.163 ॥ अयं तावत् स्वामी वाचि मधुरो विष-हृदयो ज्ञातः । यतः- दूराद् उच्छ्रित-पाणिर् आद्र-नयनः प्रोत्सारितार्धासनो गाढालिङ्गन-तत्-परः प्रिय-कथा-प्रश्नेषु दत्तादरः । अन्तर्भूत-विषो बहिर् मधुमयश् चातीव माया-पटुः को नामायम् अपूर्व-नाटक-विधिर् यः शिक्षितो दुर्जनैः ॥ Hit_2.164 ॥ तथा हि- पोतो दुस्तर-वारि-राशितरणे दीपो ऽन्धकारागमे निर्वाते व्यजनं मदान्ध-करिणां दर्पोपशान्त्यै सृणिः । इत्थं तद् भुवि नास्ति यस्य विधिना नोपाय-चिन्ता कृता मन्ये दुर्जन-चित्त-वृत्ति-हरणे धातापि भग्नोद्यमः ॥ Hit_2.165 ॥ संजीवकः पुनर् निःश्वस्य-कष्टं भोः ! कथम् अहं सस्य-भक्षकः सिंहेन निपातयितव्यः ? यतः- ययोर् एव समं वित्तं ययोर् एव समं बलम् । तयोर् विवादो मन्तव्यो नोत्तमाधमयोः क्वचित् ॥ Hit_2.166 ॥ अयुद्धे हि यदा पश्येन् न काञ्चिद् हितम् आत्मनः । युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह ॥ Hit_2.170 ॥ अपरं च- भूम्य्-एक-देशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशः । भृत्य-प्रणाशो मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ Hit_2.177 ॥ दमनको ब्रूते-स्वामिन् ! को ऽयं नूतनो न्यायो यद् अरातिं हत्वा सन्तापः क्रियते ? तथा चोक्तम्- पिता वा यदि वा भ्राता पुत्री वा यदि वा सुहृत् । प्राण-च्छेद-करा राज्ञा हन्तव्या भूतिम् इच्छता ॥ Hit_2.178 ॥ अपि च- धर्मार्थ-काम-तत्त्वज्ञो नैकान्त-करुणो भवेत् । नहि हस्तस्थम् अप्य् अन्नं क्षमावान् भक्षितुं क्षमः ॥ Hit_2.179 ॥ किं च- क्षमा शत्रौ च मित्रे च यतीनाम् एव भूषणम् । अपराधिषु सत्त्वेषु नृपाणां सैव दूषणम् ॥ Hit_2.180 ॥ अपरं च- राज्य-लोभाद् अहङ्काराद् इच्छतः स्वामिनः पदम् । प्रायश्चित्तं तु तस्यैकं जीवोत्सर्गो न चापरम् ॥ Hit_2.181 ॥ अन्यच् च- राजा घृणी ब्राह्मणः सर्व-भक्षी स्त्री चावज्ञा दुष्प्रकृतिः सहायः । प्रेष्यः प्रतीपो ऽधिकृतः प्रमादी त्याज्या इमे यश् च कृतं न वेत्ति ॥ Hit_2.182 ॥ विशेषतश् च- सत्यानृता च परुषा प्रिय-वादिनी च हिंस्रा दयालुर् अपि चार्थ-परा वदान्या । नित्य-व्यया प्रचुर-रत्न-धनागमा च वाराङ्गनेव नृप-नीतिर् अनेक-रूपा ॥ Hit_2.183 ॥ इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिम् आपन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्ट-मनाः विजयतां महाराजः शुभम् अस्तु सर्व-जगताम् इत्य् उक्त्वा यथा-सुखम् अवस्थितः । विष्णु-शर्मोवाच-सुहृद्-भेदः श्रुतस् तावद् भवद्भिः । राज-पुत्रा ऊचुः-भवत्-प्रसादाच् छ्रुतः । सुखिनो भूता वयम् । विष्णुशर्माब्रवीत्-अपरम् अपीदम् अस्तु- सुहृद्-भेदस् तावद् भवतु भवतां शत्रु-निलये खलः कालाकृष्टः प्रलयम् उपसर्पत्व् अहर्-अहः । जनो नित्यं भूयात् सकल-सुख-सम्पत्ति-वसतिः कथारम्भे रम्भ्ये सततम् इह बालो ऽपि रमताम् ॥ Hit_2.184 ॥ इति हितोपदेशे सुहृद्-भेदो नाम द्वितीयः कथा-सङ्ग्रहः समाप्तः --o)0(o-- iii. विग्रहः अथ पुनः कथारम्भ-काले राज-पुत्रा ऊचुः-आर्य ! राजपुत्रा वयम् । तद् विग्रहं श्रोतुं नः कुतूहलम् अस्ति । विष्णुशर्मणोक्तम्-यद् एवं भवद्भ्यो रोचते तत् कथयामि । विग्रहः श्रूयतां, यस्यायम् आद्यः श्लोकः- हंसैः सह मयूराणां विग्रहे तुल्य-विक्रमे । विश्वास्य वञ्चिता हंसाः काकैः स्थित्वारि-मन्दिरे ॥ Hit_3.1 ॥ राज-पुत्रा ऊचुः-कथम् एतत् ? विष्णुशर्मा कथयति- अस्ति कर्पूरद्वीपे पद्मकेलि-नामधेयं सरः । तत्र हिरण्यगर्भो नाम राजहंसः प्रतिवसति । स च सर्वैर् जलचरैः पक्षिभिर् मिलित्वा पक्षि-राज्येऽभिषिक्तः । यतः- यदि न स्यान् नरपतिः सम्यङ्-नेता ततः प्रजा । अकर्ण-धारा जलधौ विप्लवेतेह नौर् इव ॥ Hit_3.2 ॥ अपरं च- प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् । वर्धनाद् रक्षणं श्रेयस् तद्-अभावे सद् अप्य् असत् ॥ Hit_3.3 ॥ एकदासौ राजहंसैः सुविस्तीर्ण-कमल-पर्यङ्के सुखासीनः परिवार-परिवृतस् तिष्ठति । ततः कुतश्चिद् देशाद् आगत्य दीर्घ-मुखो नाम बकः प्रणम्योपविष्टः । राजोवाच-दीर्घमुख ! दशान्तराद् आगतो ऽसि । वार्तां कथय । स ब्रूते-देव ! अस्ति महती वार्ता । ताम् आख्यातुकाम एव सत्वरम् आगतो ऽहम् । श्रूयताम्- अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश् चरद्भिः पक्षिभिर् अहं दग्धारच्य-मध्ये चरन्न् अवलोकितः । पृष्टश् च-कस् त्वम् ? कुतः समागतो ऽसि ? तदा मयोक्तम्-कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरो ऽहं, कौतुकाद् देशान्तरं द्रष्टुम् आगतो ऽस्मि । एतच् छ्रुत्वा पक्षिभिर् उक्तम्-अनयोर् देशयोः को देशो भद्रतरो राजा च ? ततो मयोक्तम्-आः किम् एवम् उच्यते महद् अन्तरम् । यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश् च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ । अस्मद्-देशे गम्यताम् । ततो ऽस्मद्-वचनम् आकर्ण्य सर्व-पक्षिणः सकोपा बभूवुः । तथा चोक्तम्- पयः-पानं भुजङ्गानां केवलं विष-वर्धनम् । उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ॥ Hit_3.4 ॥ अन्यच् च- विद्वान् एवोपदेष्टव्यो नाविद्वांस् तु कदाचन । वानरानुपदिश्याथ स्थान-भ्रष्टा ययुः खगाः ॥ Hit_3.5 ॥ राजोवाच-कथम् एतत् ? दीर्घमुखः कथयति- कथा 1 अस्ति नर्मदा-तीरे पर्वतोपत्यकायां विशालः शाल्मली-तरुः । तत्र निर्मित-नीड-कोडे पक्षिणः सुखेन निवसन्ति । अथैकदा वर्षासु नीलपटैर् इव जलधर-पटलैर् आवृते नभस्-तले । धारा-सारैर् महती वृष्टिर् बभूव । ततो वानरांश् च तरु-तलेऽवस्थितान् शीताकुलान् कम्पमानान् अवलोक्य, कृपया पक्षिभिर् उक्तम्-भो भो वानराः ! शृणुत-- अस्माभिर् निर्मिता नीडाश् चञ्चु-मात्राहृतैस् तृणैः । हस्त-पादादि-संयुक्ता यूयं किम् अवसीदथ ॥ Hit_3.6 ॥ तच् छ्रुत्वा वानरैर् जातामर्षैर् आलोचितम्-अहो ! निर्वात-नीड-गर्भावस्थिताः सुखिनः पक्षिणो ऽस्मान् निन्दन्ति । तद् भवतु तावद् वृष्टेर् उपशमः । अनन्तरं शान्ते पानीय-वर्षे तैर् वानरैर् वृक्षम् आरुह्य, सर्वे नीडा भग्नाः, तेषाम् अण्डानि चाधः पातितानि । अतो ऽहं ब्रवीमि विद्वान् एवोपदेष्टव्यः इत्य् आदि । राजोवाच-ततस् तैः पक्षिभिः किं कृतम् ? बकः कथयति-ततस् तैः पक्षिभिः कोपाद् उक्तम्-केनासौ राजहंसो राजा कृतः ? ततो मयोपजात-कोपेनोक्तम्-अयं युष्मदीयो मयूरः केन राजा कृतः ? एतच् छ्रुत्वा ते पक्षिणो मां हन्तुम् उद्यताः । ततो मयापि स्व-विक्रमो दर्शितः । यतः- अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्व् इव ॥ Hit_3.7 ॥ राजा विहस्याह- आत्मनश् च परेषां च यः समीक्ष्य बलाबलम् । अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ॥ Hit_3.8 ॥ सुचिरं हि चरन् नित्यं क्षेत्रे सत्यम् अबुद्धिमान् । द्वीपि-चर्म-परिच्छन्नो वाग्-दोषाद् गर्दभो हतः ॥ Hit_3.9 ॥ बकः पृच्छति-कथम् एतत् ? राजा कथयति- कथा 2 अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभो ऽतिभार-वहनाद् दुर्बलो मुमूर्षुर् इवाभवत् । ततस् तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यक-समीपे सस्य-क्षेत्रे विमुक्तः । ततो दूरात् तम् अवलोक्य व्याघ्र-बुद्ध्या क्षेत्र-पतयः सत्वरं पलायन्ते । अथैकदा केनापि सस्य-रक्षकेण धूसर-कम्बल-कृत-तनु-त्राणेन धनुष्काण्डं सज्जीकृत्यानत-कायेनैकान्ते स्थितम् । तं च दूराद् दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्ट-सस्य-भक्षण-जात-बलो गर्दभो ऽयम् इति मत्वोच्चैः शब्दं कुर्वाणस् तद्-अभिमुखं धावितः । ततस् तेन सस्य-रक्षकेण चीत्कार-शब्दाद् गर्दभो ऽयम् इति निश्चित्य, लीलयैव व्यापादितः । अतो ऽहं ब्रवीमि-सुचिरं हि चरन् नित्यम् इत्य् आदि । दीर्घमुखो ब्रूते-ततः पश्चात् तैः पक्षिभिर् उक्तम्-अरे पापा दुष्ट-बक ! अस्माकं भूमौ चरन्न् अस्माकं स्वामिनम् अधिक्षिपसि । तन् न क्षन्तव्यम् इदानीम् । इत्य् उक्त्वा सर्वे मां चञ्चुभिर् हत्वा, स-कोपा ऊचुः-पश्य रे मूर्ख ! स हंसस् तव राजा सर्वथा मृदुः । तस्य राज्याधिकारो नास्ति । यत एकान्त-मृदुः करतलस्थम् अप्य् अर्थं रक्षितुम् अक्षमः । स कथं पृथिवीं शास्ति ? राज्यं वा तस्य किम् ? त्वं च कूप-मण्डूकः । तेन तद्-आश्रयम् उपदिशसि । शृणु- सेवितव्यो महा-वृक्षः फल-च्छाया-समन्वितः । यदि दैवात् फलं नास्ति च्छाया केन निवार्यते ॥ Hit_3.10 ॥ अन्यच् च- हीन-सेवा न कर्तव्या कर्तव्यो महद् आश्रयः । पयो ऽपि शौण्डिकी-हस्ते वारुणीत्य् अभिधीयते ॥ Hit_3.11 ॥ अन्यच् च- महान् अप्य् अल्पतां याति निर्गुणे गुण-विस्तरः । आधाराधेय-भावेन गजेन्द्र इव दर्पणे ॥ Hit_3.12 ॥ किन्तु- अजा सिंह-प्रसादेन वने चरति निर्भयम् । रामम् आसाद्य लङ्कायां लेभे राज्यं विभीषणः ॥ Hit_3.13 ॥ विशेषतश् च- व्यपदेशेऽपि सिद्धिः स्याद् अतिशक्ते नराधिपे । शशिनो व्यपदेशेन शशकाः सुखम् आसते ॥ Hit_3.14 ॥ मयोक्तम्-कथम् एतत् ? पक्षिणः कथयन्ति- कथा 3 कदाचिद् वर्षास्व् अपि वृष्टेर् अभावात् तृषार्तो गज-यूथो यूथपतिम् आह-नाथ ! को ऽभ्युपायो ऽस्माकं जीवनाय ? नास्ति क्षुद्र-जन्तूनां अपि निमज्जन-स्थानम् । वयं च निमज्जन-स्थानाभावान् मृताः । अन्धा इव किं कुर्मः ? क्व यामः ? ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्-तीरावस्थिताः क्षुद्र-शशका गज-पादाहतिभिश् चूर्णिताः । अनन्तरं शिलीमुखो नाम शशकश् चिन्तयामास-अनेन गजयूथेन पिपासाकुलितेन प्रत्यहम् अत्रागन्तव्यम् । ततो विनष्टम् अस्मत्-कुलम् । ततो विजयो नाम वृद्ध-शशको ऽवदत्-मा विषीदत । मयात्र प्रतीकारः कर्तव्यः । ततो ऽसौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितम्-कथं मया गज-यूथ-नाथ-समीपे स्थित्वा वक्तव्यम् । यतः- स्पृशन्न् अपि गजो हन्ति जिघ्रन्न् अपि भुजङ्गमः । पालयन्न् अपि भूपालः प्रहसन्न् अपि दुर्जनः ॥ Hit_3.15 ॥ अतो ऽहं पर्वत-शिखरम् आरुह्य यूथनाथं संवादयामि । तथानुष्ठिते सति यूथनाथ उवाच-कस् त्वम् ? कुतः समायातः ? स ब्रूते-शशको ऽहम् । भगवता चन्द्रेण भवद्-अन्तिकं प्रेषितः । यूथपतिर् आह-कार्यम् उच्यताम् । विजयो ब्रूते- उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा । सदैवावध्य-भावेन यथार्थस्य हि वाचकः ॥ Hit_3.16 ॥ तद् अहं तद्-आज्ञया ब्रवीमि, शृणु । यद् एते चन्द्रसरो-रक्षकाः शशकास् त्वया निःसारितास् तद् अनुचितं कृतम् । ते शशकाश् चिरम् अस्माकं रक्षिताः । अत एव मे शशाङ्क इति प्रसिद्धिः । एवम् उक्तवति दूते यूथपतिर् भयाद् इदम् आह-प्रणिधे ! इदम् अज्ञानतः कृतम् । पुनर् न तत्र गमिष्यामि । दूत उवाच-यद्य् एवं तद् अत्र सरसि कोपात् कम्पमानं भगवन्तं शशाङ्कं प्रणम्य, प्रसाद्य च गच्छ । ततस् तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चन्द्र-बिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः । उक्तं च तेन-देव ! अज्ञानाद् अनेनापराधः कृतः । ततः क्षम्यताम् । नैवं वारान्तरं विधास्यते । इत्य् उक्त्वा प्रस्थापितः । अतो वयं ब्रूमः-व्यपदेशेऽपि सिद्धिः स्यात् इति । --o)0(o-- ततो मयोक्तम्-स एवास्मत्-प्रभू राजहंसो महा-प्रतापो ऽतिस्मर्थः । त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यम् इति । तदाहं तैः पक्षिभिः-दुष्ट ! कथम् अस्मद्-भूमौ चरसि इत्य् अभिधाय राज्ञश् चित्रवर्णस्य समीपं नीतः । ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्-देव ! अवधीयताम् । एष दुष्टो ऽस्मद्-देशे चरन्न् अपि देव-पादान् अधिक्षिपति । राजाह-को ऽयम् ? कुतः समायातः ? ते ऊचुः-हिरण्यगर्भ-नाम्नो राजहंसस्यानुचरः कर्पूरद्वीपाद् आगतः । अथाहं गृध्रेण मन्त्रिणा पृष्टः-कस् तत्र मुख्यो मन्त्री ? इति । मयोक्तम्-सर्व-शास्त्रार्थ-पारगः शर्वज्ञो नाम चक्रवाकः । गृध्रो ब्रूते-युज्यते । स्व-देशजो ऽसौ । यतः- स्वदेशजं कुलाचार-विशुद्धम् उपधाशुचिम् । मन्त्रज्ञम् अवसनिनं व्यभिचार-विवर्जितम् ॥ Hit_3.17 ॥ अधीत-व्यवहारार्थं मौलं ख्यातं विपश्चितम् । अर्थस्योत्पादकं चैव विदध्यान् मन्त्रिणं नृपः ॥ Hit_3.18 ॥ अत्रान्तरे शुकेनोक्तम्-देव ! कर्पूर-द्वीपादयो लघुद्वीपा जम्बूद्वीपान्तर्गता एव । तत्रापि देव-पादानाम् एवाधिपत्यम् । ततो राज्ञाप्य् उक्तम्-एवम् एव । यतः- राजा मत्तः शिशुश् चैव प्रमदा धन-गर्वितः । अप्राप्यम् अपि वाञ्छन्ति किं पुनर् लभ्यतेऽपि यत् ॥ Hit_3.19 ॥ ततो मयोक्तम्-यदि वचनम्-मात्रेणैवाधिपत्यं सिद्ध्यति । तदा जम्बूद्वीपेऽप्य् अस्मत्-प्रभोर् हिरण्यगर्भस्य स्वाम्यम् अस्ति । शुको ब्रूते-कथम् अत्र निर्णयः ? मयोक्तं-सङ्ग्राम एव । राज्ञा विहस्योक्तम्-स्व-स्वामिनं गत्वा सज्जीकुरु । तदा मयोक्तम्-स्व-दूतो ऽपि प्रस्थाप्यताम् । राजोवाच-कः प्रयास्यति दौत्येन ? यत एवम्भूतो दूतः कार्यः- भक्तो गुणी शुचिर् दक्षः प्रगल्भो ऽव्यसनी क्षमी । ब्राह्मणः परमर्मज्ञो दूतः स्यात् प्रतिभानवान् ॥ Hit_3.20 ॥ गृध्रो वदति-सन्त्य् एव दूता बहवः, किन्तु ब्राह्मण एव कर्तव्यः । यतः, प्रसादं कुरुते पत्युः सम्पत्तिं नाभिवाञ्छति । कालिमा कालकूटस्य नापैतीश्वर-सङ्गमात् ॥ Hit_3.21 ॥ राजाह-ततः शुक एव व्रजतु । शुक ! त्वम् एवानेन सह तत्र गत्वास्मद्-अभिलषितं ब्रूहि । शुको ब्रूते-यथाज्ञापयति देवः । किन्त्व् अयं दुर्जनो बकः । तद् अनेन सह न गच्छामि । तथा चोक्तम्- खलः करोति दुर्वृत्तं नूनं फलति साधुषु । दशाननो ऽहरत् सीतां बन्धनं स्यान् महोदधेः ॥ Hit_3.22 ॥ अपरं च- न स्थातव्यं न गन्तव्यं दुर्जनेन समं क्वचित् । काक-सङ्गाद् धतो हंसस् तिष्ठन् गछंश् च वर्तकः ॥ Hit_3.23 ॥ राजोवाच-कथम् एतत् ? शुकः कथयति- कथा 4 अस्त्य् उज्जयिनी-वर्त्म-प्रान्तरे प्लक्ष-तरुः । तत्र हंस-काकौ निवसतः । कदाचित् ग्रीष्म-समये परिश्रान्तः कश्चित् पथिकस् तत्र तरु-तले धनुष्काण्डं संनिधाय सुप्तः । तत्र क्षणान्तरे तन्-मुखाद् वृक्ष-च्छायापगता । ततः सूर्य-तेजसा तन्-मुखं व्याप्तम् अवलोक्य, तद्-वृक्ष-स्थितेन पुण्य-शीलेन शुचिना राजहंसेन कृपया पक्षौ प्रसार्य पुनस् तन्-मुखे छाया कृता । ततो निर्भर-निद्रा-शुखिना पथि-भ्रमण-परिश्रान्तेन पान्थेन मुख-व्यादानं कृतम् । अथ पर-सुखम् असहिष्णुः स्वभाव-दौर्जन्येन स काकस् तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः । ततो यावद् असौ पान्थ उत्थायोर्ध्वं निरीक्षते, तावत् तेनावलोकितो हंसः काण्डेन हतो व्यापादितः । अतो ऽहं ब्रवीमि-न स्थातव्यम् इति । --o)0(o-- देव ! वर्तक-कथाम् अपि कथयामि । श्रूयताम्- कथा 5 एकत्र वृक्षे काक-वर्तुकौ सुखं निवसतः । एकदा भगवतो गरुडस्य यात्रा-प्रसङ्गेन सर्वे पक्षिणः समुद्र-तीरं गताः । ततः काकेन सह वर्तकश् चलितः । अथ गच्छतो गोपालस्य मस्तकावस्थित-दधि-भाण्डाद् वारं वारं तेन काकेन दधि खाद्यते । ततो यावद् असौ दधि-भाण्डं भूमौ निधायोर्ध्वम् अवलोकते, तावत् तेन काक-वर्तकौ दृष्टौ । ततस् तेन दृष्टः काकः पलायितः । वर्तकः स्वभाव-निरपराधो मन्द-गतिस् तेन प्राप्तो व्यापादितः । अतो ऽहं ब्रवीमि-न गन्तव्यम् इत्य् आदि । --o)0(o-- ततो मयोक्तम्-भ्रातः शुक ! किम् एवं ब्रवीषि ? मां प्रति यथा श्रीमद्-देव-पादास् तथा भवान् अपि । शुकेनोक्तम्-अस्त्व् एवम् । किन्तु, दुर्जनैर् उच्यमानानि संमतानि प्रियाण्य् अपि । अकाल-कुसुमानीव भयं संजनयन्ति हि ॥ Hit_3.24 ॥ दुर्जनत्वं च भवतो वाक्याद् एव ज्ञातम् । यद् अनयोर् भूपालयोर् विग्रहे भवद्-वचनम् एव निदानम् । पश्य- प्रत्यक्षेऽपि कृते दोषे मूर्खः सान्त्वेन तुष्यति । रथ-कारो निजां भार्यां सजारां शिरसाकरोत् ॥ Hit_3.25 ॥ राज्ञोक्तम्--कथम् एतत् ? शुकः कथयति- कथा 6 अस्ति यौवन-श्री-नगरे मन्द-मतिर् नाम रथकारः । स च स्व-भार्यां बन्धकीं जानाति । किन्तु जारेण समं स्व-चक्षुषा नैक-स्थाने पश्यति । ततो ऽसौ रथकारः अहम् अन्यं ग्रामं गच्छामीत्य् उक्त्वा चलितः । स कियद् दूरं गत्वा पुनर् आगत्य पर्यङ्क-तले स्व-गृहे निभृतं स्थितः । अथ रथकारो ग्रामान्तरं गत इत्य् उपजात-विश्वासः स जारः सन्ध्या-काल एवागतः । paxcàt तेन जारेण समं तस्मिन् पर्यङ्के निर्भरं क्रीडन्ती, पर्यङ्क-तल-स्थितस्य भर्तुः किञ्चिद् अङ्ग-स्पर्शात् स्वामिनं मायाविनं विज्ञाय, मनसि सा विषण्णाभवत् । ततो जारेणोक्तम्-किम् इति त्वम् अद्य मया सह निर्भरं न रमसे ? विस्मितेव प्रतिभासि मे त्वम् । अथ तयोक्तम्-अनभिज्ञो ऽसि । यो ऽसौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सो ऽद्य ग्रामान्तरं गतः । तेन विना सकल-जन-पूर्णो ऽपि ग्रामो मां प्रत्य् अरण्यवत् प्रतिभाति । किं भावि ? तत्र पर-स्थाने किं खादितवान् ? कथं वा प्रसुप्तः ? इत्य् अस्मद्-धृदयं विदीर्यते । जारो ब्रूते-तव किम् एवंविधा स्नेह-भूमी रथकारः ? बन्धक्य् अवदत्-रे बर्बर ! किं वदसि ? शृणु- परुषाण्य् अपि या प्रोक्ता दृष्टा या क्रोध-चक्षुषा । सुप्रसन्न-मुखी भर्तुः सा नारी धर्म-भाजनम् ॥ Hit_3.26 ॥ अपरं च- नगरस्थो वनस्थो वा पापो वा यदि वा शुचिः । यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ Hit_3.27 ॥ अन्यच् च- भर्ता हि परमं नार्या भूषणं भूषणैर् विना । एषा विरहिता तेन शोभनापि न शोभते ॥ Hit_3.28 ॥ त्वं च जारः पाप-मतिः, मनो-लौल्यात् पुष्प-ताम्बूल-सदृशः कदाचित् सेव्यसे, कदाचिन् न सेव्यसे च । स च पुनर् मे स्वामी , मां विक्रेतुं, देवेभ्यो, ब्राह्मणेभ्यो वा दातुम् ईश्वरः । किं बहुना ? तस्मिन् जीवति जीवामि । तन्-मरणे चानुमरणं करिष्यामीति प्रतिज्ञा वर्तते । यतः- तिस्रः कोट्यो ऽर्ध-कोटी च यानि लोमानि मानवे । तावत् कालं वसेत् स्वर्गे भर्तारं यो ऽनुगच्छति ॥ Hit_3.29 ॥ अन्यच् च- व्याल-ग्राही यथा व्यालं बलाद् उद्धरते बिलात् । तद्वद् भर्तारम् आदाय स्वर्ग-लोके महीयते ॥ Hit_3.30 ॥ अपरं च- चितौ परिष्वज्य विचेतनं पतिं प्रिया हि या मुञ्चति देहम् आत्मनः । कृत्वापि पापं शत-लक्षम् अप्य् असौ पतिं गृहीत्वा सुर-लोकम् आप्नुयात् ॥ Hit_3.31 ॥ यतः- यस्मै दद्यात् पिता त्व् एनां भ्राता वानुमते पितुः । तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ Hit_3.32 ॥ एतत् सर्वं श्रुत्वा मन्द-मतिः स रथकारः-धन्यो ऽहं यस्येदृशी प्रिय-वादिनी, स्वामि-वत्सला च भार्या इति मनसि निधाय, तां खट्वां स्त्री-पुरुष-सहितां मूर्ध्नि कृत्वा सानन्दं ननर्त । अतो ऽहं ब्रवीमि प्रयक्षेऽपि कृते दोषे इत्य् आदि । --o)0(o-- अतो ऽहं तेन राज्ञा यथा-व्यवहारं सम्पूज्य प्रस्थापितः । शुको ऽपि मम पश्चाद् आगच्छन्न् आस्ते । एतत् सर्वं परिज्ञाय यथा-कर्तव्यम् अनुसन्धीयताम् । चक्रवाको विहस्याह-देव ! बकेन तावद् देशान्तरम् अपि गत्वा यथा-शक्ति राज-कार्यम् अनुष्ठितम् । किन्तु देव स्वभाव एष मूर्खानाम् । यतः, शतं दद्यान् न विवदेद् इति विज्ञस्य संमतम् । विना हेतुम् अपि द्वन्द्वम् एतन् मूर्खस्य लक्षणम् ॥ Hit_3.33 ॥ राजाह-अलम् अनेनातीतोपालम्भनेन । प्रस्तुतम् अनुसन्धीयताम् । चक्रवाको ब्रूते-देव ! विजने ब्रवीमि । यतः, वर्णाकार-प्रतिध्वानैर् नेत्र-वक्त्र-विकारतः । अप्य् ऊहन्ति मनो धीरास् तस्माद् रहसि मन्त्रयेत् ॥ Hit_3.34 ॥ ततो राजा मन्त्री च तत्र स्थितौ अन्येऽन्यत्र गताः । चक्रवाको ब्रूते-देव ! अहम् एवं जानाम्-कस्याप्य् अस्मन्-नियोगिनः प्रेरणया बकेनेदम् अनुष्ठितम् । यतः, वेद्यानाम् आतुरः श्रेयान् व्यसनी यो नियोगिनाम् । विदुषां जीवनं मूर्खः सद्-वर्णो जीवनं सताम् ॥ Hit_3.35 ॥ राजाब्रवीत्-भवतु, कारणम् अत्र पश्चान् निरूपणीयम् । सम्प्रति यत् कर्तव्यं तन् निरूप्यताम् । चक्रवाको ब्रूते-देव ! प्रणिधिस् तावत् तत्र प्रहीयताम् । ततस् तद्-अनुष्ठानं बलाबलं च जानीमः । तथा हि- भवेत् स्व-पर-राष्ट्राणां कार्याकार्यावलोकने । चारश् चक्षुर् महीभर्तुर् यस्य नास्त्य् अन्ध एव सः ॥ Hit_3.36 ॥ स च द्वितीयं विश्वास-पात्रं गृहीत्वा यातु । तेनासौ स्वयं तत्रावस्थाय, द्वितीयं तत्रत्य-मन्त्र-कार्यं सुनिभृतं निश्चित्य निगद्य प्रस्थापयति । तथा चोक्तं- तीर्थाश्रम-सुर-स्थाने शास्तर-विज्ञान-हेतुना । तपस्वि-व्यञ्जनोपेतैः स्व-चरैः सह संवसेत् ॥ Hit_3.37 ॥ गूढ-चारश् च-यो जले स्थले च चरति । ततो ऽसाव् एव बको नियुज्यताम् । एतादृश एव कश्चिद् बको द्वितीयत्वेन प्रयातु । तद्-गृह-लोकाश् च राज-द्वारे तिष्ठन्तु । किन्तु एतद् अपि सुगुप्तम् अनुष्ठातव्यम् । यतः- षट्-कर्णो भिद्यते मन्त्रस् तथा प्राप्तश् च वार्तया । इत्य् आत्मना द्वितीयेन मन्त्रः कार्यो मही-भृता ॥ Hit_3.38 ॥ पश्य- मन्त्र-भेदे हि ये दोषा भवन्ति पृथिवी-पतेः । न शक्यास् ते समाधातुम् इति नीति-विदां मतम् ॥ Hit_3.39 ॥ राजा विमृश्योवाच-प्राप्तस् तावन् मयोत्तमः प्रतिनिधिः । मन्त्री ब्रूते-देव ! सङ्ग्रामे विजयो ऽपि प्राप्तः । अत्रान्तरे प्रतीहारः प्रविश्य प्रणम्योवाच-देव ! जम्बूद्वीपाद् आगतो द्वारि शुकस् तिष्ठति । राजा चक्रवाकम् आलोकते । चक्रवाकेनोक्तम्-कृतावासे तावद् गत्वा तिष्ठतु, पश्चाद् आनीय द्रष्टव्यः । यथाज्ञापयति देवः इत्य् अभिधाय प्रतीहारः शुकं गृहीत्वा तम् आवास-स्थानं गतः । राजाह-विग्रहस् तावत् समुपस्थितः । चक्रवाको ब्रूते-देव ! तथापि प्राग् एव विग्रहो न विधिः । यतः- स किं भृत्यः स किं मन्त्री य आदाव् एव भूपतिम् । युद्धोद्योगं स्व-भू-त्यागं निर्दिशत्य् अविचारितम् ॥ Hit_3.40 ॥ अपरं च- विजेतुं प्रयतेतारीन् न युद्धेन कदाचन । अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ॥ Hit_3.41| अन्यच् च- साम्ना दानेन भेदेन समस्तैर् अथवा पृथक् । साधितुं प्रयतेतारीन् न युद्धेन कदाचन ॥ Hit_3.42 ॥ अपरं च- सर्व एव जनः शूरो ह्य् अनासादित-विग्रहः । अदृष्ट-पर-सामर्थ्यः स-दर्पः को भवेन् न हि ॥ Hit_3.43 ॥ किं च- न तथोत्थाप्यते ग्रावा प्राणिभिर् दारुणा यथा । अल्पोपायान् महा-सिद्धिर् एतन्-मन्त्र-फलं महत् ॥ Hit_3.44 ॥ किन्तु विग्रहम् उपस्थितं विलोक्य व्यवह्रियताम्, यतः- यथा काल-कृतोद्योगात् कृषिः फलवती भवेत् । तद्वन् नीतिर् इयं देव चिरात् फलति न क्षणात् ॥ Hit_3.45 ॥ अपरं च- दूरे भीरुत्वम् आसन्ने शूरता महतो गुणः । विपत्तौ हि महान् लोके धीरत्वम् अधिगच्छति ॥ Hit_3.46 ॥ अन्यच् च- प्रत्यूहः सर्व-सिद्धीनाम् उत्तापः प्रथमः किल । अतिशीतलम् अप्य् अम्भः किं भिनत्ति न भूभृतः ॥ Hit_3.47 ॥ बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् । तद् युद्धं हस्तिना सार्धं नराणां मृत्युम् आवहेत् ॥ Hit_3.48 ॥ अन्यच् च- स मूर्खः कालम् अप्राप्य यो ऽपकर्तरि वर्तते । कलिर् बलवता सार्धं कीट-पक्षोद्गमो यथा ॥ Hit_3.49 ॥ किं च- कौर्मं सङ्कोचम् आस्थाय प्रहारम् अपि मर्षयेत् । प्राप्त-काले तु नीतिज्ञ उत्तिष्ठेत् क्रूर-सर्पवत् ॥ Hit_3.50 ॥ महत्य् अल्पेऽप्य् उपायज्ञः समम् एव भवेत् क्षमः । समुन्मूलयितुं वृक्षांस् तृणानीव नदीरयः ॥ Hit_3.51 ॥ अतो दूतो ऽयं शुको ऽत्राश्वास्य तावद् ध्रियतां यावद् दुर्गं सज्जीक्रियते, यतः- एकः शतं योधयति प्राकार-स्थो धनुर्धरः । शतं शत-सहस्राणि तस्माद् दुर्गं विशिष्यते ॥ Hit_3.52 ॥ किं च- अदुर्ग-विषयः कस्य नारेः परिभवास्पदम् । अदुर्गो ऽनाश्रयो राजा पोत-च्युत-मनुष्यवत् ॥ Hit_3.53 ॥ दुर्गं कुर्यान् महाखातम् उच्च-प्राकार-संयुतम् । स-यन्त्रं स-जलं शैल-सरिन्-मरु-वनाश्रयम् ॥ Hit_3.54 ॥ विस्तीर्णताति-वैषम्यं रस-धान्येध्म-सङ्ग्रहः । प्रवेशश् चाप-सारश् च सप्तैता दुर्ग-सम्पदः ॥ Hit_3.55 ॥ राजाह-दुर्गानुसन्धाने को नियुज्यताम् ? चक्रवाको ब्रूते- यो यत्र कुशलः कार्ये तं तत्र विनियोजयेत् । कर्मस्व् अदृष्ट-कर्मा यः शास्त्रज्ञो ऽपि विमुह्यति ॥ Hit_3.56 ॥ तदाहूयतां सारसः । तथानुष्ठिते सति समागतं सारसम् अवलोक्य राजोवाच-भोः सारस ! त्वं सत्वरं दुर्गम् अनुसन्धेहि । सारसः प्रणम्योवाच-देव ! दुर्गं तावद् इदम् एव चिरात् सुनिरूपितम् आस्ते महत् सरः । किन्त्व् एतन्-मध्य-द्वीपे द्रव्य-सङ्ग्रहः क्रियताम् । यतः- धान्यानां सङ्ग्रहो राजन्न् उत्तमः सर्व-सङ्ग्रहात् । निक्षिप्तं हि मुखे रत्नं न कुर्यात् प्राण-धारणम् ॥ Hit_3.57 ॥ किं च- ख्यातः सर्व-रसानां हि लवणो रस उत्तमः । गृह्णीयात् तं विना तेन व्यञ्जनं गोमयायते ॥ Hit_3.58 ॥ राजाह-सत्वरं गत्वा सर्वम् अनुष्ठीयताम् । पुनः प्रविश्य प्रतीहारो ब्रूते-देव ! सिंहल-द्वीपाद् आगतो मेघवर्णो नाम वायसः सपरिवारो द्वारि वर्तते । स च देव-पादान् द्रष्टुम् इच्छति । राजाह-काकः प्राज्ञो बहुदृश्वा च तद् भवति स सङ्ग्राह्यः । चक्रवाको ब्रूते-देव ! अस्त्य् एवं । किन्तु अस्मद्-विपक्षः काकः स्थलचरः । तेनास्मद्-विपक्ष-पक्षे नियुक्तः कथं सङ्गृह्यते ? तथा चोक्तम्- आत्म-पक्षं परित्यज्य पर-पक्षेषु यो रतः । स परैर् हन्यते मूढो नील-वर्ण-शृगालवत् ॥ Hit_3.59 ॥ राजोवाच--कथम् एतत् ? मन्त्री कथयति- कथा 7 अस्त्य् अरण्ये कश्चिच् छृगालः स्वेच्छया नगरोपान्ते भ्राम्यन् नीलीभाण्डे निपतितः । पश्चात् तत उत्थातुम् असमर्थः, प्रातर् आत्मानं मृतवत् सन्दर्श्य स्थितः । अथ नीली-भाण्ड-स्वामिना मृति इति ज्ञात्वा, तस्मात् समुत्थाप्य, दूरे नीत्वासौ परित्यक्तः । तस्मात् पलायितः । ततो ऽसौ वने गत्वा आत्मानं नीलप्वर्णम् अवलोक्याचिन्तयत्-अहम् इदानीम् उत्तम-वर्णः । तद् अहं स्वकीयोत्कर्षं किं न साधयामि इत्य् आलोच्य शृगालान् आहूय, तेनोक्तं-अहं भगवत्या वन-देवतया स्व-हस्तेनारण्य-राज्ये सर्वौषधि-रसेनाभिषिक्तः । पश्यन्तु मम वर्णम् । तद् अद्यारभ्यास्मद्-आज्ञयास्मिन्न् अरण्ये व्यवहारः कार्यः । शृगालाश् च तं विशिष्ट-वर्णम् अवलोक्य, साष्टाङ्ग-पातं प्रणम्योचुः-यथाज्ञापयति देवः इति । अनेनैव क्रमेण सर्वेष्व् अरण्य-वासिष्व् आधिपत्यं तस्य बभूव । ततस् तेन स्वज्ञातिभिर् आवृतेनाधिक्यं साधितम् । ततस् तेन व्याघ्र-सिंहादीन् उत्तम-परिजनान् प्राप्य, सदसि शृगालान् अवलोक्य लज्जमानेनावज्ञया स्वज्ञातयः सर्वे दूरीकृताः । ततो विषण्णान् शृगालान् अवलोक्य केनचिद् वृद्ध-शृगालेनैतत् प्रतिज्ञातं-मा विषीदत, यद् अनेनानीतिज्ञेन वयं मर्मज्ञाः । स्व-समीपात् परिभूतास् तद् यथायं नश्यति तथा विधेयम् । यतो ऽमी व्याघ्रादयो वर्ण-मात्र-विप्रलब्धाः शृगालम् अज्ञात्वा राजानम् इमं मन्यन्ते । तद् यथायं परिचीयते तथा कुरुत । तत्र चैवम् अनुष्ठेयम्, यथा वदामि-सर्वे सन्ध्या-समये तत्-सन्निधाने महारावम् एकदैव करिष्यथ । ततस् तं शब्दम् आकर्ण्य जाति-स्वभावात् तेनापि शब्दः कर्तव्यः । यतः- यः स्वभावो हि यस्यास्ति स नित्यं दुरतिक्रमः । श्वा यदि क्रियते राजा तत् किं नाश्नात्य् उपानहम् ॥ Hit_3.60 ॥ ततः शब्दाद् अभिज्ञाय स व्याघ्रेण हन्तव्यः । ततस् तथानुष्ठिते सति तद् वृत्तम् । तथा चोक्तम्- छिद्रं मर्म च वीर्यं च सर्वं वेत्ति निजो रिपुः । दहत्य् अन्तर्गतश् चैव शुष्कं वृक्षम् इवानलः ॥ Hit_3.61 ॥ अतो ऽहं ब्रवीमि-आत्म-पक्षं परित्यज्येत्य् आदि । --o)0(o-- राजाह-यद्य् एवं तथापि दृश्यतां तावद् अयं दूराद् आगतः । तत्-सङ्ग्रहे विचारः कार्यः । चक्रो ब्रूते-देव ! प्रणिधिस् तावत् प्रहितो, दुर्गं च सज्जीकृतम् । अतः शुको ऽप्य् आनीय प्रस्थाप्यताम् । किन्तु योध-बल-समन्वितो भूत्वा, दूराद् एव तम् अवलोकय । यतः- नन्दं जघान चाणक्यस् तीक्ष्ण-दूत-प्रयोगतः । तद् दूरान्तरितं दूतं पश्येद् वीर-समन्वितः ॥ Hit_3.62 ॥ ततः सभां कृत्वाहूतः शुकः काकश् च । शुकः किंचिद् उन्नत-शिरा दत्तासने उपविश्य ब्रूते-भो हिरण्यगर्भ ! त्वां महाराजाधिराजः श्रीमच्-चित्रवर्णः समाज्ञापयति-यदि जीवितेन श्रिया वा प्रयोजनम् अस्ति, तदा सत्वरम् आगत्यास्मच्-चरणौ प्रणम । नो चेद् अवस्थातुं स्थानान्तरं परिचिन्तय । राजा स-कोपम् आह-आः, सभायाम् अस्माकं न को ऽपि विद्यते य एनं गलहस्तयति ? तत उत्थाय मेघवर्णो ब्रूते-देव ! आज्ञापय, हमि चैनं दुष्ट-शुकम् । सर्वज्ञो राजानं काकं च सान्त्वयन् ब्रूते-भद्र ! मा मैवम् । शृणु तावत्- न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् । धर्मः स नो यत्र न सत्यम् अस्ति सत्यं न तद् यच् छलम् अभ्युपैति ॥ Hit_3.63 ॥ यतो राजधर्मश् चैषः- दूतो म्लेच्छो ऽप्य् अवध्यः स्याद् राजा दूत-मुखो यतः । उद्यतेष्व् अपि शस्त्रेषु दूतो वदति नान्यथा ॥ Hit_3.64 ॥ अन्यच् च- स्वापकर्षं परोत्कर्षं दूतोक्तैर् मन्यते तु कः । सदैवावध्य-भावेन दूतः सर्वं हि जल्पति ॥ Hit_3.65 ॥ ततो राजा काकश् च स्वां प्रकृतिम् आपन्नौ । शुको ऽप्य् उत्थाय चलितः । पश्चाच् चक्रवाकेणानीय प्रबोध्य कनकालङ्कारादिकं दत्वा सम्प्रेषितः स्वदेशं ययौ । शुको ऽपि विन्ध्याचलं गत्वा, स्वस्य राजानं चित्रवर्णं प्रणतवान् । तं विलोक्य राजोवाच-शुक ! का वार्ता ? कीदृशो ऽसौ देशः ? शुको ब्रूते-देव ! संक्षेपाद् इयं वार्ता । सम्प्रति युद्धोद्योगः क्रियताम् । देशश् चासौ कर्पूर-द्वीपः स्वर्गैक-देशो, राजा च द्वितीयः स्वर्ग-पतिः कथं वर्णयितुं शक्यते । ततः सर्वान् शिष्टान् आहूय राजा मन्त्रयितुम् उपविष्टः । आह च तान्-सम्प्रति कर्तव्ये विग्रहे यथा-कर्तव्यम् उपदेशं ब्रूत । विग्रहः पुनर् अवश्यं कर्तव्यः । तथा चोक्तम्- असन्तुष्टा द्विजा नष्टाः सन्तुष्टाश् च महीभृतः । सलज्जा गणिका नष्टा निर्लज्जाश् च कुलाङ्गना ॥ Hit_3.66 ॥ दूरदर्शी नाम गृध्रो मन्त्री ब्रूते-देव ! व्यसनितया विग्रहो न विधिः । यतः- मित्रामात्य-सुहृद्-वर्गा यदा स्युर् दृढ-भक्तयः । शत्रूणां विपरीताश् च कर्तव्यो विग्रहस् तदा ॥ Hit_3.67 ॥ अन्यच् च- भूमिर् मित्रं हिरण्यं च विग्रहस्य फलं त्रयम् । यदैतन् निश्चितं भावि कर्तव्यो विग्रहस् तदा ॥ Hit_3.68 ॥ राजाह-मद्-बलं तावद् अवलोकयतु मन्त्री । तदैतेषाम् उपयोगो ज्ञायताम् । एवम् आहूयतां मौहूर्तिकः । स यात्रार्थं शुभ-लग्नं निर्णीय ददातु । मन्त्री ब्रूते-देव ! तथापि सहसा यात्रा-करणम् अनुचितम् । यतः- विशन्ति सहसा मूढा येऽविचार्य द्विषद्-बलम् । खड्ग-धारा-परिष्वङ्गं लभन्ते ते सुनिश्चितम् ॥ Hit_3.69 ॥ राजाह-मन्त्रिन् ! ममोत्साह-भङ्गं सर्वथा मा कृथाः । विजिगीषुर् यथा पर-भूमिम् आक्रमति तथा कथय । गृध्रो ब्रूते-देव ! तत् कथयामि । किन्तु तद्-अनुष्ठितम् एव फल-प्रदम् । तथा चोक्तम्- किं मन्त्रेणाननुष्ठाने शास्त्रवित् पृथिवी-पतेः । न ह्य् औषध-परिज्ञानाद् व्याधेः शान्तिः क्वचिद् भवेत् ॥ Hit_3.70 ॥ राजादेशश् चानतिक्रमणीय इति यथा-श्रुतं निवेदयामि शृणु-देव ! नद्य्-अद्रि-वन-दुर्गेषु यत्र यत्र भयं नृप । तत्र तत्र च सेनानीर् यायाद् व्यूहीकृतैर् बलैः ॥ Hit_3.71 ॥ बलाध्यक्षः पुरो यायात् प्रवीर-पुरुषान्वितः । मध्ये कलत्रं स्वामी च कोशः फल्गु च यद् बलम् ॥ Hit_3.72 ॥ पार्श्वयोर् उभयोर् अश्वा अश्वानां पार्श्वतो रथाः । रथानां पार्श्वतो नागा नागानां च पदातयः ॥ Hit_3.73 ॥ पश्चात् सेनापतिर् यायात् खिन्नानाश्वासयन् छनैः । मन्त्रिभिः सुभटैर् युक्तः प्रतिगृह्य बलं नृपः ॥ Hit_3.74 ॥ समेयाद् विषमं नागैर् जलाढ्यं समहीधरम् । समम् अश्वैर् जलं नीमिः सर्वत्रैव पदातिभिः ॥ Hit_3.75 ॥ हस्तिनां गमनं प्रोक्तं प्रशस्तं जलदागमे । तद् अन्यत्र तुरङ्गाणां पत्तीनां सर्वदैव हि ॥ Hit_3.76 ॥ शैलेषु दुर्ग-मार्गेषु विधेयं नृप-रक्षणम् । स्व-योधै रक्षितस्यापि शयनं योग-निद्रया ॥ Hit_3.77 ॥ नाशयेत् कर्षयेच् छत्रून् दुर्ग-कण्टक-मर्दनैः । पर-देश-प्रवेशे च कुर्याद् आटविकान् पुरः ॥ Hit_3.78 ॥ यत्र राजा तत्र कोशो विना कोशं न राजता । सुभटेभ्यस् ततो दद्यात् को हि दातुर् न युध्यते ॥ Hit_3.79 ॥ यतः- न नरस्य नरो दासो दासस् त्व् अर्थस्य भूपते । गौरवं लाघवं वापि धनाधन-निबन्धनम् ॥ Hit_3.80 ॥ अभेदेन च युध्येत रक्षेच् चैव परस्परम् । फल्गु सैन्यं च यत् किंचिन् मध्ये व्यूहस्य कारयेत् ॥ Hit_3.81 ॥ पदातींश् च महीपालः पुरो ऽनीकस्य योजयेत् । उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् ॥ Hit_3.82 ॥ स्यन्दनाश्वैः समे युध्येद् अनूपे नौ-द्विपैस् तथा । वृक्ष-गुल्मावृते चापैर् असि-चर्मायुधैः स्थले ॥ Hit_3.83 ॥ दूषयेच् चास्य सततं यवसान् नोदकेन्धनम् । भिन्द्याच् चैव तडागानि प्रकारारान् परिखास् तथा ॥ Hit_3.84 ॥ बलेषु प्रमुखो हस्ती न तथान्यो महीपतेः । निजैर् अवयवैर् एव मातङ्गो ऽष्टायुधः स्मृतः ॥ Hit_3.85 ॥ बलम् अश्वश् च सैन्यानां प्राकारो जङ्गमो यतः । तस्माद् अश्वाधिको राजा विजयी स्थल-विग्रहे ॥ Hit_3.86 ॥ तथा चोक्तम्- युध्यमाना हयारूढा देवानाम् अपि दुर्जयाः । अपि दूरस्थितास् तेषां वैरिणो हस्तवत्तिनः ॥ Hit_3.87 ॥ प्रथमं युद्ध-कारित्वं समस्त-बल-पालनम् । दिङ्-मार्गाणां विशोधित्वं पत्ति-कर्म प्रचक्षते ॥ Hit_3.88 ॥ स्वभाव-शूरम् अस्त्रज्ञम् अविरक्तं जित-श्रमम् । प्रसिद्ध-क्षत्रिय-प्रायं बलं श्रेष्ठतमं विदुः ॥ Hit_3.89 ॥ यथा प्रभु-कृतान् मानाद् युध्यन्ते भुवि मानवाः । न तथा बहुभिर् दत्तैर् द्रविणैर् अपि भूपते ॥ Hit_3.90 ॥ वरम् अल्प-बलं सारं न कुर्यान् मुण्ड-मण्डलीम् । कुर्याद् असार-भङ्गो हि सार-भङ्गम् अपि स्फुटम् ॥ Hit_3.91 ॥ अप्रसादो ऽनधिष्ठानं देयांश-हरणं च यत् । काल-यापो ऽप्रतीकारस् तद् वैराग्यस्य कारणम् ॥ Hit_3.92 ॥ अपीडयन् बलं शत्रूञ् जिगीषुर् अभिषेणयेत् । सुख-साध्यं द्विषां सैन्यं दीर्घ-प्रयाण-पीडितम् ॥ Hit_3.93 ॥ दायादाद् अपरो यस्मान् नास्ति भेद-करो द्विषाम् । तस्माद् उत्थापयेद् यत्नाद् दायादं तस्य विद्विषः ॥ Hit_3.94 ॥ सन्धाय युवराजेन यदि वा मुख्य-मन्त्रिणा । अन्तः-प्रकोपणं कुर्याद् अभियोक्ता स्थिरात्मनः ॥ Hit_3.95 ॥ क्रूरामित्रं रणे चापि भङ्गं दत्त्वा विघातयेत् । अथवा गो-ग्रहाकृष्ट्या तन्-मुख्याश्रित-बन्धनात् ॥ Hit_3.96 ॥ स्वराज्यं वासयेद् राजा पर-देशापहरणात् । अथवा दान-मानाभ्यां वासितं धनदं हि तत् ॥ Hit_3.97 ॥ अथवा बहुनोदितेन- आत्मोदयः पर-ग्लानिर् द्वयं नीतिर् इतीयती । तद् ऊरीकृत्य कृतिभिर् वाचस्पत्यं प्रतीयते ॥ Hit_3.98 ॥ राज्ञा विहस्योक्तम्-सर्वम् एतद् विशेषतश् चोच्यते । किन्तु, अन्यद् उच्छृङ्खलं सत्त्वम् अन्यच् छास्त्र-नियन्त्रितम् । सामानाधिकरण्यं हि तेजस्-तिमिरयोः कुतः ॥ Hit_3.99 ॥ तत उत्थाय राजा मौहूर्तिकावेदित-लग्ने प्रस्थितः । अथ प्रहित-प्रणिधिश् चरो हिरण्यगर्भम् आगत्य प्रणम्योवाच-देव ! समागत-प्रायो राजा चित्रवर्णः । सम्प्रति मलय-पर्वताधित्यकायां समावासित-कटको वर्तते । दुर्ग-शोधनं प्रतिक्षणम् अनुसन्धातव्यम् । यतो ऽसौ गृध्रो महामन्त्री । किं च केनचित् सह तस्य विश्वास-कथा-प्रसङ्गेनेतद् इङ्गितम् अवगतं मया । यत्-अनेन को ऽप्य् अस्मद्-दुर्गे प्राग् एव नियुक्तः । चक्रवाको ब्रूते-देव ! काक एवासौ सम्भवति । राजाह-न कदाचिद् एतत् । यद्य् एवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः ? अपरं च, शुकस्यागमनात् तस्य विग्रहोत्साहः । स च चिराद् अत्रास्ते । मन्त्री ब्रूते-तथाप्य् आगन्तुकः शङ्कनीयः । राजाह-आगन्तुका अपि कदाचिद् उपकारका दृश्यन्ते । शृणु- परो ऽपि हितवान् बन्धुर् बन्धुर् अप्य् अहितः परः । अहितो देहजो व्याधिर् हितम् आरण्यम् औषधम् ॥ Hit_3.100 ॥ अपरं च- आसीद् वीर-वरो नाम शूद्रकस्य महीभृतः । सेवकः स्वल्प-कालेन स ददौ सुतम् आत्मनः ॥ Hit_3.101 ॥ चक्रवाकः पृच्छति--कथम् एतत् ? राजा कथयति- कथा 8 अहं पुरा शूद्रकस्य राज्ञः क्रीडा-सरसि कर्पूरकेलि-नाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवान् अभवम् । वीरवरो नाम राजपुत्रः कुतश्चिद् देशाद् आगत्य राज-द्वारम् उपगम्य प्रतीहारम् उवाच-अहं तावद् वर्तनार्थी राजपुत्रः । मां रज-दर्शनं कारय । ततस् तेनासौ राज-दर्शनं कारितो ब्रूते-देव ! यदि मया सेवकेन प्रयोजनम् अस्ति, तदास्मद्-वर्तनं क्रियताम् । शूद्रक उवाच-किं ते वर्तनम् ? वीरवरो ब्रूते-प्रत्यहं सुवर्ण-पञ्च-शतानि देहि । राजाह-का ते सामग्री ? वीरवरो ब्रूते-द्वौ बाहू । तृतीयश् च खड्गः । राजाह-नैतच् छक्यम् । तच् छ्रुत्वा वीरवरः प्रणम्य चलितः । अथ मन्त्रिभिर् उक्तम्-देव ! दिन-चतुष्टयस्य वर्तनं दत्त्वा ज्ञायताम् अस्य स्वरूपम् । किम् उपयुक्तो ऽयम् एतावद् वर्तनं गृह्णाति अनुपयुक्तो वेति । ततो मन्त्रि-वचनाद् आहुहूय वीरवराय ताम्बूलं दत्त्वा पञ्च-शतानि सुवर्णानि दत्तानि । वर्तन-विनियोगश् च राज्ञा सुनिभृतं निरूपितः । तद्-अर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् । स्थितस्यार्धं दुःखितेभ्यः । तद् अवशिष्टं भोज्य-विलास-व्ययेन । एतत् सर्वं नित्य-कृत्यं कृत्वा, राज-द्वारम् अहर्निशं खड्ग-पाणिः सेवते । यदा च राजा स्वयं समादिशति तदा स्व-गृहम् अपि याति । अथैकदा कृष्ण-चतुर्दश्यां रात्रौ स राजा स-करुण-क्रन्दन-ध्वनिं शुश्राव । तत् श्रुत्वा राजा ब्रूते-कः को ऽत्र द्वारि तिष्ठति ? तदा तेनोक्तं-देव ! अहं वीरवरः । राजोवाच-क्रन्दनानुसरणं क्रियताम् । वीरवरो ऽपि-यथाज्ञापयति देवः, इत्य् उक्त्वा चलितः । राज्ञा च चिन्तितम्-अयम् एकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रहितः । नैतद् उचितम् । तद् अहम् अपि गत्वा किम् एतद् इति निरूपयामि । ततो राजापि खड्गम् आदाय तद्-अनुसरण-क्रमेण नगराद् बहिर् निर्जगाम । गत्वा च वीरवरेण रुदती रुप-यौवन-सम्पन्ना सर्वालङ्कार-भूषिता काचित् स्त्री दृष्टा, पृष्टा च-का त्वम् ? किम् अर्थं रोदिषि ? इति । स्त्रियोक्तम्-अहम् एतस्य शूद्रकस्य राज-लक्ष्मीः । चिराद् एतस्य भुज-च्छायायां महता सुखेन विश्रान्ता । इदानीम् अन्यत्र गमिष्यामि । वीरवरो ब्रूते-यतापायः सम्भवति, तत्रोपायो ऽप्य् अस्ति । तत् कथं स्यात् पुनर् इहावासो भवत्याः ? लक्ष्मीर् उवाच-यदि त्वम् आत्मनः पुत्रं शक्तिधरं द्वात्रिंशल्-लक्षणोपेतं भगवत्याः सर्व-मङ्गलाया उपहारीकरोषि, तदाहं पुनर् अत्र सुचिरं निवसामि । इत्य् उक्त्वादृश्याभवत् । ततो वीरवरेण स्व-गृहं गत्वा निद्रायमाणा स्व-वधूः प्रबोधिता पुत्रश् च । तौ निद्रां परित्यज्योत्थायोपविष्टौ । वीरवरस् तत् सर्वं लक्ष्मी-वचनम् उक्तवान् । तच् छ्रुत्वा सानन्दः शक्तिधरो ब्रूते-धन्यो ऽहम् एवम्भूतः । स्वामि-राज्य-रक्षार्थं यस्योपयोगः । तात ! तत् को ऽधुना विलम्बस्य हेतुः ? एवं-विधे कर्मणि देहस्य विनियोगः श्लाघ्यः । यतः- धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत् । तन्-निमित्तो वरं त्यागो विनाशे नियते सति ॥ Hit_3.102 ॥ शक्तिधर-मातोवाच-यद्य् एतन् न कर्तव्यं तत् केनान्येन कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति । इत्य् आलोच्य सर्वे सर्वमङ्गलायाः स्थानं गताः । तत्र सर्वमङ्गलां सम्पूज्य वीरवरो ब्रूते-देवि ! प्रसीद । विजयतां शूद्रको महाराजः । गृह्यताम् अयम् उपहारः । इत्य् उक्त्वा पुत्रस्य शिरश् चिच्छेद । ततो वीरवरश् चिन्तयामास-गृहीत-राज-वर्तनस्य निस्तारः कृतः । अधुना निष्पुत्रस्य मे जीवनेनालम् । इत्य् आलोच्यात्मनः शिरश् चिच्छेद । ततः स्त्रियापि स्वामि-पुत्र-शोकार्तया तद् अनुष्ठितम् । तत् सर्वं दृष्ट्वा राजा साश्चर्यं चिन्तयामास-- जायन्ते च म्रियन्ते च मद्-विधाः क्षुद्र-जन्तवः । अनेन सदृशो लोके न भूतो न भविष्यति ॥ Hit_3.103 ॥ तद् एतत्-परित्यक्तेन मम राज्येनापि किं प्रयोजनम् । ततः शूद्रकेणापि स्व-शिरश् छेत्तुं खड्गः समुत्थापितः । अथ भगवत्या सर्वमङ्गलया प्रत्यक्ष-भूतया राजा हस्ते धृतः । उक्तं च-पुत्र ! प्रसन्नो ऽस्मि ते, एतावता साहसेनालम् । जीवनान्तेऽपि तव राज-भङ्गो नास्ति । राजा च साष्टाङ्ग-पातं प्रणम्योवाच-देवि ! किं मे राज्येन ? जीवितेन वा मम किं प्रयोजनम् ? यद्य् अहम् अनुकम्पनीयस् तदा ममायुः-शेषेणाप्य् अयं स-दार-पुत्रो वीरवरो जीवतु । अन्यथाहं यथा-प्राप्तां गतिं गच्छामि । भगवत्य् उवाच-पुत्र ! अनेन ते सत्त्वोत्कर्षेण भृत्य-वात्सल्येन च सर्वथा सन्तुष्टास्मि । गच्छ विजयी भव । अयम् अपि स-परिवारो राज-पुत्रो जीवतु । इत्य् उक्त्वा देव्य् अदृश्याभवत् । ततो वीरवरः स-पुत्र-दारः प्राप्त-जीवनः स्व-गृहं गतः । राजापि तैर् अलक्षितः सत्वरम् अन्तः-पुरं प्रविष्टः । अथ प्रभाते वीरवरो द्वारस्थः पुनर् भूपालेन पृष्टः सन्न् आह-देव ! सा रुदती माम् अवलोक्यादृश्याभवत् । न काप्य् अन्या वार्ता विद्यते । तद् वचनम् आकर्ण्य सन्तुष्टो राजा साश्चर्यं चिन्तयामास-कथम् अयं श्लाघ्यो महा-सत्त्वः ? यतः- प्रियं ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः । दाता नापात्र-वर्षी च प्रगल्भः स्याद् अनिष्ठुरः ॥ Hit_3.104 ॥ एतन् महापुरुष-लक्षणम् एतस्मिन् सर्वम् अस्ति । ततः स राजा प्रातः शिष्ट-सभां कृत्वा, सर्वं वृत्तान्तं प्रस्तुत्य प्रसादात् तस्मै कर्णाटक-राज्यं ददौ । तत् किम् आगन्तुको जाति-मात्राद् दुष्टः ? तत्राप्य् उत्तमाधम-मध्यमाः सन्ति । चक्रवाको ब्रूते- यो ऽकार्यं कार्यवच् छास्ति स किं मन्त्री नृपेच्छया । वरं स्वामि-मनो-दुःखं तन्-नाशो न त्व् अकार्यतः ॥ Hit_3.105 ॥ वैद्यो गुरुश् च मन्त्री च यस्य राज्ञः प्रियंवदाः । शरीर-धर्म-कोशेभ्यः क्षिप्रं स परिहीयते ॥ Hit_3.106 ॥ शृणु देव ! पुण्याल् लब्धं यद् एकेन तन् ममापि भविष्यति । हत्वा भिक्षुं यतो मोहान् निध्य्-अर्थी नापितो हतः ॥ Hit_3.107 ॥ राजा पृच्छति--कथम् एतत् ? मन्त्री कथयति- कथा 9 अस्त्य् अयोध्यायां पुरि चूडामणिर् नाम क्षत्रियः । तेन धनार्थिना महता क्लेशेन भगवांश् चन्द्रार्ध-चूडामणिश् चिरम् आराधितः । ततः क्षीण-पापो ऽसौ स्वप्ने दर्शनं दत्त्वा, भगवद्-आदेशाद्य्-अक्षेश्वरेणादिष्टो यत् त्वम् अद्य प्रातः क्षौरं कारयित्वा, लगुड-हस्तः सन् स्व-गृह-द्वारि निभृतं स्थास्यसि, ततो यम् एवागतं भिक्षुकं प्राङ्गणे पश्यसि तं निर्दक्षं लगुड-प्रहारेण हनिष्यसि । ततो ऽसौ भिक्षुकस् तत्-क्षणात् सुवर्ण-कलसो भविष्यति । तेन त्वया यावज्-जीवं सुखिना भवितव्यम् । ततस् तथानुष्ठिते तद् वृत्तम् । तत्र क्षौर-करणायानीतेन नापितेन तत् सर्वम् आलोक्य चिन्तितम्-अये निधि-प्राप्तेर् अयम् उपायः । तद् अहम् अप्य् एवं किं न करोमि ? ततः प्रभृति स नापितः प्रत्यहं तथाविधो लगुड-हस्तः सुनिभृतं भिक्षोर् आगमनं प्रतीक्षते । एकदा तेन प्राप्तो भिक्षुर् लगुडेन व्यापादितः । तस्माद् अपराधात् सो ऽपि नापितो राज-पुरुषैर् व्यापादितः । अतो ऽहं ब्रवीमि-पुण्याल् लब्धं यद् एकेन इत्य् आदि । --o)0(o-- राजाह- पुरावृत्त-कथोद्गारैः कथं निर्णीयते परः । स्यान् निष्कारण-बन्धुर् वा किं वा विश्वास-घातकः ॥ Hit_3.108 ॥ यातु, प्रस्तुतम् अनुसन्धीयताम् । मलयाधित्यकायां चेच् चित्रवर्णस् तद् अधुना किं विधेयम् ? मन्त्री वदति-देव ! आगत-प्रणिधि-मुखान् मया श्रुतं, यत् महा-मन्त्रिणो गृध्रस्योपदेशे चित्रवर्णेनानादरः कृतः ततो ऽसौ मूढो जेतुं शक्यः । तथा चोक्तम्- लुब्धः क्रूरो ऽलसो ऽसत्यः प्रमादी भीरुर् अस्थिरः । मूढो योधावमन्ता च सुख-च्छेद्यो रिपुः स्मृतः ॥ Hit_3.109 ॥ ततो ऽसौ यावद् अस्मद् दुर्ग-द्वार-रोधं न करोति, तावन् नद्य्-अद्रि-वन-वर्त्मसु तद्-बलानि हन्तुं सारसादयः सेनापतयो नियुज्यन्ताम् । तथा चोक्तम्- दीर्घ-वर्त्म-परिश्रान्तं नद्य्-अद्रि-वन-सङ्कुलम् । घोराग्नि-भय-सन्त्रस्तं क्षुत्-पिपासार्दितं तथा ॥ Hit_3.110 ॥ प्रमत्तं भोजन-व्यग्रं व्याधि-दुर्भिक्ष-पीडितम् । असंस्थितम् अभूयिष्ठं वृष्टि-वात-समाकुलम् ॥ Hit_3.111 ॥ पङ्क-पांशु-जलाच्छन्नं सुव्यस्तं दस्यु-विद्रुतम् । एवम्भूतं महीपालः पर-सैन्यं विघातयेत् ॥ Hit_3.112 ॥ अन्यच् च- अवस्कन्द-भयाद् राजा प्रजागर-कृत-श्रमम् । दिवा-सुप्तं सदा हन्यान् निद्रा-व्याकुल-सैनिकम् ॥ Hit_3.113 ॥ अतस् तस्य प्रमादितो बलं गत्वा यथावकाशं दिवा-निशं घ्नन्त्व् अस्मत्-सेनापतयः । तथानुष्ठिते चित्रवर्णस्य सैनिकाः सेनापतयश् च बहवो निहताः । ततश् चित्रवर्णो विषण्णः स्व-मन्त्रिणं दूर-दर्शिनम् आह-तात ! किम् इत्य् अस्मद्-उपेक्षा क्रियते ? किं क्वाप्य् अविनयो ममास्ति ? तथा चोक्तम्- न राज्यं प्राप्तम् इत्य् एव वर्तितव्यम् असाम्प्रतम् । श्रियं ह्य् अविनयो हन्ति जरा रूपम् इवोत्तमम् ॥ Hit_3.114 ॥ अपि च- दक्षः श्रियम् अधिगच्छति पथ्य् आशी कल्यतां सुखम् अरोगी । उद्युक्तो वियान्तं धर्मार्थ-यशांसि च विनीतः ॥ Hit_3.115 ॥ गृध्रो ऽवदत्-देव ! शृणु- अविद्वान् अपि भू-पालो विद्या-वृद्धोपसेवया । परां श्रियम् अवाप्नोति जलासन्न-तरुर् यथा ॥ Hit_3.116 ॥ अन्यच् च- पापं स्त्री मृगया द्यूतम् अर्थ-दूषणम् एव च । वाग्-दण्डयोश् च पारुष्यं व्यसनानि महीभुजाम् ॥ Hit_3.117 ॥ किं च- न साहसैकान्त-रसानुवर्तिना न चाप्य् उपायोपहतान्तरात्मना । विभूतयः शक्यम् अवाप्तुम् ऊर्जिता नये च शौर्ये च वसन्ति सम्पदः ॥ Hit_3.118 ॥ त्वया स्व-बलोत्साहम् अवलोक्य, साहसैक-रसिकेन मयोपन्थस् तेष्व् अपि मन्त्रेष्व् अनवधानं, वाक्-पारुष्यं च कृतम् । अतो दुर्नीतेः फलम् इदम् अनुभूयते । तथा चोक्तम्- दुर्मन्त्रिणं कम् उपयान्ति न नीति-दोषाः ? सन्तापयन्ति कम् अपथ्य-भुजं न रोगाः ? कं श्रीर् न दर्पयति कं न निहन्ति मृत्युः कं स्त्री-कृता न विषयाः परितापयन्ति ॥ Hit_3.119 ॥ अपरं च- मुदं विषादः शरदं हिमागमस् तमो विवस्वान् सुकृतं कृतघ्नता । प्रियोपपत्तिः शुचम् आपदं नयः श्रियः समृद्धा अपि हन्ति दुर्नयः ॥ Hit_3.120 ॥ ततो मयाप्य् आलोचितम्-प्रज्ञा-हीनो ऽयं राजा । न चेत् कथं नीति-शास्त्र-कथा-कौमुदीं वाग्-उल्काभिस् तिमिरयति । यतः- यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ? लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ Hit_3.121 ॥ इत्य् आलोच्याहम् अपि तूष्णीं स्थितः । अथ राजा बद्धाञ्जलिर् आह-तात ! अस्त्य् अयं ममापराधः, इदानीं यथाहम् अवशिष्ट-बल-सहितः प्रत्यावृत्त्य विन्ध्याचलं गच्छामि, तथोपदिश । गृध्रः स्वगतं चिन्तयति-क्रियताम् अत्र प्रतीकारः । यतः, देवतासु गुरौ गोषु राजसु ब्राह्मणेषु च । नियन्तव्यः सदा कोपो बाल-वृद्धातुरेषु च ॥ Hit_3.122 ॥ मन्त्री प्रहस्य ब्रूते-देव मा भैषीः । समाश्वसिहि । शृणु देव- मन्त्रिणां भिन्न-सन्धाने भिषजां सांनिपातिके । कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥ Hit_3.123 ॥ अपरं च- आरम्भन्तेऽल्पम् एवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृत-धियस् तिष्ठन्ति च निराकुलाः ॥ Hit_3.124 ॥ तद् अत्र भवत्-प्रतापाद् एव दुर्गं भङ्क्त्वा, कीर्ति-प्रताप-सहितं त्वाम् अचिरेण कालेन विन्ध्याचलं नेष्यामि । राजाह-कथम् अधुना स्वल्प-बलेन तत् सम्पद्यते ? गृध्रो वदति-देव ! सर्वं भविष्यति । यतो विजिगीषोर् अदीर्घ-सूत्रता विजय-सिद्धेर् अवश्यम्भावि लक्षणम् । तत् सहसैव दुर्ग-द्वारावरोधः क्रियताम् । अथ प्रहित-प्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितम्-देव ! स्वल्प-बल एवायं राजा चित्रवर्णो गृध्रस्य वचनोपष्टम्भाद् आगत्य दुर्ग-द्वारावरोधं करिष्यति । राजहंसो ब्रूते-स्व-बले सारासार-विचारः क्रियताम् । तज् ज्ञात्वा सुवर्ण-वस्त्रादिकं यथार्हं प्रसाद-प्रदानं च क्रियताम् । यतः- यः काकिणीम् अप्य् अपथ-प्रपन्नां समुद्धरेन् निष्क-सहस्र-तुल्याम् । कालेषु कोटिष्व् अपि मुक्त-हस्तस् तं राज-सिंहं न जहाति लक्ष्मीः ॥ Hit_3.125 ॥ अन्यच् च- क्रतौ विवाहे व्यसने रिपु-क्षये यशस्करे कर्मणि मित्र-सङ्ग्रहे । प्रियासु नारीष्व् अधनेषु बान्धवेष्व् अतिव्ययो नास्ति नराधिपाष्टसु ॥ Hit_3.126 ॥ यतः- मूर्खः स्वल्प-व्यय-त्रासात् सर्वनाशं करोति हि । कः सुधीः सन्त्यजेद् भाण्डं शुक्लस्यैवातिसाध्वसात् ॥ Hit_3.127 ॥ राजाह-कथम् इह समयेऽतिव्ययो युज्यते ? उक्तं च-आपद्-अर्थे धनं रक्षेद् इति । मन्त्री ब्रूते-श्रीमतां कथम् आपदः ? राजाह-कदाचिच् चलिता लक्ष्मीः । मन्त्री ब्रूते-सञ्चितापि विनश्यति । तद् देव ! कार्पण्यं विमुच्य स्व-भटा दान-मानाभ्यां पुरस्क्रियन्ताम् । तथा चोक्तम्- परस्परज्ञाः संहृष्टास् त्यक्तुं प्राणान् सुनिश्चिताः । कुलीनाः पूजिताः सम्यग् विजयन्ते द्विषद्-बलम् ॥ Hit_3.128 ॥ अपरं च- सुभटाः शील-सम्पन्नाः संहताः कृत-निश्चयाः । अपि पञ्च-शतं शूरा निघ्नन्ति रिपु-वाहिनीम् ॥ Hit_3.129 ॥ किं च- शिष्टैर् अप्य् अवशेषज्ञ उग्रश् च कृत-नाशकः । त्यज्यते किं पुनर् नान्यैर् यश् चाप्य् आत्मम्भरिर् नरः ॥ Hit_3.130 ॥ यतः- सत्यं शौर्यं दया त्यागो नृपस्यैते महा-गुणाः । एतैस् त्यक्तो महीपालः प्राप्नोति खलु वाच्यताम् ॥ Hit_3.131 ॥ ईदृशि प्रस्तावेऽमात्यास् तावद् अवश्यम् एव पुरस्कर्तव्याः । तथा चोक्तम्- यो येन प्रतिबद्धः स्यात् सह तेनोदयी व्ययी । स विश्वस्तो नियोक्तव्यः प्राणेषु च धनेषु च ॥ Hit_3.132 ॥ यतः- धूर्तः स्त्री वा शिशुर् यस्य मन्त्रिणः स्युर् महीपतेः । अनीति-पवन-क्षिप्तो ऽकार्याब्धौ स निमज्जति ॥ Hit_3.133 ॥ शृणु देव! - हर्ष-क्रोधौ यतौ यस्य शास्त्रार्थे प्रत्ययस् तथा । नित्यं भृत्यानुपेक्षा च तस्य स्याद् धनदा धरा ॥ Hit_3.134 ॥ येषां राज्ञा सह स्याताम् उच्चयापचयौ ध्रुवम् । अमात्या इति तान् राजा नावमन्येत् कदाचन ॥ Hit_3.135 ॥ महीभुजो मदान्धस्य सङ्कीर्णस्येव दन्तिनः । स्खलतो हि करालम्बः सुशिष्टैर् एव कीयते ॥ Hit_3.136 ॥ अथागत्य प्रणम्य मेघवर्णो ब्रूते-देव ! दृष्टि-प्रसादं कुरु । इदानीं विपक्षो दुर्ग-द्वारि वर्तते । तद् देव-पादादेशाद् बहिर् निःसृत्य स्व-विक्रमं दर्शयामि । तेन देव-पादानाम् आनृण्यम् उपगच्छामि । चक्रवाको ब्रूते-मैवम् । यदि बहिर् निःसृत्य योद्धव्यम् । तदा दुर्गाश्रयणम् एव निष्प्रयोजनम् । अपरं च- विषमो ऽपि यथा नक्रः सलिलान् निसृतो वशः । वनाद् विनिर्गतः शूरः सिंहो ऽपि स्याच् छगालवत् ॥ Hit_3.137 ॥ अथ ते सर्वे दुर्ग-द्वारं गत्वा महाहवं कृतवन्तः । अपरेद्युश् चित्रवर्णो राजा गृध्रम् उवाच-तात ! स्व-प्रतिज्ञातम् अधुना निर्वाहय । वायसो ब्रूते-देव ! स्वयं गत्वा दृश्यतां युद्धम् । यतः- पुरस्कृत्य बलं राजा योधयेद् अवलोकयन् । स्वामिनाधिष्ठितः श्वापि किं न सिंहायते ध्रुवम् ॥ Hit_3.138 ॥ गृध्रो ब्रूते-देव ! शृणु तावत्- अकाल-सहमत्य्-अल्पं मूर्ख-व्यसनि-नायकम् । अगुप्तं भीरु-योधं च दुर्ग-व्यसनम् उच्यते ॥ Hit_3.139 ॥ तत् तावद् अत्र नास्ति- उपजापश् चिरारोधो ऽवस्कन्दस् तीव्र-पौरुषम् । दुर्गस्य लङ्घनोपायाश् चत्वारः कथिता इमे ॥ Hit_3.140 ॥ अत्र यथाशक्ति क्रियते यत्नः । कर्णे कथयति-एवम् एवम् । ततो ऽनुदित एव भास्करे चतुर्ष्व् अपि दुर्ग-द्वारेषु प्रवृत्ते युद्धे, दुर्गाभ्यन्तर-गृहेष्व् एकदा काकैर् अग्नि-निक्षिप्तः । ततः गृहीतं गृहीतं दुर्गम् इति कोलाहलं श्रुत्वा सर्वतः प्रदीप्ताग्निम् अवलोक्य राज-हंस-सैनिका बहवो दुर्ग-वासिनश् च सत्वरं ह्रदं प्रविष्टाः, यतः- सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् । कार्य-काले यथा-शक्ति कुर्यान् न तु विचारयेत् ॥ Hit_3.141 ॥ राजा हंसश् च स्वभावान् मन्द-गतिः । सारस-द्वितीयश् चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः । हिरण्यगर्भः सारसम् आह-सेनापते ! सारस ! ममानुरोधाद् आत्मानं कथं व्यापादयसि । अधुनाहं गन्तुम् असमर्थः । त्वं गन्तुम् अधुनापि समर्थः । तद् गत्वा जलं प्रविश्यात्मानं परिरक्ष । अस्मत्-पुत्रं चूडामणि-नामानं सर्वज्ञस्य संमत्या राजानं करिष्यसि । सारसो ब्रूते-देव ! न वक्तव्यम् एवं दुःसहं वचः, यावच् चन्द्रार्कौ दिवि तिष्ठतस् तावद् विजयतां देवः । अहं देव दुर्गाधिकारी । तन् मम मांसासृग् विलिप्तेन द्वार-वर्त्मना तावत् प्रविशतु शत्रुः । अपरं च, देव-- दाता क्षमी गुण-ग्राही स्वामी दुःखेन लभ्यते । राजाह-सत्यम् एवैतत् । किन्तु- शुचिर् दक्षो ऽनुरक्तश् च जाने भृत्यो ऽपि दुर्लभः ॥ Hit_3.142 ॥ सारसो ब्रूते-शृणु देव! यदि समरम् अपास्य नास्ति मृत्योर् भयम् इति युक्तम् इतो ऽन्यतः प्रयातुम् । अथ मरणम् अवश्यम् एव जन्तोः किम् इति मुधा मलिनं यशः क्रियते ? ॥ Hit_3.143 // अन्यच् च- भवेऽस्मिन् पवनोद्भ्रान्त-वीचि-विभ्रम-भङ्गुरे । जायते पुणय्-योगेन परार्थे जीवित-व्ययः ॥ Hit_3.144 ॥ स्वाम्य्-अमात्यश् च राष्ट्रं च दुर्गं कोशो बलं सुहृत् । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयो ऽपि च ॥ Hit_3.145 ॥ देव ! त्वं च स्वामी सर्वथा रक्षणीयः । यतः- प्रकृतिः स्वामिनं त्यक्त्वा समृद्धापि न जीवति । अपि धन्वन्तरिर् वैद्यः किं करोति गतायुषि ॥ Hit_3.146 ॥ अपरं च- नरेशे जीव-लोको ऽयं निमीलति निमीलति । उदेत्य् उदीयमाने च रवाव् इव सरोरुहम् ॥ Hit_3.147 ॥ अत्रापि प्रधानाङ्गं राजा । अथ कुक्कुटेनागत्य राजहंसस्य शरीरे खरतर-नखाघातः कृतः । तदा सत्वरम् उपसृत्य सारसेन स्व-देहान्तरितो राजा जले क्षिप्तः । अथ कुक्कुट-नख-प्रहार-जर्जरीकृतेनापि सारसेन कुक्कुट-सेना बहुशो हता । पश्चात् सारसो ऽपि बहुभिः पक्षिभिः समेत्य चञ्चु-प्रहारेण विभिद्य व्यापादितः । अथ चित्रवर्णो दुर्गं प्रविश्य, दुर्गावस्थितं द्रव्यं ग्राहयित्वा वन्दिभिर् जय-शब्दैर् आनन्दितः स्व-स्कन्धावारं जगाम । अथ राज-पुत्रैर् उक्तं-तस्मिन् राजहंस-पक्षे पुण्यवान् स सारस एव, येन स्व-देह-त्यागेन स्वामी रक्षितः । यतः- जनयन्ति सुतान् गावः सर्वा एव गवाकृतीन् । विषाणोल्लिखित-स्कन्धं काचिद् एव गवां पतिम् ॥ Hit_3.148 ॥ विष्णुशर्मोवाच-स तावत् सत्त्व-क्रीतान् अक्षय-लोकान् विद्याधरी-परिवृत्तो ऽनुभवतु महा-सत्त्वः । तथा चोक्तम्- आहवेषु च ये शूराः स्वाम्य्-अर्थे त्यक्त-जीविताः । भर्तृ-भक्ताः कृतज्ञाश् च ते नराः स्वर्ग-गामिनः ॥ Hit_3.149 ॥ यत्र तत्र हतः शूरः शत्रुभिः परिवेष्टितः । अक्षयान् लभते लोकान् यदि क्लैब्यं न गच्छति ॥ Hit_3.150 ॥ अथ विष्णुशर्मा प्राह-विग्रहः श्रुतो भवद्भिः । राजपुत्रैर् उक्तम्-श्रुत्वा सुखिनो भूता वयम् । विष्णुशर्माब्रवीत्-अपरम् अप्य् एवम् अस्तु- विग्रहः करि-तुरङ्ग-पत्तिभिर् नो कदापि भवतान् महीभुजाम् । नीति-मन्त्र-पवनैः समाहताः संश्रयन्तु गिरि-गह्वरं द्विषः ॥ Hit_3.151 ॥ इति श्री-नारायण-पण्डित-कृते हितोपदेशे नीति-शास्त्रे विग्रहो नाम तृतीयः कथा-सङ्ग्रहः । --o)0(o-- इव्. सन्धिः पुनः कथारम्भ-काले राज-पुत्रैर् उक्तम्-आर्य ! विग्रहः श्रुतो ऽस्माभिः । सन्धिर् अधुनाभिधीयताम् । विष्णुशर्मेणोक्तम्-श्रूयताम् । सन्धिम् अपि कथयामि । यस्यायम् आद्यः श्लोकः- वृत्ते महति सङ्ग्रामे राज्ञोर् निहत-सेनयोः । स्थेयाभ्यां गृध्र-चक्राभ्यां वाचा सन्धिः कृतं क्षणत् ॥ Hit_4.1 ॥ राजपुत्रा ऊचुः-कथम् एतत् ? विष्णुशर्मा कथयति-ततस् तेन राजहंसेन उक्तम्-केनास्मद्-दुर्गे निक्षिप्तो ऽग्निः ? किं पारक्येण ? किं वास्मद्-दुर्ग-वासिना केनापि विपक्ष-प्रयुक्तेन ? चक्रवाको ब्रूते-देव ! भवतो निष्कारण-बन्धुर् असौ मेघवर्णः सपरिवारो न दृश्यते । तन् मन्ये तस्यैव विचेष्टितम् इदम् । राजा क्षणं विचिन्त्याह-अस्ति तावद् एवम् । मम दुर्दैवम् एतत् । तथा चोक्तम्- अपराधः स दैवस्य न पुनर् मन्त्रिणाम् अयम् । कार्यं सुचरितं क्वापि दैव-योगाद् विनश्यति ॥ Hit_4.2 ॥ विषमां हि दशां प्राप्य दैवं गर्हयते नरः । आत्मनः कर्म-दोषांश् च नैव जानात्य् अपण्डितः ॥ Hit_4.3 ॥ अपरं च- सुहृदां हित-कामानां यो वाक्यं नाभिनन्दति । स कूर्म इव दुर्बुद्धिः काष्ठाद् भ्रष्टो विनश्यति ॥ Hit_4.4 ॥ अन्यच् च- रक्षितव्यं सदा वाक्यं वाक्याद् भवति नाशनम् । हंसाभ्यां नीयमानस्य कूर्मस्य पतनं यथा ॥ Hit_4.5 ॥ राहाह-कथम् एतत् ? मन्त्री कथयति- कथा 1 अस्ति मगध-देशे फुल्लोत्पलाभिधानं सरः । तत्र चिरं सङ्कट-विकट-नामानौ हंसौ निवसतः । तयोर् मित्रं कम्बुग्रीव-नामा कूर्मश् च प्रतिवसति । अथैकदा धीवरैर् आगत्य तथोक्तं यत्-अत्रास्माभिर् अद्योषित्वा प्रातर् मत्स्य-कूर्मादयो व्यापादयितव्याः । तद् आकर्ण्य कूर्मो हंसाव् आह-सुहृदौ ! श्रुतो ऽयं धीवरालापः । अधुना किं मया कर्तव्यम्? हंसाव् आहतुः-ज्ञायतां तावत् । पुनस् तावत् प्रातर् यद् उचितं तत् कर्तव्यम् । कूर्मो ब्रूते-मैवम् । यतो दृष्ट-व्यतिकरो ऽहम् अत्र । यथा चोक्तम्- अनागत-विधाता च प्रत्युत्पन्न-मतिस् तथा । द्वाव् एव सुखम् एधेते यद्-भविष्यो विनश्यति ॥ Hit_4.6 ॥ ताव् ऊचतुः-कथम् एतत् ? कूर्मः कथयति- कथा 2 पुरास्मिन्न् एव सरस्य् एवंविधेष्व् एव धीवरेषूपस्थितेषु मत्स्य-त्रयेणालोचितम् । तत्रानागत-विधाता नामैको मत्स्यः । तेनोक्तं-अहं तावज्-जलाशयान्तरं गच्छामि । इत्य् उक्त्वा स ह्रदान्तरं गतः । अपरेण प्रत्युत्पन्नमति-नाम्ना मस्त्येनाभिहितम्-भविष्यद्-अर्थे प्रमाणाभावात् कुत्र मया गन्तव्यम् ? तद् उत्पन्ने यथा-कार्यं तद् अनुष्ठेयम् । तथा चोक्तम्- उत्पन्नाम् आपदं यस् तु समाधत्ते स बुद्धिमान् । वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥ Hit_4.7 ॥ यद्भविष्यः पृच्छति-कथम् एतत् ? प्रत्युत्पन्नमतिः कथयति- कथा 3 पुरा विक्रमपुरे समुद्रदत्तो नाम वणिग् अस्ति । तस्य रत्नप्रभा नाम गृहिणी स्व-सेवकेन सह सदा रमते । यतः- न स्त्रीणाम् अप्रियः कश्चित् प्रियो वापि न विद्यते । गावस् तृणम् इवारण्ये प्रार्थयन्ते नवं नवम् ॥ Hit_4.8 ॥ अथैकदा सा रत्नप्रभा तस्य सेवकस्य मुखे चुम्बनं ददती समुद्रदत्तेनावलोकिता । ततः सा बन्धकी सत्वरं भर्तुः समीपं मत्वाह-नाथ ! एतस्य सेवकस्य महती निकृतिः । यतो ऽयं चौरिकां कृत्वा कर्पूरं खादतीति । मयास्य मुखम् आघ्राय ज्ञातम् । तथा चोक्तम्- आहारो द्विगुणः स्त्रीणां बुद्धिस् तासां चतुर्-गुणा । षड्-गुणो व्यवसायश् च कामाश् चाष्टगुणः स्मृतः ॥ Hit_4.9 ॥ तच् छ्रुत्वा सेवकेनापि प्रकुप्योक्तं-नाथ ! यस्य स्वामिनो गृहे एतादृशी भार्या तत्र सेवकेन कथं स्थातव्यम् ? यत्र च प्रतिक्षणं गृहिणी सेवकस्य मुखं जिघ्रति । ततो ऽसाव् उत्थाय चलितः । साधुना च यत्नात् प्रबोध्य धृतः । अतो ऽहं ब्रवीमि-उत्पन्नाम् आपदम् इत्य् आदि । --o)0(o-- ततो यद्भविष्येणोक्तम्- यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा । इति चिन्ता-विष-घ्नो ऽयम् अगदः किं न पीयते ॥ Hit_4.10 ॥ ततः प्रातर् जालेन बद्धः प्रत्युत्पन्नमतिर् मृतवद् आत्मानं सन्दर्श्य स्थितः । ततो जालाद् अपसारितो यथाशक्त्य् उत्प्लुत्य गभीरं नीरं प्रविष्टः । यद्भविष्यश् च धीवरैः प्राप्तो व्यापादितः । अतो ऽहं ब्रवीमि-अनागत-विधाता च इत्य् आदि । तद् यथाहम् अन्यं ह्रदं प्राप्नोमि तथा क्रियताम् । हंसाव् आहतुः-जलाशयान्तरे प्राप्ते तव कुशलम् । स्थले गच्छतस् ते को विधिः ? कूर्म आह-यथाहं भवद्भ्यां सहाकाश-वर्त्मना यामि, तथा विधीयताम् । हंसाव् ब्रूतः-कथम् उपायः सम्भवति ? कच्छपो वदति-युवाभ्यां चञ्चु-धृतं काष्ठ-खण्डम् एकं मया मुखेनावलम्बितव्यम् । ततश् च युवयोः पक्ष-बलेन मयापि सुखेन गन्तव्यम् । हंसौ ब्रूतः-सम्भवत्य् एष उपायः । किन्तु- उपायं चिन्तयेत् प्राज्ञो ह्य् अपायम् अपि चिन्तयेत् । पश्यतो बक-मूर्खस्य नकुलैर् भक्षिताः सुताः ॥ Hit_4.11 ॥ कूर्मः पृच्छति--कथम् एतत् ? तौ कथयतः- कथा 4 अस्त्य् उत्तरा-पथे गृध्रकूट-नाम्नि पर्वते महान् पिप्पल-वृक्षः । तत्रानेके बका निवसन्ति । तस्य वृक्षस्याधस्ताद् विवरे सर्पस् तिष्ठति । स च बकानां बालापत्यानि खादति । अथ शोकार्तानां विलापं श्रुत्वा केनचिद् वृद्ध-बकेनाभिहितं-भो एवं कुरुत, यूयं मत्स्यान् उपादाय नकुल-विवराद् आरभ्य सर्प-विवरं यावत्-पङ्क्ति-क्रमेण एकैकशो विकिरत । ततस् तद्-आहार-लुब्धैर् नकुलैर् आगत्य सर्पो द्रष्टव्यः । स्वभाव-द्वेषाद् व्यापदयितव्यश् च । तथानुष्ठिते सति तद् वृत्तम् । अथ नकुलैर् वृक्षोपरि बक-शावकानां रावः श्रुतः । पश्चात् तद्-वृक्षम् आरुह्य बक-शावकाः खादिताः । अत आवां ब्रूवः-उपायं चिन्तयन् इत्य् आदि । आवाभ्यां नीयमानं त्वाम् अवलोक्य लोकैः किंचिद् वक्तव्यम् एव । यदि त्वम् उत्तरं दास्यसि, तदा त्वन्-मरणम् । तत् सर्वथैव स्थीयताम् । कूर्मो वदति-किम् अहम् अप्राज्ञः ? नाहम् उत्तरं दास्यामि । न किम् अपि मया वक्तव्यम् । तथानुष्ठिते तथा-विधं कूर्मम् आलोक्य सर्वे गो-रक्षकाः पश्चाद् धावन्ति, वदन्ति च-अहो ! महद् आश्चर्यम् ! पक्षिभ्यां कूर्मो नीयते । कश्चिद् वदति-यद्य् अयं कूर्मः पतति, तदात्रैव पक्त्वा खादितव्यः । कश्चिद् वदति-सरसस् तीरे दग्ध्वा खादितव्यो ऽयम् । कश्चिद् वदति-गृहं नीत्वा भक्षणीयः । इति । तद्-वचनं श्रुत्वा स कूर्मः कोपाविष्टो विस्मृत-पूर्व-संस्कारः प्राह-युष्माभिर् भस्म भक्षितव्यम् इति वदन्न् एव पतितस् तैर् व्यापादितश् च । अतो ऽहं ब्रवीमि-सुहृदां हित-कामानाम् इत्य् आदि । अथ प्रणिधिर् बकस् तत्रागत्योवाच-देव ! प्राग् एव मया निगदितं दुर्ग-शोध हि प्रतिक्षणं कर्तव्यम् इति । तच् च युष्माभिर् न कृतं, तद्-अनवधानस्य फलम् इदम् अनुभूतम् । दुर्ग-दाहो मेघवर्णेन वायसेन गृध्र-प्रत्युक्तेन कृतः । राजा निःश्वस्याह- प्रणयाद् उपकाराद् वा यो विश्वसिति शत्रुषु । स सुप्त इव वृक्षाग्रात् पतितः प्रतिबुध्यते ॥ Hit_4.12 ॥ अथ प्रणिधिर् उवाच-इतो दुर्गदाहं विधाय, यदा यतो मेघवर्णस् तदा चित्रवर्णेन प्रसादितेनोक्तम्-अयं मेघवर्णो ऽत्र कर्पूर-द्वीप-राज्येऽभिषिच्यताम् । तथा चोक्तम्- कृत-कृत्यस्य भृत्यस्य कृतं नैव प्रणाशयेत् । फलेन मनसा वाचा दृष्ट्या चैनं प्रहर्षयेत् ॥ Hit_4.13 ॥ चक्रवाको ब्रूते-देव ! श्रुतं यत् प्रणिधिः कथयति ? राजा प्राह--ततस् ततः ? प्रणिधिर् उवाच-ततः प्रधान-मन्त्रिणा गृध्रेणाभिहितम्-देव ! नेदम् उचितम् । प्रसादान्तरं किम् अपि क्रियताम् । यतः- अविचारयतो युक्ति-कथनं तुष-खण्डनम् । नीचेषूपकृतं राजन् बालुकास्व् इव मूत्रितम् ॥ Hit_4.14 ॥ महताम् आस्पदे नीचः कदापि न कर्तव्यः । तथा चोक्तम्- नीचः श्लाघ्य-पदं प्राप्य स्वामिनं हन्तुम् इच्छति । मूषिको व्याघ्रतां प्राप्य मुनिं हन्तुं गतो यथा ॥ Hit_4.15 ॥ चित्रवर्णः पृच्छति--कथम् एतत् ? मन्त्री कथयति- कथा 5 अस्ति गौतमस्य महर्षेस् तपोवने महातपा नाम मुनिः । तत्र तेन आश्रम-संनिधाने मूषिक-शावकः काक-मुखाद् भ्रष्टो दृष्टः । ततो दया-युक्तेन तेन मुनिआ नीवार-कणैः संवर्धितः । ततो बिडालस् तं मूषिकं खादितुम् उपधावति । तम् अवलोक्य मूषिकस् तस्य मुनेः क्रोडे प्रविवेश । ततो मुनिनोक्तम्-मूषिक ! त्वं मार्जारो भव । ततः स बिडालः कुक्कुरं दृष्ट्वा पलायते । ततो मुनिनोक्तं-कुक्कुराद् बिभेषि, त्वम् एव कुक्कुरो भव । स च कुक्कुरो व्याघ्राद् बिभेति ततस् तेन मुनिना कुक्कुरो व्याघ्रः कृतः । अथ तं व्याघ्रं मुनिर् मूषिको ऽयम् इति पश्यति । अथ तं मुनिं व्याघ्रं च दृष्ट्वा सर्वे वदन्ति-अनेन मुनिना मूषिको व्याघ्रतां नीतः । एतच् छ्रुत्वा स-व्यथो व्याघ्रो ऽचिन्तयत्-यावद् अनेन मुनिना स्थीयते, तावद् इदं मे स्वरूपाख्यानम् अकीर्तिकरं न पलायिष्यते इत्य् आलोच्य मूषिकस् तं मुनिं हन्तुं गतः । ततो मुनिना तज् ज्ञात्वा-पुनर् मूषिको भव इत्य् उक्त्वा मूषिक एव कृतः । अतो ऽहं ब्रवीमि-नीचः श्लाघ्य-पदं प्राप्येत्य् आदि ॥ Hit_4. --o)0(o-- अपरं च, देव ! सुकरम् इदम् इति न मन्तव्यम् । शृणु- भक्षयित्वा बहून् मत्स्यान् उत्तमाधम-मध्यमान् । अतिलोभाद् बकः पश्चान् मृतः कर्कटक-ग्रहात् ॥ Hit_4.16 ॥ चित्रवर्णः पृच्छति--कथम् एतत् ? मन्त्री कथयति- कथा 6 अस्ति मालव-विषये पद्मगर्भाभिधानं सरः । तत्रैको वृद्धो बकः सामर्थ्य-हीन उद्विग्नम् इवात्मानं दर्शयित्वा स्थितः । स च केनचित् कुलीरणे दूराद् एव दृष्टः । पृष्टश् च-किम् इति भवान् अत्राहार-त्यागेन तिष्ठति ? बकेनोक्तम्-मत्स्या मम जीवन-हेतवः । ते कैवर्तैर् आगत्य व्यापादयितव्या इति वार्ता नगरोपान्ते मया श्रुता । अतो वर्तनाभावाद् एवास्मन् मरणम् उपस्थितम् इति ज्ञात्वाहारेऽप्य् अनादरः कृतः । ततो मत्स्यैर् आलोचितम्-इह समये तावद् उपकारक एवायं लक्ष्यते । तद् अयम् एव यथा-कर्तव्यं पृच्छ्यताम् । तथा चोक्तम्- उपकर्त्रारिणा सन्धिर् न मित्रेणापकारिणा । उपकारापकारो हि लक्ष्यं लक्षणम् एतयोः ॥ Hit_4.17 ॥ मत्स्या ऊचुः-भो बक ! को ऽत्र अस्माकं रक्षनोपायः ? बको ब्रूते-अस्ति रक्षणोपायो जलाशयान्तराश्रयणम् । तत्राहम् एकैकशो युष्मान् नयामि । मत्स्या आहुः-एवम् अस्तु । ततो ऽसौ दुष्ट-बकस् तान् मत्स्यान् एकैकशो नीत्वा खादति । अनन्तरं कुलीरस् तम् उवाच-भो बक ! माम् अपि तत्र नय । ततो बको ऽप्य् अपूर्व-कुलीर-मांसार्थी सादरं तं नीत्वा स्थले धृतवान् । कुलीरो ऽपि मस्त्य-कण्टकाकीर्णं तं स्थलम् आलोक्याचिन्तयत्-हा हतो ऽस्मि मन्द-भाग्यः । भवतु इदानीं समयोचितं व्यवहरिष्यामि । यतः- तावद् भयेन भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं दृष्ट्वा प्रहरत्वयम् अभीतिवत् ॥ Hit_4.18 ॥ किं च- अभियुक्तो यदा पश्येन् न किञ्चिद् गतिम् आत्मनः । युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह ॥ Hit_4.19 ॥ इत्य् आलोच्य स कुलीरकस् तस्य बकस्य ग्रीवां चिच्छेद । अथ स बकः पञ्चत्वं गतः । अतो ऽहं ब्रवीमि-भक्षयित्वा बहून् मत्स्यान् इत्य् आदि । --o)0(o-- ततश् चित्रवर्णो ऽवदत्-शृणु तावन् मन्त्रिन् ! मयैतद् आलोचितम् । अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावन्ति वस्तूनि कर्पूर-द्वीपस्योत्तमानि तावन्त्य् अस्माकम् उपनेतव्यानि । तेनास्माभिर् महा-सुखेन विन्ध्याचले स्थातव्यम् । दूरदर्शी विहस्याह-देव ! अनागतवतीं चिन्तां कृत्वा यस् तु प्रहृष्यति । स तिरस्कारम् आप्नोति भग्न-भाण्डो द्विजो यथा ॥ Hit_4.20 ॥ राजाह--कथम् एतत् ? मन्त्री कथयति--- कथा 7 अस्ति देवी-कोट-नाम्नि नगरे देवशर्मा नाम ब्राह्मणः । तेन महाविषुवत्-सङ्क्रान्त्यां सक्तुपूर्णशराव एकः प्राप्तः । ततस् तम् आदायासौ कुम्भकारस्य भाण्डपूर्ण-मण्डपैक-देशे रौद्रेणाकुलितः सुप्तः । ततः सक्तु-रक्षार्थं हस्ते दण्डम् एकम् आदायाचिन्तयत्-अद्याहं सक्तुशरावं विक्रीय दश कपर्दकान् प्राप्स्यामि, तदात्रैव तैः कपर्दकैर् घटशरावादिकम् उपक्रीयानेकधा वृद्धैस् तद्-धनैः पुनः पुनः पूर्ग-वस्त्रादिम् उपक्रीय, विक्रीय लक्ष-सङ्ख्यानि धनानि कृत्वा, विवाह-चतुष्टयं करिष्यामि । अनन्तरं तासु स्व-पत्नीषु या रूप-यौवनवती तस्याम् अधिकानुरागं करिष्यामि । सपत्न्यो यदा द्वन्द्वं करिष्यामि, तदा कोपाकुलो ऽहं ताः सर्वा लगुडेन ताडयिष्यामीत्य् अभिधाय तेन लगुडः प्रक्षिप्तः । तेन सक्तुशरावश् चूर्णितो भाण्डानि च बहूनि भग्नानि । ततस् तेन शब्देनागतेन कुम्भकारेण तथा-विधानि भाण्डान्य् अवलोक्य, ब्राह्मणस् तिरस्कृतो मण्डपाद् बहिष्कृतश् च । अतो ऽहं ब्रवीमि - अनागतवतीं चिन्ताम् इत्य् आदि । --o)0(o-- ततो राजा रहसि गृध्रम् उवाच-तात ! यथा कर्तव्यं तथोपदिश । गृध्रो ब्रूते- मदोद्धतस्य नृपतेः प्रकीर्णस्येव दन्तिनः । गच्छन्त्य् उन्मार्ग-यातस्य नेतारः खलु वाच्यताम् ॥ Hit_4.21 ॥ शृणु देव ! किम् अस्माभिर् बल-दर्पाद् दुर्गं भग्नम् ? उत तव प्रतापाधिष्ठितेनोपायेन ? राजाह-भवताम् उपायेन । गृध्रो ब्रूते-यद्य् अस्मद्-वचनं क्रियते, तदा स्व-देशे गम्यताम् । अन्यथा वर्षा-काले प्राप्ते पुनस् तुल्य-बलेन विग्रहे सत्य् अस्माकं पर-भूमिष्ठानां स्व-देश-गमनम् अपि दुर्लभं भविष्यति । तत्-सुख-शोभार्थं सन्धाय गम्यताम् । दुर्गं भग्नं, कीर्तिश् च लब्धेव । मम संमतं तावद् एतत् । यतः- यो हि धर्मं पुरस्कृत्य हित्वा भर्तुः प्रियाप्रिये । अप्रियाण्य् आह पथ्यानि तेन राजा सहायवान् ॥ Hit_4.22 ॥ अन्यच् च- सुहृद्-बलं तथा राज्यम् आत्मानं कीर्तिम् एव च । युधि सन्देहदोलास्थं को हि कुर्याद् अबालिशः ॥ Hit_4.23 ॥ अपरं च- सन्धिम् इच्छेत् समेनापि सन्दिग्धो विजयो युधि । नहि संशयितं कुर्याद् इत्य् उवाच बृहस्पतिः ॥ Hit_4.24 ॥ अपि च- युद्धे विनाशो भवति कदाचिद् उभयोर् अपि । सुन्दोप-सुन्दाव् अन्योन्यं नष्टौ तुल्य-बलौ न किम् ॥ Hit_4.25 ॥ राजोवाच--कथम् एतत् ? मन्त्री कथयति- कथा 8 पुरा दैत्यौ सहोदरौ सुन्दोपसुन्द-नामानौ महता काय-क्लेशेन त्रैलोक्य-राज्य-कामनया चिराच् चन्द्र-शेखरम् आराधितवन्तौ । ततस् तयोर् भगवान् परितुष्टः सन् वरं वरयतम् इत्य् उवाच । अनन्तरं तयोः कण्ठाधिष्ठितायाः सरस्वत्याः प्रभावात् ताव् अन्यद् वक्तु-कामाव् अन्यद्-अभिहितवन्तौ-यद्य् आवयोर् भवान् परितुष्टस् तदा स्व-प्रियां पार्वतीं परमेश्वरो ददातु । अथ भगवता क्रुद्धेन वरदानस्यावश्यकतया, विचार-मूढयोः पार्वती प्रदत्ता । ततस् तस्या रूप-लावण्य-लुब्धाभ्यां, जगद्-घातिभ्यां मससोत्सुकाभ्यां, पाप-तिमिराभ्याम्, ममेत्य् अन्योन्यं कलहायमानाभ्यां, प्रमाण-पुरुषः कश्चित् पृच्छ्यताम् इति मतौ कृतायां, स एव भट्टारको वृद्ध-द्विज-रूपः समागत्य तत्रोपस्थितः । अनन्तरं-आवाभ्याम् इयं स्व-बल-लब्धा, कस्येयम् आवयोर् भवति इति ब्राह्मणम् अपृच्छताम् । ब्राह्मणो ब्रूते- ज्ञान-श्रेष्ठो द्विजः पूज्यः क्षत्रियो बलवान् अपि । धन-धान्याधिको वैश्यः शूद्रस् तु द्विज-सेवया ॥ Hit_4.26 ॥ तद् युवां क्षात्र-धर्मानुगौ । युद्द एव युवयोर् नियम इत्य् अभिहिते सति साधूक्तम् अनेनेति कृत्वान्योन्य-तुल्य-वीर्यौ, सम-कालम् अन्योन्य-घातेन विनाशम् उपागतौ । अतो ऽहं ब्रवीमि-सन्धिम् इच्छेत् समेनापि इत्य् आदि । --o)0(o-- राजाह-तत् प्राग् एव किं नेदम् उपदिष्टं भवद्भिः ? मन्त्री ब्रूते-तदा मद्-वचनं किम् अवसान-पर्यन्तं श्रुतं भवद्भिः ? तदापि मम संमत्या नायं विग्रहारम्भः । यतः-साधु-गुण-युक्तो ऽयं हिरण्यगर्भो न विग्राह्यः । तथा चोक्तं- सत्यार्थौ धार्मिको ऽनार्यो भ्रातृ-सङ्हातवान् बली । अनेक-युद्ध-विजयी सन्धेयाः सप्त कीर्तिताः ॥ Hit_4.27 ॥ सत्यो ऽनुपालयन् सत्यं सन्धितो नैति विक्रियाम् । प्राण-बाधेऽपि सुव्यक्तम् आर्यो नायात्य् अनार्थताम् ॥ Hit_4.28 ॥ धार्मिकस्याभियुक्तस्य सर्व एव हि युध्यते । प्रजानुरागाद् धर्माच् च दुःखोच्छेद्यो हि धार्मिकः ॥ Hit_4.29 ॥ सन्धिः कार्यो ऽप्य् अनार्येण विनाशे समुपस्थिते । विना तस्याश्रयेणार्यो न कुर्यात् काल-यापनम् ॥ Hit_4.30 ॥ संहतत्वाद् यथा वेणुर् निविडैः कण्टकैर् वृतः । न शक्यते समुच्छेत्तुं भ्रातृ-सङ्घातवांस् तथा ॥ Hit_4.31 ॥ बलिना सह योद्धव्यम् इति नास्ति निदर्शनम् । प्रतिवातं न हि घनः कदाचिद् उपसर्पति ॥ Hit_4.32 ॥ जमदग्नेः सुतस्येव सर्वः सर्वत्र सर्वदा । अनेक-युद्ध-जयिनः प्रतापाद् एव भज्यते ॥ Hit_4.33 ॥ अनेक-युद्ध-विजयी सन्धानं यस्य गच्छति । तत्-प्रतापेन तस्याशु वशम् आयान्ति शत्रवः ॥ Hit_4.34 ॥ तत्र तावद् बहुभिर् गुणैर् उपेतः सन्धेयो ऽयं राजा । चक्रवाको ऽवदत्-प्रणिधे ! सर्वम् अवगतम् । व्रज । पुनर् आगमिष्यसि । अथ राजा हिरण्यगर्भश् चक्रवाकं पृष्ठवान्-मन्त्रिन् ! असन्धेयाः कति ? तान् श्रोतुम् इच्छामि । मन्त्री ब्रूते-देव ! कथयामि । शृणु- बालो वृद्धो दीर्घ-रोगी तथाज्ञाति-बहिष्कृतः । भीरुको भीरुक-जनो लुब्धो लुब्ध-जनस् तथा ॥ Hit_4.35 ॥ विरक्त-प्रकृतिश् चैव विषयेष्व् अतिसक्तिमान् । अनेक-चित्त-मन्त्रस् तु देव-ब्राह्मण-निन्दकः ॥ Hit_4.36 ॥ दैवोपहतकश् चैव तथा दैव-परायणः । दुर्भिक्ष-व्यसनोपेतो बल-व्यसन-सङ्कुलः ॥ Hit_4.37 ॥ अदेशस्थो बहु-रिपुर् युक्तः कालेन यश् च न । सत्य-धर्म-व्यपेतश् च विंशतिः पुरुषा अमी ॥ Hit_4.38 ॥ एतैः सन्धिं न कुर्वीत विगृह्णीयात् तु केवलम् । एते विगृह्यमाणा हि क्षिप्रं यान्ति रिपोर् वशम् ॥ Hit_4.39 ॥ बालस्याल्प-प्रभावत्वान् न लोको योद्धुम् इच्छति । युद्धायुद्ध-फलं यस्माज् ज्ञातुं शक्तो न बालिशः ॥ Hit_4.40 ॥ उत्साह-शक्ति-हीनत्वाद् वृद्धो दीर्घामयस् तथा । स्वैर् एव परिभूयेते द्वाव् अप्य् एताव् असंशयम् ॥ Hit_4.41 ॥ सुख-च्छेद्यो हि भवति सर्व-ज्ञाति-बहिष्कृतः । त एवैनं विनिघ्नन्ति ज्ञातयस् त्व् आत्म-सात्कृताः ॥ Hit_4.42 ॥ भीरुर् युद्ध-परित्यागात् स्वयम् एव प्रणश्यति । तथैव भीरु-पुरुषः सङ्ग्रामे तैर् विमुच्यते ॥ Hit_4.43 ॥ लुब्धस्यासंविभागित्वान् न युध्यन्तेऽनुजीविनः । लुब्धानुजीवी तैर् एव दान-भिन्नैर् निहन्यते ॥ Hit_4.44 ॥ सन्त्य् अज्यते प्रकृतिभिर् विरक्त-प्रकृतिर् युधि । सुखाभियोज्यो भवति विषयेव् अतिसक्तिमान् ॥ Hit_4.45 ॥ अनेक-चित्त-मन्त्रस् तु द्वेष्यो भवति मन्त्रिणाम् । अनवस्थित-चित्तत्वात् कर्यतः स उपेक्ष्यते ॥ Hit_4.46 ॥ सदाधर्म-बलीयस्त्वाद् देव ब्राह्मण-निन्दकः । विशीर्यते स्वयं ह्य् एष दैवोपहतकस् तथा ॥ Hit_4.47 ॥ सम्पत्तेश् च विपत्तेश् च दैवम् एव हि कारणम् । इति दैवपरो ध्यायन्न् आत्मना न विचेष्टते ॥ Hit_4.48 ॥ दुर्भिक्ष-व्यसनी चैव स्वयम् एव विषीदति । बल-व्यसन-सक्तस्य योद्धुं शक्तिर् न जायते ॥ Hit_4.49 ॥ अदेश-स्थो हि रिपुणा स्वल्पकेनापि हन्यते । ग्राहो ऽल्पीयान् अपि जले जलेन्द्रम् अपि कर्षति ॥ Hit_4.50 ॥ बहु-शत्रुस् तु सन्त्रस्तः श्येन-मध्ये कपोतवत् । येनैव गच्छति पथा तेनैवाशु विपद्यते ॥ Hit_4.51 ॥ अकाल-युक्त-सैन्यस् तु हन्यते काल-योधिना । कौशिकेन हत-ज्योतिर् निशीथ इव वायसः ॥ Hit_4.52 ॥ सत्य-धर्म-व्यपेतेन सन्दध्यान् न कदाचन । स सन्धितो ऽप्य् असाधुत्वाद् अचिराद् याति विक्रियाम् ॥ Hit_4.53 ॥ अपरम् अपि कथयामि-सन्धि-विग्रह-यानासन-संश्रय-द्वैधी-भावाः षाड्गुण्यम् । कर्मणाम् आरम्भोपायः । पुरुष-द्रव्य-सम्पत् । देश-काअ-विभागः । विनिपात-प्रतीकारः । कार्य-सिद्धिश् चेति पञ्चाङ्गो मन्त्रः । साम-दान-भेद-दण्डाश् चत्वार उपायाः । उत्साह-शक्तिः, मन्त्र-शक्तिः, प्रभु- शक्तिश् चेति शक्ति-त्रयम् । एतत् सर्वम् आलोच्य नित्यं विजिगीषवो भवन्ति महान्तः । यतः- या हि प्राण-परित्याग-मूल्येनापि न लभ्यते । सा श्रीर् नीतिविदं पश्य चञ्चलापि प्रधावति ॥ Hit_4.54 ॥ यथा चोक्तं- वित्तं सदा यस्य समं विभक्तं गूढश् चरः संनिभृतश् च मन्त्रः । नचाप्रियं प्राणिषु यो ब्रवीति स सागरान्तां पृथिवीं प्रशास्ति ॥ Hit_4.55 ॥ किन्तु देव यद्यपि महा-मन्त्रिणा गृध्रेण सन्धानम् उपन्यस्तं, तथापि तेन राज्ञा सम्प्रति भूत-जय-दर्पान् न मन्तव्यम् । देव ! तद् एवं क्रियतां । सिंहल-द्वीपस्य महाबलो नाम सारसो राजास्मन्-मित्रं जम्बुद्वीपे कोपं जनयतु । यतः- सुगुप्तिम् आधाय सुसंहतेन बलेन वीरो विचरन्न् अरातिम् । सन्तापयेद् येन समं सुतप्तस् तप्तेन सन्धानम् उपैति तप्तः ॥ Hit_4.56 ॥ राज्ञा एवम् अस्त्व् इति निगद्य विचित्र-नामा बकः सुगुप्त-लेखं दत्त्वा सिंहल-द्वीपं प्रहितः । अथ प्रणिधिः पुनर् आगत्योवाच-देव ! श्रूयतां तावत् तत्रत्य-प्रस्तावः । एवं तत्र गृध्रेणोक्तम्-देव ! मेघवर्णस् तत्र चिरम् उषितः । स वेत्ति किं सन्धेय-गुण-युक्तो हिरण्यगर्भो राजा, न वा ? इति । ततो ऽसौ मेघवर्णश् चित्रवर्णेन राज्ञा समाहूय पृष्टः-वायस ! कीदृशो हिरण्यगर्भो राजा ? चक्रवाको मन्त्री वा कीदृशः ? वायस उवाच-देव ! स हिरण्यगर्भो राजा युधिष्ठिर-समो महाशयः सत्य-वाक् । चक्रवाक-समो मन्त्री न क्वाप्य् अवलोक्यते । राजाह-यद्य् एवं तदा कथम् असौ त्वया वञ्चितः ? विहस्य मेघवर्णः प्राह-देव ! विश्वास-प्रतिपन्नानां वञ्चने का विदग्धता । अङ्कम् आरुह्य सुप्तं हि हत्वा किं नाम पौरुषम् ॥ Hit_4.57 ॥ शृणु देव ! तेन मन्त्रिणाहं प्रथम-दर्शने एवं विज्ञातः, किन्तु महाशयो ऽसौ राजा, तेन मया विप्रलब्धः । तथा चोक्तम्- आत्मौपम्येन यो वेत्ति दुर्जनं सत्य-वादिनम् । स तथा वञ्च्यते धूर्तैर् ब्राह्मणाश् छागतो यथा ॥ Hit_4.58 ॥ राजोवाच-कथम् एतत् ? मेघवर्णः कथयति- कथा 9 अस्ति गौतमस्यारण्ये प्रस्तुत-यज्ञः कश्चिद् ब्राह्मणः । स च यज्ञार्थं ग्रामान्तराच् छागम् उपक्रीय, स्कन्धे नीत्वा, गच्छ धूर्त-त्रयेणावलोकितः । ततस् ते धूर्ताः-यद्य् एष छागः केनाप्य् उपायेन लभ्यते, तदा मति-प्रकर्षो भवतीति समालोच्य, वृक्ष-त्रय-तले क्रोशान्तरेण तस्य ब्राह्मणस्यागमनं प्रतीक्ष्य पथि स्थिताः । तत्रैकेन धूर्तेन गच्छन् स ब्राह्मणो ऽभिहितः-भो ब्राह्मण ! किम् इति त्वया कुक्कुरः स्कन्धेनोह्यते । विप्रेणोक्तं-नायं श्वा, किन्तु यज्ञ-च्छागः । अथान्तर-स्थितेनान्येन धूर्तेन तथैवोक्तम् । तद् आकर्ण्य ब्राह्मणश् छागं भूमौ निधाय मुहुर् निरीक्ष्य, पुनः स्कन्धे कृत्वा दोलायमान-मतिश् चलितः । यतः- मतिर् दोलायते सत्यं सताम् अपि खलोक्तिभिः । ताभिर् विश्वासितश् चासौ म्रियते चित्रकर्णवत् ॥ Hit_4.59 ॥ राजाह--कथम् एतत् ? स कथयति- कथा 10 अस्ति कस्मिंश्चिद् वनोद्देशे मदोत्कटो नाम सिंहः । तस्य सेवकास् त्रयः काको व्याघ्रो जम्बुकश् च । अथ तैर् भ्रमद्भिः सार्थ-भ्रष्टः कश्चिद् उष्ट्रो दृष्टः । पृष्टश् च-कुतो भवान् आगतः सार्थाद् भ्रष्टः ? स चात्म-वृत्तान्तम् अकथयत् । ततस् तैर् नीत्वा सिंहायासौ समर्पितः । तेन चाभय-वाचं दत्त्वा, चित्रकर्ण इति नाम कृत्वा स्थापितः । अथ कदाचित् सिंहस्य शरीर-वैकल्याद् भूरि-वृष्टि-कारणाच् चाहारम् अलभमानास् ते व्यग्रा बभूवुः । ततस् तैर् आलोचितम् । चित्रकर्णम् एव यथा स्वामी व्यापादयति तथानुष्ठीयताम् । किम् अनेन कण्टक-भुजास्माकम् ? व्याघ्र उवाच-स्वामिनाभय-वाचं दत्त्वानुगृहीतो ऽयं, तत् कथम् एवं सम्भवति ? काको ब्रूते-इह समये परिक्षीणः स्वामी पापम् अपि करिष्यति । यतः- त्यजेत् क्षुधार्ता महिला स्वपुत्रं खादेत् क्षुधार्ता भुजगी स्वमण्डम् । बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ॥ Hit_4.60 ॥ अन्यच् च- मत्तः प्रमत्तश् चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः । लुब्धो भीरुस् त्वरा-युक्तः कामुकश् च न धर्म-वित् ॥ Hit_4.61 ॥ इति सञ्चिन्त्य सर्वे सिंहान्तिकं जग्मुः । सिंहेनोक्तम्-आहारार्थं किञ्चित् प्राप्तम् ? तैर् उक्तम्-देव ! यत्नाद् अपि प्राप्तं किञ्चित् ? सिंहेनोक्तं-को ऽधुना जीवनोपायः ? काको वदति-देव ! स्वाधीनाहार-परित्यागात् सर्व-नाशो ऽयम् उपस्थितः ? सिंहेनोक्तम्-अत्राहारः कः स्वाधीनः ? काकः कर्णे कथयति-चित्रकर्ण इति । सिंहो भूमिं स्पृष्ट्वा कर्णौ स्पृशति । अब्रवीच् च-अभय-वाचं दत्त्वा धृतो ऽयम् अस्माभिः । तत् कथम् एवं सम्भवति ? तथा हि- न भूत-दानं न सुवर्ण-दानं न गो-प्रदानं न तथान्न-दानम् । यथा वदन्तीह महा-प्रदानं सर्वेषु दानेष्व् अभय-प्रदानम् ॥ Hit_4.62 ॥ अन्यच् च- सर्व-काम-समृद्धस्य अश्वमेधस्य यत् फलम् । तत्-फलं लभते सम्यग् रक्षिते शरणागते ॥ Hit_4.63 ॥ काको ब्रूते-नासौ स्वामिना व्यापादयितव्यः । किन्त्व् अस्माभिर् एव तथा कर्तव्यं, यथासौ स्व-देह-दानम् अङ्गीकरोति । सिंहस् तच् छ्रुत्वा तूष्णीं स्थितः । ततो ऽसौ लब्धावकाशः कूटं कृत्वा सर्वान् आदाय सिंहान्तिकं गतः । अथ काकेनोक्तं-देव ! यत्नाद् अप्य् आहारो न प्राप्तः । अनेकोपवास-क्लिष्टश् च स्वामी । तद् इदानीं मदीय-मांसम् उपभुज्यताम् । यतः- स्वामि-मूला भवन्त्य् एव सर्वाः प्रकृतयः खलु । समूलेष्व् अपि वृक्षेषु प्रयत्नः सफलो नृणाम् ॥ Hit_4.64 ॥ सिंहेनोक्तं-भद्र ! वरं प्राण-परित्यागो, न पुनर् ईदृशे कर्मणि प्रवृत्तिः । जम्बुकेनापि तथोक्तम् । ततः सिंहेनोक्तं-मैवम् । अथ व्याघ्रेणोक्तं-मद्-देहेन जीवतु स्वामी । सिंहेनोक्तं-न कदाचिद् एवम् उचितम् । अथ चित्रकर्णो ऽपि जात-विश्वासस् तथैवात्म-देह-दानम् आह-ततस् तद्-वचनात् तेन व्याघ्रेणासौ कुक्षिं विदार्य व्यापादितः । सर्वैर् भक्षितश् च । अतो ऽहं ब्रवीमि-मतिर् दोलायते सत्यम् इत्य् आदि । ततस् तृतीय-धूर्त-वचनं श्रुत्वा, स्व-मति-भ्रमं निश्चित्य छागं त्यक्त्वा, ब्राह्मणः स्नात्वा गृहं ययौ । छागश् च तैर् धूर्तैर् नीत्वा भक्षितः । अतो ऽहं ब्रवीमि-आत्मौपम्येन यो वेत्तीत्य् आदि । राजाह-मेघवर्ण ! कथं शत्रु-मध्ये त्वया सुचिरम् उषितम् ? कथं वा तेषाम् अनुनयः कृतः ? मेघवर्ण उवाच-देव ! स्वामि-कार्यार्थितया स्व-प्रयोजन-वशाद् वा किं किं न क्रियते ? पश्य- लोको वहति किं राजन् न मूर्ध्ना दग्धुम् इन्धनम् । क्षालयन्त्य् अपि वृक्षाङ्घ्रिं नदी-वेला निकृन्तति ॥ Hit_4.65 ॥ तथा चोक्तम्- स्कन्धेनापि वहेच् छत्रून् कार्यम् आसाद्य बुद्धिमान् । यथा वृद्धेन सर्पेण मण्डूका विनिपातिताः ॥ Hit_4.66 ॥ राजाह-कथम् एतत् ? मेघवर्णः कथयति- कथा 11 अस्ति जीर्णोद्याने मन्द-विषो नाम सर्पः । सो ऽतिजीर्णतया स्वाहारम् अप्य् अन्वेष्टुम् अक्षमः सरस्-तीरे पतित्वा स्थितः । ततो दूराद् एव केनचिन् मण्डूकेन दृष्टः, पृष्टश् च-किम् इति त्वाम् आहारं नान्विष्यति ? सर्पो ऽवदत्-गच्छ भद्र ! किं ते मम मन्द-भाग्यस्य वृत्तान्त-प्रश्नेन ? ततः सञ्जात-कौतुकः स च भेकः सर्वथा कथ्यताम् इत्य् आह । सर्पो ऽप्य् आह-भद्र ! पुर-वासिनः श्रोत्रियस्य कौण्डिन्यस्य पुत्रो विंशति-वर्ष-देशीयः सर्व-गुण-सम्पन्नो दुर्दैवान् मया नृशंसेन दष्टः । ततस् तं सुशील-नामानं पुत्रं मृतम् अवलोक्य, शोकेन मूर्च्छितः कौण्डिन्यः पृथिव्यां लुलोठ । अनन्तरं ब्रह्मपुर-वासिनः सर्वे बान्धवास् तत्रागत्योपविष्टाः । तथा चोक्तम्- उत्सवे व्यसने युद्धे दुर्भिक्षे राष्ट्र-विप्लवे । राज-द्वारे श्मशाने च यस् तिष्ठति स बान्धवः ॥ Hit_4.67 ॥ तत्र कपिलो नाम स्नातको ऽवदत्-अरे कौण्डिन्य ! मूढो ऽसि येनैवं विलपसि । शृणु- क्रोडीकरोति प्रथमं यदा जातम् अनित्यता । धात्रीव जननी पश्चात् तदा शोकस्य कः क्रमः ॥ Hit_4.68 ॥ तथा च- क्व गताः पृथिवी-पालाः स-सैन्य-बल-वाहनाः । वियोग-साक्षिणी येषां भूमिर् अद्यापि तिष्ठति ॥ Hit_4.69 ॥ तथा च- जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च । अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः ॥ Hit_4.70 ॥ अपरं च- कायः संनिहितापायः सम्पदः पदम् आपदाम् । समागमाः सापगमाः सर्वम् उत्पादि भङ्गुरम् ॥ Hit_4.71 ॥ प्रतिक्षणम् अयं कायः क्षीयमाणो न लक्ष्यते । आमकुम्भ इवाम्भः-स्थो विशीर्णः सन् विभाष्यते ॥ Hit_4.72 ॥ आसन्नतरतामेति मृत्युर् जन्तोर् दिने दिने । आघातं नीयमानस्य वध्यस्येव पदे पदे ॥ Hit_4.73 ॥ यतः- अनित्यं यौवनं रूपं जीवितं द्रव्य-सञ्चयः । ऐश्वर्यं प्रिय-संवासो मुह्येत् तत्र न पण्डितः ॥ Hit_4.74 ॥ यथा काष्ठं च काष्ठं च समेयातां महोदधौ । समेत्य च व्यपेयातां तद्वद् भूत-समागमः ॥ Hit_4.75 ॥ यथा हि पथिकः कश्चिच् छायाम् आश्रित्य तिष्ठति । विश्रम्य च पुनर् गच्छेद् तद्वद् भूत-समागमः ॥ Hit_4.76 ॥ अन्यच् च- पञ्चभिर् निर्मिते देहे पञ्चत्वं च पुनर् गते । स्वां स्वां योनिम् अनुप्राप्ते तत्र का परिदेवना ॥ Hit_4.77 ॥ यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् । तावन्तो ऽस्य निखन्यन्ते हृदये शोक-शङ्कवः ॥ Hit_4.78 ॥ नायम् अत्यन्त-संवासो लभ्यते येन केनचित् । अपि स्वेन शरीरेण किम् उतान्येन केनचित् ॥ Hit_4.79 ॥ अपि च- संयोगो हि वियोगस्य संसूचयति सम्भवम् । अनतिक्रमणीयस्य जन्म मृत्योर् इवागमम् ॥ Hit_4.80 ॥ आपात-रमणीयानां संयोगानां प्रियैः सह । अपथ्यानाम् इवान्नानां परिणामो हि दारुणः ॥ Hit_4.81 ॥ अपरं च- व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा । आयुर् आदाय मर्त्यानां तथा रात्र्य्-अहनी सदा ॥ Hit_4.82 ॥ सुखास्वाद-परो यस् तु संसारे सत्-समागमः । स वियोगावसानत्वाद् दुःखानां धुरि युज्यते ॥ Hit_4.83 ॥ अत एव हि नेच्छन्ति साधवः सत्-समागमम् । यद्-वियोगासि-लूनस्य मनसो नास्ति भेषजम् ॥ Hit_4.84 ॥ सुकृतान्य् अपि कर्माणि राजभिः सगरादिभिः । अथ तान्य् एव कर्माणि ते चापि प्रलयं गताः ॥ Hit_4.85 ॥ संचिन्त्य संचिन्त्य तम् उग्र-दण्डं मृत्युं मनुष्यस्य विचक्षणस्य । वर्षाम्बु-सिक्ता इव चर्म-बन्धाः सर्वे प्रयत्नाः शिथिलीभवन्ति ॥ Hit_4.86 ॥ याम् एव रात्रिं प्रथमाम् उपैति गर्भे निवासं नरवीर लोकः । ततः प्रभृत्य् अस्खलित-प्रयाणः स प्रत्यहं मृत्यु-समीपम् एति ॥ Hit_4.87 ॥ अज्ञानं कारणं न स्याद् वियोगो यदि कारणम् । शोको दिनेषु गच्छत्सु वर्धताम् अपयाति किम् ॥ Hit_4.88 ॥ तद् भद्र ! तद् आत्मानम् अनुसन्धेहि । शोक-चर्चां च परिहर, यतः- अकाण्ड-पात-जातानाम् अस्त्राणां मर्म-भेदिनाम् । गाढ-शोक-प्रहाराणाम् अचिन्तैव महौषधम् ॥ Hit_4.89 ॥ ततस् तद्-वचनं निशम्य, प्रबुद्ध इव कौण्डिन्य उत्थायाब्रवीत् । तद् अलम् इदानीं गृह-नरक-वासेन वनम् एव गच्छामि । कपिलः पुनर् आह- वनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पञ्चेन्द्रिय-निग्रहस् तपः । अकुत्सिते कर्मणि यः प्रवर्तते त्रिवृत्त-रागस्य गृहं तपोवनम् ॥ Hit_4.90 ॥ यतः- दुःखितो ऽपि चरेद् धर्मं यत्र कुत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्गं धर्म-कारणम् ॥ Hit_4.91 ॥ उक्तं च- वृत्त्य्-अर्थं भोजनं येषां सन्तानार्थं च मैथुनम् । वाक् सत्य-वचनार्थाय दुर्गाण्य् अपि तरन्ति ते ॥ Hit_4.92 ॥ तथा हि- आत्मा नदी संयम् अपुण्य-तीर्था सत्योदका शील-तटा दयोर्मिः । तत्राभिषेकं कुरु पाण्डु-पुत्र ! न वारिणा शुष्यति चान्तरात्मा ॥ Hit_4.93 ॥ विशेषतश् च- जन्म-मृत्यु-जरा-व्याधि-वेदनाभिर् उपद्रुतम् । संसारम् इमम् उत्पन्नम् असारं त्यजतः सुखम् ॥ Hit_4.94 ॥ यतः- दुःखम् एवास्ति न सुखं यस्मात् तद् उपलक्ष्यते । दुःखार्तस्य प्रतीकारे सुख-संज्ञा विधीयते ॥ Hit_4.95 ॥ कौण्डिन्यो ब्रूते-एवम् एव । ततो ऽहं तेन शोकाकुलेन ब्राह्मणेन शप्तो, यद् अद्यारभ्य मण्डूकानां वाहनं भविष्यतीति । कपिलो ब्रूते-सम्प्रत्य् उपदेशासहिष्णुर् भवान् । शोकाविष्टं ते हृदयम् । तथापि कार्यं शृणु- सङ्गः सर्वात्मना त्याज्यः स चेत् त्यक्तुं न शक्यते । स सद्भिः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ Hit_4.96 ॥ अन्यच् च- कामः सर्वात्मना हेयः स चेद् धातुं न शक्यते । स्व-भार्यां प्रति कर्तव्यः सैव तस्य हि भेषजम् ॥ Hit_4.97 ॥ एतच् छ्रुत्वा स कौण्डिन्यः कपिलोपदेशामृत-प्रशान्त-शोकानलो यथाविधि दण्ड-ग्रहणं कृतवान् । अतो ब्राह्मण-शापान् मण्डूकान् वोढुम् अत्र तिष्ठामि । अनन्तरं तेन मण्डूकेन गत्वा मण्डूक-नाथस्य जालपाद-नाम्नो ऽग्रे तत् कथितम् । ततो ऽसाव् आगत्य मण्डूक-नाथस् तस्य सर्पस्य पृष्ठम् आरूढवान् । स च सर्पस् तं पृष्ठे कृत्वा चित्रपद-क्रमं बभ्राम । परेद्युश् चलितुम् असमर्थं तं मण्डूक-नाथम् अवदत्-किम् अद्य भवान् मन्द-गतिः ? सर्पो ब्रूते-देव ! आहार-विरहाद् असमर्थो ऽस्मि । मण्डूक-नाथो ऽवदत्-अस्माद् आज्ञया मण्डूकान् भक्षय । ततः गृहीतो ऽयं महा-प्रसाद इत्य् उक्त्वा क्रमशो मण्डूकान् खादितवान् । अथ निर्मण्डूकं सरो विलोक्य मण्डूक-नाथो ऽपि तेन खादितः । अतो ऽहं ब्रवीमि-स्कन्धेनापि वहेच् छत्रून् इत्य् आदि । देव ! यात्व् इदानीं पुरावृत्ताख्यान-कथनं सर्वथा सन्धेयो ऽयं हिरण्यगर्भ-राजा सन्धीयताम् इति मे मतिः । राजोवाच-को ऽयं भवतो विचारः ? यतो जितस् तावद् अयम् अस्माभिः । ततो यद्य् अस्मत् सेवया वसति, तद् आस्ताम् । नो चेद् विगृह्यताम् । अत्रान्तरे जम्बूद्वीपाद् आगत्य शुकेनोक्तं-देव ! सिंहल-द्वीपस्य सारसो राजा सम्प्रति जम्बूद्वीपम् आक्रम्यावतिष्ठते । राजा स-सम्भ्रमं ब्रूते-किं किम् ? शुकः पूर्वोक्तं कथयति । गृध्रः स्वगतम् उवाच-साधु रे चक्रवाक मन्त्रिन् ! साधु ! राजा स-कोपम् आह-आस्तां तावद् अयं गत्वा तम् एव स-मूलम् उन्मूलयामि । दूरदर्शी विहस्याह- न शरन्-मेघवत् कार्यं वृथैव घन-गर्जितम् । परस्यार्थम् अनर्थं वा प्रकाशयति नो महान् ॥ Hit_4.98 ॥ अपरं च- एकदा न विगृह्णीयाद् बहून् राजाभिघातिनः । स-दर्पो ऽप्य् उरगः कीटैर् बहुभिर् नाश्यते ध्रुवम् ॥ Hit_4.99 ॥ देव ! किम् इतो विना सन्धानं गमनम् अस्ति ? यतस् तदास्माकं पश्चात् प्रकोपो ऽनेन कर्तव्यः । अपरं च- यो ऽर्थ-तत्त्वम् अविज्ञाय क्रोधस्यैव वशं गतः । स तथा तप्यते मूढो ब्राह्मणो नकुलाद् यथा ॥ Hit_4.100 ॥ राजाह--कथम् एतत् ? दूरदर्शी कथयति- कथा 11 अस्त्य् उज्जयिन्यां माधवो नाम विप्रः । तस्य ब्राह्मणी प्रसूता, बालापत्यस्य रक्षार्थं ब्राह्मणम् अवस्थाप्य स्थातुं गता । अथ ब्राह्मणाय राज्ञः पार्वण-श्राद्धं दातुम् आह्वानम् आगतम् । तच् छ्रुत्वा ब्राह्मणो ऽपि सहज-दारिद्र्याद् अचिन्तयत्-यदि सत्वरं न गच्छामि, तदान्या कश्चिच् छ्रुत्वा श्राद्धं ग्रहीष्यति । यतः- आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः । क्षिप्रम् अक्रियमाणस्य कालः पिबति तद्-रसम् ॥ Hit_4.101 ॥ किन्तु बालाकस्यात्र रक्षको नास्ति । तत् किं करोमि ? यातु, चिर-काल-पालितम् इमं नकुलं पुत्र-निर्विशेषं बालक-रक्षायां व्यवस्थाप्य गच्छामि । तथा कृत्वा गतः । ततस् तेन नकुलेन बालक-समीपम् आगच्छन् कृष्ण-सर्पो दृष्टो व्यापाद्य कोपात् खण्डं खण्डं कृत्वा भक्षितश् च । ततो ऽसौ नकुलो ब्राह्मणम् आयान्तम् अवलोक्य रक्त-विलिप्त-मुख-पदः सत्वरम् उपगम्य तच्-चरणयोर् लुलोठ । ततः स विप्रस् तथा-विधं दृष्ट्वा मम बालको ऽनेन खादित इत्य् अवधार्य नकुलः व्यापादितवान् । अनन्तरं यावद् उपसृत्यापत्यं पश्यति ब्राह्मणस् तावद् बालकः सुस्थः स्वपिति सर्पश् च व्यापादितस् तिष्ठति । ततस् तम् उपकारकं नकुलं निरीक्ष्य, भावित-चेताः स ब्राह्मणः परं विषादम् अगमत् । अतो ऽहं ब्रवीमि-यो ऽर्थ-तत्त्वम् अविज्ञाय इत्य् आदि । अपरं च- कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा । षड्-वर्गम् उत्सृजेद् एनं तस्मिंस् त्यक्ते सुखी नृपः ॥ Hit_4.102 ॥ राजाह-मन्त्रिन् ! एष ते निश्चयः ? मन्त्री ब्रूते-एवम् एव । यतः- स्मृतिस् तत्-परतार्थेषु वितर्को ज्ञान-निश्चयः । दृढता मन्त्र-गुप्तिश् च मन्त्रिणः परमो गुणः ॥ Hit_4.103 ॥ तथा च- सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् । वृणुते हि विमृश्य कारिणं गुण-लुब्धाः स्वयम् एव सम्पदः ॥ Hit_4.104 ॥ तद् देव ! यदीदानीम् अस्मद्-वचनं क्रियते, तदा सन्धाय गम्यताम् । यतः- यद्यप्य् उपायाश् चत्वारो निर्दिष्टाः सध्य-साधने । सङ्ख्या-मात्रं फलं तेषां सिद्धिः साम्नि व्यवस्थिता ॥ Hit_4.105 ॥ राजाह-कथम् एवं सत्वरं सम्भाव्यते ? मन्त्री ब्रूते-देव ! सत्वरं भविष्यति । यतः- मृद्-घटवत् सुख-भेद्यो दुःसन्धानश् च दुर्जनो भवति । सुजनस् तु कनक-घटवद् दुर्भेद्यश् चाशु सन्धेयः ॥ Hit_4.106 ॥ अज्ञः सुखम् आराध्यः सुखतरम् आराध्यते विशेषज्ञः । ज्ञान-लव-दुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ Hit_4.107 ॥ कर्मानुमेयाः सर्वत्र परोक्ष-गुण-वृत्तयः । तस्मात् परोक्ष-वृत्तीनां फलैः कर्म विभावयेत् ॥ Hit_4.108 ॥ राजाह-अलम् उत्तरोत्तरेण, यथाभिप्रेतम् अनुष्ठीयताम् । एतन् मन्त्रयित्वा गृध्रो महामन्त्री-तत्र यथार्हं कर्तव्यम् इत्य् उक्त्वा दुर्गाभ्यन्तरं चलितः । ततः प्रणिधि-बकेनागत्य राज्ञी हिरण्यगर्भस्य निवेदितं-देव ! सन्धि-कर्तुं महामन्त्री गृध्रो ऽस्मत्-समीपम् आगच्छति । राजहंसो ब्रूते-मन्त्रिन् ! पुनर् अभिसन्धिना केनचिद् अत्रागमनम् । सर्वज्ञो विहस्याह-देव ! न शङ्कास्पदम् एतत् । यतो ऽसौ महाशयो दूरदर्शी । अथवा स्थितिर् इयं मन्द-मतीनां, कदाचिच् छङ्कैव न क्रियते, कदाचित् सर्वत्र शङ्का । तथा हि- सरसि बहुशस् ताराच्छायेक्षणात् परिवञ्चितः कुमुद-विटपान्वेषी हंसो निशास्वविचक्षणः । न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं कुहुक-चकितो लोकः सत्येऽप्य् अपायम् अपेक्षते ॥ Hit_4.109 ॥ दुर्जन-दूषित-मनसः सुजनेष्व् अपि नास्ति विश्वासः । बालः पायस-दग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥ Hit_4.110 ॥ तद् देव ! यथा-शक्ति तत्-पूजार्थं रत्नोपहारादि-सामग्री सुसज्जीक्रियताम् । तथानुष्ठिते सति स गृध्रो दुर्ग-द्वाराच् चक्रवाकेणोपगम्य, सत्कृत्यानीय राज-दर्शनं कारितो दत्तासने चोपविष्टः । चक्रवाक उवाच-मन्त्रिन् ! युष्मद्-आयत्तं सर्वं स्वेच्छयोपभुज्यताम् इदं राज्यम् ‘ राजहंसो ब्रूते-एवम् एव । दूरदर्शी कथयति-एवम् एवैतत् । किन्त्व् इदानीं बहु-प्रपञ्च-वचनं निष्पर्योजनम् । यतः- लुब्धम् अर्थेन गृह्णीयात् स्तब्धम् अञ्जलि-कर्मणा । मूर्खं छन्दानुरोधेन याथातथ्येन पण्डितम् ॥ Hit_4.111 ॥ अन्यच् च- सद्-भावेन हरेन् मित्रं सम्भ्रमेण तु बान्धवान् । स्त्री-भृत्यौ दान-मानाभ्यां दाक्षिण्येनेतरान् जनान् ॥ Hit_4.112 ॥ तद् इदानीं सन्धातुं गम्यताम् । महा-प्रतापश् चित्रवर्णो राजा । चक्रवाको ब्रूते-यथा सन्धानं कार्यम् । तद् अप्य् उच्यताम् । राजहंसो ब्रूते-कति प्रकाराः सन्धीनां सम्भवन्ति ? गृध्रो ब्रूते-कथयामि श्रूयताम्- बलीयसाभियुक्तस् तु नृपो नान्य-प्रतिक्रियः । आपन्नः सन्धिम् अन्विच्छेत् कुर्वाणः काल-यापनम् ॥ Hit_4.113 ॥ कपाल उपहारश् च सन्तानः संगतस् तथा । उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ॥ Hit_4.114 ॥ अदृष्ट-नर आदिष्ट आत्मामिष उपग्रहः । परिक्रयस् तथोच्छिन्नस् तथा च पर-दूषणः ॥ Hit_4.115 ॥ स्कन्धोपनेयः सन्धिश् च षोडशः परकीर्तितः । इति षोडशकं प्राहुः सन्धिं सन्धि-विचक्षणाः ॥ Hit_4.116 ॥ कपाल-सन्धिर् विज्ञेयः केवलं सम-सन्धिकः । सम्प्रदानाद् भवति य उपहारः स उच्यते ॥ Hit_4.117 ॥ सन्तान-सन्धिर् विज्ञेयो दारिका-दान-पूर्वकः । सद्भिस् तु सङ्गतः सन्धिर् मैत्री-पूर्व उदाहृतः ॥ Hit_4.118 ॥ यावद् आयुः-प्रमाणस् तु समानार्थ-प्रयोजनः । सम्पत्तौ वा विपत्तौ वा कारणैर् यो न भिद्यते ॥ Hit_4.119 ॥ सङ्गतः सन्धिर् एवायं प्रकृष्टत्वात् सुवर्णवत् । तथान्यैः सन्धि-कुशलैः काञ्चनः समुदाहृतः ॥ Hit_4.120 ॥ आत्म-कार्यस्य सिद्धिं तु समुद्दिश्य क्रियेत यः । स उपन्यास-कुशलैर् उपन्यास उदाहृतः ॥ Hit_4.121 ॥ मयास्योपकृतं पूर्वं ममाप्य् एष करिष्यति । इति यः क्रियते सन्धिः प्रतीकारः स उच्यते ॥ Hit_4.122 ॥ उपकारं करोम्य् अस्य ममाप्य् एष करिष्यति । अयं चापि प्रतीकारो राम-sugçãvayor इव ॥ Hit_4.123 ॥ एकार्थां सम्यग् उद्दिश्य यात्रां यत्र हि गच्छतः । सुसंहित-प्रयाणस् तु सन्धिः संयोग उच्यते ॥ Hit_4.124 ॥ आवयोर् योध-मुख्याभ्यां मद्-अर्थः साध्यताम् इति । यस्मिन् पणः प्रक्रियते स सन्धिः पुरुषान्तरः ॥ Hit_4.125 ॥ त्वयैकेन मदीयो ऽर्थः सम्प्रसाध्यस् त्व् असाव् इति । यत्र शत्रुः पणं कुर्यात् सो ऽदृष्ट-पुरुषः स्मृतः ॥ Hit_4.126 ॥ यत्र भूम्य्-एक-देशेन पणेन रिपुर् ऊर्जितः । सन्धीयते सन्धि-विद्भिः स चादिष्ट उदाहृतः ॥ Hit_4.127 ॥ स्व-सैन्येन तु सन्धानम् आत्मादिष्ट उदाहृतः । क्रियते प्राण-रक्षार्थं सर्व-दानाद् उपग्रहः ॥ Hit_4.128 ॥ कोशांशेनार्ध-कोशेन सर्व-कोशेन वा पुनः । शिष्टस्य प्रतिरक्षार्थं परिक्रय उदाहृतः ॥ Hit_4.129 ॥ भुवां सारवतीनां तु दानाद् उच्छिन्न उच्यते । भूम्य्-उत्थ-फल-दानेन सर्वेण पर-भूषणः ॥ Hit_4.130 ॥ परिच्छिन्नं फलं यत्र प्रतिस्कन्धेन दीयते । स्कन्धोपनेयं तं प्राहुः सन्धिं सन्धि-विचक्षणाः ॥ Hit_4.131 ॥ परस्परोपकारस् तु मैत्री सम्बन्धकस् तथा । उपहारश् च विज्ञेयाश् चत्वारश् चैव सन्धयः ॥ Hit_4.132 ॥ एक एवोपहारस् तु सन्धिर् एतन् मतं हि नः । उपहारस्य भेदास् तु सर्वेऽन्ये मैत्र-वर्जिताः ॥ Hit_4.133 ॥ अभियोक्ता बली यस्माद् अलब्ध्वा न निवर्तते । उपहाराद् ऋते तस्मात् संधिर् अन्यो न विद्यते ॥ Hit_4.134 ॥ राजाह-भवन्तो महान्तः पण्डिताश् च । तद् अत्रास्माकं यथा-कार्यम् उपदिश्यताम् । दूरदर्शी ब्रूते-आः किम् एवम् उच्यते? आधि-व्याधि-परीतापाद् अद्य श्वो वा विनाशिने । को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ Hit_4.135 ॥ जलान्तश् चन्द्र-चपलं जीवितं खलु देहिनाम् । तथा-विधम् इति ज्ञात्वा शश्वत्-कल्याणम् आचरेत् ॥ Hit_4.136 ॥ वाताभ्र-विभ्रमम् इदं वसुधाधिपत्यम् आपात-मात्र-मधुरो विषयोपभोगः । प्राणास् तृणाग्र-जल-बिन्दु-समान-लोला धर्मः सखा परम् अहो परलोक-याने ॥ Hit_4.137 ॥ मृग-तृष्णा-समं वीक्ष्य संसारं क्षण-भङ्गुरम् । सज्जनैः सङ्गतं कुर्याद् धर्माय च सुखाय च ॥ Hit_4.138 ॥ तन् मम संमतेन तद् एव क्रियताम् । यतः- अश्वमेध-सहस्रं च सत्यं च तुलया धृतम् । अश्वमेध-सहस्राद् धि सत्यम् एव विशिष्यते ॥ Hit_4.139 ॥ अतः सत्याभिधान-दिव्य-पुरःसरम् अनयोर् भूपालयोः काञ्चनाभिधानः सन्धिर् विधीयताम् । सर्वज्ञो ब्रूते-एवम् अस्तु । ततो राजहंसेन राज्ञा वस्त्रालङ्कारोपहारैः स मन्त्री दूरदर्शी पूजितः । प्रहृष्ट-मनाश् चक्रवाकं गृहीत्वा, राज्ञो मयूरस्य संनिधानं गतः । तत्र चित्रवर्णेन राज्ञा सर्वज्ञो गृध्र-वचनाद् बहु-मान-दान-पुरः-सरं सम्भाषितस् तथा-विधं सन्धिं स्वीकृत्य राजहंस-समीपं प्रस्थापितः । दूरदर्शी ब्रूते-देव ! सिद्धं नः समीहितम् । इदानीं स्वस्थानम् एव विन्ध्याचलं व्यावृत्य प्रतिगम्यताम् । अथ सर्वे स्व-स्थानं प्राप्य, मनाभिलषितं फलं प्राप्नुवन्न् इति । विष्णुशर्मेनोक्तं-अपरं किं कथयामि, तद् उच्यताम् । राज-पुत्रा ऊचुः-आर्य ! तव प्रसादात् सकल-राज्य-व्यवहाराङ्गं जातम् । ततः सुखिनो भूता वयम् । विष्णु-शर्मोवाच-यद्यप्य् एवं तथाप्य् अपरम् अपीदम् अस्तु । सन्धिः सर्व-मही-भुजां विजयिनाम् अस्तु प्रमोदः सदा सन्तः सन्तु निरापदः सुकृतिनां कीर्तिश् चिरं वर्धताम् । नीति-वार-विलासिनीव सततं वक्षः-स्थले संस्थिता वक्त्रं चुम्बतु मन्त्रिणाम् अहरहर् भूयान् महान् उत्सवः ॥ Hit_4.140 ॥ अन्यच् चास्तु- प्रालेयाद्रेः सुतायाः प्रणय-निवसतिश् चन्द्रमौलिः स यावद् यावल् लक्ष्मीर् मुरारेर् जलद इव तडिन् मानसे विस्फुरन्ती । यावत् स्वर्णाचलो ऽयं दव-दहन-समो यस्य सूर्यः स्फुलिङ्गस् तावन् नारायणेन प्रचरतु रचितः सङ्ग्रहो ऽयं कथानाम् ॥ Hit_4.141 ॥ किं च- उर्वीम् उद्दाम-सस्यां जनयतु विसृजन् वासवो वृष्टिम् इष्टाम् इष्टैस् त्रैविष्टपानां विदधतु विधिवत् प्रीणनं विप्र-मुख्याः । आकल्पान्तं च भूयात् स्थिर-समुपचिता सङ्गतिः सज्जनानां निःशेषं यान्तु शान्तिं पिशुन-जन-गिरो दुःसहा वज्र-लेपाः ॥ Hit_4.142 ॥ अपरं च- श्रीमान्धवलचन्द्रो ऽसौ जीयान् माण्डलिको रिपून् । येनायं सङ्ग्रहो यत्नाल् लेखयित्वा प्रचारितः ॥ Hit_4.143 ॥ इति हितोपदेशे सन्धिर् नाम चतुर्थः कथा-सङ्ग्रहः ॥ समाप्तश् चायं हितोपदेशः ॥