Buddhasvamin: Brhatkathaslokasamgraha

Input by Andreas Bigger

PADA-INDEX



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






akarot taṃ tapantakaḥ BKSS_20.428b
akalmaṣaguṇāt tasmād BKSS_20.154c
akasmāc ca kṣaṇaṃ nidrāṃ BKSS_12.9a
akasmāj jātaśatrubhyāṃ BKSS_18.689c
akasmād bhrāntir ambāyāḥ BKSS_22.284a
akāmāṃ kāminīm asau BKSS_14.90b
akāmāṃ so 'dhamaḥ smṛtaḥ BKSS_10.22b
akāmī kāmyate yas tu BKSS_10.21c
akāryam api mādṛśaḥ BKSS_21.71b
akāryam idam etena BKSS_22.215c
akālakaumudī grāme BKSS_20.283c
akālakaumudīṃ cemāṃ BKSS_5.59c
akālajñā hi mātāpi BKSS_18.635c
akālajñeti mā grahīḥ BKSS_18.636b
akāle kim aśokasya BKSS_12.70a
akāle 'py aham āgatā BKSS_18.651b
akālo 'yam udāsitum BKSS_20.375b
akīrtimalinair iti BKSS_20.410d
akuṭṭimasamā- yatra BKSS_20.237a
akurvan rājamantriṇaḥ BKSS_6.6d
akṛtāṅgaḥ kṛtaḥ sadyaḥ BKSS_9.68c
akṛtyaṃ kṛtyayā kṛtam BKSS_21.140d
akṛtvā kiṃ karoty asya BKSS_17.22c
akṛtvā sāhasaṃ kair vā BKSS_10.179c
akṣatāṅgaḥ svayaṃ mandaḥ BKSS_20.408c
akṣato mucyatām iti BKSS_15.89d
akṣadhūrtaḥ pratāritaḥ BKSS_23.60b
akṣayaprabhavo hy asyā- BKSS_18.237c
akṣasyopari dattavān BKSS_23.49d
akṣaḥ koṇena patitaḥ BKSS_23.36c
akṣān ārabdha devitum BKSS_23.60d
akṣāṣṭāpadaśārīṇām BKSS_23.48c
akṣiṇī mukharasyāsya BKSS_2.60c
akhaṇḍaśaśibimbābhaṃ BKSS_10.3a
akhedam idam uktavān BKSS_20.309b
agacchat kuṭikām ekāṃ BKSS_18.155c
agacchat sukumārikām BKSS_19.113d
agacchad bhavanaṃ pituḥ BKSS_22.274d
agacchan kaṃcid adhvānam BKSS_18.184c
agaccham ujjīvajanādhivāsam BKSS_20.92d
agacchaṃ siddhakacchapam BKSS_18.191d
agamad gaganaṃ vegāc BKSS_5.96c
agambhīrāmbhasaṃ nadīm BKSS_18.515d
agamyāṃ parikhām agāt BKSS_1.13d
agastyapītapānīya BKSS_18.369c
agād ālambitāṃśukā BKSS_15.29b
agād rājagṛhaṃ varaḥ BKSS_22.134b
agādhaṃ jalam āśritāḥ BKSS_5.120d
agāndharveṇa sā draṣṭuṃ BKSS_17.3a
agāhata mahārṇavam BKSS_19.108d
agṛhṇān marubhūtikaḥ BKSS_15.65d
agnikuṇḍacitasīmā BKSS_4.83c
agnipraveśaṃ kurvīta BKSS_15.118c
agnihotrāṇi hūyantāṃ BKSS_17.163a
agrajo 'varajāṃ bhāryāṃ BKSS_17.175a
agraṇīḥ suhṛdām iti BKSS_20.43d
agrato duḥkham āsyate BKSS_23.32d
agrato bhāvitaṃ deśaṃ BKSS_16.27c
agrahīṣata sasvedān BKSS_15.49c
agrāmyālāparūpāṇāṃ BKSS_23.25c
agrāmyaiḥ śapathādibhiḥ BKSS_13.14b
agrāmyo dhīravacanaḥ BKSS_19.67c
aghnan hariśikhādayaḥ BKSS_20.437b
aṅkam āropitā pitrā BKSS_14.56c
aṅkam āropitāyāṃ ca BKSS_5.141a
aṅkam āropya tāṃ muniḥ BKSS_18.539b
aṅkasthavadhukas tatra BKSS_22.149a
aṅgaṇe krīḍataḥ prītāv BKSS_14.49c
aṅganām asmi dṛṣṭavān BKSS_18.259d
aṅgarāgasragambaraiḥ BKSS_13.24b
aṅgaṃ gandharvadattāyās BKSS_17.58c
aṅgaṃ romāñcakarkaśam BKSS_5.77d
aṅgaṃ saṃvāhya māmakam BKSS_16.24b
aṅgā janapadaḥ sphītaś BKSS_16.36c
aṅgād aṅgān madīyāt tu BKSS_9.88c
aṅgāpotam amuṃ yena BKSS_22.4a
aṅgābhyaṅgāśanādibhiḥ BKSS_18.218d
aṅgārakam athāpaśyaṃ BKSS_9.97a
aṅgāratuṣabhasmavat BKSS_12.73d
aṅgīkṛtam alaṃ prāṇair BKSS_20.410c
aṅgulībhir adarśayat BKSS_20.289d
aṅgulībhir itas tataḥ BKSS_17.57b
aṅguṣṭhāgreṇa gāṃ likhan BKSS_4.124b
aṅguṣṭhāgreṇa tiṣṭhati BKSS_14.48b
aṅge 'līnāpi lajjayā BKSS_18.304b
aṅgeṣu nidadhātv iti BKSS_18.122d
aṅgeṣu bhayasannāṅgīṃ BKSS_22.120c
aṅgair aṅgaṃ samāliṅgya BKSS_20.143c
aṅgais tuṅgatanūruham BKSS_18.627d
aṅgais tair eva kalpitam BKSS_17.59b
aṅgaiḥ kusumasindūra BKSS_20.82a
acandrikam ivāmbaram BKSS_12.61b
acalaṃ dāpyatām iti BKSS_23.65d
acalānāṃ sanirjharaiḥ BKSS_18.311b
acikitsyaś ca saṃvṛtta BKSS_7.51c
acintayac ca kaṣṭeyam BKSS_4.5a
acira-d udatārayat BKSS_20.261d
acirasthāpitasphīta BKSS_7.11a
acirāc ca tadānītau BKSS_23.87a
acirāt saṃvidhāsyāmi BKSS_18.569c
acirād bhavatā rathyāḥ BKSS_10.41c
acirād yāsyatīty etat BKSS_20.14c
acirān nityakāmyāni BKSS_21.131c
acireṇa cakāra saḥ BKSS_5.279b
acireṇa pitur mūlaṃ BKSS_14.43c
acireṇa punarvasuḥ BKSS_24.17b
acireṇa rumaṇvatā BKSS_5.275d
acireṇaiva dāsyati BKSS_12.80b
acireṇaiva dāsyāmi BKSS_14.37a
acireṇaiva durbhagā BKSS_4.88b
acireṇaiva durlabhāḥ BKSS_4.121b
acetanamukhādikaḥ BKSS_10.116b
acetanair alaṃ puṇyaiḥ BKSS_10.81a
acetasyaṃ ca mām iti BKSS_10.36d
acetasyāś ca kartavyaṃ BKSS_10.47c
acetasyās tu sakalāṃ BKSS_10.48c
acetasyo hi puruṣaḥ BKSS_10.34c
acetitapathaklamam BKSS_18.184d
ajaḥ svaḥ svaḥ pramāpyatām BKSS_18.494b
ajānan kākinīty anyo BKSS_18.381c
ajinaṃ dṛśyatām iti BKSS_18.496d
ajjukā madamañjukā BKSS_14.121b
ajjukārūpayā tubhyam BKSS_14.116c
ajñātapramadāsaṅgam BKSS_11.66a
ajñātavāhyasaṃkhyābhir BKSS_5.277a
ajñānacchadmanā channaḥ BKSS_16.29c
ajñānaṃ tu na yujyate BKSS_16.26d
añjanācalamūrdhani BKSS_14.15b
añjaler viralāṅguleḥ BKSS_4.112d
aṭavīṃ siṃhamātaṅga BKSS_16.3c
ata evāyumattamaḥ BKSS_16.45b
atarāva mahodadhim BKSS_18.693d
atas triḥ pīyatām iti BKSS_18.116b
ataḥ kṣapayatā tvayā BKSS_18.214b
ataḥ param ayukto 'yaṃ BKSS_20.217a
ataḥ paramaśeṣaiva BKSS_18.597a
ataḥ param ahaṃ tasyām BKSS_18.386a
ataḥ paraṃ bhavadvārttāṃ BKSS_18.658a
ataḥ paraṃ madādeśān BKSS_18.118a
ataḥ pālaka ity amī BKSS_4.45b
ataḥ pustakavinyasta BKSS_7.75a
ataḥ pratīṣyatām eṣā BKSS_21.116a
ataḥ śraddhīyatām iti BKSS_23.123d
ataḥ sāgamyatām iti BKSS_21.4d
atāḍayad avocac ca BKSS_5.273c
atikramya na gacchati BKSS_9.35d
atigāhata cādhvānaṃ BKSS_18.455c
atiprasāda ity uktvā BKSS_3.65c
atimātrapriyaṃvadam BKSS_13.25b
atiyāteṣu keṣucit BKSS_11.77b
ativāhya ca duḥkhena BKSS_1.17a
ativāhya niśām iti BKSS_21.72d
atiśete jinān api BKSS_24.9d
atiśeṣe tvam ity eṣā BKSS_18.547c
atiṣṭhāma tale tataḥ BKSS_9.47d
atiharṣaparītatvād BKSS_5.80a
atītabhavasaṃcitam BKSS_21.50b
atītaś ca mahān adhvā BKSS_10.75a
atītā- divasāḥ pañca BKSS_19.123c
atīte tu kvacit kāle BKSS_14.84a
atīte māsamātre ca BKSS_5.259a
atīteṣv aśanir hanti BKSS_2.59c
atṛptadṛṣṭayo 'paśyan BKSS_22.91c
ato 'nuśāsitāraṃ tvām BKSS_1.68a
ato 'nyaḥ pṛcchyatām iti BKSS_23.40d
ato madanamañjukām BKSS_13.42b
ato mā viṣadad bhavān BKSS_18.529d
ato ratnāvlaīkaraḥ BKSS_5.218b
ato 'sau yakṣakardamaḥ BKSS_19.140d
atyajat sa tathā tathā BKSS_22.137d
atyantaṃ kartum arhasi BKSS_18.471d
atyantānupapannaṃ tu BKSS_18.628a
atyāścaryam idaṃ paśya BKSS_9.16c
atyāsannaphalo hy asau BKSS_2.80d
atyāsanno 'ticapalaḥ BKSS_4.5c
atra tāvat kim ucyate BKSS_21.117d
atra vā tāmraliptyāṃ vā BKSS_22.58c
atra viśramya gamyatām BKSS_20.263b
atrastā kundamālikā BKSS_22.287b
atrāntare kathitavān BKSS_12.39a
atrāntare niṣaṇṇeyaṃ BKSS_18.647c
atrāsamatrapaṃ manaḥ BKSS_19.12b
atrāsye maraṇād enam BKSS_20.72c
atraivāste sa kāmukaḥ BKSS_9.45b
atha imāṃ brāhmaṇīm eṣa BKSS_17.173a
atha kañcukinānītāṃ BKSS_17.130a
atha kaṇṭhagataprāṇaṃ BKSS_3.81a
atha kaṇṭhagataprāṇān BKSS_18.501a
atha kanthājaracchattra BKSS_18.395a
atha kardamadigdhāṅgaḥ BKSS_18.42a
atha kāvyakathāpāna BKSS_22.7a
atha kūrmāṅganevāṅgair BKSS_18.304a
atha kṛpāmbuśamita BKSS_3.54a
atha kṣaṇam iva dhyātvā BKSS_14.110a
atha kṣitipateḥ putraṃ BKSS_18.420a
atha khāmbojaduṣprāpas BKSS_21.37c
atha gacchati sma ravir astabhūdharaṃ BKSS_18.92a
atha gatvā tam uddeśam BKSS_18.58a
atha gatvā svam āvāsaṃ BKSS_15.28a
atha gandharvadattā māṃ BKSS_19.11a
atha gandharvadattāyā- BKSS_17.141a
atha gandharvadattāyās BKSS_17.1a
atha gandharvadattāyāṃ BKSS_18.2a
atha gandharvadattāyāṃ BKSS_19.48a
atha gandharvarājas tām BKSS_18.559a
atha gāḍhāndhakārāyāṃ BKSS_1.34a
atha gāṃ pālayām āsa BKSS_1.9a
atha cakṣurmanaḥkāntam BKSS_22.151a
atha cāmaram ujjhitvā BKSS_10.24a
atha jānanty api tvaṃ māṃ BKSS_10.220a
atha tatra kṣaṇaṃ sthitvā BKSS_4.62a
atha tatrāpsarāḥ kācit BKSS_5.29a
atha tasyāś cakāra saḥ BKSS_3.21d
atha tāḍitahastena BKSS_20.296a
atha tām abravīd uccair BKSS_5.178a
atha tām abravīd rājā BKSS_4.79a
atha tām abravīd vṛddhā BKSS_21.101a
atha tena vihasyoktaṃ BKSS_15.75a
atha tena vihasyoktaṃ BKSS_16.26a
atha tenoktam etasya BKSS_8.54a
atha tenoktaṃ manye te BKSS_5.278a
atha tenoditaṃ punaḥ BKSS_18.143d
atha taiḥ saspṛhaiḥ pṛṣṭaṃ BKSS_18.399a
atha tau prahvamūrdhānau BKSS_2.27a
atha tricaturāḥ prāpur BKSS_22.51c
atha dakṣiṇam utkṣipya BKSS_17.104a
atha duṣparisaṃkhyānam BKSS_8.32a
atha dūtaḥ sphuṭālāpo BKSS_22.47c
atha dūreṇa māṃ jitvā BKSS_20.326a
atha devadvijagurūn BKSS_18.251a
atha devī namaskṛtya BKSS_11.57a
atha devyā vihasyoktaṃ BKSS_10.34a
atha daivena saiveyam BKSS_21.119a
atha dvādaśavarṣāni BKSS_21.139a
atha dvitīyam udyānaṃ BKSS_16.12a
atha dhātukriyāvāda BKSS_22.219a
atha dhruvakam adrākṣaṃ BKSS_18.594a
atha dhruvakam ābhāṣe BKSS_18.601a
atha nakṣatraśāstrajñaḥ BKSS_5.47a
atha nandopanandābhyāṃ BKSS_24.1a
atha nāgarakākāras BKSS_11.1a
atha nāgarakāḥ prāpan BKSS_17.58a
atha nāgarakāḥ sarve BKSS_17.108a
atha nāgādhirūḍhena BKSS_20.422a
atha nātisamīpasthaḥ BKSS_18.274a
atha nātham araṇyānyā- BKSS_8.41a
atha nikṣipya sakrodhaṃ BKSS_23.58a
atha nimbataror mūle BKSS_18.152a
atha nirmakṣikaṃ bhadra BKSS_1.25a
atha niṣkampakālindī BKSS_17.79a
atha niṣkāraṇotkaṇṭhā BKSS_16.18a
atha nistriṃśam udgūrya BKSS_15.96a
atha pakṣānilabhrānta BKSS_5.95a
atha pānthāsthitā dīrghā BKSS_18.464a
atha pāpād asi trastaḥ BKSS_1.26a
atha pukvasakas tasya BKSS_5.203a
atha pukvasakenoktaṃ BKSS_5.211a
atha pukvasakenoktaṃ BKSS_5.217a
atha pukvasako 'bravīt BKSS_5.243b
atha puṇye dine rājā BKSS_7.23a
atha pracchannam āropya BKSS_3.40a
atha praṇatam adrākṣam BKSS_23.3a
atha pradoṣe senānīr BKSS_8.29a
atha praviśya saṃbhrāntā BKSS_11.64a
atha prasāritakaraḥ BKSS_5.41a
atha prasupta evāsmi BKSS_17.31c
atha prastāvae etasminn BKSS_7.4a
atha prātar nabhovyāpi BKSS_3.97a
atha prāyaṃ ciraṃ dvāraṃ BKSS_16.54a
atha baddhāñjaliḥ prahvo BKSS_10.27a
atha bālasvabhāvena BKSS_14.92a
atha bibhrad durucchedaṃ BKSS_2.1a
atha buddhvānukūlaṃ mām BKSS_11.73a
atha bohittham āsthāya BKSS_18.664a
atha brūhīti pṛṣṭaḥ sann BKSS_3.116a
atha bhartrāham ādiṣṭaḥ BKSS_3.91a
atha bhinnatamāḥ kṛtvā BKSS_21.61a
atha bhinnatamāḥ smitvā BKSS_21.80a
atha bhīteva sāvocat BKSS_18.630a
atha bhūmir naveśvarā BKSS_1.10b
atha mardanaśāstrajñas BKSS_16.65a
atha mātaṅgavṛddhā mām BKSS_20.103a
atha mātāpitṛbhyāṃ nas BKSS_21.135a
atha mānasavegena BKSS_14.19a
atha mām abravīd devyāḥ BKSS_10.254a
atha mām abhivādyāsāv BKSS_12.20a
atha mām avadad vṛddhā BKSS_20.122a
atha mām avaśāsti sma BKSS_18.469a
atha māṃ kṛtakartavyaṃ BKSS_12.1a
atha māṃ gomukho 'vocat BKSS_8.18a
atha māṃ gomukho 'vocad BKSS_8.6a
atha māṃ ciram īkṣitvā BKSS_18.217a
atha māṃ janitotsāham BKSS_17.122a
atha māṃ dṛṣṭavantau tau BKSS_23.42a
atha māṃ ramayantas te BKSS_18.184a
atha muktālatām ekām BKSS_22.217a
atha mūḍhaś ciraṃ sthitvā BKSS_20.386a
atha yātatriyāmāyāṃ BKSS_21.121a
atha yāte kvacit kāle BKSS_14.30a
atha yātrotsave tatra BKSS_19.41a
atha yānaṃ samāruhya BKSS_23.5a
atha ratnāvalīṃ dṛṣṭvā BKSS_5.221a
atha rājakulād eṣā BKSS_10.194a
atha rājani kānanāvṛte BKSS_1.91a
atha rājāvadat pahvāṃ BKSS_4.26a
atha rājāvadad devīṃ BKSS_5.281a
atha ruṣṭakaṭākṣeṇa BKSS_17.9a
atha roṣavis.ādābhyām BKSS_18.475a
atha raudram abhūd yuddhaṃ BKSS_18.503a
atha lajjāviṣādāndham BKSS_21.158a
atha lambhitaviśrambhāṃ BKSS_14.95a
atha vastrāntam ālambya BKSS_10.157a
atha vā kathayāmi vaḥ BKSS_9.33d
atha vā kim ahaṃ tasya BKSS_20.14a
atha vā kim ihāścaryam BKSS_22.12c
atha vā kiṃ na etena BKSS_16.11a
athavā kuru bandhutvaṃ BKSS_20.346a
atha vā kṛtam ālāpair BKSS_20.375a
atha vā kṣudhitā kāpi BKSS_18.262a
atha vā gaṅgadattaiva BKSS_18.114a
atha vā gacchatu bhavān BKSS_18.29a
atha vā gaccha mugdheti BKSS_18.229a
atha vā tad gataṃ nāma BKSS_11.39a
atha vā tiṣṭha tāvat tvam BKSS_10.256a
atha vā tiṣṭhati vyāsaḥ BKSS_23.92a
atha vā duḥśravaṃ nāma BKSS_22.81a
atha vā dṛśyatām iti BKSS_9.13d
atha vā dvyaṅgulaprajñāḥ BKSS_22.303a
atha vā dharmakāmārthān BKSS_18.228a
atha vā na kalājālaṃ BKSS_18.281a
atha vā nirdahatv eṣa BKSS_20.391a
atha vā niṣpravīṇeṣu BKSS_20.257a
atha vā naiva śocyo 'yam BKSS_18.182a
atha vā paṇḍitenaivam BKSS_22.63c
atha vā paśya tām eva BKSS_10.170a
atha vā putra evāsi BKSS_18.218a
atha vā bhavatu svapnaḥ BKSS_5.163a
atha vā bhavatūdyāne BKSS_12.36a
atha vāmanam ekākṣaṃ BKSS_22.23a
atha vā mānuṣair eva BKSS_19.44a
atha vā mṛta eva tvam BKSS_20.404a
atha vā yaḥ samudrasya BKSS_20.65a
atha vāyupatho nāma BKSS_9.93a
atha vā ye guṇāḥ ke 'pi BKSS_22.45a
atha vārāṇasīṃ gatvā BKSS_22.235a
atha vārttām imāṃ śrutvā BKSS_18.384a
atha vālam idaṃ śrutvā BKSS_18.168a
atha vālam upālabhya BKSS_20.177a
atha vālaṃ pralāpena BKSS_11.100a
atha vālaṃ vimarśena BKSS_3.31a
atha vālaṃ vimarśena BKSS_12.68a
athavālaṃ vivādena BKSS_1.27a
atha vā śroṣyati bhavān BKSS_22.172a
atha vāsagṛhasthasya BKSS_22.116a
atha vā sarvam evedam BKSS_17.56a
athavā sāparādho 'pi BKSS_11.49a
atha vāstām idaṃ tāvad BKSS_21.44a
athavāstām idaṃ sarvam BKSS_1.61a
atha vā svayam evaināṃ BKSS_18.441c
atha vā svārtha evāyaṃ BKSS_22.69c
atha vikrāyakas toṣān BKSS_18.376a
atha vijñāpanāmātraṃ BKSS_23.17a
atha vijñāpayām āsa BKSS_4.28a
atha vijñāpayām āsa BKSS_5.55a
atha vidyādharapatiḥ BKSS_4.1a
atha vidyādhareśasya BKSS_4.4a
atha vindhyācalacchāyāṃ BKSS_20.418a
atha visphāritair netrair BKSS_17.24a
atha visrastahastena BKSS_9.74a
atha vegavatī dṛṣṭvā BKSS_14.52a
atha vegavatī dhyātvā BKSS_15.94a
atha vegavatīr aṣṭau BKSS_15.99a
atha vegavatoditau BKSS_14.57d
atha vetrāsanāsīnāṃ BKSS_4.30a
atha vaiśravaṇasyeva BKSS_17.180a
atha vottiṣṭhata snāta BKSS_20.299a
atha vyajñāpayan prahvāḥ BKSS_16.57a
atha vyajñāpayaṃ devaṃ BKSS_20.304a
atha śāṇḍilyam āhvāyya BKSS_2.72a
atha śāstropaniṣadas BKSS_7.46a
atha śuśrāva kasmiṃścit BKSS_1.19a
atha śuśruvire vācaḥ BKSS_1.54a
atha śrutvedam utkṛṣṭāt BKSS_18.266a
atha saṃpāditaṃ tatra BKSS_10.1a
atha saṃpreṣitāsthānaḥ BKSS_5.1a
atha saṃbhūya gaṇakair BKSS_6.3a
atha saṃrambhasaṃhārāt BKSS_3.15a
atha sā kṣaṇamātreṇa BKSS_2.70a
atha sāgaradattas tām BKSS_22.286a
atha sāgaradattāya BKSS_22.130a
atha sāgaradattena BKSS_22.9a
atha sātra parāvṛtya BKSS_11.50a
atha sā nayanāntena BKSS_10.131a
atha sā madviyogena BKSS_18.108a
atha sā śrutam ity uktvā BKSS_12.50a
atha sāṃyātrikaṃ kaṃcid BKSS_18.245a
atha senāpatiḥ prāptaḥ BKSS_15.11a
atha sevāvadhau pūrṇe BKSS_19.199a
atha skhalitacakrāyās BKSS_5.40a
atha stokāntarātītaṃ BKSS_21.6a
atha sthitvā kṣaṇaṃ tūṣṇīṃ BKSS_10.219a
atha svābhāvikamukhaḥ BKSS_18.80a
atha hastadvitīyo 'ham BKSS_18.391a
atha hastaṃ vidhūyoktaṃ BKSS_16.60a
atha haṃsa ivotsārya BKSS_17.81a
atha haṃsam ivāsīnam BKSS_14.15a
atha hrīteva sā kiṃcin BKSS_18.270a
athākathayad ātmīyaṃ BKSS_5.63a
athāgacchantam aikṣanta BKSS_3.83a
athāgat- hatoraskā BKSS_12.5a
athāgamyam apaśyāma BKSS_9.43a
athāṅgāravatī yānād BKSS_3.34a
athāṅgāravatīṃ mūḍhāṃ BKSS_3.78a
athācintayam ālokya BKSS_20.71a
athāciragate tasmin BKSS_21.30a
athāceraḥ puraḥsthitvā BKSS_18.440a
athācero 'vadat pānthān BKSS_18.452a
athācero 'vadat pānthān BKSS_18.494a
athātapapipāsārtaś BKSS_21.95a
athātīte kvacit kāle BKSS_2.11a
athātīte kvacit kāle BKSS_22.29a
athātītya tam uddeśam BKSS_20.53a
athātuṣyan narādhipaḥ BKSS_5.289d
athādṛśyata tatraiva BKSS_20.118c
athādya potam āruhya BKSS_18.687a
athānantaram āgatya BKSS_7.43a
athānantaram āhūya BKSS_2.88a
athānantaram unnamya BKSS_15.135a
athānandajanetrāmbu BKSS_3.65a
athānandāśrutimire BKSS_10.29a
athāniṣṭaphalaṃ svapnaṃ BKSS_2.44a
athāniṣṭhitae evāsminn BKSS_4.40a
athānuditacandrārka BKSS_5.126a
athānubadhnan māṃ vegāt BKSS_6.19a
athānenoktam āścaryaṃ BKSS_23.76a
athāntardhiṃ gatā yakṣī BKSS_19.86a
athāntastāragambhīraḥ BKSS_18.231c
athāntaḥpuraniryūhe BKSS_20.317a
athāntaḥpuram ambāyāḥ BKSS_15.17a
athānyatra śṛṇomi sma BKSS_20.67a
athānyatrāham adrākṣaṃ BKSS_20.81a
athānyad āsanaṃ dattaṃ BKSS_17.67a
athāparasmin divase BKSS_10.164a
athāparasmin divase BKSS_15.61a
athāpareṇa tatroktam BKSS_16.45a
athāpaśyaṃ mahājvālā BKSS_20.227a
athāpaśyaṃ vimānasya BKSS_20.134a
athāpaśyaṃ śivās tatra BKSS_20.93a
athāpṛcchan mahīpālaḥ BKSS_7.16a
athāptavacanād bhīmaṃ BKSS_18.498a
athābharaṇam unmucya BKSS_22.166a
athābhibhūya prabhayā BKSS_5.298a
athābhilaṣitāsvādaṃ BKSS_18.532a
athābhraṃlihaśṛṅgasya BKSS_18.430a
athāmarṣaparītena BKSS_17.21a
athāmānuṣam aśrauṣaṃ BKSS_18.580a
athāmitagatikrodha BKSS_16.4a
athāmṛṣṭe lalāṭānte BKSS_8.19a
athāmbayā vihasyoktam BKSS_18.636a
athāyam ṛṣibhiḥ proktaḥ BKSS_5.162a
athārāmān abhikrudhyann BKSS_19.39a
athāruhya pravahaṇaṃ BKSS_16.42a
athārthenaiva tenārthas BKSS_21.76c
athāryaputraśabdena BKSS_18.681a
athālikulanīlāgra BKSS_16.8a
athāliṅgitum ārabdhaḥ BKSS_12.74a
athālocya bubhukṣos taṃ BKSS_20.380a
athāvatāryatām eṣa BKSS_9.61a
athāvatārya muditaḥ BKSS_16.40a
athāvatīrya turaṃgād BKSS_8.50a
athāvantipurīṃ gatvā BKSS_22.258a
athāvantiṣu jantūnāṃ BKSS_3.1a
athāvalambyat tāṃ vīṇāṃ BKSS_17.42a
athāvasthāntare tasmin BKSS_18.633a
athāvasthābhavat tasyāḥ BKSS_20.113a
athāvāṃ munir āha sma BKSS_18.578a
athāvocat patis tasyāḥ BKSS_20.57a
athāvocad asau deva BKSS_4.82a
athāvocad asau smitvā BKSS_18.64a
athāvocad dvitīyas taṃ BKSS_16.14a
athāśṛṇavam ālāpān BKSS_17.38a
athāśrūyanta paurāṇāṃ BKSS_5.325a
athāṣṭābhiḥ śaśāṅkābhaiḥ BKSS_8.13a
athāsaṃpāditāhārān BKSS_18.486a
athāsāv iti harṣāndhas BKSS_22.139a
athāsāv iṣṭakākṣodaḥ BKSS_23.50a
athāsau krodhalobhābhyām BKSS_23.60a
athāsau mām avanditvā BKSS_16.1a
athāsau mūṣikaḥ pāpas BKSS_20.371a
athāsau saṃmadāsrārdra BKSS_18.520a
athāsau syālakenoktaḥ BKSS_22.93a
athāsthimayakāyānāṃ BKSS_14.46a
athāsmadanurodhena BKSS_17.48a
athāsminn antare sā māṃ BKSS_18.298a
athāsmin saṃkaṭe kārye BKSS_2.91a
athāsyāḥ parimṛjyāsram BKSS_14.101a
athāsyāḥ svāminī caṇḍam BKSS_18.163c
athāsyai ganikādhyakṣo BKSS_12.83a
athāham abravaṃ brūte BKSS_18.491a
athāham abruvaṃ kasmān BKSS_10.242a
athāham abruvaṃ smṛtvā BKSS_9.63a
athāham abhraṃlihaśaṅgacakraṃ BKSS_7.82a
athāham aryaputreṇa BKSS_10.30a
athāha vihasan rājā BKSS_20.178a
athāhaṃ cintayitvedam BKSS_16.30a
athāhaṃ dṛṣṭavān puraḥ BKSS_5.23b
athāhaṃ nagarodyāne BKSS_5.155a
athāhaṃ paruṣālāpam BKSS_20.354a
athāhaṃ prabalavrīḍo BKSS_18.481a
athāhaṃ śibikārūḍhaḥ BKSS_12.58a
athāhūyābravīd ekaṃ BKSS_16.38a
athāṃśumati śītāṃśau BKSS_18.393a
athāṃsayoḥ samāsajya BKSS_15.87a
athekṣugahanachāyāḥ BKSS_20.264a
atheti krāyakeṇoktaṃ BKSS_18.378a
athetthaṃ kathayāmi sma BKSS_18.294a
athetthaṃ kathayāmi sma BKSS_18.408a
athedam abhavan mama BKSS_20.73d
athedaṃ nīyakair uktaṃ BKSS_4.75a
athedaṃ brāhmaṇī śrutvā BKSS_22.176a
athendukiraṇākāra BKSS_5.307a
athendrāyudharāgeṇa BKSS_3.19a
atherṣyādūṣitadhiyā BKSS_16.34a
athaikadā madeneva BKSS_19.99a
athaikaḥ puruṣaḥ prāṃśuḥ BKSS_23.39a
athaikā brāhmaṇī vṛddhā BKSS_19.134a
athaikena dvibhāṣeṇa BKSS_18.350a
athaiko dūram ārūḍhaś BKSS_18.437a
athaiko brāhmaṇas teṣu BKSS_21.166a
athainam aham ādāya BKSS_23.78a
athainaṃ pṛṣṭavān asmi BKSS_23.105a
athainām abruvaṃ caṇḍi BKSS_14.124a
athainām abruvaṃ bāle BKSS_10.151a
athainām uktavān asmi BKSS_20.355a
athoktavān smitamukhaḥ BKSS_7.71a
athoktaṃ janarājena BKSS_3.64a
athoktaṃ tena matto 'sti BKSS_15.4a
athoktaṃ tena yady evaṃ BKSS_20.316a
athoktaṃ brāhmaṇair brahman BKSS_21.160a
athoktaṃ vāyumuktena BKSS_20.199a
athoktaṃ śanakair bhartrā BKSS_20.332a
athoktaṃ sānudāsena BKSS_17.170a
athokto dattakas tena BKSS_17.22a
athokto dhanadena saḥ BKSS_12.79d
athoccair āraṭāmi sma BKSS_18.415a
athoccair gomukhenoktam BKSS_24.17a
athojjayanyāḥ katham apy upāgatair BKSS_3.126a
athojjhitāsanaḥ sabhyān BKSS_3.117a
athotkramya ciraṃ sarve BKSS_5.197a
athottānamukhāḥ paurāḥ BKSS_20.301a
athotthāya tataḥ sthānād BKSS_22.122a
athotsārya tato deśān BKSS_10.181a
athotsṛṣṭaprajākāryaṃ BKSS_2.15a
athodyamitahastais taiḥ BKSS_17.156a
athopagamya tvaritaḥ BKSS_12.65a
athopagamya saṃbhrāntas BKSS_10.174a
athopapannam āheti BKSS_18.201a
athoparipurāt ṣaṣṭham BKSS_18.125a
athopaspṛśya nṛpatir BKSS_5.18a
athovāca dvitaḥ prīto BKSS_15.120a
athovāca hasann uccaiḥ BKSS_5.191a
adadāt subhagasvanām BKSS_17.144d
adāhyaṃ dagdhum īdṛśam BKSS_20.397b
adūraṃ cāntaraṃ gatvā BKSS_19.163a
adṛśyata puraḥ puram BKSS_20.138d
adṛśyamānapānīyaṃ BKSS_15.127c
adṛśyo dṛśyatām ayam BKSS_18.82b
adṛśyo dṛśyatām iti BKSS_18.83d
adṛśyo yady ahaṃ tataḥ BKSS_18.83b
adṛṣṭatarupāṣāṇa BKSS_20.420a
adṛṣṭatārāgaṇarājabimbām BKSS_20.166b
adṛṣṭabhartṛvyasanaḥ BKSS_1.40c
adṛṣṭaṃ kiṃ na paśyasi BKSS_18.81b
adṛṣṭaṃ divyamānuṣaiḥ BKSS_10.31b
adṛṣṭaṃ vanavāsibhiḥ BKSS_14.71b
adṛṣṭaḥ kenacid gatvā BKSS_18.245c
adṛṣṭāntaṃ rasātalam BKSS_18.451b
adṛṣṭārthāḥ kila granthā- BKSS_21.48a
adṛṣṭvā tatra tāṃ tasyāḥ BKSS_4.62c
adya cānugṛhīto 'smi BKSS_20.321a
adya cemāṃ samāsādya BKSS_9.100a
adya paśyāmy ahaṃ svapne BKSS_5.19a
adya mātā mṛtā mama BKSS_18.164d
adya mām āha nṛpatiḥ BKSS_5.259c
adya rajye 'bhiṣicyatām BKSS_2.88d
adyāgacchati yuṣmākaṃ BKSS_19.139a
adyāpi ca na paśyāmo BKSS_22.53c
adyāpi sphurati dhvaniḥ BKSS_14.124d
adyāpi hi sugandhayaḥ BKSS_9.58d
adyārabhya kulastrītvaṃ BKSS_12.83c
adyārabhya gamiṣyāmi BKSS_19.127c
adyārabhya mayā devaḥ BKSS_19.151a
adyārabhyāsya yuṣmābhir BKSS_16.56c
adyāṣṭāsu prayāteṣu BKSS_11.78a
adyaiva ca dinaṃ bhadram BKSS_5.218a
adyaivāhaṃ cyuto rājyād BKSS_14.21a
adyaiveyaṃ pativratā BKSS_14.21b
adrākṣaṃ pathikākalpāñ BKSS_18.395c
adrākṣaṃ padavīm iva BKSS_18.514d
adrākṣaṃ padavīṃ tataḥ BKSS_18.450d
adrākṣaṃ ratnapiñjaram BKSS_18.582d
adrākṣaṃ vikasantīva BKSS_20.336c
adrākṣit kvacid uddeśe BKSS_4.97c
adhanyair durlabhāṃ śriyam BKSS_22.42b
adhamān kathayiṣyāmi BKSS_10.16c
adharmacaritaṃ tava BKSS_22.195b
adha sakāmukagaṇaḥ BKSS_11.81a
adhāvac caraṇau mama BKSS_20.250b
adhikaṃ copapadyate BKSS_22.271d
adhikāreṣu keṣucit BKSS_6.32b
adhikṣiptaḥ prajāpatiḥ BKSS_22.145d
adhigacchati yad dāso BKSS_23.70c
adhivāsaḥ kapiṣṭhalaḥ BKSS_4.83b
adhiśrayati ballavaḥ BKSS_23.93b
adhiṣṭhānaṃ kumārakaiḥ BKSS_5.128d
adhiṣṭhāya jagatsāraṃ BKSS_1.11c
adhītavedaṃ yo hanti BKSS_1.15c
adhītaṃ daśabhir varṣais BKSS_21.60c
adhīyamānavinayām BKSS_10.91c
adhīrahṛdayāḥ prāyas BKSS_14.88c
adhīrāḥ suhṛdas tava BKSS_10.161b
adhunā gaṅgadattāyā- BKSS_18.102a
adhunā jananījāyā BKSS_18.425a
adhunā tu rathaḥ kṣipraṃ BKSS_10.73c
adhunā tu vacaḥkāya BKSS_21.64a
adhunā dhriyamāṇe 'pi BKSS_12.30a
adhunā niranukrośā BKSS_18.624c
adhunā buddhaboddhavyāḥ BKSS_7.61a
adhunā bhavatā tāta BKSS_18.250c
adhunā vāmapādasya BKSS_20.62a
adhunā śrūyamāṇo 'pi BKSS_10.224c
adhunā saha jāmātrā BKSS_5.223c
adhunaivāgataḥ svargād BKSS_5.157c
adhunaivopanītakau BKSS_21.107b
adhomukhaḥ kṣaṇaṃ sthitvā BKSS_1.49a
adhyatiṣṭhāma maṇḍapam BKSS_21.22d
adhyaśeta mahāśayyāṃ BKSS_22.297c
adhyaśeta śilām asau BKSS_18.273d
adhyaśeta svasaṃstare BKSS_5.249d
adhyasthāpayam ātmīyāṃ BKSS_18.595c
adhyāyaṃ ciravismṛtam BKSS_11.94b
adhyāsita munivaraiḥ saha kāśyapena BKSS_2.93c
adhyāsitavaśāyūtham BKSS_8.4a
adhyāsta caturantakam BKSS_17.101d
adhyāstādiṣṭam āsanam BKSS_7.5d
adhyāstānuccam āsanam BKSS_20.308d
adhyāstāṃ pārthivāsanam BKSS_2.81b
adhyāste pāṇḍyamathurāṃ BKSS_18.403c
adhyāsya ca puraḥ pitror BKSS_22.301a
anakṣakuśalaḥ kila BKSS_23.61b
anaṅgasya ca dehinaḥ BKSS_21.17b
anantapaṭalacchidra BKSS_18.156c
anantayā saṃtatayā BKSS_4.61c
anantaram anujyeṣṭhaṃ BKSS_2.20a
anantaram avātaram BKSS_18.125b
anantaraṃ ca ḍhaukitvā BKSS_4.76a
anantaraṃ ca sāṅgāra BKSS_20.369a
anantaraṃ ca sāraṅga BKSS_20.44a
anantāś ca mahāntaś ca BKSS_20.128c
anantaiḥ saha vāṇijaiḥ BKSS_18.428d
ananyagatasaṃkalpam BKSS_19.203a
anapāyam upāyaṃ kaḥ BKSS_1.50c
anabhipretanidrayoḥ BKSS_11.75b
anayat kṣaṇadāśeṣam BKSS_1.33c
anayat pāṇinākṛṣya BKSS_18.615c
anayat prītayācakam BKSS_18.229d
anayan nṛpasaṃsadam BKSS_10.193d
anayaṃ kṣaṇasaṃkṣiptām BKSS_15.34c
anayaṃ vepamānāṅgīm BKSS_20.217c
anayā kāritas tadā BKSS_11.72b
anayā tanayā labdhā BKSS_10.191c
anayāpi sphuranmudā BKSS_5.44d
anayā yat tapas taptam BKSS_14.75a
anarghyaṃ ratnamaṇḍanam BKSS_20.83d
anarthakāni jātāni BKSS_16.62c
anarthaṃ cintayed iti BKSS_21.28d
anarthānāṃ balīyastvād BKSS_4.88a
anartho 'yam upanyastaḥ BKSS_17.73a
anartho 'smān upāgataḥ BKSS_17.49d
analpam apakalmaṣam BKSS_7.21b
anākhyāte hi garbhasya BKSS_5.87c
anākhyāne muneḥ śāpo BKSS_4.8a
anāgatasukhāśā ca BKSS_18.21c
anāgatāgatasuhṛt BKSS_4.67c
anācārā ca yā mama BKSS_10.145b
anātmajño balāt ko 'pi BKSS_17.77c
anātha idam abravīt BKSS_1.49d
anāthā jananī tava BKSS_18.146b
anāthāpi na vaḥ kācit BKSS_12.33c
anātho mām anāthata BKSS_18.470d
anāthyād anayā kṛtam BKSS_21.161b
anādarād anāhitair BKSS_4.57a
anādṛtyaiva satvarā BKSS_14.82b
anāmantryaiva māṃ nīco BKSS_9.98c
anāryapriyam āryeṇa BKSS_15.124a
anālāpena yac cāsi BKSS_11.52a
anāvaraṇam īkṣyate BKSS_20.135b
anāsthāmantharāṃ giram BKSS_17.168d
anāsthottānahastena BKSS_18.374a
anāhāryair acintayam BKSS_11.8d
anicchantī tatas tasya BKSS_12.18a
anicchan pāyitaḥ pānaṃ BKSS_13.14c
anicchām aicchad ākraṣṭuṃ BKSS_22.160c
anicchāḥ pāyitā- iti BKSS_13.18d
aninditam upāyaṃ ca BKSS_14.116a
anindyam atibhūri ca BKSS_21.70b
anindyam idam aiśvaryaṃ BKSS_3.111a
anindyā kundamālikā BKSS_22.78b
anivṛttadidṛkṣaś ca BKSS_18.514a
aniṣṭaphalatāṃ vāpi BKSS_10.248c
aniṣṭam api vaktavyaṃ BKSS_2.53a
anukūlamahāvega BKSS_19.109a
anukūlasavitṛādi BKSS_5.106c
anukūlaṃ prasarpantaṃ BKSS_9.3a
anuktapūrvavacanam BKSS_4.123a
anuktottara evāsyai BKSS_3.39c
anugacchati gacchantam BKSS_14.48c
anugacchati tām iti BKSS_16.88d
anugaccha priyām iti BKSS_9.105d
anugṛhṇātu sasnehair BKSS_22.273c
anugrahe 'pi yācñeti BKSS_3.67c
anujānīta mām adya BKSS_5.132c
anujānīta mām iti BKSS_5.233d
anujñātapraveśayā BKSS_7.4b
anujñātapraveśo 'si BKSS_5.27c
anujñātavatī tasya BKSS_22.257c
anujñātaś ca sasnehaṃ BKSS_19.121c
anujñātaś ca saṃyāto BKSS_5.287c
anujñātasya pathikaiḥ BKSS_18.193a
anujñātāvagāhāṃś ca BKSS_3.73a
anujñātāsanacchatra BKSS_10.186c
anujñātāsanāsīnaṃ BKSS_3.108a
anujñātās tato vaidyaiḥ BKSS_10.128a
anujñāto dvijair api BKSS_2.55b
anujñāpya rumaṇvati BKSS_8.38b
anujñābhinayena mām BKSS_8.10b
anujñāṃ labhate yāvat BKSS_10.150c
anujnātāḥ sahāmātyair BKSS_13.36c
anujyeṣṭhatapasvinaḥ BKSS_3.107b
anutkaṇṭhabhujaṃgamam BKSS_5.134d
anutprekṣyaiva mandena BKSS_22.60a
anudakṣiṇasāgaram BKSS_18.352b
anunmīlitalocanān BKSS_20.376b
anupāsitasādhunā BKSS_10.8b
anubhūtajalakrīḍāḥ BKSS_18.16c
anubhūtasamīkena BKSS_18.459c
anubhūtasukhā cāsi BKSS_5.13c
anubhūtaṃ ca tatra yat BKSS_18.622b
anubhūtaṃ mahan mayā BKSS_18.623b
anubhūtā tvayā tāta BKSS_18.527a
anubhūtāni tenāhaṃ BKSS_5.14c
anubhūtau tathābhūtau BKSS_21.138a
anumātavyarodhasam BKSS_4.98d
anumānopamāśabdau BKSS_10.108a
anumāya ca taṃ pretaṃ BKSS_20.31a
anumāya cirāc cihnair BKSS_20.383c
anumāya tatas tena BKSS_16.6a
anuyātā ca taddṛṣṭiṃ BKSS_10.83a
anuyuktaś ca tenāyam BKSS_3.90a
anuyuktaś ca sa mayā BKSS_16.25a
anuyuktā mayā kaccin BKSS_20.167c
anuyuktās tvayā vayam BKSS_2.12d
anuyukteti bhūbhṛtā BKSS_3.44d
anuyogam upekṣante BKSS_20.189c
anurodhāc ca tenāsyām BKSS_18.557a
anulbaṇavibhūṣaṇam BKSS_23.3b
anuśāsatam ityādi BKSS_18.239a
anuśāsati bāliśāḥ BKSS_1.68b
anuśiṣya sa mām evaṃ BKSS_11.70a
anuṣṭhāne punas tasya BKSS_13.22c
anuṣṇāśītasaṃsparśair BKSS_18.159c
anusvāde tu tiktakam BKSS_13.9b
anekaṃ nartakīśatam BKSS_11.17b
anekaṃ nṛkadambakam BKSS_1.12b
anekākārakaraṇaḥ BKSS_5.36c
anena ca prakāreṇa BKSS_16.88a
anena ca prakāreṇa BKSS_21.60a
anena ca prapañcena BKSS_19.176a
anena mama dhūpena BKSS_19.70a
anenāpi prapañcena BKSS_22.51a
anenaiva tvadīyena BKSS_18.64c
anenaiva nivarteran BKSS_18.456c
antaraṅgo hi saṃbandhaḥ BKSS_14.44a
antar antaḥpurād bahiḥ BKSS_3.41b
antaraṃ labhate yadā BKSS_7.47b
antare ca rumaṇvantam BKSS_12.28a
antare palvalaṃ mahat BKSS_20.396b
antare yac ca te vṛttaṃ BKSS_18.654a
antare vetram ādhāya BKSS_16.13c
antargṛham acetanām BKSS_20.384b
antarbhavanam udbhūtaḥ BKSS_21.87c
antarvatnīm apṛcchan mām BKSS_5.89a
antarhasitabhugnauṣṭhī BKSS_21.102c
antaś cākathayat toṣaṃ BKSS_10.230c
antaḥkakṣāntarasthāya BKSS_18.230c
antaḥpuracarāvṛtaḥ BKSS_3.9d
antaḥpuracarīḥ praiśyāś BKSS_2.19c
antaḥpuram ataḥ param BKSS_8.4d
antaḥpuravicāriṇaḥ BKSS_2.26b
antaḥpuraṃ mahīpālaḥ BKSS_7.22a
antaḥsārair idaṃ gṛham BKSS_17.83b
antevāsigaṇaṃ cānyam BKSS_21.109c
antrāḥ kṣamante divasān iti BKSS_10.265d
andhayaṣṭhis tayos tasmād BKSS_18.472c
andhānāṃ bahalatamomalīmasaiva BKSS_13.52d
andhāndhakārasaṃghāta BKSS_18.451c
annakālaṃ ca rātriṃ ca BKSS_22.214a
annasaṃskāraśāstrajñāḥ BKSS_16.60c
annaṃ kāpālikair api BKSS_22.210d
anya evāyam āyātaḥ BKSS_18.100c
anyac ca rājasaṃdeśam BKSS_7.56a
anyac cāgamyatām etad BKSS_20.8a
anyac cāpannasattvāyā- BKSS_4.35a
anyac cāsiddharātro 'haṃ BKSS_18.327a
anyac cāhaṃ vijānāmi BKSS_22.224a
anyajāmātṛvārttābhyāṃ BKSS_22.135a
anyataś ca mukhaṃ kṛtvā BKSS_8.20a
anyatas tat suduḥśravam BKSS_22.172b
anyataḥ kṣiptadṛṣṭibhiḥ BKSS_17.132b
anyato naya mātaṅgaṃ BKSS_10.55c
anyato labhatām iti BKSS_18.412d
anyatra sthīyatām iti BKSS_17.123d
anyatrānyatra ca kṣaumam BKSS_9.54c
anyatrāviddhakarṇānāṃ BKSS_19.102a
anyatrāsya marīcayaḥ BKSS_20.105d
anyatraiva gataḥ kvāpi BKSS_20.229c
anyathā jīvaloko 'yaṃ BKSS_5.263c
anyathāsmābhir apy adya BKSS_18.190c
anyad uccalitāḥ sthānaṃ BKSS_15.37c
anyad eva kim apy eṣā BKSS_18.291c
anyasmin dattavān yatra BKSS_20.196c
anyasmin vindhyasānuṣu BKSS_20.419b
anyasmai dattavān iti BKSS_20.176d
anyāt tu vāsakād anyau BKSS_22.138a
anyādṛśaprapañceva BKSS_15.28c
anyāyāgatam aiśvaryaṃ BKSS_17.7c
anyāsāṃ ca mahattamāḥ BKSS_10.187b
anyāṃ mṛgayatām iti BKSS_20.201d
anye ca sūnavo 'nyeṣāṃ BKSS_5.130c
anyena ca nimittena BKSS_17.123a
anye 'pi dhvanayaḥ prāyaś BKSS_5.148a
anye 'pi madanujñātāḥ BKSS_8.31a
anyeṣām api siddhānām BKSS_20.155c
anyeṣāṃ ca manuṣyāṇām BKSS_9.24a
anyo 'py asti mahākāmaḥ BKSS_10.14a
anvayāsīt tadāśayā BKSS_22.163d
anvarthanāmnas tanayān BKSS_6.6c
anviṣyanto bhramāma sma BKSS_12.62c
anveṣaṇam anarthakam BKSS_22.79b
apagantum upakrāntas BKSS_20.371c
apatan mama pādayoḥ BKSS_20.286d
apatan mātur utsaṅge BKSS_14.42c
apatyayugalaṃ kramāt BKSS_9.85b
apanītapidhānaṃ ca BKSS_20.77a
apanītapidhānaiś ca BKSS_20.26a
apanītavitarkaś ca BKSS_20.41a
apanītaṃ mamāṅgataḥ BKSS_18.161b
apanītā vadhūḥ kasmād BKSS_12.30c
apanīya ca taṃ veṣam BKSS_22.212c
apanīya jagāma sā BKSS_5.324b
aparaṃ so 'pi yāceta BKSS_18.46c
aparaḥ prekṣitaḥ potas BKSS_22.3c
aparādho 'yam etāvat BKSS_11.34a
aparānīyatām ārya BKSS_17.130c
aparāpi mayā vīṇā BKSS_17.142a
aparāsv api bhāryāsu BKSS_20.208a
apareṇa pareṇa saḥ BKSS_18.460d
apareṇoktam āścaryam BKSS_18.81a
apareṇodapātreṇa BKSS_21.101c
aparo 'yam upadravaḥ BKSS_18.215b
apavanta nabhasvanto BKSS_20.369c
apavargam ivādrākṣīn BKSS_15.137c
apavādojjhitair iti BKSS_7.27d
apaśyat kundamālikām BKSS_22.276d
apaśyat potavāṇijam BKSS_19.89d
apaśyat saṃmukhāgatam BKSS_18.136b
apaśyad divase 'ntime BKSS_2.69b
apaśyantī tam utsukā BKSS_5.240d
apaśyan natamūrdhānaṃ BKSS_19.169c
apaśyan proṣitottarāḥ BKSS_17.85d
apaśyam abalājanam BKSS_10.164d
apaśyam amarākāraṃ BKSS_16.19c
apaśyam aryaputraṃ ca BKSS_14.115c
apaśyam aham ātmānaṃ BKSS_15.153c
apaśyaṃ kuṅkumābhe 'pi BKSS_20.121c
apaśyaṃ gajam agrataḥ BKSS_10.54b
apaśyaṃ tatra cāsīnaḥ BKSS_18.38a
apaśyaṃ dvīpināṃ kṛttīs BKSS_20.38c
apaśyaṃ dhūsaracchāyān BKSS_16.7c
apaśyaṃ nāgakanyakām BKSS_10.91d
apaśyaṃ puruṣaṃ puraḥ BKSS_19.2d
apaśyaṃ puruṣau puraḥ BKSS_23.87d
apaśyaṃ prathamāṃ jāyāṃ BKSS_18.618c
apaśyaṃ prāṇadāyinīm BKSS_12.70d
apaśyaṃ bhartṛdārikām BKSS_19.187d
apaśyaṃ maṇḍalaṃ gavām BKSS_16.5d
apaśyaṃ maṇḍalaṃ diśām BKSS_5.94d
apaśyaṃ mādhavīgṛhe BKSS_18.58b
apaśyaṃ megharuddhārdham BKSS_8.15c
apaśyaṃ yuddhasaṃnaddhāś BKSS_15.99c
apaśyaṃ rudatīm imām BKSS_11.84d
apaśyaṃ lohitāyantīṃ BKSS_16.4c
apaśyaṃ vanarandhragam BKSS_8.32b
apaśyaṃ vanitādvayam BKSS_18.631d
apaśyaṃ vegavadbhramān BKSS_13.13b
apaśyaṃ veśmanāṃ mālās BKSS_17.51c
apaśyaṃ śakaṭāvalīm BKSS_16.49d
apaśyaṃ sattramaṇḍapam BKSS_18.355d
apaśyaṃ saṃnidhāpitām BKSS_17.60b
apaśyaṃ hastinīgatam BKSS_8.3b
apasṛtya tataś chāyām BKSS_9.61c
apasṛtya tato dūraṃ BKSS_20.144a
apasṛtya praṇamya ca BKSS_20.308b
apasṛtyāsyatām iti BKSS_13.26d
apahartum ito gataḥ BKSS_19.189b
apahṛtyāpagacchantaṃ BKSS_3.88a
apākrāman parityakta BKSS_18.208c
apāpau bhavatām iti BKSS_15.145d
apāyaśatadarśinyaḥ BKSS_20.395c
apāyaśatam ālokya BKSS_11.24c
api kāsi kutaś cāsi BKSS_4.127a
api cet tan na duṣyati BKSS_7.74d
api cedaṃ smarāmy eva BKSS_18.293a
apitṛvanto 'pi vā samāḥ BKSS_22.261b
api dṛṣṭāḥ kumārakāḥ BKSS_5.113b
api nāma labheyāham BKSS_18.378c
api nāmāsya kasyāṃcit BKSS_12.59c
api nāmaiṣa niryāyād BKSS_22.155c
api nāmaiṣa māṃ muktvā BKSS_22.154c
api notsahate draṣṭuṃ BKSS_14.90c
api puṣakarasaubalau BKSS_23.54d
api bālabalīvarda BKSS_10.18a
api bhūṣaṇam etan me BKSS_18.377a
api vidyādhareśvaram BKSS_10.227b
api śakyā bhaven mayā BKSS_17.2b
api satyam idaṃ saumya BKSS_12.66c
aputratvāt tu pitṛbhir BKSS_5.3c
aputrān ātmanaḥ paurāḥ BKSS_18.6c
apurāṇeṣu rajyante BKSS_20.341c
apuṣāvopabṛmhibhiḥ BKSS_18.309d
apuṣpaḥ phalahīno vā BKSS_18.510c
apūjayan mayā cāsau BKSS_17.8c
apūrva iva gandho 'yam BKSS_13.18a
apūrvapuruṣākrāntaṃ BKSS_18.138c
apūrvabahuvṛttāntaṃ BKSS_18.508c
apūrvaṃ kila gāyantyās BKSS_16.85a
apṛcchac ca rumaṇvantam BKSS_4.50a
apṛcchat ko 'yam asmāsu BKSS_1.34c
apṛcchat suprabhāsutā BKSS_19.59b
apṛcchat suhṛdas tatra BKSS_4.68a
apṛcchad api kalyāṇi BKSS_14.82c
apṛcchad amṛtāgatya BKSS_12.48c
apṛcchad garjitamukhaṃ BKSS_10.24c
apṛcchad gṛhiṇīṃ vaṇik BKSS_22.34b
apṛcchad gomukhaḥ kutaḥ BKSS_10.118b
apṛcchad bandhakīdvayam BKSS_19.56d
apṛcchaṃ gomukhaṃ cāsāṃ BKSS_11.14a
apṛcchaṃ rajanīmukhe BKSS_18.351b
apṛṣṭaḥ ko nu kathayec BKSS_10.37a
apṛṣṭā- eva bhāṣadhve BKSS_7.2c
apṛṣṭo 'pi yathācaṣṭa BKSS_18.8c
apaiti guṇavatsaṅgād BKSS_11.86a
aprakāśaṃ hi vijñānaṃ BKSS_23.45c
aprakṣālitahastaiva BKSS_4.89c
aprajñātam alakṣaṇam BKSS_17.152b
apratyākhyātakathitaṃ BKSS_10.28c
apramattaḥ prabhuṃ bhavān BKSS_7.26b
apramattā- vipattayaḥ BKSS_18.216b
apramattā- hi jīvanti BKSS_10.116c
apramatto bhaviṣyāmi BKSS_9.106c
aprameyaguṇākārāṃ BKSS_10.107c
aprameyaprabhāvaṃ hi BKSS_18.589c
apravṛttamadasyāsya BKSS_10.57a
aprasaṅge 'pi bhavatā BKSS_11.101a
aprasādyaiva tāṃ bhānuḥ BKSS_19.42c
aprastāvaprayuktā- hi BKSS_10.248a
aprastāve 'pi bhavato BKSS_4.71c
aprāptasakalāgamaiḥ BKSS_20.280b
aprāpteṣṭārthasaṃpatti BKSS_3.109a
aprārthito 'pi yaḥ kaścid BKSS_10.52a
apsaraḥśatasaṃbādhaṃ BKSS_20.136a
abaddhabhāṣamāṇakāt BKSS_22.125b
abalā bālikā priyā BKSS_11.9d
abuddhir iva bhāṣate BKSS_17.171d
abdair bahutithair api BKSS_18.550b
abravīc ca kim āścaryaṃ BKSS_22.177a
abravīc ca dinād asmāt BKSS_9.106a
abravīc ca na kartavyam BKSS_13.48a
abravīc ca nirutkaṇṭhaiḥ BKSS_20.184a
abravīc ca payaḥpānaṃ BKSS_16.76a
abravīc ca yadāhaṃ vāṃ BKSS_5.315a
abravīc ca vimuñcainaṃ BKSS_22.121a
abravīc cāyam āyātas BKSS_22.77a
abravīc cainam āśvastam BKSS_22.288a
abravīt tvadvidheyaiḥ kiṃ BKSS_22.73c
abravīt pariśeṣo 'yaṃ BKSS_15.66c
abravīt sāśrulocanā BKSS_13.29d
abravīt surasamañjarī BKSS_3.65d
abravīd adhvakhinno 'si BKSS_18.69c
abravīd āgrahārikaḥ BKSS_5.200b
abravīd ipphakaḥ pūjyā- BKSS_3.113c
abravīd gadgadākṣaram BKSS_3.108d
abravīd gomukho vakti BKSS_11.93c
abravīd dattakas taṃ ca BKSS_17.10a
abravīd vairiṇā nūnaṃ BKSS_9.57a
abravīn mantriṇau nāyaṃ BKSS_14.52c
abruvan kāraṇīmūlyād BKSS_10.100c
abrūtāṃ mantriṇāv idam BKSS_2.47d
abhavad bhavataḥ priyā BKSS_10.238b
abhavye hastinī bhava BKSS_5.311d
abhāvam atiriktasya BKSS_18.48c
abhāṣata kṛtārtho 'haṃ BKSS_10.71c
abhāṣata ca nirgacchaṃs BKSS_17.160a
abhāṣata ca hā tāta BKSS_18.679a
abhāṣata dṛḍhodyamaḥ BKSS_21.136b
abhāṣata bharadvājaṃ BKSS_18.559c
abhāṣata mahāgaurī BKSS_4.10c
abhāṣata mahīpatim BKSS_6.27d
abhāṣata sabhāsadaḥ BKSS_17.154d
abhāṣata sumaṅgalaḥ BKSS_19.155d
abhāṣanta parasparam BKSS_18.180d
abhāṣāvahi tām iti BKSS_18.681d
abhitaḥ prāptam ambarāt BKSS_18.536b
abhito vaṭam utkaṭam BKSS_18.393d
abhinīya tato rātriṃ BKSS_19.30a
abhinīya niśāṃ prātaḥ BKSS_8.30c
abhiprāyeṇa kenāpi BKSS_16.83c
abhibhūtasabhāprabhā BKSS_17.99d
abhibhūtaṃ vimāninām BKSS_17.153d
abhirājakulaṃ sthitvā BKSS_10.206a
abhivādayamānaṃ ca BKSS_18.322a
abhivādayituṃ devyau BKSS_10.30c
abhivāditavān prahvaḥ BKSS_5.213c
abhivāditavān bhīto BKSS_5.112c
abhivādya ca tās tatra BKSS_19.121a
abhivādya tatas tatra BKSS_3.106a
abhivādya tapasvinam BKSS_14.47b
abhivādya tam aprākṣīn BKSS_15.138a
abhivādya mahīpalas BKSS_4.77a
abhivādyāham abravam BKSS_18.219b
abhiṣiktaḥ suto mama BKSS_5.153d
abhisārikayā sārdhaṃ BKSS_1.19c
abhistambham agād vīta BKSS_3.20c
abhīṣṭam ubhayor api BKSS_18.382d
abhuktāmbarasaṃvītaṃ BKSS_17.145c
abhuktair gamitaṃ dinam BKSS_7.35d
abhūc ca dārikāpakṣe BKSS_15.47a
abhūc ca nṛpater mukham BKSS_7.19d
abhūtārthaṃ na jāyate BKSS_21.84d
abhyaṅgaḥ kriyate tasmād BKSS_18.300c
abhyaṅgaḥ kriyate tāvad BKSS_18.124c
abhyaṅgocchādanasnāna BKSS_18.194a
abhyaṅgocchādanācchāda BKSS_18.356c
abhyajya snapayitvā ca BKSS_22.183a
abhyantarāt pratīhāraṃ BKSS_23.15c
abhyarcya pānadānena BKSS_13.3c
abhyaṣiñcat sa pālakam BKSS_1.89d
abhyastabahuvidyaś ca BKSS_23.117a
abhyastavaṇigācārā BKSS_22.166c
abhyastasāhasas tasmād BKSS_11.28c
abhyastāstraniṣādinām BKSS_20.415b
abhyastāḥ sakalāḥ kalāḥ BKSS_6.16b
abhyasyāmaḥ sayānāni BKSS_10.128c
abhyāsam ekadā kurvan BKSS_6.24a
abhyāse 'tra yad eva me BKSS_10.258b
abhyutthānābhivādābhyāṃ BKSS_17.8a
abhramadhye nipātitaḥ BKSS_15.93d
amadāma nyavasāma ca BKSS_18.449d
amantrayata pukvasaḥ BKSS_5.238b
amantrayata vāmasya BKSS_21.89c
amantrayanta yāntaś ca BKSS_17.49a
amanye 'tiviḍambanām BKSS_18.541b
amanye madyapāyinam BKSS_20.252d
amarāsuragandharva BKSS_15.71a
amalām akarot tanum BKSS_22.262d
amahendraguṇas tatra BKSS_19.63a
amātyaiḥ kiṃ prayojanam BKSS_23.32b
amānuṣaparākramaḥ BKSS_17.160d
amāvāsyāṃ śaśīvāsīj BKSS_3.68c
amī cāṣṭau sutās tasmād BKSS_4.121a
amī chāgāḥ pramāpyantāṃ BKSS_18.487a
amī nāgarakāḥ prāptāś BKSS_17.45a
amī rumaṇvadādīnāṃ BKSS_6.30a
amī saṃvatsarā- yātās BKSS_22.53a
amuktanijanirmokāṃ BKSS_21.146c
amuñcann eva jāhnavīm BKSS_21.143d
amuñjat pallavān iva BKSS_10.269d
amuṣmin mallikāgulmae BKSS_14.67c
amūlāgrāṇi pattrāṇi BKSS_22.153c
amṛtā nāma duhitā BKSS_12.43c
amṛtāpi gatāśaṅkā BKSS_12.56c
amṛtām amṛtopamām BKSS_12.44b
amṛtāṃ parisantvayan BKSS_12.47b
amṛteneva siñcatī BKSS_12.52d
amṛtaiva janaḥ kaścic BKSS_18.598c
amṛto yadi dṛṣṭaḥ syāj BKSS_20.80a
amba kātaratāṃ tava BKSS_18.174b
ambarasthavimānasthā BKSS_5.190c
ambaraṃ svacchakuṭṭime BKSS_18.583b
ambarābharaṇasrajaḥ BKSS_5.92d
ambarāmbhojam eva vā BKSS_21.36b
ambātrāsākulekṣaṇā BKSS_18.633d
ambā dūram anuvrajya BKSS_18.176a
ambādvayapuraḥsaram BKSS_8.4b
ambādvayapradhānaṃ ca BKSS_7.30c
ambām aṅgair aśītayat BKSS_5.143d
ambām athārghajalapātrabhṛtaṃ nirīkṣya BKSS_18.613a
ambā śayanam adhyāste BKSS_18.634c
ambike sahaśiṣyāyās BKSS_24.11c
ambūkṛtam acovan māṃ BKSS_18.475c
ambhogarbhaiḥ samaṅgalam BKSS_16.54d
ambhodānām iva vyāpta BKSS_3.100c
ambhodhijalakallola BKSS_19.111a
ambhodhisāradhanahāramahoṣṭrayūthām BKSS_22.133b
ambhoruhadalāruṇam BKSS_9.54d
ambhoruharucaḥ karān BKSS_15.49d
ayatnopanatā ceyaṃ BKSS_10.264a
ayam akṣaviśāradau BKSS_23.53b
ayam anyaḥ suveṣo 'pi BKSS_23.14a
ayam aśvatarasya tu BKSS_5.130b
ayam āgata evāsi BKSS_18.106c
ayam ābhūmipallavam BKSS_12.69d
ayam āyāti te bhrātā BKSS_20.365c
ayam āyāti naḥ svāmī BKSS_3.99a
ayam eva manorathaḥ BKSS_5.191d
ayam eva manorathaḥ BKSS_15.14d
ayam eva manorathaḥ BKSS_18.377d
ayaśomaraṇāt trastā- BKSS_20.404c
ayaṃ kaḥ kaḥ kṣitīśvaraḥ BKSS_4.50b
ayaṃ kurubhakaḥ kasmād BKSS_22.28a
ayaṃ kurubhakaḥ kila BKSS_22.80b
ayaṃ kenāpi kāryeṇa BKSS_10.101a
ayaṃ cājapatho nāma BKSS_18.461a
ayaṃ cetasi niścayaḥ BKSS_20.353b
ayaṃ jayati jetārāv BKSS_23.54c
ayaṃ tāvad acetasya BKSS_10.51a
ayaṃ tu komalāgrabhis BKSS_17.135a
ayaṃ tu ghaṭṭyamāno 'pi BKSS_15.55a
ayaṃ tu taruṇaḥ kalyaḥ BKSS_21.53a
ayaṃ tu dayitān dārān BKSS_20.256a
ayaṃ tu dhriyamāṇo 'pi BKSS_16.17a
ayaṃ tu sānudāsīyaḥ BKSS_18.494c
ayaṃ tu siṃhamātaṅga BKSS_14.54a
ayaṃ darśitatṛṣṇayā BKSS_22.216b
ayaṃ daśaratho rājā BKSS_4.52a
ayaṃ naḥ sukhahetūnām BKSS_20.43c
ayaṃ nāgarako yasmād BKSS_9.35c
ayaṃ nāsulabhībhūtaḥ BKSS_17.76c
ayaṃ parijanas tatra BKSS_21.81c
ayaṃ pariharāmy enāṃ BKSS_21.92c
ayaṃ pāṇḍur amī cāsya BKSS_4.52c
ayaṃ punarvasur nāma BKSS_23.28a
ayaṃ bhavatu kuñjaraḥ BKSS_10.60b
ayaṃ manyeta ninditam BKSS_1.77d
ayaṃ mahākulo rājā BKSS_20.164a
ayaṃ mām avamanyate BKSS_17.11b
ayaṃ yasmād asaṃbaddham BKSS_17.171c
ayaṃ rājā hṛtas tvayā BKSS_3.90b
ayaṃ vaḥ samayo gantum BKSS_8.6c
ayaṃ vikaciko nāma BKSS_19.14a
ayaṃ vidyādhareśvaraḥ BKSS_20.124b
ayaṃ sakusumaś cātra BKSS_9.39c
ayaṃ sarpāntakaḥ śikhī BKSS_14.68d
ayaṃ hariśikhas tāvat BKSS_15.53a
ayaṃ hariśikhas tāvan BKSS_11.24a
ayācata viṣaṇṇakaḥ BKSS_5.250d
ayācata sadīnataḥ BKSS_22.66d
ayāmi divasān iti BKSS_21.142d
ayi candraka kiṃ śeṣe BKSS_20.42a
ayi candramukhaṃ mā sma BKSS_11.51a
ayi tvayi vipannāyām BKSS_18.164a
ayi ballavakāpehi BKSS_10.65a
ayi brāhmaṇi jāgarṣi BKSS_1.29a
ayi māgadhi vaidehi BKSS_17.53a
ayuktaṃ vā bhavatv idam BKSS_22.199b
ayuktendradhanuśchāya BKSS_19.3c
ayutaṃ dīyatām iti BKSS_23.97d
ayutaṃ me suvarṇānāṃ BKSS_18.383c
aye nūnam ayaṃ kāmī BKSS_20.75a
araṇyāniṃ tato gatvā BKSS_4.97a
arāter api niryātā BKSS_15.79c
ariṣṭāny aṣṭau mumūrṣataḥ BKSS_1.36d
ariṣṭāviṣṭatāṃ muktvā BKSS_21.8c
aruṇāṃ taralāṃśubhiḥ BKSS_22.217b
are jñātaṃ mayedānīṃ BKSS_17.111c
are bālabalīvarda BKSS_18.476a
arkatūlābhamūrdhajām BKSS_21.96b
arkamaṇḍalabhāsuram BKSS_20.123b
arcitvā maṅgalojjvale BKSS_18.251b
arcyamānaś ca yātavān BKSS_17.57d
arjunena tatas tasmād BKSS_17.115c
arthavanto 'numīyante BKSS_21.48c
arthaśāstrāṇi śaṃsanto BKSS_10.129c
arthaḥ sarveṇa sṛjyate BKSS_24.5b
arthāśāṃ ca mahāśrubhiḥ BKSS_18.668b
arthitāṃ sānudāsasya BKSS_17.179c
arthināv arthinā tvayā BKSS_21.107d
arthine kathyatām iti BKSS_5.260d
arthine kathyatām iti BKSS_5.264d
arthibhāvād abudhyata BKSS_10.230b
arthī vikacikaḥ kanyām BKSS_20.201c
ardhacandraparaṃparām BKSS_15.25b
ardham ardhaṃ ca nidrayā BKSS_23.82b
ardhamāseṣu saptāsu BKSS_2.59b
ardharātre tu sahasā BKSS_19.55a
ardharātre 'pi bhuñjānaḥ BKSS_21.18a
ardhaṃ tasyai vitīrṇavān BKSS_18.166d
ardhe yāte ca yāminyāḥ BKSS_17.32a
aryajyeṣṭhena sevitam BKSS_23.84b
aryaputra kim āsyate BKSS_8.6b
aryaputra kutaḥ krīḍā BKSS_15.31c
aryaputra khalīkāraṃ BKSS_15.20c
aryaputra tvayā vinā BKSS_5.282b
aryaputra prasīdeti BKSS_20.218c
aryaputra mayā dṛṣṭāś BKSS_15.36a
aryaputra vicitraṃ vaḥ BKSS_20.2c
aryaputra vibhāvyate BKSS_13.18b
aryaputra samācara BKSS_18.314d
aryaputras tayā yathā BKSS_19.58d
aryaputras tu madhyamaḥ BKSS_10.16b
aryaputras tu madhyamaḥ BKSS_10.19b
aryaputrasya bhūyāsaṃ BKSS_12.76c
aryaputrāryaduhitā BKSS_12.65c
aryaputreṇa nāgaraḥ BKSS_10.262b
aryaputreṇa pāpikām BKSS_10.7b
aryaputreṇa mātaṅgī BKSS_19.57a
aryaputreṇa mṛṣyatām BKSS_12.75d
aryaputreṇa vā dagdha BKSS_14.113c
aryaputreṇa sāhasam BKSS_13.48b
aryaputre tu vimukhe BKSS_11.47a
aryaputro 'pi vidyate BKSS_9.70b
arvākkūlaṃ nudaty enān BKSS_18.442c
arhatas tatra vanditvā arhatas tatra vanditvā
arhaty avaśyam eveyam BKSS_12.19a
arhanti bahuvanditāḥ BKSS_23.121d
arhanti śiśavo guroḥ BKSS_19.96d
arhanty eva ca satkriyām BKSS_23.4d
alaṅghyaḥ kṣamyatām iti BKSS_15.33d
alapat sānudāsasya BKSS_17.90a
alabdhakulavidyāyāḥ BKSS_14.33c
alabdhaprārthitāṅkuśaḥ BKSS_2.42b
alabdhāvasaraḥ kālam BKSS_10.253c
alabhanta narādhipāt BKSS_10.187d
alam ākulatāṃ gatvā BKSS_19.87c
alam āli tavānena BKSS_5.12c
alasānāṃ svakarmasu BKSS_21.65b
alaṃkaraṇakarmedam BKSS_18.128c
alaṃkārānulepanaḥ BKSS_2.22b
alaṃkāro 'py asatkāraḥ BKSS_20.91c
alaṃkṛtapurīmārgair BKSS_24.8a
alaṃkṛtaṃ ca guptaṃ ca BKSS_10.103c
alaṃkṛtāya sa ca me BKSS_18.98a
alaṃ kṛtvātivistaram BKSS_18.587b
alaṃ kauśalam asti naḥ BKSS_10.256d
alaṃ gatvā viṣaṇṇatām BKSS_20.297b
alaṃ cātiprasaṅgena BKSS_5.5a
alaṃ cātiprasaṅgena BKSS_5.79a
alaṃ cālāpajālena BKSS_10.246a
alaṃ tatra gatena vaḥ BKSS_12.31b
alaṃ tadrūpakathayā BKSS_10.111a
alaṃ trāsam upāsya vaḥ BKSS_5.233b
alaṃ bhagavatāṃ dṛṣṭvā BKSS_22.268c
alaṃ bhagini saṃtapya BKSS_14.101c
alaṃ bhavatu siddhaye BKSS_14.75d
alaṃ me nāradīyena BKSS_17.6c
alaṃ vaḥ pīḍayitvā māṃ BKSS_1.79c
alaṃ vaḥ śaṅkayā yataḥ BKSS_11.16b
alaṃ vā vistaraṃ kṛtvā BKSS_18.160c
alaṃ vāṃ kalahaṃ kṛtvā BKSS_10.272a
alaṃ siṃhāsanena te BKSS_2.58b
alaṃ sundari kranditvā BKSS_18.682a
alaṃ sthitvātidūrataḥ BKSS_14.58b
alīkam avadad vacaḥ BKSS_20.392d
alīkaṃ pratibhāti mām BKSS_17.56b
alunād asidhārayā BKSS_15.100d
alpakālāntare jātāḥ BKSS_6.4c
alpānnaṃ bahugorasam BKSS_20.252b
avakarṇya kadarthanām BKSS_21.130b
avakāśo na labhyate BKSS_4.65d
avakīrṇaṃ na paśyasi BKSS_9.29d
avakṣiptaṃ hi dṛśyāni BKSS_16.21c
avagāḍhaṃ bhavaty agre BKSS_9.24c
avaguṣṭhitamūrdhānaṃ BKSS_19.134c
avagrahahṛtāmbhaskaṃ BKSS_18.327c
avagrahe hi jīmūto BKSS_17.91c
avacchede manāg iti BKSS_13.9d
avajānāsi mām iti BKSS_20.56d
avaṭād uttithas tritaḥ BKSS_15.148d
avatāritavān sa mām BKSS_5.97b
avatāreṇa gurubhiḥ BKSS_5.168c
avatārya ca tatrāsyās BKSS_22.182a
avatārya tu māṃ dvāre BKSS_5.26a
avatārya samīpasthe BKSS_23.19c
avatīrṇā tam abravīt BKSS_3.34b
avatīrṇo vihāyasaḥ BKSS_16.29b
avatīrṇo 'smi puline BKSS_9.100c
avatīrya ca hastinyāḥ BKSS_19.166a
avatīrya tataḥ kūpaṃ BKSS_15.130a
avatīrya tato vyomnaḥ BKSS_20.188a
avatīrya tu te bhartā BKSS_5.156a
avatīrya tu vaṃśebhyas BKSS_18.449a
avatīryāśramadvāri BKSS_3.102a
avadanta ca vṛndāni BKSS_5.75a
avadhyam avadhīr yas tvaṃ BKSS_1.15a
avantideśāt samāgatau BKSS_23.23d
avantinagarīṃ tataḥ BKSS_22.89b
avantinagarīṃ prati BKSS_22.245b
avantinagarīṃ prāyāt BKSS_5.288c
avantipataye dattā BKSS_3.121c
avantimagadhādhipau BKSS_22.14b
avantivardhanayaśā BKSS_2.84a
avantivardhanasamo BKSS_1.60a
avantivardhanaṃ putraṃ BKSS_1.85c
avantivardhanaṃ putraṃ BKSS_2.89c
avantivardhano 'nyatra BKSS_2.86c
avantivardhano rājā BKSS_1.86c
avantiviṣayād dvijau BKSS_20.275b
avandata vilakṣakaḥ BKSS_19.137b
avandhyaṃ yauvanaṃ kartum BKSS_10.72c
avandhyājñena khānitam BKSS_19.25d
avaruhya ca bhūmiṣṭhāt BKSS_20.156a
avarūḍhaṃ vihāyasaḥ BKSS_20.132d
avardhāmahi laghv eva BKSS_6.14c
avalambya vyavasthitām BKSS_4.56d
avalokya ciraṃ ciram BKSS_17.87b
avaśyabharaṇīyaiś ca BKSS_18.425c
avaśyaṃ kārmaṇair mayā BKSS_15.22d
avaśyaṃ ca madīyā śrīr BKSS_18.113a
avaśyaṃ ca mayā tatra BKSS_5.231a
avaśyaṃ cādhunā kāryaḥ BKSS_21.115a
avaśyaṃ tu kalājñānaṃ BKSS_23.45a
avaśyādheyaśobhānām BKSS_20.149c
avasanno 'si khecara BKSS_3.123b
avasaṃ divasān etān BKSS_20.320c
avasāne vinā putrāt BKSS_4.46c
avasthāsādṛśaṃ kiṃ tu BKSS_23.99c
avāc ca sahasā modaḥ BKSS_19.104a
avātarat tadāsthāne BKSS_14.80c
avātarad divaḥ ko 'pi BKSS_12.14c
avārohat tathā tathā BKSS_18.117d
avicāryaiva yānataḥ BKSS_10.87b
avijñātaḥ kilāsmābhir BKSS_5.249c
avidyādharasainyapaḥ BKSS_9.103b
avipannaguṇānāṃ hi BKSS_18.182c
avipannamahādhanaḥ BKSS_18.182b
avipannā- gṛhān eva BKSS_4.33c
avipannau gṛhān gatau BKSS_19.194b
avimuktaṃ mumukṣavaḥ BKSS_21.66d
avimuktāvimuktatvāt BKSS_21.2c
aviruddhā pramāṇatā BKSS_20.198d
avṛttapūrvam asmābhir BKSS_2.7a
avṛddhakulavāsinyas BKSS_21.156a
avehi mantriputreti BKSS_15.53c
avocac ca purābhūma BKSS_18.250a
avocat kṛtakarmaṇe BKSS_20.100b
avocat padmadevikā BKSS_10.162b
avocat sa kuṭumbikaḥ BKSS_18.195d
avocat sā ca rājānam BKSS_5.282a
avocat sukumārikā BKSS_19.127b
avocad iti gomukhaḥ BKSS_23.83b
avocad dattaviṣṭarā BKSS_20.103b
avocad darśitasmitaḥ BKSS_17.93b
avocad vinayānataḥ BKSS_17.82b
avocann uccakais tarām BKSS_14.68b
avocan marubhūtikaḥ BKSS_7.70b
avocan marubhūtikaḥ BKSS_10.6d
avocan marubhūtikaḥ BKSS_10.17b
avocan marubhūtikaḥ BKSS_11.91b
avocan mām atha striyaḥ BKSS_10.102d
avocam atha yantāram BKSS_10.73a
avocam atha yantāraṃ BKSS_10.58a
avocaṃ gomukhaṃ cedaṃ BKSS_11.11a
avocaṃs taṃ tapasvinaḥ BKSS_14.72d
avocaṃ smitasaṃkīrṇām BKSS_17.168c
avyaktāṅgulipārṣṇyādi BKSS_9.23c
avratair eva cāsmābhir BKSS_6.16a
aśaktaḥ prekṣituṃ tena BKSS_11.11c
aśaktā bhartṛdārikā BKSS_10.178b
aśakto 'ham upekṣitum BKSS_1.52d
aśakyaṃ tu bhayaṃ bhīmam BKSS_14.102c
aśaṅkaḥ praviśer iti BKSS_18.141d
aśaṅkaiḥ suhṛdām iti BKSS_20.315d
aśarīrasya kasyāpi BKSS_11.74c
aśitaṃ prākṛtāśanam BKSS_23.95d
aśitvā cāśanaṃ medhyam BKSS_20.252a
aśitvodāram āhāraṃ BKSS_10.1c
aśītasparśam abravam BKSS_14.101b
aśīrṇaṃ manmathataroḥ BKSS_10.267c
aśuklapakṣāntaniśām ivaikām BKSS_20.166d
aśeṣacitravinyasta BKSS_5.69c
aśeṣam avarodhanam BKSS_12.6b
aśeṣaṃ kṛtalekhakam BKSS_18.648d
aśeṣair na ca kartavyā BKSS_17.106a
aśeṣair viyutaṃ doṣair BKSS_5.128a
aśeṣaiḥ saṃyutaṃ guṇaiḥ BKSS_5.128b
aśeṣopāyaduḥsādhyo BKSS_10.214c
aśokapallavaiś chāyām BKSS_3.21c
aśokavanikāmadhye BKSS_14.92c
aśokaśākhiśākhāyām BKSS_20.81c
aśokaśiśum agrataḥ BKSS_12.69b
aśocyā padmadevikā BKSS_10.168d
aśobhanam anuṣṭhitam BKSS_10.73b
aśnantīṃ ca striyaṃ prati BKSS_18.27b
aśrīkāṃ nalinīm iva BKSS_12.9d
aśrutaśrutayo mūḍhā- BKSS_22.244a
aśrutvā śūnyacetasā BKSS_20.352b
aśrumiśrāṃ pramītebhyaḥ BKSS_18.484c
aśrauṣaṃ madaviddhayoḥ BKSS_20.53b
aśvatthāmā hato drauṇir BKSS_22.39c
aṣṭamy-ādiṣu parvasu BKSS_19.152b
aṣṭamyāṃ maṇimuktasya BKSS_10.98a
aṣṭasv api ca kakṣyāsu BKSS_10.99a
aṣṭāvakram ayāciṣṭa BKSS_12.41a
aṣṭāvakrasya duhitā BKSS_12.40a
aṣṭāśri bahalaprabham BKSS_5.43d
aṣṭau nipatitā vahnāv BKSS_4.112c
aṣṭau prākalpayad gaṇān BKSS_10.185d
asaṅgā hi gatiḥ sakhyāḥ BKSS_14.114c
asatībhir api kṣiptaṃ BKSS_22.284c
asatkāre gṛhād yāte BKSS_20.366a
asattāṃ paralokasya BKSS_21.43a
asatye hy atra yā krīḍā BKSS_12.67c
asamarthe ca rājyāgneḥ BKSS_1.81a
asaran dhaivatādikam BKSS_17.146d
asavarṇām imām iti BKSS_17.169d
asavo niryiyāsavaḥ BKSS_18.416b
asaṃcintya svayaṃ mayā BKSS_20.115b
asaṃnihitapaṇḍitam BKSS_23.114b
asaṃbaddhaṃ prabhāṣitum BKSS_17.174b
asaṃbhāṣyaḥ kṛto bhavān BKSS_24.16b
asaṃbhāṣyo bhavān iti BKSS_24.12b
asaṃbhojyam abhojyatvād BKSS_22.210c
asaṃbhrāntā ca mām āha BKSS_20.395a
asaṃmantryaiva saṃskṛtān BKSS_21.93b
asaṃmīlitalocanaḥ BKSS_1.33d
asaṃmīlitalocanān BKSS_20.385d
asādhāraṇa evāyaṃ BKSS_5.195c
asādhyāyataniśvāsā BKSS_10.240c
asādhyāḥ sāmadānābhyāṃ BKSS_5.272c
asārathāv iva rathe BKSS_18.426c
asārasya hi jāyante BKSS_18.41c
asāro gurusārāṇi BKSS_21.19c
asāro malladaṇḍakaḥ BKSS_21.41d
asāv api ca nārācaś BKSS_6.25a
asāv api ca māṃ dṛṣṭvā BKSS_4.126a
asāv api mudāhūya BKSS_18.608c
asāv api śacīśakra BKSS_5.32c
asāv aśakad ākulaḥ BKSS_23.63d
asāv ālokya maskarī BKSS_21.34b
asāv āsīn niruttaraḥ BKSS_22.207b
asāv oṣadhim ānayat BKSS_3.40d
asidhārāṃ nyapātayat BKSS_15.98d
asipattravanāpetaḥ BKSS_18.509c
asuptenārthacintayā BKSS_18.354b
asurāntaḥpurākāraṃ BKSS_18.67c
asūyāmantharasmitā BKSS_20.207d
asevata nabhastalam BKSS_19.80d
asoḍhaprārthanāduḥkhaṃ BKSS_15.152a
asau cānandajasveda BKSS_20.143a
asau cālīkapāṇḍityāl BKSS_18.296a
asau nāgarakarṣabhaḥ BKSS_17.120b
asau naiva nivṛttavān BKSS_22.234d
asau puranivāsinam BKSS_22.185d
asau mantharam uktavān BKSS_23.55d
asau mām anuyuktavān BKSS_23.22b
asau mūṣikayārcitaḥ BKSS_20.364b
asau vāmanam āsanam BKSS_22.301b
asau vikrāpayām āsa BKSS_22.217c
asau vidyādharādibhiḥ BKSS_14.105d
asau vegavatī tataḥ BKSS_14.12d
asau vaikhānasān api BKSS_14.64d
asau sasmitam uktavān BKSS_23.27b
asau saṃdiśya sādaram BKSS_22.46b
asau hariśikhenoktaḥ BKSS_9.9a
asau hariśikhenoktaḥ BKSS_15.3a
asti cātrāpi sukara BKSS_3.62a
asti paścāt samudrānte BKSS_19.62a
asti pukvasako nāma BKSS_5.201a
asti prāleyaśailasya BKSS_9.82a
asti bhāgīrathīkacchaḥ BKSS_20.357a
asti matsadṛśaḥ kṣitau BKSS_20.271d
asti me guru kartavyaṃ BKSS_22.285c
asti merugiriprāṃśur BKSS_14.3a
asti vatseṣu nagarī BKSS_4.14a
asti sādhāraṇārthārthaḥ BKSS_20.273c
asti sindhutaṭe grāmo BKSS_21.56a
astu gadharvadatteyaṃ BKSS_18.560a
astu vāsavadattāyāḥ BKSS_15.16a
astmābhir anuyuktaś ca BKSS_9.4a
asty avantiṣu viprāṇām BKSS_4.83a
asty ahaṃ guhyakāṅganā BKSS_5.300b
asty ahaṃ yuvarājena BKSS_20.318a
asty ahaṃ vahanād bhraṣṭā BKSS_18.684a
asty ahaṃ svagṛhāt prātar BKSS_20.293a
asthāt saṃvatsaradvayam BKSS_21.109d
asnigdhasmitayā hā hā BKSS_20.216c
asnehālpatarāhāraḥ BKSS_22.118c
aspardhetāṃ parasparam BKSS_10.271b
aspṛśantaḥ karair enāṃ BKSS_18.674a
asmacchāpād vimokṣyase BKSS_3.57d
asmatkalyāṇakāraṇam BKSS_18.563d
asmatpāvanam ujjhitvā BKSS_5.170c
asmatsaṃprāptiharṣeṇa BKSS_18.416c
asmadaṅgapariśvaṅgair BKSS_20.18c
asmadādiparīvārais BKSS_19.29c
asmadādīn abodhāndhān BKSS_16.10c
asmadāsannam āsīnāṃ BKSS_15.2c
asmaddhṛdayasaṃtāpī BKSS_20.17c
asmākam api dārakaḥ BKSS_22.44b
asmākam aryaputreṇa BKSS_9.69c
asmākam aryaputro 'pi BKSS_9.71a
asmākam icchatām ekaḥ BKSS_4.66a
asmākam iyam ātmajā BKSS_18.572d
asmākaṃ kāryatām iti BKSS_17.4d
asmākaṃ tu dhanasyāsya BKSS_4.46a
asmākaṃ tu na yātāni BKSS_5.199c
asmākaṃ svāminīm iti BKSS_10.262d
asmākīnaṃ vacas tvayā BKSS_1.70b
asmāt sthānād vivāsitaḥ BKSS_5.266d
asmān api tiraskṛtya BKSS_18.540c
asmān ādāya khaṃ khagāḥ BKSS_18.501b
asmān upacaranti sma BKSS_19.130c
asmābhir idam ucyate BKSS_3.110d
asmābhiś ca na vedoktaṃ BKSS_21.141a
asmābhiś cedam īdṛśam BKSS_14.75b
asmābhiś ceṣṭitaṃ vidheḥ BKSS_18.181b
asmābhiḥ kāritaṃ kandau BKSS_18.189a
asmābhiḥ sa ca devena BKSS_5.9a
asmābhiḥ saha yātayā BKSS_20.112b
asmābhiḥ saha yuṣmābhir BKSS_22.98c
asmābhiḥ sevakaiḥ kāryam BKSS_20.145a
asminn acintayat kaṣṭe BKSS_22.154a
asmin balini pālake BKSS_18.645b
asmin rājakule vayam BKSS_10.40b
asmin vivāhanāṭake BKSS_15.32b
asmai daśasahasrāṇi BKSS_20.43a
asmai yad aham ātmānam BKSS_18.366c
asya cāvinayasyedaṃ BKSS_3.124a
asya ratnasya mūlyena BKSS_22.236a
asyā- brāhmaṇavṛddhāyāḥ BKSS_21.124a
asyā- viṣamaśīlatā BKSS_20.210b
asyās tu svāminīṃ paśya BKSS_10.169a
asyās tv ākāśae āsāno BKSS_20.356a
asyāḥ kāntākṛteḥ kṛte BKSS_22.272b
asyāḥ saubhāgyam utpādyam BKSS_15.22c
asyai pūrvapratijñātaṃ BKSS_18.73c
asrāvitā mamāgacchad BKSS_18.633c
asvatantrīkṛtepphakaḥ BKSS_3.84b
ahataripuḥ katham āhareya dārān BKSS_14.125d
ahatāmbaradhāraṇam BKSS_16.66b
ahate tu sahānena BKSS_18.478c
aham adhyetum ārabhdo BKSS_11.94c
aham antaḥpurād iti BKSS_15.25d
aham api dhavalenduvaṃśajanmā BKSS_14.125a
aham apy aṅkam āropya BKSS_6.22a
aham apy adhunā gacchāmy BKSS_22.245a
aham apy anugacchāmi BKSS_22.233a
aham apy āci yāmīti BKSS_10.192c
aham apy āryuṣaṃ draṣṭuṃ BKSS_3.93a
aham apy āsanaṃ tyaktvā BKSS_17.129a
aham apy eṣa tiṣṭhāmi BKSS_20.160c
aham aprapya kauśāmbīṃ BKSS_5.318c
aham aryasutāṃ nītvā BKSS_12.2a
aham ājñāpitas tvayā BKSS_5.115b
aham ājñāpito rājñā BKSS_5.228a
aham icchāmi saṃprati BKSS_22.223b
aham icchāmi sādhubhiḥ BKSS_18.248b
aham eva ca sā kanyā BKSS_21.133a
aham eva tataḥ pūrvaṃ BKSS_20.353c
aham eva sa te caite BKSS_6.13c
aham eva sa vo dāsaḥ BKSS_18.14c
aham eva suvarṇaṃ ca BKSS_18.569a
aham eva hi kartavye BKSS_20.203c
aham evānayāmi tam BKSS_10.256b
aharat kusumasrajam BKSS_3.49d
aharardhaṃ ca raṃhasā BKSS_18.392b
aharniśam avantipaḥ BKSS_3.68b
ahaṃ kanyā satī yathā BKSS_12.76b
ahaṃ karomi vo yantraṃ BKSS_5.274c
ahaṃ kautūhalākulaḥ BKSS_5.116d
ahaṃ gomukham abruvam BKSS_10.10b
ahaṃ ca dattako nāma BKSS_16.37a
ahaṃ ca putraḥ putrī ca BKSS_9.85c
ahaṃ campāniveśasya BKSS_18.247a
ahaṃ ca varapakṣe tu BKSS_15.47c
ahaṃ ceyaṃ ca yady asya BKSS_17.172a
ahaṃ javena mahatā BKSS_6.18c
ahaṃ jānāmi lakṣaṇam BKSS_21.45d
ahaṃ jijñāsitas tadā BKSS_19.186d
ahaṃ jīvita ity etat BKSS_20.405c
ahaṃ tasmin vadhūr iti BKSS_10.206d
ahaṃ tān uktavān asmi BKSS_5.121a
ahaṃ tu kaṭukālāpas BKSS_18.143a
ahaṃ tu jātavailakṣyāt BKSS_9.99a
ahaṃ tu tanmahāyuddhaṃ BKSS_15.104a
ahaṃ tu taṃ namaskṛtya BKSS_8.11a
ahaṃ tu pādacāreṇa BKSS_17.47c
ahaṃ tu puṣkaramadhu BKSS_18.89a
ahaṃ tu vismṛtacchadmā BKSS_17.23a
ahaṃ tu vyasanasevā BKSS_5.308a
ahaṃ tu sakṛd āsvādya BKSS_18.91a
ahaṃ tu sābhilāṣo 'pi BKSS_17.168a
ahaṃ tu svāminīṃ dṛṣṭvā BKSS_20.408a
ahaṃ tv anicchate tubhyaṃ BKSS_12.46c
ahaṃ tv ācaritāpuṇyā BKSS_4.107c
ahaṃ tvāṃ draṣṭum āyātā BKSS_3.34c
ahaṃ dattakaveśmani BKSS_20.327b
ahaṃ duhitṛvān iti BKSS_22.26b
ahaṃ dhanamatī nāma BKSS_20.109a
ahaṃ punar idaṃ jānan BKSS_17.119a
ahaṃ punar imāṃ katham BKSS_18.292b
ahaṃ punar guṇopāya BKSS_7.76a
ahaṃ bhrātrā jyeṣṭhena gacchatā BKSS_2.89b
ahaṃ mandam avādayam BKSS_17.149d
ahaṃ yātrāgataṃ janam BKSS_11.79b
ahaṃ rakṣitavān iti BKSS_20.399d
ahaṃ rājakulaṃ yātā BKSS_10.221a
ahaṃ vañcitaḥ kulakanyayā BKSS_22.302d
ahaṃ vā kiṃ tvayā krīto BKSS_4.124c
ahaṃ vā duḥkhabhāginī BKSS_22.108b
ahaṃ vegavatīvṛttaṃ BKSS_15.7c
ahaṃ veśaṃ praveśitaḥ BKSS_10.70d
ahaṃ śikṣitum ārabdhaḥ BKSS_7.46c
ahaṃ sāgaradattena BKSS_22.48a
ahaṃ siddhārthako nāma BKSS_18.198a
ahaṃ hi gaṅgadatteti BKSS_18.65a
ahaṃ hi bhāryayā sārdham BKSS_5.254a
ahaṃ hi sarvaduḥkānām BKSS_10.212a
ahaḥkatipayāny asminn BKSS_18.531c
ahitādi hitāntaṃ ca BKSS_2.56c
aho kaṣṭam idaṃ dṛṣṭam BKSS_18.181a
aho kāruṇikatvaṃ te BKSS_18.477a
aho cāturyamādhurya BKSS_13.30a
aho citram iti smeram BKSS_7.19c
aho tātena śobhitam BKSS_8.38d
aho dharmaḥ satām iti BKSS_14.21d
aho nagaravāsitvaṃ BKSS_20.372a
aho nāgarakatvaṃ te BKSS_10.17c
aho nāgarakaḥ svāmī BKSS_16.63a
aho nāgarako bhavān BKSS_15.58b
aho nu mahad āścaryam BKSS_9.8c
aho putrasya māhātmyaṃ BKSS_4.43c
aho mahākulīnānām BKSS_20.10c
aho mahākhalīkāro BKSS_17.61c
aho rājasamādeśo BKSS_22.174a
ahorātrasamāṃ samām BKSS_3.58d
aho śobhantae ity uccaiḥ BKSS_7.49c
aho saṃbhāvanā kāryā BKSS_10.254c
aho sādhv iti nirghoṣaḥ BKSS_23.52c
aho sāhasam ity uktvā BKSS_17.128c
aṃśam āryaḥ prayacchatu BKSS_15.124d
aṃśumantaṃ ca cakṣuṣā BKSS_14.48d
aṃśumantaṃ suvarcalā BKSS_19.36d
aṃsabhāro vrajam avrajat BKSS_20.253d
ākarṇayitum arhatha BKSS_4.28d
ākarṇya patitadhvanim BKSS_1.82b
ākarṇya munayo 'pṛcchan BKSS_3.97c
ākarṇyāmaragocaram BKSS_17.148b
ākarṇyotpalahastakaḥ BKSS_3.39b
ākarṣantīṃ śikhaṇḍakam BKSS_3.4b
ākarṣann uttarāmbaram BKSS_12.27b
ākārakṣiptanāsatyāv BKSS_23.87c
ākāraś ca guṇāś cāsya BKSS_22.77c
ākāraś ca prakāraś ca BKSS_22.67c
ākārānumitaṃ caitad BKSS_16.46a
ākārāntaranirmāṇaṃ BKSS_23.72c
ākāreṇa tam īdṛśam BKSS_15.88b
ākāśagocaro 'smīti BKSS_20.222a
ākāśapathayānāntāḥ BKSS_18.535a
ākāśayantram āsthāya BKSS_5.258c
ākāśayantravijñānaṃ BKSS_5.251c
ākāśayantravijñānaṃ BKSS_5.260a
ākāśayantravijñānaṃ BKSS_5.267a
ākāśayantrāṇi punar BKSS_5.199a
ākāśāt pātitaḥ prāpto BKSS_17.54c
ākāśāśaviśāloccaṃ BKSS_19.111c
ākāśe tu na me prajñā BKSS_12.35a
ākāśena nayanti sma BKSS_5.154c
ākulībhūtamānasam BKSS_11.66b
ākṛṣṭakaṇṭhapāśā ca BKSS_12.51a
ākṛṣṭe sthagikāyāś ca BKSS_19.71a
ākrandat taḍitodarī BKSS_18.163d
ākrandantī tatas tāram BKSS_18.678a
ākramya garuḍaṃ krāma BKSS_5.280c
ākrāntacaturāśeṣu BKSS_20.425a
ākrāmantaḥ prayāmaḥ sma BKSS_20.418c
ākrāman sapta saptāpi BKSS_18.501c
ākrāmaṃ paritaḥ purīm BKSS_7.31d
ākrośat kundamālikām BKSS_22.106d
ākṣiptaṃ nihitaṃ mayi BKSS_7.20d
ākhur anyatamas teṣāṃ BKSS_20.400c
ākhur nagaragocaraḥ BKSS_20.363d
ākhyad aṅgāravatyai sa BKSS_3.27c
ākhyaṃ bhūmeś ca lakṣaṇam BKSS_23.48d
ākhyātaṃ rāmaṇīyakam BKSS_20.149d
ākhyātum aham āgataḥ BKSS_7.56b
ākhyātuṃ ca vijānāti BKSS_21.12c
ākhyānaṃ marubhūtikaḥ BKSS_12.39b
ākhyāyante hi sarvārthāḥ BKSS_22.38a
ākhyāyamānaṃ caritaṃ BKSS_4.13c
ākhyāyikākathākāvya BKSS_18.59a
āgacchata kileti mām BKSS_10.79d
āgaccha taṃ mamābhyāśam BKSS_14.58a
āgacchati kutaḥ kiṃ vā BKSS_23.22c
āgacchati kuto deśāt BKSS_21.103c
āgacchati kuto deśān BKSS_18.398a
āgacchatīti kathitaṃ BKSS_10.118c
āgacchatu kim adyāpi BKSS_17.88c
āgacchat kalarāsānāṃ BKSS_19.164c
āgaccha nanu pāvas tvāṃ BKSS_5.100a
āgacchantaṃ samaikṣata BKSS_19.51d
āgacchanti vihaṃgamāḥ BKSS_18.489d
āgacchan mlecchapṛtanā BKSS_18.462c
āgaccha prārthito mitra BKSS_5.124c
āgacchaṃ nagarīdvāram BKSS_20.68c
āgacchāgaccha tāteti BKSS_20.307a
āgacchāmi nidhiṃ dṛṣṭvā BKSS_22.259a
āgacchāmīti mām uktvā BKSS_21.24c
āgataś cāham etena BKSS_20.436a
āgatas taṃ likhāmy āśu BKSS_20.67c
āgataṃ cedivatsānām BKSS_6.5c
āgataḥ katamād deśāt BKSS_20.274c
āgataḥ svayam ujjhitaḥ BKSS_21.112d
āgatā bhavato gṛham BKSS_18.699b
āgato marubhūtikaḥ BKSS_6.19d
āgato 'sīti pṛcchate BKSS_18.324b
āgatya marubhūtikaḥ BKSS_9.8b
āgatya hasatoditaḥ BKSS_20.2b
āgatyāgatya tāḥ kanyāḥ BKSS_10.100a
āgatyāryākṛtim amuṃ BKSS_10.50a
āgatyāsmān abhāṣata BKSS_8.29b
āgatyedam abhāṣata BKSS_11.104d
āgantā sāvarodhanaḥ BKSS_3.95d
āgantā svaḥ pratijñātaṃ BKSS_3.93c
āgantukena kenāpi BKSS_5.208c
āgantukau yadā caināṃ BKSS_14.100a
āgantuṃ vā na labhyate BKSS_11.12b
āgamat puruṣas tasmāt BKSS_20.141c
āgamayya tataḥ potam BKSS_19.108a
āgamiṣyati tad devi BKSS_18.697c
āgamiṣyam ahaṃ yadi BKSS_18.637b
āgamyate kutaḥ ke vā BKSS_4.77c
āghrātā mama sā nāsā BKSS_20.54c
āghrātena śiraḥśūlam BKSS_19.70c
ācakṣate sma vṛttāntam BKSS_5.165c
ācakṣe 'pahatatrapaḥ BKSS_18.366d
ācakṣva nas tato dīnā- BKSS_18.365c
ācakṣva vistareṇeti BKSS_5.114c
ācakhyau svapnam ādṛtaḥ BKSS_5.18d
ācaturvedacaṇḍālaṃ BKSS_22.139c
ācaranti na sādhavaḥ BKSS_21.160d
ācaran majjanādikam BKSS_22.212d
ācaran vicared iha BKSS_7.78d
ācareti tam ādiśam BKSS_15.155d
ācaṣṭa mardakaś cedam BKSS_16.74a
ācaṣṭāṃ bhagavān iti BKSS_9.90d
ācaṣṭe sma tadā khinnaḥ BKSS_18.223c
ācaṣṭe sma narādhipaḥ BKSS_5.46d
ācāram anugacchadbhir BKSS_3.110c
ācāram iti bhāṣitam BKSS_20.330d
ācāraḥ sādhusevinām BKSS_20.10d
ācāro durbhagaḥ kṛtaḥ BKSS_24.4d
ācāro 'yam iti vyaktam BKSS_2.12c
ācāryā- api vidyāsu BKSS_20.280c
āceraś cābhavat ṣaṣṭhaḥ BKSS_18.465c
āceras tāmraniṣprabhaḥ BKSS_18.475b
āceraṃ nāma vāṇijam BKSS_18.428b
ācchādanaṃ vedaśarmaṇā BKSS_21.58d
ājagāma svam ālayam BKSS_20.383d
ājīvārthacikitsākaṃ BKSS_10.50c
ājñayānugṛhītavān BKSS_20.322b
ājñātam anayor nyāyye BKSS_20.46c
ājñā tu prathamaṃ dattā BKSS_15.157a
ājñāpayata tām iti BKSS_11.4d
ājñāpayata yānaṃ ca BKSS_17.46a
ājñāpayata yuṣmakāṃ BKSS_16.57c
ājñāpayati yac caiṣa BKSS_20.13a
ājñāpayatha māṃ yac ca BKSS_12.32a
ājñāpitavatī laghu BKSS_20.324b
ājñāpitaṃ nṛpatinā BKSS_5.297c
ājñāpitās tava bhrātrā BKSS_13.32c
ājñāsaṃpattimātreṇa BKSS_15.157c
ājñā saṃpādyatām iti BKSS_16.56d
ājñāṃ mā sma vicārayat BKSS_1.75b
ājyāhutistimitanīrasadāruyoni BKSS_18.518c
āḍhyaḥ ko nāma na traset BKSS_19.95d
ātatajyadhanuṣpāṇiḥ BKSS_10.4c
ātodyaṃ parivartya ca BKSS_17.20b
ātodyāṅgārtham utkhātāḥ BKSS_17.162c
āttakarkaraveṇukaḥ BKSS_3.33b
āttaśṛṅgārabhṛṅgārā BKSS_17.69a
ātmaduḥkhena rudyate BKSS_14.102b
ātmanaś ca bhaved iti BKSS_7.69d
ātmanaś cākarod vṛthā BKSS_21.127d
ātmanaḥ pāṇipādasya BKSS_20.66c
ātmanāyāsiteneti BKSS_18.424c
ātmano rājaputryāś ca BKSS_19.188c
ātmany evāsmi lajjitaḥ BKSS_13.49b
ātmabhir vañcitair iti BKSS_13.21d
ātmavṛttaṃ nyavedayat BKSS_22.301d
ātmaśeṣaparastrīṇāṃ BKSS_20.60c
ātmahatyā ca ninditā BKSS_4.105d
ātmā tu satataṃ rakṣyo BKSS_18.479c
ātmānam aṅgirā mene BKSS_12.44c
ātmānam atha nirnidro BKSS_18.582a
ātmānaṃ ca bhavannāthaṃ BKSS_2.26c
ātmānaṃ dustyajaṃ tyajet BKSS_18.479b
ātmānaṃ prekṣya pārthivaḥ BKSS_3.23b
ātmānaṃ yena rakṣatā BKSS_20.372d
ātmāpi gandhaśāstrajñas BKSS_19.184c
ātmārthe sakalāṃ jahyāt BKSS_20.373c
ātmā saṃdarśito mayā BKSS_14.116d
ātmā sāgaradattaś ca BKSS_18.325c
ātmīyam agamaṃ gṛham BKSS_18.611d
ātmīyās taṇḍulās tena BKSS_5.209a
ādarāt svayam ambayā BKSS_18.161d
ādarārādhitaś cāyaṃ BKSS_23.85a
ādareṇa tam anviṣyes BKSS_19.178c
ādarśaparimaṇḍalam BKSS_20.134d
ādāya dayitām iti BKSS_5.164d
ādāya nalinīpatra BKSS_18.43a
ādāya madhunaḥ pūrṇāṃ BKSS_13.4c
ādāya yadi cānye 'pi BKSS_18.456a
ādāya svayam āgataḥ BKSS_17.143d
ādāyodapatad divam BKSS_20.226d
ādityavaṃśajānāṃ hi BKSS_5.102c
ādityaśarmaṇā lokaḥ BKSS_20.296c
ādityaśarmaṇo jātam BKSS_5.77c
ādityaśarmavacanaṃ vacanaṃ ca yakṣyā- BKSS_9.108a
ādityaśarmā svapnasya BKSS_5.47c
ādideśa bhaviṣyatīm BKSS_4.87d
ādideśa samīpasthāṃ BKSS_3.13a
ādideśa sphuṭadeśo BKSS_18.9c
ādivākaradarśanāt BKSS_2.21d
ādiśad gomukhaṃ bhartū BKSS_7.27a
ādiṣṭaṃ yat parivrājā BKSS_21.140a
ādiṣṭaḥ sānunā yat tat BKSS_18.10c
ādiṣṭaḥ sānunā yo 'sau BKSS_18.14a
ādisaptalokanamaskṛtā BKSS_12.54d
ādṛtā cādiśat preṣyāḥ BKSS_18.70a
ādyāṃ kakṣyāṃ praveśitaḥ BKSS_10.90d
ādhatāmbarapakṣāḥ khaṃ BKSS_14.34c
ādhīnaṃ cāpi tat tvayi BKSS_3.35b
ādhoraṇaḥ pathānyena BKSS_10.58c
ānataṃ mukuṭaṃ manāk BKSS_10.261b
ānayāmi parair nītāṃ BKSS_14.122c
ānītā sindhudeśataḥ BKSS_21.119b
ānīteti ca pṛcchate BKSS_14.61b
ānītoṣṇodakaṃ dātum BKSS_18.162c
ānīya duhituḥ sutām BKSS_18.559b
ānīya nabhasā nyastaḥ BKSS_16.34c
ānukūlyena nirvāhya BKSS_10.213a
āneṣyati nṛpātmajam BKSS_10.235b
āpatantīṃ divaṃ devīm BKSS_20.227c
āpad āpatitā yataḥ BKSS_4.5b
āpannapriyadārāṇāṃ BKSS_18.680c
āpannāsmīti mā vocas BKSS_22.158c
āpānabhūmir udyāne BKSS_2.24c
āpāne madhurāsvādam BKSS_13.9a
āpiṅgāpāntakeśāntā BKSS_21.98c
āptaniryāmakāsthitam BKSS_19.108b
āptānām upadeśo hi BKSS_18.317c
āptāś ca śreṣṭhinaḥ paurāḥ BKSS_22.298c
āptair akārayad bhṛtyaiś BKSS_18.243c
āprāgjyotiṣakaśmīra BKSS_21.3a
ābhāṣyesam avocatām BKSS_18.660d
āma dṛṣṭā- iti prokte BKSS_5.114a
āmantraye 'haṃ bhavatīṃ BKSS_5.266a
āmantrya śvaśurau tataḥ BKSS_5.296b
āma saumya sa evāham BKSS_20.284a
āmāśayagataṃ śūlaṃ BKSS_22.115c
āmāśayacikitsitam BKSS_22.131b
āmūlaśikharaṃ phullās BKSS_18.41a
ā mṛtyos tvatsamīpasthā BKSS_21.165c
āmṛśat pṛṣṭhamūrdhani BKSS_20.307d
āmeti ca mayā prokte BKSS_9.70c
āmnātāś cāvabuddhāś ca BKSS_21.114c
āyacintāṃ parityajya BKSS_18.591a
āyatāśītaniśvāsaṃ BKSS_5.236a
āyatto dattako yasya BKSS_17.64a
āyasthānaṃ hi te 'sty eva BKSS_18.591c
āyācitam iyaṃ tubhyam BKSS_12.80a
āyācitaśatārjitā BKSS_15.22b
āyācitaśatair jātaḥ BKSS_18.638a
āyācitaṃ tu yakṣāya BKSS_12.78c
āyātaḥ saha bālakaiḥ BKSS_5.38d
āyātā- bakulādayaḥ BKSS_19.154b
āyātām api yāminīm BKSS_15.34d
āyāti sma tapovanam BKSS_5.151d
āyāty abhimukhī yaiva BKSS_11.30c
āyāntīm eva jānīhi BKSS_3.82c
āyuktamauktikastoka BKSS_7.6a
āyurārogyakārīṇi BKSS_5.225c
āyuraiśvaryalakṣaṇam BKSS_23.118b
āyuṣmatā tu tat prāptam BKSS_3.109c
āyuṣmantaḥ prajāvanto BKSS_22.261a
āyuṣmandarśanaṃ gataḥ BKSS_18.365b
āyuṣman na hiraṇmayyaḥ BKSS_18.566c
āyuṣman vayam ete ca BKSS_4.2a
āyoṣidbālagopālam BKSS_20.173c
āraṭann iva pīḍitāḥ BKSS_20.295d
āraṭyāpatitaḥ kṣitau BKSS_20.102d
āraṇyaka iva dvipaḥ BKSS_10.90b
āraṇyakair araṇyānyo BKSS_18.258c
ārabdhaś ca nṛpeṇa tu BKSS_2.87b
ārabhadhvaṃ kriyām iti BKSS_5.10b
ārabhadhvaṃ mayā sārdhaṃ BKSS_5.6c
ārabhya ca tataḥ kālāt BKSS_5.116a
ārabhya ca tataḥ kālāt BKSS_19.27a
ārabhya ca tataḥ kālād BKSS_20.127a
ārabhya prathamād eva BKSS_5.248a
ārāt sahyaṃ cetasā yan na soḍham BKSS_20.260d
ārāt siṣeca kariṇaṃ BKSS_3.14c
ārād ākulagokulam BKSS_20.435d
ārād āyādvimānānāṃ BKSS_3.101c
ārādhanānurodho hi BKSS_23.85c
ārādhayad durārādhān BKSS_14.64c
ārādhayitum ārabdhau BKSS_14.7c
ārādhayitum icchati BKSS_20.124d
ārādhitavatī yakṣam BKSS_12.76a
ārādhitavatī yatnāt BKSS_9.83c
ārādhyavākyāni hi bhūtikāmāḥ BKSS_22.239c
āruroha varākāraḥ BKSS_22.142c
āruhya gatavān iti BKSS_18.367d
āruhya paridevya ca BKSS_18.438b
āruhya sasuhṛd ratham BKSS_8.7b
ārūḍhaḥ paṭuraṃhasam BKSS_18.319b
ārūḍhās tuhinācalam BKSS_15.114b
ārūḍhāḥ paṭṭapṛṣṭhāni BKSS_18.666c
āropayata bohittham BKSS_18.674c
āropitaṃ ca tenāsyā- BKSS_9.28a
āropya cainaṃ tvaritaṃ BKSS_1.90a
āropya prasthitā vyomni BKSS_5.21c
āropya śibikāṃ niśi BKSS_3.71b
ārohakaparīmāṇaṃ BKSS_5.276c
ārohati sa likhyatām BKSS_10.52b
ārohatu narādhipaḥ BKSS_2.65b
ārohad ambaraṃ kāle BKSS_16.1c
ārohan madirāmadaḥ BKSS_18.117b
ārciṣaṃ devatāgurūn BKSS_18.516d
ārdraśuṣkair araṇyānī BKSS_18.452c
ārdrasthe tārakāpatau BKSS_20.162d
āryajyeṣṭhaṃ pratīkṣate BKSS_20.282b
āryajyeṣṭho bhavān eva BKSS_20.283a
āryaputra na tan mithyā BKSS_7.38c
āryaputra sphuṭībhūtam BKSS_7.51a
āryaputraḥ punar yas te BKSS_18.682c
āryaputreṇa yo dṛṣṭaḥ BKSS_5.53a
āryaputrety abhāṣata BKSS_9.8d
āryayā jñāpyatām iti BKSS_4.30d
āryayā jñāpyatām iti BKSS_4.37d
āryaveṣasahāyakam BKSS_8.3d
āryaveṣaḥ sa tān āha BKSS_20.195c
āryāt pṛthag janaśatāni hi saṃbhramanti BKSS_18.613d
ārye sarvam idaṃ satyaṃ BKSS_4.31c
ārhataṃ dharmam āsthitā BKSS_24.9b
ālapan madhurālāpā BKSS_10.155c
ālambata tapantakaḥ BKSS_10.4b
ālambe karam ibhatālutāmram asyāḥ BKSS_18.306d
ālambyārohatācalam BKSS_18.433d
ālavālaparikṣipta BKSS_16.8c
ālāpaḥ śrāvitaḥ pure BKSS_20.173d
ālāpā- nirgatāḥ saumyād BKSS_13.30c
ālāpe pūritāmbaraḥ BKSS_4.40b
ālāpair apayantraṇaiḥ BKSS_15.60b
ālāpair evamādibhiḥ BKSS_18.243b
ālāpair parikarmiṇām BKSS_10.54d
ālāpaiś ciram āsitvā BKSS_22.219c
ālikhya phalake mayā BKSS_19.180b
āliṅganaṃ tu bhartṝṇāṃ BKSS_20.145c
āliṅgāma parasparam BKSS_18.691d
āliṅgya ca sasauhārdaṃ BKSS_3.94c
āliṅgya sahitas tena BKSS_20.288c
āliṅgyotsaṅgam aṅganām BKSS_20.217d
āliṅgyotsaṅgam āropya BKSS_14.81c
ālukādevi gomini BKSS_18.164b
ālukā paragehataḥ BKSS_18.162d
ālekhyayakṣam ādāya BKSS_16.63c
ālekhyavādakāḥ ke 'pi BKSS_17.19c
ālekhyavidyādharayor BKSS_5.220a
ālokya manubhūmikām BKSS_22.94b
ālokya marubhūtikaḥ BKSS_13.23b
ālokya vyāhṛtāgataḥ BKSS_22.286b
ālokyāvantikauśāmbyāṃ BKSS_5.295a
ālokyāvāntaraṃ dvayoḥ BKSS_18.316b
āvapantīṃ svaśāvānām BKSS_4.60c
āvayor vāmadakṣiṇe BKSS_18.678b
āvayor vyavadhāyakān BKSS_19.39b
āvayoś caritaṃ yat tat BKSS_5.317c
āvarjitavatī yā ca BKSS_17.71a
āvartayantam utkāntiṃ BKSS_20.123c
āvasaṃ śayanāvāsaṃ BKSS_17.26c
āvasāma kṛtāpuṇyāś BKSS_18.206c
āvasāma nagendrasya BKSS_18.430c
āvābhyām anuśīlitam BKSS_23.119b
āvābhyām iti bhāṣitam BKSS_23.100d
āvābhyām eṣa vanditaḥ BKSS_23.121b
āvābhyāṃ parivartitam BKSS_18.694d
āvābhyāṃ bahuśaḥ purī BKSS_18.380b
āvābhyāṃ śrutam etac ca BKSS_2.48c
āvām ājñāpite devyā BKSS_19.49a
āvām eva ca viddhi tau BKSS_23.109d
āvāsaṃ kundamālikā BKSS_22.151b
āvāsaṃ gurucārutam BKSS_18.617d
āvāsaḥ kriyatāṃ vadhvā BKSS_5.103c
āvāṃ mā bhaiṣṭam ity uktvā BKSS_18.683c
āvṛto hayaśālābhiḥ BKSS_3.5c
āvṛttyā sarvavidyānāṃ BKSS_7.33c
āśaṅkākaluṣaṃ manaḥ BKSS_20.204b
āśaṅke ciram ātmānaṃ BKSS_22.260c
āśākāśaviśālāsu BKSS_20.38a
āśādīrghāsu rathyāsu BKSS_17.50c
āśitaṃ mṛdughāsānāṃ BKSS_10.5a
āśiraścaraṇāṅguṣṭham BKSS_22.276c
āśiraḥpādam aśrāntā BKSS_20.248c
āśiṣā mām avardhayat BKSS_5.101b
āśiṣāṃ yad agocaram BKSS_3.109d
āśīḥkalakalonnītam BKSS_22.274c
āśu cetitavān aham BKSS_10.87d
āśu niṣṭhāṃ vrajatv iti BKSS_18.128d
āścaryanidhir ambudhiḥ BKSS_19.91d
āścaryam iti bhāṣitam BKSS_9.13b
āścaryaśataśālinīm BKSS_18.368b
āścaryaṃ dṛṣṭavān iti BKSS_19.90d
āścaryaṃ pulinaṃ paśya BKSS_9.11c
āścaryaṃ yadi tan mūḍha BKSS_9.12c
āścaryaṃ yan na yudhyante BKSS_22.272c
āścaryaṃ sthūlacakṣuṣām BKSS_9.9d
āśramād ṛṣir āgataḥ BKSS_5.121d
āśramānayanād iti BKSS_5.165d
āśrame sthīyatām iti BKSS_18.531d
āśrayaprārthanā tasmān BKSS_23.13c
āśrayasya hi daurbalyād BKSS_22.82c
āśrayāmi sma śākhinaḥ BKSS_9.61d
āśritaḥ paribhūyate BKSS_22.82d
āśvāsanti kṣaṇaṃ dṛṣṭvā BKSS_10.251c
āśvāsayati mādṛśam BKSS_10.251b
āśvāsayitum āliṅgya BKSS_22.287c
āṣāḍhaṃ vāyumukteti BKSS_14.30c
āṣāḍhaṃ sasakhī sakhīm BKSS_14.38d
āṣāḍho nāma parvataḥ BKSS_14.3b
āsanasthānasaṃbhāṣā BKSS_20.407c
āsanasyāpi yaś chāyāṃ BKSS_21.8a
āsanaṃ jaghanākrānti BKSS_9.40c
āsanaṃ paṭuvāsanam BKSS_22.95d
āsanānāṃ catuḥṣaṣṭiṃ BKSS_17.60c
āsanenācalābhena BKSS_18.544c
āsanodakam ādāya BKSS_21.97c
āsannadayitāśūnyāṃ BKSS_19.143c
āsannanavayauvanaḥ BKSS_6.28b
āsann avyabhicārīṇy BKSS_1.36c
āsannaś ca puradvāraṃ BKSS_16.49a
āsannasthaṇḍilasthau tau BKSS_14.59a
āsannāgamanaś cāsau BKSS_14.50a
āsannān idam uktavān BKSS_2.40d
āsanne ratnacaraṇe BKSS_5.35a
āsavāmodavāsitaḥ BKSS_16.74b
āsaṃ puri parīkṣakaḥ BKSS_18.386b
āsāte kim udāsīnau BKSS_18.670c
āsām āsevanasya kaḥ BKSS_10.126b
āsic ca nṛpateś cintā BKSS_4.61a
āsitvā kāntayā saha BKSS_11.84b
āsīc ca mama kasmān māṃ BKSS_23.57a
āsīc ca mama kā- etā- BKSS_10.70a
āsīc ca mama kāpy eṣā BKSS_10.147a
āsīc ca mama kāpy eṣā BKSS_18.261a
āsīc ca mama kiṃ citraṃ BKSS_12.71a
āsīc ca mama kiṃ mattaḥ BKSS_17.171a
āsīc ca mama kiṃ yakṣī BKSS_13.44a
āsīc ca mama ko nāma BKSS_18.52a
āsīc ca mama campāyāḥ BKSS_20.162a
āsīc ca mama tac chrutvā BKSS_10.35a
āsīc ca mama taṃ dṛṣṭvā BKSS_5.303a
āsīc ca mama taṃ dṛṣṭvā BKSS_17.6a
āsīc ca mama tāv etau BKSS_21.31a
āsīc ca mama te dhīrā- BKSS_18.90a
āsīc ca mama divyeyam BKSS_18.267a
āsīc ca mama dīrghāyur BKSS_10.60a
āsīc ca mama devībhyāṃ BKSS_12.59a
āsīc ca mama dhik prāṇān BKSS_18.473a
āsīc ca mama dhīreyaṃ BKSS_10.150a
āsīc ca mama na nyāyyaṃ BKSS_14.123a
āsīc ca mama yat satyam BKSS_20.204a
āsīc ca mama yal loke BKSS_19.53a
āsīc ca mama hā kaṣṭaṃ BKSS_18.394a
āsīc ca me kadā nāma BKSS_5.321a
āsīc ca yajñaguptasya BKSS_22.127a
āsīc ca yajñaguptasya BKSS_22.302a
āsīc ca rājaputrasya BKSS_19.168a
āsīc cāsya kim adyāpi BKSS_21.168a
āsīc cāsya prasannau me BKSS_22.250a
āsīc cāsya sa sarvajñaḥ BKSS_21.137a
āsīc cāsyātha vā dhiṅ mām BKSS_1.57a
āsīc cāsyā- mayā tāvan BKSS_4.99a
āsīt kurubhakasyāpi BKSS_22.155a
āsīt tatra vayasyakaḥ BKSS_22.88d
āsīt sā me sopakāraiva rātrīḥ BKSS_20.260b
āsīdad acireṇaiva BKSS_19.109c
āsīd ayaṃ ca vṛttānto BKSS_5.245a
āsīd āsāṃ praṇāmo 'yam BKSS_10.262a
āsīd idaṃ tamobhūtam BKSS_17.152a
āsīd ihaiva campāyām BKSS_19.23a
āsīd ihaiva campāyāṃ BKSS_18.4a
āsīd ujjayanīvāsī BKSS_22.2a
āsīd yā caritākāraiḥ BKSS_12.40c
āsīnaś cārghyapādyābhyām BKSS_20.364a
āsīnasya yathāsukham BKSS_9.46b
āsīnaṃ maunadhāriṇam BKSS_12.48b
āsīnaḥ sānudāsena BKSS_19.22c
āsīnā cāsane svasmin BKSS_15.40c
āsīnān āsane tena BKSS_12.32c
āsīnāya sa me vṛttaṃ BKSS_20.317c
āsīnāyāṃ tatas tasyāṃ BKSS_15.65a
āsīnāṃ pitur utsaṅge BKSS_20.170c
āsīnāṃ suprabhāsutām BKSS_18.584d
āsīn nāntaram ambare BKSS_22.112d
āsīn manoramācārā BKSS_5.180c
āsīn mātaṅganāthendraḥ BKSS_20.108a
āsīn me manasi hṛtā na sā mṛtā sā BKSS_13.52a
āsīn me yan mayā dattvā BKSS_18.75a
āseve padmadevikām BKSS_10.160d
āseve śayanaṃ tataḥ BKSS_17.27d
āstāṃ tāvac ca pātakam BKSS_5.253b
āstāṃ tāvat kathā ceyaṃ BKSS_22.285a
āstīrṇaparṇaśayyās te BKSS_18.397a
āstīrṇāni kim arthaṃ vā BKSS_20.39c
āste gandharvadatteyam BKSS_17.105a
āste bhadravaṭāśrame BKSS_22.288b
āste mātulaśāle 'sau BKSS_22.50c
āste mitravatī yatra BKSS_18.147c
āsthānasthamahīpāla BKSS_6.26c
āsthānasthānam āgataḥ BKSS_2.22d
āsthānaṃ bhavatām iti BKSS_20.411d
āsthāya saha bhāryayā BKSS_5.270b
āsthāya syandanaṃ sukham BKSS_10.2b
āsthitā citram āsanam BKSS_22.152b
āsthitādiṣṭaviṣṭaram BKSS_18.523b
āsmahe viṣayān iti BKSS_21.40d
āsyatām atra mitreti BKSS_21.100a
āha keyaṃ pramāditā BKSS_12.28b
āhatānāhataṃ śuci BKSS_22.218b
āha prakṛṣṭapramudā BKSS_11.60c
āha māṃ padmadevikā BKSS_11.59b
āha yat santi me kecit BKSS_20.12c
āharanti sma saṃtatam BKSS_18.118d
āha rājānam atrapaḥ BKSS_20.175d
āha vedāntavādaś ca BKSS_21.66a
āha saṃbandhinī yat tvāṃ BKSS_22.52c
āhāraviraheṇa ca BKSS_1.46b
āhārasthānam adhyāsi BKSS_23.94c
āhāraṃ yadi severan BKSS_23.96a
āhārāhārakāṅkṣiṇi BKSS_20.363b
āhāro yaiḥ praśastas tair BKSS_23.95c
āhur madhurakaṃ kecit BKSS_22.38c
āhūtavān iva yuddhaṃ BKSS_2.37c
āhūtaḥ punar ādiṣṭam BKSS_20.308c
āhūyata dṛḍhodyamaḥ BKSS_21.57d
āhūyāha sma suhṛdaḥ BKSS_18.404c
āhṛtaṃ mandayā mayā BKSS_14.102d
āhṛtyāhṛtya saikatāt BKSS_18.289b
āhṛṣṭaparapuṣṭeṣu BKSS_19.27c
āho svid doṣavān iti BKSS_10.35d
āṃ smṛtaṃ labdham ity uktvā BKSS_15.134a
āḥ pāpe kim asaṃbhaddhaṃ BKSS_1.31a
icchatāpi tam ālāpaṃ BKSS_10.28a
icchati sma ca visraṣṭuṃ BKSS_6.24c
icchā cec chrūyatām iyam BKSS_4.82d
icchāyāś cāvighātena BKSS_10.57c
itarad vādhunā devaḥ BKSS_1.48c
itaraś cintayām āsa BKSS_21.83c
itaras tam athāvocad BKSS_21.50a
itarā yadi nṛtyantī BKSS_11.44a
itare netum aicchanta BKSS_5.132a
itaś ca pāṇḍyamathurā BKSS_18.353a
itaś cātithisatkāraḥ BKSS_10.134c
itaś cetaś ca gacchati BKSS_5.39d
itaś cetaś ca vidrutam BKSS_1.12d
iti kanyāvacaḥ śrutvā BKSS_1.16a
iti kānte triyāmādau BKSS_20.29a
iti kāle gate bhartā BKSS_4.122a
iti kramāgataṃ tātas BKSS_17.116c
iti kṣipram ayaṃ labdho BKSS_23.79a
iti gatvāṭavīmadhye BKSS_18.206a
iti gītām anusmaran BKSS_18.255b
iti gomukhataḥ śrutvā BKSS_10.266a
iti cākulatāṃ tyaja BKSS_18.592b
iti cāsāv uvāca tān BKSS_22.135d
iti cāhuḥ kim asmābhir BKSS_20.281a
iti cittam abhūt tayā BKSS_18.290d
iti cintayatas tasya BKSS_21.86a
iti cintayate mahyaṃ BKSS_10.117a
iti cintāturaṃ sā māṃ BKSS_18.627a
iti cintāvinodāham BKSS_18.287c
iti cintitamātraiva BKSS_4.10a
iti ceti ca nirdhārya BKSS_15.150c
iti ceti ca niścitya BKSS_18.115a
iti cainam abhāṣata BKSS_22.235d
iti jātā tayoḥ spardhā BKSS_23.37c
iti jāto 'smi śaṅkitaḥ BKSS_18.112d
iti jihmaṃ puras tasyāḥ BKSS_19.203c
iti tat kṣaṇasaṃkṣiptaṃ BKSS_18.606a
iti tatra ciraṃ sthitvā BKSS_18.76a
iti tasmin kṛtādeśe BKSS_21.83a
iti tasmin nate mahyaṃ BKSS_11.80c
iti tasyāṃ nivṛttāyāṃ BKSS_5.16a
iti tasyāḥ kṛtaṃ nāma BKSS_18.560c
iti tasyāḥ paritrāsa BKSS_20.182a
iti tān aham uktavān BKSS_5.123d
iti tām anugacchanto BKSS_9.37a
iti te tam upālabhya BKSS_20.406a
iti tenānuyuktāhaṃ BKSS_4.128a
iti tenoditaṃ tataḥ BKSS_18.359d
iti tenoditaṃ tataḥ BKSS_20.309d
iti tebhyo nyavedayat BKSS_14.67d
iti tair bodhitā vṛddhā BKSS_21.113a
iti tau kṛtasaṃbandhau BKSS_22.13a
iti tvaṃ rājarājena BKSS_19.84a
iti dattakam abravīt BKSS_16.39d
iti dattvā varaṃ tasyai BKSS_12.56a
iti dāruṇayā patyur BKSS_20.343a
iti duḥśliṣṭam ākarṇya BKSS_2.47a
iti dvijātayaḥ śrutvā BKSS_1.74a
iti naḥ krīḍato dṛṣṭvā BKSS_20.23a
iti nāma kṛtaṃ rājñā BKSS_6.8a
iti nāsīd viniścayaḥ BKSS_6.5d
iti nidhyāya dhīritā BKSS_19.82d
iti nirṇīya nipuṇaṃ BKSS_13.46a
iti nirdiśyamāno 'ham BKSS_17.57a
iti nirdhārito bahiḥ BKSS_18.130d
iti nirdhārya tasyāṃ ca BKSS_13.43a
iti niṣkampasaṃkalpaś BKSS_1.63a
iti putragatāṃ cintām BKSS_4.47a
iti pṛcchati bhartari BKSS_5.212b
iti pṛṣṭavatī kaṃcid BKSS_22.185c
iti pṛṣṭasya me cittam BKSS_18.290c
iti pṛṣṭā kumārakaiḥ BKSS_14.67b
iti pratyabravaṃ tataḥ BKSS_13.8d
iti pratyabruvaṃ tataḥ BKSS_18.301d
iti pradakṣiṇīkṛtya BKSS_5.288a
iti pravṛttavṛttānte BKSS_15.27a
iti pravrajitācāram BKSS_22.220c
iti praśasyamānaṃ māṃ BKSS_23.55a
iti protsāhitas tena BKSS_19.142a
iti protsāhitas tena BKSS_22.232a
iti protsāhitaḥ pāpair BKSS_18.49a
iti buddhvā prasāritam BKSS_1.43b
iti bhogavatīṃ dṛṣṭvā BKSS_5.137a
iti madvacanaṃ śrutvā BKSS_5.122a
iti mantrayamāṇo 'ham BKSS_2.42a
iti mahyam iyaṃ vārttā BKSS_20.437c
iti mām idam uktvāsau BKSS_20.263c
iti meti mayoditam BKSS_10.162d
iti yakṣīkathāraktā- BKSS_19.132a
iti yat taṃ pitābravīt BKSS_22.28b
iti yāvad asau tāvat BKSS_22.59a
iti yāvan na vakṣyasi BKSS_4.111d
iti ye vicikitseyus BKSS_22.305c
iti ratnāvalī śrutvā BKSS_5.269a
iti rājyakalatramitraputrān BKSS_14.28a
iti roditum ārabdhā BKSS_18.211c
iti lokapravādo 'yaṃ BKSS_22.54c
iti lokād idaṃ śrutvā BKSS_18.244c
iti vākyāmṛtena tam BKSS_3.81d
iti vicintitavantaṃ mām BKSS_18.523a
iti viśvāsya māṃ vākyair BKSS_5.103a
iti vismāritas tābhiḥ BKSS_18.120a
iti vismṛtaduḥkho 'pi BKSS_18.534a
iti vyākriyamāṇeṣu BKSS_5.72a
iti śāpe varaṃ labdhvā BKSS_3.58a
iti śiṣyān samādiśat BKSS_5.103d
iti śūrakathāṃ śūraḥ BKSS_4.7c
iti śeṣaṃ vasantasya BKSS_20.1a
iti śrutavataḥ svapnau BKSS_5.54a
iti śrutvā giraṃ bhartur BKSS_1.30a
iti śrutvā dvijātibhyo BKSS_2.68a
iti śrutvā praviśyāntar BKSS_3.26a
iti śrutvā mahāsenaḥ BKSS_2.54a
iti śrutvā mahāseno BKSS_5.294a
iti śrutvā mahīpāle BKSS_2.77a
iti śrutvā mahīpālo BKSS_4.38a
iti śrutvā vanaṃ gatvā BKSS_5.224a
iti śrutvā sasaṃtrāso BKSS_2.9a
iti śrutvā sphuratkrodhaḥ BKSS_2.60a
iti śrotuṃ mayecchatā BKSS_10.68b
iti sakrodham abravīt BKSS_22.169d
iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan BKSS_11.107a
iti saṃkalpayann eva BKSS_15.83a
iti saṃkalpayann eva BKSS_20.132a
iti saṃcaramāṇo 'haṃ BKSS_10.67a
iti saṃjanitotsāhas BKSS_19.22a
iti saṃtakṣya māṃ vāgbhir BKSS_17.20a
iti saṃpaśyamāno 'ham BKSS_8.3a
iti saṃpṛcchamānāya BKSS_18.223a
iti saṃprati niścitam BKSS_18.267b
iti saṃmantrayante sma BKSS_18.409c
iti saṃvatsaro yātas BKSS_19.149c
iti saṃvādito mayā BKSS_20.284b
iti senāpatiḥ śrutvā BKSS_5.273a
iti syālakam uktavān BKSS_22.94d
iti svapno mayā dṛṣṭaḥ BKSS_2.43a
itihāsam adhīmahe BKSS_10.127d
iti hṛṣtamatir niśāmya tasyāś BKSS_4.132a
itīdaṃ nṛpatiḥ śrutvā BKSS_3.67a
itīdaṃ pālakaḥ śrutvā BKSS_1.71a
itīdaṃ prakṛtīr uktvā BKSS_1.85a
itīdaṃ lakṣaṇaṃ yeṣāṃ BKSS_10.23a
itīdaṃ vacanaṃ viṣṇoḥ BKSS_18.104c
itīmām anukūlābhir BKSS_11.102a
ito guru guror vacaḥ BKSS_10.134b
ittham uktvā sa cānyābhiḥ BKSS_22.160a
itthaṃ kaḥ kathayed iti BKSS_10.19d
ity aṅgāravatīvākyam BKSS_3.39a
ity athāham avātaram BKSS_8.6d
ity athāhaṃ tam uktavān BKSS_9.69b
ity adhyavasitaṃ tayā BKSS_22.165d
ity adhyāsitacetasā katham api prakrāntayā cintayā BKSS_10.274c
ity apṛcchat samatsarā BKSS_22.192d
ity avasthitanirbandhaḥ BKSS_18.175a
ity avocat kadācana BKSS_18.314b
ity avocat kṛtasmitā BKSS_4.29d
ity avocat tapantakaḥ BKSS_7.51d
ity avocad gatāgataḥ BKSS_7.36d
ity avocāva vāhakān BKSS_18.674d
ity asūyann ahaṃ tasmai BKSS_18.135a
ity asau kṣaṇam āsīnaḥ BKSS_19.123a
ity asmān anuśāsti sma BKSS_18.431c
ity asminn eva samaye BKSS_11.90a
ity ākhyātuṃ pracakrame BKSS_19.98d
ity ākhyāya kathitau ca BKSS_23.1a
ity ācere bruvaty evaṃ BKSS_18.462a
ity ājñayā pramuditaṃ BKSS_7.26c
ity ājñāpitavān rājā BKSS_7.25c
ityādi kathayitvāsāv BKSS_24.11a
ityādi kathitaṃ tena BKSS_19.107a
ityādi tau praśastāya BKSS_18.383a
ityādi bahu cintayan BKSS_20.161b
ityādi bahu tat tan māṃ BKSS_20.147a
ityādi bahu niścitya BKSS_23.48a
ityādibahuvṛttāntaṃ BKSS_20.97a
ityādi bahu saṃkīrṇam BKSS_22.46a
ityādi bruvatīṃ śrutvā BKSS_22.180a
ityādi bhagavadgītā BKSS_18.480a
ityādibhir dvijāś cainaṃ BKSS_5.76c
ityādim ādeśam asau tadīyaṃ BKSS_22.239a
ityādi yat tayā pṛṣṭaṃ BKSS_18.303a
ityādivacanaṃ tasyāḥ BKSS_22.43a
ityādi vadatas tasya BKSS_15.7a
ityādi vadato valgu BKSS_22.257a
ityādi vilapantaṃ taṃ BKSS_20.392a
ityādi vilapanty- eva BKSS_22.111a
ityādīn darśayantī nau BKSS_5.22c
ity āroham ahaṃ rathaṃ BKSS_10.53d
ity āhur nāradādayaḥ BKSS_17.117d
ity uktavati sā tasminn BKSS_21.165a
ity uktaṃ manunā yataḥ BKSS_17.175d
ity uktaḥ kṣitipālena BKSS_2.56a
ity uktājjukayā kṣipraṃ BKSS_14.115a
ity ukte tena tenoktam BKSS_20.277a
ity uktvā karuṇākrandāṃ BKSS_20.226a
ity uktvā garuḍākāram BKSS_5.279a
ity uktvā taṃ mahīpālaḥ BKSS_20.179a
ity uktvā teṣu yāteṣu BKSS_22.86a
ity uktvā naḥ praṇamya ca BKSS_9.107b
ity uktvā nirgate tasmin BKSS_7.66a
ity uktvā niścarantībhir BKSS_20.15a
ity uktvāntarhite deve BKSS_4.114a
ity uktvā parivāritā BKSS_14.66d
ity uktvā mantharālāpaḥ BKSS_21.129c
ity uktvā mama tair vaktre BKSS_5.136a
ity uktvālambhito bhīmām BKSS_15.25a
ity uktvā vadane tasya BKSS_4.12a
ity uktvāvasthite mayi BKSS_23.52b
ity uktvā sadhanaskandhāṃ BKSS_18.698a
ity ujjhitāsanam abhāṣata nirvyavastham BKSS_6.33d
ity utkaṭarasaṃ naṭam BKSS_12.64d
ity ūce kiṃ na pāṇḍavaḥ BKSS_22.39d
ity etac ca tapantakaḥ BKSS_7.70d
ity enām aham abruvam BKSS_10.215b
idam atra mahat citraṃ BKSS_12.72a
idam adhyāsyatām iti BKSS_1.69d
idam apy atidurbaddhaṃ BKSS_22.55c
idam asmān abhāṣata BKSS_9.81b
idam ākarṇya niṣkrāntā BKSS_22.280a
idam ākhyāya te ko vā BKSS_10.220c
idam ādāya gacchāmi BKSS_21.26c
idamādi tataḥ śrutvā BKSS_10.44a
idamādīḥ kathāḥ śṛṇvan BKSS_21.21a
idam āyuṣmatā yathā BKSS_4.3b
idam āścaryam ity uccaiḥ BKSS_9.10c
idam īdṛśam ākāśam BKSS_20.135a
idam utpannam ālayam BKSS_10.212b
idaṃ kathaya nas tāvad BKSS_10.216a
idaṃ kīdṛśam ity asyai BKSS_13.11a
idaṃ koṭyeti cetasi BKSS_18.378d
idaṃ ca puram āyātā- BKSS_19.194c
idaṃ cāntaram āsādya BKSS_19.192a
idaṃ tad āgataṃ manya BKSS_12.11c
idaṃ tāvan nigadyatām BKSS_21.44b
idaṃ tāvan mahad duḥkhaṃ BKSS_17.76a
idaṃ tu duḥsahataraṃ BKSS_17.77a
idaṃ tv alīkakaulīnam BKSS_1.52c
idaṃ tv ācakṣva kenāyaṃ BKSS_7.72a
idaṃ tv āstīrṇaparyaṅkaṃ BKSS_10.138a
idaṃ nalinikāvṛttaṃ BKSS_19.202a
idaṃ nāgarake tvayi BKSS_10.247b
idaṃ niścitavān dhiyā BKSS_20.84d
idaṃ puṣkaramadhv eṣa BKSS_18.50c
idaṃ budhyata yādṛśam BKSS_21.162d
idaṃ budhyate mānuṣaḥ BKSS_18.379d
idaṃ bhavanam ātmīyaṃ BKSS_10.156a
idaṃ me mṛṣyatām iti BKSS_21.20d
idaṃ yuṣmāsu bhartṛṣu BKSS_20.145b
idaṃ vassveti tām uktvā BKSS_18.272c
idaṃ vaḥ sadhanaṃ gṛham BKSS_20.277b
idaṃ vicchinnasaṃtānaṃ BKSS_9.17c
idaṃ śrutvāpi naivāsīt BKSS_20.300a
idaṃ śrutvāmitagatir BKSS_9.81a
idaṃ sacetanaḥ ko nu BKSS_4.6c
idaṃ saṃrambhagāmbhīryaṃ BKSS_18.22c
idaṃ siddhim iti bruvan BKSS_11.104b
idaṃ hi guru kartavyaṃ BKSS_14.111a
idānīm api tām eva BKSS_22.206a
idānīm api taiḥ sārdhaṃ BKSS_5.139a
idānīm api dṛśyate BKSS_10.189b
idānīm api nāstīti BKSS_9.49c
idānīm api yat kiṃcit BKSS_18.190a
idānīm apsarogaṇāḥ BKSS_17.100d
idānīm asmi sumṛtaḥ BKSS_9.75a
idānīm eva tau yātau BKSS_9.36a
idānīm eva devībhyāṃ BKSS_15.11c
idānīṃ caṇḍasiṃho 'pi BKSS_20.131c
idānīṃ dīyatām iti BKSS_5.275b
idānīṃ niṣprayojanam BKSS_3.75b
idānīṃ nihato 'sīti BKSS_15.93a
indor iva marīcayaḥ BKSS_18.538d
indrajālābhiyuktā vā BKSS_20.16c
indraḥ kila bhaviṣyati BKSS_21.46d
indrāṇījaghanocitaiḥ BKSS_20.148d
indriyānītamānasaḥ BKSS_3.70b
ipphakaṃ nāma mātaṅgaṃ BKSS_3.88c
ipphakaḥ pīḍayed iti BKSS_3.60d
ipphakaḥ sphuritakrodhaḥ BKSS_3.77c
ipphako nāma tasyaiva BKSS_3.48c
imāṃ madanamañjukām BKSS_14.122b
imau ca śikhipannagau BKSS_14.49d
iyacciram iha sthitam BKSS_21.76b
iyato divasān iti BKSS_20.291d
iyam anvarthavedinam BKSS_11.73b
iyam api bhṛśaṃ raktā BKSS_4.6a
iyam āyāti te paścād BKSS_11.63c
iyam ālokitair iti BKSS_22.273d
iyam etāvatī velā BKSS_1.21a
iyam eva tatas tanvī BKSS_19.35c
iyam eva hi no matiḥ BKSS_22.12b
iyam evāsti tattvena BKSS_3.42a
iyam evāstu te putras BKSS_22.149c
iyaṃ tiṣṭhati te dvāri BKSS_22.279c
iyaṃ tv aśubhasāvarṇaṃ BKSS_21.163c
iyaṃ dig iti saṃbhraman BKSS_18.391b
iyaṃ nārhati ninditam BKSS_17.176b
iyaṃ pativratā yoṣin BKSS_20.85a
iyaṃ prasādhyate yāvat BKSS_11.59c
iyaṃ maṇḍalitā veṇī BKSS_14.112a
iyaṃ matsahitāgatya BKSS_20.311c
iyaṃ māṇavikā kasmād BKSS_14.61a
iyaṃ māṃ bādhate śraddhā BKSS_5.91a
iyaṃ yātīti vādinam BKSS_19.154d
iyaṃ vācā vimohitā BKSS_20.343b
iyaṃ vijṛmbhamāṇāyā- BKSS_9.41c
iyaṃ vīṇā ca sāritā BKSS_17.105b
iyaṃ hi mokṣavidyeva BKSS_11.68c
iyaṃ hi vītarāgādīn BKSS_3.18a
iva prāleyadīpitam BKSS_8.15d
iva vidrumapallavam BKSS_10.86d
ivaṃ tvā padmadevikā BKSS_10.136d
ivedaṃ pracurībhavet BKSS_5.252b
iṣṭakāloṣṭakair hanti BKSS_4.94c
iṣṭabhāryo mahīpatiḥ BKSS_19.23b
iṣṭasaṃprāptilambhaś ced BKSS_5.291c
iṣṭāniṣṭaphalaṃ karma BKSS_21.50c
iṣṭāśeṣamahākratuḥ BKSS_5.3b
iṣṭiṃ nirvartya mānasīm BKSS_15.148b
iṣṭvā krūragrahān iti BKSS_20.72d
iṣyate yadi ca draṣṭuṃ BKSS_19.29a
iha bhadravaṭe bhadra BKSS_22.258c
iha yuṣmābhir āsyatām BKSS_21.23d
iha vāsitum icchāvo BKSS_23.24a
iha sā kupitā tasmai BKSS_9.39a
ihāryaputra vijñeyaṃ BKSS_9.5a
ihāsitam ahaṃ manye BKSS_3.75c
ihāse priyajīvitā BKSS_18.287d
ihāste tāvatīm aham BKSS_10.89b
īkṣitaś cāracakṣuṣā BKSS_12.34d
īkṣe putravatīm iti BKSS_4.60d
īje niḥsaṃkhyadakṣiṇaiḥ BKSS_2.14d
īdṛśaṃ tvādṛśī karma BKSS_14.111c
īdṛśaḥ śiṣyatāṃ gatvā BKSS_17.7a
īdṛśākāravijñānāv BKSS_23.109c
īdṛśāny adhikāny api BKSS_20.155d
īdṛśī ca vacodakṣā BKSS_18.112a
īdṛśī tādṛsī dṛṣṭā BKSS_17.138c
īdṛśī tvādṛśaṃ patim BKSS_12.19b
īrśyākṣobhitacetasām BKSS_20.255b
īrṣyāmuṣitacetasā BKSS_17.54b
īrṣyāvān apramattaś ca BKSS_22.269c
īśvaro 'pi hy apekṣate BKSS_21.52d
īṣad āmṛśya yātavān BKSS_19.8b
īṣadvihasitajyotsnā BKSS_11.50c
uktam utkṣiptapāṇinā BKSS_23.40b
uktavantam athābruvam BKSS_4.123b
uktavantaś ca māṃ dṛṣṭvā BKSS_18.188a
uktavān paśyatānarthaṃ BKSS_11.41c
uktaś cāryaduhitrāham BKSS_10.161a
uktaś cāryaduhitrāhaṃ BKSS_20.334a
uktaś cāsmi tayā smitvā BKSS_20.337a
uktaś cāsmi punar yāvad BKSS_18.124a
uktaś caivam uvācāyaṃ BKSS_3.120a
uktaś caiṣa vasiṣṭhena BKSS_5.147a
uktaṃ gaṇitajātakaiḥ BKSS_6.3b
uktaṃ ca na tvayā tāta BKSS_7.55a
uktaṃ ca bhavatā kasmād BKSS_21.76a
uktaṃ cājāgarūkasya BKSS_7.60a
uktaṃ cānena yan nāma BKSS_23.69a
uktaṃ nāgarakair iti BKSS_17.132d
uktaṃ nāsau tvayā muktaḥ BKSS_18.497c
uktaṃ yad anayā śriyā BKSS_22.271b
uktaṃ vṛṣasutena yat BKSS_9.80b
uktaṃ hariśikhenāpi BKSS_9.16a
uktaḥ kupitayā tayā BKSS_20.354b
uktaḥ sārathinā cāsmi BKSS_10.88a
uktā ca nanu bālāsi BKSS_5.13a
uktā vegavatī mātrā BKSS_14.25c
uktā sā ca mayā devi BKSS_20.5a
ukṣavṛndārakair yuktam BKSS_10.2a
ugraseno mahāsenaḥ BKSS_5.179c
ucitaṃ bhūṣaṇasyāsya BKSS_18.371c
ucitāntaravartinau BKSS_14.57b
uccakair uccaran dhvaniḥ BKSS_20.230d
uccakair uccarann iti BKSS_18.131d
uccakaiḥ sādhu sādhv iti BKSS_17.110d
uccam āharad āsanam BKSS_18.37d
uccinvantī kadācit sā BKSS_14.65a
uccair āha sabhāsadaḥ BKSS_20.202d
uccair idam abhāṣata BKSS_3.51d
uccair dhvanir ajṛmbhata BKSS_5.74d
uccair bhartṛsamāvasthām BKSS_22.106c
uccais tāḍitapāṇayaḥ BKSS_14.34b
uccais tāḍitapāṇinā BKSS_15.52b
ucchādya kaṇakalkena BKSS_20.251a
ucchinnau svakulocitau BKSS_18.145d
ucchiṣṭān āgataś cāsmi BKSS_10.249c
ucchrite saṃbhramān mayi BKSS_18.634b
ucchvasatkarkaśāṅkuram BKSS_10.268d
ucyatām iti coktena BKSS_20.197a
ucyatām iti tenoktā BKSS_22.65a
ucyase kiṃ janair iti BKSS_20.354d
ujjayanyāṃ ca yat pāpaṃ BKSS_22.248a
ujjayanyāṃ nidhānāni BKSS_22.260a
ujjayanyāḥ pariṣvajya BKSS_22.30c
ujjvalaṃ kṛtavān iti BKSS_13.31d
ujjvalā jāyate yathā BKSS_15.33b
ujjvalā tu tvayedānīṃ BKSS_18.605c
ujjvalair lakṣitaś cihnaiḥ BKSS_22.225c
ujjhitāmbaram udbāhu BKSS_20.94a
uṭajāṅgaṇam ānītaḥ BKSS_14.70a
uṭajābhyantare nyastaḥ BKSS_14.94c
uta na syād asāv iti BKSS_14.107d
utānyad asti duḥkhasya BKSS_3.45c
utkaṭākāracaritāḥ BKSS_10.63a
utkaṭena hi nāmnāpi BKSS_17.96c
utkaṇṭhaḥ sarvataḥ paśyañ BKSS_20.282c
utkaṇṭhāgarbhakaṇṭhena BKSS_20.44c
utkaṇṭhādarśam icchantī BKSS_11.38a
utkaṇṭhāviṣayād anyat BKSS_20.300c
utkarṇā- dattakādayaḥ BKSS_17.24b
utkarṣann apakarṣaṃś ca BKSS_17.37a
utkāntikāntavṛttāntāṃ BKSS_22.89c
utkṛṣṭavismayavimohitamānasena BKSS_16.93c
utkṛṣṭā vā bhaved iti BKSS_17.170d
utkṛṣtā veti yan mayā BKSS_18.3b
utkrāntaṃ paśya te yaśaḥ BKSS_20.404b
utkṣipya śvaśureṇāpi BKSS_5.214a
utkhātanijarāgeva BKSS_20.323c
utkhātasaṃśayakalaṅkatayā viśuddham BKSS_9.108d
uttamāṅgam akampayat BKSS_1.55d
uttamāṅgāhitāñjaliḥ BKSS_10.112b
uttamā- madhyamā- hīnāś BKSS_10.15c
uttamo gomukhas teṣām BKSS_10.16a
uttamo gomukhas teṣām BKSS_10.19a
uttaraṃ ca divāniśam BKSS_20.158b
uttaraṃ cintayām āsa BKSS_1.71c
uttaraṃ pretavāhanaḥ BKSS_20.68d
uttarābhāsam uktavān BKSS_16.30b
uttarīyāntasaṃsaktam BKSS_3.4a
uttareṇa hi nīyante BKSS_20.69c
uttānavadanaś cāhaṃ BKSS_20.229a
uttāryamāṇaṃ yamunāṃ BKSS_8.22c
uttāryottārya pānīyaṃ BKSS_15.131c
uttiṣṭhākāśamārgeṇa BKSS_14.31c
uttiṣṭhāsantam āsanāt BKSS_17.122b
uttīrṇam aham ātmānaṃ BKSS_5.136c
uttīrṇasyaiva jaladher BKSS_19.160a
uttīryācarya ca snānam BKSS_18.516c
utthāya ca sasaṃjñeyaṃ BKSS_20.345a
utthāsnur iva medhāvī BKSS_16.55c
utthitas toṣanirghoṣas BKSS_20.285c
utthitaḥ paritaḥ kacchaṃ BKSS_20.379c
utthitaḥ puruṣaḥ ko 'pi BKSS_18.42c
utthitāḥ prasthitās tataḥ BKSS_8.24d
utpatantaṃ nabhaḥ kvacit BKSS_20.96d
utpatantī mayā dṛṣṭā BKSS_15.40a
utpatya ca mayā dṛṣṭā BKSS_20.323a
utpatya nabhasā gacchann BKSS_20.202c
utpadyate yadā loke BKSS_8.46a
utpannaparamānandāv BKSS_18.691c
utpannam iti cāvadat BKSS_19.70d
utpannas tādṛśo yasya BKSS_22.44c
utpannaṃ mitravarmaṇaḥ BKSS_18.235d
utpannolkeva saṃdhyāyāṃ BKSS_4.86c
utpannau sakalāv eva BKSS_15.101c
utpalādyadhivāsitam BKSS_2.29b
utpalaiś churitodaram BKSS_20.186d
utpātolkām ivāśivām BKSS_20.227d
utpādayasi vedanām BKSS_4.72d
utpādyatām apatyaṃ ca BKSS_15.110c
utprekṣe sakalāgamān BKSS_21.47d
utplutya patitaṃ ratnaṃ BKSS_5.40c
utphaṇāśīviṣopamām BKSS_14.69b
utsaṅge dārikā nyastā BKSS_22.16c
utsannāsi vinaṣṭāsi BKSS_22.278a
utsarpatsaumyacandrikam BKSS_18.519b
utsavā- vyasaneṣv api BKSS_18.685d
utsāhitaniṣādena BKSS_8.23a
utsāhena ca śikṣethām BKSS_23.118a
utsīdantīḥ prajā- rājan BKSS_2.2c
utsṛjya kupitaś cāpaṃ BKSS_6.26a
utsṛṣṭapṛthivīcintaḥ BKSS_2.1c
utsṛṣṭaḥ kṛtapuṅkhena BKSS_3.55c
utsvinnāṃ dhūmavartibhiḥ BKSS_20.384d
udakaṃ pītam ātmanā BKSS_20.76d
udatiṣṭhaṃ sadattakaḥ BKSS_16.78d
udamīlayad ātāmre BKSS_22.113c
udayācalakūṭasthe BKSS_2.10c
udayācalacāriṇaḥ BKSS_5.150b
udayādrer upatyakām BKSS_5.99d
udaraṃ dṛṣṭam etasyā- BKSS_17.131a
udalambayad ātmānaṃ BKSS_10.207c
udāraiḥ paryatoṣayam BKSS_18.596d
udāsīne tvayi śrutam BKSS_2.7b
udīcīṃ diśam uddiśya BKSS_18.391c
udghoṣyāśanir utkaṭaḥ BKSS_2.71b
uddāmitamukhā- loke BKSS_17.93c
uddhartāraṃ mahīpālaḥ BKSS_1.37c
uddhāryaḥ sāṃprataṃ kena BKSS_2.16c
uddhārye dhavale keśe BKSS_1.37a
uddhṛtaḥ śokapaṅkāt tvaṃ BKSS_2.16a
uddhṛtās te viśeṣeṇa BKSS_18.600c
udbaddhaṃ pādapeṣu ca BKSS_19.161d
udbaddhāṃ kām api striyam BKSS_20.81d
udbhāvayanty avitathā- vacanapradīpāḥ BKSS_23.124d
udbhūtaprathamārtavā BKSS_5.182d
udbhūteṣu kutūhalam BKSS_5.295d
udbhrāntodbhrāntadikkatvād BKSS_18.256c
udyamyāha manuṣyendra BKSS_5.34c
udyānanalinīkūle BKSS_18.16a
udyānaparicārakam BKSS_16.9b
udyānam iti so 'bravīt BKSS_16.9d
udyānaśobhayākṛṣṭa BKSS_5.183c
udyānaṃ praviśett tatra BKSS_12.57c
udyāne putrakasya sā BKSS_4.63b
udyāne madhu pāyitaḥ BKSS_18.640d
udyāne saṃcarann aham BKSS_20.185b
udvigna iva vicchāyaḥ BKSS_18.224c
udvegam iva śaṃsantīṃ BKSS_4.57c
udvegasya nimittaṃ tat BKSS_18.225c
udvejayasi bhartāram BKSS_13.26c
udveṣṭite ca tat tasmin BKSS_17.140a
unnamantīṃ raviṃ prati BKSS_2.69d
unnamayya mukhaṃ sāpi BKSS_10.113a
unnamyatām iti mayā BKSS_10.261c
unnālam iva paṅkajam BKSS_10.85d
unnidraiva sanidreva BKSS_19.198c
unnīyante sma bālāyāś BKSS_7.15a
unmajjananimajjanaiḥ BKSS_19.101d
unmajjanto nimajjantas BKSS_5.119c
unmattakaṃ sa unmattaḥ BKSS_7.45c
unmattakaḥ sa saṃvṛtta BKSS_7.36c
unmatta kim asaṃbaddhaṃ BKSS_13.26a
unmattatvaṃ priyasya vaḥ BKSS_7.51b
unmīlya ca cirān netre BKSS_15.70a
unmūlitamahāvṛkṣaś BKSS_3.11a
upakāraṃ manāg iti BKSS_5.321d
upakrāntaś ca vanditum BKSS_7.54b
upakṣiptaṃ kathāntaram BKSS_8.20d
upagamyābravīc caināṃ BKSS_4.58a
upagamyopaparyaṅkam BKSS_7.5c
upacāro bhaved eṣa BKSS_10.44c
upatiṣṭhata mām iti BKSS_18.334d
upatyakāsthalī meroḥ BKSS_17.80c
upadeśena śakyate BKSS_11.68b
upadhānaṃ tapasvinām BKSS_18.543b
upanaukāruṇodaye BKSS_18.318d
upapattyā niyujyate BKSS_9.24b
upapannam idaṃ śrutvā BKSS_2.18a
upapannaḥ samāgamaḥ BKSS_20.276d
upapannair athālāpair BKSS_18.691a
upabhoktuṃ vyavasyati BKSS_10.25b
upayacchasva tām iti BKSS_3.119d
upayeme dṛḍhodyamaḥ BKSS_21.169d
upariṣṭād avantīnāṃ BKSS_3.87c
upary upari pāṇyantaiḥ BKSS_17.151c
upalabhya tapasvinam BKSS_18.546b
upalabhya tam āśrayam BKSS_21.24b
upalabhyas tato lokāt BKSS_18.388a
upaviṣṭas tu nṛpater BKSS_10.222a
upaviṣṭā puras tasyā- BKSS_7.10a
upaviṣṭāya cācaṣṭa BKSS_12.33a
upaveśya ca tenāṅke BKSS_19.119a
upaveśya puro 'kleśair BKSS_19.56c
upasarpati mām iti BKSS_14.91d
upasarpati mām iti BKSS_19.12d
upasṛtya tam ābhāṣya BKSS_16.20a
upasṛtya śanaiś caināṃ BKSS_15.30a
upahasya ca tāṃ sāpi BKSS_14.39a
upahasya tatas tās tām BKSS_14.34a
upahāsaṃ ca kurvantaṃ BKSS_10.159c
upākramata bhāṣitum BKSS_23.98d
upākrāmata vṛttakam BKSS_19.61d
upāgacchaṃ muhūrtāc ca BKSS_10.154c
upāttaghaṭakarparam BKSS_20.95b
upādāya caturguṇam BKSS_18.170b
upādhyāyasya duhitā BKSS_4.94a
upādhyāyair adhiṣṭhitām BKSS_6.15b
upādhyāyai.ś ca sotsāhair BKSS_18.12a
upāntānantakāñcanau BKSS_22.8b
upāyacaturair nṛbhiḥ BKSS_5.178d
upāyam anyaṃ patayo BKSS_5.193a
upāyam etam āśaṅkya BKSS_10.225c
upāyaś cintyatām iti BKSS_22.63d
upāyaṃ cintayann eva BKSS_15.107c
upāyaḥ kṣitirakṣaṇe BKSS_2.3d
upāyaḥ sa tu duṣkaraḥ BKSS_3.62b
upāyi prabalāṃ nidrāṃ BKSS_20.29c
upāyeṣu tu saṃdehas BKSS_4.99c
upāyair avatāritaḥ BKSS_18.129d
upāyair durnivartyaiva BKSS_20.210c
upāyais tava pitrāham BKSS_5.266c
upāyaiḥ pāyito bhavān BKSS_18.525b
upāyo 'yam anuṣṭhitaḥ BKSS_10.233d
upāyo 'yaṃ mayā kṛtaḥ BKSS_5.138b
upālabdhavatī nātham BKSS_12.45c
upālambhena takṣasi BKSS_10.215d
upāsiṣṭa puraḥsaṃdhyām BKSS_2.21c
upāsīnasya bhūpateḥ BKSS_4.47b
upāsta jahnukanyakām BKSS_21.171d
upāsya caturaḥ kaṣṭān BKSS_20.165a
upāsyāḥ pāvanatamaṃ BKSS_14.23c
upāṃśusmaraṇād iti BKSS_20.80d
ubhayor nobhayorvāpi BKSS_4.39c
ubheṭīkūṭapaṭala BKSS_20.289a
ubhau vijayatām iti BKSS_6.3d
urasā stanasāreṇa BKSS_10.152a
urasy ādhātum icchati BKSS_10.145d
uraḥkaṇṭhauṣṭhaśoṣasya BKSS_21.115c
uraḥ spṛśati vaḥ ko vā BKSS_10.146c
urujaṅghoruvistṛtam BKSS_20.232d
urvaśīmenakārambhā BKSS_5.37a
ulūkabhayapūrvo 'pi BKSS_20.49c
ulūkaṃ subhagadhvanim BKSS_20.42d
ulkāsaṃghātabhāsuraḥ BKSS_12.20b
ulke piśācike gaccha BKSS_4.95c
ullāpyāsphuṭarephakam BKSS_10.120b
uvāca brāhmaṇī patim BKSS_1.32d
uvāca rājaputraṃ ca BKSS_19.81a
uvāca rājaputro 'yam BKSS_2.88c
uvācāvantivardhanaḥ BKSS_3.116b
uvācotpalahastakaḥ BKSS_3.117b
uvācopacitatrapā BKSS_21.165b
uvāsa kila mūṣika BKSS_20.361d
uvāsa brāhmaṇas tatra BKSS_4.84a
uṣitā- varjitā- duḥkair BKSS_3.58c
uṣitvā rajanīṃ divā BKSS_5.254b
uṣṇāṃśum iva haimanam BKSS_18.519d
ūcur viprā- dṛḍhodyamam BKSS_21.158b
ūrugauravamantharaiḥ BKSS_24.8b
ūrum āropitā tadā BKSS_10.221d
ūrumūlasthaśastreṣu BKSS_21.33a
ūrūm āropayad bālāṃ BKSS_7.18c
ūrau vāme nṛpātmajaḥ BKSS_10.222b
ūrdhvacūḍaḥ sa vegena BKSS_20.284c
ṛjutānirvikāratvān BKSS_18.260c
ṛṇaiḥ kila samāghrātaḥ BKSS_5.2a
ṛddhimac ca gṛhaṃ tava BKSS_22.209b
ṛddhimanto 'tra mātaṅgās BKSS_3.25a
ṛddhiṃ vaḥ śilpināṃ śilpaṃ BKSS_10.33c
ṛṣabhaś ca rumaṇvāṃś ca BKSS_4.20a
ṛṣabhaḥ saṃjñayā yataḥ BKSS_6.11b
ṛṣabheṇeti kathitaṃ BKSS_5.66a
ṛṣidattām avandata BKSS_24.11b
ṛṣidevasvadhābhujām BKSS_5.2d
ṛṣiputrasya vallabhā BKSS_12.45d
ṛṣibhis tīrthasevanam BKSS_21.65d
ṛṣibhiḥ kriyamāṇeṣu BKSS_5.105c
ṛṣimātulabhāryāṇāṃ BKSS_4.11a
ṛṣimātulamitrāṇāṃ BKSS_4.1c
ṛṣīṇām agrataḥ śrutam BKSS_5.30b
ṛṣīṇāṃ ko hi mādṛśaḥ BKSS_21.19b
eka eva tu me nāsīd BKSS_1.62a
eka eva priyaḥ putraḥ BKSS_18.472a
ekakaḥ puruṣaś cāyaṃ BKSS_18.469c
ekajīvaśarīrāyai BKSS_10.219c
ekatas tu tritaṃ dṛṣṭvā BKSS_15.121a
ekataḥ pūrvajas teṣāṃ BKSS_15.108c
ekataḥ śvetakarṇānāṃ BKSS_15.113a
ekadā kacchapīṃ vīṇāṃ BKSS_18.571a
ekadā k.amcid adrākṣam BKSS_18.428a
ekadā kundamālikā BKSS_22.242b
ekadā kṛṣṇaśarvaryāṃ BKSS_18.562a
ekadā kauśikenoktā BKSS_9.84a
ekadā gaṇikāmātrā BKSS_18.121a
ekadā gomukhenoktaṃ BKSS_21.2a
ekadā gaurimuṇḍasya BKSS_14.38a
ekadā taṃ mahātmānam BKSS_18.536a
ekadā tām abhāṣanta BKSS_21.110a
ekadā tu caturvedaḥ BKSS_4.117a
ekadā tu sukhāsīno BKSS_5.144a
ekadā dattakenāham BKSS_20.2a
ekadā nau pitāvocat BKSS_23.111a
ekadā parihāsena BKSS_21.128a
ekadā piṇḍapātāya BKSS_18.7a
ekadā pitaraṃ dṛṣṭvā BKSS_9.87a
ekadā pitaraṃ draṣṭuṃ BKSS_19.89a
ekadā pratibhuddhau tu BKSS_5.17a
ekadā prastutakathāḥ BKSS_10.202a
ekadā prāsakaiḥ krīḍan BKSS_19.2a
ekadā bakulāśoka BKSS_19.75a
ekadā brāhmaṇaḥ pṛṣṭas BKSS_20.274a
ekadā bhojanasyānte BKSS_7.49a
ekadā bhrājamāno 'yaṃ BKSS_5.112a
ekadā marubhūtikaḥ BKSS_6.17b
ekadā labdhaviśramaṃ BKSS_18.234a
ekadā śvaśuras tava BKSS_5.89b
ekadā saha kāntayā BKSS_3.43b
ekadāstaṃgate ravau BKSS_12.47d
ekadā syandamānāśruḥ BKSS_19.150a
ekadeśā- manīṣitāḥ BKSS_10.125d
ekaparyaṅkasuptāpi BKSS_20.47c
ekaputro 'py asau pitrā BKSS_18.11a
ekamānasavegasya BKSS_15.100a
ekam evāvayor vapuḥ BKSS_22.12d
ekam evottaraṃ kṛtam BKSS_23.18b
ekayā dhārayāmy aham BKSS_14.105b
ekarātraṃ vased grāme BKSS_22.220a
ekarātroṣito yathā BKSS_1.90d
ekavidyaḥ punas tatra BKSS_23.116a
ekaśākhāvaśeṣasya BKSS_18.471a
ekaśeṣāsmadīyā yā BKSS_18.468c
ekaś cārutarākāraḥ BKSS_19.162a
ekasya kṣudrakasyārthe BKSS_18.477c
ekasyāṃ kila saṃtatau BKSS_10.190b
ekākiny- eva sā daivaṃ BKSS_22.169a
ekākī praviśatv iti BKSS_11.65b
ekā ca duhitā yasyāḥ BKSS_14.9a
ekā tu na gatā tāsām BKSS_18.539a
ekābhāṣata dārikā BKSS_5.222b
ekām eva mayā labdhāṃ BKSS_12.13c
ekā vegavatī kṛttā BKSS_15.102a
ekāharniśasaṃmitam BKSS_14.13d
ekāhena palāyitaḥ BKSS_21.93d
ekena paṭunānekaṃ BKSS_20.338a
ekenaiva pravṛddhena BKSS_18.145a
ekenaivāsmi vardhitaḥ BKSS_1.61b
ekaiva janitā sutā BKSS_18.557b
ekaiva mama bāleyam BKSS_15.22a
eko dauvārikaś ca mām BKSS_16.13b
eko drakṣyati nāparaḥ BKSS_4.111b
eko nāgarakaś caikam BKSS_17.93a
eko 'mitagatir mama BKSS_20.131b
etatkathāvasāne ca BKSS_16.89a
etat te gṛham ity uktvā BKSS_20.253c
etat nāgapuraṃ puram BKSS_19.172b
etat sahastapādāya BKSS_18.241c
etad asmād anarthakam BKSS_18.189d
etad ekārthayor āsīd BKSS_18.382c
etad daivābhidhānasya BKSS_21.51c
etan manasi kṛtvārtham BKSS_18.651a
etan manasi kṛtvārthaṃ BKSS_4.37a
etan me mṛṣyatām iti BKSS_19.20d
etasmād asahāyatvān BKSS_18.183c
etasmād āśramād iti BKSS_5.115d
etasmān na vimuñceyur BKSS_21.66c
etasmiñ jātam āture BKSS_22.131d
etasminn antare bhṛtyaṃ BKSS_23.65a
etasminn ākule kāle BKSS_20.431a
etasminn īdṛśe kāle BKSS_20.383a
etasminn eva vṛttānte BKSS_5.274a
etasminn eva vṛttānte BKSS_14.72a
etasmai dattavān iti BKSS_3.115d
etasya madhurādibhiḥ BKSS_18.52d
etasyāṃ cāturāśramyaṃ BKSS_22.193c
etasyāḥ praviśaty asau BKSS_5.45d
etaṃ grāmakam adrākṣam BKSS_20.435c
etaṃ grāmam upāgataḥ BKSS_20.276b
etaṃ jarjaramaṇḍapam BKSS_21.47b
etaṃ veda bhavān iti BKSS_22.220d
etā- oṣadhayaḥ pañca BKSS_9.63c
etāni cānyāni ca nāgarāṇāṃ BKSS_20.92a
etān pradakṣiṇīkṛtya BKSS_8.48a
etām āśvāsayāmi sma BKSS_10.226c
etām eva samālambya BKSS_9.20a
etāvataiva dattasya BKSS_17.89a
etāvat tu mayā vācyaṃ BKSS_1.69a
etāvad eva tatrāsīn BKSS_18.48a
etāvantam ayāpayam BKSS_10.253d
etāvantam ahaṃ kālaṃ BKSS_22.221a
etāvantaṃ ca sā kālaṃ BKSS_7.58a
etāvanti kutaḥ santi BKSS_20.39a
etāvan mama vijñānam BKSS_23.52a
etāś ca komalāḥ sthūlāḥ BKSS_18.433a
etāṃ dṛṣṭvā saparyāṇāñ BKSS_18.453a
etāṃ bhūmim upāgataḥ BKSS_5.133b
etāḥ prasthāpitāḥ sakhyaḥ BKSS_10.203c
etāḥ sarvā- rahogatāḥ BKSS_10.183b
ete jyeṣṭhakaniṣṭhau te BKSS_22.96c
etena parikhāśāla BKSS_20.149a
ete pāṇḍarakāṣṭhasya BKSS_5.216a
etha yāte kvacit kāle BKSS_18.670a
enam ambaracāriṇam BKSS_16.14d
enaṃ kurubhakaṃ tasmai BKSS_22.27c
enaṃ dṛṣṭvādhitiṣṭhantam BKSS_21.47a
enaṃ deśam upāgatā BKSS_4.129d
elāmaricatāmbūla BKSS_18.346a
eva bruvati mantriṇi BKSS_2.82b
evam aṅgulibhaṅgena BKSS_11.26a
evam anyāpi gaṇikā BKSS_10.133a
evam aṣṭāv atikrāntāḥ BKSS_22.47a
evam astu kim āsyate BKSS_15.14b
evam ātmāpavādinam BKSS_1.57b
evamādikathānte ca BKSS_3.113a
evamādi tataḥ śrutvā BKSS_1.23a
evamādi tataḥ śrutvā BKSS_18.436a
evamādi tam uktvāsau BKSS_22.212a
evamādi tam uktvāsau BKSS_22.262a
evamādi nivedyāsau BKSS_19.94a
evamādiprakārās te BKSS_18.180a
evamādiprakāreṇa BKSS_20.243a
evamādi bruvann eva BKSS_23.104a
evamādibhir ālāpair BKSS_23.82a
evamādibhir ālāpaiś BKSS_18.693a
evamādivikalpaṃ mām BKSS_21.34a
evamādivinodo 'sāv BKSS_20.282a
evamādi vimṛśyāsāv BKSS_21.93a
evamādiśaratkāla BKSS_20.269a
evamādi sa tenoktaḥ BKSS_22.73a
evamādi sa tair uktaḥ BKSS_21.117a
evamādi sa niścitya BKSS_21.120a
evamādi samādiśya BKSS_18.178a
evamādīn asau dṛṣṭvā BKSS_4.53a
evamādau tu vṛttānte BKSS_5.81a
evam ābharaṇaṃ vāsas BKSS_7.52a
evam āsevamānasya BKSS_2.33a
evam uktaḥ prajāvatyā BKSS_20.398c
evam uktābravīd evam BKSS_10.179a
evam uktvā tatas tasyās BKSS_14.78a
evam uktvā mahāseno BKSS_5.257a
evam uttejjitas tasyā- BKSS_10.257a
evam uttejyamāno 'pi BKSS_20.224a
evam uddāmayen mukham BKSS_17.94d
evam ete mayā labdhās BKSS_4.131c
evaṃ kāriṇam apy eṣā BKSS_13.49c
evaṃ gambhīradhairyeti BKSS_20.259c
evaṃ ca kṛtasatkāro BKSS_19.74a
evaṃ ca cintayann eva BKSS_15.153a
evaṃ ca ciram āsitvā BKSS_22.208a
evaṃ ca divasaṃ nitvā BKSS_17.26a
evaṃ ca pariśeṣebhyaḥ BKSS_18.129a
evaṃ ca vasatas tatra BKSS_18.387a
evaṃ ca sukham āsīno BKSS_16.81a
evaṃ ca sthāpite svapne BKSS_5.52a
evaṃ cānantavṛttāntaṃ BKSS_20.68a
evaṃ caiva ca kalyāṇi BKSS_14.25a
evaṃ dineṣu gacchatsu BKSS_5.227a
evaṃ devī bravītīti BKSS_5.283a
evaṃ nāma nigadyatām BKSS_10.179b
evaṃ nāmeti coktvā saḥ BKSS_10.59a
evaṃ nāmety anujñātaḥ BKSS_22.101a
evaṃ nirabhimānā ca BKSS_10.114c
evaṃ niruttarāḥ kṛtvā BKSS_1.89a
evaṃ nirūpayantaś ca BKSS_9.42a
evaṃ nirūpayantaś ca BKSS_9.59a
evaṃprāyaprapañcābhir BKSS_18.138a
evaṃprāyaprapañce tu BKSS_21.90a
evaṃprāye ca vṛttānte BKSS_5.38a
evaṃprāye ca vṛttānte BKSS_7.53a
evaṃprāye ca vṛttānte BKSS_10.6a
evaṃprāye ca vṛttānte BKSS_18.335a
evaṃprāye ca vṛttānte BKSS_18.466a
evaṃprāye ca vṛttānte BKSS_18.659a
evaṃprāye ca vṛttānte BKSS_21.149a
evaṃ bahuṣu yāteṣu BKSS_3.2a
evaṃ bhavatu nāmeti BKSS_21.29a
evaṃ mahendradaivatyām BKSS_15.148a
evaṃ mānasavegānāṃ BKSS_15.103a
evaṃ mālāphalādīni BKSS_11.106a
evaṃ māṃ mā sma kalpayaḥ BKSS_19.203b
evaṃ muñcāmi bhūyas tān BKSS_9.76c
evaṃ me samatīteṣu BKSS_7.34a
evaṃ yāti kvacit kāle BKSS_5.152a
evaṃrūpajavākārā- BKSS_8.46c
evaṃ labdhaś ca jātaś ca BKSS_6.13a
evaṃ vadati jāmātā BKSS_22.130c
evaṃ vardhakikarmāra BKSS_16.53a
evaṃ vā praviśan dhīraṃ BKSS_16.15c
evaṃ samudradinnā ca BKSS_18.696c
evaṃ samudradinneyam BKSS_18.699a
evaṃ saha suhṛddāraiḥ BKSS_15.67a
eṣa tūṇaṃ mamāgataḥ BKSS_8.53d
eṣa te gaṅgadattāyā- BKSS_18.652a
eṣa te saṃbhavagrāmaḥ BKSS_20.262a
eṣa prasthāpyatām iti BKSS_11.28d
eṣa mandāyate raviḥ BKSS_14.50d
eṣa yāty eṣa yātīti BKSS_22.163a
eṣa vijñāpayāmy adya BKSS_10.253a
eṣa vidyādharendrāṇām BKSS_21.46c
eṣa veṇupatho nāma BKSS_18.446a
eṣa vetrapatho nāma BKSS_18.435a
eṣa veśaṃ vigāhate BKSS_10.72d
eṣa sāgaradattasya BKSS_22.71a
eṣa strīpuruṣaḥ śocyo BKSS_19.6c
eṣā tu gopayoṣāpi BKSS_20.259a
eṣā dhanapateḥ śeṣā BKSS_13.5c
eṣā naḥ svāminī devī BKSS_11.15c
eṣā pravrajitā bhadra BKSS_24.8c
eṣā bālasakhīṃ dṛṣṭvā BKSS_24.10a
eṣām anyatamaṃ gāḍhaṃ BKSS_18.443c
eṣām anyatamaṃ yāhi BKSS_11.23a
eṣā rājakulaṃ yāntīṃ BKSS_10.192a
eṣo 'pi sthāpitaḥ svapnaḥ BKSS_5.60a
ehi dīvyāva mitreti BKSS_23.58c
ehi vidyādharā3 ehi BKSS_12.13a
ehīti sā nṛpeṇoktā BKSS_7.5a
ehīha ca mayāhūya BKSS_9.79a
ehy ehi taralāpāṅgi BKSS_22.266a
aikṣatāvantivardhanaḥ BKSS_3.76d
aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam BKSS_18.518b
aikṣe sāntaḥpuraṃ puram BKSS_20.161d
aicchaṃ paṭukutūhalaḥ BKSS_20.37b
aiśvaryajanitaṃ madam BKSS_16.64b
aiśvaryaṃ durlabhaṃ labdham BKSS_4.3a
om iti pratyapūjayam BKSS_18.116d
oṣadhīnām idaṃ jyotir BKSS_18.567a
kakṣasaṃsāram āyatam BKSS_20.381b
kakṣaṃ kakṣaṃ vibhāvasoḥ BKSS_20.380b
kakṣādvāraṃ yad aikṣata BKSS_20.35b
kakṣāntare prakṛṣṭarddhau BKSS_5.28c
kakṣārakṣās tam adrākṣur BKSS_20.34c
kakṣyādvāraiḥ praviṣṭau svaḥ BKSS_11.32c
kaccic ca skhalitas tasyāḥ BKSS_18.504c
kaccit kuśalināv iti BKSS_19.170d
kaccit piṅgalikā nāsi BKSS_4.127c
kaccit samudradinnāsi BKSS_18.677c
kaccit sāgaradattasya BKSS_18.676c
kaccit svastho 'si bhadreti BKSS_7.44a
kaccid vā pratyavekṣyante BKSS_16.20c
kacchapākāraphalakām BKSS_17.143c
kañcid adyedam ārūḍham BKSS_2.59a
kañcukī cetanāprāptān BKSS_17.154c
kañcukyādiparīvāram BKSS_8.4c
kaṭakaṃ prāviśad gireḥ BKSS_5.307d
kaṭākṣekṣitarūpayā BKSS_5.306b
kaṭukā durghaṭāś ceyaṃ BKSS_10.200c
kaṭaiḥ kṛtaparikṣepāṃ BKSS_18.156a
kaṭhorakaṭayaḥ khalāḥ BKSS_10.188d
kaṭhorasparśabodhitaḥ BKSS_20.30b
kaṇṭhapāśaṃ tam etasyāḥ BKSS_10.208c
katamad vātra pattanam BKSS_18.351d
katamad vā vinodanam BKSS_10.126d
katamaḥ prakṣayaṃ gataḥ BKSS_22.61d
katamā padmadevikā BKSS_11.14b
katarat paśyasi spaṣṭaṃ BKSS_23.39c
katham apy agaman niśā BKSS_22.117d
katham asmān dahed iti BKSS_20.397d
katham itthaṃ sa vakṣyati BKSS_21.8d
katham ity anuyuktā ca BKSS_20.189a
katham ity avadhīyatām BKSS_11.45d
katham evaṃ vaded iti BKSS_10.34d
katham evaṃ viḍambyate BKSS_18.27d
katham eṣa tvayā prāptaḥ BKSS_23.7c
kathayām āsa dohadam BKSS_5.88b
kathayāmi kathaṃ rūpaṃ BKSS_17.100a
kathayeti savistaram BKSS_9.4b
kathayety anumoditam BKSS_10.28d
kathayed gurusaṃnidhau BKSS_4.6d
kathayeyaṃ yadi guṇān BKSS_4.15c
kathaṃ katham ayaṃ mayā BKSS_20.305b
kathaṃ kaṣṭatame bālo BKSS_11.25a
kathaṃcit krāntavāhanaḥ BKSS_15.106b
kathaṃcit pratyabhijñāya BKSS_14.81a
kathaṃ jānāsi nāstīti BKSS_12.7c
kathaṃ jīvati sā yā strī BKSS_22.109a
kathaṃ tava sutā satī BKSS_22.284b
kathaṃ dāsajano vakṣaḥ BKSS_10.144c
kathaṃ duruttarād asmān BKSS_15.107a
kathaṃ nāma ca bhūpateḥ BKSS_5.321b
kathaṃ nāma na dāsyati BKSS_22.252d
kathaṃ niṣkāraṇo nāma BKSS_11.37c
kathaṃ punar amuṃ deśam BKSS_18.324a
kathaṃ mūḍhātmabhiḥ sthitam BKSS_22.305b
kathaṃ yāyād acittatām BKSS_7.73d
kathaṃ vā na vimānaṃ tad BKSS_18.253a
kathaṃ vidyādharāṅganāḥ BKSS_15.57d
kathaṃ vettheti pṛṣṭaś ca BKSS_9.33a
kathaṃ veda bhavān iti BKSS_21.44d
kathaṃ veda bhavān iti BKSS_23.105d
kathaṃ śakṣyatha śaṃsitum BKSS_18.410d
kathaṃ śakṣyasi vīkṣitum BKSS_18.32d
kathaṃ sarasvatī kṣudrair BKSS_17.43c
kathākanthāṃ prasārayan BKSS_20.356d
kathā parisamāpyate BKSS_20.411b
kathāyāḥ sthīyatām iti BKSS_21.136d
kathāvastūni kovidaiḥ BKSS_21.13b
kathāvyāsaṅgakāriṇā BKSS_4.17b
kathāṃ navadaśapriyām BKSS_10.266b
kathitaṃ gomukhena vaḥ BKSS_9.102b
kathitaṃ ca tataḥ śrutvā BKSS_5.190a
kathitaṃ dhanamatyāhaṃ BKSS_20.142c
kathitaṃ skhaladakṣaram BKSS_21.123d
kathitā katham ākṛtiḥ BKSS_22.44d
kathitā pathikair iti BKSS_20.437d
kathitāyataduḥkhayā BKSS_21.123b
kathite 'smin manorathe BKSS_5.153b
kathite 'smin rumaṇvate BKSS_11.82b
kathito bhūbhṛtaiva saḥ BKSS_18.642d
kathyatām iti so 'bravīt BKSS_5.215d
kathyamānāṃ kathām eva BKSS_4.17c
kadambamālatīkunda BKSS_18.511a
kadambānilam āghrātum BKSS_5.182c
kadambe mocitas tvayā BKSS_20.126b
kadalīkānanāvṛtam BKSS_18.517b
kadalīdalacañcalām BKSS_14.29b
kadalīnārikerādi BKSS_18.258a
kadalīpaṭutantubhiḥ BKSS_20.186b
kadalīphalacikkhalla BKSS_18.345a
kadalīṣaṇḍasaṃvṛtam BKSS_18.355b
kadācic ca smitaṃ kṛtvā BKSS_7.40a
kadācic cābhavat tasyās BKSS_22.215a
kadācic cāham āhūya BKSS_18.95a
kadācic copalabhyeta BKSS_21.4a
kadācij jālam ālikhet BKSS_11.24d
kadācit kaścid āgatya BKSS_4.93a
kadācit kāśyapasthale BKSS_20.320d
kadācit kuñjaśikharair BKSS_18.311a
kadācit kupitā bhartre BKSS_12.36c
kadācit kupitā mahyaṃ BKSS_15.68a
kadācit pratibuddheṣu BKSS_5.250a
kadācit pramadā śrutā BKSS_18.59d
kadācit proṣite tasminn BKSS_20.363a
kadācit sānudāsasya BKSS_18.364a
kadācid ajitaṃ jetuṃ BKSS_23.113a
kadācid atha niryāntīṃ BKSS_3.69a
kadācid atha mārutaḥ BKSS_3.49b
kadācid atha velāyāṃ BKSS_3.8a
kadācid anayor bhavet BKSS_4.35d
kadācid amṛteva sā BKSS_12.57b
kadācid ardharātre 'haṃ BKSS_13.40a
kadācid avadan prajāḥ BKSS_2.2b
kadācid āgate kāle BKSS_5.181a
kadācid āsthānagataṃ BKSS_4.21a
kadācid itarāṃ naiva BKSS_11.42c
kadācid iti pārthivaḥ BKSS_7.28d
kadācid iti bhāṣitaḥ BKSS_19.22d
kadācid ṛṣir aṅgirāḥ BKSS_12.41b
kadācid ekatenoktau BKSS_15.117a
kadācid ekaparyaṅka BKSS_13.38a
kadācid gṛham āgatam BKSS_5.207b
kadācid divase 'nyasmin BKSS_7.48c
kadācid dvārapālena BKSS_19.66a
kadācid vāhayitvāśvān BKSS_3.2c
kadācin nabhasā yāntī BKSS_5.301a
kadācin nāvikaḥ kaścid BKSS_18.316a
kadācin nāsikāntaram BKSS_7.40d
kadācin mantravādinām BKSS_16.31b
kadācin mandirāgrasthaḥ BKSS_24.2a
kadā draṣṭā sa medinīm BKSS_4.16d
kadā paśyāmi jananīm BKSS_18.592a
kadā vādayitā vīṇāṃ BKSS_17.135c
kaniṣṭhaṃ jyeṣṭhamadhyamau BKSS_15.126b
kanīyāṃso nṛpātmajāt BKSS_6.4d
kandarāyāṃ nagendrasya BKSS_5.301c
kandarāsānumūrdhasu BKSS_3.102d
kandarpaśaratāḍitā BKSS_22.270b
kandukaḥ kṛṣyatām iti BKSS_2.84d
kanduko me hṛto 'nena BKSS_6.20c
kanyakā kusumālikā BKSS_9.94d
kanyakā niragād gṛhāt BKSS_21.98d
kanyakā neyam īdṛśī BKSS_19.201b
kanyakāntaḥpurād eti BKSS_24.10c
kanyakānyatamā tatra BKSS_1.13a
kanyakām avilambitam BKSS_3.13b
kanyakām upayaccheta BKSS_3.120c
kanyakāṃ labhatām iti BKSS_17.156d
kanyā kañcukibhir vṛtā BKSS_17.99b
kanyā ced vāmaśīlena BKSS_22.32c
kanyājinavatīti mām BKSS_20.4d
kanyātvaṃ pratipāditā BKSS_13.16d
kanyā ninditalakṣaṇā BKSS_18.285b
kanyāntaḥpuravartinī BKSS_20.190d
kanyāmātraprayojanaḥ BKSS_20.130b
kanyāyūthaparīvāraḥ BKSS_10.105c
kanyārādhanakovidaḥ BKSS_15.53b
kanyā sarvasya dṛśyeti BKSS_20.170a
kanyās tasmān nirakrāman BKSS_18.537a
kanyāṃ kanyābhir āvṛtām BKSS_10.107d
kanyāṃ varayituṃ yāmi BKSS_3.31c
kanyāḥ sujātā- diṅnāgair BKSS_5.304c
kapālam apatat karāt BKSS_19.9b
kapālaśikhipiñchābhyāṃ BKSS_19.3a
kapālaṃ ca kapālaśaḥ BKSS_22.281b
kapolanayanādharaiḥ BKSS_10.194d
kapolasthalakauśalam BKSS_9.1b
kapolasthalapīvaram BKSS_17.89d
kapolaṃ jihmalocanam BKSS_5.86b
kapolāgalitāśruṇā BKSS_7.64b
kapolo mām abhāṣata BKSS_18.520b
kamaṇḍalusanāthaś ca BKSS_1.64c
kamalendīvarādibhiḥ BKSS_4.100b
kampaniḥśvāsajananān BKSS_10.269c
kampamānaś ca kopena BKSS_15.20a
kampayitvā śanaiḥ śiraḥ BKSS_20.334b
kampayitvā śiraḥ krodhān BKSS_7.39c
kampayitvottamāṅgaṃ ca BKSS_16.75c
kambūnūpuramekhalāḥ BKSS_20.187d
karaghāṭataror iti BKSS_5.216d
karacchuritacandrikam BKSS_20.83b
karaṇāny asvatantrāṇi BKSS_10.143a
karaṇotkhātakopasya BKSS_5.314c
karadvayāvṛtamukhī BKSS_10.165a
karaprakarapiñjaram BKSS_10.84d
karam udyānamandiram BKSS_16.18b
karaśākhabhir aspṛśam BKSS_17.37d
karaśākhāmukhaiḥ svayam BKSS_17.146b
karaśākhāvṛtānanām BKSS_18.618d
karaśākhāś ca no jātā- BKSS_17.134c
karaṃ kañcukinoditam BKSS_17.104b
karaṃ gandharvadattāyāḥ BKSS_17.180c
karaṃ ca kuliśākulam BKSS_15.144b
karaḥ saṃskrīyatām iti BKSS_17.167d
karābhyāṃ mūḍhadhīr iti BKSS_10.146d
karāmṛṣṭavaśāmukham BKSS_5.303b
karāmbhoruhasaṃsparśa BKSS_3.14a
karālam atha tāpasaiḥ BKSS_3.101b
kariṇītālukomalau BKSS_13.46b
kariṇīpṛṣṭham āropya BKSS_19.162c
kariṣyati nirutkaṇṭham BKSS_10.136c
kariṣyatha svayaṃ tasyā- BKSS_10.111c
kariṣyantyā bhavān vṛtaḥ BKSS_20.115d
karī kamālinīm iva BKSS_19.196d
karītīty atha sābravīt BKSS_18.76d
karuṇāgocarībhūtam BKSS_18.180c
karuṇārdrīkṛtāśayaḥ BKSS_18.166b
kare kuñcitapuṣkare BKSS_3.14d
kareṇukaradhāritaiḥ BKSS_5.302b
kareṇukarabhāśvādi BKSS_8.31c
kareṇukalabhāv iva BKSS_18.311d
kareṇuturagādikam BKSS_17.46b
kareṇuśibikādibhiḥ BKSS_8.2b
karoti sma dṛḍhodyamaḥ BKSS_21.59d
karoti sma mahat tapaḥ BKSS_14.63b
karoti sma vasantakaḥ BKSS_6.12b
karoti sma sakhīmadhye BKSS_10.195c
karotu bhagavān iti BKSS_22.209d
karotu saphalaṃ tena BKSS_10.88c
karṇakaṇṭhavibhūṣaṇām BKSS_21.145b
karṇakuṇḍalavṛttinā BKSS_7.28b
karṇadāraṇam apriyam BKSS_1.55b
karṇaśūlapradāyinīḥ BKSS_16.48d
karṇikāmadhyam āsthitaḥ BKSS_3.104b
karṇikārasragujjvalāḥ BKSS_19.120b
karṇikārāmalair aṅgaiḥ BKSS_20.241a
karṇīrathapravahaṇe BKSS_10.92c
karṇe kim api sābravīt BKSS_22.65b
karṇe gomukham abravam BKSS_23.97b
karṇau mama tathā bhūtau BKSS_20.55c
kartayām āsa nāpitam BKSS_1.37d
kartarīpāśasaṃkāśau BKSS_20.55a
kartavye tu bhavān prabhuḥ BKSS_3.63d
kartavye buddhimān iti BKSS_20.204d
kartavye buddhivān iti BKSS_20.203d
kartavyaivānujīvinā BKSS_15.157b
kartāro hastiśikṣāyāṃ BKSS_5.303c
kartā vāntaviṣān iti BKSS_14.106d
kartāsmi bhavadādeśam BKSS_21.72c
kartum icchati yo mohān BKSS_15.156c
kartum icchasi mām iti BKSS_19.60d
karpāse jvalati kṣiptaḥ BKSS_18.408c
karpāso guṇavān iti BKSS_18.388b
karpūratriphalānābhi BKSS_16.80a
karmakaryā pramattayā BKSS_18.163b
karmakaryo 'pi tāny asmin BKSS_16.61c
karma krūram akārayat BKSS_18.480d
karmaṇyāḥ samareṣv iti BKSS_20.416d
karma tādṛśam ācaret BKSS_18.281d
karmabhir garhitair iti BKSS_18.172d
karma vyavasitaṃ tvayā BKSS_15.75d
karmaśālām adarśayat BKSS_5.212d
karmaśāstravidau yuvām BKSS_10.272b
karmaśeṣaṃ samāpayat BKSS_20.99d
karmāṇi niravartayat BKSS_21.131d
karmedaṃ viśvakarmaṇaḥ BKSS_5.217b
kalaṅkāṃ dadhatī tanum BKSS_22.279b
kalaṅko 'sya na gacchati BKSS_22.256d
kalākulaviśāradaḥ BKSS_18.247d
kalākuśaladhīr iti BKSS_5.69d
kalābhir atha citrābhir BKSS_10.107a
kalāvijñānasaṃpadaḥ BKSS_23.73b
kalāvinyāsakuśalair BKSS_10.95a
kalāśālī bhaviṣyati BKSS_14.9b
kalāśāstraviśāradaḥ BKSS_11.5b
kalāsu ca viśāradaḥ BKSS_22.70d
kalikāṅgulitārjitāḥ BKSS_20.239d
kalikāritayā ca tām BKSS_4.90b
kaliṅgasenayākhyātaṃ BKSS_7.17a
kaliṅgasenayā cāyaṃ BKSS_10.236a
kaliṅgasenayā tv atra BKSS_12.11a
kaliṅgasenayā rājā BKSS_7.4c
kalpapādapakānanam BKSS_5.24d
kalpayitvā tu me gopaḥ BKSS_20.253a
kalpavṛkṣaprasūtāni BKSS_14.26c
kalpitabrāhmaṇākalpas BKSS_22.88a
kalpitaś cāraṇādibhiḥ BKSS_18.643d
kalpitaṃ ca sabhāmadhye BKSS_17.101a
kalpitaṃ dhruvako mahyam BKSS_18.37c
kalpitaṃ yamunātaṭe BKSS_11.83b
kalpitāni tataḥ param BKSS_10.95d
kalpitāhārakartavyā BKSS_14.63c
kalpitāhārabhūṣiṇā BKSS_22.93b
kalmāṣaśikharāṇy api BKSS_5.25b
kalyā gandharvadattā vā BKSS_16.91c
kalyāṇaṃ kāñcanaṃ cāsminn BKSS_18.563c
kalyā vā yadi sā tataḥ BKSS_17.88b
kavāṭasaṃpuṭas tatra BKSS_20.35c
kavibhis tair anātmajñair BKSS_24.3a
kavibhiḥ kim udāhṛtaiḥ BKSS_20.247b
kaś ca nāma yavāḍhakaḥ BKSS_4.127d
kaścid asti kvacid vare BKSS_21.111b
kaścid asti vighātakaḥ BKSS_22.85d
kaścid āgantuko 'bravīt BKSS_5.274b
kaścid āropyatām etad BKSS_2.58c
kaścid āha parīkṣakaḥ BKSS_18.381b
kaścid unmattako yathā BKSS_15.118b
kaścid dṛṣṭvā kuṭumbikaḥ BKSS_18.192b
kaścid bhavati doṣavān BKSS_10.74d
kaścid vāṇijam abravīt BKSS_16.51b
kaścin nāgarako yadi BKSS_9.19d
kaścin mahat tapaḥ kuryān BKSS_21.36c
kaṣṭām āpadam āpanno BKSS_15.151c
kas te mānuṣakeṇārthaḥ BKSS_14.95c
kas tvayā nāvalokitaḥ BKSS_2.12b
kasmād api didṛkṣate BKSS_19.67d
kasmād īkṣaṇikāṃ pṛṣṭvā BKSS_22.24c
kasmād dṛḍhodyamāyeyaṃ BKSS_21.110c
kasmād vayam udāsmahe BKSS_1.75d
kasmān nāyam upāsitaḥ BKSS_20.281d
kasminn api tato deśe BKSS_20.138a
kasmin nābhyantarīkṛtāḥ BKSS_10.216d
kasmin punar asau kārye BKSS_20.204c
kasmiṃścid brāhmaṇagrāme BKSS_21.95c
kasmiṃścid brāhmaṇagrāme BKSS_21.105a
kasmaicid aśane ruciḥ BKSS_20.300b
kasmaicid aśubhām adāt BKSS_4.91b
kasyacit kiṃcid īpsitam BKSS_19.64d
kasya tarhīti tenokte BKSS_9.21a
kasya nekṣaṇagocaraḥ BKSS_18.196d
kasya vā sānudāso 'sāv BKSS_18.359c
kasya veti mayodite BKSS_19.61b
kasyānyasya yathā mama BKSS_1.60d
kasyāpi caraṇaiḥ kṣuṇṇām BKSS_18.514c
kasyāpi cirakāṅkṣitam BKSS_11.38b
kasyāpi śikhare gireḥ BKSS_20.138b
kasyām api diśi sphītam BKSS_20.138c
kasyāyaṃ na manoharaḥ BKSS_19.115b
kasyāścid api nāsmabhir BKSS_15.12c
kasyeyam asatī matiḥ BKSS_5.271d
kasyeyaṃ kundamāleti BKSS_22.17a
kasyeyaṃ kundamāleti BKSS_22.21a
kasyeyaṃ rūpiṇīr iti BKSS_7.16b
kaṃcana prāviśad gṛham BKSS_21.95d
kaṃcic cādhvānam ākramya BKSS_16.5a
kaṃcit trailokyasundaram BKSS_22.273b
kaṃcid adhvānam ambudheḥ BKSS_18.429b
kaṃcid abhyanayat kālam BKSS_12.47c
kaṃ doṣam ayam uddiśya BKSS_3.114a
kaṃdharāmūlavisrasta BKSS_7.7a
kaṃdharāyām anantaram BKSS_10.207b
kaṃ nāma ca kariṣye 'ham BKSS_5.321c
kaṃ vā yāti bhavān iti BKSS_21.103d
kaṃsaṃ sutam asuta sā BKSS_5.188d
kaḥ kālo nāma kāryiṇām BKSS_18.651d
kaḥ paṭhen mātṛkām iti BKSS_18.238d
kaḥ pākaḥ sādhyatām iti BKSS_16.57d
kaḥ punaḥ syād ayaṃ grantha BKSS_10.68a
kaḥ syād rājeti cintāvān BKSS_2.78c
kākatālīyam ity uktvā BKSS_17.25c
kākatālīyamokṣā- hi BKSS_22.247c
kākaś caraṇam utpatet BKSS_20.223b
kāko 'pi hi nabhaścārī BKSS_20.222c
kāṅkṣitāṃ dakṣiṇām iti BKSS_15.109d
kācid āvarjayaj jalam BKSS_17.69b
kācid varṇaprasādanī BKSS_9.64d
kācin māṃsavivardhanī BKSS_9.64b
kāñcanaṃ kāñcanākarāt BKSS_18.456b
kāñjikavyañjanaṃ kṛcchrād BKSS_18.167c
kāṇadanturatādayaḥ BKSS_22.61b
kāṇḍarāśikṛtāni ca BKSS_5.198d
kātarāṇām iva vrāte BKSS_18.320c
kātarāṇāṃ bhavādṛśām BKSS_20.395b
kātarā pramadābhāvāt BKSS_18.650c
kānanaṃ parito bhraman BKSS_18.514b
kānanair eva pālyate BKSS_14.18d
kāntam adhyāsi paryaṅkaṃ BKSS_16.79c
kāntarūpavibhūṣaṇāḥ BKSS_10.100b
kāntaṃ toṣaya mām iti BKSS_22.121d
kāntaṃ yāntyāḥ smṛter iva BKSS_14.114d
kāntācintāpuraḥsaraḥ BKSS_11.20d
kāntāmātur ahaṃ gṛhe BKSS_13.1b
kāntāmātur gṛhaṃ kāntaṃ BKSS_12.61c
kāntāyā- darśane sati BKSS_12.73b
kāntārakariyūthapam BKSS_5.302d
kāntāratarudurgamaḥ BKSS_20.357d
kāntāreṣu tareṣu ca BKSS_18.363b
kāntāśūnyam upāgamam BKSS_12.61d
kāntāśleṣo 'bhinanditaḥ BKSS_20.49d
kāntāsaṅgamakātarān BKSS_15.57b
kāntāsuhṛdguṇakathāśravaṇotsukasya BKSS_20.438a
kāntāṃ muktvā vimuktatvāt BKSS_18.338a
kāntikṣiptasurāsuraḥ BKSS_21.53b
kāntininditacandrābhā BKSS_4.118c
kāntibādhitapadminyaḥ BKSS_10.78c
kāntimanti mahānti ca BKSS_20.137b
kāntivismāritapriyaḥ BKSS_20.269b
kāntotkaṇṭhāvidhāyinīḥ BKSS_20.51b
kāndiśīkaḥ palāyitaḥ BKSS_18.209d
kāndiśīkaḥ palāyitaḥ BKSS_18.391d
kāpālikaparicchadam BKSS_22.167b
kāpi kenāpi hetunā BKSS_13.45d
kāpi durjñānakāraṇā BKSS_20.113b
kāpi bhūmau varāṅganā BKSS_14.84d
kāpiśāyanam āsavam BKSS_13.36b
kā pūrvaṃ nṛtyatām iti BKSS_11.6b
kāmakāmeṣu bhartṛṣu BKSS_18.553d
kāmacāreṇa kāmo 'pi BKSS_22.146a
kāmadevālayaṃ cānyaḥ BKSS_10.71a
kāmayitvānyakāminīm BKSS_20.75b
kāmaś cecchāsukhātmakaḥ BKSS_10.11d
kāmastutikathām iva BKSS_14.85d
kāmaḥ kāmī rater iva BKSS_17.56d
kāmārthau yady api tyaktau BKSS_2.17a
kāminām anivāritam BKSS_9.43d
kāminījanakāmukaḥ BKSS_10.176b
kāminīm anugacchati BKSS_9.35b
kāmukācāram ācaram BKSS_19.203d
kāmenāgantunā tava BKSS_18.145b
kāmopacāravijñāna BKSS_8.17a
kāyakleśaṃ vahann āgād BKSS_14.51c
kāyavāṅmānasakriyā BKSS_21.14b
kāyasthaṃ samaṣīpātraṃ BKSS_10.45c
kāyaṃ nidrāṃ kilāgamam BKSS_17.42d
kāraṇaṃ kathyatām iti BKSS_3.45d
kāraṇaṃ mādṛśām iti BKSS_22.233d
kāraṇaṃ śreyasām iti BKSS_20.8d
kāraṇe 'lpe 'pi pīḍitā BKSS_12.45b
kāritāni rumaṇvatā BKSS_8.21b
kārito jyeṣṭhayāmbayā BKSS_15.19d
kārito veṣam īdṛśam BKSS_5.131d
kārttikānte mahāpuṇyaṃ BKSS_22.241c
kāryate katham anyathā BKSS_14.111d
kāryam etan na vā kāryaṃ BKSS_22.100c
kāryavijñāpanā kṛtā BKSS_23.17d
kāryasaṃsiddhasaṃbaddhair BKSS_10.231c
kāryasaṃsiddhidāyinī BKSS_13.5b
kāryasaṃsiddhiśaṃsibhiḥ BKSS_5.77b
kāryaṃ kurvāṇayā guru BKSS_19.20b
kāryaṃ cen mahyam ātmīyam BKSS_15.124c
kāryaṃ me mahad āsannam BKSS_3.35a
kāryā mitrāṇy apaśyatā BKSS_10.136b
kāryā vijñāpinā mayi BKSS_11.101b
kāryibhir yugapat tatra BKSS_23.17c
kārye guruṇi saktatvāt BKSS_5.33a
kārye hi guruṇi prāpte BKSS_22.39a
kārye hi sulabhopāye BKSS_22.216c
kāryau dānapratigrahau BKSS_20.7b
kārśyakaumalasaṃkotha BKSS_18.443a
kālakambalasaṃvītaḥ BKSS_1.18a
kālakāraṇasāmagrīm BKSS_21.52c
kālapāśam ivākṣipam BKSS_10.208d
kālabhrūdaṇḍabhaṅguram BKSS_18.455d
kālam apy ujjvalāyāmaṃ BKSS_19.32c
kālam ekapade tvayā BKSS_10.213b
kālarātrir ivāsahyā BKSS_18.207c
kālarātrisamā sutā BKSS_21.132b
kālastokaṃ nayāmi sma BKSS_18.233c
kālastoke prayāte ca BKSS_18.99a
kālahuṃkāradāruṇe BKSS_22.40b
kālaḥ kaścid agād mama BKSS_19.1d
kālākālavidāśūnyaṃ BKSS_18.339c
kālākālāvicakṣaṇaḥ BKSS_18.476b
kālātikramam arhati BKSS_19.195d
kālindīnīlakālīṃ ca BKSS_19.33a
kālindīhradasaṃkrāntāṃ BKSS_3.3c
kāle kvacid atīte ca BKSS_14.10a
kāle caṭulasambhramaḥ BKSS_15.35b
kālena paricīyate BKSS_10.156d
kālena mahatā mahān BKSS_18.94d
kālenaitāvatā teṣāṃ BKSS_22.61c
kālenaitāvatā nūnam BKSS_21.140c
kāle mahati gacchati BKSS_4.86b
kāv etau baṭukāv iti BKSS_21.122d
kāvyastrīvastracandreṣu BKSS_20.341a
kāvyāni vividhāni ca BKSS_23.112b
kāśideśapatis tena BKSS_5.228c
kāśirājasya yā kanyā BKSS_11.87a
kāścit kāścin manāṅ manāk BKSS_17.37b
kāśmaryaḥ khadirāḥ śākāś BKSS_17.162a
kāśyapapramukhān munīn BKSS_3.106b
kāśyapapramukhāṃs tatra BKSS_3.80a
kāśyapaś cakravartinam BKSS_3.108b
kāśyapas tam athāvocad BKSS_3.123a
kāśyapasthalakaṃ nāma BKSS_9.93c
kāśyapaṃ svaṃ ca mātulam BKSS_3.93b
kāśyapaḥ samajīvayat BKSS_3.81b
kāśyapādīn avandata BKSS_3.84d
kāśyapādyair adhiṣṭhitām BKSS_3.91d
kāśyapenāryuṣā puraḥ BKSS_4.1b
kāṣṭhabhāraśataṃ dagdhaṃ BKSS_5.210a
kāṣṭhena taṇḍulā- mayā BKSS_5.216b
kās tā- iti tayoditam BKSS_15.38b
kā hi durlabham ātmānaṃ BKSS_20.209c
kā hi nāgarikaṃmanyā BKSS_22.123c
kāṃcit koṇaparāmarśa BKSS_10.66c
kāṃcid āha nirīkṣya mām BKSS_5.29b
kāṃcid velām ayāpayat BKSS_22.92d
kāṃcid velām upāsyaivam BKSS_5.296a
kāṃ diśaṃ yāntu saṃprati BKSS_16.60d
kāṃścid āha sma sasmitam BKSS_17.61b
kiṇakarkaśakarṇakam BKSS_20.233d
kitavebhyaḥ prakāśyate BKSS_23.46b
kitaveṣu viśeṣataḥ BKSS_23.44d
kitavaiḥ paribhāvayet BKSS_20.209d
kitavo 'yam idaṃ lakṣam BKSS_23.65c
kim akāraṇam etayā BKSS_10.203d
kim aṅga kāntānanasaṅgaramyā BKSS_19.204d
kim ataḥ paramāścaryaṃ BKSS_22.304a
kim atra kriyatām iti BKSS_10.134d
kim atra paricintyate BKSS_5.195b
kim atra pṛcchyate yatra BKSS_7.2a
kim atra bhaṇyate ko 'nyo BKSS_7.71c
kim atreti mayoditam BKSS_10.141d
kim atrodayano rājā BKSS_20.11a
kim anyac cintayāmy aham BKSS_12.49d
kim anyat kriyatām iti BKSS_15.66d
kim apy aikṣanta pūrvataḥ BKSS_20.301d
kim ayaṃ kṣipyate kālo BKSS_14.40c
kim artham anayā straiṇaṃ BKSS_20.84a
kim artham api cāhutā BKSS_20.157c
kim artham api nirgatā BKSS_19.134b
kim artham api me cittaṃ BKSS_13.11c
kim artham iti tenokte BKSS_24.12c
kim artham idam īdṛśam BKSS_22.198b
kim arthaṃ cāham svastho na BKSS_7.44c
kim arthaṃ vā bhavān iti BKSS_20.274d
kim aśokaḥ saśokayā BKSS_4.58b
kim asau na parājitā BKSS_11.40d
kim astāne viṣādena BKSS_19.156a
kim asmin putra gomukha BKSS_10.32b
kim ahaṃ bhavatā krītā BKSS_4.123c
kim ācāraparīkṣayā BKSS_20.257d
kim ādhve bhujyatām iti BKSS_22.93d
kim āryaputra putreṇa BKSS_1.32a
kim āsvādam idaṃ pānam BKSS_13.8c
kim āha bhagavān iti BKSS_22.200d
kim icchati bhavān iti BKSS_22.128d
kim ity avocad etena BKSS_3.90c
kim idaṃ na tvayā śrutam BKSS_17.124b
kim idaṃ laghu kāraṇam BKSS_11.37d
kim idānīṃ suhṛdgoṣṭhī BKSS_18.76c
kim iyaṃ vañcyate mugdhā BKSS_10.255c
kim iyaṃ sukham āsitā BKSS_11.38d
kim uktāḥ śilpibhir yūyam BKSS_18.301c
kim u grantham anarthakam BKSS_22.251d
kim utsavaḥ kiṃ vyasanaṃ BKSS_6.5a
kim udāste bhavān iti BKSS_15.121d
kim unmattaḥ kim ārjavaḥ BKSS_17.171b
kim etad iti khecaram BKSS_3.97d
kim etad iti cintayan BKSS_2.42d
kim etad iti jalpanto BKSS_17.24c
kim etad iti tasyai ca BKSS_18.565c
kim etad iti dārikām BKSS_21.78b
kim etad iti pṛṣṭayā BKSS_5.208b
kim etad iti pṛṣṭavān BKSS_5.221d
kim etad iti pṛṣṭaś ca BKSS_19.93a
kim etad iti pṛṣṭaś ca BKSS_22.115a
kim etad iti pṛṣṭā ca BKSS_11.85a
kim etad iti pṛṣṭā sā BKSS_20.192a
kim etad iti pṛṣṭena BKSS_12.26c
kim etad iti paurāṇāṃ BKSS_20.302a
kim etad iti prṣṭaś ca BKSS_19.106a
kim etad iti bhāṣitam BKSS_20.216d
kim etad iti vegavān BKSS_14.16d
kim etad iti saṃdihya BKSS_5.221c
kim etad iti saṃdeha BKSS_5.290c
kim etad evam eveti BKSS_22.283c
kim etasya parīkṣayā BKSS_20.199d
kim evam apamānyante BKSS_20.13c
kiyatsaṃpāditaṃ mayā BKSS_18.366b
kiyantaḥ putrakā- iti BKSS_4.68d
kiyanto vātahariṇā- BKSS_8.52c
kiraṇe 'ruṇasārathau BKSS_5.307b
kiraṇair indulekheva BKSS_20.160a
kirāṭam apaṭuṃ viṭam BKSS_22.121b
kirātāḥ parito diśaḥ BKSS_18.453d
kirīṭāgraṃ kirīṭinaḥ BKSS_19.8d
kirīṭābharaṇaṃ śiraḥ BKSS_15.143d
kilaśabdaḥ pralīyatām BKSS_10.81b
kiśoraluṭhitair iva BKSS_9.53d
kiṃ kadācit tvayā dṛṣṭaḥ BKSS_16.15a
kiṃ karoty avaguṇṭhanam BKSS_17.124d
kiṃ kartavyaṃ kva gantavyaṃ BKSS_18.287a
kiṃ kācid dūtikā yātu BKSS_14.108a
kiṃkāraṇaṃ vadhūr adya BKSS_12.3c
kiṃ kāryaṃ tena tat tathā BKSS_22.203d
kiṃ kim etat kathaṃ ceti BKSS_22.286c
kiṃ kiṃ tāteti tātena BKSS_6.20a
kiṃ gandharvī kim apsarāḥ BKSS_13.44b
kiṃ ca devakumāro 'pi BKSS_16.10a
kiṃ ca potaṃ na paśyasi BKSS_18.327b
kiṃ ca mitravatī mṛtā BKSS_18.142b
kiṃ cāntevāsināṃ yuktaṃ BKSS_22.255c
kiṃ cāhaṃ durbhagā yena BKSS_5.269c
kiṃ cāhaṃ bhavataḥ praiṣyā BKSS_2.85c
kiṃcit kālam ihāsthitaḥ BKSS_20.169d
kiṃcit kālaṃ na gacchati BKSS_20.37d
kiṃcit pṛcchāmi yat tan me BKSS_18.298c
kiṃ citraṃ yad ayaṃ nāgaḥ BKSS_3.17a
kiṃcid ākuñcitāṅguliḥ BKSS_2.37b
kiṃcid durvaca ucyate BKSS_20.337d
kiṃcid dhavalamūrdhajaḥ BKSS_21.139d
kiṃcid vijñāpayāmy eṣa BKSS_19.13c
kiṃcin namitakaṃdharaḥ BKSS_1.79b
kiṃcin namitamūrdhasu BKSS_4.69b
kiṃ cireṇeti bhāṣitam BKSS_20.352d
kiṃ cottaraśatenāpi BKSS_1.73a
kiṃ jātiḥ kasya putro 'si BKSS_18.323a
kiṃ tat satyaṃ mṛṣety etad BKSS_17.139c
kiṃ tat saṃvāditaṃ na hi BKSS_17.155d
kiṃ tavottaracintayā BKSS_1.72d
kiṃ tiṣṭhasi śaṭhottiṣṭha BKSS_22.290a
kiṃ tu kāmo 'yam arjitaḥ BKSS_10.13d
kiṃ tu kāraṇam asty anyad BKSS_3.46c
kiṃ tu komalajanmeyaṃ BKSS_20.172c
kiṃ tu janmāntare tvayā BKSS_4.109b
kiṃ tu tasyānayor bhrātur BKSS_4.32a
kiṃ tu tāvad ayaṃ baddhaḥ BKSS_2.64a
kiṃ tu tvāravatā śakyaṃ BKSS_10.228a
kiṃ tu datteyam anyasmai BKSS_12.42c
kiṃ tu nāmāsya duḥśliṣṭam BKSS_22.80a
kiṃ tu pārāvatīm enāṃ BKSS_4.60a
kiṃ tu pṛṣṭeti vakṣyāmi BKSS_22.35c
kiṃ tu pratyāśayā prāṇān BKSS_14.105a
kiṃ tu prastāvam āsādya BKSS_10.247c
kiṃ tubhyam api kathyate BKSS_10.219d
kiṃ tu mātā varasyātra BKSS_15.15a
kiṃ tu yas tātapādebhyaḥ BKSS_19.97a
kiṃ tu yaḥ kiṃcid ācaṣṭe BKSS_21.11a
kiṃ tu yātrānubhūteyam BKSS_3.75a
kiṃ tu yāni na yānīti BKSS_10.82a
kiṃ tu rasyatarāsvādaṃ BKSS_18.50a
kiṃ tu vegavataḥ sādhoḥ BKSS_14.87c
kiṃ tu sattvavatām eṣa BKSS_1.51a
kiṃ tu saṃbhāvyate nāyam BKSS_17.174a
kiṃ tu saṃbhāṣitaiḥ kāryaṃ BKSS_3.110a
kiṃ tu saṃśrayamātreṇa BKSS_23.81a
kiṃ tūṣṇīm āstha kathyatām BKSS_2.52b
kiṃ te 'smābhir mahāsattva BKSS_5.122c
kiṃ tv anicchāśamāḥ śāpāḥ BKSS_3.56a
kiṃ tvam etan na vettheti BKSS_23.27c
kiṃ tvayā tāta pṛṣṭena BKSS_18.323c
kiṃ tv ahaṃ brahmarudra BKSS_12.54c
kiṃ tvaṃ nīca vikatthase BKSS_20.222b
kiṃ tv āmantrya pitṛsthānau BKSS_21.72a
kiṃ tv ekadāham adrākṣaṃ BKSS_19.92a
kiṃ dhyāyati bhavān iti BKSS_12.48d
kiṃ na karṣasi kandukam BKSS_2.85b
kiṃ na kuryāṃ manomayīm BKSS_15.149b
kiṃ na kurvanti pātakam BKSS_18.246d
kiṃ na paśyasi mām iti BKSS_14.41d
kiṃnarīkaṇṭhi mā rudaḥ BKSS_20.181b
kiṃ nas taiḥ kathitair iti BKSS_22.45d
kiṃ nāma na parīkṣitam BKSS_1.67d
kiṃ nāsti bhavatām iti BKSS_23.86d
kiṃnimittam ayaṃ lokaḥ BKSS_22.185a
kiṃ nimittaṃ tripiṣṭapāt BKSS_23.71d
kiṃ nimittaṃ bhavān iti BKSS_18.224d
kiṃ punar darśanena te BKSS_19.153d
kiṃ punar nyāyyam īdṛśam BKSS_21.71d
kiṃ punar mantriṇām iti BKSS_13.20d
kiṃ punar yaḥ sadācāraḥ BKSS_22.146c
kiṃ punar vyasanaṃ mahat BKSS_13.6d
kiṃ punas trayam ity ukte BKSS_10.33a
kiṃ punaḥ kāraṇaṃ guruḥ BKSS_5.116b
kiṃ punaḥ puruṣeśvaram BKSS_10.227d
kiṃ punaḥ saumyam īdṛśam BKSS_16.16d
kiṃ puraḥ preryatām iti BKSS_10.75d
kiṃ prāṇāḥ prāṇayantu kim BKSS_6.5b
kiṃ phalaṃ bhavatām iti BKSS_1.56d
kiṃ mayātaḥ prayojanam BKSS_11.93d
kiṃ mayā preṣitaḥ kaścid BKSS_15.24c
kiṃ mayārādhitena vaḥ BKSS_21.129b
kiṃmayās taṇḍulās tāta BKSS_5.215c
kiṃ mahāsāgarādhāraiḥ BKSS_15.78c
kiṃ mā chupasi durbhagām BKSS_10.65b
kiṃ māṃ indasi nandini BKSS_20.57b
kiṃ mudhevākulau yuvām BKSS_18.374d
kiṃ roditi bhavān iti BKSS_9.87d
kiṃ vakṣyāmi puraḥ prabhoḥ BKSS_20.408d
kiṃ vācyaṃ prativādinaḥ BKSS_22.207d
kiṃ vānena vimardena BKSS_23.77a
kiṃ vāphalapralāpena BKSS_14.83a
kiṃ vā magadhavaṃśajā BKSS_20.11d
kiṃ vā māteti sarvathā BKSS_18.323b
kiṃ vā vacobhir bahubhiḥ BKSS_5.278c
kiṃ vā vicalitā mayā BKSS_1.59d
kiṃ vā vilapitair iti BKSS_10.224d
kiṃ vā hariśikhādayaḥ BKSS_20.12b
kiṃ vipannaṃ mahātmanām BKSS_18.182d
kiṃ vṛttaṃ kiṃ nu vartate BKSS_18.287b
kiṃ vṛttaṃ bhavator iti BKSS_11.29d
kiṃ vyāharasi mām iti BKSS_21.151d
kiṃ śūnyaṃ pakkaṇaṃ dṛṣṭvā BKSS_3.45a
kiṃ śocasi na śoko 'yam BKSS_2.3c
kiṃ sotkaṇṭhāya rocate BKSS_20.300d
kīdṛg ity atha so 'bravīt BKSS_16.92d
kīdṛg ity ucyatām iti BKSS_20.329d
kīdṛṅ nāma bhaviṣyati BKSS_17.40d
kīdṛśaḥ sa bhaviṣyati BKSS_23.76d
kīdṛśā vā vinodena BKSS_20.272c
kīdṛśī cintyamekhalā BKSS_8.34b
kīdṛśī sā guṇair iti BKSS_5.204b
kīdṛśo 'nyo varād varaḥ BKSS_18.555d
kīdṛśo 'py atra cintitaḥ BKSS_22.64b
kīnāśavirasākṛtiḥ BKSS_23.14b
kīrṇagṛhakarodibhiḥ BKSS_4.65b
kīrtikāntyor iyaṃ madhye BKSS_11.15a
kīrtilaṅghitasāgaraḥ BKSS_4.51b
kukkuraiḥ kharabukkitaiḥ BKSS_20.93d
kukṣau vidāryamāṇe ca BKSS_5.53c
kuṅkumasthāsakāṅkitaiḥ BKSS_8.13b
kuṅkumaṃ kretum āyātaḥ BKSS_16.51a
kuṅkumālaktakojjvalaiḥ BKSS_20.82b
kuṅkumāliptacatvaram BKSS_19.163d
kuñcitāṅgulipāṇayaḥ BKSS_22.265d
kuṭīpaṭalarodhibhiḥ BKSS_20.239b
kuṭīsaṃmārjanādibhiḥ BKSS_18.551b
kuṭumbapālanālāpas BKSS_18.639c
kuṭumbabharadāruṇam BKSS_18.100d
kuṭumbam avasāditam BKSS_20.393d
kuṭumbasyāsya kaḥ prabhuḥ BKSS_21.122b
kuṭumbaṃ cāsya saṃskṛtya BKSS_20.406c
kuṭumbaṃ jīvyatām iti BKSS_18.241b
kuṭumbācāracaturā BKSS_4.38c
kuṭumbinaḥ putranāmni BKSS_4.44a
kuṭumbiparivāro 'pi BKSS_8.2c
kuṭṭitaṃ tat tayoś carma BKSS_18.505c
kuṭṭitāc carmakañcukāt BKSS_18.506b
kuṭhāracchedyatāṃ nītaṃ BKSS_10.242c
kuṇṭhayā gaṇḍamaṇḍānāṃ BKSS_21.53c
kuṇṭhāḥ kāryeṣu buddhayaḥ BKSS_6.29d
kuṇḍalachadmanā dadau BKSS_6.12d
kuṇḍalaṃ rucirojjvalam BKSS_5.70d
kuṇḍodarāhitam ivāhavanīyam agnim BKSS_18.518d
kuta eva niṣevitum BKSS_14.90d
kuta eva parājetum BKSS_11.9c
kuta evānyasāyakaiḥ BKSS_8.47d
kutaścana gaveṣyatām BKSS_23.83d
kutas te bālakā- iti BKSS_4.131b
kutaḥ sumaṅgalād anyaś BKSS_19.167c
kutūhalataraṅgitam BKSS_13.39d
kuto 'nālambanāṃ divam BKSS_5.282d
kuto 'py āgatya sādaraḥ BKSS_7.49b
kuto madanamañjukām BKSS_11.44d
kuto 'sya guṇagandho 'pi BKSS_18.134a
kutrāpy anyatra tiṣṭhati BKSS_18.146d
kutreti sa mayā punaḥ BKSS_18.150b
kundamālikayāsthitam BKSS_22.142b
kundaśubhraparīdhānā BKSS_22.263a
kupitaṃ marubhūtikam BKSS_6.27b
kupitaḥ sa tam abravīt BKSS_16.52b
kupitānāṃ hi bhartṛbhyaḥ BKSS_12.37a
kupitā rājaputrāya BKSS_19.198a
kupito bhartsayitvedam BKSS_6.27c
kubjakena sahāviśat BKSS_22.151d
kumāra pratigamyatām BKSS_19.123d
kumāravaṭakaṃ gataḥ BKSS_7.53b
kumāravaṭakām agām BKSS_10.249b
kumāravaṭakām aham BKSS_7.22b
kumāravaṭakāsthena BKSS_11.103a
kumāravaṭakāṃ gataḥ BKSS_6.21d
kumāravaṭakeveyaṃ BKSS_8.39c
kumārasukumārike BKSS_19.147b
kumāraḥ sasuhṛt tava BKSS_8.36b
kumārāgāram āgamam BKSS_10.158d
kumārādicikitsakāḥ BKSS_5.85b
kumārāvasathasthāya BKSS_19.66c
kumār iti tataḥ kiṃcid BKSS_10.120a
kumārī ciram arhati BKSS_17.178b
kumārīr ā mahodadheḥ BKSS_10.182d
kumāro nalakūbaraḥ BKSS_5.38b
kumāro mucyatām iti BKSS_20.100d
kumāryaḥ pariṇīyantāṃ BKSS_17.163c
kum ucyethe janair yuvām BKSS_18.671d
kumudvatyā- ivendunā BKSS_18.605d
kumbhakārakuṭīgamāt BKSS_22.164d
kumbhāmbhaḥkṣālanāmale BKSS_20.28b
kumbhodhnīnāṃ sahasraṃ me BKSS_15.113c
kurute karma vardhakiḥ BKSS_18.147b
kuru nāgarakaṃ tāvat BKSS_11.66c
kurubhyaḥ puṣkaraṃ tatra BKSS_22.241a
kuru yāhi gṛhān iti BKSS_18.427d
kuru vidyādharaṃ patiṃ BKSS_14.95d
kuryāt kaḥ śūrasaṃnidhau BKSS_4.7d
kurvadbhiḥ śāntikarmāṇi BKSS_2.67c
kurvan kelīṃ kilāspṛśat BKSS_22.120d
kurvan ko 'pi pradakṣiṇam BKSS_10.71b
kurvan narapater ājñāṃ BKSS_5.254c
kurvann āśāvalokanam BKSS_24.2b
kurvan baṭukapāṭhanām BKSS_21.105b
kurvāṇaḥ śalyaghaṭṭanam BKSS_4.72b
kulakramāgatā- bhṛtyā- BKSS_10.40c
kulakramāgato vṛddhaḥ BKSS_1.38c
kulajīvitakāraṇam BKSS_4.66b
kulaṭāviṭayor yathā BKSS_20.53d
kulatthasthūlapulakam BKSS_20.232c
kulaputrakavṛttena BKSS_18.97a
kulaputraḥ sa tatra sma BKSS_20.37c
kularūpābhijātyādi BKSS_5.204c
kulavidyādhanair yaś ca BKSS_14.103c
kulavidyām abhāṣata BKSS_15.94b
kulavidyāṃ sutārthinau BKSS_14.7b
kulavidyeti śikṣite BKSS_23.110d
kulaśīlavayorūpair BKSS_19.178a
kulastrītvam upāgatām BKSS_13.2b
kulāt kulam aṭantīdaṃ BKSS_21.155c
kulālacakrapātrī ca BKSS_16.68a
kulālavaruḍādayaḥ BKSS_16.53b
kuliśakaṭhorakaniṣṭhikāprakoṣṭhaḥ BKSS_14.125b
kulīrajhaṣakacchape BKSS_19.24b
kulmāṣapiṇḍikāṃ hṛtvā BKSS_18.154c
kuverasyāpi kiṃ nāsti BKSS_15.115a
kuvero naravāhanaḥ BKSS_6.7b
kuvero nalakūbaram BKSS_5.41b
kuśalaprekṣakākulam BKSS_11.3b
kuśalaṃ sānudāsāya BKSS_18.520c
kuśalī vegavān iti BKSS_14.82d
kuśalena cikitsitaḥ BKSS_18.87d
kuśalair aparīkṣitān BKSS_10.42d
kuśalaiḥ kuśalenāśu BKSS_18.446c
kuśalaiḥ parivartyate BKSS_20.211d
kuśāgrīyadhiyo yoṣā- BKSS_22.303c
kuṣṭhī māṃsaṃ niṣevate BKSS_22.195d
kusumapracayādibhiḥ BKSS_14.64b
kusumasthagitakṣiti BKSS_18.621b
kusumānīti cintayan BKSS_12.70b
kusumābharaṇāmbaraiḥ BKSS_18.36b
kusumaiḥ kalpayāmi sma BKSS_20.187c
kūjatā vimukhī kṛtā BKSS_20.52d
kūjatkurarasārasām BKSS_4.98b
kūjan prakāśayām āsa BKSS_1.53c
kūṭavaidyaparityāgī BKSS_21.18c
kūṭasthaṃ tiṣṭhatām iti BKSS_3.111d
kūṭasthān atra paśyasi BKSS_18.228b
kūṭikā sāpy adahyata BKSS_4.92b
kūpae eva tritaṃ tyaktvā BKSS_15.132c
kūpakacchapakalpānām BKSS_9.9c
kūpe kūpataros tale BKSS_15.153b
kūpe bhrātaram aujjhatām BKSS_15.139d
kūpe loṣṭum apātayat BKSS_15.128d
kūrdaduddāmatarṇakāḥ BKSS_20.240d
kūrmasaṃkocapiṇḍitaḥ BKSS_15.54b
kṛcchrād akṣapayan kṣapām BKSS_3.96d
kṛcchrād uktavatī hriyā BKSS_5.185b
kṛcchrām āpadam āpannā- BKSS_17.161c
kṛcchrāyāsaśataprāpyāṃ BKSS_22.42c
kṛcchrāl labdhāntarāḥ pathi BKSS_8.25b
kṛta eva tu gauryā me BKSS_4.9a
kṛtakarpāsasaṃgrahaḥ BKSS_18.403d
kṛtakāmukaḍambaraḥ BKSS_19.143b
kṛtakṛtrimaroṣas tu BKSS_1.72a
kṛtakrodhasmito bhāryām BKSS_5.243a
kṛtakṣaurādikarmā tu BKSS_18.357a
kṛtaghna tvam apīdānīm BKSS_20.56c
kṛtaghne 'pi sa te sakhā BKSS_20.366b
kṛtajotkāram anyo 'nyaṃ BKSS_2.29c
kṛtanigrahayor vācaṃ BKSS_20.53c
kṛtapuṇyā mṛtā svargaṃ BKSS_4.101a
kṛtapūrvāhṇikakramam BKSS_17.44b
kṛtaprādoṣikāśanaḥ BKSS_17.26b
kṛtabrahmāstramokṣeṇa BKSS_20.428c
kṛtam apy akṛtaṃ tat tad BKSS_22.131c
kṛtavantaś cikitsitam BKSS_22.116d
kṛtavāñ chāpabhājanam BKSS_5.310d
kṛtavān acalācalām BKSS_14.29d
kṛtavān guruśāsanāt BKSS_22.253b
kṛtavān marubhūtikam BKSS_7.26d
kṛtas tādṛṅ mahotsavaḥ BKSS_22.114b
kṛtas toṣayatā kāntām BKSS_10.262c
kṛtahatyās tu duḥkṣayāḥ BKSS_20.389d
kṛtahaṃsadvijātīryaiḥ BKSS_20.267c
kṛtaṃ karma dvijanmanā BKSS_22.215d
kṛtaṃ karmedam etayā BKSS_20.87d
kṛtaṃ gandharvadattayā BKSS_17.6d
kṛtaṃ cātiprasaṅgena BKSS_18.332a
kṛtaṃ tathaiva ca mayā BKSS_11.71c
kṛtaṃ varṇanayā tasyā- BKSS_1.4a
kṛtaṃ vyomacarair iti BKSS_5.325d
kṛtaṃ sāhasam ity aham BKSS_20.84b
kṛtaḥ kāle prayogo hi BKSS_5.9c
kṛtaḥ svāmī parāṅmukhaḥ BKSS_11.45b
kṛtākartavyakarmaṇā BKSS_22.205b
kṛtāñjaliputair aham BKSS_18.126b
kṛtāñjalir athovāca BKSS_16.41a
kṛtātithyo dadarśa mām BKSS_4.117d
kṛtānukaraṇaiḥ sākṣād BKSS_11.46c
kṛtānnaprāśanādayaḥ BKSS_6.14b
kṛtābhivādo guruṇā BKSS_5.143a
kṛtābhiṣekādividhiḥ BKSS_5.81c
kṛtārghādisaparyaś ca BKSS_5.215a
kṛtārghādisaparyaś ca BKSS_22.297a
kṛtārthāv ekatadvitau BKSS_15.132b
kṛtārthā sukumārikā BKSS_19.114b
kṛtārthīkṛtam etayā BKSS_21.168d
kṛtāsukarasatkāraḥ BKSS_20.290c
kṛtāstro mandakautukaḥ BKSS_7.73b
kṛtāḥ snāpitapāyitāḥ BKSS_15.131d
kṛtaivamādikākāraḥ BKSS_15.144c
kṛtograsenarūpeṇa BKSS_5.184a
kṛtopakāras tvāṃ draṣṭuṃ BKSS_9.73a
kṛttaḥ śastreṇa saṃdhānād BKSS_20.61c
kṛttikāgarbhasaṃbhūto BKSS_5.15c
kṛtrimas tu varaḥ prātas BKSS_22.140a
kṛtrimair eva nāmabhiḥ BKSS_22.38b
kṛtvā dāraparigraham BKSS_15.110b
kṛtvā devapraṇāmaṃ ca BKSS_16.66c
kṛtvāpi tu mahat pāpaṃ BKSS_22.211a
kṛtvā rājakule karma BKSS_5.207a
kṛtvā vigatabandhanam BKSS_2.72b
kṛtvā hasitam ulbaṇam BKSS_9.11b
kṛtsnāṃ draṣṭuṃ mahīm iti BKSS_5.190d
kṛpaṇārthanirarthakam BKSS_23.45d
kṛpālur iva tattvavit BKSS_20.261b
kṛśāv ṛs.ikumārakau BKSS_5.98b
kṛśo 'pi balavān iti BKSS_23.24d
kṛṣṭapacyam ahaṃ dviṣan BKSS_18.532d
kṛṣṭair ākṛṣṭadṛṣṭiś ca BKSS_20.268c
kṛṣṇakalmāṣapallavāḥ BKSS_18.511d
kṛṣṇapakṣakṣapākālī BKSS_18.207a
kṛṣṇāṅgaśyāmatuṅgāṅgas BKSS_20.141a
kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ BKSS_2.93a
kṛṣṇām iva dhanaṃjayaḥ BKSS_20.342d
kṛṣyamāṇas tayā cāhaṃ BKSS_18.67a
kecit tatrārudann api BKSS_18.119d
kena kenātra bhoktavyam BKSS_22.94c
kenacit paribhūyate BKSS_12.33d
kenacil lohaśaṅkavaḥ BKSS_9.62b
kena nāma prakāreṇa BKSS_16.71a
kena nāma mṛto bhavet BKSS_20.74d
kena nāmālpamūlyena BKSS_18.387c
kena pāpān na śocyatām BKSS_20.225d
kena bhāgīrathī dṛṣṭā BKSS_18.604c
kena vanyaḥ karī vārīm BKSS_21.112c
kenānyena yathā mayā BKSS_1.58d
kenāpi nihito nidhiḥ BKSS_22.225d
kenāpi viśikhāsv iti BKSS_20.39d
kenāpy apaśyam ātmānaṃ BKSS_15.70c
kenāpy ākāśam āśrayat BKSS_5.97d
kenāsi vikṛtā kṛtā BKSS_4.127b
kenottiṣṭheyam ity aham BKSS_15.150b
kenopāyena sādhayet BKSS_18.48d
kebhyaścit kupitaḥ śāpān BKSS_12.64a
kebhyaścid vitaran karān BKSS_12.64b
keyam āhūyatīty etad BKSS_10.87a
keyaṃ kasya kuto veti BKSS_3.23c
keyaṃ kelir anāryeti BKSS_22.122c
keyaṃ bhavati te vṛddhā BKSS_21.122c
kelikolāhalākulam BKSS_15.18d
keliśīlatayā śiśoḥ BKSS_6.23b
keśadūṣitatantrīkā BKSS_17.142c
keśadhūpādhivāsitaiḥ BKSS_9.29b
keśān kāṣāyacīvarā BKSS_21.170b
keṣucid divaseṣv aham BKSS_7.34b
kesarī dharaṇīcaraḥ BKSS_20.223d
kailāsae iva śubhāgraṃ BKSS_18.321c
kokilāsubhagālāpāḥ BKSS_17.52c
ko jānāti manuṣyāṇāṃ BKSS_17.97c
koṭimūlyaṃ bhaved iti BKSS_18.377b
koṭir asya samaṃ mūlyaṃ BKSS_18.375a
koṭir yuṣmādṛśām iti BKSS_22.270d
koṭir vasati vaḥ pure BKSS_11.54b
koṭiḥ kim iti nānītā- BKSS_11.54c
kothaśoṣādidoṣaṃ tu BKSS_18.445a
ko na dahyeta vahninā BKSS_4.5d
ko nāma mānuṣamukhaḥ BKSS_10.18c
ko nu mā nayatīty āsaṃ BKSS_15.71c
ko 'nyaḥ klībatamas tataḥ BKSS_21.33d
kopayitvā prabhūn iti BKSS_10.248d
kopayeḥ kopanān iti BKSS_6.22d
kopitā vā bhaved bhartrā BKSS_12.4c
ko brūyān mūṣikād ṛte BKSS_20.405d
komalānilalāsitā BKSS_19.34d
komalānilavikṣipta BKSS_5.73a
komalāpāṇḍupāṃsubhiḥ BKSS_20.268b
komalāmalavāluke BKSS_9.100d
komalāstaraṇāstṛtam BKSS_17.27b
komaleva mṛṇālinī BKSS_24.6b
ko me dāsyati modakān BKSS_14.26b
ko yakṣīkāmukaṃ śakto BKSS_17.13c
ko 'yaṃ kā vā tvam ity atha BKSS_18.542b
ko 'yaṃ janapadas tvayā BKSS_16.25b
ko 'yaṃ janapadaḥ syāt kā BKSS_16.36a
ko 'yaṃ vyākhyāyate grantha BKSS_22.192c
kolāhalam iva kṣaṇam BKSS_23.26d
ko 'vamanyeta bheṣajam BKSS_23.119d
ko vā tavedam ākāram BKSS_13.31c
ko vā dṛṣṭvā narān naraḥ BKSS_18.396d
kovidasya puras tava BKSS_18.127b
ko 'sau vyākriyatām iti BKSS_2.50d
ko 'sya bhāro bhaved iti BKSS_9.25d
ko hi nandanasaṃcāri BKSS_10.176a
ko hi nāma kalāśālī BKSS_18.281c
ko hi mānuṣadurbodham BKSS_18.379c
ko hi yuṣmadvidhasuhṛd BKSS_2.25a
ko hi vidyādharair baddham BKSS_9.103a
ko hi vedajaḍaṃ muktvā BKSS_17.94a
kaumāraḥ subhāgo bhartā BKSS_1.22a
kaulaṭeyaḥ kṣipaty ayam BKSS_23.57b
kaulīnam idam āvābhyāṃ BKSS_1.43c
kaulīnasya vigarhitam BKSS_1.48b
kaulīnahetuśrutaye BKSS_1.35c
kauverīṃ prasthitā- diśam BKSS_15.114d
kauveryāḥ pavanāhṛtaḥ BKSS_19.104b
kauśāmbī hṛdayaṃ bhuvaḥ BKSS_4.14b
kauśāmbīṃ gamyatām iti BKSS_5.152d
kauśāmbyām avarūḍhavān BKSS_5.296d
kauśāmbyāṃ prathitaṃ bhuvi BKSS_5.324d
kauśikasya muneḥ sutaḥ BKSS_9.78b
kratubhiś cejyatām iti BKSS_15.110d
krandatām atha paurāṇāṃ BKSS_3.77a
krandatparijanā kṛcchrāt BKSS_18.108c
krandantī padmadevikā BKSS_10.165d
krandantī padmadevikā BKSS_12.5b
krandantī parimṛjyāśrum BKSS_3.44c
kranditahrādapūritāḥ BKSS_20.295b
kranditena vijṛmbhitam BKSS_22.105d
kramate divyagocare BKSS_12.35b
kramāc citrakarādibhiḥ BKSS_18.129b
krameṇa kuśale tayā BKSS_10.121b
krameṇaiva prayuñjate BKSS_10.228d
krameṇonmīlya nayane BKSS_10.210a
krayavikrayakāmābhyām BKSS_18.380a
krāntapūrvāṃ mahīm imām BKSS_5.280d
krāntāt saudāmanīlatā BKSS_18.537d
krāmantaṃ gaganaṃ vegāt BKSS_17.113c
kriyatāṃ ca vaco mama BKSS_15.123b
kriyatāṃ tad bravīmi yat BKSS_18.15d
kriyantāṃ tāni cetasi BKSS_18.574d
kriyantāṃ turagā- iti BKSS_10.41d
kriyamāṇakṣurakriyān BKSS_18.356b
kriyamāṇā virudhyate BKSS_17.173d
kriyākauśalam īdṛśam BKSS_20.208d
kriyāsu vyaktaśaktibhiḥ BKSS_21.85b
kriyāsya kriyatām iti BKSS_7.42d
kriyāḥ kurvan nayāmi sma BKSS_8.28c
krīḍatāsmadvidhair eṣa BKSS_11.58c
krīḍati sma sakandukaḥ BKSS_6.17d
krīḍantaḥ sukham āsmahi BKSS_15.67d
krīḍanti tena devena BKSS_16.11c
krīḍanmakarakumbhīra BKSS_19.24a
krīḍayā pramatho yathā BKSS_18.541d
krīḍākamalinīṃ yānti BKSS_22.40c
krīḍāpuṣkariṇīṃ pituḥ BKSS_5.156b
krīḍāmaḥ saṃtataṃ vayam BKSS_5.135b
krīḍā yaiṣātiharṣajā BKSS_12.67b
krīḍāśakaṭikāṃ karṣann BKSS_5.39c
krīḍāśīlo vasantakaḥ BKSS_5.191b
krīḍāsthānam upāgatam BKSS_20.2d
krīḍāsthānāni paśyantaḥ BKSS_8.21a
krīḍāsnānāśanādikaḥ BKSS_8.28b
krīḍituṃ madvidhair iti BKSS_16.29d
krīḍiṣyāmaś ca kāntāsu BKSS_7.79c
krīḍeyaṃ saha yuṣmābhir BKSS_19.24c
krīṇato maṇihemādi BKSS_18.586a
krītābhyāṃ prīṇitas tathā BKSS_18.8b
krīto yavāḍhakena tvam BKSS_4.111c
krīto yavāḍhakenāsi BKSS_4.125c
krīyatām iti vādinam BKSS_20.95d
kruddhadauvārikākrānta BKSS_11.32a
kruddhayā mugdhayā vāpi BKSS_17.55c
kruddhā- nāgarakā- mithaḥ BKSS_17.49b
kruddhena marubhūtikaḥ BKSS_11.95b
kruddhenāhaṃ yathā tathā BKSS_3.118b
kruddhebhyaḥ krudhyatas tathā BKSS_19.19b
kruddho hariśikho 'bravīt BKSS_13.25d
krudhyann iva vihāya saḥ BKSS_7.50b
krūratājitarākṣasaḥ BKSS_22.269b
krūrāśīviṣayoṣeva BKSS_18.362c
kretur niṣkretum arhasi BKSS_18.602d
kretṛvikrāyakecchayā BKSS_18.375d
krodhajihmākṣam ānanam BKSS_14.99d
krodhajvālākadambakaḥ BKSS_3.54b
krodhabādhitabodhatvād BKSS_1.44a
krodhavisphuritādharaḥ BKSS_5.310b
krodhād anyo mahābalaḥ BKSS_19.17b
krodhād unmūlitālāno BKSS_2.36c
krodhānalam avicchinnaiḥ BKSS_15.86c
krodhān mānasavegena BKSS_15.38c
krodhāpahatadhairyatvād BKSS_20.221a
krodhāruṇitacakṣuṣā BKSS_19.7b
krośantīṣu prajāsu ca BKSS_14.19b
klībasattvaḥ sa jīvyate BKSS_18.242d
kledur ity ucyate candro BKSS_22.81c
kva kathaṃ veti coditāḥ BKSS_19.129b
kva kuṭumbaparigrahaḥ BKSS_18.101b
kva kṛpā kṛpaṇocitā BKSS_18.476d
kva kṛpāṇocitaḥ kālaḥ BKSS_18.476c
kva gacchati gatair iti BKSS_24.8d
kva gataḥ syāṃ palāyitaḥ BKSS_18.268b
kva gato 'bhūd bhavān iti BKSS_19.136d
kva gāndhāraḥ kva mānuṣāḥ BKSS_17.117b
kva ca kasyāpi pānthasya BKSS_16.44c
kva ca taddantalambanam BKSS_3.30b
kva ca priyaguṇā yakṣī BKSS_17.95c
kva campā kva daridratā BKSS_18.644b
kva cāsadṛśam etat te BKSS_20.348c
kvacic campakaṣaṇḍeṣu BKSS_18.347c
kvacit kaścit tvayā dṛṣṭaḥ BKSS_18.358a
kvacit kesariśārdūla BKSS_19.101a
kvacit tuṅgatarau vane BKSS_9.59d
kvacit puruṣam utkhaḍgam BKSS_20.95a
kvacid utkūlakālindī BKSS_20.267a
kvacid utpatatas tuṅgān BKSS_19.103a
kvacid utsṛṣṭalāṅgalān BKSS_16.47b
kvacid uddāmagovargaṃ BKSS_16.48a
kvacid garbhitaśālīni BKSS_20.266a
kvacid vasantarāgaṃ ca BKSS_18.39a
kvacid viśramyatām iti BKSS_9.46d
kvacid vyāpāryatām iti BKSS_18.63d
kva cedaṃ ghṛtapāyasam BKSS_16.70d
kvaṇadghoṣavatīpāṇir BKSS_5.151c
kvathapānāvatarpitaḥ BKSS_22.118b
kva devī kva daridratā BKSS_18.604b
kva devīty uktayākhyātam BKSS_4.63a
kva dharmasaṃhitā kvedam BKSS_22.195a
kva dharmaḥ kva yaśaḥsukhe BKSS_22.238d
kva nāgarakasenānīr BKSS_16.44a
kva nu yāto bhaved iti BKSS_18.80d
kva puṣkaramadhu kvātra BKSS_18.86a
kva yakṣīkāmikaḥ kvāyaṃ BKSS_17.56c
kva yāsi jālma labdho 'si BKSS_15.21c
kva veśavanitāsaktiḥ BKSS_18.101a
kva saṃghamardano vyālaḥ BKSS_3.30a
kva sādhuḥ sānudāso 'yaṃ BKSS_18.181c
kvātra yakṣaḥ kva cājjukā BKSS_14.118d
kvāpi nītam asūyayā BKSS_19.5b
kvāpi priyatamā gatā BKSS_18.623d
kvāpi māṃ netum icchantaṃ BKSS_20.31c
kvāpītaṃ puruṣāyuṣam BKSS_21.141d
kvāsau kathaya tām iti BKSS_10.25d
kvāsau kvāsau khalaḥ sarpa BKSS_14.67a
kvāsau kvāsau viśvabhadra BKSS_5.212a
kvāsau nalinikā kā vā BKSS_19.61a
kvāsau saṃprati gomukhaḥ BKSS_11.92b
kveyam etādṛśī daśā BKSS_18.181d
kṣaṇadāyāḥ parikṣaye BKSS_2.43b
kṣaṇadāṃ ca sajāgarā BKSS_10.196b
kṣaṇam adhīyatāṃ manaḥ BKSS_10.181d
kṣaṇam ānamitānanaḥ BKSS_10.44b
kṣaṇam āyāsito mayā BKSS_11.52b
kṣaṇam ālokya vismitā BKSS_10.155b
kṣaṇam āsthīyatām iti BKSS_5.278d
kṣaṇam uttārakāraṇam BKSS_15.133d
kṣaṇam ekam ihāsyatām BKSS_20.184b
kṣaṇam etad acintayat BKSS_21.117b
kṣaṇam etad udīkṣyatām BKSS_22.292b
kṣaṇarāgā- hi mānuṣāḥ BKSS_5.252d
kṣaṇaṃ cāntaḥpure sthitvā BKSS_20.314a
kṣaṇaṃ tau gamitaśramau BKSS_18.660b
kṣaṇaṃ bālacikitsitam BKSS_20.71b
kṣaṇaṃ yuṣmān ahaṃ punaḥ BKSS_10.160b
kṣaṇaṃ viśramya tatrāhaṃ BKSS_18.256a
kṣaṇāc ca śvagṛhītasya BKSS_21.87a
kṣaṇād dīnatayā kṛtam BKSS_17.86b
kṣaṇād vegavatīnāṃ ca BKSS_15.103c
kṣaṇena ca parāvṛtya BKSS_16.39a
kṣaṇena dadṛśe kacchaḥ BKSS_20.382c
kṣaṇena nagarīm imām BKSS_5.154d
kṣaṇenāntarhito 'bhavat BKSS_12.20d
kṣaṇenāraṇyam atyajam BKSS_16.6d
kṣate kṣārāvadekena BKSS_1.56c
kṣatrajātes tapovanāt BKSS_5.111b
kṣatriyasya na śobhate BKSS_15.73b
kṣatriyasya virudhyate BKSS_15.149d
kṣapayāmi śarīrakam BKSS_20.345d
kṣapāyāṃ kṣapitas tayā BKSS_5.187d
kṣapāṃ kṣapitavān iti BKSS_15.59d
kṣamatāṃ bhagavān iti BKSS_12.42d
kṣamayitvā ca vipulaiḥ BKSS_2.72c
kṣamādiguṇaśāline BKSS_21.125b
kṣamāvān api śīlataḥ BKSS_20.278b
kṣamāsaṃrakṣaṇakṣamā BKSS_20.298b
kṣayakṣīṇān mṛtākṛtīn BKSS_18.151d
kṣaye kaṣāyakaṭukam BKSS_13.9c
kṣiptakālaṃ ca sīdati BKSS_14.111b
kṣiptakuṅkumagauratā BKSS_19.35d
kṣiptapāṇir acodayat BKSS_8.10d
kṣiptaśāradikātapāḥ BKSS_20.264b
kṣiptaṃ mama puraḥsarāḥ BKSS_18.600b
kṣiptāṅgirasabuddhayaḥ BKSS_7.2b
kṣiptā mayi manuṣyeṣu BKSS_3.52c
kṣiptāmbhaḥpadminīcchāyāṃ BKSS_18.36c
kṣiptvā sakṣaṇadaṃ dinam BKSS_18.606b
kṣiptvā hariśikhādikān BKSS_10.258d
kṣipram āvasathaṃ kṛtvā BKSS_5.104a
kṣīṇadoṣaguṇā sādhvī BKSS_14.85c
kṣīṇamāṃsakam adrākṣaṃ BKSS_20.70c
kṣīṇā kṣaṇavad āvayoḥ BKSS_11.75d
kṣīṇā tyakṣyāmi jīvitam BKSS_4.100d
kṣīṇāṃ tāmraśikhaḥ kṣapām BKSS_1.53d
kṣuṇṇadhīr iva bhāṣate BKSS_17.174d
kṣuṇṇaśatrur mataṅgajaḥ BKSS_20.108b
kṣudrakān dhig asūn iti BKSS_18.603d
kṣudrāṇām api kenacit BKSS_3.1b
kṣudhitatvād abhakṣayat BKSS_18.154d
kṣubhitānām ivāśrauṣīt BKSS_3.8c
kṣubhitāmbhodhikallola BKSS_23.26c
kṣuraprakṣuritajyākaḥ BKSS_18.437c
kṣetraṃ dānasya pūjitam BKSS_18.114b
kṣoṇīṃ śūra ivāgamat BKSS_18.437d
kṣodas tatra yataḥ sthitaḥ BKSS_23.51d
kṣobhayanti mahīm iti BKSS_10.48d
kḹptanānāvidhākrīḍaṃ BKSS_8.27c
kḹptaḥ pallavasaṃstaraḥ BKSS_9.39d
khagāmī ca yataḥ śaraḥ BKSS_5.62b
khaṭvāghaṭanavijñānam BKSS_5.252a
khaṭvāṅgādikam ādāya BKSS_22.167a
khaṭvārūḍho na bhavitā BKSS_1.80c
khaṭvārūḍho bhaven nanu BKSS_1.76d
khaḍgacarmadharo rakṣed BKSS_7.26a
khaḍgiśambarataskarāḥ BKSS_20.358b
khaṇḍacarmeti me nāma BKSS_18.203c
khaṇḍataṇḍulasindūra BKSS_18.454c
khaṇḍamāṃsaprakārādyaṃ BKSS_16.78a
khaṇḍayatyā mahāvratam BKSS_19.18b
khaṇḍauṣṭhī śīrṇatālukā BKSS_18.162b
khadyotanikaradyutim BKSS_5.64b
khadyotaprabhayā jitā BKSS_11.16d
khanyetām ity acodayat BKSS_2.60d
kham agacchann ivāgacchaṃ BKSS_20.133c
khalayā kila yakṣyāyam BKSS_17.54a
khalasaṃdigdhanirṇayaḥ BKSS_23.44b
khalānāṃ tvādṛśām iti BKSS_22.294d
khalīkṛtaiḥ kim asmābhir BKSS_1.22c
khastaḥ śaṃkaram asmaram BKSS_18.504d
khaṃ paśyantam apaśyaṃs tam BKSS_19.154c
khaṃ paśyantaḥ samantataḥ BKSS_20.301b
khātapātavyathājāta BKSS_1.14a
khātaśālaparikṣiptaṃ BKSS_5.104c
khādanti ca pibanti ca BKSS_18.16d
khāditavyam anekadhā BKSS_18.189b
khidyamānena yāpitā BKSS_1.21b
khinnaś ciram udīkṣate BKSS_23.116d
khinnau sthaḥ putrakau ciram BKSS_18.578b
khecaraś ca bhaviṣyati BKSS_5.62d
khedavismaraṇād iti BKSS_21.11d
khedaṃ mā manaso gamaḥ BKSS_20.103d
khedaṃ vinayatām iti BKSS_10.138d
khedeneti nivāritā BKSS_5.12d
khedocchedāya tac campāṃ BKSS_18.578c
khe saṃgrāmayamāṇāyāḥ BKSS_15.155a
khyāpanīyaṃ kalāvidā BKSS_23.45b
khyāpitaṃ dhīracittatvam BKSS_7.69c
khyāpitaṃ yāvad ācero BKSS_18.657c
gaganāgamanaśramam BKSS_5.155d
gaganāgamanāc ca me BKSS_12.81b
gaṅgadattagṛhadvāram BKSS_18.229c
gaṅgadattam athāvadam BKSS_18.239b
gaṅgadattas tu pānthebhyaḥ BKSS_18.404a
gaṅgadattasya tad gṛham BKSS_18.228d
gaṅgadattasya mandiram BKSS_18.227d
gaṅgadattaḥ svayaṃ ca mām BKSS_18.423b
gaṅgadattā ca tair eva BKSS_18.641a
gaṅgadattāniveśanam BKSS_18.533d
gaṅgadattānyathā kutaḥ BKSS_18.71b
gaṅgadattāpi paruṣā BKSS_18.122a
gaṅgadattābhidhānasya BKSS_18.360a
gaṅgadattām athāvocam BKSS_18.83a
gaṅgadattā mayā dṛṣṭā BKSS_18.619c
gaṅgadattārthitā- yūyaṃ BKSS_18.410a
gaṅgadattāvalambitaḥ BKSS_18.79b
gaṅgadattāṃ gamiṣyati BKSS_18.113b
gaṅgadattāṃ samātṛkām BKSS_18.106b
gaṅgadattena tan mahyaṃ BKSS_18.657a
gaṅgadatto guṇān yasya BKSS_18.401c
gaṅgadatto 'pi tadvārttām BKSS_18.412c
gaṅgaddattam amūrchayat BKSS_18.362d
gaṅgākūlaṃ tribhir vāraiḥ BKSS_20.394c
gaṅgātaṭam upāgacchat BKSS_21.94c
gaṅgātāṇḍavahetavaḥ BKSS_20.369d
gaṅgādvāraṃ tataḥ kurūn BKSS_22.240d
gaṅgābharaṇam ākhyātāṃ BKSS_21.21c
gaṅgāmbhasi nimajjaya BKSS_3.124d
gaṅgāmbhaḥkalaśair iva BKSS_17.83d
gaṅgāyā- himavān iva BKSS_18.237d
gaṅgāyāṃ gaṅgadattena BKSS_18.232c
gaṅgārodhasi nāradam BKSS_3.50b
gaṅgārodhaḥ parāgamat BKSS_20.378d
gaṅgāsāgaram āgamat BKSS_21.143b
gaṅge gaṅge mahīti ca BKSS_20.231b
gaṅgaughasyeva patatas BKSS_18.231a
gaccha gaccheti bhūpalaḥ BKSS_8.10c
gacchatāpi sthireṇeva BKSS_20.133a
gacchato mātulālayam BKSS_18.662b
gacchatsu divaseṣv evam BKSS_6.17a
gacchatsu divaseṣv evaṃ BKSS_5.110a
gacchantam iva nirvyājam BKSS_19.51c
gacchantyāḥ pathi pāṃsavaḥ BKSS_19.46b
gacchan dinakarodaye BKSS_16.7d
gacchann anyatra śuśrāva BKSS_1.28c
gacchan puruṣam adrākṣaṃ BKSS_20.269c
gaccha praveśayety uktvā BKSS_19.68a
gaccha viśramya tāteti BKSS_19.169a
gaccha sāgaradattasya BKSS_18.326a
gacchāmaḥ pratibudhya ca BKSS_12.9b
gacchāmi diśam uttarām BKSS_5.117d
gacchāmi śanakair iti BKSS_17.47d
gacchāmi sma vimānāni BKSS_20.137c
gacchāmi svagṛhān prati BKSS_5.266b
gacchāmīti pratiśrute BKSS_5.125b
gacchāmo nāvatīryaiva BKSS_5.169c
gacchāmo malayācalam BKSS_14.31d
gacchet tāṃ nalinīm iti BKSS_5.135d
gacched virasatām iti BKSS_18.54d
gaccheyaṃ nirayaṃ tataḥ BKSS_18.204d
gaccheyuḥ potavāhakāḥ BKSS_19.125b
gajarājam atho rājā BKSS_1.11a
gaṇamukhyās tu yās tāsām BKSS_10.190a
gaṇayen mandadhīr girā BKSS_20.65d
gaṇānāṃ pārvatībhartur BKSS_5.24a
gaṇāmaragaṇānugam BKSS_20.228d
gaṇikāgaṇam ākṛṣṭa BKSS_8.5c
gaṇikāḍākinībhiś ca BKSS_22.238a
gaṇikānām ivākaraḥ BKSS_22.245d
gaṇikānāṃ vinirgatam BKSS_17.68b
gaṇikābhis tv ahaṃ tābhir BKSS_10.90a
gaṇikāmātur ādeśam BKSS_18.116c
gaṇikāyāḥ sabhājanam BKSS_18.105d
gaṇikāśabdadoṣas tu BKSS_11.86c
gaṇikā syād iyaṃ na hi BKSS_13.44d
gaṇe gaṇe ca pramukhāṃ BKSS_10.186a
gaṇair agaṇitair yutam BKSS_5.24b
gata eva sadakṣiṇaḥ BKSS_17.25d
gata evāsmi tadgṛham BKSS_18.107d
gataprāṇo jighāṃsati BKSS_20.69b
gatam asvasthatām iti BKSS_13.11d
gatam utpalahastakam BKSS_3.60b
gatavān bhavadantikam BKSS_23.78b
gataśokam avekṣya mām BKSS_18.119b
gataś ca kānanadvīpaṃ BKSS_19.182a
gataś ca dṛṣṭavāṃs tatra BKSS_4.49a
gatasaṃśayaduḥkhatvāt BKSS_23.117c
gatas tat kuṭikāṅgaṇam BKSS_18.157b
gatas tatraiva ca gataḥ BKSS_4.23c
gataṃ kūṭasthanityatām BKSS_22.83d
gataṃ tad rājyanāṭakam BKSS_14.58d
gataḥ potena sāgaram BKSS_18.360d
gatā prati himācalam BKSS_14.39d
gatāyāṃ vandituṃ gurūn BKSS_18.2b
gatā rājāvarodhanam BKSS_20.311d
gatā vegavatīṃ draṣṭum BKSS_14.38c
gatāḥ pitṛgṛhāṇi te BKSS_15.50d
gatiṃ māheśvarīm agāt BKSS_18.448d
gate chāttraḥ sa nāgataḥ BKSS_21.74b
gate tu nātisaṃkṣipte BKSS_15.35a
gate bahutithe kāle BKSS_5.142c
gate svavivadhaṃ prati BKSS_21.83b
gataiva saha tair asau BKSS_20.160b
gataiva sukumārikā BKSS_19.191d
gato bhūtasya vaśyatām BKSS_11.74d
gatvā gatvā mahīpatim BKSS_11.106d
gatvā ca kāñcanadvīpam BKSS_22.8a
gatvā ca tvarayāpaśyaṃ BKSS_20.232a
gatvā ca brāhmaṇīgṛham BKSS_22.212b
gatvā ca stokam adhvānaṃ BKSS_15.137a
gatvā cāgaccha doleva BKSS_14.114a
gatvā tatas tad udyānaṃ BKSS_18.79a
gatvā tapantakas tasya BKSS_7.37c
gatvā tena sahāpaśyaṃ BKSS_20.236a
gatvā dṛṣṭvā ca gomukhaḥ BKSS_9.32b
gatvā dhyānaparāsthānaṃ BKSS_19.135c
gatvā narendram adrākṣaṃ BKSS_18.607c
gatvā pakkaṇamadhyasthaṃ BKSS_3.32c
gatvā padmāvatīgṛham BKSS_4.62b
gatvā paśya suhṛdgoṣṭhīṃ BKSS_18.77c
gatvāpaśyāma nimnagām BKSS_18.439b
gatvā pukvasako gṛhān BKSS_5.206b
gatvā pramadakānanam BKSS_10.171b
gatvā bhogavatīṃ tvayā BKSS_5.139b
gatvā bhrātaram abravīt BKSS_14.40b
gatvā rājakulaṃ tasmād BKSS_11.104c
gatvāryaduhitur gṛham BKSS_10.164b
gatvāryaduhitur mūlam BKSS_10.160c
gatvā vikacikaḥ sabhām BKSS_20.194b
gatvā vīṇām avādayat BKSS_17.109d
gatvā ṣoḍaśaviṃśāni BKSS_21.25a
gatvāsitagiriṃ laghu BKSS_3.79b
gatvā siprāsarittaṭam BKSS_22.262b
gantavyam anujīvinā BKSS_5.231b
gantavyaṃ tava nirvyatham BKSS_7.24d
gantāraḥ śanakair iti BKSS_11.81d
gantum ākāśavartmanā BKSS_14.33b
gantrī te dravyasaṃhatiḥ BKSS_18.237b
gandhamātaṅgadhīratam BKSS_19.32b
gandhamālyavivādinā BKSS_19.70b
gandhamālyavisaṃvādī BKSS_19.186a
gandhamālyānuvādinam BKSS_19.187b
gandharājaś ca yo 'smākaṃ BKSS_19.140a
gandharvagaṇasevitaḥ BKSS_17.113b
gandharvadattayā cāsau BKSS_19.4a
gandharvadattayā yas te BKSS_18.572a
gandharvadattayā sārdhaṃ BKSS_18.1a
gandharvadattām avadaṃ BKSS_17.147c
gandharvadattām iva tām BKSS_17.144c
gandharvadattāvacanāt priyatvaṃ BKSS_19.204a
gandharvanagaraṃ māyā BKSS_18.588c
gandharvanagarākāraṃ BKSS_3.42c
gandharvas teṣu vīṇayā BKSS_18.576b
gandharvādhipateḥ sutā BKSS_18.546d
gandharvān saṃnipātayet BKSS_18.575b
gandhaśāstrapriyo 'dhikam BKSS_19.64b
gandhaśāstraphalaṃ sāraṃ BKSS_19.138c
gandhaśāstraviśāradaiḥ BKSS_10.96b
gandhaśāstravyasanino BKSS_19.184a
gandhahastijighāṃsayā BKSS_19.5d
gandhena puṣkaramadhu BKSS_18.72a
gandho 'smābhir amānuṣaḥ BKSS_12.8d
gamanaṃ kundamālikā BKSS_22.257d
gamanaṃ cātmanaḥ śreyas BKSS_22.156c
gamayan gamanaśramam BKSS_18.347d
gamayan divasān evam BKSS_3.43a
gamayām āsatur dinam BKSS_22.15d
gamayāmi tṛṣām iti BKSS_5.185d
gamayitvā gataśramaḥ BKSS_20.235b
gamayitvā ghanāgamam BKSS_22.241b
gamayiṣyāmi pṛṣṭhataḥ BKSS_15.92d
gamayed divasān iti BKSS_20.272d
gamayer divasān iti BKSS_18.171d
gamitaṃ ca pavitratām BKSS_10.103d
gamitaḥ kṛṣṇasarpatām BKSS_21.126d
gamitaḥ kvāpi vairiṇā BKSS_18.688d
gamitaḥ preṣyatāṃ yena BKSS_16.64c
gamitāṅgaśramāya me BKSS_18.194b
gamitā- bhasmakūṭatām BKSS_18.389d
gamitā mātur antikam BKSS_14.81d
gamite mānitapriyaḥ BKSS_20.29b
gamiṣyaty acirād eva BKSS_13.12c
gamiṣyantaṃ mahodadhim BKSS_18.245b
gambhīradhvanivitrasta BKSS_12.15c
gambhīrapratinirghoṣa BKSS_5.74a
gambhīrabhayagarbhayā BKSS_20.9d
gambhīraṃ dhvanati tataḥ samudratūrye BKSS_18.306a
gambhīrekṣaṇam adrākṣaṃ BKSS_20.30c
gambhīrotpātajīmūta BKSS_15.10a
gamyatāṃ svam idaṃ puram BKSS_5.134b
garuḍasya vihaṃgamaḥ BKSS_5.95d
garutmanta ivoragān BKSS_18.501d
garjaddundubhijīmūto BKSS_3.99c
garjadvāditramaṇḍalaḥ BKSS_22.102b
garbha eva na pātitaḥ BKSS_22.24d
garbhakarmavidaś cānye BKSS_5.85c
garbhasaṃskārakarmasu BKSS_5.105d
garbhaṃ ratnāvalī dadhau BKSS_5.242d
garvitām urvaśīm api BKSS_18.547b
garhamāṇaś ca karmavat BKSS_18.481b
gale tāṃ lambayiṣyati BKSS_17.77d
gavākṣapreritekṣaṇāḥ BKSS_17.52b
gavākṣasthodapātrastham BKSS_20.76c
gavājaiḍakarāsabhān BKSS_3.10b
gavādidhanasādhanaḥ BKSS_21.69b
gavām ivodviṣāṇānāṃ BKSS_21.32c
gavāśvājaiḍakākāra BKSS_18.439c
gavāṃ kokilavarcasām BKSS_15.113b
gahanād vindhyakānanāt BKSS_20.433b
gahanāntaṃ dināntena BKSS_18.210c
gāḍhanidrāprasupteva BKSS_18.158c
gāḍham aṅgam apīḍayat BKSS_11.73d
gāḍham āliṅgitaḥ patiḥ BKSS_20.48d
gāḍham āliṅgya tenāpi BKSS_19.166c
gāḍham āliṅgya sā caināṃ BKSS_22.181c
gāḍhaṃ tāḍitayā krūraṃ BKSS_20.87c
gāḍhaṃ parikaraṃ badhnan BKSS_16.38c
gāḍhaṃ saṃvāhayāmi sma BKSS_13.46c
gātram abhyajyatāṃ tava BKSS_18.121d
gātrāṇi paryavāhayat BKSS_22.182d
gāndharvajñānasāgare BKSS_10.123d
gāndharvaśabdas tat tasmād BKSS_17.4c
gāndharvaṃ śikṣyatām iti BKSS_17.3d
gāndharvaṃ hastividyā ca BKSS_5.139c
gāndhāragrāmasaṃbaddhaṃ BKSS_17.117a
gāyatsu śrutimadhuraṃ śilīmukheṣu BKSS_18.306b
gāyanti sma hasanti sma BKSS_18.119c
gāyantyaḥ kuṭṭitatalā- BKSS_5.37c
gāhate nalinīm iti BKSS_5.157d
gāhamānaś ca valmīka BKSS_16.3a
gāṃ spṛśañ jānuśirasā BKSS_9.77c
gāḥ saṃprekṣya dvitatritau BKSS_15.117b
giriṣṭhaḥ pañjarastho vā BKSS_5.84c
gītaṃ gītakam adbhutam BKSS_17.114d
gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā BKSS_17.181b
gītaṃ yad anayānena BKSS_17.155c
gītiśrutivinodanaḥ BKSS_23.6d
gīyate sma manohāri BKSS_2.30c
gīyamānaṃ śṛṇomi sma BKSS_18.39c
guñjadvānarakuñjarām BKSS_20.418b
guñjanmadhukaraśreṇīm BKSS_4.98c
guḍādimadhurapriyāḥ BKSS_16.58d
guṇa ṛddhiḥ kva cedṛśaḥ BKSS_17.95d
guṇakesarāṃśuvisaraś ca rājase BKSS_18.132d
guṇagrahaṇakāṅkṣiṇām BKSS_23.25b
guṇadraviṇadurgataḥ BKSS_19.179b
guṇadraviṇarāśes tad BKSS_18.235c
guṇadraviṇasaṃcayaḥ BKSS_18.282b
guṇaratnāvalī hi sā BKSS_5.204d
guṇarūpavicāraṇām BKSS_10.111d
guṇarūpāntarajñāna BKSS_19.175c
guṇavatsv api bhūbhujaḥ BKSS_1.87b
guṇavantam avindatoḥ BKSS_18.6b
guṇavān bhāgineyo 'sau BKSS_18.360c
guṇasaṃbhārabhāriṇaḥ BKSS_16.46b
guṇaḥ so 'py ayam āgataḥ BKSS_1.62b
guṇā- guṇavatām iti BKSS_10.104d
guṇāḍhyenāpi śaṃsitum BKSS_14.60b
guṇānām iva sajjanaḥ BKSS_21.15d
guṇānāṃ tv etadīyānām BKSS_22.79a
guṇān madhuratottarān BKSS_17.110b
guṇān vidyādharāṇāṃ tu BKSS_14.99a
guṇā- merusthirā- iti BKSS_20.403d
guṇinaḥ kān na tāpayet BKSS_17.158d
guṇisaṅganimittā- hi BKSS_10.104c
guṇair api nirākṛtāḥ BKSS_19.185d
guṇair naur iva mantharā BKSS_7.10d
guṇaiś cāgaṇitaiḥ purī BKSS_5.240b
guravaḥ satkṛtā mūrdhnā BKSS_22.300a
gurave dātum icchāmaḥ BKSS_15.109c
guravo guravo yataḥ BKSS_10.135b
guravo gurusevibhiḥ BKSS_20.13d
gurukāryakriyāvyagraṃ BKSS_14.41c
guruṇā guruśokena BKSS_18.96a
guruṇā ca mayoditam BKSS_15.119b
guruṇā tīrthasalilair BKSS_5.153c
guruṇā pratiṣiddho 'ham BKSS_5.133a
guruṇā manmathena ca BKSS_11.63b
gurudevadvijanmanām BKSS_14.2b
gurudhairyo 'pi nartitaḥ BKSS_15.23d
gurupaurānujīvinā BKSS_5.297b
gurubhir muditair iti BKSS_13.36d
gurubhir vacanair aham BKSS_10.257b
gurumūlyaṃ yad āhṛtam BKSS_18.694b
gurur me labhatām iti BKSS_5.256d
gurur vijñāpitaḥ kila BKSS_15.109b
guruvaktrābhisaṃkrāntān BKSS_17.164c
guruvākyaṃ kṛtaṃ pūrvaṃ BKSS_22.206c
guruvākyād anuṣṭhitam BKSS_22.199d
guruśuśrūṣayā vidyā BKSS_17.12a
guruśokasahāyena BKSS_1.41c
gurusattvarajastamaḥkalaṅkāṃ BKSS_14.28c
gurusāraṃ ca taddhanam BKSS_18.695b
guruskandhanago nagaḥ BKSS_18.500b
guruharṣaviḥālākṣī BKSS_20.99c
guruḥ kiṃ nāma na brūyād BKSS_22.202c
gurūṇāṃ saṃnidhau tathā BKSS_20.315b
gurūṇi ca bahūni ca BKSS_20.434b
gurū me gurave gās tāḥ BKSS_15.146c
guror udayanaḥ śrutvā BKSS_5.142a
gurvājñābhaṅgasaṃbhavam BKSS_5.117b
gurvājñeyaṃ garīyasī BKSS_15.31d
guhālatāgṛhāvāsau BKSS_18.313a
guhyakādhipater āptā BKSS_5.300c
guhyakeśvaraveśmanaḥ BKSS_5.26b
gūhamānā viṣaṇṇatām BKSS_10.226b
gṛddhair bakakadambakaiḥ BKSS_23.35d
gṛdhrayoḥ svārthagṛddhayoḥ BKSS_18.503b
gṛhadhāmaṃ ca tṛṇāya manyamānaḥ BKSS_14.28b
gṛhabhittir iva striyaḥ BKSS_4.80d
gṛham amba vrajer iti BKSS_18.219d
gṛham asmākam āyātaḥ BKSS_4.117c
gṛham asyāgaman mitram BKSS_20.363c
gṛham ākhyāyatām iti BKSS_18.221b
gṛhamedhivratasthānām BKSS_21.65a
gṛham mayā praveṣṭavyaṃ BKSS_18.170c
gṛhasthasya gṛhe sadā BKSS_21.58b
gṛhasthā- gṛhamedhinaḥ BKSS_22.243d
gṛhasthāśramadharmaś ca BKSS_21.69a
gṛhasthe vardhase diṣṭyā BKSS_5.211c
gṛhaṃ tat paritaḥ paśyann BKSS_18.631c
gṛhaṃ nayata mām iti BKSS_22.189d
gṛhaṃ nivāsitas tayā BKSS_18.642b
gṛhaṃ nītvā kuṭumbinā BKSS_18.350b
gṛhaṃ no gamyatām iti BKSS_5.124d
gṛhaṃ yadi na duṣyati BKSS_20.8b
gṛhaṃ yasya pradīpyate BKSS_18.390b
gṛhaṃ yātu nirāmayaḥ BKSS_18.88b
gṛhaṃ yāhīty abhāṣata BKSS_18.98d
gṛhaṃ vikrīya niḥsāram BKSS_18.146a
gṛhaṃ sāgaradattasya BKSS_22.102c
gṛhaṃ svagṛham āgataḥ BKSS_12.2b
gṛhaṃ hi gaṅgadattasya BKSS_18.226c
gṛhāṇemāṃ surūpikām BKSS_12.13b
gṛhād api nirākṛtaḥ BKSS_15.58d
gṛhād asurakanyānāṃ BKSS_17.68c
gṛhād gṛhītabhikṣā ca BKSS_22.276a
gṛhād dūram atītaś ca BKSS_20.36a
gṛhād vāsavadattāyā- BKSS_4.78a
gṛhān kuśalinau gatau BKSS_19.171b
gṛhān niragamad gaurī BKSS_20.245c
gṛhābhyantaramaṇḍapam BKSS_18.615d
gṛhiṇīm āhvayan mudā BKSS_20.243d
gṛhiṇīṃ cakitaḥ paśya BKSS_5.238c
gṛhiṇo 'pi hi sīdanti BKSS_22.222a
gṛhītacaṣakāvadat BKSS_18.110b
gṛhītacārusaṃcāraṃ BKSS_16.42c
gṛhītachattracāmaraiḥ BKSS_7.29b
gṛhītaprabalaśramaḥ BKSS_8.50b
gṛhītabālābharaṇām BKSS_10.193c
gṛhītabrahmacaryayā BKSS_19.151d
gṛhītabrāhmaṇākalpaḥ BKSS_22.140c
gṛhītamandasaṃcāraṃ BKSS_8.14c
gṛhītas tarhi niḥśaṅkaṃ BKSS_15.64c
gṛhītas tena me karaḥ BKSS_18.685b
gṛhītaṃ nāma kasyāścit BKSS_20.86c
gṛhītaḥ kampanaḥ karaḥ BKSS_10.184b
gṛhītaḥ piṇḍabhojibhiḥ BKSS_5.3d
gṛhītaḥ syālakair asau BKSS_22.289b
gṛhītāyataveṇavaḥ BKSS_18.455b
gṛhītāḥ sarvavidyānām BKSS_10.125c
gṛhīto dārakaḥ svayam BKSS_15.12b
gṛhīto duṣṭabuddhinā BKSS_15.72d
gṛhīto mantrasaṃskṛtaḥ BKSS_15.27d
gṛhītvā kvāpi gomukhaḥ BKSS_7.52d
gṛhītvā gṛham ājagmuḥ BKSS_22.295c
gṛhītvāgre yadā tadā BKSS_16.22b
gṛhītvā dakṣiṇāpathāt BKSS_18.405b
gṛhītvāntaḥ praveśitaḥ BKSS_19.117d
gṛhītvā modakādikān BKSS_10.249d
gṛhītvā yānapātreṇa BKSS_18.672c
gṛhītvā lagnam abravīt BKSS_7.19b
gṛhītveti mayodite BKSS_11.23b
gṛhe kathayataḥ pituḥ BKSS_2.48d
gṛhe kenāpi hetunā BKSS_21.77b
gṛhe gṛhapates tasya BKSS_20.278a
gṛhe ca kṛtasatkāram BKSS_23.22a
gṛhe tasmin dṛḍhodyamaḥ BKSS_21.90b
gṛhe puṣkaramadhv asyā- BKSS_18.71c
gṛhe prāyeṇa jānate BKSS_16.61d
gṛhe rājagṛhe pure BKSS_18.276d
gṛheṣu kṛtakarmaṇaḥ BKSS_17.39b
gṛhṇāti sma tadā śokaḥ BKSS_14.100c
gṛhṇāmi sma yathā yathā BKSS_14.98b
gṛhṇāmi sma yathā yathā BKSS_14.99b
gṛhṇīdhvaṃ maskaraṃ karaiḥ BKSS_18.443d
gṛhyatām iti tenokte BKSS_5.218c
gṛhyatāṃ tvād.śocitam BKSS_17.15b
gṛhyante 'nantarair nṛpaiḥ BKSS_7.67d
gṛhyante paṭubuddhibhiḥ BKSS_2.62d
gṛhyamāṇātha hastinā BKSS_1.13b
geyaṃ nārāyaṇastutim BKSS_18.575d
geyaṃ vā śanakair api BKSS_5.147d
gokhurālīṃ nirūpayan BKSS_15.137b
gocaraṃ cakṣuṣām iti BKSS_5.199d
goṇībhir hemapūrṇābhiḥ BKSS_18.585c
gotradāsāḥ kṛtā- vayam BKSS_7.65b
gotrācāro 'yam asmākaṃ BKSS_22.99a
gopāyiṣyati mām iti BKSS_22.180d
gopālatanayas tatra BKSS_2.82c
gopālas tam athovāca BKSS_1.88a
gopālaṃ pālako 'bravīt BKSS_1.86b
gopālaḥ pālakaś ceti BKSS_1.6c
gopālaḥ pitṛpālitām BKSS_1.9b
gopālo durvacaṃ vacaḥ BKSS_1.28b
gopyas tu caturācārā- BKSS_20.242c
gomayaṃ pāyasīkṛtam BKSS_11.33d
gomukhaś ca parāgataḥ BKSS_23.1d
gomukhaś chatram agrahīt BKSS_10.3b
gomukhas tāny avarṇayat BKSS_9.38d
gomukhas tu kṣaṇaṃ sthitvā BKSS_21.23a
gomukhas tu tad ālokya BKSS_9.48a
gomukhas tu nṛpāhutaḥ BKSS_12.26a
gomukhas tv acirāt prāptaḥ BKSS_15.2a
gomukhas tv abravīn naite BKSS_9.62a
gomukhasya mukhād iti BKSS_13.30d
gomukhaṃ cābravaṃ kasmān BKSS_11.21a
gomukhaṃ puruṣaṃ vada BKSS_11.51b
gomukhaṃ marubhūtikaḥ BKSS_10.24d
gomukhaḥ kathayām āsa BKSS_3.112c
gomukhaḥ pāpavān iti BKSS_11.31d
gomukhaḥ priyavistaraḥ BKSS_20.292d
gomukhaḥ sa ca yām āha BKSS_11.5c
gomukhaḥ sphuritotsāhaḥ BKSS_24.7c
gomukhākhyātamāhātmyaṃ BKSS_23.4a
gomukhādibhir apūjayat saha BKSS_8.55b
gomukhānītayā sārdham BKSS_11.84a
gomukhābhimukho yāvat BKSS_11.18a
gomukhe kathayaty evam BKSS_9.8a
gomukhena tataḥ proktam BKSS_15.52a
gomukhena tu vṛttānte BKSS_11.82a
gomukhena niveditam BKSS_11.80d
gomukhena yad ākhyātaṃ BKSS_11.103c
gomukhena vinoditaḥ BKSS_21.1b
gomukhena smitaṃ sadya BKSS_8.20c
gomukhoddiṣṭamārgaś ca BKSS_12.63a
gomukho vikasanmukhaḥ BKSS_20.286b
gomukho vyākaroti sma BKSS_9.4c
golāṅgūlādivikrānta BKSS_18.347a
golehyād utthitas tritaḥ BKSS_15.136d
goṣṭhaśvā- iva gāyante BKSS_20.359c
goṣṭhīmaṇḍalamadhyasthā BKSS_18.28a
goṣṭhī saṃmānyatām iti BKSS_16.76d
gaurimuṇḍasya sādhakaḥ BKSS_19.14d
gaurimuṇḍaḥ sahānujaḥ BKSS_20.127b
gaurimuṇḍādayaś ca te BKSS_20.128b
gaurimuṇḍo mahāgaurīm BKSS_20.124c
gaurībhraṣṭā mahāvidyā BKSS_19.19c
gaurīvratavicāriṇam BKSS_19.16b
gaurīśikharavāsinaḥ BKSS_19.14b
granthabaddhārthabuddhayaḥ BKSS_7.75b
granthabhīroś ca sidhyanti BKSS_7.60c
granthābhyāsāc ca sarvadā BKSS_18.639b
grahanakṣatratārakam BKSS_5.126b
grahasūcitasaṃpadam BKSS_5.106d
grahītavyāni nāmāni BKSS_14.2a
grahīṣyati varaḥ karam BKSS_14.77b
graheṇa bhavatām iti BKSS_15.111d
grāmaṇīr dṛśyatām iti BKSS_23.2d
grāmaṇīs tasya kanyeyaṃ BKSS_3.25c
grāmaṇīḥ kim udāsyate BKSS_18.469b
grāmaṇyaṃ bhavatām api BKSS_13.20b
grāmād āyāntam antike BKSS_20.269d
grāmān mṛduni yojane BKSS_18.353b
grāmīṇā janatā yāntam BKSS_20.289c
grāme gṛhapatir dvijaḥ BKSS_20.273b
grāme trāsitakātaraḥ BKSS_20.285b
grāmyanāgarako bhavān BKSS_18.222d
grāmyaḥ kurubhakaś ca tām BKSS_22.160d
grāmyāgnineva saṃkāra BKSS_4.92a
grāhitārghādisatkāraḥ BKSS_5.131c
grāhyavākyān asūcayat BKSS_2.61d
grīvāsu tailakutupān BKSS_18.432c
ghaṭadāsībhir aṅgaṇāt BKSS_18.130b
ghaṭayitvā ghaṭaḥ kena BKSS_24.5c
ghaṭitaṃ kila tādṛśam BKSS_5.255b
ghaṭitā- ghaṭikāmātrāt BKSS_5.216c
ghaṭitaiḥ kāvyakarpaṭaiḥ BKSS_21.40b
ghanāghanam ivāmbudam BKSS_19.32d
ghanāghanāmbhodharajālakālīm BKSS_20.166a
ghanā- jalam apātayan BKSS_15.135d
ghaneneva niśākaraḥ BKSS_22.141d
ghambhīrasukumārayā BKSS_5.20b
ghuṣyate yakṣakardamaḥ BKSS_19.140b
ghūrṇamānā madād grāmaṃ BKSS_22.167c
ghṛṣṭo 'haṃ snapitas tayā BKSS_20.251d
ghṛṣṭvā gātrāṇi paṅkajaiḥ BKSS_18.507b
ghorāt kāntārasaṃsārād BKSS_20.261c
ghoṣam āsannagokulam BKSS_20.236b
ghoṣavāsāvasāne ca BKSS_20.292a
ghoṣeṇa hṛtamānasam BKSS_20.243b
ghnatī sahṛdayaṃ śiraḥ BKSS_22.277b
ghrātvā mūrdhni mahoharaḥ BKSS_19.119b
ghrātvā hariśikho veśma BKSS_13.17c
cakāra gomukhaṃ putram BKSS_6.11a
cakāra marubhūtikam BKSS_6.10b
cakāśat kāśacāmarā BKSS_7.6d
cakāsadasicarmāṇaṃ BKSS_3.83c
cakitaḥ saha kāntayā BKSS_9.99d
cakoranayanāruṇam BKSS_5.72d
cakoraśukaśārikam BKSS_10.94b
cakraprāntaparāgatāḥ BKSS_20.423b
cakravad bhramad abhramam BKSS_18.56d
cakravartipitā lokāv BKSS_6.3c
cakravartibhayāc cāsau BKSS_20.319a
cakravartī ca vo draṣṭum BKSS_3.95c
cakravartī tadā kila BKSS_8.46b
cakravartī tapasvinaḥ BKSS_3.113b
cakravartī nabhastalāt BKSS_20.310b
cakravartī bhavādṛśām BKSS_3.38d
cakravartī bhaviṣyati BKSS_23.120b
cakṣur nirīkṣya tasyāṃ hi BKSS_10.109a
cakṣurmanoharārāma BKSS_19.31a
cakṣuścetoharākārāḥ BKSS_12.58c
cakṣuṣā vīkṣyamāṇā māṃ BKSS_7.12c
cakṣuṣmān iti bhūpatiḥ BKSS_19.167d
cakṣū-raktena bhavatā BKSS_12.46a
cakṣūrakṣitam ādṛtaiḥ BKSS_18.243d
cacāra paritoṣitāḥ BKSS_2.19d
cañcat pradeśinīkaṃ ca BKSS_10.86a
cañcadraktapatākayā BKSS_8.5b
cañcadvāladhikeśaraḥ BKSS_5.45b
cañcūcaraṇakoṭibhiḥ BKSS_18.505b
cañcoś cañcau patatriṇoḥ BKSS_18.504b
cañcvā cañcuṣu taṇḍulān BKSS_4.60b
caṇḍavidyādharānīka BKSS_20.228a
caṇḍaśūlākulaḥ kila BKSS_22.104b
caṇḍasiṃhapuraṃ tāvat BKSS_20.147c
caṇḍasiṃham anuvrajan BKSS_20.229b
caṇḍasiṃham avandiṣi BKSS_20.142d
caṇḍasiṃhasahāyo 'pi BKSS_20.130c
caṇḍasiṃhasya kanyakā BKSS_20.111b
caṇḍasiṃhaṃ mahāsiṃhaḥ BKSS_20.110a
caṇḍasiṃhaḥ sutāṃ dattvā BKSS_20.196a
caṇḍasiṃhādibhir yasmāt BKSS_3.123c
caṇḍasiṃhādisaṃnidhau BKSS_3.121b
caṇḍaṃ caṭacaṭāghoṣam BKSS_2.71a
caṇḍābhir ghaṭadāsībhis BKSS_22.126c
caṇḍārkakiraṇāḥ sthalīḥ BKSS_15.116d
caṇḍālabhayaśaṅkinyā BKSS_3.61c
caṇḍālavāṭakādūraṃ BKSS_18.150c
caṇḍālaṃ dṛṣṭavān imam BKSS_3.87d
caṇḍālaḥ sa bhavatv iti BKSS_3.52d
caṇḍāṃ vaitaraṇīm iva BKSS_18.206d
caṇḍikāgaṇikā- iva BKSS_15.99d
caṇḍi saṃvāhyatām iti BKSS_4.122d
catasraś ca mahāvidyā- BKSS_5.67c
catasraḥ kila tiṣṭhanti BKSS_15.43c
catasraḥ pañca vā tantryaś BKSS_17.21c
catasraḥ puradevatāḥ BKSS_15.36b
caturaṅgulatuṅgaiś ca BKSS_18.512a
caturasraiḥ saśālāni BKSS_9.6c
caturaḥ pañca vā māsān BKSS_22.240a
caturaḥ paryatoṣayat BKSS_19.74d
catureṇa āgamā- iva BKSS_10.43d
caturthās tu nakecana BKSS_10.15d
caturthyāṃ viruvatkeka BKSS_10.94a
caturvargasya dharmāder BKSS_20.409a
caturvidyārthavedinām BKSS_1.8b
caturvidhāni jānīmo BKSS_5.198a
caturvedo dvijottamaḥ BKSS_21.56d
catuṣpañca samā- yayuḥ BKSS_22.51b
catuḥṣaṣṭir mayā kalāḥ BKSS_5.67b
catuḥṣaṣṭes tadarthinām BKSS_16.87b
catvāraḥ kukkuṭā- iti BKSS_23.95b
catvāro mitramantriṇaḥ BKSS_4.19d
candanāgarukarpūra BKSS_18.257a
candanād api śītalaḥ BKSS_5.4d
candrakaṃ caṇḍam abravīt BKSS_20.45b
candrakāntākṣamaṇḍalam BKSS_20.123d
candrakāntādicandrikām BKSS_19.145b
candrapāṣāṇanirmāṇa BKSS_5.23c
candramasyāpad āgatā BKSS_20.101b
candralekheva saṃdhyābhram BKSS_17.101c
candrasūryamaṇidyota BKSS_5.126c
candrasūryānalānilaiḥ BKSS_9.43b
candrāsannair hi nakṣatrair BKSS_15.6c
candrikāprakaṭā purī BKSS_16.28b
candrikāsaṅgaśītale BKSS_12.12d
capalena taraṃgeṇa BKSS_18.336c
campakāś ca saveṇavaḥ BKSS_17.162b
campā ceyaṃ mahāpurī BKSS_16.36d
campā taṃ sārtham āvṛṇot BKSS_18.597d
campābhūṣaṇabhūtasya BKSS_18.279a
campām abhimukho 'gamam BKSS_16.42d
campāyām abhavad vaṇik BKSS_18.294b
campāyāṃ kathyatām iti BKSS_16.81d
campāyāṃ tāmraliptyāṃ ca BKSS_18.411c
campāyāṃ ramamāṇasya BKSS_19.1c
campāyāṃ sānudāsasya BKSS_18.219c
campāṃ paśyan kutūhalī BKSS_20.68b
campāṃ pratigamaṃ ca te BKSS_18.569b
campāṃ hariśikhādayaḥ BKSS_20.413d
caraṇeneva durdharaḥ BKSS_1.73d
caraṇeṣu paracchāgaṃ BKSS_18.481c
caraṇaiḥ saṃghamardanaḥ BKSS_3.20b
caraṇaiḥ saṃcarāmahe BKSS_17.50d
caratā mṛgayākrīḍām BKSS_10.7a
carantaḥ saṃcarantaś ca BKSS_8.42c
carāmi kulaṭāvratam BKSS_21.155d
caritaṃ kathayām āsa BKSS_4.12c
caritaṃ gūḍhacāriṇām BKSS_17.97d
caritaṃ putrasamūhalābhahetum BKSS_4.132b
caritaṃ mahatām iti BKSS_23.85d
caritārthāni pāyase BKSS_16.62d
carite caritaṃ mayā BKSS_18.700d
caritau pitarāv api BKSS_5.32d
caret kāpālikavratam BKSS_22.284d
calaccaṭulatākārā BKSS_7.8c
calatā calitaḥ kila BKSS_18.544d
calatvāt paṭuraṃhasaḥ BKSS_9.2d
calayantaś tu hastāṃs te BKSS_9.52c
calayanti samāhitān BKSS_5.148b
calayantīṃ kvacit kāṃcid BKSS_10.66a
calayed acalān api BKSS_3.18d
calitaḥ pracalo mudā BKSS_18.579b
calitāc cāpataś cyutaḥ BKSS_6.25b
calito 'haṃ kilāsanāt BKSS_17.123b
calair uccalitaḥ padaiḥ BKSS_21.24d
ca samāyātāḥ sabhāsadaḥ BKSS_20.194d
cāṭādibhyaś ca rakṣitam BKSS_21.62d
cāṇḍālīsparśanaṃ rājā BKSS_3.37a
cāturvarṇyaṃ ca varṇyate BKSS_22.193d
cāmaraṃ calayan manāk BKSS_10.6b
cāmaraṃ marubhūtikaḥ BKSS_10.3d
cāmarām akaron nṛpaḥ BKSS_10.186d
cāmareṇa dhanādhipam BKSS_5.309d
cāmareṇāham āhataḥ BKSS_5.311b
cārayantaś ca gāḥ śanaiḥ BKSS_15.116b
cārutāśīlaśālinīm BKSS_22.110b
cikitsakam ivādhanam BKSS_10.50d
cikitsāsūdaśāstrajñaḥ BKSS_23.107a
cikitsāḥ sahavistarāḥ BKSS_21.13d
cikkhalāt kaluṣād iyam BKSS_15.79b
ciccheda guḍikāṃ śaśvat BKSS_22.281c
citānalālokahṛtāndhakāram BKSS_20.92c
cittam ākṣiptavān asmi BKSS_20.356c
cittam āvartyatām iti BKSS_4.113d
cittavidyā ca vidyeta BKSS_7.59c
cittavṛttinirodhena BKSS_20.350a
cittaṃ te svasthatām iti BKSS_13.12d
cittaṃ devāvadhīyatām BKSS_1.35d
cittaṃ buddhvā tayor asau BKSS_18.9b
cittāpahāriṇī yātrā BKSS_7.59a
citte nyastātirāgiṇā BKSS_19.77d
cittvā dārūṇi kāny api BKSS_5.224b
citracāmaramaṇḍanaiḥ BKSS_10.38b
citracīnāṃśukāstīrṇam BKSS_18.583a
citranyastatanuṃ yas tvāṃ BKSS_19.83a
citranyastanarādhipāḥ BKSS_4.49d
citrapaṭṭapidhānāyāṃ BKSS_17.33a
citrapaṭṭopadhānake BKSS_16.19b
citrabhittim atha tyaktvā BKSS_19.80a
citram āryakaniṣṭhasya BKSS_20.270c
citram etat tvayoditam BKSS_4.79b
citram etad avācayat BKSS_5.293b
citrayānaprasādhanāḥ BKSS_17.45b
citralekhākratusthalāḥ BKSS_5.37b
citravastravibhūṣaṇam BKSS_20.73b
citravṛttāntam ānayat BKSS_3.71d
citraṃ citraṃ vilokayan BKSS_5.68b
citraṃ citrair mahāratnair BKSS_20.148c
citraṃ tasmai pradarśitam BKSS_6.11d
citraṃ maṇḍanam ātmanaḥ BKSS_10.196d
citraṃ hi caritaṃ vidheḥ BKSS_18.692d
citraṃ hi tapasaḥ phalam BKSS_18.524d
citrākārān apaśyāma BKSS_19.100c
citrādiś ca kalāgaṇaḥ BKSS_23.112d
citrālaṃkārasaṃskārāṃ BKSS_8.1c
citrāṃ yātrām acintayan BKSS_4.53d
citrīyamāṇacittena BKSS_4.43a
citrīyamāṇahṛdayaś BKSS_3.16c
citre dṛṣṭiṃ nyaveśayam BKSS_10.106d
citre nyastāpi sā tena BKSS_19.77c
citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ BKSS_22.312b
cintayantas tataḥ tatra BKSS_22.153a
cintayann iti niryātaḥ BKSS_20.70a
cintayā phalahīnayā BKSS_4.108b
cintayām āsa cetasā BKSS_3.16d
cintayām āsa tām asau BKSS_22.180b
cintayitveti tiṣṭhantī BKSS_10.205a
cintayitvedam uktavān BKSS_16.59b
cintāmaṇiśilām iva BKSS_18.368d
cintāmaṇisadharmaṇā BKSS_10.103b
cintāmuṣitanidratvād BKSS_1.46a
cintām etāṃ kurvataḥ kāryavandhyām BKSS_20.260a
cintitaṃ ca mayā kaṣṭaḥ BKSS_23.44a
cintitaṃ ca mayā kāntā BKSS_19.35a
cintitaṃ ca mayā jāto BKSS_16.70a
cintitaṃ ca mayā manye BKSS_18.133a
cintitaṃ ca mayā rātrau BKSS_16.33a
cintitaṃ ca mayā hanta BKSS_21.7a
cintitaṃ ca mahībhujā BKSS_4.43b
cintitāṃs tān hasāmi sma BKSS_18.308c
cinteṣu bhinnahṛdayaḥ BKSS_1.16c
cirajīvini rājani BKSS_1.58b
ciraproṣitakāntāyā- BKSS_4.80c
ciram abhyastayā yuvām BKSS_18.676b
ciram ākrīḍitaṃ mayā BKSS_5.306d
ciram ārādhitaś cāyaṃ BKSS_22.252a
ciram ārādhito bhaktyā BKSS_18.557c
ciram ālokya pṛṣṭavān BKSS_20.398b
ciram itthaṃ vicārayan BKSS_23.15b
ciraṃ gomukha jīveti BKSS_10.113c
ciraṃjīvadbhir āścaryaṃ BKSS_16.43c
ciraṃ duḥkham atiṣṭhatām BKSS_14.6b
ciraṃ dṛṣṭvā dṛḍhodyamam BKSS_21.149b
ciraṃ daurbhāgyakāraṇam BKSS_20.212b
ciraṃ dharati pañjare BKSS_22.124d
ciraṃ pālayatas tasya BKSS_1.6a
ciraṃ pāhi mahīm iti BKSS_2.46d
ciraṃ prītyā nirūpitaḥ BKSS_19.166d
ciraṃ bhikṣur udaikṣata BKSS_21.73d
ciraṃ yasyāḥ satīvratam BKSS_18.103b
ciraṃ yā tena lālitā BKSS_5.241b
ciraṃ vijayatāṃ jagat BKSS_7.64d
ciraṃ saṃmantrya mantribhiḥ BKSS_5.186b
ciraṃ hariśikhādayaḥ BKSS_8.43b
cirāc ca gṛham āgataḥ BKSS_20.367b
cirāc ca pratyabhijñāya BKSS_22.277a
cirāc ca labdhaniśvāsā BKSS_18.615a
cirāc cāgatya kevalaḥ BKSS_23.98b
cirāt kaścid udaśvasat BKSS_18.598d
cirāt tu marubhūtikam BKSS_11.29b
cirāt prāpad dṛḍhodyamam BKSS_21.99d
cirād ākarṇito dhīrād BKSS_20.230c
cirād ākarṇya tad vākyaṃ BKSS_16.52a
cirād uktaṃ nanu priye BKSS_12.49b
cirād ucchvasitā- vayam BKSS_17.91b
cirādṛṣṭaḥ suhṛd yathā BKSS_5.214d
cirān niruttarīkṛtya BKSS_13.7c
cirān mṛgayamāṇā- māṃ BKSS_8.51a
cirotsṛṣṭā ca sā mayā BKSS_17.34d
cihnair aṅgāni komalaiḥ BKSS_7.15b
cihnair janitaniścayaḥ BKSS_19.110b
cihnair yaiś ca sa vijñeyaḥ BKSS_18.574c
cīnapaṭṭāṃśukanyastam BKSS_20.83c
cūrṇitapratidantinām BKSS_20.59b
cūrṇitaprāṃśumaṃdiraḥ BKSS_3.11b
cetanāvati pālake BKSS_3.85b
cetanāṃ dhig acetanām BKSS_18.339d
cetaye yāvad ātmānaṃ BKSS_18.337c
cetaścakṣupriyāt puṃsaḥ BKSS_18.555c
cetasāṃ na tu mādṛśām BKSS_1.51d
cetastoṣāya kalpate BKSS_17.96b
cetasya iti bhāṣitaḥ BKSS_10.236d
cetasyagrāmaṇīr bhava BKSS_10.104b
cetasyapustakasyādau BKSS_10.52c
cetasyam iti cintayan BKSS_10.37b
cetasyaḥ kiṃ nu guṇavān BKSS_10.35c
cetasyaḥ khalu gomukhaḥ BKSS_10.34b
cetasyā- darśitā- iti BKSS_10.60d
cetasyādhyāsito rathaḥ BKSS_10.56b
cetasyāvāsamadhyena BKSS_10.59c
cetasyāḥ purus.ottamāḥ BKSS_10.47b
cetasyaiḥ saha saṃparkaḥ BKSS_7.76c
cetaḥkarṇasukhāvaham BKSS_5.164b
cetojakṣuṇṇacetasām BKSS_18.555b
cetovikṣepahetubhiḥ BKSS_18.693b
cedivatsaniveśinaḥ BKSS_5.56b
cedivatseśadāyādaṃ BKSS_20.119a
codayām āsa mantriṇau BKSS_1.63b
cauracakram upāgatam BKSS_20.419d
caurasainyena saṃyamya BKSS_19.160c
caurāya dattam abhayaṃ BKSS_5.294c
cauraiḥ sārthavadhe hataḥ BKSS_18.282d
cchadmanā chalito 'pi taiḥ BKSS_18.89b
cchāyām adhyāsitaṃ tataḥ BKSS_19.31b
chatānīkasya paśyataḥ BKSS_5.96d
channam ambaram ambudaiḥ BKSS_20.19d
channārdham aham ānanam BKSS_8.15b
chayitaṃ gaṅgadattayā BKSS_18.646d
chāgapaṅkter avasthānaṃ BKSS_18.458c
chāgapūgapuraḥsarā BKSS_18.462d
chāgapṛṣṭhāni cāruhya BKSS_18.455a
chāgapote tatas tasmin BKSS_18.482a
chāgānāṃ puruṣāṇāṃ ca BKSS_18.467a
chāgān vikretum āyānti BKSS_18.453c
chāgena sānudāsasya BKSS_18.496a
chāttrāṇām atra sarveṣām BKSS_20.276c
chāttrāya pratipāditā BKSS_21.125d
chāttrais tāvat kim uddiṣṭair BKSS_20.280a
chāditacchādanīyāṅgī BKSS_18.273a
chāndasaṃ chāttram atrapam BKSS_17.94b
chāyayā ca palāśānām BKSS_9.47c
chāyācchuritacandrikam BKSS_20.132b
chāyāvicchuritāmbarām BKSS_5.285b
chāyāsalilavāñchayā BKSS_21.95b
chārdūlājinakaṅkaṭān BKSS_18.453b
chidrāṃ paśyati medinīm BKSS_22.230d
chinatti śravaṇe iti BKSS_18.491d
chinnatantrīm api kṣaṇam BKSS_17.23b
chinnavetralatāśikhaḥ BKSS_18.437b
chinnāś caḍ iti visvarāḥ BKSS_17.21d
chilpaguptyai tyajanti ye BKSS_5.271b
chupa ballavikām iti BKSS_10.65d
chulkaṃ gṛhapatis tataḥ BKSS_17.74b
chettum ārabdha gomukhaḥ BKSS_9.1d
chailasthiraśarīratām BKSS_18.445d
jagataḥ prabhur apy eṣā BKSS_10.80c
jagataḥ sukhajanma ca BKSS_6.2b
jagatī jagatām iva BKSS_21.14d
jagato 'pi varas tasmād BKSS_18.554c
jagatpatim ivānanta BKSS_20.328c
jagatpracalanācāryo BKSS_5.145c
jagatprasiddhisiddhaṃ hi BKSS_22.132c
jagāma ca jagāda ca BKSS_22.267d
jaghanaṃ dakṣiṇaṃ bhujam BKSS_9.28b
jaghanaṃ malināṃśukam BKSS_5.237b
jaṅgamasya kutaḥ śoko BKSS_10.166c
jaḍatāṃ gamitā yena BKSS_17.131c
jaḍaṃ jalam adhārayam BKSS_20.21d
janatāṅgulidarśitaḥ BKSS_8.26d
janatā jīvyatām iti BKSS_18.365d
janatādhvanim aśrauṣam BKSS_18.393c
janatābhir jugupsitaḥ BKSS_18.138b
janatā yat tathaiva tat BKSS_18.491b
janadurlabhadarśanaḥ BKSS_3.68d
jananī tava tiṣṭhati BKSS_18.149d
jananī dṛśyatām iti BKSS_18.609d
jananīr api bālakāḥ BKSS_20.150d
jananyai gaṅgadattāyāḥ BKSS_18.642c
janarañjanamātraṃ hi BKSS_14.58c
janavādopalambhāya BKSS_1.17c
janasaṃghaṭṭaniṣpiṣṭa BKSS_8.9a
janasaṃpaddidṛkṣayā BKSS_8.12b
janaḥ kiṃ kurutām iti BKSS_15.154d
janāḥ paśyantu bādhitam BKSS_21.91d
janitapratyayau tayā BKSS_18.691b
janitaṃ ca sukhaṃ tvayā BKSS_24.14b
janitaṃ nau mahatsukham BKSS_18.382b
janitotkaṭavepathuḥ BKSS_21.102b
janair agaṇitair vyāptaḥ BKSS_21.152c
jano 'yaṃ paravān iti BKSS_20.122d
jano vaktā bhaved yathā BKSS_11.43b
jantūnām iva maṇḍalam BKSS_18.284d
janmāntarasukhaprāptyai BKSS_18.19a
janmāntare ca pūrvasmin BKSS_4.112a
janmāntare 'pi bhūyāsam BKSS_10.206c
janyate janitā prītis BKSS_20.287c
janyate sma na saṃtāpaḥ BKSS_3.1c
janyāvāsakam āvasat BKSS_22.90b
jambūvañjularājayaḥ BKSS_20.396d
jayanta iti putro 'sya BKSS_19.173a
jaya rājasiṃha paradantimaṇḍalaṃ BKSS_18.132a
jayaśabdapuraḥsaram BKSS_4.76b
jayety uktvā bhuvaṃ gatau BKSS_23.88d
jaraddārusudhācitram BKSS_21.22c
jaradviralavīraṇaiḥ BKSS_18.156b
jarājvaragarakṣudhām BKSS_20.74b
jarātandrīr ivāgatā BKSS_21.64d
jarāndhajātyandhajaḍārbhakaiṛ api BKSS_3.126b
jarjaracchattrapādukān BKSS_18.179b
jarjaraṃ ghaṭakarparam BKSS_15.129b
jalam atrāsti nāstīti BKSS_15.128a
jalam āvarjyatām iti BKSS_21.101d
jalaṃ lulitalocanā BKSS_17.71b
jalād unmajjatāhataḥ BKSS_18.254b
jalārdrapaṭacandanaiḥ BKSS_20.18b
jalāśmapāṃśuyantrāṇi BKSS_5.198c
jalāharaṇasaṃmārga BKSS_14.64a
jale jalanidher iti BKSS_19.24d
jale rantum ivoṣṇāṃśuḥ BKSS_20.23c
jalpatām itaretaram BKSS_16.43b
jalpato gauḍabhāṣayā BKSS_18.395d
jalpanto dīnacetasaḥ BKSS_17.43b
jalpākagrathitair granthaiḥ BKSS_21.35a
jalpitāni gṛhe gṛhe BKSS_5.325b
javanā janatā purāt BKSS_22.144d
javena kulaṭādvayam BKSS_19.52d
jahāra kusumālikām BKSS_20.126d
jahāsa ca ruroda ca BKSS_22.176d
jahi ghātaya bālaṃ me BKSS_1.25c
jāgaritvā ciraṃ suptas BKSS_15.69a
jāgratha svapithety uccair BKSS_19.59c
jāgramīti mayoditam BKSS_19.59d
jātakarmaṇi nirvṛtte BKSS_6.6a
jātakarma tataḥ kṛtvā BKSS_5.107a
jātakhedasya vakṣasaḥ BKSS_10.148b
jātajarjarapallavam BKSS_9.40d
jātatīvraśramān iti BKSS_10.89d
jātadurvāravairāgyaḥ BKSS_18.169c
jātabhītir acintayat BKSS_21.90d
jātam aṅgaṃ nirīkṣya mām BKSS_17.141b
jātam acchāyam ānanam BKSS_4.4d
jātam anyatarad dvayoḥ BKSS_22.10d
jātam ucchvasitaṃ svinna BKSS_17.89c
jātarūpaśilājāla BKSS_18.562c
jātarūpāṅgapañjaram BKSS_18.582b
jātasaṃmadamānasā BKSS_22.257b
jātaṃ tita:ujarjaram BKSS_18.505d
jātaṃ vikasitajyotiḥ BKSS_15.143c
jātaḥ putro 'nayor iti BKSS_4.42d
jātā kaliṅgaseneyaṃ BKSS_10.190c
jātā tvatpādapālikā BKSS_3.59b
jātā yat satyam ākulā BKSS_10.225b
jātāyā- duhituḥ kṛtam BKSS_14.12b
jātāriṣṭe 'pi mādṛśi BKSS_21.10d
jātāśvāsamatir gacchan BKSS_16.6c
jātāsi kṛpaṇedānīṃ BKSS_10.217a
jātā snehavivarjanāt BKSS_18.122b
jātāhaṃ jātasaṃśayā BKSS_14.107b
jātāḥ kaṇṭhopakaṇṭhagāḥ BKSS_18.416d
jātena ca nṛpāc caṇḍāt BKSS_5.244c
jāte śoṇitabinduke BKSS_4.44b
jātau svaḥ kāmayoginau BKSS_18.313d
jātau svaḥ kiṃkriyākulau BKSS_1.42d
jānanto 'pi dvijātayaḥ BKSS_2.44b
jānann apy evamādibhiḥ BKSS_1.39b
jānāty eva ca dīrghāyuḥ BKSS_18.644a
jānāmy eva yathā buddhiḥ BKSS_10.122a
jānīta paricārakam BKSS_3.86d
jānīyur vā striyaḥ kiyat BKSS_22.35b
jānupīḍāprayojanaḥ BKSS_20.36d
jānubhyāṃ tam atāḍayam BKSS_20.36b
jānumūrdhasthamastakāḥ BKSS_23.30b
jānusaṃnihitānanam BKSS_13.50b
jānuspṛṣṭamahī pṛṣṭau BKSS_4.21c
jāmātaram anālokya BKSS_22.48c
jāmātaram abhāṣata BKSS_5.294b
jāmātari tathāvidhe BKSS_22.112b
jāmātā tanayaś ca me BKSS_18.325b
jāmātā tava sa syālais BKSS_22.288c
jāmātuḥ spanditaḥ śanaiḥ BKSS_22.111d
jāmāteti bhavādṛśaḥ BKSS_20.146b
jāmāteva cirāt prāptaḥ BKSS_18.350c
jāmātrāgamanākāṅkṣī BKSS_5.206c
jāmātrā cakravartinā BKSS_1.61d
jāmātrā bhavataḥ saha BKSS_5.247b
jāmātre kathitaṃ tvayā BKSS_5.260b
jāmātraivāhito garbhas BKSS_5.246c
jāyate doṣavān asau BKSS_17.118d
jāyate sma punar vā BKSS_1.10d
jāyanta iti ghuṣyate BKSS_5.262d
jāyante paṅguvṛttayaḥ BKSS_9.27d
jāyante hi supuṇyānām BKSS_18.685c
jāyāpatyos tayor itthaṃ BKSS_5.242a
jāyā yavanadeśajā BKSS_18.277b
jālavātāyanacyutaiḥ BKSS_20.40b
jālavātāyanāvṛtā BKSS_10.205b
jālaśikyasthitālābūḥ BKSS_22.264c
jālaṃ jālmaiḥ prasāritam BKSS_18.414d
jālaṃ veda sa kevalam BKSS_18.281b
jāhnavīpulinair iva BKSS_20.268d
jāhnavīyaiś ca vāribhiḥ BKSS_20.362b
jijñāsākupitena vā BKSS_20.86b
jijñāsāsaṃśayacchidaḥ BKSS_20.200b
jijñāse tāvad ity enāṃ BKSS_17.36c
jitajīmūtagarjitām BKSS_20.191b
jitatrailokyavitteśaṃ BKSS_23.101c
jitapradyumnarūpo 'yaṃ BKSS_22.107c
jitarājagṛhaṃ gṛham BKSS_22.148d
jitaśaṃkarakiṃkaram BKSS_22.143b
jitaḥ sa kitavādhamaḥ BKSS_23.62d
jitaḥ sa capalas tathā BKSS_20.181d
jitau nalayudhiṣṭhirau BKSS_23.54b
jitvā bhrātaram ambare BKSS_20.311b
jināyatanamaṇḍapam BKSS_24.18d
jihmasphuritapakṣmaṇī BKSS_22.113b
jihvāmayam ivābhavat BKSS_20.380d
jīmūtam iva cātakaḥ BKSS_20.282d
jīyamānāṃ priyām aham BKSS_11.11b
jīyamāne punas tasmiñ BKSS_23.30a
jīvataḥ pitarau tava BKSS_18.682b
jīvaty eva mṛtā tāta BKSS_18.144a
jīvanasyāpahāraṇam BKSS_5.253d
jīvan vā patir āpatet BKSS_4.36b
jīvayāmi sukhāsīnaṃ BKSS_18.172c
jīvayitvābhyanujñeyo mā BKSS_9.72c
jīvayiṣyati jānīyāt BKSS_9.91c
jīvalokam iva jyotsnā BKSS_11.13c
jīvalokasukhāny eṣa BKSS_11.62c
jīvitavyaṃ na kenacit BKSS_18.411d
jīvitaṃ tu mahādoṣaṃ BKSS_20.355c
jīvitaṃ rakṣyatām iti BKSS_14.101d
jīvitaḥ kena baddho 'ham BKSS_9.69a
jīvitaḥ sa nabhaścaraḥ BKSS_9.66d
jīvitaḥ syād ayaṃ mayā BKSS_20.80b
jīvitāḥ syuś caturdaśa BKSS_18.478b
jīvite 'pi nirāśena BKSS_18.333a
jīviṣyāmas tataḥ sarvā- BKSS_10.218c
jīvyate duḥkhakarmabhiḥ BKSS_18.173b
juhatāśnīta gāyata BKSS_20.299b
juhvatī naraśoṇitam BKSS_20.98d
jṛmbhamānāsu mantharam BKSS_17.147b
jṛmbhāveditanidrāntāṃ BKSS_21.121c
jṛmbhitātodyanisvanam BKSS_5.127d
jñātakāntāsavasvādo BKSS_18.89c
jñātā kiṃ kim asāv iti BKSS_20.279b
jñātāḥ kila kuvereṇa BKSS_15.114c
jñātvā tu dṛḍhanirbandhāṃ BKSS_10.193a
jñātvā śilpī mahīpatim BKSS_5.289b
jñānādhikṣiptasarvajñau BKSS_24.13a
jñānendukiraṇavyasta BKSS_15.142a
jñāpakaṃ cāsya pakṣasya BKSS_21.55c
jñāpitaḥ sakalāḥ kalāḥ BKSS_18.295d
jñāyatāṃ gomukhaḥ kveti BKSS_7.36a
jñeyaṃ kim atra durjñānam BKSS_9.33c
jyeṣṭhakṛṣṇacaturdaśyām BKSS_20.162c
jyeṣṭhaputra ivāgacchad BKSS_5.95c
jyeṣṭhaś ca tanayas tasya BKSS_4.23a
jyeṣṭhas tiṣṭhati yatra saḥ BKSS_23.77b
jyeṣṭhasya jagatāṃ guṇaiḥ BKSS_23.76b
jyeṣṭhasya dṛṣṭam aiśvaryam BKSS_23.123c
jyeṣṭhaṃ jyeṣṭhāśramasyāṅgaṃ BKSS_21.116c
jyeṣṭhaḥ samudradinnaś ca BKSS_18.278c
jyeṣṭhā kālasya sā svasā BKSS_22.110d
jyeṣṭhāmbāpreṣitāś carāḥ BKSS_15.26d
jyeṣṭhāmbābhavanaṃ nītā BKSS_15.18c
jyeṣṭhe bhrātari pālakaḥ BKSS_1.76b
jyaiṣṭhacandrasahasrāṃśu BKSS_23.120c
jyogbhartar jaya deveti BKSS_20.144c
jyotir ujjvalitadrumam BKSS_18.562d
jyotkārān sa ca kāryiṇām BKSS_23.16b
jyotsnayeva tamorāśir BKSS_19.183c
jyotsnātārākulākulā BKSS_22.263d
jyotsnā hi sphuṭadhavalāpi kaumudīndor BKSS_13.52c
jvariṣyāmīti saṃcintya BKSS_11.98c
jvalati jvalane kṣipto BKSS_18.394c
jvalano jyālyatāṃ rātrau BKSS_18.315c
jvalanmaṇiśilāstambhāṃ BKSS_17.79c
jvālasaṃkucitāmbarām BKSS_20.227b
jvālājanitavedanam BKSS_20.360b
jvālāmālābhir ānanāt BKSS_20.15b
jvālāvyatikaroṣṇābhir BKSS_20.384c
jhaṭity utthāya saṃsadaḥ BKSS_20.202b
ḍākinīmaṇḍalaṃ kvacit BKSS_20.94d
ḍiṇḍikānāṃ vikatthitām BKSS_18.202d
ḍiṇḍimadhvanisaṃbhinnā BKSS_22.173c
taktvā dūreṇa tāṃ nadīm BKSS_18.449b
takṣāsti kuśalaḥ kila BKSS_5.229b
tac ca krīḍāgṛhaṃ prāpya BKSS_11.83a
tac ca devakulaṃ kṛtvā BKSS_5.230a
tac ca devakulaṃ tena BKSS_5.255a
tac ca nādyety abhāṣata BKSS_10.157d
tac ca pitrājñayāśeṣam BKSS_23.119a
tac ca pratividhīyatām BKSS_22.130d
tac ca muktāpravālādi BKSS_18.694a
tac ca me gurugāmbhīryaṃ BKSS_19.5a
tac ca me gomukhenoktaṃ BKSS_7.80a
tac ca mauktikam ānīya BKSS_18.330a
tac ca loke pratiṣṭhitam BKSS_2.73b
tac ca vaiśasam ākarṇya BKSS_18.283a
tac ca saṃpāditaṃ sarvam BKSS_5.275c
tac ca saṃprāptadeśīyam BKSS_18.529c
tac cāvaśyam anuṣṭheyam BKSS_1.70a
tac cāvāsagṛhaṃ dṛṣṭvā BKSS_18.621a
tac cedam avadhīyatām BKSS_5.246d
tac cedam avadhīyatām BKSS_18.637d
tac chiṣyās tu tadādiṣṭā- BKSS_5.154a
taṭasthā hastipṛṣṭhasthaṃ BKSS_1.14c
taṭaṃ śivataḍāgasya BKSS_3.71c
taṭād ānīyatām iha BKSS_18.326d
taṭite paṭamaṇḍape BKSS_18.583d
taṭe bohittham ujjhitvā BKSS_18.429c
taḍāgam iva riktakam BKSS_18.327d
taḍitkāntijaṭāguṇāḥ BKSS_5.171b
taḍidbabhrujaṭābṛtām BKSS_14.46b
tataś ca tāramadhuraṃ BKSS_18.57a
tataś carmāsikeyūra BKSS_12.14a
tataś cārabhya divasāt BKSS_4.120a
tataś cārabhya divasāt BKSS_7.48a
tataś cārabhya divasād BKSS_3.68a
tataś cārabhya divasād BKSS_5.150a
tataś citrīyamāṇaṃ sā BKSS_5.299a
tataś cintitavān asmi BKSS_23.9a
tataś cintitavān aham BKSS_23.31d
tataś cetasyatālobhād BKSS_10.53a
tataś coktam ṛjur bhavān BKSS_17.63d
tatas tatas tayā śrutvā BKSS_22.189a
tatas tat tādṛśaṃ duḥkhaṃ BKSS_18.307a
tatas tat tādṛśaṃ duḥkhaṃ BKSS_18.485a
tatas tatra vasaty arthaṃ BKSS_18.349a
tatas tatrāpi sā tebhyaḥ BKSS_22.267a
tatas tatrāhṛtāhārān BKSS_18.431a
tatas tatroditaṃ kaiścid BKSS_23.53a
tatas tat sakṛd unmocya BKSS_23.62a
tatas tatsahito gatvā BKSS_18.35a
tatas tad api saṃprāptaṃ BKSS_19.52c
tatas tadarthitaḥ kiṃcid BKSS_18.191a
tatas tadrasagandhena BKSS_18.55a
tatas tantrīṣu gāndhāre BKSS_17.147a
tatas tan makarākīrṇaṃ BKSS_3.72a
tatas tanmadhurālāpa BKSS_22.190a
tatas tanmāṃsam adyatām BKSS_18.487b
tatas tapantako gatvā BKSS_7.38a
tatas tapasvibhiḥ khasthaiḥ BKSS_5.159a
tatas tam abravaṃ sāmnā BKSS_20.234a
tatas tam abravīd vṛddhā BKSS_21.106a
tatas tam uktavān asmi BKSS_17.124a
tatas tam uktavān asmi BKSS_20.306a
tatas tam uktavān asmi BKSS_23.80a
tatas tayā vihasyoktaṃ BKSS_22.210a
tatas taskaracakreṇa BKSS_20.430a
tatas taskarasainyaṃ tad BKSS_19.161a
tatas tasya ca tasyāś ca BKSS_21.167c
tatas tasya parāmṛjya BKSS_12.66a
tatas tasya parivrājaḥ BKSS_15.143a
tatas tasyāś cirābhyastaṃ BKSS_18.677a
tatas tasyāṃ pranṛttāyāṃ BKSS_11.7a
tatas tasyai namaskṛtya BKSS_10.249a
tatas tasyai pratijñāya BKSS_21.109a
tatas taṃ pṛṣṭavān asmi BKSS_16.92a
tatas taṃ pṛṣṭavān asmi BKSS_18.140a
tatas taṃ pṛṣṭavān asmi BKSS_18.359a
tatas taṃ praṇipatyāhaṃ BKSS_18.579a
tatas taṃ pratyabhijñāya BKSS_20.142a
tatas taṃ sukumārikā BKSS_19.88b
tatas tāḍitavakṣaskās BKSS_18.409a
tatas tātaḥ sabhāṃ dṛṣṭvā BKSS_7.1a
tatas tāte divaṃ yāte BKSS_1.42a
tatas tā- dārikās tebhyaḥ BKSS_15.45c
tatas tān uktavān asmi BKSS_23.51a
tatas tān pratyabhijñāya BKSS_22.291a
tatas tābhyāṃ niveditam BKSS_19.57d
tatas tām abravaṃ bhīru BKSS_14.1a
tatas tām abravaṃ sāmnā BKSS_18.60a
tatas tām avadaṃ devi BKSS_20.122c
tatas tāratarārāvaiḥ BKSS_22.161a
tatas tāv astuvātāṃ māṃ BKSS_18.379a
tatas tāv ūcatus trastau BKSS_1.35a
tatas tāṃ ciram ālokya BKSS_24.7a
tatas tāṃ pṛṣṭavān asmi BKSS_18.305a
tatas tāḥ saṃparikramya BKSS_18.538a
tatas tīvraviṣādo 'pi BKSS_15.105a
tatas tuṅgeṣu raṃhantī BKSS_18.318a
tatas te kathayanti sma BKSS_18.401a
tatas tena vihasyoktaṃ BKSS_18.604a
tatas tenoktam atraiva BKSS_20.273a
tatas tenoktam asyaiva BKSS_23.106a
tatas tenoktam etasmin BKSS_21.77a
tatas te madayitvāhaṃ BKSS_19.50a
tatas tair asmadīyaiś ca BKSS_18.457a
tatas tair vismitair uktam BKSS_22.78a
tatas tais tām alaṃkṛtya BKSS_20.205a
tatas tau gomukhenoktau BKSS_23.90a
tatas tau sahitau yātau BKSS_11.29a
tatas trastas tataḥ śāpād BKSS_14.90a
tatas triṃśacchataṃ tasmād BKSS_17.68a
tatas tvāṃ devi caṇḍike BKSS_18.205b
tataḥ kañcukināntarā BKSS_17.157b
tataḥ katicid āsitvā BKSS_22.76a
tataḥ kan?cukinā vaktraṃ BKSS_17.86a
tataḥ kanakalekheva BKSS_14.79a
tataḥ kambalaputreṇa BKSS_5.131a
tataḥ kaḥ kutra mokṣyate BKSS_21.119d
tataḥ kāpālikā- mattāḥ BKSS_22.265a
tataḥ kāpālikair uktam BKSS_22.271a
tataḥ kāmī jvalatkrodhaś BKSS_20.45a
tataḥ kālāt prabhṛty eva BKSS_10.189c
tataḥ kāle 'tigacchati BKSS_5.83b
tataḥ kim api niścitya BKSS_21.25c
tataḥ kiṃkāryamūḍhena BKSS_20.344a
tataḥ kiṃcid ivāmbāyai BKSS_18.635a
tataḥ kiṃcid vihasyoktaḥ BKSS_22.1a
tataḥ kumāravaṭakām BKSS_6.15a
tataḥ kurubhakākhyayā BKSS_22.28d
tataḥ kurvan parīhāsaṃ BKSS_8.52a
tataḥ kṛcchrād ivotthāya BKSS_10.132a
tataḥ kṛtanamaskāraḥ BKSS_19.72a
tataḥ kṛtvā sutaṃ rājā BKSS_5.174a
tataḥ krīḍatsurāsuram BKSS_19.85b
tataḥ krīḍāgṛhāt tasmād BKSS_10.154a
tataḥ kruddhau ca lubdhau ca BKSS_15.126a
tataḥ krodhād vihasyedam BKSS_10.17a
tataḥ kṣāmatarālāpas BKSS_22.129a
tataḥ kṣārāmbudher bhīmāt BKSS_18.631a
tataḥ kṣīraudanaprāyaṃ BKSS_18.195a
tataḥ paṭumarudvyasta BKSS_20.382a
tataḥ patim upāsīnāṃ BKSS_22.120a
tataḥ payodaśakalāt BKSS_20.245a
tataḥ parāṅmukhībhūya BKSS_18.272a
tataḥ parijanaṃ dṛṣṭvā BKSS_13.41a
tataḥ paśyeti tām uktvā BKSS_2.86a
tataḥ pāṣāṇavarṣasya BKSS_20.379a
tataḥ piṅgalikaiveyaṃ BKSS_4.74c
tataḥ pīṭhālukāhastā BKSS_21.98a
tataḥ puruṣam adrākṣam BKSS_20.123a
tataḥ pulindrakodaṇḍa BKSS_20.421a
tataḥ puṣparathārūḍhaḥ BKSS_7.31a
tataḥ pṛṣatagokarṇa BKSS_20.370a
tataḥ pṛṣṭo 'paro hrasvaḥ BKSS_23.41a
tataḥ paurasamūhasya BKSS_22.112a
tataḥ paurair madīyaiś ca BKSS_9.31a
tataḥ prakṣapitād dravyād BKSS_18.170a
tataḥ prajavinaṃ potaṃ BKSS_18.665a
tataḥ prati tathaiva tat BKSS_18.524b
tataḥ pratiṣṭhamānaṃ mām BKSS_10.162a
tataḥ pratihate tasmin BKSS_17.121a
tataḥ pratyāgato 'bravīt BKSS_15.20b
tataḥ prathamakakṣāyām BKSS_17.60a
tataḥ pradeśe kasmiṃscid BKSS_5.97a
tataḥ prabhṛti vāsarāt BKSS_5.173b
tataḥ praviśya dayitā BKSS_11.71a
tataḥ prasarabhaṅgena BKSS_12.75a
tataḥ prasādayantī tāṃ BKSS_10.177a
tataḥ prasādhitā- nāryo BKSS_21.88a
tataḥ prastūyatām iti BKSS_22.64d
tataḥ prasthāpayāmi sma BKSS_9.52a
tataḥ prasthāpito gatvā BKSS_20.9a
tataḥ prasthīyatām iti BKSS_18.250d
tataḥ prahasitā- sarve BKSS_5.194a
tataḥ prāk pratibuddhaṃ mām BKSS_19.59a
tataḥ prātar upāgamya BKSS_13.17a
tataḥ prātaḥ sa māṃ gopaḥ BKSS_20.261a
tataḥ prāptābhiṣeko 'haṃ BKSS_7.32a
tataḥ prāpyācirāt saṃjñāṃ BKSS_12.7a
tataḥ prāpsyati nigraham BKSS_2.64d
tataḥ śakradhanuḥsampā BKSS_20.19a
tataḥ śaṅkeṣubhinnas tām BKSS_21.136a
tataḥ śataguṇenāpi BKSS_18.602c
tataḥ śayyāṃ samāliṅgya BKSS_15.54a
tataḥ śuṇḍikaśāleṣu BKSS_21.148c
tataḥ śrutapitṛkṣemā BKSS_18.683a
tataḥ śrutveti yat satyaṃ BKSS_14.107a
tataḥ śrūtveti yat satyam BKSS_13.49a
tataḥ ṣvād iti kṛtvā taj BKSS_15.129a
tataḥ sacivabhāryāṇāṃ BKSS_6.4a
tataḥ sa tādṛśo gandhas BKSS_19.144a
tataḥ sa tena potena BKSS_19.158a
tataḥ satkāram āpsyati BKSS_2.66b
tataḥ satkṛtya taṃ dūtam BKSS_22.34a
tataḥ sadārabhṛtyena BKSS_18.232a
tataḥ sadyas tadaṅgāni BKSS_20.336a
tataḥ sapadi nirmāya BKSS_5.305a
tataḥ saprabalākṣepo BKSS_15.90a
tataḥ sabakulāśokas BKSS_19.73a
tataḥ sabakulāśoke BKSS_19.155a
tataḥ samañjarījālair BKSS_18.37a
tataḥ samantrinā rājñā BKSS_18.640a
tataḥ samāpitāhāraḥ BKSS_23.97a
tataḥ samutpatann eva BKSS_12.23a
tataḥ samudradinnā mām BKSS_18.314a
tataḥ sa me sthirādhairyas BKSS_19.183a
tataḥ savatsakauśāmbī BKSS_20.295a
tataḥ sa satkṛto rājñā BKSS_20.412a
tataḥ sasneham āhūya BKSS_7.18a
tataḥ sasmitam ālokya BKSS_19.146a
tataḥ saṃkalpayann evam BKSS_12.61a
tataḥ saṃgatya cetasyaiś BKSS_10.104a
tataḥ saṃdigdhapātasya BKSS_23.49a
tataḥ saṃbhāṣya suhṛdāv BKSS_11.91a
tataḥ saṃbhramavisrastam BKSS_12.27a
tataḥ saṃbhrāntam utthāya BKSS_16.23a
tataḥ saṃbhrāntayā gatvā BKSS_10.233a
tataḥ saṃmānya rājānaṃ BKSS_3.94a
tataḥ saṃmīlite dṛṣṭvā BKSS_18.271a
tataḥ saṃrudhyamāno 'pi BKSS_18.84a
tataḥ saṃhṛtya dārūṇi BKSS_20.434a
tataḥ sāgaradattas taṃ BKSS_22.5a
tataḥ sāgaradattasya BKSS_22.16a
tataḥ sāgaradattena BKSS_22.114a
tataḥ sāgaram uttīrya BKSS_21.143a
tataḥ sā gomukhenoktā BKSS_11.53a
tataḥ sā dṛḍhasaṃrambhā BKSS_13.7a
tataḥ sā dṛśyatām iti BKSS_19.29d
tataḥ sāntaḥpurāmātya BKSS_14.104c
tataḥ sā parikarṣantī BKSS_22.274a
tataḥ sārathikāyastha BKSS_10.237a
tataḥ suptajane kāle BKSS_23.7a
tataḥ sumerusāreṇa BKSS_18.610a
tataḥ so 'pi nyavedayat BKSS_22.6d
tataḥ snātvā ca bhuktvā ca BKSS_10.129a
tataḥ smarasakhe kāle BKSS_6.1a
tataḥ smitvā mayoditam BKSS_18.374b
tataḥ syād eva vālukā BKSS_9.18d
tataḥ svajaghanasphītām BKSS_18.273c
tataḥ svayaṃ bhavadbhiś ca BKSS_17.107a
tataḥ svārthāhitotsāhā BKSS_14.109a
tataḥ svīkṛtasarvasvau BKSS_4.36c
tataḥ svīkriyatām asau BKSS_22.226b
tato gataśramaṃ vṛddhā BKSS_21.103a
tato gandharvadattāyāṃ BKSS_17.111a
tato gandharvadattāyai BKSS_17.84c
tato gṛhapatir dīnaḥ BKSS_17.166a
tato gṛhṇātv iyaṃ vidyāḥ BKSS_14.74c
tato jalagajendreṇa BKSS_18.254a
tato javanikāṃ prerya BKSS_17.99a
tato dantaprabhājāla BKSS_12.52a
tato divasam āsitvā BKSS_13.1a
tato durbhaganihrādaiḥ BKSS_18.499a
tato 'dṛśyanta saṃghaśaḥ BKSS_8.42b
tato dṛṣṭiṃ nyapātayam BKSS_17.33d
tato devyau tataḥ śeṣam BKSS_12.6a
tato dvārādimṛgayā BKSS_8.40a
tato dharmārthakāmānāṃ BKSS_2.92a
tato dhavalavāsaḥ srag BKSS_2.22a
tato nalinikārūpam BKSS_19.180a
tato naṣṭā- mumukṣavaḥ BKSS_21.37d
tato naḥ kathyatām iti BKSS_8.44d
tato naḥ kathyatām iti BKSS_18.399d
tato nidhāya khaṭvāṅgaṃ BKSS_22.192a
tato nirgantum aihata BKSS_22.156d
tato niryāya pīnāṅgo BKSS_8.33a
tato nirvartitasnāna BKSS_23.94a
tato nivartitāhāra BKSS_18.617a
tato niṣkuṣitaś cāhaṃ BKSS_18.506a
tato nīcair mayoditam BKSS_18.62b
tato naiva virudhyeran BKSS_20.349c
tato nau chinddhi saṃśayam BKSS_23.42d
tato nyastaparicchadāḥ BKSS_18.397b
tato 'patyaṃ dadātv iti BKSS_9.84d
tato 'pi janamejayaḥ BKSS_17.116b
tato 'pi vandituṃ devyau BKSS_12.2c
tato 'py anyās tataḥ parāḥ BKSS_10.188b
tato bhadrāsanaṃ tyaktvā BKSS_14.16a
tato bhinnatamovākyam BKSS_21.84c
tato bhiyāvanamitaṃ BKSS_11.41a
tato mat katham utkṛṣṭā BKSS_17.172c
tato madanamañjukā BKSS_13.29b
tato madāndhavanitā BKSS_9.1a
tato mandatarābhyāsaiś BKSS_3.20a
tato mahyaṃ pradīyatām BKSS_20.171b
tato mānasavegau dvau BKSS_15.101a
tato mām anujānātu BKSS_10.178c
tato mām anujānīta BKSS_10.149c
tato mām abravīt priyā BKSS_13.4d
tato muñca nayāmy enāṃ BKSS_12.16c
tato me śatrumitreṇa BKSS_15.80c
tato yathāpramāṇena BKSS_18.260a
tato yasyāsi sāpatyām BKSS_5.164c
tato yāta nirāśaṅkā- BKSS_7.62c
tato yātaḥ parāṅmukhaḥ BKSS_2.39d
tato rājñā pariṣvajya BKSS_6.21a
tato ruditasaṃbhinnaṃ BKSS_18.61a
tato vārāṇasīṃ prāpad BKSS_21.143c
tato vikacikaḥ kruddhaḥ BKSS_20.202a
tato vicitraśastrāṇāṃ BKSS_18.202a
tato vijñāpayiṣyāmi BKSS_3.63c
tato viraktabhāryeṇa BKSS_20.49a
tato visarjitāsthānaṃ BKSS_11.20a
tato vismṛtya samayaṃ BKSS_4.125a
tato vyāharitas tena BKSS_17.5a
tato 'sau dṛśyatām iti BKSS_23.31b
tato 'ham anapekṣyaiva BKSS_11.74a
tato hariśikhādayaḥ BKSS_15.49b
tato hariśikhenoktam BKSS_9.80a
tato hariśikhenoktam BKSS_15.58a
tato hariśikhenoktaṃ BKSS_7.67a
tato hariśikhenoktaṃ BKSS_9.11a
tato hariśikhenoktaṃ BKSS_9.49a
tato hariśikhenoktaṃ BKSS_11.92a
tato hariśikhenoktaḥ BKSS_11.95a
tato 'haṃ gāḍhanidrayā BKSS_15.69b
tato hā heti vikruṣya BKSS_12.10a
tato hṛdayavāsinyā BKSS_10.158a
tato hrītā ca bhītā ca BKSS_14.22a
tat kathaṃ kāryam anyathā BKSS_22.205d
tatkathāpahṛtavrīḍaḥ BKSS_10.266c
tatkarabhramitaprāsa BKSS_20.423a
tat kāryaṃ sādhyatām iti BKSS_11.103d
tat kālocitam iṅgitam BKSS_22.156b
tat kim etat kathaṃ nv etad BKSS_20.161a
tat kim etad bhaved iti BKSS_5.210d
tat kiṃ parīkṣitaṃ tāsāṃ BKSS_18.342c
tat kīrtitam anenādya BKSS_18.522c
tat kutūhalavṛddhyarthaṃ BKSS_14.120c
tat kṛtaṃ durvidagdhena BKSS_20.213c
tatkṛtānukṛtakramam BKSS_11.74b
tat kodravānnam asneha BKSS_18.186c
tat kṣaṇaṃ kṣamyatām iti BKSS_20.5d
tat kṣamasva na hi svāsthā- BKSS_11.52c
tattaṭe kṣaṇam āsitvā BKSS_18.508a
tat tat tena niveditam BKSS_18.577d
tat tat pānaṃ manāṅ manāk BKSS_13.35b
tat tat saṃpādyatām iti BKSS_18.490d
tat tatheti niveditam BKSS_3.122d
tat tad ādīyatām iti BKSS_20.277d
tat tad evānukuryās tvaṃ BKSS_11.69c
tat tan mānasavegas te BKSS_14.27c
tat tayā vandamānayā BKSS_10.260d
tat tayonmādamattayā BKSS_21.140b
tat taskarakarasparśa BKSS_20.90c
tat tasyaiva prabhāvena BKSS_22.204c
tat tādṛgmlānam ānanam BKSS_17.89b
tat tāvad avadhīyatām BKSS_7.77d
tat te gaṇapatiḥ prītaḥ BKSS_2.46a
tat tena yena kṛtaduṣkarapauruṣeṇa BKSS_21.172a
tat te yadi sa dīrghāyur BKSS_18.365a
tat te svaṃ svaṃ mahodadhe BKSS_18.340b
tat taivāsmi pravartitaḥ BKSS_13.15d
tat tyajākulatām iti BKSS_18.569d
tattvataḥ kathyatām iti BKSS_21.158d
tat tvam ākhyāyatām iti BKSS_18.140d
tatpakṣatimarutpiṣṭa BKSS_18.500a
tat pītaṃ pānasādṛśyāt BKSS_16.77c
tat punarvasuvāhakam BKSS_23.5b
tat puropavanaṃ vegāc BKSS_18.56c
tat puṣkaramadhu svādu BKSS_18.70c
tat prakāraṃ nirīkṣya mām BKSS_18.180b
tat prajāḥ pālayeḥ putra BKSS_14.18a
tatpratigrahajīvinam BKSS_22.66b
tatprabhāvāc ca nidrāndhāḥ BKSS_20.34a
tat prayāgagatenāpi BKSS_18.213c
tatprayuktātisatkārau BKSS_22.14c
tat praviśya tadādeśād BKSS_10.139a
tat prasīdāsatāṃ nāma BKSS_18.33a
tatphalasya sukhasya ca BKSS_18.26d
tatra kānṛtavāditā BKSS_22.37b
tatra kāpālikaṃ dṛṣṭvā BKSS_22.165a
tatra kāpālikaḥ kaścin BKSS_22.247a
tatra kālaḥ śvapāko 'sti BKSS_3.48a
tatra kāścid abhāṣanta BKSS_19.114a
tatra kiṃ nāma pauruṣam BKSS_18.24d
tatra gacched bhavān iti BKSS_19.152d
tatra gatvā mayā saha BKSS_18.17b
tatra gatvā viḍambanā BKSS_15.26b
tatra gomayapānīyaṃ BKSS_18.137c
tatra ca grāmam adhyāsya BKSS_21.131a
tatra ca brāhmaṇaḥ kaścid BKSS_5.200a
tatra ca brāhmaṇī kācit BKSS_22.168a
tatra cāgnigṛhadvāri BKSS_22.191a
tatra cānyatamenoccair BKSS_23.40a
tatra cālindakāsīnām BKSS_21.96a
tatra cāsvādayann eva BKSS_13.35a
tatra cāham upāviśam BKSS_10.117d
tatra citraṃ mayā dṛṣṭam BKSS_10.31a
tatra citrīyamāṇo 'haṃ BKSS_5.68a
tatra caikā pramṛjyāsraṃ BKSS_10.168a
tatra caikena bhāṣitam BKSS_10.49b
tatra tatra tatas tena BKSS_19.76a
tatra tatra niveśitāḥ BKSS_4.49b
tatratatrākulākulaḥ BKSS_21.81d
tatra tatrābhidhāvatā BKSS_20.429b
tatra tatrābhidhāvati BKSS_21.77d
tatra tatrāramāvahi BKSS_16.32d
tatra dṛṣṭaprabhāvābhiḥ BKSS_9.68a
tatra draṣṭāstha tām iti BKSS_10.273d
tatra nakrādisaṃsthāna BKSS_19.26a
tatra nirlajjatāślāghī BKSS_17.127c
tatra paśyāmi nalinīṃ BKSS_5.118a
tatra pānthāt kutaścana BKSS_21.4b
tatra pitre nidhānaṃ tat BKSS_22.228a
tatra puṣpakasaṃsthāna BKSS_11.2a
tatra pravahaṇācchāda BKSS_8.15a
tatra praviśatā dṛṣṭāś BKSS_5.67a
tatra prasannayā kālaṃ BKSS_18.93a
tatra prāptam idaṃ yataḥ BKSS_18.47d
tatra bāhyaniviṣṭasya BKSS_21.22a
tatra bhinnatamā- nāma BKSS_21.59a
tatra bhojanabhūmiṣṭhaṃ BKSS_16.67a
tatra māṃ pṛṣṭavān eko BKSS_18.224a
tatra māṃ rathyayāyāntaṃ BKSS_18.192a
tatra mitraprakāṇḍena BKSS_21.1a
tatra yat kāraṇaṃ tac ca BKSS_14.119c
tatra yātrā pravartitā BKSS_19.27b
tatra yānād avaprutya BKSS_16.55a
tatra yuṣmān abhuñjānān BKSS_10.159a
tatra vāṇijam adrākṣaṃ BKSS_18.321a
tatra vātamajā- mṛgāḥ BKSS_8.42d
tatra viñāpayāmi vaḥ BKSS_21.104d
tatra vidyādharasvāmī BKSS_14.4a
tatra śayyāsamīpastham BKSS_22.152a
tatra śoṇitaśoṇāni BKSS_18.507a
tatra satkriyamāṇau ca BKSS_22.15a
tatra sattvopakārārthā BKSS_21.14a
tatra sapta sthitaḥ pakṣān BKSS_2.69a
tatra saṃkrīḍamānaṃ ca BKSS_5.302a
tatra saṃkṣiptam āsevya BKSS_3.6a
tatra saṃbhāvyatām iti BKSS_20.325d
tatra saṃmārjanavyagram BKSS_16.9a
tatra sāgaradattena BKSS_22.296a
tatra sā sadhanādhyakṣaṃ BKSS_13.3a
tatra stīmitamastakaḥ BKSS_20.251b
tatrasthenaiva no dṛṣṭaḥ BKSS_19.40c
tatrākarod akhedaṃ māṃ BKSS_18.218c
tatrāciragate devaṃ BKSS_20.413a
tatrāciradyutipiśaṅgajaṭaṃ munīndram BKSS_18.518a
tatrādṛśyata kanyakā BKSS_19.34b
tatrādhigatavedo 'ham BKSS_5.3a
tatrānyatamayor akṣān BKSS_23.36a
tatrānyatra śarastambe BKSS_20.361a
tatrānyeṣām uromātre BKSS_20.22a
tatrāpaśyat tataḥ kāntām BKSS_20.384a
tatrāpaśyaṃ puradvārān BKSS_8.1a
tatrāpaśyaṃ striyaṃ gaurīṃ BKSS_18.68a
tatrāpi śrutasaṃgīto BKSS_2.32a
tatrāpīdaṃ prayojanam BKSS_10.261d
tatrāpīdaṃ mamottaram BKSS_3.38b
tatrāyaṃ svasutaḥ prītyā BKSS_7.3c
tatrārabdhadurodaram BKSS_19.118b
tatrāruddhapraṇālādi BKSS_20.21a
tatrāryaduhitā mayā BKSS_10.171d
tatrālambitavān vadhvāḥ BKSS_22.103a
tatrālaṃkāram ādāya BKSS_18.370a
tatrāsīta vadhūr iti BKSS_12.36d
tatrāsīd vedaśarmeti BKSS_21.56c
tatrāsīnaś ca paryaṅke BKSS_18.618a
tatrāsīnaṃ śilāpaṭṭe BKSS_16.19a
tatrāsmākaṃ kuṭumbaṃ tad BKSS_18.669a
tatrāsya śvaśurau syālāḥ BKSS_22.298a
tatrāham adya paśyāmi BKSS_5.57a
tatrāham avasaṃ sukham BKSS_5.105b
tatrāham upabhuñjānaḥ BKSS_18.233a
tatrāhaṃ kṣaṇam āsīnā BKSS_20.191a
tatrāhaṃ sasuhṛdvargaḥ BKSS_8.28a
tatrety ukte gatā satī BKSS_5.100b
tatraikadā vicaratā BKSS_9.94a
tatraikā dārikāvocad BKSS_11.33a
tatrainām abravīn mātā BKSS_22.283a
tatraiva vidyāma nyañco BKSS_11.99c
tatraiva sahitau yātaṃ BKSS_20.180c
tatraiva suhṛdas tyaktvā BKSS_19.112a
tatraiva suhṛdo 'paśyad BKSS_19.128c
tatraivāneṣmahi kṣapām BKSS_18.438d
tatraivāntardadhuś caṇḍa BKSS_5.171c
tatraivāntardadhe tataḥ BKSS_2.71d
tatraivāhaṃ vibhāvasau BKSS_18.407b
tatroktaṃ pūrṇabhadreṇa BKSS_5.312a
tatropāyo 'yam uttamaḥ BKSS_4.99d
tatsanāmā ca kanyakā BKSS_18.278d
tatsamakṣam abhakṣayat BKSS_4.89d
tat samājñāpyatām iti BKSS_8.35d
tat samādhīyatām iti BKSS_8.18d
tat samālabhatām eṣa BKSS_22.159a
tat samucchidyatām iti BKSS_21.157d
tat sarvaṃ kṛtavān pitā BKSS_14.78b
tat sarvaṃ sulabhaṃ tasyāṃ BKSS_21.3c
tat saṃdarśanasaṃbhāṣā BKSS_24.14a
tatsaṃparkād imāḥ śilāḥ BKSS_18.568b
tat sukhopanataṃ caitad BKSS_21.70a
tat sūnor mitravarmaṇaḥ BKSS_18.663b
tat smṛtvā kṣudrabuddhinā BKSS_12.21b
tathā kathitavantas te BKSS_18.208a
tathā kadācid anayoḥ BKSS_4.34a
tathā gandharvadattāpi BKSS_17.125c
tathā gandharvadattāyāḥ BKSS_19.43a
tathāgamayatāṃ niśām BKSS_19.147d
tathā ca dhṛṣṭam ādiṣṭā BKSS_17.148c
tathā ca paridhīyantāṃ BKSS_18.488a
tathā ca pūryatām iti BKSS_5.193d
tathā ca varṇasaṃsthāna BKSS_23.73a
tathā ca śrūyatāṃ kathā BKSS_20.355d
tathā cetthaṃ ca dṛśyate BKSS_14.55b
tathā cetthaṃ ca sādhavaḥ BKSS_14.55d
tathā cedaṃ nirūpyatām BKSS_9.40b
tathā tathābhavat tasyāḥ BKSS_14.98c
tathā tathābhavat tasyāḥ BKSS_14.99c
tathā tām apy apāyayam BKSS_13.14d
tathā te rūpasaubhāgye BKSS_18.548c
tathā daivam apauruṣam BKSS_21.54d
tathādhyāsam ahaṃ priyām BKSS_11.10d
tathā nalinikāṃ nūnaṃ BKSS_19.60c
tathā naḥ kathyatām iti BKSS_4.3d
tathā naḥ kathyatām iti BKSS_21.76d
tathā nāṭayitavyeyam BKSS_15.33a
tathānyatamayā kopāt BKSS_11.37a
tathāpi tu vinodena BKSS_14.1c
tathāpi pratiṣiddho 'haṃ BKSS_6.23a
tathāpi satkṛto yuṣmān BKSS_19.190a
tathā pūjitavān devaṃ BKSS_23.66c
tathābhūtena sādhitam BKSS_21.91b
tathā madanamañjukā BKSS_14.91b
tathā mamāpratīkārāṃ BKSS_10.175c
tathā mātaṅgakanyakā BKSS_19.200d
tathā mānasavegau dvau BKSS_15.102c
tathā māṃ prati śobhate BKSS_17.98d
tathāyatnena sādhitaḥ BKSS_19.144b
tathā yathā priyatamau BKSS_18.686c
tathāyaṃ nīyatām iti BKSS_15.95d
tathāyaṃ mama vallabhaḥ BKSS_15.89b
tathā yaugandharāyaṇaḥ BKSS_4.20b
tathāśrotuṃ prasīdata BKSS_19.171d
tathā sati kathāpy eṣā BKSS_17.173c
tathā saṃjātasaṃpadam BKSS_7.1b
tathā saṃpādyatām iti BKSS_22.309d
tathā saṃbhāvyatām iti BKSS_21.49d
tathāsmabhis tad īhitam BKSS_18.447d
tathāham api tām iṣṭiṃ BKSS_15.149a
tathā hariśikhaṃ rājā BKSS_7.24a
tathā hi caraṇākrānti BKSS_9.36c
tathā hi jāmadagnyena BKSS_22.200a
tathā hi bhīmasenasya BKSS_18.20c
tatheti ca pratijñāya BKSS_18.673a
tatheti pratipannavān BKSS_3.39d
tatheti pratipannavān BKSS_5.10d
tatheti samamānayam BKSS_17.179d
tathety anujñāya tathā cakāra BKSS_22.239b
tathedam abhavan mama BKSS_20.38d
tathedam ṛṣibhāṣitam BKSS_9.103d
tathedaṃ naś cikīrṣitam BKSS_15.118d
tatheyam api kenāpi BKSS_3.29c
tatheyam api khidyate BKSS_4.61d
tathaiteṣāṃ gatā rātrir BKSS_15.52c
tathaiva kagiti ghrāto BKSS_12.8c
tathaiva kṛtavān aham BKSS_18.317b
tathaiva tad anuṣṭhitam BKSS_18.436d
tathaiva saphalīkṛtaḥ BKSS_5.9b
tathaivāvām akurvahi BKSS_18.673b
tathopahasatām eṣām BKSS_15.60a
tadaṅkanyastacaraṇā BKSS_10.173c
tadanantaram unnatam BKSS_22.152d
tad anuṣṭhātum arhasi BKSS_18.234d
tad anuṣṭhīyatām iti BKSS_12.22d
tad abhavat prītivañcitaḥ BKSS_22.221d
tad ayaṃ pṛcchyatām iti BKSS_18.147d
tad aryaduhitādhyāsta BKSS_10.259c
tad alaṃ viṭavācāṭa BKSS_21.40a
tadavasthām imāṃ dṛṣṭvā BKSS_5.46a
tad asaṃpādayann eva BKSS_17.118c
tad asti yadi vaḥ kāṅkṣā BKSS_5.6a
tad asti yadi vaḥ kāṅkṣā BKSS_7.62a
tad asyā- baṭuvidyāyāḥ BKSS_17.126a
tad asyāḥ kulavidyānām BKSS_14.75c
tad ahaṃ kathayāmi te BKSS_21.80d
tad ahaṃ tāṃ namaskartum BKSS_10.112a
tad ahaḥ sakutūhalāḥ BKSS_22.91b
tadā karmakarīkarma BKSS_18.550c
tadākārasuhṛdvṛtaḥ BKSS_11.1b
tadā kila viṣaṇṇo 'haṃ BKSS_10.167c
tadā kiṃ pratisaṃdeśyaṃ BKSS_22.26c
tadā kruddhena guruṇā BKSS_15.112c
tadākhyātam avarṇayat BKSS_5.177b
tad ākhyātaṃ prasannakam BKSS_20.288b
tadāgamanavārttā ca BKSS_15.41a
tadā ca guṇavidveṣī BKSS_11.43a
tadā ca drumilo nāma BKSS_5.183a
tad ācaṣṭāṃ bhavān iti BKSS_10.10d
tad ācaṣṭāṃ bhavān iti BKSS_18.406d
tadā cāpaharantī tvāṃ BKSS_5.318a
tad ājñāpaya māṃ kṣipram BKSS_14.122a
tadā tadbhāvabhāvitaḥ BKSS_15.81d
tadā tām āha gomukhaḥ BKSS_11.35d
tad ātmānaṃ parityajya BKSS_18.412a
tadā tyaktumanaḥ prāṇān BKSS_19.181c
tadā tvaṃ dāruṇād asmād BKSS_3.57c
tadādiṣṭaiś ca saṃrabdhair BKSS_22.289a
tadā devī kanīyasī BKSS_15.47b
tadādeśāt sutatvāc ca BKSS_2.90a
tadādeśau mayādhunā BKSS_21.138b
tadā dhanapateḥ sabhām BKSS_5.322b
tadānyā dārikābravīt BKSS_11.85d
tadābharaṇam ādāya BKSS_21.29c
tadā mayaiṣa dīrghāyur BKSS_3.119a
tadā mām ayam āhūya BKSS_19.176c
tadāyaṃ mohasaṃkalpo BKSS_12.60a
tadā yuddhena nirjitya BKSS_3.89c
tadāliṅganalālasāḥ BKSS_14.117b
tadālpadarśī samayaṃ BKSS_3.70c
tadā vaḥ śrāvito mayā BKSS_19.184d
tadāvāsam avātaram BKSS_23.5d
tadāveditamārgeṇa BKSS_10.171a
tadāśayaparīkṣārtham BKSS_7.74c
tadāśāṃ gamyatām ataḥ BKSS_5.20d
tadāsaktamanastayā BKSS_18.629b
tadāsannavimānasthair BKSS_20.427c
tadā surasamañjarī BKSS_3.121d
tad āstāṃ tāvad ātmā me BKSS_5.268a
tadāsthānaṃ vyasarjayat BKSS_7.21d
tadā svavṛttaṃ sā vadhvai BKSS_5.88c
tadāhūya mayoditaḥ BKSS_17.87d
tad idaṃ duḥsahaṃ duḥkhaṃ BKSS_10.241a
tad idaṃ pātakaṃ kṛtvā BKSS_1.83a
tad idaṃ yuktam ity etac BKSS_16.59a
tad iyaṃ sānurāgatvād BKSS_18.649a
tadīyaṃ cedam ānītam BKSS_18.496c
tadīyaṃ duṣkṛtaṃ yena BKSS_22.171c
tadīyā dṛśyatām iti BKSS_11.53d
tadīyāś ca madīyāś ca BKSS_18.119a
tadīyāṃś ca guṇān iti BKSS_22.49d
tad utkṣipya nṛpāsanam BKSS_2.86b
tad udgrāhyedam ānītaṃ BKSS_23.67c
tad unmattavijṛmbhitam BKSS_12.67d
tadupādhyāyam ādiśat BKSS_11.6d
tad upāstām iyaṃ bhadrā BKSS_21.164a
tad etat tathyatāṃ gatam BKSS_11.67d
tad etat saṃniśāmyatām BKSS_20.107b
tad etad avadhīyatām BKSS_18.3d
tad etasyāsya yuṣmabhyaṃ BKSS_19.19a
tadeta svagṛhān iti BKSS_20.235d
tad etān bhavato dārān BKSS_18.700a
tad ete 'pi niyojyantām BKSS_6.32a
tad eteṣāṃ sahasreṣu BKSS_21.32a
tad eva gītakaṃ divyam BKSS_17.149c
tad eva bhavanaṃ devyāḥ BKSS_18.605a
tad evaṃ durbhagān etān BKSS_15.57a
tad evaṃ yādṛśaṃ rūpaṃ BKSS_17.92a
tad evaṃ ratham āruhya BKSS_10.43a
tad evākhyātam āha ca BKSS_20.197d
tad evānukaromi sma BKSS_11.72c
tad evāvataraṃ saraḥ BKSS_5.305d
tad evāsmai niveditam BKSS_23.75d
tad evaikam asau rājñā BKSS_18.643c
tad ehi gṛham asmākaṃ BKSS_18.66a
tadaiva hṛdaye 'smākaṃ BKSS_10.267a
tadopāyaṃ prayuktavān BKSS_14.20d
tad gatvā smṛtavān asmi BKSS_23.12c
tad gandharvasamasyāyai BKSS_17.45c
tad gariṣṭhād ato doṣāl BKSS_20.410a
tad gaveṣayamāṇo 'ham BKSS_20.276a
tadgaveṣiṇam āgatam BKSS_4.114d
tadgītamātraviṣaya BKSS_17.152c
tad gītaṃ gītakaṃ tayā BKSS_17.151b
tadguṇaśravaṇāmbhobhiḥ BKSS_10.268a
tadguṇākhyānadīrghayā BKSS_10.111b
tad gṛhītvā prajāvatī BKSS_4.24b
taddarśanāśayāyātam BKSS_1.12a
tadduṣṭaceṭikādattam BKSS_18.161c
tad dohadam ivāsādya BKSS_10.269a
tad dhi me na virūpyate BKSS_13.42d
tad bravīmi samāśvasya BKSS_18.106a
tad brāhmeṇa vivāhena BKSS_20.164c
tadbhayād avadhāritam BKSS_21.135b
tad bhavadbhartṛke tatra BKSS_18.426a
tadbhāraparikhinnāni BKSS_22.182c
tad mitram atikaṣṭād yad BKSS_10.211a
tad rakṣatā mama prāṇān BKSS_5.264a
tad ratnam udayācata BKSS_5.41d
tadrūpaṃ vismitaḥ paśyaṃs BKSS_10.112c
tad vayaṃ gaṅgadattena BKSS_18.406a
tadvarṇitam avarṇayam BKSS_15.7d
tad vaḥ kiṃ vismṛtaṃ kāryam BKSS_10.162c
tadvākyam avakarṇayan BKSS_3.76b
tad vidyādharacakrasya BKSS_23.120a
tad vidyāṃ labhatām iti BKSS_14.73d
tad vipannaṃ ca pūrvavat BKSS_18.332d
tadviyogāgnitaptāṅgīm BKSS_5.143c
tad viṣeṇaiva labhyate BKSS_20.350d
tadvisṛṣṭān apaśyāma BKSS_20.425c
tad vo vijñāpayiṣyāmi BKSS_7.63c
tadvyākṣiptadhiyām iti BKSS_7.58d
tanayaḥ kambalasyāham BKSS_5.130a
tanayā ca vadhūr iti BKSS_22.149d
tanayādoṣajanmanā BKSS_5.244b
tanayām idam abravīt BKSS_12.15d
tanayām upayacchatām BKSS_22.71b
tanayāṃ tac ca mauktikam BKSS_18.326b
tanayāḥ pañca pāṇḍavāḥ BKSS_4.52d
tanayeyaṃ pratiśrutā BKSS_18.661b
tanayo mitravarmaṇaḥ BKSS_18.247b
tanupāṭalakuṅmalam BKSS_20.1b
tanum ekākinī tyaktvā BKSS_10.217c
tantucakraṃ bhayodbhrānta BKSS_17.140c
tantuśaḥ kaṇṭhakaṇṭhikām BKSS_22.282b
tantrasthānam upāntaṃ ca BKSS_21.62c
tantrīkiṇakaṭhorāgrā- BKSS_17.134a
tantrīgītadurodaraiḥ BKSS_22.7b
tantrīṇāṃ varṇatantrīva BKSS_10.238c
tantrībandhā- yathāsthānam BKSS_17.146c
tantrīr aṅgulibhiḥ spṛśan BKSS_17.135b
tantrīvartakasaṃgraham BKSS_17.22b
tantreṇa saha gacchantu BKSS_20.413c
tantreṇa sāhitān asmān BKSS_20.417c
tantryo yasyām anāhatāḥ BKSS_5.141b
tan na kevalam etasyām BKSS_22.271c
tannaptur vṛttam īdṛśam BKSS_3.27d
tan na mitraṃ na dharmārthau BKSS_10.13c
tan naḥ pratyucyatām iti BKSS_22.5d
tan nāyaṃ tava saṃbandhaḥ BKSS_20.130a
tannideśāc ca patyau te BKSS_5.145a
tan madāmodam āghrāya BKSS_2.36a
tan madīyam aśaṅkena BKSS_21.9c
tan manye draviṇaṃ tṛṇam BKSS_18.63b
tan mayā kāritā- yūyaṃ BKSS_10.258c
tanmātradraviṇas tadā BKSS_18.342b
tanmātraṃ kathayāmi vaḥ BKSS_20.279d
tan mātreṇaiva nāspṛśat BKSS_6.25d
tan mām ujjayanīṃ yūyaṃ BKSS_22.49a
tan māheśvara pṛcchāmi BKSS_22.198a
tan mūlatvād itarayos BKSS_10.9c
tanmūle yāni vṛttāni BKSS_9.38a
tan me bhagavatā dhairyāt BKSS_18.552c
tanyamāne divāniśam BKSS_15.10d
tanvī cūtalateva sā BKSS_7.11d
tapantakam athāvocat BKSS_7.28a
tapantakas tu māgadhyā BKSS_15.19a
tapantakas tu sāsphoṭam BKSS_11.104a
tapantakasya gṛhiṇīm BKSS_15.65c
tapantakaḥ punaḥ śayyāṃ BKSS_15.56a
tapantakena yā prāptā BKSS_15.26a
tapantako 'pi bālatvān BKSS_11.27a
tapas taptaṃ sudustapam BKSS_14.73b
tapastāntaṃ tataḥ kāyaṃ BKSS_14.51a
tapaḥkalpataroḥ phalam BKSS_18.589b
tapaḥkānanam adrākṣaṃ BKSS_18.517c
tapaḥkṛśāṃ sakaruṇaḥ BKSS_4.115a
tapaḥkṣāmaśarīratvāt BKSS_9.23a
tapaḥsiddhim ivepsitām BKSS_20.165d
tapāṃsi vā niṣevante BKSS_14.17c
tapobhir acirād rājā BKSS_5.16c
tapovananivāsinaḥ BKSS_14.71d
tapovanaṃ sapramadais tadāvṛtam BKSS_3.126d
tapovittāḥ sapālakāḥ BKSS_4.2b
taptaṃ saṃdhīyate kvacit BKSS_21.106d
taptāny aṅgāni sāgare BKSS_18.690b
tam ajaṃ kvāpi nītavān BKSS_18.495b
tam atikramya ramyāgrā- BKSS_10.62a
tam atyāsannam āsīnam BKSS_13.25a
tam adrākṣaṃ vipadgatam BKSS_18.684d
tam apekṣya tu rājānaḥ BKSS_14.60c
tam abhāṣata pārthivam BKSS_5.299b
tam ayaṃ dāpyatām iti BKSS_6.20d
tam avocat samīpasthaḥ BKSS_4.71a
tam asādhum abhāṣata BKSS_20.400d
tam asau pratyabhijñāya BKSS_19.135a
tam ahaṃ gurave dattvā BKSS_15.125a
tam ahaṃ dhūrtam uktavān BKSS_23.58d
tam ākhyātu bhavān iti BKSS_20.234d
tam āgantum abhāṣata BKSS_5.276b
tam ādāya gṛhān gaccha BKSS_22.243a
tam ānetuṃ visarjitāḥ BKSS_18.406b
tam āmantyoccacāla sā BKSS_22.208d
tam āmantrayituṃ gatam BKSS_21.73b
tamālālambidolāntar BKSS_3.3a
tamālikāpi saṃhārya BKSS_21.170a
tam āha sma punarvasuḥ BKSS_23.86b
tam idaṃ śāṭhyam ujjhitvā BKSS_5.263a
tam indhayati yan mitra BKSS_18.24c
tam uktvā marubhūtikaḥ BKSS_9.10b
tam uktvā yuktam āttheti BKSS_21.5a
tam utthāyātha paryaṅkāt BKSS_18.595a
tam utsāritamātaṅgaṃ BKSS_3.36a
tam upāyaṃ prayuktavān BKSS_22.65d
tam uvāca tritaḥ krodhād BKSS_15.141a
tam uvāca pitā putraṃ BKSS_22.229a
tam ekadā sukhāsīnaṃ BKSS_4.48a
tam eva capalaṃ yena BKSS_20.391c
tam eva paśyatānena BKSS_11.34c
tam eva ratham āruhya BKSS_10.158c
tam evānugamiṣyāmi BKSS_19.44c
tamobhedakanāmnaś ca BKSS_21.58a
tamobhedakabhāryāyāḥ BKSS_21.81a
tamobhedakam ākulam BKSS_21.79b
tamobhedakaveśamanaḥ BKSS_21.75b
tayā kuṭṭitatālayā BKSS_14.70d
tayā gatvā rumaṇvate BKSS_11.61b
tayā gatvāvatīrṇaḥ syāt BKSS_9.19c
tayā ca svīkṛtasvasya BKSS_18.662a
tayā cāṅgāni saṃhṛtya BKSS_12.74c
tayā coktaṃ prasannayā BKSS_14.7d
tayā coktaṃ mayopāyaḥ BKSS_22.64a
tayā coktaṃ sphurad ruṣā BKSS_14.86d
tayā tathā kṛtaś cāsi BKSS_18.641c
tayātidhairyāṅkuśavāriterṣyayā BKSS_22.310a
tayā tu katham apy uktaṃ BKSS_15.31a
tayā tu kathitaṃ pitre BKSS_18.566a
tayā tu pratiṣiddhāpi BKSS_20.168a
tayā tu manmukhaṃ dṛṣṭvā BKSS_20.216a
tayā tu vāryamāṇo 'pi BKSS_22.234a
tayā tu sarvam evedam BKSS_20.352a
tayā tūktaṃ mayā nedam BKSS_14.102a
tayā tv āyataniśvāsa BKSS_21.123a
tayā tv ālambite pāde BKSS_10.142a
tayā dāpitam ānasam BKSS_10.117b
tayānantaram evāsau BKSS_15.82c
tayā nirbhartsyamānaṃ ca BKSS_10.64c
tayā netre mamābhavat BKSS_18.271b
tayā pṛṣṭā kva yāsīti BKSS_10.197c
tayā prāsādam āruhya BKSS_10.106a
tayā brāhmaṇavṛddhayā BKSS_22.217d
tayā mama mayā tasyā- BKSS_19.38c
tayā mahāsaroyātrām BKSS_20.112a
tayāmitagatir dṛṣṭyā BKSS_20.306c
tayā me dṛṣṭir ākṛṣṭā BKSS_7.10c
tayā rājā sutoṣitaḥ BKSS_11.42b
tayā vā lolanetrayā BKSS_19.57b
tayā śvetaśiroruhā BKSS_22.168b
tayā saha prāvṛṣamāsi ramyām BKSS_20.166c
tayā saha visarpantyā BKSS_15.34a
tayā saṃcaramāṇaś ca BKSS_18.515a
tayā saṃbhrāntayoditaḥ BKSS_20.371d
tayā svedajalenaiva BKSS_17.70c
tayāhaṃ mantrasādhanaiḥ BKSS_19.22b
tayāhaṃ yakṣakanyayā BKSS_16.34b
tayāhārārhtam ity ukte BKSS_20.365a
tayoktam atimugdho vā BKSS_22.171a
tayoktam ananujñātaiḥ BKSS_10.198a
tayoktam aparāpy ekā BKSS_13.12a
tayoktam ayam ārambho BKSS_19.60a
tayoktam avadhīyatām BKSS_24.12d
tayoktam ātapaś caṇḍaḥ BKSS_3.21a
tayoktaṃ kathayiṣyāmi BKSS_10.163a
tayoktaṃ kim alīkena BKSS_22.194a
tayoktaṃ kumbhakārāṇāṃ BKSS_11.54a
tayoktaṃ kuśalī rājā BKSS_10.119a
tayoktaṃ divyavṛttāntā BKSS_22.201a
tayoktaṃ dehi me vidyāṃ BKSS_14.36a
tayoktaṃ dvyaṅgulaprajñā- BKSS_22.35a
tayoktaṃ dhīragaṇikā BKSS_15.46a
tayoktaṃ nāsti me śaktir BKSS_14.33a
tayoktaṃ paṭulajjayā BKSS_4.31b
tayoktaṃ bhīmahāsayā BKSS_20.10b
tayoktaṃ mā gamaḥ putra BKSS_18.172a
tayoktaṃ rathasaṃkṣobha BKSS_10.148a
tayoktaṃ lajjamānayā BKSS_18.217b
tayoktaṃ spṛhayanti sma BKSS_18.552a
tayoktaṃ smayamānayā BKSS_14.110b
tayoktaṃ svayam eva tvaṃ BKSS_2.85a
tayor ekatareṇātha BKSS_23.100a
tayor ekatareṇoktaṃ BKSS_23.38a
tayor guṇavatoḥ putraṃ BKSS_18.6a
tayor vṛttam avartayat BKSS_18.542d
tayolūkadhvaniṃ śrutvā BKSS_20.48a
tayoś caraṇapaddhatim BKSS_9.42d
tayos tu gatayoḥ keśān BKSS_1.64a
tayoḥ putraḥ suvṛttayoḥ BKSS_18.14b
tayoḥ saṃjalpator evam BKSS_10.10a
tayoḥ sāgaradinnākhyaḥ BKSS_18.278a
taraṅgajaladālayaṃ makaranakracakragrahaṃ BKSS_18.252a
tarajjananirantarām BKSS_8.21d
tarantaś cāruṇekṣaṇāḥ BKSS_5.119d
tarantīṃ rudatīṃ striyam BKSS_18.673d
taran makaragambhīrāṃ BKSS_10.176c
taraladhvajalakṣaṇaḥ BKSS_22.3d
taraṃgataralāḥ prāṇā- BKSS_20.403c
taraṃgapāṇinākṛṣya BKSS_18.626c
taraṃgaśreṇicañcalā BKSS_20.211b
taraṃgāntaratāraṇī BKSS_18.335b
taraṃgaiḥ śaragatvaraiḥ BKSS_18.666b
tarucchāyām upāśrayam BKSS_8.50d
taruṇaḥ paricārakaḥ BKSS_16.65b
taruṇīnāṃ hi kanyānāṃ BKSS_18.555a
taruṇo nanu dārakaḥ BKSS_11.62b
taruṇau sakalau svasthau BKSS_18.671a
taruṇyaḥ pativarjitāḥ BKSS_21.156b
taruprāsādaśailādīn BKSS_13.13c
taruśākhāvasaktaṃ ca BKSS_9.54a
tarjanītarjitaḥ pitrā BKSS_6.21c
tarpaṇaṃ kriyatām iti BKSS_18.110d
talāhatamahītalaḥ BKSS_1.49b
tava jāto 'tidurbhagaḥ BKSS_18.639d
tava dhiṅ māṃ mudhākulam BKSS_22.69d
tava pukvasako nāma BKSS_5.229a
tava putrāya duhitā BKSS_5.203c
tava putrāya pitrā nas BKSS_18.661a
tava priyāya kiṃ vārtā BKSS_14.109c
tava bhartā bhaviṣyati BKSS_19.83d
tava bhartre mayā dattā BKSS_20.4c
tava vā dayitaḥ pitā BKSS_5.268b
tavāpi dohado yaḥ sa BKSS_5.175c
tavāpi pūrayāmīti BKSS_5.58c
tavāpi yadi bhāryāyāḥ BKSS_22.32a
tavāpi śilpisiṃhasya BKSS_5.217c
tavāmī bālakā- iti BKSS_4.77d
tavāropitam aṅgeṣu BKSS_20.206c
tavāśā pūryatām iti BKSS_5.75d
tavāsyām upaveṣṭavyaṃ BKSS_22.97c
tavāhaṃ pāyito balāt BKSS_13.19b
tavaivāhaṃ gṛhān iti BKSS_19.127d
taskarān yadi paśyāmas BKSS_18.205a
taskarām idam abravam BKSS_20.205d
taskaro 'yam iti bhraṣṭaḥ BKSS_18.210a
tasmat pālayataṃ bhadrau BKSS_1.52a
tasmāc cintaya devatām BKSS_15.76d
tasmāc codapatad bhāsvad BKSS_20.139a
tasmāj jighāṃsatā pāpaṃ BKSS_2.5a
tasmāj jitaḥ puruṣakāragajādhirājaḥ BKSS_21.172d
tasmāt kanyā- viniryāya BKSS_10.78a
tasmāt krīḍanakād asmād BKSS_22.125a
tasmāt krīḍām imāṃ tyaktvā BKSS_22.58a
tasmāt tavāpi yā śraddhā BKSS_5.189c
tasmāt tasmai na dīyate BKSS_18.49d
tasmāt pātālagambhīrād BKSS_15.148c
tasmāt pibata niḥśaṅkāḥ BKSS_13.36a
tasmāt pukvasakaḥ sarvaiḥ BKSS_5.232c
tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ BKSS_22.312d
tasmāt pratyarthinā rājñā BKSS_20.201a
tasmāt prājño na duṣṭadhīḥ BKSS_23.43b
tasmāt sarasvatīvīṇe BKSS_17.41a
tasmāt saṃvardhasiddhyarthaṃ BKSS_5.205c
tasmāt svīkriyatām ayam BKSS_21.112b
tasmād ajātaputreva BKSS_18.171a
tasmād adhikam ūnaṃ vā BKSS_18.375c
tasmād anubhavatv iti BKSS_11.62d
tasmād anyaṃ varaṃ brūhi BKSS_4.106a
tasmād apriyarāgo 'pi BKSS_18.556a
tasmād abhyastakuntena BKSS_18.459a
tasmād amī śaṭhā- baddhāḥ BKSS_5.272a
tasmād ambaramandirāt BKSS_20.156b
tasmād aryasutāṃ ca naḥ BKSS_10.273b
tasmād alaṃ prasaṅgena BKSS_4.17a
tasmād alaṃ mamānena BKSS_17.179a
tasmād alaṃ suvarṇena BKSS_18.493a
tasmād avataratv asmād BKSS_18.128a
tasmād avataratv iti BKSS_5.294d
tasmād avītarāgāṇāṃ BKSS_5.149a
tasmād asiddhavidyāsya BKSS_9.27a
tasmād asmāt purāt ṣaṣṭhat BKSS_18.302c
tasmād asmād ahaṃ deśāt BKSS_18.264a
tasmād asmād upāyena BKSS_15.150a
tasmād asmān nivartasva BKSS_1.78a
tasmād asmy anayaivādya BKSS_22.306c
tasmād asya bhaviṣyati BKSS_5.61b
tasmād ahaṃ yathāśakti BKSS_15.74a
tasmād ākhur bhaviṣyasi BKSS_20.390d
tasmād ācchidya kandukam BKSS_6.18b
tasmād ādaram āsthāya BKSS_19.141a
tasmād ānāyyatām iti BKSS_22.288d
tasmād āptopadeśo 'yaṃ BKSS_9.102c
tasmād ārabhya vāsarāt BKSS_20.407b
tasmād āvartyatām iti BKSS_3.75d
tasmād āśutaraṃ gatvā BKSS_22.84a
tasmād āśvasyatām iti BKSS_14.69d
tasmād iti bravīmīti BKSS_18.367a
tasmād idam anantatvād BKSS_18.590a
tasmād idaṃ mahac citraṃ BKSS_4.81c
tasmād iyam api sneham BKSS_18.122c
tasmād utkaṇṭhayotkaṇṭhaṃ BKSS_18.427a
tasmād utthīyatām iti BKSS_17.108d
tasmād udayano nāma BKSS_5.108c
tasmād eva ca sa chātrair BKSS_21.57c
tasmād evaṃ bhavatv iti BKSS_22.75d
tasmād evaṃvidhe kārye BKSS_11.27c
tasmād evaṃvidhe kāle BKSS_4.73a
tasmād eṣa na yujyate BKSS_11.26d
tasmād gandharvam anyaṃ vā BKSS_22.273a
tasmād guruniyogo 'yam BKSS_15.33c
tasmād gurur guror ājñā BKSS_10.135c
tasmād dadāmi te 'bhīṣṭaṃ BKSS_15.77c
tasmād darśaya dūtebhyaḥ BKSS_22.63a
tasmād duhitṛmāteti BKSS_22.19a
tasmād dyūtasabhām eva BKSS_23.34a
tasmād dhanam idaṃ bhuñjan BKSS_18.702a
tasmād yasmād asaṅgena BKSS_23.123a
tasmād vidyādharī prāptā BKSS_13.45c
tasmād vidyādhareṇāhaṃ BKSS_15.72c
tasmād vedeṣu vihitaṃ BKSS_2.14a
tasmān nayata mām iti BKSS_5.133d
tasmān nalinikādyaiva BKSS_19.195a
tasmān nāstikyam ujjhitvā BKSS_20.351a
tasmān nirmālyatulyena BKSS_20.209a
tasmān niryāya mandirāt BKSS_18.232b
tasmān nihantu mām eṣa BKSS_18.474a
tasmān nedam amaṅgalam BKSS_20.106d
tasmān naivātinirbandhān BKSS_15.112a
tasmān madhurabhāṣiṇaḥ BKSS_18.143b
tasmān mānasavegākhyaḥ BKSS_14.11c
tasmān mām āgataṃ śrutvā BKSS_18.230a
tasmān mā smāvamanyadhvam BKSS_22.42a
tasmān mitram upārjitam BKSS_10.9d
tasmān muktāpravālādi BKSS_18.672a
tasmān muhūrtam anyatra BKSS_9.46c
tasmin kalakalaḥ paṭuḥ BKSS_8.19d
tasmin gandhe manoharaḥ BKSS_19.73b
tasmin garbhe tavotpannaṃ BKSS_22.22c
tasmin durgatavāṭake BKSS_18.646b
tasmin deśāntaraṃ yāte BKSS_4.129a
tasmin doṣair asaṃkīrṇān BKSS_17.110a
tasminn abhinavāmbhoda BKSS_20.28a
tasmin nārūḍhamātre ca BKSS_2.10a
tasminn uddāmatāṇḍave BKSS_18.612b
tasminn eva dine sutāḥ BKSS_6.4b
tasminn eva nyasīdatām BKSS_21.30d
tasminn eva śilāsane BKSS_16.23d
tasminn evaṃ gate kārye BKSS_22.34c
tasmin parijano divyaiḥ BKSS_20.157a
tasmin bahumahāgrāmaṃ BKSS_22.308a
tasmin saṃmīlitekṣaṇe BKSS_22.105b
tasmiṃś ca kṣīṇae evānyā BKSS_18.237a
tasmai kruddhas taraṃgāya BKSS_18.337a
tasmai ca kathayāmi sma BKSS_18.246a
tasmai cānyena ṣaṇḍhena BKSS_22.187a
tasmai tanmṛtyuvṛttāntaṃ BKSS_18.410c
tasmai tābhyāṃ savistaram BKSS_14.61d
tasmai tu kathitaṃ prītaiḥ BKSS_5.261c
tasmai trāsena vāṇijaḥ BKSS_19.95b
tasmai niryātayiṣyāmi BKSS_9.56c
tasmai yakṣāya yuṣmābhiḥ BKSS_12.82a
tasmai vitīrṇavān svapne BKSS_6.9c
tasmai salilam anyasya BKSS_18.449c
tasya kanyāśarīrāptyā BKSS_18.75c
tasya kāpālikasya ca BKSS_22.228d
tasya kiṃ varṇyate yatra BKSS_20.148a
tasya kiṃ varṇyate yatra BKSS_20.151a
tasya kiṃ varṇyate yatra BKSS_20.152a
tasya kiṃ varṇyate yasya BKSS_20.150a
tasya kṛcchratamaiḥ kṛcchrair BKSS_21.161c
tasya kailāsakūṭābhān BKSS_18.388c
tasya gandharvadatteti BKSS_16.82c
tasya candraprabhacchattra BKSS_14.53a
tasya caiktaraḥ kretā BKSS_18.370c
tasya jāgradvadhūkasya BKSS_22.117c
tasya tasyām aputrasya BKSS_4.86a
tasya tasyāṃ ca bhāryāyāṃ BKSS_21.132a
tasya nāmākarot pitā BKSS_18.10b
tasya nāmāpi nāsti me BKSS_21.63d
tasya pracchādanopāyo BKSS_22.253c
tasya pratyupakārāya BKSS_1.84c
tasya bāhusahasraṃ tu BKSS_20.424c
tasya bhrātā vṛṣo nāma BKSS_12.43a
tasya madhena gacchantaṃ BKSS_18.211a
tasya madhye ca mātaṅgaṃ BKSS_19.32a
tasya mitravatī nāma BKSS_18.5a
tasya yūthapateḥ karam BKSS_5.309b
tasya yo 'nyatamaḥ śiṣyaḥ BKSS_21.57a
tasya ramyeṣu ramyatām BKSS_14.32b
tasya vāsavadattāyāṃ BKSS_4.18c
tasya vegavataḥ sutā BKSS_14.83d
tasya śārīramānasāḥ BKSS_22.45b
tasya ṣaḍviṃśati maṇeḥ BKSS_5.50b
tasya saṃkrīḍamānasya BKSS_2.83a
tasya sūdapateḥ sutau BKSS_23.109b
tasya skandhe hriyālīnam BKSS_12.70c
tasya strī guṇasaṃpannā BKSS_5.180a
tasya svāmī bhavān iti BKSS_23.68d
tasyā- evaṃ bhavantv iti BKSS_15.16d
tasyādūre ca sarasīṃ BKSS_4.98a
tasyānuṣthitavān asmi BKSS_20.434c
tasyāpi pṛthivī nāma BKSS_14.5a
tasyāpi bhavataḥ kṛte BKSS_1.24b
tasyām adhyāsi bhinnābha BKSS_18.369a
tasyām api ca pītāyām BKSS_13.13a
tasyām abhāṣamāṇāyām BKSS_5.222a
tasyām amānuṣākārā- BKSS_5.119a
tasyām āsīn mahāseno BKSS_1.5a
tasyām ittham avasthāyām BKSS_5.238a
tasyām ityuktavākyāyām BKSS_22.207a
tasyām uktveti yātāyām BKSS_19.154a
tasyām utpatya yātāyām BKSS_20.185a
tasyām udayano nṛpaḥ BKSS_4.14d
tasyām udbhūtarāgatvād BKSS_18.107a
tasyām eva ca ramyatvāt BKSS_5.135a
tasyām eva sa saṃtuṣṭaḥ BKSS_10.184c
tasyālaṃkaraṇaṃ hṛtam BKSS_19.160d
tasyā- vasatimandire BKSS_5.187b
tasyāś ca divasir ebhir BKSS_22.10c
tasyāś ca pathikaśreṇyāḥ BKSS_18.465a
tasyāś ca parakāminyā- BKSS_20.79a
tasyāś caraṇapallavau BKSS_13.46d
tasyāś cāmaradhāriṇyā BKSS_11.87c
tasyāś cobhayato bhīmam BKSS_18.451a
tasyās tā- eva nighnanti BKSS_10.204c
tasyāstāṃ tatsamau sutau BKSS_1.7d
tasyāhaṃ koṇapātinaḥ BKSS_23.49b
tasyāhlādayituṃ cakṣur BKSS_14.50c
tasyāṃśas tava bhāvīti BKSS_22.72c
tasyāḥ kararucā tāmre BKSS_20.121a
tasyāḥ karuṇayā netre BKSS_18.619a
tasyāḥ kārmaṇamālayā BKSS_15.24b
tasyāḥ kim api gītakam BKSS_16.85b
tasyāḥ kusumasaṃcaye BKSS_5.40b
tasyāḥ pitaram adrākṣīt BKSS_19.118a
tasyāḥ puro nihatyainaṃ BKSS_15.92a
tasyāḥ prabhṛti bhīmāyā- BKSS_18.647a
tasyāḥ saṃkṣiptam ucyate BKSS_17.100b
tasyāḥ svakāntipariveṣapaṭāpidhānaṃ BKSS_16.93a
tasyai kathitavān asau BKSS_22.20d
tasyai tasyārdham akṣipam BKSS_18.272d
tasyai daśasahasrāṇi BKSS_18.331a
tasyaiva chāttratāṃ gatāḥ BKSS_20.280d
tasyai varaṃ mahāgaurī BKSS_19.16c
tasyaiva saraso 'mbhasi BKSS_5.125d
tasyaiva sirasām iva BKSS_17.51d
tasyaivaṃ bhāṣamāṇasya BKSS_1.53a
tasyaivājasya carma tat BKSS_18.497b
tasyaivorasi tiṣṭhantī BKSS_3.74c
tasyaiṣa tumulo dhvaniḥ BKSS_23.29d
tasyottānatvam utkṛṣṭaṃ BKSS_23.51c
taṃ kadācid abhāṣanta BKSS_22.128a
taṃ kadācid avocatām BKSS_2.15d
taṃ gaveṣayituṃ bhikṣuḥ BKSS_21.74c
taṃ ca karṇejapāḥ kecid BKSS_18.47a
taṃ ca kāpālikaṃ kalpaṃ BKSS_22.213a
taṃ ca taskarasenānyam BKSS_20.437a
taṃ ca dattārghasatkāram BKSS_20.100a
taṃ ca dṛṣṭvā tathābhūtam BKSS_22.287a
taṃ ca dṛṣṭvā tapantakaḥ BKSS_13.23d
taṃ ca dṛṣṭvā triyāmānte BKSS_3.44a
taṃ ca dṛṣṭvāryaputreṇa BKSS_10.13a
taṃ ca dṛṣṭvā samāptaiva BKSS_23.20a
taṃ ca deśaṃ parikramya BKSS_18.484a
taṃ ca prapañcam ālokya BKSS_21.152a
taṃ ca pravrajitāvocad BKSS_24.12a
taṃ ca pretam asau dṛṣṭvā BKSS_20.99a
taṃ ca bindumatī nāma BKSS_9.83a
taṃ ca vanditamatpādam BKSS_23.83a
taṃ ca viśvāvasur nāma BKSS_17.113a
taṃ ca svaśayanāsannam BKSS_18.351a
taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ BKSS_12.84a
taṃ cādyāpi na pṛcchāmi BKSS_21.79a
taṃ cānu sphaṭikaprāya BKSS_21.145a
taṃ cāmantrya prasannakam BKSS_21.5b
taṃ cāmitagatiṃ puraḥ BKSS_15.153d
taṃ cāliṅgitavān aham BKSS_23.4b
taṃ cālokya tathāvasthaṃ BKSS_19.86c
taṃ cāham atisatkāram BKSS_18.541a
taṃ ceyaṃ siddham evārtham BKSS_10.230a
taṃ cotpatantam ākāśaṃ BKSS_16.2a
taṃ tathā marubhūtikam BKSS_10.159d
taṃ tam eva kilāpnoti BKSS_15.81c
taṃ tāḍayitum udyataḥ BKSS_15.74d
taṃ tātam iva dṛṣṭvāham BKSS_7.54a
taṃ tādṛṅmārakaṃ viṣam BKSS_22.38d
taṃ tu bālasvabhāvena BKSS_6.18a
taṃ triyāmāmukhotsukaḥ BKSS_11.83d
taṃ dṛṣṭvā tādṛśākāram BKSS_19.127a
taṃ dṛṣṭvā vikṛtākāraṃ BKSS_22.143a
taṃ paśyeyaṃ kathaṃ nv iti BKSS_10.12d
taṃ pibantaṃ sahāvābhyām BKSS_13.23a
taṃ purodhaḥprabhṛtayaḥ BKSS_2.2a
taṃ pracaṇḍaḥ prabhañjanaḥ BKSS_18.665b
taṃ prāpayata mām iti BKSS_23.77d
taṃ baddhaṃ vandanāñjalim BKSS_8.17d
taṃ budhyasva vināyakam BKSS_2.45b
taṃ bruvantaṃ nyavārayat BKSS_16.75d
taṃ bhuktaṃ nirabhartsayat BKSS_22.126d
taṃ mahāgaṇikāśabdam BKSS_10.187c
taṃ me dārakam ākhyāta BKSS_22.49c
taṃ yakṣaṃ kusumādibhiḥ BKSS_13.3b
taṃ yātrotsavam īkṣitum BKSS_7.62b
taṃ rājā kṣaṇam āsīnam BKSS_20.309a
taṃ vanditum upāsarpam BKSS_18.519a
taṃ vidyādharapāṃsanam BKSS_20.219b
taṃ viṣaṇṇaṃ prahṛṣṭās te BKSS_22.295a
taṃ vīṇādattakādayaḥ BKSS_17.8b
tā- gaṇāntargatā- yasmād BKSS_10.187a
tāḍanāny avicintayan BKSS_20.432b
tāḍayanti sma gandharvāḥ BKSS_5.80c
tāḍitaś caraṇenāpi BKSS_21.126a
tāḍitā- nāradādibhiḥ BKSS_5.36b
tāḍitoraḥśirās tataḥ BKSS_22.106b
tāta kiṃ kriyatām iti BKSS_11.105b
tāta ghoṣavatīghoṣa BKSS_5.144c
tāta tvayi vanaṃ yāte BKSS_14.26a
tātapādān ihāhvaya BKSS_22.285b
tātapādair guṇān api BKSS_13.6b
tātapādair yathā vṛtā BKSS_18.293b
tāta prasthīyatām iti BKSS_9.73d
tāta mā meti vāritaḥ BKSS_7.54d
tāta yaugandharāyaṇāt BKSS_7.46b
tātasya viyatāyātaḥ BKSS_3.49a
tātaḥ sāntaḥpuro 'bhavat BKSS_15.47d
tātād āgamitaṃ mayā BKSS_17.116d
tāte ca tridaśālayam BKSS_4.129b
tātena kila saṃsadā BKSS_20.197b
tātena paribhāṣitaḥ BKSS_6.22b
tādṛṅmaraṇaniścayaḥ BKSS_19.183b
tādṛśaṃ yadi vijñānaṃ BKSS_17.92c
tādṛśaḥ kasya kathyatām BKSS_20.64d
tādṛśaḥ śrūyatām iti BKSS_5.60d
tādṛśā- eva jānanti BKSS_15.142c
tādṛśā- eva dṛśyante BKSS_14.55c
tādṛśān eva puruṣān BKSS_10.63c
tādṛśām eva vājinām BKSS_20.415d
tādṛśīm īśvarām ambāṃ BKSS_18.603a
tādṛśīm eva cānīya BKSS_22.71c
tādṛśī sukarākṛtiḥ BKSS_10.110d
tān atidrutayā gatyā BKSS_22.267c
tān ayācata bhūpālo BKSS_5.170a
tān avocac cirād asau BKSS_22.129b
tān ahaṃ baddhasaṃrambhaḥ BKSS_8.49a
tān ahaṃ suhṛdaḥ sphītais BKSS_18.405c
tān ālokyāśvasaṃ tataḥ BKSS_18.396b
tān āvāṃ pūjayāvahe BKSS_23.122d
tāni cāśrotukāmena BKSS_17.31a
tā- niraikṣanta pṛṣṭhataḥ BKSS_10.82d
tāni vikrīya tad dhanam BKSS_5.226b
tān uktvā gṛhiṇīm ūce BKSS_22.59c
tān eva bharamāṇena BKSS_21.157c
tān krīṇīyāta kausumbha BKSS_18.454a
tān prajāpatir āhaitya BKSS_20.403a
tān vijānīta kāminaḥ BKSS_10.23b
tān hantuṃ darśitotsāhāś BKSS_8.43a
tāpaśītāpahāribhiḥ BKSS_20.25d
tāpasānāṃ tapasyatām BKSS_14.46d
tāpasī kṛtasānāthyā BKSS_5.105a
tābhir eva sahāgatāḥ BKSS_15.61d
tābhis teṣām acetitatḥ BKSS_19.149d
tābhiḥ saṃjīvyatām iti BKSS_9.65d
tābhyām āgatya pṛṣṭaś ca BKSS_11.6a
tābhyām uktam aśakyaṃ tad BKSS_14.60a
tābhyām uktaṃ sa evāyaṃ BKSS_14.55a
tābhyāṃ kālaṃ sukhaṃ saha BKSS_9.92d
tābhyāṃ hi paratantrābhyāṃ BKSS_9.57c
tām adyāpi na paśyāmi BKSS_15.48c
tām anekaguṇāṃ prāpañ BKSS_15.26c
tām api prekṣya jīvyate BKSS_19.153b
tām api smartum īdṛśi BKSS_4.9d
tām apṛcchat kva yāto naḥ BKSS_20.364c
tām apṛcchad asāv ārye BKSS_22.170a
tām apṛcchad yataḥ pitā BKSS_22.21b
tām apṛccham avāṅmukhaḥ BKSS_18.274d
tām apṛcchaṃ mahārājye BKSS_10.166a
tām apṛddhad athāryayā BKSS_4.77b
tā- mayā duḥkhaduḥkhena BKSS_18.570c
tām avantipatir dṛṣṭvā BKSS_3.16a
tām avocat pitāmahī BKSS_20.119d
tām asau khecarādhamaḥ BKSS_20.226b
tā- mahauṣadhayo dṛṣṭā- BKSS_9.67a
tām ādāya tayā sārdhaṃ BKSS_9.96a
tām ādāya svam āvāsaṃ BKSS_13.2c
tām āmantrya sasaṃbhramaḥ BKSS_20.371b
tām ālokya tato yuṣmān BKSS_19.188a
tām ālokyaiva ḍiṇḍikāḥ BKSS_18.208b
tām āśvāsitavān aham BKSS_10.252d
tām ityādi samāśyasya BKSS_22.20a
tām urobāhuvāsobhiḥ BKSS_20.25a
tām uvāca kṛtasmitaḥ BKSS_3.67b
tām eva dhyātavān asmi BKSS_18.628c
tām evāryasutāgatā BKSS_10.154d
tām evāśvāsayāmi sma BKSS_18.629c
tām evaikām asevata BKSS_19.78d
tāmbulenodapādayam BKSS_16.80d
tāmbūladravalohitau BKSS_7.41b
tāmbūlaṃ candanādi ca BKSS_7.52b
tāmbūlādyair adurlabhaiḥ BKSS_18.312b
tāmrakumbhayuganyastaṃ BKSS_22.218c
tāmramaṇḍalatām ayāt BKSS_19.41d
tāmraliptīpraveśāntaṃ BKSS_18.654c
tāmraliptīm aneṣata BKSS_18.419d
tāmraliptīvibhūṣaṇaḥ BKSS_18.360b
tāmraliptīṃ prayātāsi BKSS_18.200c
tāmraliptīṃ vrajāmi sma BKSS_18.220c
tāmraliptīṃ vraje putra BKSS_18.176c
tāmralipty-āgamaś ca yaḥ BKSS_18.656d
tāmraliptyām asāv iti BKSS_22.55b
tāmraliptyāṃ paṭhann iti BKSS_22.50d
tāmraliptyāṃ pure bhrāntas BKSS_18.222a
tāmraliptyāṃ vaṇikpatiḥ BKSS_18.401b
tāmraliptyāḥ sa dārakaḥ BKSS_22.77b
tāmras tuṅganakhāṅguliḥ BKSS_20.64b
tāmraṃ dhamati vātikaḥ BKSS_23.20d
tāmrāpāṅgāyatekṣaṇaḥ BKSS_20.141b
tāmrāśokalatāprāntam BKSS_4.56c
tārakaṃ brahma tantrayet BKSS_21.66b
tāram āraṭya te ciram BKSS_18.409b
tārayiṣyāmi yamunām BKSS_11.79a
tāraṃ maṅgalavādinām BKSS_18.581b
tāraṃ mātaram āhvayan BKSS_18.155b
tāraḥ kalakalo 'bhavat BKSS_4.40d
tārākrandā kapālinī BKSS_21.149d
tārābhartur iva prabhā BKSS_15.41d
tāritaś chāganāgena BKSS_18.492c
tālakṣobhitakānanāḥ BKSS_18.417d
tālavṛttāntarālīnaṃ BKSS_10.85a
tālavṛntatrayaṃ calat BKSS_10.84b
tālavṛntabhṛtoditam BKSS_11.37b
tālasaṃpātasaṃkulaḥ BKSS_20.285d
tāvaj jaya jayety uccair BKSS_11.18c
tāvat tāvad bhavanty eṣāṃ BKSS_6.29c
tāvat pānaṃ na sevyate BKSS_22.99b
tāvat pṛcchāmi tān aham BKSS_20.7d
tāvat pṛcchāmi tān iti BKSS_7.63d
tāvat pṛcchāmi tān iti BKSS_20.12d
tāvat potau samīyatuḥ BKSS_22.4d
tāvatyā velayā tābhyāṃ BKSS_23.93c
tāvat sarojajalajadhvajavajralakṣmyā BKSS_15.158a
tāvad āvām anuprāptāv BKSS_20.411c
tāvad āsannam adrākṣaṃ BKSS_20.302c
tāvad āstāṃ bhavān iti BKSS_11.59d
tāvad āste nirākulā BKSS_10.150d
tāvad uccais tarāṃ pure BKSS_22.173b
tāvad gandharvadattāyā- BKSS_17.137c
tāvad darśaya tām iti BKSS_10.270d
tāvad viśramyatām iti BKSS_18.200d
tāvanto 'smākam apy ataḥ BKSS_4.70d
tāvanty eva sahasrāṇi BKSS_20.415c
tāvanty evāsanāny api BKSS_17.62d
tāvan nirgamyatām iti BKSS_10.202d
tāvan naiva praśasyate BKSS_22.146b
tāvan nyāyyam ito gatam BKSS_22.127d
tāval locanayor iti BKSS_17.136d
tāś ca vijñāpayāmi sma BKSS_18.334a
tāsām ekābravit prauḍhā BKSS_10.79a
tāsām evānubhāvena BKSS_19.132c
tāsāṃ pratyekam ekaikā BKSS_17.69c
tās tu prātaḥ śilā- dṛṣṭvā BKSS_18.565a
tāṃ kāpālikataṇḍikām BKSS_22.182b
tāṃ kṛtāñjalir abravam BKSS_10.174b
tāṃ guṇākārasaṃpadam BKSS_17.1b
tāṃ ca kāñcanagāhādi BKSS_18.516a
tāṃ ca tvaṃ pariṇeṣyasi BKSS_21.82b
tāṃ ca tvāṃ ca tatas tasya BKSS_15.92c
tāṃ ca paśyan punaḥ punaḥ BKSS_3.5b
tāṃ ca pravartayan bhītāṃ BKSS_17.149a
tāṃ ca vijñāpayāmi sma BKSS_10.250a
tāṃ cārūḍhām apṛcchāma BKSS_18.675a
tāṃ cāliṅgitavān asmi BKSS_19.37a
tāṃ tadā dṛṣṭavān asmi BKSS_18.35c
tāṃ diśaṃ prahitākṣeṇa BKSS_15.84a
tāṃ dviniryāmakārūḍhām BKSS_18.319a
tāṃ na cetitavān eva BKSS_19.159c
tāṃ prāpaṃ kanyakām ante BKSS_20.165c
tāṃ mām eva nibodha tām BKSS_4.116d
tāṃ vijñāpitavān asmi BKSS_20.325a
tāḥ parīkṣitavān asmi BKSS_18.342a
tāḥ spṛṣṭāḥ pāṇinā mayā BKSS_18.341d
timirā dyaur ivoṣasi BKSS_7.7d
tiraścām api dṛśyante BKSS_20.255c
tiraskariṇikāmbaram BKSS_17.81d
tiraskariṇikāṃ nītvā BKSS_17.157a
tiryak paśyati dattake BKSS_17.129b
tiryag dṛṣṭvā samatsaraḥ BKSS_23.55b
tiryagyonigataḥ kaścid BKSS_2.81a
tiryagyonim ivāpsarāḥ BKSS_5.320b
tilakāśokakiṃśukāḥ BKSS_18.41b
tiṣṭhatāṃ gatisaṃsthāne BKSS_22.304c
tiṣṭha tiṣṭha kva yāsīti BKSS_12.24c
tiṣṭha tiṣṭheti ruṣṭena BKSS_18.139c
tiṣṭhaddauvārikadvāram BKSS_18.141c
tiṣṭhanti sma sthitā- eva BKSS_17.66c
tiṣṭhantī tasya saṃnidhau BKSS_22.158d
tiṣṭhantīm ambare 'paśyad BKSS_5.298c
tiṣṭhantu tāvad akalaṅkakuṭumbidārāḥ BKSS_18.422a
tiṣṭhantyāṃ nāgadantake BKSS_17.33b
tiṣṭhann avaṭasaṃkaṭe BKSS_20.321d
tiṣṭhāmaḥ kathyatām iti BKSS_14.1d
tiṣṭheti dvāry adhārayat BKSS_16.13d
tisṛṇāṃ ca prayuktānām BKSS_10.238a
tīrthadarśanatantrā hi BKSS_22.223c
tīrthadhvāṅkṣair adhiṣṭhitā BKSS_21.27d
tīrthayātrākṛtaṃ pāpam BKSS_18.214a
tīrthayātrāparāyaṇāḥ BKSS_22.244d
tīrthasnānāya medinī BKSS_20.62d
tīrthopāsanakāmyayā BKSS_21.94d
tīrthopāsanahetukam BKSS_21.142b
tīvraśūlāturaśirāḥ BKSS_22.203a
tīvrasya brahmaśāpasya BKSS_3.53c
tīvraḥ saṃtrāsakāraṇaḥ BKSS_20.17b
tuṅgagaṅgātaṭīṃ yena BKSS_20.377c
tuṅgaparyaṅkam adveṣaṃ BKSS_18.533c
tuṅgavidrumapādakam BKSS_22.95b
tuṅgaśṛṅgasrajaṃ nagam BKSS_19.92d
tuṅgībhūtais tanūruhaiḥ BKSS_20.336d
tuṅge sāgararodhasi BKSS_18.315d
tuṅgair api na mādyati BKSS_14.103d
tucchae eva prayojane BKSS_18.22b
tuccham apy ācaren mayi BKSS_20.249b
tubhyaṃ kārye ca saṃsiddhe BKSS_12.77a
tubhyaṃ tat parigṛhyatām BKSS_18.695d
tumulotsavam āsadam BKSS_20.147d
turaṃgapadavartmanā BKSS_8.51b
turaṃgarathamātaṅga BKSS_8.2a
turaṃgas tu tathā pāda BKSS_20.432a
turaṃgaheṣitais tārair BKSS_8.8a
tulayā tulayej jalam BKSS_20.65b
tulahemāṅgulīyakaḥ BKSS_22.88b
tulākoṭikamekhalam BKSS_8.9b
tulyajñānasvabhāvā- hi BKSS_19.185a
tulyam evāvayoḥ kāryaṃ BKSS_14.110c
tulyāmalakulodbhavaḥ BKSS_17.169b
tulyāv ādityaśarmaṇaḥ BKSS_5.54b
tulyau śukrabṛhaspatyor BKSS_1.50a
tuṣāṇāṃ kaṇḍanaṃ kṛtam BKSS_1.20b
tuṣān gopayatā tyaktāḥ BKSS_20.401a
tuṣāragirigahvare BKSS_18.231b
tuṣārajaḍam āropya BKSS_20.33a
tuṣāramlāpitaṃ mayā BKSS_20.182b
tuṣārasamayārambha BKSS_16.7a
tuṣṭayā toṣitā gaurī BKSS_19.18c
tuṣṭān nārāyaṇād iti BKSS_4.131d
tuṣṇībhūtaṃ tu rājānam BKSS_2.82a
tuṣṇīm āsīt patis tava BKSS_5.146d
tuhinādrer avātaran BKSS_15.115d
tūṇam āyāti tasyaiva BKSS_8.48c
tūryagarjitasaṃbhinnas BKSS_4.40c
tūryaḥ pracalam adhvagam BKSS_8.7d
tūṣṇīm āsaṃ muhūrtakam BKSS_10.112d
tūṣṇīm āsīnam uktavān BKSS_15.121b
tūṣṇīṃbhāvam upeyivān BKSS_17.128d
tūṣṇīṃbhūtā kṣaṇaṃ dṛṣṭiṃ BKSS_10.120c
tṛṇavatsulabho mokṣo BKSS_21.37a
tṛṇavad gaṇitā mayā BKSS_10.133b
tṛṇāya manyate sthairyād BKSS_14.5c
tṛṇīkṛtamahākālās BKSS_22.91a
tṛṇīkṛtasurāṅganaḥ BKSS_5.33b
tṛṇair bhūṣitabhūtalam BKSS_18.512d
tṛtīyaparihārāya BKSS_21.138c
tṛtīyasya na vidyate BKSS_5.217d
tṛtīyāyās tatha prāptyā BKSS_20.340c
tṛptaṃ haṃsakadambakam BKSS_18.669d
tṛṣā ca gamitatrapaḥ BKSS_18.55b
tṛṣṇātimiramīlitāḥ BKSS_18.568d
tṛṣṇādāsīvidheyā hi BKSS_18.246c
tṛṣṇāvaśagacetasā BKSS_22.215b
te kāṣṭhaskandham ādīpya BKSS_18.413a
te kim artham ihāsate BKSS_23.56b
te ke ke puruṣā- iti BKSS_4.50d
te khaṇḍitamanorathāḥ BKSS_17.158b
te ca māṃ dūram ākṛṣya BKSS_8.49c
te ca svā caiva nṛpater BKSS_17.175c
te cādṛtam anādṛtya BKSS_22.52a
te caite divasāḥ prāptāḥ BKSS_19.28a
te caivam aurasān bandhūñ BKSS_5.271a
tejaso 'bhibhavāt tasyāḥ BKSS_17.102a
tejasvimaṇibhājane BKSS_16.69b
te tatas tam abhāṣanta BKSS_21.114a
te tam āhur bhavān kasmād BKSS_20.195a
te tu bhrāṃtvā mahīṃ kṛtsnām BKSS_15.114a
te tu mām āhur uttiṣṭha BKSS_5.134a
te tu sapramadāḥ śrutvā BKSS_5.7a
te te pāṣāṇatāṃ gatāḥ BKSS_18.441b
te te putrā- bhaviṣyanti BKSS_4.113a
te tv ālokya tam uddeśam BKSS_14.68a
te 'tha māṃ śibikārūḍhaṃ BKSS_18.419a
te divākaradevasya BKSS_3.96a
te dṛṣṭāḥ kenacit kvacit BKSS_21.156d
tena kṛtrimam evāsau BKSS_13.16c
te nakecana bhaṇyante BKSS_10.22c
tena ketupatākādi BKSS_5.285a
tena kṣaṇikaroṣeṇa BKSS_19.82a
tena gatvā gṛhaṃ tasyās BKSS_4.27a
tena gandharvadattāpi BKSS_17.64c
tena gandharvadattāyāḥ BKSS_20.342a
tena gāvaś ca pānthāś ca BKSS_15.131a
tena gomukham āhvātuṃ BKSS_11.93a
tena ca praviśann eva BKSS_18.139a
tena campām iyaṃ nītvā BKSS_18.574a
tena ca svayam utpādya BKSS_17.114a
tena cāśeṣavedāya BKSS_21.125a
tena cāśrutapūrveṇa BKSS_20.87a
tena cāham ihānītā BKSS_12.81a
tena cāhaṃ tribhiḥ pātair BKSS_23.61a
tena cāhūya pṛṣṭena BKSS_2.74a
tena ceha prasāditā BKSS_9.39b
tena coktam idaṃ yādṛg BKSS_22.18a
tena coktaṃ na śakyate BKSS_17.2d
tena coktaṃ vilakṣeṇa BKSS_21.10a
tena coktāṅkam āropya BKSS_14.35c
tena coktā svam evedam BKSS_22.209a
tena cotpāditaṃ tasyām BKSS_9.85a
tena coddhatahastena BKSS_7.54c
tena ḍhaukasva mām iti BKSS_3.35d
tena tat kathyatām iti BKSS_7.66d
tena tat tādṛśaṃ putraṃ BKSS_5.32a
tena tatrāparo dṛṣṭaḥ BKSS_5.202a
tena tad dūṣitaṃ jalam BKSS_20.78b
tena tadviṣam udgīrṇaṃ BKSS_20.78a
tena tu kṣaṇam utprekṣya BKSS_22.50a
tena te kathayanti sma BKSS_19.129c
tena te gurudakṣiṇām BKSS_15.115b
tena tenaiva dāpitā BKSS_17.177d
tena tau bakulāśokāv BKSS_19.194a
tena tyaktavatā dārān BKSS_21.157a
tena tvadīyam evedaṃ BKSS_18.198c
tena tvam api vañcaya BKSS_3.56d
tena tvām anuśocāmi BKSS_18.165c
tena dattaṃ tu tat pītvā BKSS_18.56a
tena dattāni vadatā BKSS_18.331c
tena dṛṣṭā bhavet tadā BKSS_11.44b
tena deva yadi nyāyyaṃ BKSS_4.25a
tena devena yat pṛṣṭaṃ BKSS_4.131a
tena dohadakaṃ pṛṣṭā BKSS_19.23c
tena dhairyaprakarṣeṇa BKSS_10.229a
tena nas tena sauhārdaṃ BKSS_22.69a
tena naḥ kṣamyatām iti BKSS_10.57d
tena nāgarakenāpi BKSS_9.32c
tena nṛttaguṇān iti BKSS_11.17d
tena pānagṛhāt pānaṃ BKSS_13.33a
tena pītena mūḍho 'yaṃ BKSS_20.78c
tena putreṇa pārthivaḥ BKSS_5.31b
tena pūjām ulūkasya BKSS_20.50a
tena prasādo yady asti BKSS_15.13a
tena prasāritāṅgābhyām BKSS_23.121a
tena prasthīyatām iti BKSS_17.46d
tena bravīmi kupitā BKSS_12.57a
tena bravīmi tenādya BKSS_12.21a
tena bravīmi nāsty eva BKSS_5.189a
tena bravīmi sevāpi BKSS_11.48a
tena brahmasabhāṃ gataḥ BKSS_20.274b
tena madhyapramāṇatvād gaccha BKSS_23.43c
tena manyatae evāyaṃ BKSS_18.54a
tena mātar nivartasva BKSS_10.199a
tena mānasaraṃhasā BKSS_20.133b
tena mānasavegaś ca BKSS_20.128a
tena mā bhaiṣṭa ḍhaukadhvam BKSS_5.123c
tena mām abhiyuñjānā BKSS_22.270a
tena māṃ mā pratīkṣadhvaṃ BKSS_7.47c
tena me suhṛdā yathā BKSS_20.287d
te namo 'stu namo 'stv iti BKSS_24.11d
tena yat kiṃcid ucchāstraṃ BKSS_21.20a
tena yat satyam ity ukte BKSS_23.74a
tena yad rocate sādhu BKSS_7.3a
tena yuṣmākam evedaṃ BKSS_19.20a
tena yo 'yaṃ na jānāti BKSS_17.118a
tena rājasutapraiṣyaḥ BKSS_5.62c
tena vanditasaṃdhyena BKSS_12.49a
tena vārāṇasīṃ gatvā BKSS_21.142a
tena vārāṇasīṃ gantum BKSS_22.223a
tena vijñāpayāmi tvāṃ BKSS_15.123a
tena vijñāpayāmy etat BKSS_18.554a
tena vidyādhareṇāsau BKSS_12.35c
tena vidyādharo 'bhavam BKSS_9.86d
tena vegavatā gacchann BKSS_10.54a
tena vedacatuṣṭayam BKSS_21.60d
tena vyarthā vicāraṇā BKSS_18.293d
tena śakyo mayānetum BKSS_22.216a
tena śulkam upanyastaṃ BKSS_16.84c
tena śṛṅgārasaṃcāraṃ BKSS_10.84a
tena śailāgram ārohad BKSS_19.112c
tena saṃkalpasadṛśīm BKSS_5.10a
tena saṃbhāvyate nāsmāt BKSS_23.14c
tena sā durgamā tvayā BKSS_22.248d
tena sāpāyacetasā BKSS_5.184b
tena sā bodhitāpy evaṃ BKSS_22.126a
tena sārdham anantaram BKSS_15.65b
tena sārdhaṃ yathāśraddhaṃ BKSS_22.266c
tena siddharthakena ca BKSS_18.201d
tena suptena mattena BKSS_20.86a
tenākāśagatiśraddhā BKSS_5.193c
tenāgacchatu sātraiva BKSS_20.6c
tenājinavatīṃ tubhyaṃ BKSS_20.117a
tenātivinayenāsya BKSS_18.13a
tenātmanaś ca tasyāś ca BKSS_21.159a
tenātraiva sadāhāraṃ BKSS_22.209c
tenādṛṣṭaḥ suhṛdgoṣṭhyā BKSS_18.78c
tenānena mayūrasya BKSS_20.52a
tenānena vināsmabhir BKSS_7.35c
tenānyatrāpi dṛśyantāṃ BKSS_9.30c
tenāpi tac ciraṃ dṛṣṭvā BKSS_18.372a
tenāpi tātapādebhyas BKSS_15.9a
tenāpi tvaritenāham BKSS_15.93c
tenāpi nayanoddhāraṃ BKSS_2.63c
tenāpi bhūmipataye BKSS_11.61c
tenāpi śāntaśāpena BKSS_3.59c
tenāpi sarvadeśeṣu BKSS_18.363a
tenāpi sumanomālā BKSS_19.96a
tenāpi hasitoditam BKSS_18.225d
tenāpy āmantrya rājānaṃ BKSS_20.173a
tenāmarakumāras tvam BKSS_16.29a
tenāyam ākulo lokas BKSS_5.210c
tenāyaṃ pauruṣārjitaḥ BKSS_17.167b
tenāyāsaphalaṃ tatra BKSS_22.249a
tenāryaputra tvaritaṃ BKSS_7.42c
tenālam avalambyemām BKSS_18.174a
tenālaṃ patiputrādi BKSS_4.108a
tenāścaryaṃ padadvayam BKSS_9.17d
tenāsau bhartṛdārikām BKSS_20.170b
tenāsau vāryatām iti BKSS_4.94d
tenāhaṃ nāgataḥ kṣipraṃ BKSS_21.79c
tenāhaṃ pānaśauṇḍena BKSS_12.79a
tenāhaṃ yācitas tadā BKSS_15.151b
tenedam upapannaṃ ca BKSS_15.119a
tenaiva grāhito bhavān BKSS_22.293d
tenaiva ca kṛtānujñaḥ BKSS_20.318c
tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ BKSS_17.181c
tenaiva sahitā- yūyaṃ BKSS_11.81c
tenaiva sahito 'gamam BKSS_23.21d
tenaivāmī vṛthāśramāḥ BKSS_17.111d
tenaivottāritā- vayam BKSS_8.23d
tenoktam acirād eṣā BKSS_14.62a
tenoktam ananujñātaṃ BKSS_16.16a
tenoktam anyato yātu BKSS_10.56a
tenoktam aparaḥ kaścit BKSS_11.22a
tenoktam api dāsyāmi BKSS_14.41a
tenoktam ambudhes tīre BKSS_19.91a
tenoktam aryaduhitur BKSS_15.156a
tenoktam aryaputrāya BKSS_10.26a
tenoktam alam etena BKSS_15.111c
tenoktam asi dīrghāyur BKSS_18.325a
tenoktam aham apy etān BKSS_8.45a
tenoktam āgatāv āvām BKSS_20.275a
tenoktam āvayos tāvad BKSS_11.30a
tenoktam icchayā gantum BKSS_11.12a
tenoktam idam atrastaṃ BKSS_9.50a
tenoktam iha campāyāṃ BKSS_16.82a
tenoktam iha ca sthāne BKSS_22.186a
tenoktam īdṛśaṃ tattvaṃ BKSS_18.141a
tenoktam ṛṣidatteyam BKSS_24.9a
tenoktaṃ kaccid āyuṣmān BKSS_18.142c
tenoktaṃ kim ihākhyeyaṃ BKSS_11.62a
tenoktaṃ kim ihāścaryam BKSS_10.8a
tenoktaṃ kiṃ ca yuṣmākam BKSS_9.70a
tenoktaṃ kena na jñātāḥ BKSS_20.172a
tenoktaṃ kena vānītā BKSS_11.55a
tenoktaṃ gaṇikāsaktiḥ BKSS_18.105a
tenoktaṃ guruvākyāni BKSS_22.75a
tenoktaṃ gokule rātriṃ BKSS_20.235a
tenoktaṃ cakracartī yaḥ BKSS_9.89c
tenoktaṃ cakravartitvaṃ BKSS_9.88a
tenoktaṃ jātarūpāṅgaṃ BKSS_22.95a
tenoktaṃ tvādṛśām etad BKSS_23.25a
tenoktaṃ dṛḍhamūḍho 'si BKSS_10.20a
tenoktaṃ dharaṇīcara BKSS_20.220b
tenoktaṃ dharmamitrārthā- BKSS_10.11a
tenoktaṃ na na saṃbhāvyā BKSS_16.35a
tenoktaṃ na mayā dṛṣṭau BKSS_15.139a
tenoktaṃ nartanācāryāv BKSS_10.271a
tenoktaṃ na sa deśo 'sti BKSS_21.104a
tenoktaṃ na sa mānuṣaḥ BKSS_9.70d
tenoktaṃ ninditaṃ kurvan BKSS_15.122a
tenoktaṃ pañca kathyante BKSS_21.13a
tenoktaṃ palitaṃ dṛṣṭvā BKSS_14.17a
tenoktaṃ pāṇḍyadeśo 'yam BKSS_18.352a
tenoktaṃ puline santi BKSS_9.14a
tenoktaṃ bakulāśokau BKSS_19.171a
tenoktaṃ buddhavarmāhaṃ BKSS_22.6a
tenoktaṃ bhrātṛjāyā me BKSS_8.34a
tenoktaṃ mantrisacivair BKSS_13.22a
tenoktaṃ mahad āścaryam BKSS_22.12a
tenoktaṃ mā trasīr veśān BKSS_10.74a
tenoktaṃ mānuṣāṇāṃ ca BKSS_21.45a
tenoktaṃ mūrkha naivedaṃ BKSS_13.27a
tenoktaṃ yadi ca prītā- BKSS_14.74a
tenoktaṃ yadi śeṣāṇi BKSS_9.18a
tenoktaṃ yasya dārās tvaṃ BKSS_22.158a
tenoktaṃ yādṛśaṃ pāpaṃ BKSS_21.162a
tenoktaṃ yuddhavelāyāṃ BKSS_11.67a
tenoktaṃ yuṣmadādiṣṭam BKSS_21.71a
tenoktaṃ yena yenārtho BKSS_14.27a
tenoktaṃ vayam āhūya BKSS_13.32a
tenoktaṃ vāmaśīlatvād BKSS_20.399a
tenoktaṃ śatruṇā baddhaṃ BKSS_9.91a
tenoktaṃ saṃkaṭāsthānād BKSS_17.123c
tenoktaṃ sānubandhāsu BKSS_9.17a
tenoktaṃ sābhimānatvād BKSS_17.11a
tenoktaṃ suhṛdaḥ sajjā- BKSS_16.91a
tenoktaṃ svagṛhān gatvā BKSS_15.110a
tenottiṣṭhata gacchāmo BKSS_7.79a
tenopahasitasyoccaiḥ BKSS_18.32a
te 'nye mantryādayaḥ kila BKSS_18.153b
te parasparam ālokya BKSS_17.85a
te 'paraiḥ kupitair uktā- BKSS_23.54a
te paśyata iyaṃ kāntā BKSS_20.220c
te 'paśyaṃs tatra vṛndāni BKSS_14.46c
te pānīyam ayācata BKSS_19.55d
te 'pi nāgarakāḥ śeṣāḥ BKSS_17.66a
te 'pi plutair udāttaiś ca BKSS_18.187a
tebhyas tenāpi sāmānyam BKSS_23.18a
tebhyo hanyāṃ suhṛttamam BKSS_18.493d
te māṃ taṭastham ālokya BKSS_5.120a
te vayaṃ tu yathākālaṃ BKSS_6.14a
te śilādāruveṇubhiḥ BKSS_5.104b
te śilpaṃ darśayantīti BKSS_5.271c
teṣām atrānayopāyaḥ BKSS_24.16c
teṣām anyatamaḥ pānthaḥ BKSS_15.128c
teṣām anyatamo nṛtyan BKSS_18.85a
teṣām api paricchinnaḥ BKSS_22.56c
teṣām āgamanaṃ mayā BKSS_3.93d
teṣām iva manorathāḥ BKSS_17.58d
teṣām utpalahastakaḥ BKSS_3.25b
teṣām ekatamaḥ pānthas BKSS_18.495a
teṣām ekas tu mām āha BKSS_5.129a
teṣām ekaṃ kṛśād vaṃśād BKSS_18.448a
teṣām ekaḥ sphuraddyotaḥ BKSS_5.64a
teṣām ekena bhāṣitam BKSS_5.122b
teṣām eṣā nidarśanam BKSS_22.305d
teṣāṃ pādān adhāvata BKSS_17.69d
teṣāṃ lekhyaṃ mayā kila BKSS_10.47d
teṣāṃ viparivartitaiḥ BKSS_18.487d
teṣāṃ saṃpratyayārthaṃ ca BKSS_16.72a
teṣāṃ sāhasikaḥ kaścid BKSS_21.28c
teṣu cānyatamaḥ śilpī BKSS_5.276a
teṣu tu pratiyāteṣu BKSS_18.463a
teṣu nāgarakarṣabhaḥ BKSS_17.160b
teṣu nāgarakaḥ kaścit BKSS_17.61a
teṣu nirvacaneṣv eko BKSS_2.51a
teṣu niṣprativākyeṣu BKSS_4.69a
te stuvantas tato hṛṣṭāḥ BKSS_18.418a
tair ambābhyāṃ niveditam BKSS_15.9b
tair ahaṃ saṃvṛto 'nyaiś ca BKSS_7.29a
tair uktam aparā kācid BKSS_15.111a
tair uktaṃ na samādiṣṭā- BKSS_5.169a
tair uktā hy apramāṇatā BKSS_2.13b
tair ukto 'haṃ pravīno 'si BKSS_18.302a
tair gataḥ stokam antaram BKSS_20.41b
tair gatvā kathitaṃ rājñe BKSS_5.157a
tair gatvā saha potena BKSS_18.429a
tailakumbhasahasraṃ ca BKSS_8.37c
taiś ca grathitavān asmi BKSS_20.186a
taiś cādhītatrayīvidyair BKSS_15.109a
tais tu saṃjātaviśrambhaiḥ BKSS_5.124a
tais tu senāpatiḥ pṛṣṭo BKSS_8.44a
taiḥ kadācit pipāsāndhaiḥ BKSS_15.127a
toṣagadgadavāg uccair BKSS_19.155c
toṣayām āsa pukvasam BKSS_5.257d
toṣayāmi dhanair iti BKSS_18.405d
toṣayitvā ca bhūṣaṇaiḥ BKSS_19.50b
toṣito 'yam avocat tāṃ BKSS_18.551c
tau ca durbaddhasambandhau BKSS_22.145a
tau ca putram avindantau BKSS_14.6a
tau ca prītau pratijñāya BKSS_23.91a
tau ca bhūpatinā kila BKSS_10.271d
tau ca māṃ ciram ālokya BKSS_23.88a
tau ca saṃyojitau puṇyair BKSS_21.107c
tau cādhyayanakāṅkṣiṇau BKSS_21.108b
tau cāhūya mayāyātau BKSS_23.89a
tau caitau kākatālukau BKSS_21.133b
tau taṃ vāṇijam abrūtāṃ BKSS_18.371a
tau tām ākāśamārgeṇa BKSS_14.45a
tau durgādhaṃ mahodadhim BKSS_22.7d
tau baṭū pāṭhayann asau BKSS_21.109b
tau manaḥputrikā nāma BKSS_14.7a
tau mahāpāpakāriṇau BKSS_15.139b
tau mām avocatāṃ devi BKSS_5.99a
tau māṃ niścalayā dṛṣṭyā BKSS_18.372c
tau rājānau viceratuḥ BKSS_19.26d
tau vā śāmbarasāraṅgau BKSS_8.34c
tyaktajāmātṛḍambaraḥ BKSS_22.140b
tyaktadṛṣṭasukhaḥ so 'pi BKSS_18.19c
tyaktanandanakānanā BKSS_9.83b
tyaktanidrāśanādikām BKSS_22.84b
tyaktapātraparīkṣaṇaḥ BKSS_22.139b
tyaktapravrajitācāras BKSS_22.221c
tyaktamaṇḍitavāhanāḥ BKSS_17.50b
tyaktavān kusumālikām BKSS_20.319b
tyaktavairaiḥ sahāyāti BKSS_14.54c
tyaktasarvānyakarmaṇā BKSS_22.57b
tyaktā- yad dustyajā- guṇāḥ BKSS_20.401d
tyaktvā deśāntaraṃ gataḥ BKSS_18.212d
tyaktvā yad upacīyate BKSS_18.213b
tyaktvā vedān anarthakān BKSS_22.229b
tyaktvā śivapuraṃ gaṇāḥ BKSS_1.4d
tyaktvā supto mahītale BKSS_15.56b
tyaktvā sthāsyāmy avedanaḥ BKSS_11.89d
tyajaty ante kaḍevaram BKSS_15.81b
tyaja niṣṭhuratām iti BKSS_18.106d
tyaja śrīmadirārujam BKSS_19.178d
tyajāmi pṛthivīm iti BKSS_21.138d
tyajeyam idam ity aham BKSS_16.71b
tyajeyaṃ bhavatīṃ api BKSS_5.268d
tyajyatāṃ tat suvarṇaṃ yac BKSS_18.491c
tyājyās tu nijaśatrutvāt BKSS_18.177c
trapayā gomukho 'bravīt BKSS_12.1d
trapājanitamūkatām BKSS_17.149b
trayam ity aham uktavān BKSS_10.32d
trayī vidyeva dehinī BKSS_21.116d
trayodaśacaturdaśāḥ BKSS_22.53b
trayo brāhmaṇadārakāḥ BKSS_15.108b
trayo hariśikhādayaḥ BKSS_15.1b
trastabhṛtyakṛtārādho BKSS_20.278c
trastam etat tatas tataḥ BKSS_9.51b
trastayātaḥ parāvṛtya BKSS_20.48c
trasyadbhiḥ paruṣād vāpi BKSS_2.52c
trātārau jagato vande BKSS_18.266c
trāsagamyā- bhavādṛśāḥ BKSS_14.88d
trāsamlānakapolena BKSS_1.66a
trāsāt pṛthutarākṣasya BKSS_4.4c
trāsād abhimukhī kṛtā BKSS_20.50d
trāsāsvāditacetasā BKSS_18.115b
trāsitāḥ piśitāśinīḥ BKSS_20.93b
trāsotkampitadikcakraḥ BKSS_5.310c
tritas tu ghaṭam ālokya BKSS_15.133a
tritas tuṣṭas tam abravīt BKSS_15.145b
tritaḥ karuṇayāvṛtaḥ BKSS_15.130b
tridaṇḍipāṇḍarāṅgādi BKSS_21.27a
tridhā pṛṣṭheṣu badhnīta BKSS_18.432a
tripiṣṭapaṃ tribhiḥ krāntaṃ BKSS_17.112c
tripurendhanadāhinā BKSS_8.47b
triphalāvirasāsvādaṃ BKSS_18.115c
triyāmāyāṃ dṛḍhodyamaḥ BKSS_21.121b
trirātrakṣapaṇakṣamo BKSS_18.7c
trivargaprāptihetubhiḥ BKSS_19.133b
trivargam akṣataṃ devī BKSS_14.10c
trivargāntaparāyaṇaḥ BKSS_10.182b
trivargeṇa hi yujyante BKSS_22.243c
triś cakāra pradakṣiṇam BKSS_17.113d
trisaṃdhyaṃ saṃnidhīyate BKSS_20.104d
trailokye 'nidratāhetor BKSS_22.272a
trailokye 'pi varo varaḥ BKSS_12.42b
tryasraṃ ca caturasraṃ ca BKSS_9.5c
tryasraiḥ catuṣpadaśailā- BKSS_9.6a
tvatkathāśravaṇotkaṇṭha BKSS_4.2c
tvatkuṭumbaṃ mamāgrataḥ BKSS_20.405b
tvatkṛtena tu mūlyena BKSS_18.382a
tvatkṛte vikṛtā kṛtā BKSS_20.54d
tvatto dhūrtataro janaḥ BKSS_18.222b
tvatto lajjāmahe vayam BKSS_18.126d
tvatto lajjāmahe vayam BKSS_18.302b
tvatpādapaṅkajayugaṃ na namāmi yāvat BKSS_15.158b
tvatputrasya nidarśanam BKSS_18.696d
tvatputrasya hi ye doṣāḥ BKSS_22.61a
tvatpravīṇo 'ham ity uktau BKSS_10.271c
tvatprasādāt saha snuṣā BKSS_18.149b
tvatsakhīm āśrame pituḥ BKSS_20.320b
tvatsaṅgasubhagā yā dik BKSS_19.153a
tvadanyasya gṛhe nānnam BKSS_23.84a
tvadarthaṃ tan na dṛśyate BKSS_20.57d
tvadāyattaḥ sa śeṣaś ca BKSS_10.241c
tvadāliṅganacumbanam BKSS_22.159b
tvadīyas tāta vṛttāntaḥ BKSS_18.196a
tvadīyaṃ paribhuktavān BKSS_23.85b
tvadīyākhyāyatām iti BKSS_18.290b
tvadīyā dīyatām iti BKSS_14.109d
tvadīyena tu putreṇa BKSS_22.57a
tvadīyena tu mitreṇa BKSS_20.374a
tvadguṇasmaraṇavyagrā BKSS_13.51c
tvadgṛhe kila tiṣṭhataḥ BKSS_24.13d
tvaddṛṣṭyā maṇḍatām iti BKSS_4.48d
tvadbhāryāsaṃnidhāv asminn BKSS_18.637a
tvadvidhāḥ kṣārasāgare BKSS_22.40d
tvadvidheyo yuvā janaḥ BKSS_11.40b
tvadviyogarujāturam BKSS_11.89b
tvannāthāślāghanīyeyam BKSS_10.168c
tvanniyogān niyoktāraḥ BKSS_1.75c
tvam anuṣṭhātum arhasi BKSS_18.571d
tvam anyena mahīpāla BKSS_2.76a
tvam apy unmūlitānarthaś BKSS_2.46c
tvam apy eṣa palāyase BKSS_3.34d
tvam avantipates tasmād BKSS_5.311c
tvam ārādhaya sundari BKSS_18.548b
tvam icchasi jayaṃ yasyāḥ BKSS_11.40c
tvam ihānāyito mayā BKSS_20.116d
tvam eva na mṛtā kasmād BKSS_22.108a
tvam eva parameśvaraḥ BKSS_22.147b
tvam eva hi mama priyā BKSS_14.1b
tvayā kasmāc ciraṃ sthitam BKSS_13.31b
tvayā kṛtam akartavyaṃ BKSS_22.198c
tvayā jīvitam ujjhantī BKSS_10.212c
tvayā tatropayujyatām BKSS_18.190b
tvayā tu guruvākyena BKSS_22.205a
tvayā dattaṃ tad etayā BKSS_18.648b
tvayā dṛḍhodyama tyaktā BKSS_21.155a
tvayā dhīratayā putri BKSS_22.309c
tvayā nartayatā kāntā BKSS_11.38c
tvayānartho 'yam arjitaḥ BKSS_18.44d
tvayāpi sthīyatāṃ tathā BKSS_22.179d
tvayā prasthāpyatām iti BKSS_13.33d
tvayā yac cintitaṃ tāta BKSS_18.524a
tvayā vāṇijayoṣitaḥ BKSS_4.27b
tvayā sarpa iti jñātaṃ BKSS_14.69c
tvayāhaṃ sopapattinā BKSS_1.73b
tvayi tāta didṛkṣayā BKSS_18.427b
tvayi varṣaśatāyuṣi BKSS_1.77b
tvayedaṃ sukham āsitam BKSS_22.179b
tvayaikena pratijñāyāḥ BKSS_18.33c
tvarayā nāgadantake BKSS_17.42b
tvarase kim akāraṇam BKSS_14.41b
tvarāturamater matiḥ BKSS_20.158d
tvarāvān skhaladālāpo BKSS_15.35c
tvaritaṃ gamyatāṃ yasmān BKSS_12.68c
tvaritaṃ yājate dehi BKSS_1.29c
tvaritaḥ sārathī ratham BKSS_10.76b
tvaritedam abhāṣata BKSS_13.50d
tvaritaiḥ kriyatām iti BKSS_5.196d
tvaṃ kim āttheti pṛṣṭaḥ sann BKSS_7.70a
tvaṃ ca vṛddhas tadā yuktaṃ BKSS_1.88c
tvaṃ jānāsy eva mādṛśaḥ BKSS_17.14b
tvaṃ tu dhṛṣṭaviṭo bhūtvā BKSS_21.151c
tvaṃ na kevalam asmākaṃ BKSS_19.177a
tvaṃ na dīrgho na ca hrasvas BKSS_23.43a
tvaṃ naḥ pūjyaḥ pravīṇaś ca BKSS_17.108c
tvaṃ punas tasya mitraṃ ca BKSS_20.367a
tvaṃ punaḥ puruṣaḥ śaktaḥ BKSS_20.377a
tvaṃ mayetthaṃ kadarthitaḥ BKSS_18.217d
tvaṃ mām ity aham uktavān BKSS_11.66d
tvaṃ māṃ bādhitum arhasi BKSS_3.37d
tvaṃ yac cāttha paṭhann āste BKSS_22.55a
tvaṃ yan mitram udīkṣase BKSS_22.293b
tvaṃ lekhābhiḥ patighnībhiḥ BKSS_4.80a
tvādṛgrūpeṇa tiṣṭhati BKSS_20.146d
tvādṛṅ navadaśaprāyaḥ BKSS_22.237a
tvādṛṅnātho hy anatho 'pi BKSS_18.248c
tvādṛśasyāpi yo jyeṣṭhaḥ BKSS_23.76c
tvādṛśaṃ pāpacetasam BKSS_14.87b
tvādṛśaḥ sthirasattvasya BKSS_18.530a
tvādṛśātithisatkāraḥ BKSS_20.8c
tvādṛśām anukampyo hi BKSS_13.48c
tvādṛśā- mādṛśām iti BKSS_11.21d
tvādṛśām upapadyate BKSS_20.107d
tvādṛśā- hi hatatrapāḥ BKSS_1.23d
tvādṛśāṃ devaputrāṇām BKSS_16.26c
tvādṛśāṃ suhṛdāṃ yasyāḥ BKSS_10.170c
tvādṛśe mādṛśaḥ krudhyan BKSS_20.225c
tvām amī kuṭilālāpaṃ BKSS_18.226a
tvām āhūyati rājeti BKSS_22.290c
tvām āhvayati vitteśas BKSS_5.20c
tvām etadviparītāriṃ BKSS_20.129c
tvām eva śocitavatī BKSS_5.320c
tvāṃ nayāmīti coktavān BKSS_10.59d
tvāṃ nāgādhipatis tataḥ BKSS_5.140b
tvāṃ sadāraṃ sadārakam BKSS_18.172b
dakṣiṇaṃ kāminaḥ padam BKSS_9.28d
dakṣiṇaṃ dakṣiṇena sā BKSS_20.120d
dakṣiṇaṃ parighākāram BKSS_10.221c
dakṣiṇābhimukhas tāram BKSS_20.102c
dakṣiṇābhir dvijātayaḥ BKSS_20.58d
dakṣiṇā mṛgyatām iti BKSS_15.111b
dakṣiṇāyopakāriṇe BKSS_15.125b
dakṣiṇenety abhāṣata BKSS_18.150d
dakṣo hi labhate śriyam BKSS_11.69d
dagdhabuddheḥ sphuṭed iti BKSS_14.89d
dagdham ākhukulaṃ tvayā BKSS_20.390b
dagdhaṃ hi kaṭhinaiḥ karaiḥ BKSS_14.50b
dagdho 'smīti nirastavān BKSS_16.71d
dagdhvā campaikadeśaṃ sā BKSS_20.15c
dagdhvā nirindhanaḥ śāntaḥ BKSS_20.381c
daṇḍanītau hariśikhaḥ BKSS_10.124a
daṇḍālambitakṛttiś ca BKSS_18.495c
dattakas tuṅgamastakaḥ BKSS_16.44b
dattakas tu puro 'smākaṃ BKSS_16.56a
dattakaṃ nāma putrakam BKSS_18.152b
dattakaḥ kūpakacchapaḥ BKSS_20.332b
dattakāṅkṣitavarām ivāmbikām BKSS_8.55d
dattakāyojjvalaprabham BKSS_17.67b
dattakena sujanmanā BKSS_17.54d
dattakenoktam ācārya BKSS_17.13a
dattako 'pi karāgreṇa BKSS_16.75a
dattako 'pi niruttaraḥ BKSS_17.128b
dattako 'pi hṛtasvāṃśas BKSS_18.155a
dattam āsanam āsthitaḥ BKSS_17.129d
datta me vartikām iti BKSS_20.67d
dattavān dattakas tasmai BKSS_16.40c
dattavān pāvako mahyaṃ BKSS_5.70c
dattavān svayam ākṛṣya BKSS_17.65c
dattas tena yatas tataḥ BKSS_6.7d
datta sthāta ca mā ciram BKSS_15.113d
dattasvāsanayā svayam BKSS_19.4b
dattaṃ devyai ca tan mayā BKSS_5.44b
dattaḥ pūrvam ayaṃ varaḥ BKSS_11.100d
dattājinavatī sutā BKSS_20.174b
dattā ratnāvalī mayā BKSS_5.203d
dattārghaḥ samupāviśat BKSS_16.24d
dattvā caudanamallakam BKSS_18.178b
dattvā jānunipātanam BKSS_9.74b
dattvā duhitaraṃ paścād BKSS_3.115c
dattvā na dattavān yo 'smai BKSS_3.116c
dattvā prasthāpitāḥ prītās BKSS_15.115c
dadarśa ādarśamaṇḍale BKSS_14.14d
dadarśa darśakas tatra BKSS_5.286a
dadarśotpalahastakam BKSS_3.32d
dadāti sma tatas tebhyaḥ BKSS_18.153c
dadānād brāhmaṇāt svayam BKSS_21.169b
dadāmi bhavate nidhim BKSS_22.242d
dadau sāgaradattāya BKSS_22.43c
dadyāḥ svatanayām iti BKSS_18.576d
dadyāḥ svatanayām iti BKSS_22.11d
dadhānāḥ sānulepanāḥ BKSS_5.92b
dantayor vanadantinaḥ BKSS_2.38d
dantāntenāpi niśyati BKSS_7.41d
dantābhyāṃ tena māmakaḥ BKSS_2.39b
dantāvaraṇasaṃskāra BKSS_5.236c
damyante turagā- iti BKSS_11.67b
dayate śāpam anyathā BKSS_19.16d
dayitā paricārikā BKSS_12.76d
dayitāmantravādinyā BKSS_19.21c
daridra iti bhaṇyate BKSS_17.14d
daridra iva kāmukaḥ BKSS_5.219d
daridrakuṭikāgatām BKSS_18.603b
daridragrāmarathyayā BKSS_18.151b
daridracaritaṃ ciram BKSS_18.168b
daridram iti jalpitum BKSS_17.13d
daridravaṇigaṅganā BKSS_10.201b
daridravāṭakasthāyāḥ BKSS_18.534c
daridravāṭakaṃ pṛṣṭaḥ BKSS_18.150a
daridravāṭakād ambā BKSS_18.601c
daridravāṭakād ghorān BKSS_18.175c
daridravāṭakādyais tvaṃ BKSS_18.653a
daridravāṭake tāta BKSS_18.149c
daridravāṭake yac ca BKSS_18.643a
daridrān dṛṣṭavān asmi BKSS_18.151c
darīdāritacañcavaḥ BKSS_18.489b
darīdvārād itas tataḥ BKSS_18.269b
darīdvāre tataḥ kvacit BKSS_18.259b
dardūrāmbhodabandhunā BKSS_20.44b
darśanasparśanālāpaiś BKSS_5.241a
darśanasmitasaṃbhāṣā BKSS_20.159a
darśanāni viḍambayet BKSS_21.19d
darśitā pratikūlatā BKSS_10.213d
darśitālīkadhīrataḥ BKSS_17.168b
darśitāśām ayāpayam BKSS_10.231d
daśakaṇṭhajaṭāyuṣoḥ BKSS_18.503d
daśakṛtvo mayokteyaṃ BKSS_20.394a
daśajanmasahasrāṇi BKSS_20.390c
daśanāgreṇa khaṇḍite BKSS_1.38b
daśanodbhāsatiānanā BKSS_7.13b
daśabhir daśabhir yāti BKSS_18.94a
daśamo 'ṃśaḥ prakalpitaḥ BKSS_23.108d
daśayojanam adhvānam BKSS_21.93c
daśavarṣeva bālikā BKSS_7.10b
daśā ceyam anuttarā BKSS_5.232b
daśāṃ yāsyati kām api BKSS_14.104b
daṣṭadantacchedaḥ sphuran BKSS_15.90b
daṣṭānaṅgabhujaṃgena BKSS_10.265a
daṣṭukāmeva capalā BKSS_14.112c
dahane 'pi vasann antar BKSS_10.223a
daṃpatibhyām asau tābhyāṃ BKSS_18.8a
daṃpatī jātasaṃbhramau BKSS_5.17b
dākṣiṇyakṣayaśaṅkayā BKSS_20.249d
dātā vāṇijadārakaḥ BKSS_23.28b
dānaprītadvijanmanā BKSS_6.8d
dānarājivirājitam BKSS_1.11b
dānavī devatāpi vā BKSS_18.261b
dānavo nabhasā vrajan BKSS_5.183b
dānaṃ bahusuvarṇakam BKSS_22.308b
dānaṃ hi tatra dātavyaṃ BKSS_18.114c
dānādibhir amānayat BKSS_5.82d
dānaiḥ paricarāmi sma BKSS_20.28c
dānaiḥ prītām akārayat BKSS_2.28d
dāntavyālagajārūḍhaḥ BKSS_5.151a
dāpitaṃ bhojanaṃ tasya BKSS_21.58c
dāpitā guruṇaiva me BKSS_17.176d
dāpitāparakandukaḥ BKSS_6.21b
dāpitā yena tenaiva BKSS_17.177c
dāpite kanakāsane BKSS_5.35b
dāraka pratigṛhyatām BKSS_20.4b
dārakas taruṇo jātaḥ BKSS_5.152c
dārakāya vadhūm iti BKSS_12.80d
dārako darśyatām iti BKSS_22.58d
dāravīmātravīṇayoḥ BKSS_18.580b
dārasaṃnidhisaṃkaṭe BKSS_18.633b
dārān āpadgatān muktvā BKSS_22.157c
dārā- yadi virudhyate BKSS_18.33b
dārikā jāyate cāsya BKSS_21.82a
dārikābhiḥ sasaṃbhramam BKSS_20.79b
dārikā megharājikā BKSS_20.168b
dārikāyā- muhūrtakam BKSS_18.124b
dārikāyā- muhūrtakam BKSS_18.300b
dārikā hārikā dṛśaḥ BKSS_10.173b
dārikāṃ nayataṃ yuvām BKSS_14.43d
dārikāḥ paśyatādbhutam BKSS_11.33b
dārike dve parāvṛtya BKSS_19.48c
dāridryanirayān mayā BKSS_18.600d
dāridryavyādhivaidyakam BKSS_22.224b
dāridryāt kākaṇīm api BKSS_17.11d
dāruṇaṃ maraṇād api BKSS_11.88b
dāruṇā gatidāruṇā BKSS_14.113d
dāruṇām anayad rātriṃ BKSS_15.54c
dāruṇaiḥ krakacair iti BKSS_22.175d
dārudantaśilāmayyaḥ BKSS_20.246a
dāruparṇatṛṇādibhiḥ BKSS_18.452b
dāruyantranirantare BKSS_19.26b
dāreṣu ca pareṣu ca BKSS_20.254d
dārair api dhanair api BKSS_18.479d
dāraiś ca na tathā priyaiḥ BKSS_20.287b
dāraiḥ saha sabhām iti BKSS_18.29d
dāvakālānalaḥ stamba BKSS_20.381a
dāvadāhabhayād bālān BKSS_20.375c
dāsavargam apāsya yā BKSS_10.217b
dāsīda-sottarāmbaraiḥ BKSS_20.21b
dāsīdāsam abhāṣata BKSS_16.56b
dāsīdāsam idaṃ mayā BKSS_21.62b
dāsyā ca pratyabhijñāya BKSS_18.157c
dāsyā tat kathyatām iti BKSS_18.299d
dāsyā saṃgamitaḥ saha BKSS_18.296d
dāhyā vā dahaneneyaṃ BKSS_14.113a
digantodbudhyatām iti BKSS_1.54d
digdantigatidhīrataḥ BKSS_16.17b
digdāhād iva raktānām BKSS_5.94c
diṅmohabhrāntacetāś ca BKSS_20.435a
diṅmohamuṣitasmṛtiḥ BKSS_20.229d
didṛkṣubhir vatsanarendranandanaṃ BKSS_3.126c
didṛkṣuḥ kāraṇaṃ tasya BKSS_3.9a
dinarajanīvihāraviparītam aham caritai BKSS_11.107c
dinaśe.am ayāpayat BKSS_22.213d
dinaśeṣam atiprerya BKSS_10.196a
dinaśeṣaṃ nayāmi sma BKSS_23.6c
dinaśeṣaṃ samāsamam BKSS_1.17b
dinastokeṣu yāteṣu BKSS_5.242c
dinastokeṣu yāteṣu BKSS_18.200a
dināntakapiśāṅge ca BKSS_18.348a
dināntena ca nirgatya BKSS_20.433a
dine 'nyatra ca sevitvā BKSS_10.160a
dineṣu mama saṃprāptaḥ BKSS_11.77c
dinais tricaturair eva BKSS_19.74c
divam utpatya bhāṣate BKSS_20.345b
divasaṃ gamayāmi sma BKSS_11.83c
divasān avasaṃ sukhī BKSS_24.1d
divasān gamayāmi sma BKSS_13.37c
divasān gamayāmi sma BKSS_18.120c
divasāntadivākare BKSS_18.348b
divasān dattakena ca BKSS_18.1b
divasān buddhavarmaṇā BKSS_22.76b
divasāṃś ca nayāmi sma BKSS_20.1c
divasāḥ katicid gatāḥ BKSS_3.7d
divasāḥ katicid yayuḥ BKSS_4.47d
divase divase caitāṃ BKSS_10.231a
divase dvādaśe nāma BKSS_5.107c
divaseṣu mahībhujā BKSS_19.27d
divaṃ haṃsā- ivāsthitāḥ BKSS_8.49d
divaḥ kusumavṛṣṭiṣu BKSS_17.154b
divākare mṛdukare BKSS_6.1c
divā prāṃśos taror agre BKSS_18.315a
divi divyaṃ tapasvinaḥ BKSS_3.83d
divo vṛndam adṛśyata BKSS_3.101d
divyagandhasragambaraḥ BKSS_12.14d
divyajñānāmalāśayaḥ BKSS_16.10b
divyatantrīrutiśrutiḥ BKSS_19.122b
divyaprabhāvahīnena BKSS_22.205c
divyam aiśvaryam āgāmi BKSS_23.105c
divyaratnāmbarasrajaḥ BKSS_19.128d
divyalocanacakṣuṣām BKSS_3.118d
divyasāmarthyadurgatam BKSS_20.129b
divyastrīsaṃprayogāś ca BKSS_19.122c
divyasya madhunaḥ pānaṃ BKSS_19.122a
divyasyety abravīt sa tam BKSS_9.21b
divyaṃ cakṣur idaṃ tāta BKSS_22.230a
divyaṃ cakṣus tapasvinām BKSS_18.521b
divyaṃ bhūṣaṇam āhitam BKSS_21.26b
divyā cet pāhi mām iti BKSS_18.269d
divyānāṃ katamasyeti BKSS_9.21c
divyair ambarabhūṣaṇaiḥ BKSS_3.94b
divyaiḥ srakcandanādibhiḥ BKSS_5.112b
diśas taralayā dṛṣṭyā BKSS_21.99a
diśaṃ vitteśapālitām BKSS_5.21d
diṣṭyā prakṛtisaṃpadā BKSS_4.42b
diṣṭyāmitagatiḥ prāptaḥ BKSS_20.304c
diṣṭyā vṛddhir bhavaty adya BKSS_20.174c
dīkṣāpaṅkād duruttarāt BKSS_2.16d
dīkṣāsantānasevayā BKSS_2.15b
dīnadīnaṃ tad ākarṇya BKSS_1.55a
dīnabhīṣaṇaphetkārāḥ BKSS_20.93c
dīnamantharam aśrauṣaṃ BKSS_18.57c
dīno gṛhapatir gṛhāt BKSS_21.86b
dīptaśāpahutāśanaḥ BKSS_20.391b
dīptasaudāmanīcakrāṃ BKSS_19.33c
dīptāmarṣam aśaṅkitā BKSS_19.11b
dīyate na tamālikā BKSS_21.110d
dīyate yadi vā rājñe BKSS_18.46a
dīyantāṃ bhūṣaṇāni ca BKSS_20.43b
dīrghakālaṃ ca tat karma BKSS_5.232a
dīrghajīvitanāmānam BKSS_11.94a
dīrghatvād eṣa nirbuddhir BKSS_23.40c
dīrghadīrghabhujākṣepair BKSS_5.120c
dīrghanidrām upāsīnām BKSS_20.385c
dīrgham uṣṇaṃ ca viśvasya BKSS_7.22c
dīrghaveṇor ivoṣasi BKSS_18.57b
dīrghaśvāsasahāyasya BKSS_4.47c
dīrghasthambhāvalambinīm BKSS_5.192b
dīrghaṃ vṛttaṃ ca bhedataḥ BKSS_9.5d
dīrghāyur vittavanto hi BKSS_23.118c
dīrghāyuś ceti nau matiḥ BKSS_23.120d
dīrghāyuṣā gṛham idaṃ BKSS_10.103a
dīrghāyuṣā yadā cāhaṃ BKSS_20.116a
dīrghāyuṣkaṃ ca taṃ vitta BKSS_9.58a
dīrghāyuḥ pañcamaṃ puram BKSS_18.128b
dīrghāsvavṛttir iva hanti sukhāni nidrā BKSS_20.438d
dīrghikātīrthavartinī BKSS_20.218b
dīrghe nadanadīmārga BKSS_9.7a
dīvyati dyūtamaṇḍape BKSS_23.28d
dīvyator akṣadhūrtayoḥ BKSS_23.36b
dīvya vā dehi vā lakṣaṃ BKSS_23.64a
dukūlapāśam āsajya BKSS_10.207a
dukūlasparśabhīluke BKSS_15.98b
dugdhakuṇḍam urūdaram BKSS_20.338d
dugdhagardhāndhabuddhitvāt BKSS_15.126c
dundubhīnāṃ vimāninām BKSS_3.98b
durācāraiva sā veśyā BKSS_18.103a
durārādho bhavān iti BKSS_21.128d
durgatebhyaḥ sudūreṇa BKSS_19.179c
durgarājaṃ yam āśritya BKSS_20.358c
durgasya ca kṛtā rakṣā BKSS_7.69a
durgād utkramya supto 'haṃ BKSS_18.392c
durghaṭas trikasaṃgamaḥ BKSS_7.59d
durghaṭo 'yaṃ manorathaḥ BKSS_18.625d
durdānto damyatām iti BKSS_3.13d
durnirūpaṃ nirūpakaiḥ BKSS_10.108d
durbalena na bhīyate BKSS_20.319d
durbodhāḥ parabuddhayaḥ BKSS_20.259d
durbhagatvād virūpatvāt BKSS_4.90a
durbhagā tyajyatām iti BKSS_15.30d
durbhagair dhāryate kasmāt BKSS_10.101c
durmanāyitasaṃbandhī BKSS_22.101c
duryojyau yojitāv iti BKSS_22.147d
durlaṅghyād vacanāt pituḥ BKSS_22.200b
durlabhatvāc ca vallabhaḥ BKSS_18.11b
durlabhatvāt tatas tasya BKSS_18.51a
durlabhaṃ pārthivair api BKSS_18.46b
durlabhaḥ sulabhībhūtas BKSS_21.112a
durlabhāni yatas tataḥ BKSS_22.260b
durlabhā yakṣakanyakā BKSS_18.86b
durlabhenāpi kenacit BKSS_14.27b
durlabhenāpi hi svapne BKSS_5.163c
durlabhe bhavati strīṇāṃ BKSS_20.113c
durlabho hi vinā tābhyāṃ BKSS_2.17c
durvāragurupūreṇa BKSS_21.134c
durvāsaḥsadṛśas tāta BKSS_21.128c
durvāsovad vasaty asau BKSS_20.278d
durvidagdhajanālāpo BKSS_18.222c
durvidyādharaceṣṭitam BKSS_12.11d
durvṛtta iti nindyate BKSS_22.36d
durvyavasthitatantrīkāṃ BKSS_17.16c
duṣkarapratikāre tu BKSS_2.53c
duṣkaraṃ kulanārībhī- BKSS_4.26c
duṣkaraṃ duṣkṛtaṃ kṛtam BKSS_20.388d
duṣkarā kṣiptavelāpi BKSS_15.32c
duṣkṛtaṃ kṛtavān asi BKSS_22.248b
duṣkṛtī narake yathā BKSS_15.106d
duṣṭaceṣṭā bhaviṣyati BKSS_21.82d
duṣṭamaskariṇaṃ dhik tvāṃ BKSS_15.141c
duṣṭalakṣaṇamuktānāṃ BKSS_5.43a
duṣṭasaṃcāraśūnyāni BKSS_12.38c
duṣṭasya caṭakasyāsya BKSS_20.45c
duṣpūraṃ pūrayāmi sma BKSS_18.610c
duṣprāpaṃ mānuṣair iti BKSS_18.71d
dustaraṃ na tu pātakam BKSS_4.8d
dustyajān dharmasādhanān BKSS_12.53b
duhitā kundamālikā BKSS_22.278d
duhitā gṛhajāmātre BKSS_21.125c
duhitā cet tato dattā BKSS_22.11a
duhitā tava yady eṣā BKSS_20.171a
duhitā bhavato gṛhe BKSS_22.41b
duhituḥ prakriyām iti BKSS_5.243d
duhitṛtvam anuprāptā BKSS_7.16c
duḥkhakarmavinodena BKSS_18.171c
duḥkhakrodhādibādhitaḥ BKSS_22.202d
duḥkham āśitavān aham BKSS_23.74b
duḥkham āste sa gomukhaḥ BKSS_10.72b
duḥkhaśayyām asevata BKSS_19.143d
duḥkhaśūnyaṃ tu tad dṛṣṭvā BKSS_18.624a
duḥkhasaṃtaptamānasaḥ BKSS_20.160d
duḥkhaskhalitam abravīt BKSS_18.148d
duḥkhasyāsya tato hetur BKSS_18.60c
duḥkhahetum ataḥ śaṃsa BKSS_10.218a
duḥkhahetur atistutiḥ BKSS_23.74d
duḥkhaṃ jīvati vāsavaḥ BKSS_18.545d
duḥkhaṃ bhāruṇḍayuddhajam BKSS_18.509b
duḥkhādhikaraṇaṃ tan me BKSS_20.347c
duḥkhāni hy anubhūyante BKSS_20.347a
duḥkhāyaiva bhavādṛśām BKSS_18.168d
duḥkhāyaiva satām iti BKSS_23.81d
duḥkhena ca gṛhaṃ gatvā BKSS_19.54a
duḥkhena paricīyate BKSS_17.35b
duḥkhair eva vibhāvitā BKSS_4.107d
duḥśravaṃ śrāvito mātrā BKSS_18.95c
duḥśravaṃ śvapacair api BKSS_1.16b
duḥśliṣṭam iva dṛśyate BKSS_16.28d
duḥśliṣṭālāpakarpaṭām BKSS_20.356b
duḥsahasyāsya duḥkhasya BKSS_18.61c
duḥsahāni tu duḥkhāni BKSS_5.14a
duḥsaṃpādaṃ surair api BKSS_16.84d
duḥsaṃpādā kila śraddhā BKSS_5.177c
duḥsaṃpādā kriyā nṛbhiḥ BKSS_5.189b
duḥsaṃpāde 'pi saṃpanne BKSS_5.188a
duḥsthitas tādṛśo yasya BKSS_23.103c
dūkūlaprabhṛtīni tu BKSS_10.97d
dūtaṃ prasthāpayām āsa BKSS_22.46c
dūtaḥ kārye niyujyate BKSS_10.180d
dūtaḥ saṃmānam arhati BKSS_11.49b
dūtāś caturabhāṣiṇaḥ BKSS_22.51d
dūtikāpratidūtike BKSS_19.38b
dūtikā matsamā nāsti BKSS_14.108c
dūteṣu sa parāgataḥ BKSS_5.250b
dūtaiḥ sa pratidūtaiś ca BKSS_5.234c
dūto mālavakād yadi BKSS_22.27b
dūrakṣāṃ rakṣituṃ kṣitim BKSS_2.3b
dūrataḥ kardamām iti BKSS_21.92d
dūratvāt sudurāgamaḥ BKSS_21.118d
dūram adyāśramād asmād BKSS_5.117c
dūram ālambapallavām BKSS_9.20b
dūram utkṣipya nikṣiptas BKSS_2.39c
dūram utpatya kandukaḥ BKSS_2.83b
dūram utplutya satvaraḥ BKSS_10.53b
dūraṃ gā- āśramād iti BKSS_5.110d
dūraṃ padāni majjanti BKSS_9.22c
dūraṃ hṛtvā vipāditaḥ BKSS_19.158d
dūrāt prahitakarṇena BKSS_10.68c
dūrād apāsarad asau janatā vihastā BKSS_18.613b
dūrād avanimaṇḍalam BKSS_20.134b
dūrād asparśanaṃ varam BKSS_15.56d
dūrād āśrūyatoccakaiḥ BKSS_18.466b
dūrād utsukam āgatam BKSS_18.669b
dūrād eva ca māṃ bhītāṃ BKSS_12.15a
dūrād eva namaskṛtaḥ BKSS_7.4d
dūrād eva yathādīrgham BKSS_20.286c
dūrād eva sa dṛṣṭvā tām BKSS_3.33a
dūrād girim apaśyāma BKSS_19.105c
dūrāntaragariṣṭho hi BKSS_22.109c
dūrāśāgrastacittena BKSS_22.60c
dūre gandharvadattāstāṃ BKSS_20.333c
dūreṇa hy atinindāyā- BKSS_23.74c
dūre tapovanād asmād BKSS_5.149c
dūre snātvāmṛtopamam BKSS_18.186b
dūrotsaraṇam utsṛjya BKSS_3.35c
dūrvayā vaṭaśākhinaḥ BKSS_9.47b
dūṣitaḥ kṛtyayā tayā BKSS_21.118b
dūṣyate madhuraṃ vacaḥ BKSS_20.338b
dṛḍhatāṃ niścayo gataḥ BKSS_5.54d
dṛḍhayā granthimālayā BKSS_18.344b
dṛḍhaṃ tāḍayatā mayā BKSS_17.21b
dṛḍhaṃ dveṣṭi kathām api BKSS_14.85b
dṛḍhaṃ marmaṇi bāṇena BKSS_20.431c
dṛḍhodyamagṛhāsannā BKSS_21.170c
dṛḍhodyamam abhāṣata BKSS_21.80b
dṛḍhodyamam abhāṣata BKSS_21.166b
dṛḍhodyame punaḥ paśya BKSS_21.111c
dṛḍhoyamo 'pi saṃtataṃ BKSS_21.171a
dṛśyatāṃ marubhūtikaḥ BKSS_11.56d
dṛśyate nirguṇānāṃ hi BKSS_22.79c
dṛśyate 'smadvidhair iti BKSS_17.43d
dṛśyantāṃ yādṛśā- iti BKSS_22.77d
dṛśyante mṛgajātayaḥ BKSS_8.46d
dṛśyante yasya sīmāntāḥ BKSS_20.262c
dṛśyante yāḥ sadācārāḥ BKSS_20.258c
dṛśyante hy avasīdanto BKSS_20.89c
dṛśyamānas tayā rājā BKSS_3.5a
dṛśyamāno bhujaṃgo 'pi BKSS_10.156c
dṛśyamāno mahāvegaḥ BKSS_12.20c
dṛśyamāno 'varodhena BKSS_1.65c
dṛśyamāno viśeṣeṇa BKSS_18.461c
dṛṣṭa udyānapālakaiḥ BKSS_5.156d
dṛṣṭa eva mahān doṣo BKSS_5.253c
dṛṣṭatattva ivāvidyāṃ BKSS_17.32c
dṛṣṭanaṣṭanidhāneva BKSS_10.201a
dṛṣṭapātaiḥ sitāsitaiḥ BKSS_20.121b
dṛṣṭapūrvāṃ tathāgatām BKSS_3.16b
dṛṣṭam apsarasāṃ gaṇaiḥ BKSS_20.427d
dṛṣṭamārgā- muhūrtena BKSS_19.156c
dṛṣṭam udghāṭitaṃ mayā BKSS_10.83b
dṛṣṭam eva hi yuṣmābhir BKSS_19.172c
dṛṣṭavantam apṛcchatām BKSS_18.372d
dṛṣṭavantau mahālayam BKSS_22.241d
dṛṣṭavān asi sauvarṇās BKSS_18.568a
dṛṣṭavān asmi gogaṇam BKSS_5.66b
dṛṣṭavān asmi cānyatra BKSS_20.73a
dṛṣṭavān asmi tad vanam BKSS_18.508d
dṛṣṭavān asmi nirgatam BKSS_23.15d
dṛṣṭavān asmi bahubhir BKSS_18.152c
dṛṣṭavān asmi saṃcaran BKSS_19.182b
dṛṣṭavān ātmamūrdhani BKSS_14.15d
dṛṣṭavān eṣa gomukham BKSS_20.271b
dṛṣṭavān paritaś cāhaṃ BKSS_16.47a
dṛṣṭavān mānuṣādṛśyāṃ BKSS_20.327c
dṛṣṭasaṃsārasārāṇām BKSS_21.19a
dṛṣṭas tatra gṛhāṅgaṇe BKSS_22.162d
dṛṣṭas tṛṣṇāviśālākṣaiḥ BKSS_23.59c
dṛṣṭastrīpātranāṭakaḥ BKSS_2.32b
dṛṣṭasya kila paṇyasya BKSS_22.54a
dṛṣṭaṃ kiṃ nāma nāścaryam BKSS_19.91c
dṛṣṭaṃ kūparasātalam BKSS_15.127d
dṛṣṭaṃ dṛṣṭaṃ ca tan mayā BKSS_8.22b
dṛṣṭaṃ yātrāmahotsave BKSS_20.142b
dṛṣṭaṃ vasantakenāpi BKSS_5.70a
dṛṣṭaṃ veṣṭanacarmaṇi BKSS_17.140b
dṛṣṭaḥ pariṇayotsave BKSS_15.12d
dṛṣṭaḥ pulīndrabhāvena BKSS_20.420c
dṛṣṭaḥ pṛthulacakṣuṣā BKSS_1.66b
dṛṣṭaḥ pravahaṇāśritaḥ BKSS_20.112d
dṛṣṭaḥ sarveṇa sarveṣāṃ BKSS_20.426c
dṛṣṭaḥ svapno mayā yaḥ sa BKSS_5.55c
dṛṣṭā kanyāparivārā BKSS_9.94c
dṛṣṭā kamalinīkūle BKSS_10.171c
dṛṣṭā karpāsakarttrikā BKSS_22.168d
dṛṣṭā kena śarajjyotsnā BKSS_11.16c
dṛṣṭādṛṣṭabhayagrasta BKSS_1.51c
dṛṣṭādṛṣṭamahāśreyaḥ BKSS_22.233c
dṛṣṭādṛṣṭasukhaprāpteḥ BKSS_5.5c
dṛṣṭādṛṣṭārthasādhanam BKSS_22.243b
dṛṣṭādṛṣṭāvirodhinaḥ BKSS_2.25d
dṛṣṭā dhvāntamalīmasā BKSS_18.644d
dṛṣṭā madanamañjukā BKSS_11.43d
dṛṣṭā madanamañjukā BKSS_14.92d
dṛṣṭā mānasavegena BKSS_14.80a
dṛṣṭāyety atha gomukhaḥ BKSS_9.56d
dṛṣṭārthair gāruḍādibhiḥ BKSS_21.48b
dṛṣṭā vegavatī mayā BKSS_15.28d
dṛṣṭā vegavatī mayā BKSS_15.84b
dṛṣṭā saṃbhāvayāmy asyās BKSS_11.17c
dṛṣṭāḥ kena manuṣyeṣu BKSS_23.73c
dṛṣṭigocaratāṃ gatāḥ BKSS_5.138d
dṛṣṭis tāṃ tatra dṛṣṭavān BKSS_5.183d
dṛṣṭe tvādṛśi yādṛśī BKSS_20.113d
dṛṣṭair nāgarakair iti BKSS_17.88d
dṛṣṭo 'yaṃ taraleneti BKSS_19.57c
dṛṣṭyā dūrībhavann api BKSS_19.37b
dṛṣṭyā dṛṣṭiviṣasyeva BKSS_20.343c
dṛṣṭyā māṃ dūram anvagāt BKSS_19.36b
dṛṣṭvā ca gomukhenoktam BKSS_9.45a
dṛṣṭvā ca sāsram ākāśam BKSS_1.49c
dṛṣṭvā tac ca susaṃvṛtam BKSS_9.101b
dṛṣṭvā taj jalabhājanam BKSS_20.77b
dṛṣṭvā tasyāham āgataḥ BKSS_7.42b
dṛṣṭvā tasyāḥ samāgamam BKSS_18.628b
dṛṣṭvā tāni dhiyā mahyam BKSS_9.90c
dṛṣṭvā tāpasakanyakām BKSS_14.86b
dṛṣṭvā devadṛṣṭiviceṣṭayā BKSS_5.167b
dṛṣṭvā devasamaṃ sutam BKSS_5.158b
dṛṣṭvā draṣṭāsi mām iti BKSS_14.24d
dṛṣṭvā dhutakaraiḥ paurair BKSS_22.145c
dṛṣṭvāpaśyan madantikam BKSS_10.131d
dṛṣṭvā prasāritāṃ grīvām BKSS_14.69a
dṛṣṭvā mātaram ekadā BKSS_10.192b
dṛṣṭvā rājānam uktavān BKSS_20.170d
dṛṣṭvā lohitalocanaḥ BKSS_3.51b
dṛṣṭvā vittapater abhūt BKSS_5.314b
dṛṣṭvā śrutvā ca saṃhate BKSS_17.41b
dṛṣṭvā saṃbhāvitājñānaṃ BKSS_17.122c
dṛṣṭvā svaṃ rājyahastinam BKSS_2.40b
dṛṣṭvā svāminam āyāmi BKSS_20.5c
dṛṣṭvā hariśikhaṃ vākyam BKSS_10.6c
deyā te cakravartine BKSS_18.574b
deva evāyam ity uktvā BKSS_5.158c
devatāgārabherīṇām BKSS_5.74c
devatāgurubhir dattaṃ BKSS_22.121c
devatāgnidvijanmanaḥ BKSS_5.11b
devatānalatarpaṇaḥ BKSS_23.94b
devatānāṃ pitṝṇāṃ ca BKSS_18.702c
devatā brahmavādinī BKSS_10.147b
devatābhyo namaskṛtya BKSS_12.50c
devatām amṛtā- gatāḥ BKSS_19.131d
devatām avanīśvaraḥ BKSS_5.298d
devatāyatane dhvanim BKSS_1.19b
devatāyācanavyagra BKSS_2.18c
devatārādhanaṃ tataḥ BKSS_5.6d
devatārādhanāt phalam BKSS_4.105b
devatārūpakañcukā BKSS_18.262b
devatāvocad amṛtām BKSS_12.52c
devadānavagandharva BKSS_5.304a
deva devakumārakaḥ BKSS_5.157b
devadevaḥ śaraṃ hariḥ BKSS_6.9d
devadvijagurūṃs tatra BKSS_18.616a
deva na jñāyate kutaḥ BKSS_3.24b
deva nonmattavākyāni BKSS_2.62c
devaputrasya yādṛśī BKSS_19.126b
deva prājñaptikauśikiḥ BKSS_20.304b
devam ātmabhuvaṃ dhyāntau BKSS_18.313c
devam ārādhayed iti BKSS_4.74d
devam ārādhya keśavam BKSS_4.116b
devareṇa prakāśitam BKSS_20.372b
devarau me kva yāsyataḥ BKSS_4.36d
devarau me yad āhatuḥ BKSS_4.31d
devalokaikadeśo 'yaṃ BKSS_19.124a
devavān iti ballavaḥ BKSS_23.107d
devas tām avadan nedaṃ BKSS_4.105a
devas te gṛham āyātaḥ BKSS_20.244c
devasya dāsabhāryāṇām BKSS_5.191c
devasyāpatyalābhāya BKSS_5.56c
devaṃ mādhavam arcantī BKSS_4.100a
devaṃ mādhavam asmarat BKSS_4.102d
devaṃ viracitāñjaliḥ BKSS_4.104b
devaḥ saṃcintya tāvatyā BKSS_20.339c
devādīnām ayaṃ sparśo BKSS_15.72a
devādeśe tu kathite BKSS_4.31a
devāvayoḥ pitā yātaḥ BKSS_4.22a
devāḥ kusumadhūpādyaiḥ BKSS_20.58a
devi kiṃ sthīyate 'dhunā BKSS_5.281b
devi campānivāsinaḥ BKSS_20.325b
devī kiṃ vidhṛteti mām BKSS_11.65d
devī gandharvadattāgād BKSS_17.99c
devī duḥkhāṅgadānena BKSS_10.174c
devī nīcaistarāsanā BKSS_5.35d
devī padmāvatī yathā BKSS_12.3b
devī putraṃ vyajāyata BKSS_6.1d
devī bhavatu māgadhī BKSS_15.15b
devībhir vanditās tasya BKSS_3.107c
devī madanamañjukā BKSS_10.263b
devī madanamañjukā BKSS_12.22b
devī vāsavadattā vā BKSS_20.11c
devī vijñāpitā mayā BKSS_10.243b
devī vegavataḥ sutā BKSS_20.348b
devīṃ devasya saṃnidhau BKSS_20.327d
devīṃ vihāya sāvitrīṃ BKSS_12.49c
devīḥ saṃmānya bhūpatiḥ BKSS_2.20b
devena tu vihasyoktam BKSS_15.14a
devena muṣitā- vayam BKSS_22.32d
devena vasatā satā BKSS_19.91b
devenāgamyatām iti BKSS_5.27d
devenānugṛhītāsmi BKSS_15.46c
devenāpi na śakyate BKSS_17.3b
devenāhūya sādaram BKSS_10.221b
deve saniyame jāte BKSS_5.56a
devair vijñāyatām iti BKSS_17.139d
devo 'pi divasān etān BKSS_2.67a
devo 'pi divasān kāṃcid BKSS_2.81c
devo vijñāpito yathā BKSS_15.11d
devo vidyādharo 'pi vā BKSS_9.71b
devo vidyādharo vāpi BKSS_5.286c
devyā vasavadattayā BKSS_4.130b
devyā vāsavadattayā BKSS_5.12b
devyā vāsavadattayā BKSS_5.52d
devyā vāsavadattayā BKSS_12.29d
devyā saha praviśyāntar BKSS_11.60a
devyās tu mlānam ānanam BKSS_20.331d
devyāṃ sattvasamāveśa BKSS_5.83c
devyāḥ ko nāma mādṛśaḥ BKSS_11.36b
devyāḥ niṣkramitaḥ svasmād BKSS_15.25c
devyai kathitavān aham BKSS_10.33b
devyor nipatitā puraḥ BKSS_12.5d
devyau cāntaḥpurāṇi ca BKSS_10.119b
devyau dūrād avandata BKSS_20.313d
deśaś candraprakāśo 'yaṃ BKSS_16.28a
deśaṃ nagaram eva vā BKSS_16.2d
deśāntaram abhipretam BKSS_20.263a
deśān rājanvataḥ prajāḥ BKSS_2.6d
deśe durlabhamānuṣe BKSS_18.275b
deśe nātighanadrume BKSS_16.5b
deśo 'yaṃ katamaḥ sādho BKSS_18.351c
dehināṃ hi kṣudhāsamā BKSS_18.485d
deḥād deśaṃ parivrajan BKSS_21.92b
dainyagadgadayā girā BKSS_9.74d
dainyamlānamukhāmbhojās BKSS_10.82c
dainyamlānānanendavaḥ BKSS_15.36d
dainyavepathuvaivarṇya BKSS_11.19c
dainyavailakṣyadhūmrayā BKSS_20.330b
daivatānīva bhaktimān BKSS_5.172b
daivataiḥ pratipāditaḥ BKSS_21.151b
daivapauruṣayuktasya BKSS_18.699c
daivam āhur vicakṣaṇāḥ BKSS_21.50d
daivaṃ puruṣakāreṇa BKSS_21.91c
daivaṃ phalati kasyacit BKSS_21.52b
daivāt phalakam ālambya BKSS_18.255c
dorbhyām āliṅgitā mayā BKSS_18.632d
dolādolam abhūn manaḥ BKSS_5.290d
dolām āruhya nabhasā BKSS_5.192c
dolām eva vyacintayat BKSS_3.6d
dolāyamānahṛdayo BKSS_3.6c
dolālilāvilolā ca BKSS_19.34a
doṣam andha na paśyasi BKSS_7.72d
doṣam āgāminaṃ mayā BKSS_22.60b
doṣam utprekṣamāṇo 'pi BKSS_18.107c
doṣān api manuṣyāṇāṃ BKSS_14.98a
doṣāśīviṣadūṣitaḥ BKSS_21.39d
doṣo doṣavatām kila BKSS_11.86b
doṣo bhūto guṇo 'pi naḥ BKSS_11.41d
dohadaṃ bhaginīm iti BKSS_5.176d
dohade 'sminn upāyataḥ BKSS_5.188b
daurbhāgyam upacīyate BKSS_20.214d
dauvārikaniveditau BKSS_18.659b
dauvārikaparaṃparā BKSS_18.230b
dauḥsthityaṃ tasya kīdṛśam BKSS_23.102d
dyutidyotitakānanāḥ BKSS_18.537b
dyūtakārasabhām agām BKSS_23.34d
dyūtasthāne hi kiṃ kṛtyaṃ BKSS_23.56c
dyūte jeṣyati yaś cātra BKSS_23.47a
drakṣyantaḥ saṃbhavaṃ tasya BKSS_19.105a
draviṇaṃ kṛpaṇeneva BKSS_24.14c
draviṇaṃ tvatparigrahāt BKSS_23.68b
draviṇaṃ mama paśyasi BKSS_18.235b
draviṇena tad ambayā BKSS_18.602b
dravyasyāsya parīkṣārthaṃ BKSS_18.380c
dravyaṃ devarayor aham BKSS_4.37b
draṣṭavyaṃ cānyad ujjhitvā BKSS_19.78a
draṣṭavyāmṛtayā mṛtā BKSS_22.108d
draṣṭavyāv api na tvayā BKSS_15.140b
draṣṭavyeṣu tanūbhūtam BKSS_5.295c
draṣṭum icchati vaḥ priyaḥ BKSS_11.53b
draṣṭum icchatha yāṃ pūrvam BKSS_11.4c
draṣṭum icchā samutpannā BKSS_5.255c
draṣṭum uccalitaḥ kṣitim BKSS_4.16b
draṣṭuṃ gandharvadatteti BKSS_17.2c
draṣṭuṃ tvadvirahamlānāṃ BKSS_18.236c
draṣṭuṃ śaknoti yas tasya BKSS_18.603c
drākṣāmadhu tvayā pītaṃ BKSS_18.86c
drāḍimīmukulākāra BKSS_7.13c
drutapravahaṇārūḍho BKSS_23.1c
drutam ādityaśarmā ca BKSS_7.19a
drutam ehi kapālini BKSS_21.147b
droṇenāpi na yaḥ kṛtaḥ BKSS_20.428d
dvayor anyataraṃ varam BKSS_15.77d
dvayos triṣu gateṣu ca BKSS_7.48d
dvaṃdvāni paśudharmaṇām BKSS_19.102d
dvābhyāṃ dvābhyāṃ prayāṇakāt BKSS_22.135b
dvārakātāmraparṇi yat BKSS_21.3b
dvārapālaṃ manoharaḥ BKSS_19.68b
dvārapālena vāritaḥ BKSS_18.139d
dvāram uktaṃ budhair iti BKSS_23.11d
dvāv upāgamatāṃ narau BKSS_18.370b
dvāsthādhyāsitatoraṇam BKSS_10.77b
dviguṇīkurvatīṃ mārgaṃ BKSS_21.146a
dvijarājajanāvṛtaḥ BKSS_7.23b
dvijaḥ phalam avarṇayat BKSS_5.47d
dvijaḥ śāṇḍilyanāmakaḥ BKSS_2.51b
dvijātikanyāṃ pariṇāyitaḥ patiḥ BKSS_22.310b
dvijātikanyāṃ ratiputrakāmyayā BKSS_22.311a
dvijātikarma sādhayan BKSS_21.171b
dvijādijanasaṃnidhau BKSS_21.159b
dvijāḥ saṃdhyām upāsatām BKSS_17.163b
dvijo 'haṃ merukailāsa BKSS_17.169a
dvijo 'haṃ vatsaviṣaye BKSS_16.30c
dvijau jyeṣṭhakaniṣṭhākhyau BKSS_24.13c
dvijau dvāv āgamārthinau BKSS_23.23b
dvitīya iva tasyātmā BKSS_23.107c
dvitīyam iva gomukhaḥ BKSS_10.234b
dvitīyayā vadhukayā BKSS_15.12a
dvitīyāyāṃ tu kakṣyāyāṃ BKSS_10.92a
dvitīyā vismariṣyate BKSS_20.340d
dvitīyāṃ jananīm iva BKSS_18.165d
dviṣatī kaṇṭakān iva BKSS_20.207b
dviṣantam antaraṃ prāpya BKSS_20.127c
dviṣantaṃ vājikuñjarān BKSS_8.41b
dvīpikhaḍgarkṣaśambarān BKSS_19.101b
dvīpicarmāṇi kānane BKSS_20.39b
dveṣaḥ kaḥ salile tava BKSS_9.12d
dvyaṅgulaprajñayā yo BKSS_22.302c
dhatte saṃdhriyamāṇaṃ hi BKSS_10.163c
dhanagardhaparādhīnāḥ BKSS_22.40a
dhanadasyorum ālambya BKSS_5.309a
dhanamatyā mamākhyātam BKSS_20.124a
dhanam ādīyatām iti BKSS_21.70d
dhanam icchāvyayakṣamam BKSS_18.590b
dhanarāśim anuttamam BKSS_5.256b
dhanarāśiḥ parikṣīṇaḥ BKSS_18.94c
dhanavanmitralābhaṃ hi BKSS_23.47c
dhanavidyādidāyinām BKSS_23.9b
dhanasyety atra kā kathā BKSS_23.69d
dhanaṃ dhanyās tato vayam BKSS_18.376d
dhanaṃ me dhanadasyeva BKSS_21.167a
dhanaḥ kusumasaṃcayaḥ BKSS_20.110d
dhanādhipa ivālakām BKSS_18.606d
dhanādhipatinā smṛtā BKSS_5.318b
dhaninām īdṛśāḥ kṣudrāḥ BKSS_22.124a
dhanurvedasya kṛtsnasya BKSS_19.141c
dhanuṣmantas taḍitvanto BKSS_15.135c
dhanninuṃ colliditi ca BKSS_18.349c
dhanyas trikasamāgamaḥ BKSS_10.244d
dharaṇīdhīradhīr iti BKSS_16.15d
dharaṇīm aham āśliṣam BKSS_18.608b
dharāgocarabhartṛkām BKSS_15.91b
dharmacāritrarakṣitān BKSS_18.700b
dharmam ācakṣatāṃ pūjyāḥ BKSS_2.11c
dharmasādhanam uddiṣṭam BKSS_21.65c
dharmasya tvaritā gatiḥ BKSS_21.67d
dharmasyābhavanirbhūyāt BKSS_18.26c
dharmaḥ prāpto mahān iti BKSS_10.7d
dharmaḥ suddho nṛpair iti BKSS_2.17d
dharmādīnāṃ pradhānaṃ yat BKSS_10.10c
dharmādhikaraṇaṃ devi BKSS_20.351c
dharmādhikārakārāya BKSS_5.229c
dharmān ṛṣabhabhāṣitān BKSS_18.8d
dharmārthagranthakovidāḥ BKSS_20.373b
dharmārthayoḥ phalaṃ yena BKSS_18.18a
dharmārthasukhanirvāṇa BKSS_21.13c
dharmeṇaiva ca māṃ kaścin BKSS_18.386c
dharmeṇaiva tu durgateḥ BKSS_18.492b
dharmeneva tripiṣṭapam BKSS_19.112d
dharmo 'yaṃ vaṇijām iti BKSS_18.316d
dharmo 'yaṃ vaṇijām iti BKSS_18.329d
dharmyaśulkārjitām eṣa BKSS_17.156c
dhavalāmbarasaṃvītaṃ BKSS_8.14a
dhāturaktam adāt sthūlaṃ BKSS_18.194c
dhātrā punar iyaṃ sṛṣṭā BKSS_24.6a
dhātrīpradhānaparivāracamūsanāthām BKSS_22.133a
dhātrībhiś cāśrayāmahi BKSS_6.15d
dhānuṣkeṇeva sāyakaḥ BKSS_3.55d
dhārayāmi ca tadvidyās BKSS_9.86c
dhārayitvā kṣaṇaṃ mūrdhnā BKSS_23.104c
dhārṣṭyenājñāpayann api BKSS_17.98b
dhāvaddhenudhanoddhūta BKSS_18.348c
dhāva dhāva sakhe drutam BKSS_17.38d
dhāvamānaḥ sa cāgamat BKSS_16.38d
dhāvamānaḥ sa mām anu BKSS_6.26b
dhāvitvā ca triyāmārdham BKSS_18.392a
dhik karpāsakathaṃ tucchāṃ BKSS_18.389a
dhikkāraḥ sāgaraṃ pāpaṃ BKSS_18.679c
dhik kṣudraṃ buddhavarmāṇam BKSS_22.169c
dhik khalān khalu caṇḍālān BKSS_20.203a
dhik tasya khalatām iti BKSS_24.6d
dhik tvāṃ dīnatarāśayam BKSS_23.101b
dhik tvāṃ nirbuddhacakṣuṣam BKSS_16.14b
dhik tvāṃ pracchannarākṣasīm BKSS_22.107b
dhik tvāṃ śāradacandrābha BKSS_15.91c
dhik pramādahatān asmān BKSS_18.188c
dhig anāryām imām iti BKSS_10.143d
dhig dhig eva suvarṇaṃ tat BKSS_18.473c
dhig dhiṅ mām iti nirgataḥ BKSS_19.10d
dhig dhiṅ me viphalāḥ kalāḥ BKSS_22.302b
dhig yat kiṃcanakāriṇam BKSS_24.4b
dhiṅ nikṛṣṭaṃ ca mām iti BKSS_18.91d
dhiyā dhūrto 'tisaṃdhitaḥ BKSS_19.10b
dhīmanto 'py atilālitāḥ BKSS_20.89d
dhīradhīr draviṇoṣmaṇā BKSS_18.344d
dhīrāṇām api sādakaḥ BKSS_18.467b
dhuryān viśramayann āse BKSS_10.89c
dhūpam āyojyatām iti BKSS_19.138d
dhūpavelātivartate BKSS_21.147d
dhūpasnānīyagandhādi BKSS_19.142c
dhūpaṃ ca tvarito 'dahat BKSS_19.68d
dhūpaṃ tat phalake nyastām BKSS_19.187c
dhūpānulepanamlāna BKSS_10.96c
dhūpo yac cāpi dāhitaḥ BKSS_19.186b
dhūpo 'yaṃ dāhyatām iti BKSS_19.72d
dhūmaketuśikhevoccaiḥ BKSS_4.88c
dhūmair dhūsarito bhānuḥ BKSS_20.368c
dhūmrachāyaḥ śanair jalpan BKSS_19.10c
dhūrtaṃ kaluṣamānasam BKSS_15.141b
dhūrtaṃ tādṛgvidhair eva BKSS_18.594c
dhūrtenānena cāturyād BKSS_11.33c
dhūrtair asmatprayuktais tvaṃ BKSS_10.237c
dhūrto vā bhagavann asi BKSS_22.171b
dhūlīkaṃ grāmam āsadam BKSS_18.348d
dhṛtaḥ kurubhakas tvayā BKSS_22.24b
dhṛṣṭadyumnād ahaṃ muktaḥ BKSS_15.106a
dhṛṣṭā- hi dveṣyatāṃ yānti BKSS_10.199c
dhṛṣṭo hi gaṇikājanaḥ BKSS_10.178d
dhṛṣtam ājñāpitā mayā BKSS_17.125d
dhautanīlopalaṃ tataḥ BKSS_19.111b
dhautapramṛṣṭavadanā BKSS_19.56a
dhautaṃ mlānakapolakam BKSS_5.235d
dhautaḥ ślathaśarīrayā BKSS_17.70d
dhyātvā kaṃcit tapasvinam BKSS_18.545b
dhyānādhyāyapradhānaṃ ca BKSS_21.63a
dhyāmadhyāmābhavat prabhā BKSS_19.126d
dhyāyantas tatra tāḥ kāntāḥ BKSS_19.157a
dhyāyanti śivam arthinaḥ BKSS_23.30d
dhyāyantī puruṣottamam BKSS_10.173d
dhyāyantyā hastinaṃ yasmāc BKSS_5.311a
dhyāyan surasamañjarīm BKSS_3.26b
dhriyamāṇe prajāpāle BKSS_1.76a
dhruvakādyair yathā madyam BKSS_18.525a
dhruvakābhyarthitena ca BKSS_18.107b
dhruvamaitrīsukhaḥ sakhā BKSS_18.15b
dhruvaṃ drakṣyasi saṃkrāntā- BKSS_2.6c
dhruvaṃ yan na bravīmi tat BKSS_18.426d
dhruvaṃ vijayate dūrān BKSS_23.53c
dhruvaṃ sā rākṣasī yakṣī BKSS_17.55a
dhvajaprabhāpīḍitaśakracāpam BKSS_7.82b
dhvanatpaṭahaśṛṅgaṃ ca BKSS_20.419c
dhvanayaḥ pratimandiram BKSS_1.3b
dhvanināpi na taccakṣur BKSS_7.20c
dhvanimātrakabhāṣāṇāṃ BKSS_19.102c
dhvaniṃ viprasya jalpataḥ BKSS_1.28d
dhvāntasindhau nimajjati BKSS_18.482b
dhvānte hāṭakasaprabham BKSS_18.567b
na atimantharavikramā BKSS_7.5b
na antaḥpuragato nṛpaḥ BKSS_3.66d
na kathā kathitā bhavet BKSS_4.15d
na kadācid api śrutam BKSS_18.522d
na kadācid amuñcatām BKSS_19.65d
na kadācid virajyate BKSS_10.153d
na kaścit kathayed iti BKSS_22.27d
na kaścit samabhāvayat BKSS_20.422d
na kaścid api paśyati BKSS_18.78b
na kaścid kiṃcid uktavān BKSS_2.91d
na kaścid yo na campāyāṃ BKSS_16.86c
na kaścid varayām āsa BKSS_4.90c
na kaścin na nivāryate BKSS_15.122b
na kaścin nākulīkṛtaḥ BKSS_18.13d
na kaścil lakṣayaiṣyati BKSS_22.254d
na kasmaicit prayacchati BKSS_16.83d
na kāryam amunā mama BKSS_20.209b
na kāryaṃ kāryam īdṛśam BKSS_15.124b
na kāryaṃ pānabhojanam BKSS_22.98d
na kāryā mām apaśyatā BKSS_22.259d
na kāṃcin na karoti sma BKSS_4.120c
na kiṃcit pratipannavān BKSS_23.64d
na kiṃcid api budhyase BKSS_10.20b
na kiṃcid api sāvocan BKSS_10.167a
na kiṃcid iti cāparaḥ BKSS_18.381d
na kīrtijananī vidyā BKSS_22.19c
na kṛcchrādhigatām iti BKSS_22.42d
nakecana bhavantas tu BKSS_10.23c
na kvacic ca vicinvatyaḥ BKSS_12.10c
na kvacin na vikathyate BKSS_7.57d
na kṣuṇṇaḥ katham apy aham BKSS_18.612d
nakhacchedyam upekṣayā BKSS_10.242b
na gantavyaṃ tvayā dūram BKSS_5.115c
na gantavyaṃ na gantavyaṃ BKSS_5.162c
nagaraṃ kānanadvīpaṃ BKSS_19.62c
nagarād vā bhavān iti BKSS_18.398b
nagarīm abhinīyatām BKSS_19.45d
nagaryāḥ pārthivasya ca BKSS_4.15b
nagān iva mahārṇavāt BKSS_19.103d
na gṛhītābruvaṃ cainam BKSS_9.105c
na gṛhṇāti sma vakti sma BKSS_5.256c
nagnāṭakair api narendrapatheṣu gītam BKSS_18.422d
na ca kaścana vidyate BKSS_19.193d
na ca kaṃcana paśyāmi BKSS_23.8c
na ca kālasvabhāvādyais BKSS_10.110c
na ca kevalam unmatto BKSS_2.63a
na ca grāmeyakālāpais BKSS_3.37c
na ca tāṃ somadatto 'pi BKSS_4.91a
na ca darśanamātreṇa BKSS_10.74c
na ca dyūtakalānyatra BKSS_23.46a
na ca patyā vinā putrair BKSS_4.81a
na ca pārayate dātuṃ BKSS_17.11c
na ca putrāṅgasaṃsparśāt BKSS_5.4a
na ca pṛṣṭā mayā devī BKSS_10.36a
na ca pratigrahād anyad BKSS_21.69c
na ca prājñena kartavyaṃ BKSS_22.202a
na ca madyam iti śrutvā BKSS_18.51c
na ca madyaṃ yatas tataḥ BKSS_18.50b
na ca muñcati nīcatām BKSS_20.222d
na ca saṃbhāvanedṛśī BKSS_17.134d
na ca svidyanti taṇḍulāḥ BKSS_5.210b
na cāgner asti sāmarthyam BKSS_20.397a
na cānena vinā mahyaṃ BKSS_7.35a
na cāpaśyāma tatra tām BKSS_12.62d
na cāpi guṇavad vācya BKSS_22.82a
na cāpi darśanaṃ yuktam BKSS_9.46a
na cāpi rakṣituṃ kṣudram BKSS_18.479a
na cāpi vīṇayā kaścid BKSS_16.88c
na cāpi svārthasiddhyarthaṃ BKSS_18.20a
na cāpuruṣakārasya BKSS_21.52a
na cāvaśyaparigrāhyā BKSS_17.178a
na cāsti sadṛśo varaḥ BKSS_19.174d
na cāsminn ekam apy asti BKSS_17.12c
na cāhaṃ ṣaḍbhir ārabdhaḥ BKSS_18.53a
na cet paśyatu mām iti BKSS_9.76d
na ced abhyupagacchati BKSS_17.118b
na ced arthayamānānāṃ BKSS_2.6a
na cedaṃ caṇḍasiṃhasya BKSS_20.155a
na cemaṃ gomukhād anyaḥ BKSS_10.180a
na ceyaṃ śakyate jetum BKSS_11.16a
na ceśvaraśareṇāpi BKSS_8.47a
na caikam api paśyāmi BKSS_10.48a
na caiṣa kevalaṃ dhanyas BKSS_5.31a
na cotkaṇṭhā tvayā kāryā BKSS_5.102a
na jātās te 'tha vā mṛtāḥ BKSS_18.402d
na jāte kva palāyitaḥ BKSS_4.128d
na jānāti sukhaiditaḥ BKSS_17.18d
na jānāmi kva yāmīti BKSS_9.99c
na jānāmi pitā tu me BKSS_8.45b
na jānāmi sma kenāpi BKSS_8.17c
na jānāmīti bhāṣite BKSS_18.372b
na jānītha rasaṃ punaḥ BKSS_13.10b
na jāne kīdṛśaṃ manaḥ BKSS_10.143b
na jñātā pathikeneti BKSS_16.28c
naṭannaṭapuraḥsarā BKSS_18.597b
naṭasyātyutkaṭā- rasāḥ BKSS_18.41d
naṭādiṣu ca nṛtyatsu BKSS_22.150c
naṭādyair nṛtyate sma ca BKSS_2.30d
naṭīr apy atiśerate BKSS_20.242d
na tathā kathayed iti BKSS_19.88d
na tathā vyasanenāsi BKSS_5.319a
na tathā sāryaputreṇa BKSS_19.58a
natam adyāpi śādvalam BKSS_9.36d
natayor asicarmaṇī BKSS_15.87b
na tasmai kathitaṃ mayā BKSS_5.261b
na tasyai nirdayenāpi BKSS_18.285c
na taṃ tatra nihanmi sma BKSS_20.32c
na tāṃ varṇayituṃ śaktau BKSS_20.247c
na tāṃ vedhāḥ kṣamaḥ sraṣṭuṃ BKSS_20.246c
na tiraskāram arhati BKSS_18.649d
na tiṣṭhati jalaṃ sthale BKSS_17.15d
na tu kṣārāmbhudhāv iti BKSS_18.630d
na tu tāruṇyamūḍhena BKSS_22.236c
na tu pratyupakārāśā BKSS_15.152c
na tubhyaṃ sthalamaṇḍūka BKSS_10.26c
na tu vegavataḥ sutām BKSS_15.1d
na tu śokopataptāyā- BKSS_18.105c
na tu saṃbhāvayāmy etān BKSS_10.42c
na tṛptim alabhāmahi BKSS_8.40d
na tena paribhūtaḥ syāt BKSS_20.223c
na te paśyāmi putraka BKSS_9.88b
na tebhyaḥ kupito 'bhavam BKSS_18.89d
na tyakṣyati sa nimagnām BKSS_9.30b
na tyājyo bhavatā svāmī BKSS_7.28c
na tv apūrṇapratijñena BKSS_18.407c
na tvayāsmiṃs tapovane BKSS_5.147b
na tvayotpāditāḥ putrā- BKSS_21.154a
na tvaṃ paragṛhaṃ punaḥ BKSS_18.141b
natvā vāṇijam anvagāt BKSS_19.94d
nadadbhir vṛtraśatrave BKSS_15.9d
na dadhāti sma śokāndhā BKSS_5.237c
nadannandimṛdaṅgādi BKSS_8.7c
na darśayāmi nanv evaṃ BKSS_5.239c
na dahaty araṇīṃ sa tu BKSS_10.223b
nadītaṭaniveśite BKSS_8.24b
nadīṃ gambhīrakandarām BKSS_18.206b
na dṛśyate sānudāsaḥ BKSS_18.80c
na dṛṣṭā- naṣṭadṛṣṭinā BKSS_17.19d
na dṛṣṭāv evamākārau BKSS_15.138c
na dṛṣṭāḥ kaiścid īdṛśāḥ BKSS_8.44b
na devacaritaṃ caret BKSS_19.44d
na draṣṭavyāsmi supteti BKSS_14.120a
na draṣṭavyety abhāṣata BKSS_13.38d
na draṣṭum api pāritaḥ BKSS_17.8d
na dvāreṇa jighāṃsitum BKSS_20.69d
na namaskartum arhasi BKSS_5.159d
na nayeyaṃ yadi svargaṃ BKSS_18.204c
nanarta gaṇikāgaṇaḥ BKSS_5.78d
na na veda bhavān api BKSS_18.401d
na nāgarakatā mama BKSS_9.102d
na nāgarakatāṃ prāptum BKSS_11.68a
na nāma yadi necchati BKSS_10.58b
na nāma svayam etena BKSS_17.19a
na nikṣiptavatī śeṣam BKSS_4.37c
na niryāntam acetanāḥ BKSS_20.34d
na niryāsi pativratā BKSS_1.21d
na nivartitum antaram BKSS_18.458d
na nivarteta yad vayam BKSS_8.39b
na nivāryo 'smi kenacit BKSS_1.83d
na nivṛttā yadā devī BKSS_14.20c
na nivedayate tubhyaṃ BKSS_10.239c
nanu krośeṣu pañcasu BKSS_18.592d
nanu gopāladārike BKSS_20.244b
nanu cāsya vasanto 'pi BKSS_16.46c
nanu cittaṃ mayārādhyaṃ BKSS_1.24a
nanu tātasya dārāḥ stha BKSS_18.174c
nanu durvārarāgāndhaḥ BKSS_1.26c
nanu praśasyam ātmānaṃ BKSS_1.57c
nanu brahmavadhādīni BKSS_20.389a
nanu bhrātar vibudhyatām BKSS_20.42b
nanu mandamate lokaḥ BKSS_15.5c
nanu mātulamātraiva BKSS_18.242c
nanu mānuṣayoṣaiva BKSS_18.271c
nanu voḍhum idaṃ śaktaṃ BKSS_5.283c
nanu sarvajñakalpasya BKSS_18.636c
nanu saṃhara dārūṇi BKSS_20.352c
nanu hastapuṭagrāhyaṃ BKSS_16.59c
nanu hetur bhavān iti BKSS_18.61d
nandasya niścitataraṃ vacanāt tad āsīt BKSS_23.124b
nandini krandate śiśuḥ BKSS_1.29b
nandīśapramukhair uktam BKSS_21.45c
nandopanandanāmānau BKSS_23.109a
nanv anekaguṇāṃ bhartur BKSS_4.72c
nanv asau pṛcchyatām iti BKSS_3.116d
nanv ahaṃ bhavato draṣṭum BKSS_5.121c
na parābhāvyate yāvad BKSS_18.460c
na parityāgam arhati BKSS_15.117d
na parīkṣām akārayat BKSS_18.386d
na paśyāmi sma gomukham BKSS_7.34d
na pāpam apacīyate BKSS_18.213d
na piśāco na rākṣasaḥ BKSS_5.123b
na punar dīyate tāvad BKSS_12.19c
na punar yat tvayā pāpa BKSS_20.388c
na puṣkaramadhu prāptaṃ BKSS_18.44c
na pṛcchanti yathāsthitāḥ BKSS_18.226d
na pṛcchāmi sma panthānaṃ BKSS_16.2c
na pratyākhyātum arhati BKSS_10.264b
na pradhānena nāṇubhiḥ BKSS_10.110b
na praveṣṭavyam anyathā BKSS_18.170d
na prāṇimi vinā tasmād BKSS_18.91c
na bādhante parasparam BKSS_1.3d
nabhasādāya cañcubhiḥ BKSS_18.490b
nabhasā dṛśyatām iti BKSS_3.99d
nabhasā malayācalam BKSS_3.87b
nabhasāham ihāgatā BKSS_14.115b
nabhasvajjavanair bhaṅgair BKSS_18.689a
nabhasvān api nācalat BKSS_5.145d
nabhaḥprasthāpitekṣaṇaḥ BKSS_3.82b
nabhaḥprahitadṛṣṭayaḥ BKSS_3.83b
nabhogamanam iṅgitam BKSS_18.498d
nabhomaṇḍalanīlatām BKSS_5.19d
nabhomadhyagate ravau BKSS_22.208b
na mayā pratiyācitam BKSS_12.78d
namayitvonnataṃ śiraḥ BKSS_20.144b
namaskārād anantaram BKSS_10.52d
namaskṛtya ca tāpasān BKSS_3.80b
namaskṛtya mahīpatim BKSS_11.20b
namaskṛtvā dhanādhipam BKSS_5.18b
namas tasmai sacakṣuṣe BKSS_9.11d
namas te bhagavan moha BKSS_18.339a
namas te viśvakarmaṇe BKSS_18.379b
na mahāsaṃkaṭād asmān BKSS_18.458a
na mukta eva muktaś ca BKSS_1.47c
na muhyanti sumedhasaḥ BKSS_22.216d
na me gamanam īpsitam BKSS_7.67b
na me nalinikāvārttā BKSS_19.202c
na me yakṣyā prayojanam BKSS_16.33b
na me saṃpādayaty ājñām BKSS_14.21c
namnāvocan mṛgājinam BKSS_5.172d
namnā hariśikhaṃ cakre BKSS_6.9a
na yakṣīkāmukād anyaṃ BKSS_17.74c
na yakṣīkāmuko mandaḥ BKSS_17.18a
nayate divasān iti BKSS_13.51d
nayanotpalamālābhir BKSS_17.57c
nayanonmeṣamātreṇa BKSS_15.39c
nayantī brāhmaṇīgṛhe BKSS_22.214b
nayāmi divasān iti BKSS_21.165d
na yāvad avimuktasya BKSS_21.147c
na yāsyāmi na dhāsyāmi BKSS_18.29c
na yuktam ananujñātaiḥ BKSS_10.137c
na yuktaṃ dhanam ādātum BKSS_23.100c
na yuktaṃ sukhasuptasya BKSS_13.41c
na yuddhaṃ na mamātmajām BKSS_20.178b
na yūvām etad arhatha BKSS_23.99b
narakaṃ tu na yāsyāmi BKSS_4.101c
naradhātuparicchadam BKSS_21.144b
naravāhanadattasya BKSS_3.86a
naravāhanadattasya BKSS_15.13c
naravāhanadatto 'stu BKSS_6.7c
naravāhanadevena BKSS_1.61c
naraṃ nāgarakeśvaram BKSS_16.19d
naraṃ vyāttāsyakandaram BKSS_20.30d
narāṇāṃ hi vipannānāṃ BKSS_18.177a
narāmarakumārake BKSS_19.114d
narendraparivāreṇa BKSS_18.611a
narendramantriputrāṇāṃ BKSS_1.8a
narendrāntaḥpuraṃ gataḥ BKSS_10.30d
narendrāntaḥpuraṃ gataḥ BKSS_12.2d
nartanācāryaśiṣyavat BKSS_11.72d
nartayante tilottamām BKSS_5.37d
nalakuntīsutāv iti BKSS_23.53d
na labdhaṃ phalam īpsitam BKSS_10.228b
na labhyate sutaḥ paśya BKSS_4.66c
nalinasparśabodhatāḥ BKSS_5.73b
nalinīdalamaṇḍalam BKSS_17.81b
nalinīdalasaṃstaram BKSS_10.172b
nalinya iva bhāskare BKSS_2.10d
nalinyāṃ prastutakrīḍā- BKSS_5.113c
navanītanibhaṃ manaḥ BKSS_5.314d
navanītam adān mudā BKSS_20.250d
navamantrikṛtārakṣā BKSS_1.10c
na vartate sakṛt pātum BKSS_18.116a
na vādyāpi vibudhyate BKSS_12.4b
navāṃ caraṇapaddhatim BKSS_9.37b
na vikalpayituṃ śaktaḥ BKSS_21.71c
na vidma kiṃmayair iti BKSS_17.59d
na vidyāsiddhim āptvāpi BKSS_9.27c
na vināmbhodhisāreṇa BKSS_22.41c
na vimānitavān etāṃ BKSS_20.85c
na virantuṃ na vā rantum BKSS_23.63c
na vedāntoktamohitam BKSS_21.141b
na vedeti mayoditam BKSS_23.27d
naveva mālatī mālā BKSS_10.264c
na śakyate yad ākhyātuṃ BKSS_18.662c
na śakyaḥ pratisaṃhartuṃ BKSS_3.55a
na śarīram adṛśyata BKSS_20.424b
na śāstrāṇi tapāṃsi ca BKSS_7.60d
na śrotuṃ prasthitair iti BKSS_20.316d
na ṣāḍguṇyakadarthanām BKSS_7.77b
naṣṭam etac catuṣṭayam BKSS_20.409d
naṣṭaśrutisvarajñāno BKSS_17.5c
naṣṭāśvadagdharathavad BKSS_18.328c
naṣṭāśvadagdharathavad BKSS_21.108c
na sa jānāti dhūrto vā BKSS_18.227c
na satkārakhalīkāram BKSS_19.96c
na samākramya mṛdnāti BKSS_10.270c
na samāno bhaviṣyati BKSS_12.55d
na sā yusṃān vimokṣyati BKSS_16.35d
na sā saṃmānitā mayā BKSS_18.620b
na sā strī pratibodhitā BKSS_20.76b
na suyāmunadantāyāḥ BKSS_11.46a
na stanyam api yāvante BKSS_20.150c
na sthātavyaṃ kvacic ciram BKSS_14.114b
na sthātuṃ tatra yujyate BKSS_20.414b
na spṛśanti bhuvaṃ devāḥ BKSS_9.22a
na spṛśanti vipattayaḥ BKSS_23.111d
na spraṣṭavyo na saṃbhāṣyo BKSS_11.31c
na hi kubjapalāśākhyā BKSS_22.80c
na hi kṣitīśān avilaṅghyaśāsanān BKSS_22.310c
na hi gacchati pūrṇendau BKSS_22.256c
na hi caṇḍālakanyāsu BKSS_19.201c
na hi tasmād ṛte kaścid BKSS_20.271c
na hi tāmraśikhaṇḍānām BKSS_14.124c
na hi te kṣīṇamṛttikāḥ BKSS_11.54d
na hi dṛṣṭasuvarṇādriḥ BKSS_23.20c
na hi dṛṣṭaṃ vinābhyāsāt BKSS_20.208c
na hi niṣkāraṇaḥ khedas BKSS_20.107c
na hi prabhutvamātreṇa BKSS_10.20c
na hi prayuñjate prājñāḥ BKSS_23.46c
na hi prāmāṇyarājasya BKSS_20.200a
na hi bhartṝn aviśvāsya BKSS_1.24c
na hi bhartrā na ca sutair BKSS_4.79c
na hi bhasmani hūyate BKSS_10.26d
na hi mūkaṃ śukaṃ kaścic BKSS_22.124c
na hi rudreṇa pīteti BKSS_22.201c
na hi rūpaṃ mayā dṛṣṭaṃ BKSS_18.261c
na hi vatseśvarāsannāḥ BKSS_11.51c
na hi vandanasāmānyam BKSS_23.121c
na hi vānaraśāvasya BKSS_18.101c
na hi vedam adhīyānaḥ BKSS_18.103c
na hi vaidyaḥ svaśāstrajñaḥ BKSS_22.195c
na hi śrīḥ svayam āyāntī BKSS_19.195c
na hi saṃkalpajanmanaḥ BKSS_12.60b
na hi sāgarajanmā śrīḥ BKSS_18.573c
na hi svārtheṣu muhyanti BKSS_15.120c
na hiṃsanti na sarvatra BKSS_23.79c
na hīdaṃ tyāgam arhati BKSS_9.45d
na hīdaṃ śakyam ākhyātuṃ BKSS_20.316c
na hīdānīṃ vivāhasya BKSS_22.85c
na hīyate patis tava BKSS_22.309b
na hīyaṃ dharmasaṃhitā BKSS_22.194b
na hy ataptena lohena BKSS_21.106c
na hy adarśanamātreṇa BKSS_20.297c
na hy anyatra tuṣārāṃśur BKSS_20.105c
na hy ādeśam upekṣante BKSS_11.21c
na hy ārabhyamahākāryāḥ BKSS_11.55c
na hy āśīviṣadagdha BKSS_10.265c
na hy aujjayanakāḥ paurāḥ BKSS_22.261c
nākampata na cāśvasīt BKSS_18.158d
nākarṇayasi kūjantam BKSS_20.42c
nāgacchāmi yataḥ kṣitau BKSS_21.104b
nāgataiva tad āsīn me BKSS_20.158c
nāgabhogāṅkaparyaṅke BKSS_20.328a
nāgaraṃ pṛcchyatām iti BKSS_20.196d
nāgaraḥ kaścid ācaṣṭe BKSS_22.174c
nāgarātiviṣāmustā BKSS_22.118a
nāgarās tu nyavartanta BKSS_17.43a
nāgarāḥ kila bhāṣante BKSS_20.373a
nāgarair devi devīti BKSS_20.3c
nāgalokaṃ gatas tataḥ BKSS_5.142b
nāgalokaṃ praveśitaḥ BKSS_4.22d
nāgasenābhṛtām iti BKSS_5.130d
nāgaṃ yāhīty acodayat BKSS_3.19d
nāgān āyatapakṣatīn BKSS_19.103b
nāgān udayano 'gṛhṇād BKSS_5.150c
nāgeṣur iva karṇāstraḥ BKSS_19.8c
nāgo vyālo nalāgiriḥ BKSS_5.316d
nāgnihotram upāsitam BKSS_21.154b
nāṭakeṣv api tādṛśī BKSS_18.59b
nātidīrghaiḥ prayānakaiḥ BKSS_18.419b
nātidūram atikramya BKSS_8.25a
nātidūram atikramya BKSS_9.59c
nātiriktam iti bruvan BKSS_18.48b
nātisaktiś ca dāreṣu BKSS_21.16c
nātisaṃdhīyate dhūrtair BKSS_22.177c
nātmatulyāsti dūtikā BKSS_3.31d
nātmānair ātmyavādibhiḥ BKSS_20.349d
nātyantam anuśīlitam BKSS_23.72d
nātho 'pi bhava nas tāta BKSS_19.177c
nādivyasya nidarśanam BKSS_22.201b
nānākārāṇi śilpibhiḥ BKSS_10.95b
nānādeśāṃs tṛtīyāṇāṃ BKSS_10.93c
nānādhiṣṭhānasaṃkulam BKSS_16.78b
nānāpattrisrajām iva BKSS_19.164d
nānāmaṇiprabhājāla BKSS_5.25a
nānāratnaprabhājāla BKSS_3.101a
nānāratnopalaprabhaiḥ BKSS_20.187b
nānāruciṣu sattveṣu BKSS_19.64c
nānāvidhaiḥ sa śapathair BKSS_12.47a
nānāsattvās tato gatāḥ BKSS_5.304d
nānāsarasijāṇḍajām BKSS_5.118b
nānugantum alaṃ rambhā BKSS_11.9a
nānyathā vaktum iṣyasi BKSS_3.63b
nāphalo jātu jāyate BKSS_5.9d
nābuddhvā saṃprapadyate BKSS_16.27d
nābhyarcitaṃ madasilūnaśirodhareṇa BKSS_15.158d
nāmamātrakathā nāti BKSS_18.524c
nāma vegavatātmīyam BKSS_14.12c
nāmāpi tava gṛhyatām BKSS_4.59d
nāmāsyāḥ kathyatām iti BKSS_7.16d
nāmāsyāḥ kriyatām iti BKSS_18.559d
nāmitro nāpi madhyasthaḥ BKSS_18.4c
nāmnā gandharvadatteti BKSS_18.561c
nāmnā mānasavego 'haṃ BKSS_12.17a
nāmnā susadṛśī priyā BKSS_18.5b
nāmnāhaṃ sukumārikā BKSS_19.81b
nāyam anyatamenāpi BKSS_20.74c
nāyam icchati lajjayā BKSS_9.73b
nāyaṃ vipraḥ kathaṃ vipraḥ BKSS_16.73c
nāradaś caṇḍakopatvād BKSS_3.51c
nāradāgnir uvācedaṃ BKSS_3.54c
nāradāt tu bharadvājam BKSS_18.546a
nāradādiparīvārāṃ BKSS_17.16a
nāradād vṛtraśatruṇā BKSS_17.115b
nāradīyaṃ karotv iti BKSS_17.10d
nāradīyaṃ kṛtaṃ kila BKSS_17.75d
nāradīyaṃ bhavān iti BKSS_17.22d
nāradena tataḥ prāptaṃ BKSS_17.115a
nāradena purā śaptaḥ BKSS_3.118a
nārācaṃ marubhūtikaḥ BKSS_6.24b
nārāyaṇastutiṃ nāma BKSS_17.114c
nārikelajalocchinna BKSS_18.345c
nārikelādibhiś cāṅgam BKSS_18.309c
nārī ca laghusāratvāt BKSS_20.211a
nārīṇāṃ jīvitāt patiḥ BKSS_22.109d
nārītantreṣu tantreṣu BKSS_20.257c
nārībhir vegavaty- api BKSS_15.18b
nārīrūpaiva candrikā BKSS_13.43d
nārīlālanapeśalaḥ BKSS_18.686b
nārīṣu ca dayālunā BKSS_19.82b
nārcitāḥ pitaraḥ piṇḍair BKSS_21.154c
nārtaḥ kālam udīkṣate BKSS_12.68d
nāryāḥ kasyāścid īdṛśam BKSS_18.261d
nārhatīty evamādibhiḥ BKSS_3.37b
nārhasi tvam upekṣitum BKSS_2.2d
nālabhe varam īpsitam BKSS_19.181b
nāvatīrṇaḥ sa bhūtalam BKSS_20.224b
nāvaḥ saṃcaratā- nāvaṃ BKSS_8.23c
nāścaryaṃ padakoṭiṣu BKSS_9.17b
nāṣṭāvakrasya duhitā BKSS_12.54a
nāsāgrāhitalocanam BKSS_5.236b
nāsāgrāhitalocanaḥ BKSS_1.71d
nāsāgre niścalām adhāt BKSS_10.120d
nāstikasya bhavādṛśaḥ BKSS_22.210b
nāstikās tridivād iva BKSS_17.157d
nāsti ced āsyatām iti BKSS_7.62d
nāsti ced āsyatām iti BKSS_7.74b
nāsti tad yan na śikṣitam BKSS_9.86b
nāsti naḥ svāminīty uktvā BKSS_12.5c
nāsti yas tānitasnehāl BKSS_20.88c
nāsti rāgavatām iti BKSS_10.147d
nāsti rājakulād ṛte BKSS_23.9d
nāsti vighnavināyakaḥ BKSS_19.17d
nāsti saṃpratyayas tataḥ BKSS_7.37b
nāsty asāv atra kāmīti BKSS_9.48c
nāsty asau yo na cāsmābhir BKSS_12.34c
nāsty eva ca mamāyāsaḥ BKSS_10.245a
nāsmaraṃ pitarāv api BKSS_18.686d
nāsmān āyāti vanditum BKSS_12.3d
nāsmābhiḥ śrutam īdṛśam BKSS_5.291d
nāsmin saṃpadyate mṛṣā BKSS_23.13d
nāsyās tāpo nyavartata BKSS_20.18d
nāham arhāmi ninditum BKSS_1.57d
nāhaṃ naktaṃcarāṅganā BKSS_18.265b
nāhaṃ sevitum icchāmi BKSS_13.6c
nikartya nakhamūrdhajān BKSS_23.91b
nikṛttāḥ kariṇāṃ karāḥ BKSS_20.59d
nikṛṣṭajanmakarmāṇaḥ BKSS_16.53c
nikṛṣṭasyāpi devasya BKSS_20.136c
nikṣiptakṣitirakṣas tu BKSS_2.4c
nikṣiptavantaḥ śrūyante BKSS_1.87c
nikṣiptaṃ ca tayādūraṃ BKSS_20.83a
nikṣiptaṃ jalabhājanam BKSS_21.100d
nikṣiptaṃ tatra dattakaḥ BKSS_17.65b
nikṣiptaḥ parikhātaṭe BKSS_20.79d
nikṣipya bhāginīṃ mayi BKSS_18.698b
nikṣepaṃ jāyate padam BKSS_9.23d
nikharvadantacaraṇaṃ BKSS_10.117c
nikharvas tāmralocanaḥ BKSS_8.33b
nigṛhītāḥ śikhāmadhye BKSS_18.333c
nigṛhyajyeṣṭhamallavat BKSS_17.121d
nigrahānugrahaprāpta BKSS_23.12a
nighnanto ghātayantaś ca BKSS_8.40c
nijā- doṣāḥ śarīriṇām BKSS_22.62b
nijāhāryaguṇākaraḥ BKSS_1.60b
nitambabharamantharam BKSS_10.132b
nitambād ambaraṃ tasyāḥ BKSS_19.79c
nitāntasnigdhayā prācīṃ BKSS_19.37c
nitāntahitakautukaḥ BKSS_8.26b
nityam aṅgam anaṅgāṅgaiḥ BKSS_18.312c
nityaṃ tāṃ paryacārayan BKSS_5.85d
nityotkṣapitam akṣībaṃ BKSS_11.89c
nidānam idam etasya BKSS_1.48a
nidrayāpi nirākṛtaḥ BKSS_15.54d
nidrātyājanadakṣāṇi BKSS_18.581c
nidrām atyajam utkaṭām BKSS_17.32d
nidrām abhilaṣāmi sma BKSS_19.54c
nidrām iti na badhyate BKSS_10.204d
nidrāvyājaḥ kṛto mayā BKSS_17.31b
nidrāsukham upāsīnaḥ BKSS_20.75c
nidrāhārābhilāṣābhyāṃ BKSS_20.366c
nidrāṃ prāpsyāmi saṃprati BKSS_10.71d
nidhānaṃ kṛpaṇair iva BKSS_5.267d
nidhānotpāṭanāgamam BKSS_22.224d
nidhāya jaghane hastau BKSS_9.41a
nidhigarbhāṃ naro yena BKSS_22.230c
nidhilābhādikaṃ viduḥ BKSS_23.47d
nidhilābhād iva prītās BKSS_18.419c
nidhivādāśrayair asau BKSS_22.219b
nidhiṃ tatsahitas tataḥ BKSS_22.227b
nināya vipraḥ saphalaṃ samāśatam BKSS_22.311d
nināya saha yāminīm BKSS_2.20d
ninīya mayi mattaś ca BKSS_10.210c
ninīṣe divasān iti BKSS_21.105d
nindantī rūpasaṃpadam BKSS_10.191b
nindanty eva hi sādhavaḥ BKSS_17.7d
ninditaḥ śabdavedibhiḥ BKSS_1.80d
ninditā ca mayātmīyā BKSS_10.115a
ninditāmṛtapānena BKSS_19.153c
ninditāsurakanyakām BKSS_20.81b
ninditāṃ kaḥ sacetanaḥ BKSS_3.120b
ninditendrāyudhacchāyaiḥ BKSS_18.36a
nindite vandanīye 'sminn BKSS_5.253a
ninditvā karuṇasvanā BKSS_22.169b
nindyate yad asāv iti BKSS_22.170d
nindyā bhavitum arhati BKSS_22.19d
nipatanti na nistriṃśāḥ BKSS_15.97c
nipatan dharaṇīpṛṣṭe BKSS_5.166c
nipatyotpatya ca punaḥ BKSS_2.83c
nipuṇaṃ śrūyatām iti BKSS_20.334d
nibaddham añjaliṃ cāru BKSS_8.16c
nibhṛtakranditadhvaniḥ BKSS_20.167b
nibhṛtaśvasitāmayadhvaniṃ BKSS_1.91c
nimagnaṃ yena tasyedaṃ BKSS_9.28c
nimittenāgatā mahīm BKSS_3.29d
nimittair evamākāraiḥ BKSS_5.77a
nimeṣojjhitacakṣuṣoḥ BKSS_5.220d
nimeṣonmeṣaśūnyena BKSS_7.12a
nimnageva mahārṇavam BKSS_19.11d
nimnena salilaṃ yāti BKSS_9.12a
niyukto durgarakṣaṇe BKSS_7.72b
niyuddhāny āyudhāni ca BKSS_10.128d
niyogaṃ nāyam arhati BKSS_11.27d
niyogenaiva kartavyaḥ BKSS_21.68c
niragaccham ahaṃ gṛhāt BKSS_22.10b
niragāt tyaktakartavyā BKSS_22.144c
nirantarakhuranyāsaiḥ BKSS_10.38c
nirantarasurālayām BKSS_21.21b
nirantaraṃ pariṣvaktaś BKSS_5.214c
nirapekṣaṃ svadeśāya BKSS_21.130c
nirapekṣaḥ svajīvite BKSS_22.252b
nirabhre vyomni garjitam BKSS_3.97b
nirambudāmbaracchāyaiś BKSS_20.19c
nirayāṃ nirayād iva BKSS_18.175d
niravācyatalā- rathyāḥ BKSS_20.240c
nirastakaruṇā ca yā BKSS_10.150b
nirastatimirāṃ tataḥ BKSS_10.105b
niraṃśatvān nirāṃśaso BKSS_18.502c
nirākṛtamahājane BKSS_20.317b
nirātithyaś ca yāmīti BKSS_20.367c
nirāyudhāsahāyaṃ māṃ BKSS_21.31c
nirālāpāṃ kuṭumbinīm BKSS_22.22b
nirāśa iva vidrāṇo BKSS_21.34c
nirāśā dṛśyatām iti BKSS_10.240d
nirāśiś cintayām āsa BKSS_15.133c
nirāśe te ca jagmatuḥ BKSS_17.31d
niruptasalilāñjaliḥ BKSS_18.109b
nirupya ca jalaṃ tasmai BKSS_18.438c
nirgacchanti hatacchāyās BKSS_17.158a
nirgacchāmi sma campāyāḥ BKSS_19.30c
nirgatas tatra dṛṣṭavān BKSS_2.35b
nirgataḥ kañcukī prerya BKSS_17.81c
nirgatā vāsamandirāt BKSS_20.294d
nirgato rājaveśmanaḥ BKSS_10.37d
nirgatyātmānam ācakṣva BKSS_18.269c
nirgranthāṅgamalīmasaiḥ BKSS_20.368b
nirghṛnair draviḍair iti BKSS_18.394d
nirghoṣae iva jṛmbhitam BKSS_8.8d
nirjagāma javena sā BKSS_22.161d
nirjagāma purāt svasmād BKSS_1.90c
nirjagāma bahiḥ puraḥ BKSS_1.11d
nirjane niravagrahaḥ BKSS_18.338d
nirjitaḥ sa durātmeti BKSS_20.188c
nirjitā bhrātṛśātravā BKSS_20.323b
nirjito 'yaṃ sarāsabhām BKSS_3.92d
nirjīvāpi sphurantīva BKSS_19.77a
nirdayaṃ nirabhartsayat BKSS_1.30d
nirdākṣiṇyaṃ na paśyasi BKSS_10.50b
nirdākṣiṇyā ca devī śrīr BKSS_18.112c
nirdārayati locane BKSS_7.39d
nirdiṣṭāḥ kāmaśāstrajñaiḥ BKSS_10.15a
nirdeśo dīyatām iti BKSS_17.84d
nirdoṣe mayi keneyaṃ BKSS_10.142c
nirdharmākaruṇaḥ khalaḥ BKSS_15.96b
nirdhāryeti tam āmantrya BKSS_23.34c
nirdhāryeti suvarṇāśā BKSS_18.564a
nirdhūmaṃ dagdhum icchati BKSS_10.223d
nirnimittāpi hi prītir BKSS_22.33a
nirnimiṣeṇa cakṣuṣā BKSS_24.7b
nirnimeṣā yato yac ca BKSS_18.267c
nirnimeṣ.eṇa cakṣuṣā BKSS_18.260b
nirbandheneti niścitam BKSS_17.179b
nirmaryādajanapriyam BKSS_22.194d
nirmātaṅgam idaṃ dṛṣṭvā BKSS_3.61a
nirmucyamānanirmokaṃ BKSS_3.4c
niryantraṇavihāreṇa BKSS_1.58a
niryātaḥ sa mayoditaḥ BKSS_20.314b
niryātā svagṛhād iti BKSS_4.106d
niryāntīm anvagacchāma BKSS_9.42c
niryāntīṃ janatām aham BKSS_8.1b
niryāya paricārikā BKSS_22.276b
niryāya mṛgayām eṣa BKSS_5.111c
niryāya sa tataḥ svasmin BKSS_4.67a
niryāyānīya ca priyām BKSS_11.70b
nirlajjayitum icchasi BKSS_10.220b
nirlajjāgrapatākayā BKSS_17.133b
nirvāṇaprītidāyine BKSS_18.339b
nirvāṇam api rocate BKSS_7.35b
nirvāṇaṃ vidur īśvarāḥ BKSS_21.17d
nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam BKSS_17.181d
nirvāpayati jāhnavī BKSS_20.360d
nirvāpayati sa kṣamaḥ BKSS_18.25d
nirvāsayitum aihata BKSS_18.297d
nirvikārakaro varaḥ BKSS_22.103d
nirviṇṇaś cintayām āsa BKSS_21.139c
nirviparyāyamānasaḥ BKSS_23.117b
nirviṣādaiś ca laṅghyate BKSS_18.446d
nirvedād akarod asau BKSS_18.550d
nirvyājaguṇaśālinaḥ BKSS_22.170b
nilīnakokilakulā BKSS_7.11c
nilīnāṃ ca kuṭīkoṇe BKSS_18.160a
nivartante sma te yadā BKSS_15.112b
nivartayāmi rājyebhaṃ BKSS_2.41a
nivartitavivāhās tu BKSS_15.50a
nivartitavyaṃ yuṣmābhir BKSS_22.135c
nivarteteti tenokte BKSS_9.20c
nivarttayitukāmo 'ham BKSS_2.40c
nivartyatāṃ parīhāsaḥ BKSS_5.194c
nivartyeta kathaṃ tataḥ BKSS_18.240d
nivāte naur ivāmbhasi BKSS_18.464d
nivārabāṇanistriṃsa BKSS_15.84c
nivārayati mām iti BKSS_13.39b
nivārayasi yo mohād BKSS_16.14c
nivāritāś ca yad yūyaṃ BKSS_14.117a
nivāryantām amī mama BKSS_1.56b
nivṛttaparicārakau BKSS_22.138b
nivṛttamatrais tair eva BKSS_5.247c
nivṛttasnānabhojanam BKSS_18.188b
nivṛttaḥ kṛtabandhanaḥ BKSS_20.263d
nivṛttāya ca te tasmai BKSS_5.165a
nivṛttā lakṣitā mayā BKSS_10.194b
nivṛtte kila labhyate BKSS_17.4b
nivṛtte gomukhenoktam BKSS_8.38c
nivṛtto dṛṣṭavān kvacit BKSS_3.2d
nivṛtto mām abhāṣata BKSS_21.25d
nivṛttau paricārakau BKSS_22.136b
nivṛtya sthīyatām iti BKSS_12.32d
nivṛtyāpaśyad āvantyāṃ BKSS_4.55c
nivedayitum ārabdhā BKSS_20.168c
niveditābhyāgamano BKSS_7.53c
niśātaśitapaṭṭiśāḥ BKSS_22.246b
niśānavyadhanādikān BKSS_10.98d
niśāmukhe tataḥ saudhe BKSS_10.130a
niśāyāṃ yātakalpāyām BKSS_11.84c
niśīthadhvāntakarburāḥ BKSS_15.135b
niścayātmikayā sadyaḥ BKSS_18.593c
niścalasnigdhayā dṛṣṭyā BKSS_18.373a
niścityeti parāvṛtya BKSS_18.268c
niścintāṃ tanayām iti BKSS_5.238d
niśceṣṭam āśramaṃ dṛṣṭvā BKSS_5.146a
niśceṣṭā vasudhām agāt BKSS_20.343d
niścaurā cedṛśī campā BKSS_20.91a
niśvāsānilasaṃtatiḥ BKSS_18.598b
niśvāsair akṣipad dīrghair BKSS_5.167c
niśvāso 'sya mayā ghrātaḥ BKSS_16.74c
niṣaṇṇaṃ ca nabhaḥpatim BKSS_20.328b
niṣaṇṇān parṇasaṃstare BKSS_18.431b
niṣadya ca gataśramaḥ BKSS_18.508b
niṣasāda nṛpāsane BKSS_2.78d
niṣīdantī ca saṃtatāḥ BKSS_10.195b
niṣevamānaḥ sukṛtaṃ ca saṃtataṃ BKSS_22.311c
niṣevya śiśiraṃ ciram BKSS_20.24b
niṣkampamanasaḥ sthitāḥ BKSS_4.2d
niṣkalaṅkāmbarā śarat BKSS_22.299d
niṣkāraṇajanany- eṣā BKSS_22.180c
niṣkārya krayavikrayau BKSS_18.463b
niṣkramya karmaśālātaḥ BKSS_5.213a
niṣkrāntaś ca parāvṛtya BKSS_20.35a
niṣkrāntaṃ mādhavīgṛhāt BKSS_9.50b
niṣkrāmantaṃ rumaṇvantam BKSS_8.3c
niṣṭhāyātas tapantakaḥ BKSS_10.124d
niṣpadyante gṛhādi ca BKSS_9.6b
niṣpannam anujīvinaḥ BKSS_10.17d
niṣprajānāṃ prajāṃ prati BKSS_5.6b
niṣpratyāśas tadā prāṇān BKSS_20.399c
niṣpratyāśaṃ kuṭumbaṃ naḥ BKSS_18.663c
niṣprayojanacārutva BKSS_18.553a
niṣprayojanayatnena BKSS_20.429c
niṣprayojanasauhārdā- BKSS_22.294a
nisargakarkaśatvāt tu BKSS_5.111a
nisargakuṭilā hi sā BKSS_17.35d
nistriṃśakarakaṅkaṭaḥ BKSS_16.1b
nihanyād api māṃ balī BKSS_22.247b
nihitaṃ kenacit kvacit BKSS_22.259b
nihitaḥ saṃpidhānakaḥ BKSS_14.94b
nihitās tasya varmaṇi BKSS_9.67b
niḥkāmāṃ kāñcid aṅganām BKSS_14.89b
niḥśaṅkaḥ pātum ārabdhas BKSS_13.23c
niḥśaṅkena niveditam BKSS_2.74b
niḥsaṅgāḥ kiṃ mumukṣavaḥ BKSS_22.222d
niḥsārāṇi tapantakaḥ BKSS_11.106b
niḥsārair vacanair iti BKSS_10.226d
niḥsthāmnaḥ kuñjarasyeva BKSS_19.9c
niḥsnehīkṛtacetaskāv BKSS_18.681c
niḥsva eva dinātyaye BKSS_14.4d
nīcakair uditaṃ tayā BKSS_18.61b
nīcā hi vadhasādhanāḥ BKSS_5.272d
nīcair utthāya yātavān BKSS_9.98d
nīcai.ś cañcalabhīrukaḥ BKSS_2.51d
nīcaiś cāmnāyamānasam BKSS_21.75d
nītadṛk phalabandhuraiḥ BKSS_18.346d
nītavantaḥ kathaṃ yūyam BKSS_20.291c
nītavantau ciraṃ kālam BKSS_14.13c
nītavantau tapovanam BKSS_14.45b
nītavān asmi yāminyāḥ BKSS_23.82c
nītaś cāsi mayā svapne BKSS_5.322a
nītā dhanapateḥ sabhām BKSS_12.79b
nītā mānasavegena BKSS_14.84c
nītā mānasavegena BKSS_14.121c
nītā yadi bhaved iti BKSS_12.21d
nītāḥ prāṇā- vidheyatām BKSS_19.38d
nītijñaiḥ satyam ucyate BKSS_21.106b
nītividyāvayovṛddhair BKSS_23.32a
nīto dārikayā gṛham BKSS_18.95b
nīto 'haṃ citravinyāsa BKSS_15.17c
nītyā vakragatiḥ kṛtaḥ BKSS_11.24b
nītvā samarpaya kṣipraṃ BKSS_12.80c
nītvāhaṃ svaṃ gṛhaṃ mahat BKSS_5.131b
nīyamānaṃ vihāyasā BKSS_15.70d
nīyamānaḥ krameṇettham BKSS_5.23a
nīlakaṇṭhagalacchāyā BKSS_2.70c
nīlakaṇṭhagalāsitaiḥ BKSS_18.512b
nīlakaṇṭhena kūjitam BKSS_20.44d
nīlanīrajamāleva BKSS_19.34c
nīlaratnaśilotsaṅge BKSS_18.584a
nīlaśītalamūlasya BKSS_9.47a
nīlārdhorukasaṃvīta BKSS_20.82c
nīlāviralaparṇāś ca BKSS_20.396c
nīhāranikareṇeva BKSS_20.430c
nūnam asmān iyaṃ vṛddhā BKSS_18.111c
nūnam āṣāḍhaśuklādau BKSS_20.163a
nūnaṃ ko 'pīndrajālikaḥ BKSS_14.54d
nūnaṃ pāṣaṇḍitaskarau BKSS_21.31b
nūnaṃ bhartuś ca vallabhā BKSS_20.85b
nṛttam asyāḥ samenakā BKSS_11.9b
nṛtyatsu sphuṭaraṭiteṣu nīlakaṇṭheṣv BKSS_18.306c
nṛtyadbhṛtyanirantare BKSS_22.162b
nṛtyantīṃ nṛpatir draṣṭā BKSS_10.273c
nṛtyācāryau namaskṛtya BKSS_11.3c
nṛpater manukalpasya BKSS_20.199c
nṛpates tasya tādṛśī BKSS_19.174b
nṛpaś caiṣa puraṃdaraḥ BKSS_19.172d
nṛpasyāniṣṭam āśaṅkya BKSS_15.37a
nṛpaṃ vāṇijadārakau BKSS_4.21b
nṛpaḥ kuśalavān iti BKSS_20.167d
nṛpaḥ pavanavartmanā BKSS_5.287d
nṛpāsthānam agām aham BKSS_11.1d
nṛpeṇāhūya sādaram BKSS_18.384b
nṛmātaṅgaturaṃgoṣṭra BKSS_3.10a
nekṣyate pratiṣedhāt sā BKSS_18.27c
necchati sma tadāparaḥ BKSS_17.109b
necchām icchāmi dantinaḥ BKSS_10.56d
netā śvas tatra dattakaḥ BKSS_17.34b
netum aicchaṃ yamālayam BKSS_20.31d
nety ukte tena dṛṣṭvā tu BKSS_9.14c
netraprabhāprakarasāritaharmyagarbham BKSS_16.93b
netraśrotrāṇi no yānti BKSS_17.41c
netrāpidhānikākhyāna BKSS_14.32c
netrābhyām animeṣābhyām BKSS_19.58c
netrāmbukaṇikāgaṇam BKSS_5.167d
netrāmbuplāvitānanā BKSS_22.176b
netre saṃmīly sāśruṇī BKSS_18.270b
netre saṃmṛjya gomukhaḥ BKSS_10.29b
netronmeṣasamaṃ divam BKSS_8.28d
nedaṃ kasyacid ākhyeyaṃ BKSS_5.251a
nedaṃ nāgarakatvaṃ me BKSS_9.81c
nedaṃ mātaṅgapakṣaṇam BKSS_10.74b
nedaṃ lokavaco mṛṣā BKSS_5.262b
nedṛśakūṭamantriṇaḥ BKSS_7.75d
nedṛśākāradhīratā BKSS_22.79d
nedṛśāḥ praśnam arhanti BKSS_23.41c
neyam ity asamañjasam BKSS_22.57d
neyaṃ saṃbhāvyate cintā BKSS_21.10c
neśvareṇa ca dharmeṇa BKSS_10.110a
neṣyāmi divasān iti BKSS_5.254d
naitāṃ spṛśati mādṛśaḥ BKSS_17.130d
nainām adyāpi muñcati BKSS_11.86d
naimiṣaṃ jagmatus tasmād BKSS_22.240c
nairāśyakṛtanirvedāt BKSS_18.658c
nairāśyottānapāṇayaḥ BKSS_21.88d
nailaśākalikāmbaraiḥ BKSS_18.454b
nailahāridrakausumbha BKSS_8.37a
naiva nigraham arhati BKSS_2.63d
naiva putrair upekṣyate BKSS_15.122d
naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham BKSS_12.84b
naiva labdhavatī purā BKSS_10.204b
naivedam atidurjñānaṃ BKSS_18.374c
naiṣa dharmaḥ satām iti BKSS_18.680d
naiṣa buddhimatāṃ nayaḥ BKSS_18.21d
naiṣa svapno nivartyatām BKSS_5.162d
nodyānam api gacchāmi BKSS_5.282c
nopāyam aparaṃ dṛṣṭvā BKSS_10.240a
no brūyāt katham anyathā BKSS_21.7d
no bhavanto 'nujānate BKSS_14.74b
norvaśīm api paśyet saḥ BKSS_11.44c
naukeva pratikūlāśu BKSS_20.211c
nyaseyaṃ kāyaśṛṅkhalām BKSS_15.80b
nyastavān paricārake BKSS_23.19d
nyastaṃ ca rājaputreṇa BKSS_5.42a
nyastaṃ tatraiva maṇḍape BKSS_16.79d
nyastaḥ piṣṭamayo viṣṇuḥ BKSS_5.187c
nyasyati sma gṛhāṅgaṇe BKSS_18.109d
nyāsabhūtā hi kanyakā BKSS_12.16d
nyāsas tena sasainyena BKSS_8.36c
nyāsaṃ pratyarpitaṃ mayā BKSS_2.90d
pakkaṇaṃ dṛṣṭavān asmi BKSS_19.31c
pakkaṇāntikam āgamam BKSS_19.50d
pakkaṇena bavadgateḥ BKSS_3.46b
pakṣacchedabhayālīnān BKSS_19.103c
pakṣaṇaṃ nirjanaṃgamam BKSS_3.43d
pakṣadvāreṇa nirjagmur BKSS_21.88c
pakṣapātahatāñ jaḍān BKSS_20.203b
pakṣapātān narendreṇa BKSS_11.43c
pakṣam utkarṣayann iva BKSS_15.7b
pakṣavanta ivāhāryā- BKSS_18.489a
pakṣāḥ sapta gatā- yāvat BKSS_2.64c
paṅkajāvayavāhārāt BKSS_4.100c
paṅkāvilajalāṃ paśyet BKSS_11.10c
paṅktimadhyae upāviśat BKSS_16.67d
paṅkteḥ prasthīyatāṃ puraḥ BKSS_18.459d
paṅgubhaṅgurasaṃcārā BKSS_21.99c
paṅgor iva mudhā vadhaḥ BKSS_15.73d
pañcakasyopari sthitaḥ BKSS_23.50d
pañcako 'yaṃ padaṃ nedaṃ BKSS_23.37a
pañca tittirayaḥ pakvāś BKSS_23.95a
pañcadivyapramāṇakaḥ BKSS_21.38d
pañcabhir lohaśaṅkubhiḥ BKSS_9.60b
pañcamaṃ gamyatām iti BKSS_18.302d
pañcamād divasāt param BKSS_19.124d
pañcamī paramauṣadhiḥ BKSS_9.65b
pañcamyām uttarāsu ca BKSS_20.163b
pañcayajñaḥ pitābhavat BKSS_23.106d
pañcarātraprasūtatvāt BKSS_20.376c
pañcarātraṃ muniḥ pure BKSS_22.220b
pañcaṣaṣṭam adṛṣṭvā tu BKSS_17.65a
pañcaṣaṣṭam anāsanam BKSS_17.63b
pañca sthānāni tad yathā BKSS_12.37d
pañcāṅgaparivāritāḥ BKSS_14.74d
pañcebhyo 'pi purebhyo 'ham BKSS_18.129c
paṭāntenāvaguṇṭhite BKSS_5.136b
paṭukokilakūjitāḥ BKSS_19.28b
paṭukautūhalākulaḥ BKSS_23.105b
paṭutantrīparaṃparā BKSS_17.131d
paṭubhir dundubhidhvānair BKSS_17.153c
paṭuvegena yānena BKSS_19.50c
paṭuśraddhānamedhasā BKSS_21.60b
paṭuśvasitasaṃtatiḥ BKSS_6.19b
paṭuḥ paṭapaṭādhvaniḥ BKSS_20.379d
paṭuḥ parataṭānilaḥ BKSS_18.442d
paṭūbhūtvā sarasvatī BKSS_4.12b
paṭṭaśaḥ sphutati sma saḥ BKSS_18.254d
paṭṭaśliṣṭā mayā dṛṣṭā BKSS_18.335c
paṭhatā sakalaṃ janma BKSS_22.57c
paṭhadbhiś ca tato viprair BKSS_18.611c
paṭhantīḥ paṭṭikā- vyagrāḥ BKSS_10.67c
paṇena paṇavān iti BKSS_23.57d
paṇḍitaḥ pṛthivīm iti BKSS_20.373d
paṇḍitāḥ samadarśinaḥ BKSS_15.3d
patataḥ kuṭṭimeṣv iva BKSS_20.379b
patati sma mamopari BKSS_18.614d
pataṃgair iva pāvakaḥ BKSS_23.59d
patitaḥ kūpasāgare BKSS_15.104d
patitaḥ sarasi kvāpi BKSS_18.506c
patitaḥ sātyakānīke BKSS_15.106c
patitārkanikāśaṃ ca BKSS_9.55a
patitāsu saratnāsu BKSS_17.154a
patitāḥ karṇikāreṣu BKSS_18.40c
patite droṇamegho 'pi BKSS_17.15c
patitair uttamāṅgāc ca BKSS_9.29a
patitvā mūrdhani dhruvam BKSS_2.59d
patiputradhanādhikam BKSS_4.106b
patiputradhanair hīnām BKSS_4.87c
patir utsādito yayā BKSS_22.107d
patir mama hi gandharvaḥ BKSS_22.269a
patiṃ devam ivārcati BKSS_18.277d
patiṃ nityapramādinam BKSS_1.25d
patiḥ parihasann api BKSS_20.85d
pattayaś ca pratiṣṭhantāṃ BKSS_20.416a
pattirakṣyā- hi mātaṅgāḥ BKSS_20.416c
pattracakra ivābhavat BKSS_18.500d
pattracchedasya lakṣaṇam BKSS_9.4d
pattracchedyam apaśyāmo BKSS_9.3c
pattracchedyaṃ tatas tasyāḥ BKSS_9.2a
pattracchedyaṃ samāsataḥ BKSS_9.5b
patnīputraparigrahaḥ BKSS_21.68d
patnī vasiṣṭhakalpasya BKSS_4.85a
patyādiḥ strībhir āpyate BKSS_4.107b
patyus te dayitā yakṣī BKSS_19.197c
patyuḥ kaṇṭhaṃ parityajya BKSS_20.51c
patyau ratnāvalī mukham BKSS_5.235b
patrapuṣpaphalādibhiḥ BKSS_10.255d
pathā pānthāḥ kadācana BKSS_18.456d
pathā prāgdeśagāminā BKSS_18.178d
pathā sakṛt pravṛttāyāḥ BKSS_17.124c
pathikānāṃ nyavartata BKSS_15.129d
pathikeṣu tu yāteṣu BKSS_15.132a
pathikaiḥ saha nirgataḥ BKSS_18.653b
pathi yuṣmābhir īkṣitam BKSS_10.259b
padakoṭīś caturdaśa BKSS_9.16d
padapañcakayor iti BKSS_23.39d
padam etan na pañcakaḥ BKSS_23.37b
padavākyapramāṇāni BKSS_23.112a
padavākyapramāṇārtha BKSS_10.43c
padavādī jito yo 'sāv BKSS_23.55c
padavī dṛśyatām iyam BKSS_9.36b
padasyopari yo 'patat BKSS_23.50b
padāni nipuṇair iti BKSS_9.30d
padāni salilāntike BKSS_9.31d
padāni sahasā sthitaḥ BKSS_21.25b
padmadevikayā saha BKSS_10.158b
padmabhañjikayā krīḍan BKSS_5.156c
padmarāgadravatviṣaḥ BKSS_13.4b
padmarāganagāruṇam BKSS_5.94b
padmarāgapalāśānāṃ BKSS_3.103c
padmarāgamayīṃ śuktiṃ BKSS_13.4a
padmarāgaśilāmayam BKSS_17.101b
padmarāgādiśuktiṣṭham BKSS_2.29a
padmarāgendranīlādi BKSS_20.187a
padmāvatī tu tāṃ pṛṣṭvā BKSS_5.177a
padmāvatīdvitīyena BKSS_5.287a
padmāvatyā ca pṛṣṭo 'haṃ BKSS_10.32a
padmāvatyā tato harṣād BKSS_5.78a
padmāvatyāṃ ca bhūpateḥ BKSS_4.18d
padmāvatyāḥ suhṛdvṛtaḥ BKSS_15.17b
padmāvatyeyam icchati BKSS_5.190b
padmāvatyai tayā cāsi BKSS_10.236c
panasakramūkārāmair BKSS_18.346c
papāta pādayos tasya BKSS_21.149c
payaḥśvetapayaḥpūrair BKSS_20.360c
payodhara ivāmbare BKSS_18.361d
payonidhisamāgamam BKSS_22.20b
paracakram udāyudham BKSS_20.427b
paracittajñatā yasmān BKSS_10.147c
paracittānuvṛttiś ca BKSS_9.34a
paratantragatisthānaḥ BKSS_5.62a
paratantrasya tiṣṭhataḥ BKSS_5.317b
paradārān amanyata BKSS_18.12d
parapākanivṛttā- hi BKSS_23.84c
paramāṇupramāṇo 'pi BKSS_18.45c
paramārthabubhukṣitaḥ BKSS_21.18b
paralokasamāsannā BKSS_21.64c
paralokasya sadbhāve BKSS_21.38a
paralokotsukābhavam BKSS_18.658d
parasaṃkrāntamānasā BKSS_20.47b
paras tu vaṃśam ujjhitvā BKSS_18.470a
parastrīgaṇikātyāgaḥ BKSS_21.16a
parastrīti parāṅmukhau BKSS_18.675b
parastrīm upanaukayā BKSS_18.674b
parasparajayaiṣiṇoḥ BKSS_23.37d
parasminn āpagapāre BKSS_18.444c
parasmin mama janmani BKSS_18.334b
parasmin saritas taṭe BKSS_18.442b
paraṃparaparaṃparāḥ BKSS_20.370b
paraḥ svar nīyatām iti BKSS_18.469d
parāghnanparamārgaṇāḥ BKSS_20.423d
parājitaṃ pareṇātha BKSS_2.40a
parādhūsarayanty asyāḥ BKSS_19.46c
parānnaṃ hi vṛthābhuktaṃ BKSS_23.81c
parāmṛśya bahūn pakṣān BKSS_20.84c
parāmṛṣṭāni pāṇinā BKSS_9.18b
parāyattaṃ nibodha mām BKSS_10.151b
parāvṛtya parān eva BKSS_20.423c
parikrāntā varārthinā BKSS_19.180d
parikrāntā samantataḥ BKSS_18.380d
parikṣiptena līlayā BKSS_20.63b
parikṣiptoṭajāṅgaṇaiḥ BKSS_20.238b
paricaṅkramaṇaśrāntau BKSS_21.30c
paricārakavargaś ca BKSS_21.89a
paricittajñamānasā BKSS_18.267d
pariṇītātra pārvatī BKSS_5.22b
pariṇītā varā tvayā BKSS_22.196d
pariṇīya ca tāṃ kanyāṃ BKSS_21.120c
pariṇīya tu tāṃ kanyām BKSS_12.44a
pariṇīya tu mātaṅgīm BKSS_3.41a
pariṇīya dvijanmanā BKSS_22.187b
pariṇīya nivṛttena BKSS_22.100a
pariṇetā sa tām iti BKSS_16.85d
pariṇetum agād asau BKSS_22.102d
pariṇetum ivāgatam BKSS_18.420b
pariṇetuṃ na me yuktam BKSS_17.169c
pariṇeṣyati gaupālir BKSS_3.57a
paritaś cakitaḥ paśyan BKSS_20.224c
paritaḥ kuṇapaṃ nṛtyaḍ BKSS_20.94c
paritaḥ samupāviśan BKSS_22.298d
paritaḥ sphuritasphīta BKSS_20.219c
paritāpajvaro 'bhavat BKSS_20.17d
parito mām upāsīnāḥ BKSS_18.397c
parito lakṣitās tvayā BKSS_5.51b
paritoṣaparādhīnā BKSS_22.176c
paritoṣaskhaladgatiḥ BKSS_19.135b
parityājyaṃ na vāṇijaiḥ BKSS_22.36b
paritrastaḥ parastriyāḥ BKSS_18.274b
paritrasyanti mokṣavaḥ BKSS_20.153b
paritrāyasva putrakān BKSS_20.375d
paritrāyasva mām iti BKSS_18.626b
paridhāya ca tām eva BKSS_22.184a
paripāṭir apārthikā BKSS_17.106b
paripāṭyā tataḥ prāptās BKSS_15.1a
paribabhrāma ghoṣaṇā BKSS_22.173d
paribhūtavatī goṣṭhīṃ BKSS_17.103c
paribhūtaṃ karādharam BKSS_20.238d
paribhūtā tathā tvayā BKSS_20.116b
paribhūtāmarāvatīm BKSS_18.220d
paribhūn marubhūtikam BKSS_9.15b
paribhrāntam itas tataḥ BKSS_22.260d
parimaṇḍalagrahapatiprabhāprabhair BKSS_18.132c
parirabhya ca sādaram BKSS_18.595b
parivartitavān ratham BKSS_10.59b
parivāra upāviśat BKSS_4.67d
parivārakadambakāḥ BKSS_5.93d
parivāraṃ ca bhūpatim BKSS_20.228b
parivārya rathaṃ sthitāḥ BKSS_10.78d
parivettāpi naivāyaṃ BKSS_1.81c
parivettāram ātmānam BKSS_1.77c
parivrācchakyanirgrantha BKSS_18.639a
parivrājakanirgrantha BKSS_17.164a
parivrājakabhāskaraḥ BKSS_21.137b
parivrājakam uktavān BKSS_21.41b
parivrājakavākyaṃ hi BKSS_21.168c
parivrājakavākyena BKSS_21.91a
parivrāṭ pāñcarātrikaḥ BKSS_21.59b
parivrāḍ abravīd daivaṃ BKSS_21.55a
parivrāḍ brahmacāriṇā BKSS_22.1b
parivrāḍbrahmacāriṇau BKSS_21.30b
pariśiṣṭo 'paras teṣāṃ BKSS_18.502a
pariśeṣās tu yās tāsāṃ BKSS_10.185a
pariṣvaktaś ca sāśruṇā BKSS_5.143b
pariṣvaktas trapānataḥ BKSS_2.87d
pariṣvaktasya jāmātuḥ BKSS_22.296c
pariṣvajya kuṭumbinīm BKSS_5.211b
pariṣvajya parasparam BKSS_22.13b
parisaṃsthāpayantau tām BKSS_18.693c
parisaṃsthāpitā mayā BKSS_18.108d
parisaṃsthāpya cetaram BKSS_20.406b
parispandāpahāriṇī BKSS_21.64b
parihārārtham etayā BKSS_20.90d
parihāsaś ciraṃ caṇḍi BKSS_21.150c
parīkṣārthaṃ dvijanmanaḥ BKSS_2.65d
parīkṣito 'smi ratnāni BKSS_18.384c
parīkṣit prāpnuyān mātus BKSS_17.116a
parīkṣyantām amī tvayā BKSS_10.43b
parīkṣya bahuśo rājñā BKSS_17.159c
parītaḥ putracintayā BKSS_4.55b
parun mātaṅgapakṣaṇam BKSS_3.24d
paruṣākulakeśaṃ ca BKSS_22.254c
paruṣā sā vyavardhata BKSS_4.88d
paruṣā- hi narādhipāḥ BKSS_10.198d
pareṇāham aharniśam BKSS_9.106b
parṇakīrṇaṃ ca pādape BKSS_9.26b
parṇapuṣpajalānilān BKSS_18.513d
parṇaśayyādhiśāyinaḥ BKSS_18.486b
parṇaśayyāśirobhāge BKSS_14.94a
parṇaśālā ca tasyeyaṃ BKSS_14.49a
parṇaśālāntarāstīrṇe BKSS_18.533a
parṇaśālāśayenātaḥ BKSS_18.531a
parṇākīrṇā mahī bhavet BKSS_9.20d
paryakrāman pradakṣiṇam BKSS_18.413d
paryaṅkam adhitiṣṭhataḥ BKSS_22.16b
paryaṅkam adhitiṣṭhantam BKSS_18.582c
paryaṅkaṃ sukumārikā BKSS_19.145d
paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā BKSS_10.274d
paryantakaraṇasthitiḥ BKSS_18.617b
paryāptam iti tenokte BKSS_15.147c
paryāyeṇāham ākṛṣṭaś BKSS_18.504a
palāyamānaṃ kaḥ śakto BKSS_18.244a
palāye sabhayād iti BKSS_18.264b
palāynaparo 'bhavam BKSS_18.244d
palvalāni vilokayan BKSS_20.266d
pavitrakaratām iti BKSS_17.41d
pavitritacitānalām BKSS_20.408b
paśupālasutair api BKSS_20.151b
paścāj janasamūhasya BKSS_19.46a
paścāt kāyam apātayat BKSS_20.433d
paścāt tāpagṛhītā tu BKSS_16.35c
paścāt tāpaṃ karoti yaḥ BKSS_22.211b
paścāt tāpena khedyate BKSS_9.76b
paścāt tāpena khedyate BKSS_17.126d
paścāt sandhyām upāsīnam BKSS_12.48a
paścād amṛtam āharam BKSS_18.507d
paścād udvartanaṃ snānam BKSS_16.66a
paścād ūhitavān idam BKSS_20.339d
paścād vārttopalambhāya BKSS_20.299c
paścān nidrām asevata BKSS_2.32d
paścimācalakūṭastha BKSS_7.7c
paśyatā tat tad adbhutam BKSS_19.76b
paśyatā pretaketakam BKSS_20.97b
paśyatām eva pīḍyate BKSS_10.170b
paśyatāṃ cordhvacakṣuṣām BKSS_3.77b
paśyati sma na mām asau BKSS_16.21b
paśyati sma manoharam BKSS_19.134d
paśyatemaṃ mamedṛśam BKSS_15.20d
paśyatv evaṃ karotv iti BKSS_9.77b
paśya duḥśraddadhāneti BKSS_9.10a
paśyadbhiḥ kāryasādhanam BKSS_23.17b
paśyantaś cāntarāntarā BKSS_19.157b
paśyantaṃ kusumālikām BKSS_9.97b
paśyantī saṃtatasmitā BKSS_21.99b
paśyantīṃ ca ramaṇīyāṃ BKSS_22.268a
paśyante ca diśaḥ pītās BKSS_18.568c
paśyann abhimukhaṃ prītyā BKSS_11.39c
paśyann āyānti yānti ca BKSS_20.137d
paśyann eva śanaiḥ śanaiḥ BKSS_15.104b
paśyan paurakumārakān BKSS_3.73b
paśyan praviśataḥ puram BKSS_19.47b
paśyan rājakulaṃ gataḥ BKSS_5.245d
paśyan vicitrāṇi viceṣṭitāni BKSS_20.92b
paśyan veśyāḥ samūhaśaḥ BKSS_12.58d
paśya mām āgatām iti BKSS_15.39d
paśyasīti tato devi BKSS_10.32c
paśyāmaḥ svāminīm iti BKSS_12.10d
paśyāmitagate bhartur BKSS_20.330c
paśyāmi draviṇeśvaram BKSS_5.28d
paśyāmi pratibodhitaḥ BKSS_5.59d
paśyāmi sarasas tataḥ BKSS_5.136d
paśyāmi sma kuṭumbinīm BKSS_18.160b
paśyāmi sma kumārikāḥ BKSS_10.67d
paśyāmi sma ca tatra dvau BKSS_5.98a
paśyāmi sma ca vistīrṇa BKSS_10.61a
paśyāmi sma ca vaideśāñ BKSS_18.179a
paśyāmi sma ca vaideśān BKSS_18.356a
paśyāmi sma jagajjyeṣṭhaṃ BKSS_5.100c
paśyāmi sma tataḥ khasthaṃ BKSS_20.219a
paśyāmi sma tataḥ sindhau BKSS_18.320a
paśyāmi sma tato gacchann BKSS_12.69a
paśyāmi sma tanuprabhām BKSS_15.83d
paśyāmi sma mayā vinā BKSS_10.159b
paśyāmi sma rathaṃ yuktaṃ BKSS_10.38a
paśyāmi sma śiloccayam BKSS_18.562b
paśyāmi sma sadarpaṇā BKSS_10.205d
paśyāmi sma samīpagam BKSS_8.14d
paśyāmi sma suhṛdgoṣṭhīṃ BKSS_18.79c
paśyed vṛttakutūhalaḥ BKSS_11.42d
pāka eva samāpitaḥ BKSS_23.93d
pākasyaikasya niṣkrayam BKSS_23.103b
pākaḥ saṃsādhyatām iti BKSS_23.90d
pākopakaraṇāni ca BKSS_5.225d
pāṭayaty adhanaṃ kṛtvā BKSS_22.175c
pāṭayitvā ca tāṃ tasyās BKSS_22.282a
pāṭyase makarair iti BKSS_15.78d
pāṭhakālaḥ kiyān api BKSS_22.56d
pāṭhaṃ prati dṛḍhodyamaḥ BKSS_21.57b
pāṇāv ākṛṣya gomukhaḥ BKSS_15.63b
pāṇāv ādāya mantharam BKSS_18.67b
pāṇinā vikasanmukham BKSS_12.66b
pāṇibhir yojitaṃ mayā BKSS_17.151d
pāṇibhyām abhavan mama BKSS_10.142b
pāṇibhyām avalambitaḥ BKSS_17.70b
pāṇibhyām udaraṃ dhṛtvā BKSS_22.104c
pāṇim uccaiḥ prasāritam BKSS_10.86b
pāṇir ālambitas tvayā BKSS_18.655d
pāṇir yaugandharāyaṇiḥ BKSS_20.426b
pāṇḍarāmbaramūrdhajāḥ BKSS_10.102b
pāṇḍāv api divākare BKSS_20.293d
pāṇḍucchavibhir aṇḍajaiḥ BKSS_18.499b
pāṇḍyadeśapurād iti BKSS_18.398d
pāṇḍyapuryāṃ ca yat tava BKSS_18.656b
pāṇḍyair niṣkaruṇair iti BKSS_18.408d
pātakāni mahānty api BKSS_20.388b
pātakinyaḥ kila striyaḥ BKSS_21.163b
pātayanti sma nāgarāḥ BKSS_18.137d
pātayām āsa vatseśaḥ BKSS_5.292c
pātālamantram ārādhya BKSS_16.33c
pātitāḥ prabhuṇā vayam BKSS_10.46b
pātito 'ndhatame kūpe BKSS_20.310c
pātrī mama hiraṇmayī BKSS_16.68b
pātheyasthagikā dṛḍham BKSS_18.432b
pādacārapariśrāntam BKSS_16.24a
pādanikṣepaṇair iti BKSS_16.41d
pādapāṅgaiś cakāra saḥ BKSS_5.225b
pādapāvayavāśinā BKSS_18.531b
pādayoḥ patitā patyur BKSS_14.22c
pādasaṃvāhanaṃ kāryaṃ BKSS_10.141a
pādasaṃvāhanām iti BKSS_10.140d
pādasthānaṃ na muktavān BKSS_15.55d
pādasthāne tataḥ sthitvā BKSS_10.140a
pādaṃ pādapasaṃkaṭam BKSS_18.430b
pādaḥ ślokasya śobhanaḥ BKSS_20.67b
pādāv asya mahātmanaḥ BKSS_22.250b
pādāv icchāmi sevitum BKSS_13.27d
pādukādiparicchadān BKSS_18.395b
pādeṣu patitas teṣām BKSS_5.250c
pādo me yādṛśo jātas BKSS_20.64c
pādau saṃvāhayantaṃ me BKSS_13.25c
pānakasyāpi pānena BKSS_16.76c
pānaprasaktamātaṅga BKSS_3.12a
pānabuddhyaiva pānakam BKSS_16.77d
pānabhūmāv upāviśat BKSS_15.63d
pānam āsevatām iti BKSS_15.62d
pānam āsevitaṃ niśi BKSS_13.32d
pānam āsevitaṃ mayā BKSS_18.115d
pānam āsevyatām iti BKSS_22.266d
pānaṃ saha na duṣyati BKSS_15.62b
pānaṃ sādhu na paśyāmi BKSS_13.20c
pānaṃ hastena dāsyāmi BKSS_12.77c
pānāgārāya gamitaḥ BKSS_13.34c
pānādhyakṣapuraḥsaraḥ BKSS_13.34d
pānābharaṇavāsaḥ srak BKSS_2.19a
pānāhāravihāreṣu BKSS_22.128c
pānīyaṃ dāpyatām iti BKSS_21.96d
pāne pariṇatiṃ gate BKSS_16.77b
pāne pariṇatiṃ yāti BKSS_13.40c
pānopakaraṇaṃ sarvaṃ BKSS_2.27c
pāntu devagurudvijāḥ BKSS_20.129d
pānthasaṃhātasaṃkulam BKSS_15.127b
pānthasaṃhātasaṃbādham BKSS_18.355c
pānthasāṃyātriko magnaḥ BKSS_18.482c
pānthasya pathikaḥ pathi BKSS_21.11b
pānthasyevāsahāyasya BKSS_20.414c
pānthaḥ kaścit kvacit BKSS_18.364c
pānthaḥ pāṃsulapādakaḥ BKSS_21.46b
pānthān uccair avārayat BKSS_18.440b
pānthāḥ śaṃkarakeśavau BKSS_18.463d
pānthair uttārayām āsa BKSS_15.130c
pāpakarmā kutas tataḥ BKSS_18.18d
pāpapāṃsuvidhūsarān BKSS_18.473b
pāpam adhyācaranty eva BKSS_19.190c
pāyasaṃ sādhyatām iti BKSS_16.59d
pāyasenenduvarṇena BKSS_16.68c
pāyitāśeṣabhāryaś ca BKSS_2.32c
pāyitāḥ stha balān madhu BKSS_14.119b
pāradraviṇagṛddheṣu BKSS_23.44c
pārasīkais turaṃgamaiḥ BKSS_10.38d
pārijātasya yujyate BKSS_22.80d
pāre sāgaravat so 'pi BKSS_21.118c
pārthive 'vantivardhane BKSS_3.1d
pārvatīparameśvarau BKSS_18.266d
pārśvayor ubhayor dīrghā BKSS_22.97a
pārśvaspandanasūcitam BKSS_8.20b
pārśvaṃ hariśikho 'bhavat BKSS_10.4d
pārśve gandharvadattāyā- BKSS_17.129c
pārśve pāyasapātryāś ca BKSS_16.69a
pālakas te niyojyatvād BKSS_1.75a
pālakaṃ pālakaṃ buvaḥ BKSS_1.52b
pālakaṃ punar abravīt BKSS_1.85b
pālakaḥ kālam akṣipat BKSS_2.1d
pālakaḥ ko bhaviṣyati BKSS_4.46d
pālakaḥ pālyatām ayam BKSS_1.84d
pālakaḥ śrāvyatāṃ sūnor BKSS_3.79c
pālakāya hṛtaṃ sutam BKSS_3.80d
pālakena pradarśite BKSS_2.91b
pālakenānuyuktas tu BKSS_3.112a
pālakenābravīt taṃ ca BKSS_1.66c
pālako 'pi yavīyastvād BKSS_1.9c
pālane patite mayi BKSS_1.81b
pālayatsu kim asmākam BKSS_13.21c
pālitair hi mṛgendro 'pi BKSS_14.18c
pāvakān iva vāsarān BKSS_20.165b
pāvanair dāsabhavanaṃ BKSS_16.41c
pāvayantas tapovanam BKSS_14.23b
pāviśann eva cāpaśyan BKSS_21.144a
pāśayantritacetasā BKSS_18.564b
pāścātyamarudādyoti BKSS_20.21c
pāṣaṇḍino gṛhasthāṃś ca BKSS_18.308a
pāṣaṇḍaiś chadmakaṅkaṭaiḥ BKSS_21.27b
pāṣāṇakulasaṃkulām BKSS_18.439d
pāṣāṇapuruṣākāraḥ BKSS_10.109c
pāsyāmas tyajyatāṃ tvarā BKSS_11.99d
pāṃsusaṃkārasaṃkaṭāḥ BKSS_20.240b
piṅgalāṅgau jvalajjaṭau BKSS_5.98d
piṅgalīdarśanaṃ ceti BKSS_5.8c
pitaraṃ ca samantriṇam BKSS_7.30b
pitaraṃ tasya kiṃ mayā BKSS_1.15b
pitaraṃ praṇatābravīt BKSS_14.25d
pitaraṃ mayam abravīt BKSS_5.203b
pitaraḥ piṇḍavāribhiḥ BKSS_20.58b
pitarau tau saputrakau BKSS_22.18d
pitarau draṣṭum icchāmi BKSS_22.129c
pitarau vandituṃ cāham BKSS_19.152a
pitarau sadṛśaṃ varam BKSS_14.6d
pitarau suhṛdo dārā- BKSS_18.13c
pitā kāritapāraṇām BKSS_4.115b
pitāpi hi viṣaṃ khādan BKSS_15.122c
pitābhartṛsamo ripuḥ BKSS_20.88b
pitā mama maharddhikaḥ BKSS_3.47b
pitāmahyo 'pi yoṣitaḥ BKSS_19.120d
pitā me dhriyate bhartā BKSS_18.424a
pitā vām ittham ādiśat BKSS_18.670b
pitā vijñāpyatām iti BKSS_14.25b
pitā śrāvitavān etaṃ BKSS_22.74c
pitāhaṃ varapakṣe 'sya BKSS_15.15c
pitur mātaram āsīnāṃ BKSS_7.30a
pituḥ svargādhirohaṇam BKSS_18.95d
pitṛghātinn iti tvayā BKSS_1.31b
pitṛghātin mriyasveti BKSS_1.30c
pitṛdraviṇam āvayoḥ BKSS_4.25b
pitṛbhaktyaiva sāgaram BKSS_4.23b
pitṛbhartṛvihīnāham BKSS_4.129c
pitṛvat kartum arhasi BKSS_2.74d
pitṛśokam ahaṃ tadā BKSS_18.120b
pitṛśoko 'pi balavān BKSS_18.117c
pittajvaracikitsitaiḥ BKSS_3.26d
pitrā ceyaṃ pratijñātā BKSS_18.293c
pitrā tulyo bhavatv eṣa BKSS_18.701c
pitrā dattaṃ ca vidhivan BKSS_4.119c
pitrā dattā balād iti BKSS_12.46d
pitrā dvīpāntarāṇy api BKSS_19.175b
pitrā vijñāpito mama BKSS_3.53b
pitrā vidyācatuṣṭayam BKSS_18.638d
pitrāhaṃ ca pratiśrutā BKSS_3.48d
pitre dattaṃ jalaṃ mama BKSS_18.232d
pitror aham acakṣuṣoḥ BKSS_18.472b
pitror duścakṣuṣor iti BKSS_18.474d
pitryam āsanam adhyāstāṃ BKSS_2.90c
pitryaṃ viśvāvasoḥ puram BKSS_18.558b
pitryaṃ śreṣṭhipadaṃ kṛtvā BKSS_18.98c
pitryaṃ siṃhāsanaṃ tvayā BKSS_1.69b
pidhāya pārthivaḥ karṇāv BKSS_1.55c
pidhāya mukham ātmanaḥ BKSS_16.75b
pinākadharakaṃdharaprabham anantam aprakṣayam BKSS_18.252b
pipāsāvedanaḥ kvacit BKSS_18.345d
pibataś ca madhu prīta BKSS_18.38c
pibanti brāhmaṇāḥ surām BKSS_22.201d
pibanti suhṛdas tataḥ BKSS_18.45b
pibantīva viṣāṇakāḥ BKSS_18.167b
pibanto baddhamaṇḍalāḥ BKSS_22.265b
pibāmaḥ kalpyatām iti BKSS_11.91d
piśaṅgabhavatī yāntī BKSS_14.79c
piśacoragarākṣasām BKSS_5.304b
piśācapretarākṣasām BKSS_15.71b
pīṭhapṛṣṭham adhiṣṭhitam BKSS_17.145d
pīṭhabuddhyā puras tasya BKSS_21.100c
pīṭhikāyām upāviśat BKSS_17.9d
pīḍanacchinnabhūṣaṇam BKSS_20.27b
pīḍanīyaḥ punarvasuḥ BKSS_23.81b
pīḍitas tena tādṛśā BKSS_5.319b
pīḍyantāṃ tāḍanādibhiḥ BKSS_5.272b
pīḍyamānaṃ ca māṃ nṛpaḥ BKSS_18.96b
pītavān asmi tan madhu BKSS_18.51d
pītasarvāṅgalohitaḥ BKSS_22.238b
pītāmṛtam ivāmṛtam BKSS_12.44d
pītaikamadhuśuktiṃ ca BKSS_13.8a
pītvā ca puṣkaramadhu BKSS_18.73a
pītveva madhu bhāskaraḥ BKSS_19.41b
pīnāḥ satkṛtacandanāḥ BKSS_20.60b
pīyatām iti pītaṃ ca BKSS_13.10c
pīyate sma tato madhu BKSS_2.29d
pīvarakrodhasaṃjāta BKSS_15.85a
puñjībhūya sasaṃbhramāḥ BKSS_5.120b
puṭaṃ kenāpi pūritam BKSS_18.43b
puṇḍarīkākarā- iva BKSS_17.102d
puṇḍarīkākulām agām BKSS_16.3d
puṇyam ākāśam āviśya BKSS_5.285c
puṇyavanta ime bhūpāḥ BKSS_4.54a
puṇyaṃ copacicīṣatā BKSS_2.5b
puṇyaṃ svargaphalaṃ kurvann BKSS_21.142c
puṇyā vārāṇasī purī BKSS_21.2d
puṇyair nalinikāyāś ca BKSS_19.191a
putrakau duḥkham ujjhatam BKSS_14.8d
putrakau śṛṇutaṃ hitam BKSS_23.111b
putracintārujārtasya BKSS_4.72a
putrajanma narendrasya BKSS_6.2a
putrajanma vaṇigvadhvā BKSS_5.8a
putratvaṃ tena mucyase BKSS_14.87d
putra duḥkhavinodārthaṃ BKSS_18.110c
putra niṣṭhuracitto 'si BKSS_18.212a
putram āropayām āsa BKSS_2.92c
putram utpādya niṣṭhitaḥ BKSS_20.110b
putravanto divaṃ gatāḥ BKSS_4.54b
putravān bhava deveti BKSS_4.76c
putravārttāṃ śivām iti BKSS_3.82d
putra viśramyatām iti BKSS_18.69d
putraś cet tvaṃ tatas tasmai BKSS_22.11c
putras tava bhaviṣyati BKSS_5.49d
putras tava bhaviṣyati BKSS_5.69b
putras tāvat tavotpannas BKSS_22.37a
putrasya kṛtavān mama BKSS_5.107d
putrasya sapurodhasā BKSS_6.8b
putra svaputrasādṛśyāt BKSS_18.217c
putraṃ tapantakaṃ namnā BKSS_6.12a
putraṃ prasthāpayer iti BKSS_5.205d
putraṃ brūyāt pitā yadi BKSS_22.203b
putraṃ haragaṇākṛtim BKSS_22.63b
putraḥ kurubhako nāma BKSS_22.186c
putraḥ pātraṃ bhaviṣyati BKSS_5.31d
putraḥ pitrā prasādhitaḥ BKSS_14.11d
putraḥ pitror guṇaiḥ samaḥ BKSS_18.278b
putraḥ putratvam āvayoḥ BKSS_18.638b
putraḥ punnarakāt trātā BKSS_1.60c
putraḥ ṣāḍguṇyatattvajño BKSS_5.61c
putraḥ saṃpādya dohadam BKSS_5.175b
putrād anyan na kāraṇam BKSS_5.5d
putrān api bhaviṣyataḥ BKSS_20.215b
putrās tiṣṭhanti catvāraḥ BKSS_15.44c
putrā- hariśikhādayaḥ BKSS_6.30b
putrikākandukair iti BKSS_14.32d
putri gantuṃ na labhyate BKSS_10.198b
putri gandharvadatte 'yaṃ BKSS_18.540a
putri candranibhānanāḥ BKSS_4.113b
putriṇī kathyatām iti BKSS_4.75d
putri putraṃ vijāyasva BKSS_5.101c
putri putro bhaviṣyati BKSS_12.55b
putri mā sma tyaja prāṇān BKSS_12.53a
putri saṃpādyatām iti BKSS_5.175d
putreṇa dviṣatāṃ gaṇam BKSS_5.48b
putreṇa paribhūyate BKSS_18.635d
putreṇa lambhitaḥ kṣaṇam BKSS_5.166d
putreṇaivam avastho 'pi BKSS_1.47a
putrebhyo me dadātv iti BKSS_15.45d
putreṣv eva guruṃ dhuram BKSS_1.87d
putraiḥ pitror akṛtrimaḥ BKSS_14.44b
putro jātaḥ śivaṃ tataḥ BKSS_22.32b
putro manoharas tasya BKSS_19.63c
putro me yadi jāyeta BKSS_4.36a
putrau kuśalināv iti BKSS_8.34d
punar apy abravīt tritaḥ BKSS_15.146b
punar apy āgatāya te BKSS_10.163b
punar apy uktavān svāmī BKSS_20.335a
punar āgacchatā kāryam BKSS_5.134c
punar āgatya coktavān BKSS_7.38b
punaruktaguṇākhyānam BKSS_19.172a
punar uktapriyālāpo BKSS_13.24c
punar utprekṣitā mayā BKSS_10.232d
punar brūhīti tenoktaḥ BKSS_15.146a
punarvasugṛhe stokān BKSS_24.1c
punaś ca gomukhenoktaṃ BKSS_7.81a
punaś ca bhinnapotaś ca BKSS_18.656a
punas tadvacanād mayā BKSS_13.10d
punaḥ kāpāliknoktaṃ BKSS_21.150a
punaḥ punar abhāṣata BKSS_10.192d
punaḥ prītatamenoktaṃ BKSS_15.147a
punaḥsaṃdarśanāyātas BKSS_9.73c
punaḥsaṃvaraṇaṃ cāsau BKSS_22.211c
pura evānuvarṇya tām BKSS_19.43b
purato mudrikālatā BKSS_10.254b
puram āspanditalokalocanām BKSS_1.91b
puram ekaṃ praśasyate BKSS_20.155b
purastāc cakravartinaḥ BKSS_4.10b
purastād aham āyāmi BKSS_19.47c
puras teṣām iyaṃ gāyād BKSS_18.575c
puras teṣāṃ savistaram BKSS_23.48b
puraṃ mānasalobhanam BKSS_9.93d
puraṃ saccaritair iti BKSS_16.25d
puraḥ purohitādīnām BKSS_5.18c
puraḥ praikṣata devatām BKSS_12.51b
puraḥ ṣṭhā ṣṭhoditasvanaḥ BKSS_18.466d
puraḥ sāmantasantatim BKSS_14.53d
puraḥ sthitvā nirāsanaḥ BKSS_20.195d
puraḥsthitvā sasaṃbhramaiḥ BKSS_5.162b
purāṇakadalīpuṭam BKSS_14.93d
purāṇārkarucāv iva BKSS_11.13b
purāṇi puruṣādi ca BKSS_9.6d
purādhiṣṭhānavāsinaḥ BKSS_20.414d
purānurūpaśobhaṃ ca BKSS_19.165a
purā maṇḍitakuṇḍalau BKSS_20.55b
purā vāmanarūpeṇa BKSS_17.112a
purīti ca yad ucyate BKSS_16.36b
purī bhogavatī nāma BKSS_5.129c
purīm udakadānakam BKSS_3.69b
puruṣaṃ puruṣaṃ tatra BKSS_23.15a
puruṣaṃ proṣitaprāṇam BKSS_20.73c
puruṣaḥ praṇipatya tam BKSS_19.162b
puruṣaḥ san striyam satīm BKSS_18.292d
puruṣā- eva mādṛśāḥ BKSS_22.303b
puruṣās tu caturvidhāḥ BKSS_10.15b
puruṣair bhūṣaṇādikam BKSS_9.56b
puruṣo jāyate tribhiḥ BKSS_5.2b
puruṣo māṃ vinītavat BKSS_10.39b
puruṣo 'yaṃ vibhāvyate BKSS_23.13b
puruṣau śrotriyākṛtī BKSS_16.89b
pure 'smin bhavatām iti BKSS_16.34d
puroḍāśaḥ śunā kila BKSS_2.7d
purodyānamanoharam BKSS_22.90d
purodhaḥprabhṛtīs tatra BKSS_2.23a
puro nāgarakāṇāṃ ca BKSS_16.87a
puro nāgarakāṇāṃ ca BKSS_17.119c
puropavanapadminīm BKSS_18.35b
puro 'mitagatiṃ divaḥ BKSS_20.302d
purohitapuraḥsarāḥ BKSS_1.74b
pury- asty ujjayinīti yā BKSS_1.1b
puryām atra śaratkāle BKSS_7.57a
pulinaṃ gomukho 'bravīt BKSS_9.14d
pulinaṃ no vyadarśayat BKSS_9.10d
pulinaṃ yāvad āgatā BKSS_9.19b
pulinaṃ sikatāsthalam BKSS_9.12b
puline yat tad āścaryam BKSS_9.13c
pulineṣu viśeṣataḥ BKSS_9.22d
puline hi padaṃ dṛṣṭvā BKSS_10.12a
pulinaiḥ sindhurājasya BKSS_18.310a
pulindapṛtanāpatat BKSS_18.207d
pulindabalam agrataḥ BKSS_8.32d
pulindaiḥ kila tat kṛtam BKSS_18.662d
pulīndrāṇāṃ puraḥ sthitaḥ BKSS_20.426d
puṣkariṇyāṃ tataḥ snātvā BKSS_18.167a
puṣkalena dhanena vā BKSS_17.12b
puṣṇāmi viphalāṃ tanum BKSS_18.288d
puṣṇīmo bhaginīm iti BKSS_5.223d
puṣpacchuritakuṭṭime BKSS_16.79b
puṣpapallavalājādyām BKSS_7.31c
puṣpayukte niśākare BKSS_6.1b
puṣpavatyā pariṣvaktaṃ BKSS_9.44c
puṣpoccayajalāhāra BKSS_18.551a
pustakadvayahastena BKSS_10.49a
pustakādau niveśyatām BKSS_10.51b
pūjayitvā tad udyānaṃ BKSS_5.172c
pūjitadvijadevatāḥ BKSS_18.664b
pūjitāmaraviprāgni BKSS_5.297a
pūjitaiva tvayā yat tvāṃ BKSS_5.299c
pūjyapūjitapūjakaḥ BKSS_15.5d
pūjyaṃ pūjitavaty- aham BKSS_5.299d
pūjyānām eva tad buddham BKSS_21.162c
pūjyebhyaḥ pūjitaṃ dinam BKSS_7.3b
pūjyair atrocyatām iti BKSS_2.43d
pūjyair abhyarthyatām iti BKSS_21.113d
pūjyair viśramyatām iti BKSS_22.59b
pūtam āhāram āharat BKSS_22.101d
pūritārthisamūhāśa BKSS_5.75c
pūrṇabhadro 'pi tasyaiva BKSS_5.316c
pūrṇaṃ paṭakuṭīkulam BKSS_18.585d
pūrṇād ivāndhatamasāni tuṣārakānter BKSS_18.613c
pūryamāṇān navāmbubhiḥ BKSS_15.136b
pūrvakāye nyapātayat BKSS_18.270d
pūrvam astīti bhāṣase BKSS_9.49b
pūrvam icchā prabhor abhūt BKSS_10.12b
pūrvam ekākinīṃ vayam BKSS_5.223b
pūrvam eva kṛtāñjaliḥ BKSS_10.115d
pūrvam eva sayānena BKSS_19.45c
pūrvam evāgamad divam BKSS_1.40d
pūrvavat sānudaso 'pi BKSS_18.697a
pūrvaṃ madanamañcukām BKSS_12.12b
pūrvaṃ vikaciko nāma BKSS_20.169a
pūrvaṃ saṃmantritārghas tvaṃ BKSS_18.329c
pūrvābhyāsād aśaṅkitaḥ BKSS_18.139b
pūrveṇa samaḍambare BKSS_7.33b
pṛcchati sma ca taṃ bhadra BKSS_19.170a
pṛcchati sma ca tāṃ putri BKSS_5.87a
pṛcchati sma tamālikām BKSS_21.121d
pṛcchati sma dṛḍhodyamam BKSS_21.103b
pṛcchati sma punarvasum BKSS_24.7d
pṛcchati sma surohakam BKSS_3.23d
pṛcchatyai kathitaṃ mayā BKSS_13.11b
pṛcchanti sma ca tatraikam BKSS_14.47a
pṛcchantīty ucyatām iti BKSS_18.400d
pṛcchāmi sma ca taṃ bhadra BKSS_20.272a
pṛcchāmi sma ca bhūyas tam BKSS_17.2a
pṛcchāmi sma tava priyām BKSS_14.109b
pṛcchāmi sma priyāvārttāṃ BKSS_12.63c
pṛcchāmi sma priyāṃ priye BKSS_18.76b
pṛcchyatāṃ sthiragarvo 'yaṃ BKSS_10.27c
pṛcchyantām iti pṛṣṭaiś ca BKSS_3.122c
pṛcchyantāṃ te 'pi teṣāṃ ced BKSS_20.198c
pṛthivī tu samāhūya BKSS_14.43a
pṛthivī mūlyam asyeti BKSS_18.381a
pṛthivīva surakṣitā BKSS_14.10d
pṛthivyāṃ kiṃ na dṛśyate BKSS_16.43d
pṛthivyāṃ santi yāvantaś BKSS_10.47a
pṛthulāḥ komalās tuṅgāḥ BKSS_20.60a
pṛthulair jaghanasthalaiḥ BKSS_20.241b
pṛṣṭato dattakasyāhaṃ BKSS_18.157a
pṛṣṭadhṛṣṭā hi mādṛśī BKSS_22.35d
pṛṣṭavantau ca sādaram BKSS_23.42b
pṛṣṭavān atha vegavān BKSS_14.59b
pṛṣṭavān asmi kasyedam BKSS_16.9c
pṛṣṭavān asmi gomukham BKSS_23.7b
pṛṣṭavān paricārikām BKSS_4.62d
pṛṣṭaś ca yuvarājena BKSS_20.329a
pṛṣṭas tābhyām anāgaraḥ BKSS_23.39b
pṛṣṭas tena bhavān kiṃ kim BKSS_19.90c
pṛṣṭasyeti tapasvinā BKSS_4.4b
pṛṣṭaḥ pukvasakena saḥ BKSS_5.215b
pṛṣṭaḥ svavṛtta ācaṣṭa BKSS_20.292c
pṛṣṭācaṣṭa niśāmyatām BKSS_12.7d
pṛṣṭāḥ svapnaṃ dvijātayaḥ BKSS_2.49d
pṛṣṭenodayenoktam BKSS_5.115a
pṛṣṭe hariśikhādīnāṃ BKSS_10.121a
pṛṣṭo gandharvadattayā BKSS_18.565b
pṛṣṭo bhāryāgaṇasya ca BKSS_4.1d
pṛṣṭo mānasavegena BKSS_14.16c
pṛṣṭo 'smi sattrapatinā BKSS_18.357c
pṛṣṭvā panthānam antare BKSS_18.220b
pṛṣṭhato janasaṃhateḥ BKSS_11.82d
pṛṣṭhato 'nantaro mama BKSS_18.465d
pṛṣṭhato 'nunayantaṃ ca BKSS_10.64a
pṛṣṭham āruhyatām iti BKSS_21.9d
pṛṣṭhasaṃvāhiketi tam BKSS_4.123d
pṛṣṭhaṃ duḥkhāyamānaṃ me BKSS_4.122c
potabhaṅgabhayād iti BKSS_19.168d
potabhaṅgāt kila cyutaḥ BKSS_18.403b
potabhaṅgādihetukam BKSS_18.307b
potam āruhya māmakam BKSS_19.156b
potam udvignavāhakam BKSS_19.128b
potas tena prapūritaḥ BKSS_18.330b
potasvāminam uktavān BKSS_22.5b
potaṃ prerayateti saḥ BKSS_22.4b
potaḥ sopānam āsadat BKSS_19.111d
potāpetasya jīvataḥ BKSS_18.364b
potena diśam īpsitām BKSS_19.109d
poteneva mahārṇavam BKSS_3.72b
paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā BKSS_22.312a
pautrāpaharaṇaśravāt BKSS_3.78b
pautrīm ehīty abhāṣata BKSS_20.118b
pautryāḥ prāṇaparitrāṇaṃ BKSS_20.115c
pauradhikkārakāritaḥ BKSS_18.135d
pauranetrotpalārcitaḥ BKSS_19.30d
pauram antaḥpuraṃ caiva BKSS_5.82c
pauraśreṇim avardhayam BKSS_18.599d
pauruṣād balavattaram BKSS_21.55b
paurair harṣakṛtotsāhair BKSS_18.612c
paurṇamāsī kṣapā kena BKSS_18.644c
paurṇamāsīśaśāṅkasya BKSS_18.227a
prakarṣo yasya yasyāṃ vo BKSS_10.122c
prakāreṇa ca yena tvaṃ BKSS_18.642a
prakārair bahubhir mṛgān BKSS_8.40b
prakārair mām upācarat BKSS_20.157b
prakārais caturair iti BKSS_9.69d
prakāśam api na śrutam BKSS_22.171d
prakāśamaraṇā- raṇāḥ BKSS_20.255d
prakāśam aham abravam BKSS_10.266d
prakāśān aprakāśāṃś ca BKSS_12.62a
prakāśitamanovṛttair BKSS_23.115c
prakīrṇakacasaṃcayam BKSS_20.94b
prakīrṇatanucandrikā BKSS_20.245d
prakīrṇapallavanyāsaṃ BKSS_9.53c
prakīrṇabahalatviṣaḥ BKSS_10.98b
prakīrṇasalilakrīḍā BKSS_20.27a
prakīrṇaṃ bījam etayā BKSS_10.267d
prakṛtibhraṣṭamānasaḥ BKSS_7.45d
prakṛtiṃ hātum agād vanaṃ narendraḥ BKSS_14.28d
prakṛtīs tāḥ sapālakāḥ BKSS_1.89b
prakṛtīḥ prakṛtipriyaḥ BKSS_2.23b
prakṛter viparītatvaṃ BKSS_1.39a
prakṛtyā pratibhāvatī BKSS_22.267b
prakṛtyaiva pradīpyate BKSS_18.24b
prakṛṣṭataralajjayā BKSS_5.90b
prakṛṣṭān ātmano guṇān BKSS_18.246b
prakrāman vilapāmi sma BKSS_18.338c
prakriyā saṃprasāritā BKSS_23.92d
prakrīḍantīm athāpaśyad BKSS_19.116a
prakṣayo na ca jāyante BKSS_20.152c
prakṣālanād dhi paṅkasya BKSS_15.56c
prakṣālaṃ paṭaśāṭakam BKSS_18.194d
prakṣālya caraṇau bhaktyā BKSS_19.4c
prakṣālya ca svayaṃ pādau BKSS_16.24c
prakṣipyate sa tatraiva BKSS_18.390c
prakṣīṇasvalpasainikāḥ BKSS_18.483b
prakṣīṇā paravāhinī BKSS_18.468b
pragalbhā- ramayiṣyanti BKSS_15.57c
pragalbhāḥ pratibhāvanto BKSS_23.115a
pragalbheva tam abravam BKSS_12.18d
pragalbho 'pi tapasvikaḥ BKSS_23.116b
pragītāyām abhūn mama BKSS_17.111b
pragīte saha vīṇayā BKSS_5.145b
prage draṣṭā svapanthānaṃ BKSS_20.235c
pracaṇḍāyudhamaṇḍalāḥ BKSS_15.99b
pracchannam upabhujyate BKSS_24.14d
pracchannaṃ gṛham ānayat BKSS_22.227d
pracchannaṃ ramaṇīyaṃ ca BKSS_9.45c
pracchādayati taṃ nṛpaḥ BKSS_22.175b
pracchādyaṃ ca tad asmābhir BKSS_5.267c
prajāgurujanādibhiḥ BKSS_18.425b
prajāpatiś ca durlagnaḥ BKSS_17.78c
prajāpālaḥ pitā hataḥ BKSS_1.27d
prajāpriyacikīrṣuṇā BKSS_1.47b
prajābhis tac ca na mṛṣā BKSS_1.82c
prajāsu ca viraktāsu BKSS_1.42c
prajās tvāṃ pālayantu ca BKSS_14.18b
prajāḥ śāstoktakāriṇaḥ BKSS_1.6b
prajāḥ sarvā- na bibhyati BKSS_3.74b
prajñaptikauśikasutapramukhair uktaṃ BKSS_23.124a
prajñayeva nivartitaḥ BKSS_18.593d
prajñātaiḥ phalamūlaiś ca BKSS_18.288c
prajñāparākramaprāṇaṃ BKSS_10.263c
prajñāprāṇadhanādibhiḥ BKSS_9.104b
prajvalajjvalanadyutiḥ BKSS_15.85b
praṇaman dṛśyatām iti BKSS_9.78d
praṇamāmi dhanādhipam BKSS_5.33d
praṇamya ca yatiprabhum BKSS_18.538b
praṇamya jananīm aham BKSS_18.175b
praṇamya tadanujñātaṃ BKSS_11.2c
praṇamya teṣu yāteṣu BKSS_19.147a
praṇayaṃ praṇayījanaḥ BKSS_10.88b
praṇayād aham arthitaḥ BKSS_5.228d
praṇayitvād abhās.ata BKSS_4.69d
praṇayinyo 'pi yoṣitaḥ BKSS_10.199d
praṇādaparihāriṇī BKSS_18.207b
praṇāmam acirād iti BKSS_10.246d
praṇāmaṃ kartum udyataḥ BKSS_5.158d
praṇāmaṃ kārayāmīti BKSS_10.255a
praṇālair makarānanaiḥ BKSS_20.26b
praṇipatya ca rājānāv BKSS_22.14a
praṇipatya tiro 'bhavat BKSS_20.412d
praṇipatyābravīd ehi BKSS_18.192c
prataran prataran dhīraṃ BKSS_15.136c
pratāgatyedam uktavān BKSS_18.495d
pratānabhujagādayaḥ BKSS_9.7b
pratāpena visāriṇā BKSS_18.185b
pratikūlo hi pārthivaḥ BKSS_3.62d
prati grāmam adhāvata BKSS_20.284d
pratijagmur yathāgatam BKSS_20.406d
pratijñākhaṇḍanamlānaṃ BKSS_18.32c
pratijñātāc caturguṇam BKSS_18.236b
pratijñāparvatasthirāḥ BKSS_18.203b
pratijñābhāravikṣepād BKSS_15.125c
pratijñām aham āgataḥ BKSS_18.31b
pratijñāya ca tāṃ kanyāṃ BKSS_21.169a
pratijñāhetudṛṣṭāntāḥ BKSS_21.42a
pratipakṣakṣayaṃ ghoram BKSS_20.428a
pratibuddha iti svapnam BKSS_5.46c
pratibuddhaḥ pipāsitaḥ BKSS_13.40d
pratibuddhaḥ pipāsitaḥ BKSS_20.75d
pratibuddhaḥ sasaṃtrāsaḥ BKSS_2.42c
pratibuddhā dadarśa sā BKSS_4.114b
pratibuddhān na cāpaśyaṃ BKSS_20.293c
pratibuddhā muneḥ sutā BKSS_19.55b
pratibodhya jalaṃ yāce BKSS_13.42c
pratibodhyedam abravīt BKSS_5.265d
pratibhānti sma tāni mām BKSS_17.30b
pratimallabhujānāma BKSS_20.233a
pratimānitavān sarvān BKSS_23.16c
pratimās tāvad āsatām BKSS_20.246b
pratiyātas tapovanam BKSS_14.19d
prati vārāṇasīm agām BKSS_21.5d
pratiśrutya tatheti ca BKSS_2.18b
pratiśrutya tatheti ca BKSS_21.120b
pratiṣiddhaḥ sa caikena BKSS_18.44a
pratiṣiddhā kuṭumbinām BKSS_18.105b
pratiṣiddhāḥ stha yan mayā BKSS_14.120b
pratiṣiddho na kenacit BKSS_2.55d
pratiṣṭha svapuraṃ prati BKSS_22.290b
pratiṣṭhāmahe kānanam BKSS_8.30d
pratiṣṭhethāṃ yuvām iti BKSS_18.578d
pratiṣṭhe sasuhṛt prātaḥ BKSS_11.82c
pratisaṃbhāṣaṇaṃ yataḥ BKSS_3.110b
pratīkāraśatāvadhyaṃ BKSS_20.344c
pratīkāro bhavatv iti BKSS_3.53d
pratīkṣante dināni te BKSS_19.125d
pratīcim upasarpati BKSS_19.42d
pratīcchatu varaṃ bhavān BKSS_14.88b
pratītā tān ayācata BKSS_21.113b
pratītiḥ piṣṭapatraye BKSS_18.547d
pratītenāvṛtas tataḥ BKSS_18.611b
pratīto gandhaśāstrajñaṃ BKSS_19.73c
pratīpaṃ nīyatām iti BKSS_10.73d
pratīhārāya pṛcchate BKSS_23.75b
pratīhārī nyavedayat BKSS_11.64b
pratīhārīṃ yaśodharām BKSS_4.26b
pratīhāreṇa kathite BKSS_23.31c
pratodagarbham ādhāya BKSS_10.39c
pratyakṣam anubhūyate BKSS_4.43d
pratyakṣam api tāṃ smaran BKSS_3.41d
pratyakṣam api yad dṛṣṭaṃ BKSS_20.422c
pratyakṣam eva pūjyānāṃ BKSS_3.118c
pratyakṣasyānumānena BKSS_20.200c
pratyakṣaṃ bhavatām api BKSS_23.78d
pratyakṣeṇa kim īkṣate BKSS_10.109d
pratyakṣeṇāpi tadrūpaṃ BKSS_10.108c
pratyagrais tarpayiṣyāmo BKSS_18.205c
pratyabhijñāya tad vacaḥ BKSS_18.677b
pratyabhijñāya māṃ cirāt BKSS_18.148b
pratyayārthaṃ visarjyatām BKSS_11.22b
pratyavekṣyaṃ sadā tvayā BKSS_10.156b
pratyākhyātā yadānena BKSS_3.121a
pratyākhyātum aśaktena BKSS_16.84a
pratyākhyānakadarthanām BKSS_17.178d
pratyākhyānavicittas tu BKSS_23.86a
pratyākhyānaṃ ca nitarām BKSS_17.176a
pratyāgatya ca dattakaḥ BKSS_20.9b
pratyāgatyedam abravīt BKSS_12.26b
pratyāśvastas tatas tasya BKSS_19.98a
pratyāsannakaragṛheva taruṇī kṛcchrān nināya kṣapām BKSS_5.326b
pratyāsannakaragrahāḥ BKSS_15.43b
pratyāhṛtamanās tayā BKSS_18.631b
pratyāhṛtya tataś ceto BKSS_11.8a
pratyāhṛtyedam abravīt BKSS_10.210d
pratyuktam itareṇāpi BKSS_23.38c
pratyuktaṃ sakalaṃ mayā BKSS_18.303d
pratyutpannamahāsukhaḥ BKSS_18.308d
pratyudgamya tayā cāsau BKSS_19.117a
pratyudgamya sasaṃbhramā BKSS_4.29b
pratyupasthitakālasya BKSS_18.21a
pratyūcur darśitasmitāḥ BKSS_5.7d
pratyekaṃ ca mukhāny eṣām BKSS_17.87a
prathamaṃ mām avandata BKSS_15.2b
prathamād vāsakād yau ca BKSS_22.136a
prathameva vivarjitā BKSS_17.142d
pradakṣiṇīkṛtya sa tān BKSS_8.53c
pradadāv atha sarvasvaṃ BKSS_19.95a
pradāya prāṇinaḥ prāṇān BKSS_10.7c
pradāya yadi me prāṇān BKSS_9.76a
pradīpaśikhayā kūṭā- BKSS_18.389c
pradīpārciḥkadambakaiḥ BKSS_20.40d
pradeśaṃ pārvatīpituḥ BKSS_5.22d
pradeśān bahuśo bahūn BKSS_12.62b
pradeśe kvāpi yātavān BKSS_5.248d
pradeśe yatra cāmbhodhir BKSS_19.193a
pradeśaiḥ puṣkarādibhiḥ BKSS_10.91b
pradoṣa eva kṣaṇadā BKSS_11.75c
pradoṣe kvāpy apakrāntā BKSS_22.188c
pradoṣe tam abhāṣata BKSS_21.61d
pradoṣe niryayau gṛhāt BKSS_1.17d
pradoṣe pariṇītavān BKSS_13.1d
pradyotasya tad ālokya BKSS_5.290a
pradyotasya pitus tava BKSS_1.36b
pradyotasya puraḥ śaram BKSS_5.292b
pradyotena kilecchatā BKSS_2.49b
pradviṣyād ghṛtapāyasam BKSS_16.73d
pradhānaguṇabhūṣaṇāḥ BKSS_13.30b
pradhvanantīṃ śṛṇomi sma BKSS_20.191c
pradhvastadhvāntasaṃcayam BKSS_5.126d
pranṛttā- nṛtyavedinaḥ BKSS_11.7b
pranṛttāḥ śvaśurā- api BKSS_5.79d
prapañca iti tām aham BKSS_20.217b
praphullanayanotpalā BKSS_11.60d
prabalena balāhakaḥ BKSS_12.23d
prabalenāṅgajanmanā BKSS_4.92d
prabuddhāḥ stutadevatāḥ BKSS_10.127b
prabuddhair gardhagṛddhena BKSS_23.61c
prabuddho vilalāpa saḥ BKSS_20.386b
prabodhyāha sma nāyakaḥ BKSS_18.486d
prabhañjanaparāhataḥ BKSS_18.361b
prabhayeva divākaraḥ BKSS_19.37d
prabhavaḥ sarvadharmāṇāṃ BKSS_21.14c
prabhaveṇādhivāsitam BKSS_18.72b
prabhākuñcitalocanam BKSS_9.55d
prabhāte tān ahaṃ prāptān BKSS_15.51a
prabhāte prasthitaś cainām BKSS_18.219a
prabhāte mām avandanta BKSS_15.1c
prabhāte rājaputrāya BKSS_19.148c
prabhādalitacandrikā BKSS_15.84d
prabhāmaṇḍalasaṃsarga BKSS_5.98c
prabhāmbhaḥsaṃtativyasta BKSS_5.19c
prabhāva iva dehavān BKSS_20.141d
prabhāvād yasya śārdūlair BKSS_20.359a
prabhāvān nirupadravāḥ BKSS_14.96d
prabhāsayanti dhāvantīṃ BKSS_14.53c
prabhāsitatapovanā BKSS_12.52b
prabhāḥ samukuṭaprabhāḥ BKSS_14.53b
prabhunā devadevena BKSS_5.312c
prabhum eva jighāṃsanti BKSS_6.31c
prabhur ity atha bhūpatiḥ BKSS_1.48d
prabhuṃ bhojanakovidam BKSS_16.62b
prabhūr bharatarohakam BKSS_2.60b
prabhopahatabhāskarā BKSS_4.10d
prabhor adhikam ātmānam BKSS_10.19c
prabho vidher vidheyatvād BKSS_1.39c
pramattajanamānasam BKSS_8.5d
pramattam asahāyaṃ ca BKSS_20.129a
pramadākranditadhvanim BKSS_18.57d
pramadā na bhaviṣyati BKSS_22.31d
pramadāmadirārasam BKSS_18.91b
pramadāyāḥ pramādinā BKSS_20.86d
pramadāvacanaṃ kṛtam BKSS_22.60d
pramadāsu pravartate BKSS_12.60d
pramāṇatvaṃ pramīyate BKSS_20.200d
pramāṇaṃ bhagavān iti BKSS_5.137d
pramāṇaṃ yoṣitām api BKSS_18.317d
pramāṇaiḥ pratipāditaḥ BKSS_3.123d
pramādāt kṛṣṇae uddhṛte BKSS_1.37b
pramādyanti sacetasaḥ BKSS_11.55d
pramāpayitum icchataḥ BKSS_15.126d
pramīto himavaty asmin BKSS_18.434c
pramukhā- niryayur dvijāḥ BKSS_2.77d
pramṛjyāśru babhāṣire BKSS_1.74d
pramṛṣṭākṣīm abhāṣata BKSS_18.539d
pramodagadgadālāpaḥ BKSS_18.539c
pramodadhvanite yātaṃ BKSS_15.10c
prayacchaty ayutaṃ yaś ca BKSS_23.103a
prayacchāmi balād api BKSS_20.117b
prayatnāt pālyatām iti BKSS_8.36d
prayatnād dhairyam ādhāya BKSS_12.18c
prayāṇakaiś ca yāvadbhir BKSS_22.134a
prayāṇād eṣa viśvilaḥ BKSS_5.248b
prayātaḥ pitur antikam BKSS_6.18d
prayāti sthiratām iti BKSS_22.33d
prayuktajayaghoṣaṇaḥ BKSS_8.11d
prayuktaratnapuṣpārgham BKSS_10.102c
prayuktaṃ bhartṛdārikā BKSS_10.240b
prayuktārghādisatkriyām BKSS_4.30b
prayuktārghyādisatkārau BKSS_18.660a
prayuktā viṣakanyakā BKSS_10.142d
prayuktās te nṛpeṇaiva BKSS_18.653c
prayuktāḥ kramaśas tataḥ BKSS_9.67d
prayukte mayi ye dāsyau BKSS_19.55c
prayuṅkte nirghṛṇaḥ śastraṃ BKSS_21.33c
prayuñjītaitam īdṛśam BKSS_1.50d
prayogakuśalair mama BKSS_7.76d
prayogakuśalo yataḥ BKSS_7.76b
prayogāvṛttisādhanā BKSS_11.68d
prayogeṣu ca daṣāṇāṃ BKSS_1.8c
prayogo 'yam anuṣṭhitaḥ BKSS_5.8d
prayogo 'yam anuṣṭhitaḥ BKSS_12.59b
prarohantu yathā purā BKSS_17.162d
pralayānalasaṃtatiḥ BKSS_15.85d
pravartitāni sattrāṇi BKSS_18.363c
pravartitā nṛpatinā BKSS_5.173c
pravartyo gurubhiḥ kārye BKSS_18.240a
pravādaḥ kathyatām iti BKSS_1.34d
pravidhūya vadhūr aṅgaṃ BKSS_22.143c
praviveśa niveśanam BKSS_1.16d
praviveśa manoramā BKSS_5.182b
praviveśāvarodhanam BKSS_19.119d
praviveśāvicāryaiva BKSS_18.447c
praviśaty eva pāruṣya BKSS_16.17c
praviśan dhautapādaś ca BKSS_17.72a
praviśan bhartṛdārakaḥ BKSS_10.101b
praviśāmi citām iti BKSS_20.353d
praviśāmi sma tatrāham BKSS_16.13a
praviśīrṇaḥ payaḥpūrṇaḥ BKSS_18.361c
praviśed api nāmeyaṃ BKSS_18.625c
praviśemāṃ guhām iti BKSS_5.66d
praviśya kathayām āsa BKSS_22.277c
praviśya gṛhakānanam BKSS_12.63b
praviśya tvarayāliṅgad BKSS_18.627c
praviśya dvāradeśataḥ BKSS_19.69b
praviśya paricārikā BKSS_20.294b
praviśya rathasaṃkṣobha BKSS_10.138c
praviśya sahasāchyāsta BKSS_19.145c
praviśya stūyamānaś ca BKSS_5.82a
praviśyāntaḥpuraṃ nṛpaḥ BKSS_1.33b
praviśyāpaśyam udyāna BKSS_16.12c
praviṣṭaś ca gṛhān niśi BKSS_5.258d
praviṣṭasya gṛhaṃ mama BKSS_18.193b
praviṣṭaṃ hṛdayaṃ yataḥ BKSS_7.80b
praviṣṭaḥ ko 'pyayaṃ viṭaḥ BKSS_18.133b
praviṣṭaḥ prāg bhujaṃgamaḥ BKSS_20.77d
praviṣṭātapacandrikām BKSS_18.156d
praviṣṭā hṛdayaṃ sā me BKSS_18.625a
praviṣṭo 'haṃ suhṛdgoṣṭhīṃ BKSS_17.125a
praviṣṭo hṛṣṭahṛdayaḥ BKSS_5.174c
pravīṇair brāhmaṇaiḥ saha BKSS_15.42b
pravīṇaiḥ prāśnikair iti BKSS_23.56d
pravṛttabhramarotsavam BKSS_9.37d
pravṛttaḥ kranditadhvaniḥ BKSS_18.231d
pravṛttaḥ prārthitas tayā BKSS_15.96d
pravṛttaḥ sahasā hāsaḥ BKSS_18.84c
pravṛttāyāṃ puraṃ prati BKSS_19.48b
pravṛttāvartanīti te BKSS_15.8b
pravṛttim upalabhya tām BKSS_18.404b
pravṛttotsavam āgamam BKSS_13.2d
pravṛttodakadānakām BKSS_5.288d
pravṛddhapramadonmādā BKSS_18.597c
pravṛddhasukhabhāginaḥ BKSS_10.175b
pravṛddhāṃś ca viśuddhā:mśu BKSS_18.228c
pravṛṣṭā vṛṣṭim aśmanām BKSS_2.70d
praveśito 'smi muditair BKSS_5.128c
praveṣṭā dhanarāśinā BKSS_22.41d
praveṣṭumanasas tataḥ BKSS_18.413b
pravrajanti mumukṣavaḥ BKSS_18.90d
pravrajyākaṅkaṭeṣu yaḥ BKSS_21.33b
pravrajyām āsthitā- nūnam BKSS_17.100c
praśastalakṣaṇagaṇān BKSS_10.93a
praśastaṃ dinam adyaivaṃ BKSS_17.167a
praśastir iva vinyastā BKSS_9.95c
praśaste tithinakṣatre BKSS_18.251c
praśastair anvitāṃ tatra BKSS_10.91a
praśasyavarṇasaṃsthānā BKSS_9.95a
praśasyaiḥ śrūyatām asau BKSS_2.34d
praśaṃsantaś ca gomukham BKSS_9.3b
praśaṃsan sarasīḥ kvacit BKSS_20.265b
praśaṃsāmi guṇān iti BKSS_20.66d
praśaṃsāmi sma cāpadaḥ BKSS_18.535b
praśāntajanasaṃpāte BKSS_21.61c
praśāntaprabalaśramaḥ BKSS_18.393b
praśāntāgantusaṃtāpā BKSS_20.24c
praśāntocchvāsaniḥśvāse BKSS_22.105a
praśāntotpātavātatvāt BKSS_19.100a
praśnaprativacaḥkṣamāḥ BKSS_7.65d
praśnādigranthasārajñaś BKSS_18.9a
praśnānugraham arhanti BKSS_7.75c
praṣṭavyaś ca tvayā nāhaṃ BKSS_5.204a
praṣṭavyaḥ suhṛdā tava BKSS_20.11b
praṣṭavyāv api na kṣudrau BKSS_15.140a
praṣṭavyāḥ santi cāsmākaṃ BKSS_20.7c
praṣṭavyau kuta eva tau BKSS_15.140d
prasaṅgakathayānayā BKSS_10.153b
prasannakaniveśane BKSS_20.290b
prasannavadanaṃ cārāt BKSS_20.288a
prasanne netratārake BKSS_7.40b
prasannaiḥ saprasannakaiḥ BKSS_21.1d
prasanno dhruvakādīnāṃ BKSS_18.93c
prasaranti na pāṇayaḥ BKSS_18.127d
prasarpadbahalaprabhaḥ BKSS_23.59b
prasarpan maṅgaladhvanim BKSS_7.31b
prasahya svīkariṣyāmi BKSS_20.342c
prasahyoddharati prabhuḥ BKSS_2.46b
prasādaviśadānanā BKSS_11.50b
prasādaṃ cakṣuṣām iti BKSS_9.71d
prasādaḥ kriyatām iti BKSS_4.104d
prasādaḥ kriyatām iti BKSS_5.168d
prasādaḥ kriyatām iti BKSS_10.27d
prasādaḥ saṃkaṭeṣu mām BKSS_4.9b
prasādāt tāta tātasya BKSS_1.67a
prasādād aryapādānāṃ BKSS_13.2a
prasādād aryaputrasya BKSS_9.66c
prasādān mantrivṛṣayor BKSS_1.62c
prasādān mitravarmanaḥ BKSS_18.197b
prasādāl lokadhāriṇaḥ BKSS_4.121d
prasāde sati kathyatām BKSS_23.71b
prasādaiḥ phalitair iti BKSS_15.46d
prasāritabhujaṃ gurum BKSS_5.213d
prasāritabhujaḥ prahvam BKSS_20.307c
prasāritas tvayā kasmād BKSS_21.41c
prasāritāṅgulīkena BKSS_10.49c
prasārya sabhujān pādāñ BKSS_23.88c
prasiddham abhidhīyate BKSS_19.53b
prasiddhaḥ priyavīṇatvād BKSS_16.37c
prasiddhā tasya nāmnāpi BKSS_22.21c
prasiddhā- hi guṇās tava BKSS_20.172b
prasiddhim agamad bhuvi BKSS_5.173d
prasiddhim upayātv iti BKSS_5.108d
prasīdatu bhavān iti BKSS_12.77d
prasīdantu tam ākhyāta BKSS_9.71c
prasuptae iva saṃsāre BKSS_10.106c
prasuptam abhavan mama BKSS_13.41b
prasuptām eva dayitām BKSS_3.71a
prasūtā cāsmi daśame BKSS_5.106a
prasūtādya kuṭumbinī BKSS_22.83b
prasūtā pṛthivī sutam BKSS_14.10b
prasūtiḥ pratyupasthitā BKSS_21.81b
prasūyantāṃ kulastriyaḥ BKSS_17.163d
prasṛṣṭānandanetrāmbur BKSS_3.108c
praskhalaccaraṇaḥ kvacit BKSS_18.345b
prastāvāvahito 'bhavam BKSS_10.257d
prastāve kvacid ācaṣṭa BKSS_8.45c
prastāve yan mayā pūrvaṃ BKSS_12.39c
prastutaṃ vartyatām iti BKSS_5.194d
prasthāpitam avācayat BKSS_22.29d
prasthāya prāptavān gṛham BKSS_23.104d
prasthitaś ca mahārṇavam BKSS_19.158b
prasthitaś ca vihiṃsitum BKSS_8.49b
prasthitaś cintayitvā ca BKSS_18.264c
prasthitaṃ tam uvāca sā BKSS_20.365b
prasthitaṃ yavanān prati BKSS_18.663d
prasthitaṃ yavanīṃ prati BKSS_18.283d
prasthitaḥ kva bhavān iti BKSS_22.157d
prasthitaḥ padagaḥ pathi BKSS_22.140d
prasthitaḥ pādacāreṇa BKSS_17.48c
prasthitā chāgasaṃtatiḥ BKSS_18.464b
prasthitā prasthitām dṛṣṭvā BKSS_10.197a
prasthitāyāṃ tato devyām BKSS_11.59a
prasthitāṃ kundamālikām BKSS_22.232d
prasthito yuṣmadantikam BKSS_12.27d
prasthito veśam asmṛtiḥ BKSS_12.58b
prasthitau svaḥ svadeśāya BKSS_18.687c
prasphurantaṃ prabhinnavān BKSS_18.665d
praharṣotkarṣavicchinna BKSS_18.598a
prahāraḥ sa tu me jāto BKSS_20.36c
prahitāgatya dārikā BKSS_11.93b
prahṛṣṭaparicārakaḥ BKSS_13.37d
prahṛṣṭaḥ samupāviśat BKSS_9.79d
prahṛṣṭā- guhyakāṅganāḥ BKSS_19.130b
prahṛṣṭāṃ nagarīm iti BKSS_5.174d
prahṛṣṭena mahībhṛtā BKSS_22.307b
prahṛṣṭo marubhūtikaḥ BKSS_12.65b
prahlādināmitagateḥ kathitena jātam BKSS_9.108c
prahvaṃ hariśikhaṃ tataḥ BKSS_7.25d
prākampata bhayena sā BKSS_5.244d
prākāraśṛṅgarandhreṇa BKSS_20.79c
prākārasya tataḥ khaṇḍam BKSS_5.324a
prākāraṃ samayā vrajan BKSS_20.70b
prākārām alakāpurīm BKSS_5.23d
prāk prācīm agamad diśam BKSS_5.285d
prāg abhūs tvam upekṣakaḥ BKSS_18.424d
prāgalbhetām itas tataḥ BKSS_15.102d
prāgalbhyān mṛduvailakṣyo BKSS_7.43c
prāgād aṅgārakaṃ prati BKSS_9.107d
prāgdvāreṇa ca niryāya BKSS_8.12a
prāgvātālīm ivāmbhodaḥ BKSS_18.319c
prācīm aruṇaśociṣā BKSS_16.4d
prācīṃ kamalinīpriyaḥ BKSS_19.42b
prājñānām iva saṃpadaḥ BKSS_18.216d
prājñena kalamās tvayā BKSS_20.401b
prājñena pitṛbāndhavāḥ BKSS_18.177d
prājñair abhimukhā- gatāḥ BKSS_3.56b
prājño vāṇijadārakaḥ BKSS_18.358b
prāṇatrāṇaparāyaṇaḥ BKSS_18.209b
prāṇadānopakāriṇam BKSS_9.75b
prāṇadhāraṇakāraṇam BKSS_22.251b
prāṇān api parityajet BKSS_12.31d
prāṇān api parityajet BKSS_18.650d
prāṇānāṃ ca guṇānāṃ ca BKSS_20.402a
prāṇāpaharaṇodyatam BKSS_10.208b
prāṇāpānau ca yatnena BKSS_10.69c
prāṇāmaśapathādibhiḥ BKSS_20.210d
prāṇā- yasyopayujyante BKSS_18.474c
prāṇā- hy ete bahiścarāḥ BKSS_18.343d
prāṇino jalacāriṇaḥ BKSS_19.100d
prāṇihatyāvipāko 'yam BKSS_4.105c
prāṇair evātha vā kṛtam BKSS_18.493b
prāṇair muktaḥ priyair iti BKSS_18.497d
prātar gantāsi tām iti BKSS_18.353d
prātar bhojanavelāyāṃ BKSS_7.34c
prātar mahāntam adhvānaṃ BKSS_18.439a
prātar mātaram abravam BKSS_18.169d
prātar mām idam abravīt BKSS_15.11b
prātar vārāṇasīṃ prati BKSS_21.67b
prātaś ca pāṇḍyamathurām BKSS_18.368a
prātaś cāgāt punarvasuḥ BKSS_23.82d
prātaḥ krośadvayātītaḥ BKSS_18.355a
prātaḥ pravahaṇāśritaḥ BKSS_19.30b
prātaḥ pravahaṇenaiva BKSS_11.76a
prātaḥ sādaram ādatta BKSS_10.196c
prātiṣṭhaṃ dūram antaram BKSS_18.319d
prātiṣṭhāmahi rodhasā BKSS_18.429d
prātiṣṭhe bandisaṃghāta BKSS_8.11c
prātiṣṭhe saha sārthena BKSS_18.201c
prādāma salilāñjalim BKSS_18.484d
prādiṣātāṃ sasaṃmadau BKSS_18.383b
prādhānyaṃ tan niśāmyatām BKSS_22.1d
prādhānyaṃ tena kāmasya BKSS_10.11c
prādhāvann abhi jāhnavīm BKSS_20.370d
prāntam aprāpya mādṛśaḥ BKSS_17.126b
prāpaṃ toyanidhes taṭam BKSS_18.255d
prāpaṃ vārāṇasīṃ tataḥ BKSS_21.21d
prāpitā jaladhes taṭam BKSS_18.666d
prāptakālam idaṃ śreya BKSS_1.43a
prāptakālam idaṃ stutvā BKSS_20.417a
prāptakomalayauvanāḥ BKSS_7.61b
prāptavantau parāvṛtya BKSS_22.8c
prāptas te duhitur varaḥ BKSS_5.211d
prāptaṃ hariśikho 'pṛcchat BKSS_11.29c
prāptaḥ kṛcchratamas tvayā BKSS_18.528b
prāptaḥ paṅkajinīṃ yathā BKSS_11.10b
prāptaḥ sopānapaddhatim BKSS_10.105d
prāptā naktaṃcarāṅganā BKSS_18.262d
prāptā- nāgavanodyānaṃ BKSS_8.25c
prāptālekhyaśarīratām BKSS_19.81d
prāptāś caṇḍeśvarāsannāś BKSS_15.116c
prāptā- hariśikhādayaḥ BKSS_8.51d
prāptā- hariśikhādayaḥ BKSS_11.90b
prāptāḥ pretavane siddhiṃ BKSS_20.106c
prāptitaś cakravartinam BKSS_3.89d
prāptuṃ mattaḥ sa vāñchati BKSS_5.267b
prāpte ca dvādaśe 'hani BKSS_6.6b
prāpnuyād bhartṛdārikā BKSS_17.74d
prāpnomi sma vaṇikpatham BKSS_16.50d
prāpya gaṅgātaṭāmbaram BKSS_20.381d
prāpya cāticirāc campām BKSS_20.327a
prāpya viṣṇupadītaṭam BKSS_18.484b
prāpya sarvāṅgasaṃgatim BKSS_12.71d
prāpyaṃ prāṇivadhena yat BKSS_18.473d
prāpyāpi śriyam īdṛśam BKSS_15.48d
prāpyaināṃ ninditām iti BKSS_4.91d
prāmāṇyam anujānatā BKSS_21.68b
prāyapaṇyaṃ vaṇikpatham BKSS_10.61d
prāyaścittaṃ vrajan kartuṃ BKSS_1.83c
prāyaścittaṃ samācara BKSS_3.124b
prāyaścittair apohyate BKSS_21.162b
prāyas tuṣyanti ḍiṇḍikāḥ BKSS_17.96d
prāyaṃ pūritasarvecchāṃ BKSS_18.368c
prāyaṃ bhojanamaṇḍapam BKSS_16.66d
prāyaḥ pratyakṣam eva ca BKSS_14.119d
prāyaḥ sajjanasaṃsadaḥ BKSS_23.10b
prāyaḥ samānaśīleṣu BKSS_18.113c
prāyaḥ sarvaśarīriṇām BKSS_21.45b
prāyām aṅgārakaṃ prati BKSS_20.318d
prāyeṇa viguṇeṣv api BKSS_20.341b
prāyo vācālatāphalāḥ BKSS_22.124b
prārthanāphalam aṇv api BKSS_23.14d
prārthanābhaṅgajaṃ duḥkham BKSS_20.115a
prārthanābhaṅgaśaṅkayā BKSS_17.166b
prālapaṃ gaganonmukhaḥ BKSS_12.24d
prāvartata sarasvatī BKSS_17.150d
prāvivikṣaṃ mahodadhim BKSS_19.181d
prāviśat kanyakāgṛham BKSS_19.121d
prāviśat tvaritaḥ puram BKSS_21.29d
prāviśat paścimārṇavam BKSS_20.23d
prāviśat sa nṛpālayam BKSS_19.165b
prāviśaṃ kanyakāgāraṃ BKSS_20.156c
prāviśaṃ gṛham ṛddhimat BKSS_16.55b
prāviśaṃ nisvanadvīnaṃ BKSS_16.18c
prāviśaṃ bhavaneśvaram BKSS_18.67d
prāviśaṃ mātur ādeśād BKSS_18.617c
prāviśaṃ vāsamandiram BKSS_18.72d
prāviśaṃs tadviyogārtaṃ BKSS_19.133c
prāviśāma tataḥ purīm BKSS_11.102d
prāvīṇyaṃ gajanītiṣu BKSS_10.123b
prāvṛḍantam ivāpagā BKSS_7.8b
prāvṛḍjaḍam ivāmbhodaṃ BKSS_20.326c
prāvṛtya ca tataḥ paśya BKSS_22.249c
prāvṛtya saśiraḥpādaṃ BKSS_17.42c
prāvṛtyāgatya mastakam BKSS_5.249b
prāvṛṣeṇyām iva kṣapām BKSS_19.33d
prāvocan nīcakaistarām BKSS_17.166d
prāśaṃsat khaṇḍamodakān BKSS_7.49d
prāsādatalam arohad BKSS_3.9c
prāsādatalam āruhya BKSS_7.81c
prāsādatalavartinam BKSS_3.22b
prāsādam āroham udāraśobhaṃ BKSS_7.82c
prāsādasurasadmanām BKSS_20.149b
prāsādasyopari dhvaniḥ BKSS_18.131b
prāsādaṃ daityaghātinaḥ BKSS_4.97d
prāsādāgramahāhrade BKSS_20.23b
prāsādāgrād avātarat BKSS_20.33d
prāsādāgre yad uktāḥ stha BKSS_18.299c
prāsādāt prāsravat toyaṃ BKSS_20.26c
prāsādādigatā ca mām BKSS_20.289b
prāsādān yatra paśyantaḥ BKSS_1.2a
prāsāde kvacid aśrauṣaṃ BKSS_20.41c
prāsādeṣu ca jalpantīr BKSS_17.52a
prāsthāpayat saha vareṇa vaṇiktanūjām BKSS_22.133d
prāhiṇot paricārakān BKSS_22.134d
prāhiṇod yuṣmadantikam BKSS_20.417d
prāṃśu kāñcanatoraṇam BKSS_8.27b
prāṃśukāśaśarākāraḥ BKSS_20.357b
prāṃśukodaṇḍamaṇḍalā BKSS_18.462b
prāṃśuprākāragarbhasthāḥ BKSS_17.72c
prāṃśuprākārataḥ prāṃśor BKSS_1.13c
prāṃśuprāgvaṃśakānanaḥ BKSS_20.262b
prāṃśum āruhya śākhinam BKSS_20.435b
prāṃśur ucchrīyatāṃ dhvajaḥ BKSS_18.315b
prāṃśuvalmīkasaṃkulaḥ BKSS_20.382d
priyadāraḥ striyām iva BKSS_5.319d
priyaputrau priyāv iti BKSS_22.129d
priyayā ca prasannayā BKSS_18.93b
priyayā sahāham api tanniveśanam BKSS_18.92d
priyavāgdānamānitāḥ BKSS_2.19b
priyavādī prasannakaḥ BKSS_20.273d
priyasamaraparāvarodharuddhān BKSS_14.125c
priyaṃ mitraṃ priyasya vaḥ BKSS_11.56b
priyaḥ prītyāsmi satkṛtaḥ BKSS_18.350d
priyaḥ sādhur abhūt patiḥ BKSS_21.124b
priyākaratalārpitam BKSS_18.38d
priyākhyānaprahṛṣṭena BKSS_20.206a
priyāpatyaś ca yatnataḥ BKSS_20.377b
priyā madanamañjukā BKSS_13.51b
priyām ādāya gomukhaḥ BKSS_11.76b
priyā me mucyatām iti BKSS_18.340d
priyā raṅgam arañjayat BKSS_11.13d
priyālāpaśataprītam BKSS_22.66c
priyāṃ navavadhūveṣāṃ BKSS_13.1c
priyāṃ pravahaṇe sthitām BKSS_10.269b
priyāṃ prāṇair viyujyate BKSS_15.82b
priyāṃ madanamañjukām BKSS_15.78b
priyāṃ madanamañjukām BKSS_20.333b
priyāṃ vegavatīṃ prāpya BKSS_20.335c
privāviśleṣaviklavaḥ BKSS_18.338b
prīṇitāgnisuradvijaḥ BKSS_14.14b
prītabandhujanāvṛtam BKSS_22.295d
prītayā saha kāntayā BKSS_15.59b
prītayā sahitas tayā BKSS_18.73b
prītaś cāsmi tavānena BKSS_15.77a
prītaś ced dayase varam BKSS_18.554b
prītaḥ kathitavān asau BKSS_22.228b
prītaḥ kurubhakaḥ khalaḥ BKSS_22.142d
prītaḥ parijanas tataḥ BKSS_17.90b
prītaḥ prādāt sa me gṛham BKSS_18.385d
prītaḥ prītaṃ mahīpālaṃ BKSS_20.412c
prītaḥ śakro divaṃ yayau BKSS_15.147d
prītānucaravargeṇa BKSS_20.290a
prītā prāveśayad gṛham BKSS_22.181d
prītā vijñāpitā mayā BKSS_11.57b
prītāṃś ca paricārakān BKSS_18.404d
prītāḥ paurakumārakāḥ BKSS_8.31b
prītikaṇṭakitatvacā BKSS_22.296b
prītikrodhāv amuñcatām BKSS_14.100b
prītidāsaḥ punarvasuḥ BKSS_23.2b
prītinirvāsitatrapāḥ BKSS_7.2d
prītiniśvasitānilaiḥ BKSS_15.86b
prītim utpādayiṣyāmi BKSS_17.136c
prītir naḥ sthiratāṃ yāyād BKSS_22.9c
prītisnigdhaviśālākṣaḥ BKSS_15.42c
prītisphītākṣam ānanam BKSS_14.98d
prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ BKSS_12.84d
prītena ca mahībhujā BKSS_5.234b
prītena yūthapatinā BKSS_5.306c
prītenādityaśarmaṇā BKSS_5.60b
prītau vitaratām iti BKSS_15.146d
prītau samacarāvahi BKSS_18.310d
prītyā narendrasabham ucchrayitāgrahastam BKSS_6.33b
prītyā yaś conmukhaḥ paśyan BKSS_11.45a
prītyā saṃbhāvyatām iti BKSS_20.304d
prītyāham anayāhṛtaḥ BKSS_4.6b
prekṣaṇīyaṃ ca tad draṣṭum BKSS_14.71a
prekṣitaḥ kena kasyacit BKSS_3.30d
prekṣitā jīrṇakanyakā BKSS_19.58b
prekṣyamāṇaḥ sasaṃmadaiḥ BKSS_19.113b
pretarājakulād aham BKSS_10.209d
pretādhipadhanādhipau BKSS_23.12d
pretāvāsakṛtāvāso BKSS_3.125a
preto mām anayan niśi BKSS_20.162b
premasaṃbhramasaṃtrāsa BKSS_5.160c
prerayaṃ divasaṃ kṣaṇam BKSS_20.290d
preritaś cakravartinā BKSS_3.112d
preritaṃ yānapātraṃ ca BKSS_18.332c
preritaḥ tvām ahaṃ draṣṭuṃ BKSS_11.58a
preritaḥ paṭunānyena BKSS_19.144c
preritaḥ pavaneneva BKSS_12.23c
preryamāṇaṃ galāṣṭrābhiḥ BKSS_11.95c
preṣitas tvaṃ caraḥ kila BKSS_15.21d
preṣitaḥ prekṣituṃ vadhūm BKSS_15.19b
preṣitā gaṇikāvadat BKSS_18.121b
preṣyābhiḥ saha niryayau BKSS_22.160b
preṣyair āsannam āsitum BKSS_10.137d
prairayat tatra cāpaśyaṃ BKSS_10.76c
praiṣaṇīyajanocitam BKSS_14.123b
protsāhyatāṃ yathā kṣipram BKSS_14.91c
proṣitāmbhasi gambhīre BKSS_15.104c
proṣite jagatīpatau BKSS_7.68b
prauḍhā tāvad bhavatv iti BKSS_20.172d
prauḍhāyā- iva kanyāyāḥ BKSS_14.6c
plavena vyacarat sārdhaṃ BKSS_3.72c
pluṣṭasthāṇuvanākāra BKSS_8.32c
phalakeṣu kṛtākrandair BKSS_4.65c
phalabhāram ivānantaṃ BKSS_20.110c
phalam iṣṭam aniṣṭaṃ vā BKSS_2.43c
phalam utprekṣya dāruṇam BKSS_5.308b
phalamūlajalānilaiḥ BKSS_14.63d
phalaṃ yadi ca dharmasya BKSS_18.26a
phalaṃ sucaritasyaiva BKSS_23.80c
phalaṃ svapnasya kalpitam BKSS_2.47b
phalāni kusumāni vā BKSS_14.26d
phalāni mukulair iva BKSS_7.15d
phalinadrumasaṃkaṭāḥ BKSS_18.258b
phalena jñāsyasīty uktvā BKSS_10.257c
phalena samabhāvyata BKSS_20.424d
phalguṇīṣu vivāho 'yaṃ BKSS_20.163c
phullatāmarasāruṇaḥ BKSS_20.61b
phullanānālatāgṛham BKSS_18.621d
phullaśyāmālatāvṛtam BKSS_9.101d
phullānanasaroruhām BKSS_3.105d
phullāviralakandarāḥ BKSS_20.265d
phullāṃ kānanamallikām BKSS_14.65b
phullaiḥ kalpadrumair iva BKSS_17.80d
phūtkāro vāsuker iva BKSS_15.76b
bakulādisahāyo 'sāv BKSS_19.108c
bakulādīn uvāca sā BKSS_19.146b
baṭutvāt kṣiptacittasya BKSS_2.8c
baṭoś ca bhrāmyato bhikṣāṃ BKSS_2.8a
bata puṇyasya karmaṇaḥ BKSS_10.80b
badarīkhadiraprāya BKSS_20.357c
badarījhāṭaveṣṭite BKSS_20.361b
baddhaparyaṅkavānaram BKSS_18.517d
baddhamuṣṭikaraḥ krodhād BKSS_6.19c
baddhaṃ skandhe kadambasya BKSS_9.60a
baddhāñjalir athovāca BKSS_1.79a
baddhāñjalir abhāṣata BKSS_10.206b
baddhāñjalir narapatir BKSS_5.168a
baddhā prītir abuddhinā BKSS_1.20d
baddhāṃ dolām adhiṣṭhāya BKSS_3.19c
baddho 'haṃ naraśambaraḥ BKSS_18.414b
baddhvā mūrdhani cāñjalim BKSS_18.470b
badhnan parikaraṃ dvijān BKSS_2.61b
bandinaḥ paṭhataḥ ślokam BKSS_18.131c
bandināṃ medinīpatim BKSS_5.75b
bandināṃ vanditāni ca BKSS_18.581d
bandivṛndair vibodhitaḥ BKSS_2.21b
bandistutiguṇānvayaḥ BKSS_19.163b
bandhanād iva pallavaḥ BKSS_20.61d
bandhayām āsa rājānaṃ BKSS_1.44c
bandhayitvā gajaṃ stambhe BKSS_3.22a
bandhayitvā ca śāṇḍilyaṃ BKSS_2.68c
bandhayitvāśu nimnagām BKSS_19.25b
bandhubhir brāhmaṇādīṃś ca BKSS_22.15c
bandhuraskandhakaṃdharam BKSS_20.233b
bandhuvyasanapīḍitāḥ BKSS_20.386d
bandhūkacūtakāstambaiḥ BKSS_20.238a
bandhūkataralaṃ hāram BKSS_20.186c
bandhūkam iva rājate BKSS_5.42d
babandha dṛḍham ambare BKSS_22.166d
babhañja sa ca saṃdehaḥ BKSS_15.129c
babhūvur bhrātaraḥ kecit BKSS_15.108a
balavattaragupto hi BKSS_23.24c
balavatsaṃśrayāt kena BKSS_20.319c
balavadbhyām athākramya BKSS_13.15a
balavanmanmathāpāsta BKSS_19.79a
balaṃ caturguṇaṃ tasmād BKSS_14.76c
balākācakralāñchanaiḥ BKSS_20.19b
balākādyutipiñjaram BKSS_3.100b
balāt kāmayamānasya BKSS_14.89a
balāt pratyānayaṃ saṃjñāṃ BKSS_10.209c
balād agnigṛhān nītaḥ BKSS_2.7c
balād apahṛtābalā BKSS_18.336d
balād ākṛṣya gatavān BKSS_7.50c
balād bhoktum upakrāntas BKSS_14.86c
balāv iva mahīpāle BKSS_18.645c
balināṃ pramadājanaḥ BKSS_13.48d
balibhir dvijakuñjaraiḥ BKSS_2.16b
balirājyaṃ na durlabham BKSS_18.645d
baliṃ chalayatā kila BKSS_17.112b
balena tapasā yasya BKSS_12.55c
ballavas tu puraḥ sthitvā BKSS_16.73a
ballavaḥ kuśalaḥ kaścit BKSS_23.83c
bahavas tasya vāsarāḥ BKSS_2.33d
bahavaḥ śilpino nṛpaiḥ BKSS_5.277b
bahavo hīha tiṣṭhanti BKSS_23.122a
bahir vāsagṛhād iti BKSS_22.155d
bahirvṛttikuṭumbiṣu BKSS_20.257b
bahiṣkṛtā- nāgarakā- BKSS_17.157c
bahukālaprayāte 'pi BKSS_5.235a
bahukṛtvaḥ kalā iti BKSS_16.20d
bahukṛtvaḥ parikramya BKSS_18.418c
bahukṛtvaḥ prabodhitaḥ BKSS_3.119b
bahukṛtvaḥ prayacchati BKSS_4.24d
bahukṛtvo 'nuyuktayā BKSS_5.90d
bahugomahiṣībhūmi BKSS_21.62a
bahudoṣā- hi khaṭvakāḥ BKSS_23.41d
bahudraviṇam utpādya BKSS_22.242c
bahunāvikayā nāvā BKSS_18.326c
bahuballavakacchuptāṃ BKSS_10.65c
bahubhṛtyaṃ bahudhanaṃ BKSS_18.385a
bahuratnāṃ ca gām iti BKSS_10.33d
bahurogādyupadravāḥ BKSS_14.96b
bahuvidhnaṃ caraty ayam BKSS_19.15b
bahuvṛttāntaniṣkuṭam BKSS_18.385b
bahuvṛttāntapaṇḍitāḥ BKSS_23.115b
bahuśaḥ kleśakāraṇam BKSS_20.114b
bahu śrotavyam atrāsti BKSS_20.334c
bahusattvopakāriṇyaḥ BKSS_18.199c
bahūn etān ahaṃ mugdhān BKSS_20.376a
bahūn saṃpṛcchya kanyāyāḥ BKSS_20.7a
bādhate guru mām iti BKSS_22.115d
bādhate dohado yas tvāṃ BKSS_5.89c
bādhate māṃ pipāseti BKSS_18.55c
bādhante tvādṛśām iti BKSS_11.52d
bādhamānaṃ nijāḥ prajāḥ BKSS_1.44b
bādhamānaṃ mano jātam BKSS_10.268c
bādhitaṃ no bubhukṣayā BKSS_18.485b
bādhyamāneva sā mayā BKSS_11.19b
bālakaṃ gatajīvakam BKSS_20.70d
bālakānām ayaṃ rājā BKSS_18.153a
bālakālaś calo gataḥ BKSS_18.100b
bālakāś ca sutā- ete BKSS_4.78c
bālakaiḥ parivāritam BKSS_18.152d
bālatā lolatāṃ gatā BKSS_18.102b
bālanidrākaṣāyite BKSS_15.70b
bālabhāvād anadhyāye BKSS_6.17c
bālabhāvād udāhṛtam BKSS_21.20b
bālabhāskarabimbābhā- BKSS_5.92a
bālalīlānabhijñātām BKSS_18.11d
bālaḥ saṃskriyatām iti BKSS_7.3d
bālād api subhāṣitam BKSS_15.123d
bālānāṃ nātilālanā BKSS_20.89b
bālān mama sutād iti BKSS_12.30d
bālābhyām eva cāvābhyāṃ BKSS_23.110a
bālā- me niviśantv iti BKSS_21.135d
bālāyāḥ śaśilekhāyāḥ BKSS_17.102c
bālālaṅkāravañcitā BKSS_14.37d
bālāśālīnatāṃ gatā BKSS_17.148d
bālā svaṃ bhavanaṃ yayau BKSS_7.22d
bālikā kundamālikā BKSS_22.18b
bālikām antikāsīnāṃ BKSS_10.131c
bālikām aham ādāya BKSS_12.12a
bālikā śaiśavād iti BKSS_12.19d
bālena vāsmadādayaḥ BKSS_7.55b
bāleyaṃ pratipadyatām BKSS_14.76d
bālair āliṅgitaiḥ putrair BKSS_20.287a
bālair eva samāhitau BKSS_21.133d
bālaiva mṛtabhartṛkā BKSS_22.109b
bālo jātaḥ sujāto 'yaṃ BKSS_5.108a
bālo 'pi nāvamantavyo BKSS_20.146a
bālo 'yam uktety enaṃ BKSS_1.31c
bāṣpavaddṛṣṭikaṇṭhena BKSS_18.322c
bāhujaṅghaṃ prasārya ca BKSS_20.102b
bāhubhyāṃ gāḍham āśliṣat BKSS_18.678d
bāhuvastrārdhamūrdhajaiḥ BKSS_18.273b
bāhū ca skhaladaṅgadau BKSS_5.237d
bāhyaṃ niragamat purāt BKSS_22.167d
bāhyā- dārumanuṣyakāḥ BKSS_10.14d
bāhyābhyantaravairiṇā BKSS_1.59b
bāhyāṃ tām eva vīthikām BKSS_10.154b
bindur aṃśo na jāyate BKSS_18.45d
bibheda lavaśaḥ picchaṃ BKSS_22.281a
bibhemīti na yujyate BKSS_3.74d
bibhyad vyāḍād gajāt tasmād BKSS_1.12c
bibhyantīm idam abravam BKSS_18.268d
bilaṃ kṛtvā śatadvāram BKSS_20.361c
bībhatsām asthiśṛṅkhalām BKSS_22.184b
buddhagandhānuśāsanaḥ BKSS_19.67b
buddhadharme praśastā hi BKSS_21.67c
buddhayas tvādṛśām iti BKSS_15.120d
buddhavarmasakhitvaṃ ca BKSS_22.20c
buddhavarmāṇam abruvan BKSS_22.52b
buddhavarmāṇam uktavān BKSS_22.47d
buddhavarmāṇam ūrjitam BKSS_22.30b
buddhavarmātisaṃdhitaḥ BKSS_22.178d
buddhavarmāpi niryāya BKSS_22.148a
buddhavarmāpi papraccha BKSS_22.22a
buddhavarmā sasaṃbhramaḥ BKSS_22.59d
buddhavarmeti bhāṣitaḥ BKSS_22.9b
buddhaṃ tad bhavataḥ sarvaṃ BKSS_22.68c
buddhir asya vinīyata BKSS_5.109d
buddhir āyāsyate vṛthā BKSS_24.3b
buddhir āsīd aho mama BKSS_4.64b
buddhir vāk ca pramādinī BKSS_10.115b
buddhivarmā rahaḥ sthitaḥ BKSS_22.29b
buddhivṛddhena hi grāhyaṃ BKSS_15.123c
buddhiṃ sarvavidām iva BKSS_10.107b
buddheḥ svasyāś ca śuddhāyāḥ BKSS_1.67c
buddhaiva bhavatām iti BKSS_20.171d
bubudhe dohadavyathām BKSS_5.86d
bubhukṣākṣapitatrapā BKSS_4.89b
bṛhaspatisamaś cāsya BKSS_1.7a
bodhito jṛmbhaṇair mandrair BKSS_5.68c
bohittham amucad vaṇik BKSS_18.251d
bohitthavyasanabhraṣṭāṃ BKSS_18.265c
bohitthaṃ sthiram asthire BKSS_18.320b
BKSS_24.19a saṃghaṃ cīvaravāsasam
BKSS_24.20a muktakakṣaś ca gomukhaḥ
BKSS_24.21a sādhubhyaś ca namo 'stu vaḥ
BKSS_24.22a yaḥ sarvajñaṃ namasyasi
BKSS_24.23a pādau gāḍhaṃ nipīḍayan
BKSS_24.24a asmākaṃ laghuśāsane
BKSS_24.25a vīṇāgoṣṭhī pravartyatām
BKSS_24.26a pravīṇe gaṅgarakṣite
BKSS_24.27a bhavanto gaṅgarakṣitam
BKSS_24.28a āryajyeṣṭhasya vāsya vā
BKSS_24.29a satyam evāsmi rūpavān
BKSS_24.30a rūpeṇāpy upacaryate
BKSS_24.31a ṛṣidattāṃ ca māṃ ca saḥ
BKSS_24.32a śreṣṭhini priyadarśane
BKSS_24.33a kṣaṇam ity uditekṣayā
BKSS_24.34a naivāyaṃ priyadarśanaḥ
BKSS_24.35a vāṇībhir vyaktam etayā
BKSS_24.36a sādaraṃ mām avandata
BKSS_24.37a gomukhenāham īkṣataḥ
BKSS_24.38a savikāsacalekṣaṇā
BKSS_24.39a etaṃ sapadi gomukhaḥ
BKSS_24.40a tathā vīṇām avādayat
BKSS_24.41a nandād api punarvasum
BKSS_24.42a jitanāradaparvatam
BKSS_24.43a gomukhaṃ gaṅgarakṣitāt
BKSS_24.44a avādayata līlayā
BKSS_24.45a yāti sma priyadarśanam
BKSS_24.46a pragīte cātimānuṣam
BKSS_24.47a suto vā tumbaror iti
BKSS_24.48a śanair māṃ gomukho 'bravīt
BKSS_24.49a adyāpi hi śiśur bhavān
BKSS_24.50a kirāṭānāṃ ca saṃnidhau
BKSS_24.51a anena kṛtamanyunā
BKSS_24.52a śrūyatām yadi na śrutam
BKSS_24.53a devīprāptiḥ phalaṃ yadi
BKSS_24.54a vīṇayā jitavān iti
BKSS_24.55a yadi nāśu nigṛhyate
BKSS_24.56a sarvam atropapadyate
BKSS_24.57a nigṛhītasya vādinaḥ
BKSS_24.58a iti niścitya sādaram
BKSS_24.59a pulakāliṅgitatvacaḥ
BKSS_24.60a parāmṛṣṭāsu te tataḥ
BKSS_24.61a mayā vīṇā ca saṃhṛtā
BKSS_24.62a vikasadviśadaprabham
BKSS_24.63a jito 'pi priyadarśanaḥ
BKSS_24.64a jagadvijayinā jitaḥ
BKSS_24.65a na ca tān veda kaścana
BKSS_24.66a mayātmaiva niveditaḥ
BKSS_24.67a avocad gaṅgarakṣitaḥ
BKSS_24.68a bhavantāv āgamārthinau
BKSS_24.69a kṣipram eva tvayānayoḥ
BKSS_24.70a rājyam antaḥpuraṃ puram
BKSS_24.71a dāsyām abhyanugacchati
BKSS_24.72a śreṣṭhitvāt priyadarśanaḥ
BKSS_24.73a mayaitābhyāṃ pratiśrutam
BKSS_24.74a nandopanandādisuhṛtsamagraḥ
BKSS_25.1a ārādhanaviśāradaiḥ
BKSS_25.2a dṛśyate sma na gomukhaḥ
BKSS_25.3a nātisvābhāvikākṛtiḥ
BKSS_25.4a paurasaṃghātasaṃkaṭe
BKSS_25.5a mayādya gamitaṃ dinam
BKSS_25.6a suhṛdvārttopalabdhaye
BKSS_25.7a kṣiptasaptāṣṭavāsaraḥ
BKSS_25.8a krodhakṣobhitamānasaḥ
BKSS_25.9a prekṣākārī ca gomukhaḥ
BKSS_25.10a samastāyāḥ puraḥ puraḥ
BKSS_25.11a na madaḥ pāramārthikaḥ
BKSS_25.12a pāruṣyānṛtatādayaḥ
BKSS_25.13a saṃbhāvitaguṇasya te
BKSS_25.14a katham ity udite mayā
BKSS_25.15a yatra netrapathaṃ gatā
BKSS_25.16a cittasyātha mamābhavat
BKSS_25.17a sthānāt sādhusabhāsu ca
BKSS_25.18a mama pravrajitā yataḥ
BKSS_25.19a saṃkalpasya nibandhanam
BKSS_25.20a deśāntarakathādibhiḥ
BKSS_25.21a pṛṣṭo 'ham ṛṣidattayā
BKSS_25.22a kauśāmbī yatra pattanam
BKSS_25.23a aparais tava durbhagaiḥ
BKSS_25.24a ākārajitamanmatham
BKSS_25.25a etasyai kathayāmi kim
BKSS_25.26a jānāsīti kim ucyate
BKSS_25.27a sūkṣmo 'pi mama gomukhāt
BKSS_25.28a bāṣpastimitapakṣmaṇā
BKSS_25.29a kalākauśalacāriṇā
BKSS_25.30a tvatkalājālapeśalaḥ
BKSS_25.31a sarvathā puṇyavān asau
BKSS_25.32a mukham āvṛtya nīcakaiḥ
BKSS_25.33a ārye kiṃ kāraṇaṃ tvayā
BKSS_25.34a vidvān rājagṛhe vaṇik
BKSS_25.35a priye patyuḥ pativrate
BKSS_25.36a mātṛnāmasanāmakau
BKSS_25.37a tasyāḥ sumanasaḥ sutā
BKSS_25.38a yā ca mātuḥ sanāmikā
BKSS_25.39a utpannaḥ kila gomukhaḥ
BKSS_25.40a tanayā guṇaśālinaḥ
BKSS_25.41a gomukhāya pratiśrutā
BKSS_25.42a taṃ guṇair janavallabham
BKSS_25.43a dhārakena vinā kṛtam
BKSS_25.44a svasuḥ sumanaso gṛhe
BKSS_25.45a jvaraiḥ pañcabhir apy aham
BKSS_25.46a śāstrasāgarapāragā
BKSS_25.47a mantrāgadaviśāradā
BKSS_25.48a sumanā gṛham ānayat
BKSS_25.49a arpayat sumanāḥ punaḥ
BKSS_25.50a durmanāḥ sumanās tataḥ
BKSS_25.51a arhatpravacanaṃ yathā
BKSS_25.52a dṛṣṭvā saṃsāraphalgutām
BKSS_25.53a saṃhatya śramaṇāgaṇaḥ
BKSS_25.54a devatālambanaṃ niśi
BKSS_25.55a adhīyānā vadāmy aham
BKSS_25.56a prayuñje yadi kevalam
BKSS_25.57a ślāghanīyaṃ tṛṇādy api
BKSS_25.58a pratyāśā gomukhāśrayā
BKSS_25.59a prasthitaḥ sabalaḥ kila
BKSS_25.60a śrutvā gomukhavaiśasam
BKSS_25.61a jīvitasya mahat phalam
BKSS_25.62a jīvitālambanaṃ mama
BKSS_25.63a ākarṇya ruditaṃ mayā
BKSS_25.64a sarvaṃ tad upapadyate
BKSS_25.65a madīyair api yārthitā
BKSS_25.66a tatsvīkaraṇakāraṇam
BKSS_25.67a vandanena cikitsayā
BKSS_25.68a dattaṃ vaḥ kṛtakottaram
BKSS_25.69a svaśilpe labdhakauśalāḥ
BKSS_25.70a gandhavāsasragādibhiḥ
BKSS_25.71a bhojayitvā yad arjyate
BKSS_25.72a priyasarvajñaśāsanāḥ
BKSS_25.73a āhāraḥ sa tathā yathā
BKSS_25.74a puraḥ sakṛtakajvaraḥ
BKSS_25.75a jvaritānukṛtiḥ kṛtā
BKSS_25.76a sā mām ujjvalasaṃbhramā
BKSS_25.77a gṛhīto vātahetunā
BKSS_25.78a śramaṇāgaṇasaṃkule
BKSS_25.79a uktavān asmi tāṃ śanaiḥ
BKSS_25.80a tāś ca pravrajitā- gatāḥ
BKSS_25.81a pitṛbhrātṛsutair api
BKSS_25.82a saṃbhāvyāvinayākrṭiḥ
BKSS_25.83a aśaktā svastham apy aham
BKSS_25.84a mādṛśyās tvādṛśā saha
BKSS_25.85a tvadaṅgam upayujyate
BKSS_25.86a prakhalīkṛtasādhunā
BKSS_25.87a satyam āhuś cikitsakāḥ
BKSS_25.88a yatra saṃkrāmati jvaraḥ
BKSS_25.89a bāṣpakampavijṛmbhikā
BKSS_25.90a yad iṅgitam udāhṛtam
BKSS_25.91a dhik tvāṃ niṣkaruṇāśayām
BKSS_25.92a nādṛśyata yathā pṛthak
BKSS_25.93a tathāśleṣacikitsayā
BKSS_25.94a buddhvā vṛttāntam īdṛśam
BKSS_25.95a ṛṣidattāṃ mayā saha
BKSS_25.96a sumanāḥ priyadarśanaḥ
BKSS_25.97a saṃvṛttā paricārikā
BKSS_25.98a naiva saṃśayam atyajam
BKSS_25.99a gṛhopakaraṇāni ca
BKSS_25.100a citrāṃśukavibhūṣaṇā
BKSS_25.101a śobhante bhūṣitās tathā
BKSS_25.102a kāntir yāsīd akṛtrimā
BKSS_25.103a kāntarūpavirūpayoḥ
BKSS_25.104a kāntarūpasya cārutā
BKSS_25.105a yat pracchādanam arhati
BKSS_25.106a ṛṣidattopagamya mām
BKSS_25.107a sakhyāḥ kiṃ kāryam āśiṣā
BKSS_25.108a siddhair duḥkhakṣayaḥ kila
BKSS_25.109a kiṃkaro bhavatu gomukhas tava
BKSS_26.1a kalāpagamitatrapām
BKSS_26.2a tayānuṣṭhitassatkriyaḥ
BKSS_26.3a mayā dṛṣṭaḥ payodharaḥ
BKSS_26.4a yatas tuṅgapayodharā
BKSS_26.5a pratipannaḥ pumān iti
BKSS_26.6a mamātimiracakṣuṣaḥ
BKSS_26.7a animeṣavilocanam
BKSS_26.8a prītibāṣpāvṛtekṣaṇā
BKSS_26.9a prakāśya jhagiti tviṣā
BKSS_26.10a krodhavisphāritekṣaṇaḥ
BKSS_26.11a sakāmakrodhagomukhaḥ
BKSS_26.12a kāmāvasthāparaṃparā
BKSS_26.13a yathā bālaḥ pṛthagjanaḥ
BKSS_26.14a priyā me priyadarśanā
BKSS_26.15a kā nāma priyadarśanā
BKSS_26.16a puruṣaḥ priyadarśanaḥ
BKSS_26.17a vārāṇasyām ayaṃ pumān
BKSS_26.18a paricchinnā purā tayā
BKSS_26.19a pravṛtto hi yathā tathā
BKSS_26.20a viruddham api na tyajet
BKSS_26.21a na vācyaṃ sad apīdṛśam
BKSS_26.22a arthasyāsya prakāśikā
BKSS_26.23a vedavedāṅgaviddvijaḥ
BKSS_26.24a tena yātena jāhnavīm
BKSS_26.25a śiṣyān anvaśiṣat tataḥ
BKSS_26.26a baṭuḥ piṅgalanāmakaḥ
BKSS_26.27a āścaryaṃ kathayāmi te
BKSS_26.28a kim api kretum āgatā
BKSS_26.29a sa tāṃ pṛṣṭvā paraṃparām
BKSS_26.30a satyavādivrato bhavān
BKSS_26.31a etad yuktaṃ parīkṣitum
BKSS_26.32a tarantī prekṣitā śilā
BKSS_26.33a ninditāṃ satyavāditām
BKSS_26.34a yad uktam asukhāvaham
BKSS_26.35a mṛṣāvādaśatādhikam
BKSS_26.36a rājan mithyā baṭor vacaḥ
BKSS_26.37a nisargādhīracetasaḥ
BKSS_26.38a rājānaṃ satyakauśikaḥ
BKSS_26.39a anuyukto 'pi bhūbhṛtā
BKSS_26.40a śīlacāritrajanmanām
BKSS_26.41a duḥśraddhānasya bhāṣitā
BKSS_26.42a strīratnaṃ priyadarśanām
BKSS_26.43a vijānann api gomukhaḥ
BKSS_26.44a kāyacchāyāṃ vilokya ca
BKSS_26.45a īpsitālābhahetukaḥ
BKSS_26.46a saṃskāryāhāram ādarāt
BKSS_26.47a lobhano 'py amṛtāśinām
BKSS_26.48a bhojyamānaḥ krameṇa tau
BKSS_26.49a gomukhaḥ priyadarśanam
BKSS_26.50a madhyam adhyāsitas tataḥ
BKSS_26.51a taiḥ sadyas tanutām anīyata sa me saṃkalpajanmā jvaraḥ
BKSS_27.1a suhṛdām eva saṃnidhau
BKSS_27.2a gomukhaḥ priyadarśanam
BKSS_27.3a krodhavistīrṇacakṣuṣā
BKSS_27.4a madhuśuktiṃ haret karāt
BKSS_27.5a tyājitaś campakābhatām
BKSS_27.6a āyatāṃ ca vibhāvarīm
BKSS_27.7a dveṣyāśeṣavinodanaḥ
BKSS_27.8a dhavaloṣṇīṣakañcukau
BKSS_27.9a brahmadattaḥ prajeśvaraḥ
BKSS_27.10a īṣad ākulamānasaḥ
BKSS_27.11a gacchataḥ kiṃ bhaved iti
BKSS_27.12a na sa kañcukidūtakaḥ
BKSS_27.13a viṣaye sukham āsate
BKSS_27.14a kāṅkṣitām akṣi dakṣiṇam
BKSS_27.15a gṛhāt pravahaṇaṃ bahiḥ
BKSS_27.16a rājamārgaṃ vyatītya ca
BKSS_27.17a tad adhyāsya kṣaṇaṃ tataḥ
BKSS_27.18a kṛtaṃ vā tatpraśaṃsayā
BKSS_27.19a prakṛṣṭatararamyatāḥ
BKSS_27.20a granthasāgarapāragaiḥ
BKSS_27.21a candramaḥsavitṛprabhām
BKSS_27.22a jātarūpāṅgam ānasam
BKSS_27.23a snehasnigdhāyatekṣaṇaḥ
BKSS_27.24a kāryamātrasya vācakaḥ
BKSS_27.25a avikṣiptaṃ kuru kṣaṇam
BKSS_27.26a kāśibhūpatisaṃtatiḥ
BKSS_27.27a brahmadattasya bhūpateḥ
BKSS_27.28a śreṣṭhī prāṇapriyaḥ suhṛt
BKSS_27.29a nītaḥ puṇyais tripiṣṭapam
BKSS_27.30a svātmajād api harṣade
BKSS_27.31a śiśur gacchan kumāratām
BKSS_27.32a dvāḥsthair vijñāpito nṛpaḥ
BKSS_27.33a sa nṛpeṇa praveśitaḥ
BKSS_27.34a devena svaśarīravat
BKSS_27.35a sukhād yuṣmatprasādajāt
BKSS_27.36a durmanāḥ sumanāḥ sutām
BKSS_27.37a suralokād ahaṃ cyutaḥ
BKSS_27.38a jāto jātismaraḥ punaḥ
BKSS_27.39a kāntākārā ca dārikā
BKSS_27.40a aṅgavaikalyaninditam
BKSS_27.41a vismitena sa bhūbhṛtā
BKSS_27.42a yad yad devāya rocate
BKSS_27.43a yad yat pṛṣṭaṃ cirantanam
BKSS_27.44a jātasaṃpratyayo nṛpaḥ
BKSS_27.45a skhaladakṣaram uktavān
BKSS_27.46a sā sārdham ṛṣidattayā
BKSS_27.47a kularūpādibhūṣaṇaḥ
BKSS_27.48a kapolekṣaṇayānayā
BKSS_27.49a prasannākṣikapolayā
BKSS_27.50a nṛpāya ca yatas tataḥ
BKSS_27.51a mayā anādaramantharam
BKSS_27.52a saha bhrātrā kanīyasā
BKSS_27.53a durlaṅghyaḥ puravāsibhiḥ
BKSS_27.54a satālatumuladhvani
BKSS_27.55a duḥsaṃbhāro nṛpaiḥ paraiḥ
BKSS_27.56a sa sadārasuhṛdgaṇaḥ
BKSS_27.57a vittaṃ ca bhūmaṇḍalamūlyatulyam
BKSS_27.58a iyaṃ mayy eva saṃprati
BKSS_27.59a pravṛddhaprītivismayaiḥ
BKSS_27.60a sa gomukham apaśyataḥ
BKSS_27.61a vilakṣaṃ gomukhaṃ balāt
BKSS_27.62a ānatān puravāsinaḥ
BKSS_27.63a vilakṣakam akāraṇe
BKSS_27.64a asāv ānāyito mayā
BKSS_27.65a prājñaṃmanyo na vidyate
BKSS_27.66a purākṛtakṛtaṃ phalam
BKSS_27.67a yuṣmābhiḥ kila sādhitam
BKSS_27.68a doṣābhāse manāg api
BKSS_27.69a kṛtam ity udite mayā
BKSS_27.70a yuṣmābhiḥ svagṛhaṃ gataḥ
BKSS_27.71a pṛṣṭo 'ham ṛṣidattayā
BKSS_27.72a pṛcchati sma punaḥ punaḥ
BKSS_27.73a kapolāpṛcchad ādarāt
BKSS_27.74a tvadvṛttāntaprakāśanāt
BKSS_27.75a gomukha śrūyatām iti
BKSS_27.76a priyā vidyādharī sakhī
BKSS_27.77a prasaṅge kvacid abravīt
BKSS_27.78a nīte vaivasvatakṣayam
BKSS_27.79a draviṇasyātibhūriṇaḥ
BKSS_27.80a vyasane māṃ smarer iti
BKSS_27.81a prakarṣapramadasmitā
BKSS_27.82a bhaviṣyati bhaviṣyataḥ
BKSS_27.83a baddhvā tasyāḥ sphuratkaram
BKSS_27.84a striyam enāṃ satīṃ janāḥ
BKSS_27.85a sarvajñāś cakravartinaḥ
BKSS_27.86a draṣṭā sa bhavati dhruvam
BKSS_27.87a sā nāmnā priyadarśanā
BKSS_27.88a puruṣaḥ priyadarśanaḥ
BKSS_27.89a yad uktaṃ cakravartinā
BKSS_27.90a enām avanigocaraḥ
BKSS_27.91a tadaiva jñātavaty- aham
BKSS_27.92a tava cānāyitaṃ mayā
BKSS_27.93a ayam avyabhicāritaḥ
BKSS_27.94a kāryaḥ sa bhavatānayoḥ
BKSS_27.95a spṛhayāmi sma mṛtyave
BKSS_27.96a mithyā brūteti kheditaḥ
BKSS_27.97a mā sma tiṣṭha puro mama
BKSS_27.98a ghaṭane mama kauśalam
BKSS_27.99a maraṇopāyalipsayā
BKSS_27.100a nindyān maraṇaniścayāt
BKSS_27.101a girā khecarayānayā
BKSS_27.102a khañjaḥ kubjaḥ pṛthūdaraḥ
BKSS_27.103a pretakhāditamātṛka
BKSS_27.104a grīvāṃ bhittvāthavā śiraḥ
BKSS_27.105a mā vākṣīr mā ca māṃ puṣaḥ
BKSS_27.106a mahat kāryaṃ mahātmanām
BKSS_27.107a paryāptaṃ jīvanaṃ yataḥ
BKSS_27.108a ke 'nye yuṣmaj jagattraye
BKSS_27.109a koṭyāpi yadi labhyate
BKSS_27.110a gṛham ānāyya taṃ tataḥ
BKSS_27.111a yāvat smarasi kiṃcana
BKSS_27.112a yad yat kāryaṃ rahaḥ kṛtam
BKSS_27.113a rājñaḥ śrutavatī guru
BKSS_27.114a kubjāya kathitaṃ mayā
BKSS_27.115a yad atra bhavatā kṛtam
BKSS_27.116a indrajālādhikādbhutam
BKSS_27.117a suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api
BKSS_28.1a dāramitrair upāsitam
BKSS_28.2a sarvavṛttāntakovidaḥ
BKSS_28.3a saudhe sapriyadarśanaḥ
BKSS_28.4a nūpurāṇām ayaṃ dhvaniḥ
BKSS_28.5a upapattyā virudhyate
BKSS_28.6a vārastrīcaraṇocitaḥ
BKSS_28.7a tārābharaṇaśiñjitāḥ
BKSS_28.8a lokalocanakaumudī
BKSS_28.9a bhavato bhartṛdārikā
BKSS_28.10a pūjitā- devatādvijāḥ
BKSS_28.11a sā samudraṃ samudgakam
BKSS_28.12a asau mahyam adarśayat
BKSS_28.13a arhati priyadarśanā
BKSS_28.14a vismitāḥ sasmitāś ca mām
BKSS_28.15a tayoktaṃ pīḍito 'bhavam
BKSS_28.16a puruṣaḥ pramadājanaḥ
BKSS_28.17a keyam īdṛk svatantratā
BKSS_28.18a kāmini kāmini priye
BKSS_28.19a mayīty etad vitarkayan
BKSS_28.20a īdṛśībhir bhavādṛśām
BKSS_28.21a na hīyaṃ prastutā mayā
BKSS_28.22a gate kumudikādikāḥ
BKSS_28.23a vanditvā rājadārikā
BKSS_28.24a ācārātikramo yataḥ
BKSS_28.25a doṣam ācaritaṃ tayā
BKSS_28.26a mām apṛcchan nṛpātmajā
BKSS_28.27a ityādau kathite mayā
BKSS_28.28a evaṃ vadati kāṅganā
BKSS_28.29a vacaḥ saṃbhāvayaty asau
BKSS_28.30a so 'smākam api dharmataḥ
BKSS_28.31a aryaputreti bhāṣyatām
BKSS_28.32a ucyatāṃ priyadarśanā
BKSS_28.33a ko 'nyaḥ paribhavaḥ paraḥ
BKSS_28.34a mama bhāryā ca sā katham
BKSS_28.35a kim asthāne viśaṅkayā
BKSS_28.36a asyās tatraiva kāritam
BKSS_28.37a anujñātā satī mayā
BKSS_28.38a dāntair ujjvalamaṇḍanaiḥ
BKSS_28.39a anantair vetrapāṇibhiḥ
BKSS_28.40a gacchatpravahaṇaṃ tataḥ
BKSS_28.41a bhagnākṣasyandano bhavet
BKSS_28.42a rājamārgaṃ nirūpayan
BKSS_28.43a dīpikācandrikāsakhīm
BKSS_28.44a madapramadabādhitām
BKSS_28.45a tām āliṅgam asau ca mām
BKSS_28.46a pulinān nalinīm iva
BKSS_28.47a chatracchāditadīpikām
BKSS_28.48a krameṇa śrūyatām iti
BKSS_28.49a gatā kanyāvarodhanam
BKSS_28.50a prāha māṃ rājadārikā
BKSS_28.51a tasminn udyānapālikā
BKSS_28.52a yo 'yaṃ saṃdhyāvadāruṇaḥ
BKSS_28.53a vakreṇāpi tathā vrajaḥ
BKSS_28.55a [Missing tet] kānanam
BKSS_28.54a senāsaṃbādhapādapam
BKSS_28.56a kadambakuṭajān api
BKSS_28.57a dohadasya varīyasī
BKSS_28.58a himavatkaṃdharājate
BKSS_28.59a vasante śāradīva sā
BKSS_28.60a candanāpādramārutaiḥ
BKSS_28.61a samīpaṃ vandanā kṛtā
BKSS_28.62a pādam ālambya niṣṭhuram
BKSS_28.63a ālambyotthāya māṃ ciram
BKSS_28.64a bhartā te sukhabhāgini
BKSS_28.65a chāttratvād durjanaḥ kila
BKSS_28.66a yenāharati sādhitam
BKSS_28.67a nedaṃ saṃbhāvyate tayoḥ
BKSS_28.68a pānthasyājñātajanmanaḥ
BKSS_28.69a kiṃ tu tau divyacakṣuṣau
BKSS_28.70a tābhyāṃ kasyeti mānuṣāḥ
BKSS_28.71a niṣkampākṣī kathām imām
BKSS_28.72a āha māṃ rājadārikā
BKSS_28.73a anicchantyā yāvad ucyate
BKSS_28.74a uktvā kumudikādikāḥ
BKSS_28.75a likhitaṃ ... mbhakam
BKSS_28.76a bālikā kulapālikā
BKSS_28.77a bhartaiva tava nirdayaḥ
BKSS_28.78a tvaṃ yenotpalakomalā
BKSS_28.79a kim asthāne kṛtam tvayā
BKSS_28.80a śaktā- rājanyakanyakāḥ
BKSS_28.81a sā mām udvartanādibhiḥ
BKSS_28.82a mama saṃvatsarāyatam
BKSS_28.83a svanitambād vimucya sā
BKSS_28.84a granthir asyāṃ tayā kṛtaḥ
BKSS_28.85a mām ityādi vidhāya sā
BKSS_28.86a prapañce 'smin nivedite
BKSS_28.87a upalabdhaṃ ca yat tayā
BKSS_28.88a niḥsarair bisatantubhiḥ
BKSS_28.89a idaṃ vicchedam eṣyati
BKSS_28.90a mannitambaviśālatām
BKSS_28.91a upapanne tayā kṛte
BKSS_28.92a bhagīrathayaśāḥ sphuṭam
BKSS_28.93a asitānāṃ sitādhikam
BKSS_28.94a yad iyaṃ mekhalā tataḥ
BKSS_28.95a darśanīyatamā yataḥ
BKSS_28.96a ratnalakṣaṇakāriṇām
BKSS_28.97a kṣapāyāḥ praharadvayam
BKSS_28.98a kiṃ mamopāyacintayā
BKSS_28.99a upāyaḥ kaḥ kṛto mayā
BKSS_28.100a sāyaṃ kumudikāvadat
BKSS_28.101a mādhavīcampakādayaḥ
BKSS_28.102a mādhavīsahakārayoḥ
BKSS_28.103a gṛhītvā priyadarśanām
BKSS_28.104a gacchatv evaṃ bhavatv iti
BKSS_28.105a bhāṣate sma sasaṃbhramā
BKSS_28.106a prasthāpya priyadarśanām
BKSS_28.107a kṣaṇaṃ mānasacakṣuṣī
BKSS_28.108a surāsuranaroragāḥ
BKSS_28.109a hṛṣṭaḥ saṃdṛṣṭavān aham
BKSS_28.109a hṛṣṭaḥ saṃdṛṣṭavān aham
BKSS_28.110a saṃmānitavatī samam
BKSS_28.111a sā priyāṃ priyadarśanām
BKSS_28.112a kṛcchrān mandiraniṣkuṭe
BKSS_28.113a nabhasvatpaṭuraṃhasā
BKSS_28.114a saṃtataṃ priyadarśanām
BKSS_28.115a māyy ātmānaṃ nidhāya sā
BKSS_28.116a kiṃ khānayāmi caturais tvaritaṃ suruṅgām
BKSS_24.19c viṣṭare samupāviśam
BKSS_24.20c jinastotram udāharat
BKSS_24.21c sarvajñebhyo namo 'stv iti
BKSS_24.22c prītyāstuvata gomukham
BKSS_24.23c bhavantau bhavatām iti
BKSS_24.24c pratipattir bhavatv iti
BKSS_24.25c sakalaḥ suhṛdām iti
BKSS_24.26c nalinī nīravā sabhā
BKSS_24.27c saṃprāpto gaṅgarakṣitaḥ
BKSS_24.28c kataro rūpavān iti
BKSS_24.29c rūpaṃ me sadṛśaṃ yataḥ
BKSS_24.30c so 'pi rūpavatām iti
BKSS_24.31c upanandena pūrvavat
BKSS_24.32c idam apriyadarśanam
BKSS_24.33c nāgarāḥ priyadarśanam
BKSS_24.34c bhūṣitā priyadarśanā
BKSS_24.35c ākhyātaṃ straiṇam ātmanaḥ
BKSS_24.36c mayāpi prativanditā
BKSS_24.37c lajjitaiḥ kaiścid ambaram
BKSS_24.38c āśiraścaraṇaṃ ciram
BKSS_24.39c goṣṭhī prastūyatām iti
BKSS_24.40c nirgranthair api mūrchitam
BKSS_24.41c kramāt taṃ gaṅgarakṣitam
BKSS_24.42c pūrvaṃ pūrvaṃ paraḥ paraḥ
BKSS_24.43c īśvarād durgataṃ gatā
BKSS_24.44c īkṣito gaṅgarakṣitaḥ
BKSS_24.45c kāminaṃ priyadarśanam
BKSS_24.46c abhiprāyaḥ palāyitum
BKSS_24.47c adbhutaśrutivismitaḥ
BKSS_24.48c vādanaṃ bhavatām iti
BKSS_24.49c pravartayati vastuni
BKSS_24.50c mādṛśaḥ kīdṛśaṃ phalam
BKSS_24.51c abhavad bhavatām iti
BKSS_24.52c tatra kāryam abhūd iti
BKSS_24.53c phalam uttamam iṣyatām
BKSS_24.54c śreṣṭhināpahṛtaṃ yaśaḥ
BKSS_24.55c duḥkhabhārāturān iti
BKSS_24.56c mānabhaṅgo hi māninām
BKSS_24.57c duḥkhaṃ kenopamīyate
BKSS_24.58c ārabhe durvyavasthitāḥ
BKSS_24.59c vadanāni sadaḥsadaḥ
BKSS_24.60c pustanyastā- ivābhavan
BKSS_24.61c jīvaloko 'valokitaḥ
BKSS_24.62c gomukhā-nanapaṅkajam
BKSS_24.63c prītimān mām abhāṣata
BKSS_24.64c āpayodhi vasuṃdharām
BKSS_24.65c śambūkasyāmalaṃ yaśaḥ
BKSS_24.66c parigṛhṇīta mām iti
BKSS_24.67c saphalīkriyatām iti
BKSS_24.68c yat tad evaṃ bhavatv iti
BKSS_24.69c gomukhenoditaṃ tataḥ
BKSS_24.70c gaṅgarakṣitarakṣitam
BKSS_24.71c hastasthāḥ sarvasaṃpadaḥ
BKSS_24.72c kiṃkarā sakalā purī
BKSS_24.73c kiṃkarā- bhavatām iti
BKSS_24.74c punarvasor veśma gatas tato 'ham
BKSS_25.1c sa.gataḥ sukham āsiṣi
BKSS_25.2c asmābhir api tad dinam
BKSS_25.3c māṃ vinītavad uktavān
BKSS_25.4c lokenāntaritaḥ sa ca
BKSS_25.5c jighatsāpi na bādhate
BKSS_25.6c kṛdhvaṃ duḥkhāsikām iti
BKSS_25.7c bahujalpann upāgamat
BKSS_25.8c paruṣālāpam abravam
BKSS_25.9c kṛtā garuḍavegatā
BKSS_25.10c kathaṃ paśyasi mām iti
BKSS_25.11c mayāyaṃ kṛtrimaḥ kṛtaḥ
BKSS_25.12c ato 'yaṃ kṛtrimo madaḥ
BKSS_25.13c kiṃ nv adoṣo 'pi vidyate
BKSS_25.14c lajjāmantharitākṣaram
BKSS_25.15c cetoviṣayatām iti
BKSS_25.16c cetasā me prasāritam
BKSS_25.17c pravṛttaṃ gaṇikāsv api
BKSS_25.18c durdāntaturago 'yataḥ
BKSS_25.19c agacchaṃ draṣṭum anv aham
BKSS_25.20c viśvāsam udapādayam
BKSS_25.21c krāmatā pṛthivīm iti
BKSS_25.22c mameti kathite mayā
BKSS_25.23c saṃbandhaiva punaḥ kathā
BKSS_25.24c savidyāsu kalāsv iti
BKSS_25.25c evaṃ tāvad bhavatv iti
BKSS_25.26c sa hi me paramaḥ suhṛt
BKSS_25.27c dṛṣṭo bhavati gomukhaḥ
BKSS_25.28c ciraṃ mantharam abravīt
BKSS_25.29c nānyena sadṛśaḥ kṣitau
BKSS_25.30c gomukhaḥ sadṛśas tataḥ
BKSS_25.31c tulyamānaḥ sumeruṇā
BKSS_25.32c sotkamastanamaṇḍalā
BKSS_25.33c gomukhaśravaṇād iti
BKSS_25.34c padmasyeva mahānidheḥ
BKSS_25.35c tasya bhārye babhūvatuḥ
BKSS_25.36c tathā duhitarāv api
BKSS_25.37c śreṣṭhinā kāliyena sā
BKSS_25.38c pariṇītarṣabheṇa sā
BKSS_25.39c kaścij jagati yādṛśaḥ
BKSS_25.40c saritaḥ kṣāravārayaḥ
BKSS_25.41c kanyāpitror manorathāḥ
BKSS_25.42c kālaḥ padmam anāśayat
BKSS_25.43c mandirāvasthāṃ gatam
BKSS_25.44c duhiteva ca lālitā
BKSS_25.45c pratyākhyātā cikitsakaiḥ
BKSS_25.46c śramaṇā karuṇāvatī
BKSS_25.47c tasmād vyādher amocayat
BKSS_25.48c saiva jvaraparaṃparā
BKSS_25.49c mantrāgadabhayād iva
BKSS_25.50c bālikā jīvyatām iti
BKSS_25.51c siṣyatām agaman mama
BKSS_25.52c niṣṭhāṃ śrutadharāgamat
BKSS_25.53c vihāre mām anicchatīm
BKSS_25.54c gomukhaḥ saṃnidhīyate
BKSS_25.55c jāyate sa tadā tadā
BKSS_25.56c balāt tatropagacchati
BKSS_25.57c mahāntaṃ kālam akṣipam
BKSS_25.58c vārttā dattanirāśatā
BKSS_25.59c pulindair antare hataḥ
BKSS_25.60c prajñāyāḥ sā samarthatā
BKSS_25.61c gomukhasya kathām iti
BKSS_25.62c gomukhaḥ śabarair iti
BKSS_25.63c duḥkhahetuṃ kathām iti
BKSS_25.64c pāpasaṃkalpam anyathā
BKSS_25.65c tasmān na tyāgam arhati
BKSS_25.66c aham etaṃ prayuktavān
BKSS_25.67c laghu saṃgham atoṣayam
BKSS_25.68c pratīkṣadhvaṃ na mām iti
BKSS_25.69c annasaṃskārakārakāḥ
BKSS_25.70c dātum icchāmi bhojanam
BKSS_25.71c sadyaḥ pāpaṃ pramārjyate
BKSS_25.72c tāṃs tad āmantryatām iti
BKSS_25.73c jinaśāsanapāragaiḥ
BKSS_25.74c savepathuvijṛmbhakaḥ
BKSS_25.75c yathā saṃbhāvitas tayā
BKSS_25.76c mayāpy etan niveditam
BKSS_25.77c avasthām īdṛśīm iti
BKSS_25.78c saṃvāhitavatī ciram
BKSS_25.79c āvāsaḥ kriyatām iti
BKSS_25.80c atha tām idam abravam
BKSS_25.81c sthātuṃ saha rahaś ciram
BKSS_25.82c tena nirgamyatām iti
BKSS_25.83c kiṃ punaḥ saṃtatajvaram
BKSS_25.84c vasantasahacāriṇī
BKSS_25.85c līḍhaśaṃkarakaṃdharam
BKSS_25.86c gṛhītā bhāvajanmanā
BKSS_25.87c spṛśatāṃ prāṇinām iti
BKSS_25.88c tatra yaḥ paramārthikaḥ
BKSS_25.89c aṅgam asyāḥ prabādhate
BKSS_25.90c tad asyāḥ prāsphurat sphuṭam
BKSS_25.91c na pīḍayasi mām iti
BKSS_25.92c niśāntaśaśicandrikā
BKSS_25.93c kṛtrimākṛtrimau jvarau
BKSS_25.94c nivāsān niravāsayat
BKSS_25.95c gṛhaṃ maṅgalasaṃkulam
BKSS_25.96c karagraham akārayat
BKSS_25.97c svayam ālokyatām iti
BKSS_25.98c kākatālīyam īdṛśam
BKSS_25.99c tāṃ didṛkṣus tato 'gamam
BKSS_25.100c vasantopavanaśriyam
BKSS_25.101c tādṛśīṣu tu kā kathā
BKSS_25.102c vācakāny akṣarāṇy api
BKSS_25.103c gurusārasya dhāraṇam
BKSS_25.104c janair lolekṣaṇair api
BKSS_25.105c paṭumaṇḍanaḍiṇḍimaḥ
BKSS_25.106c pravrajyātyāgalajjitā
BKSS_25.107c vītarāgagatiṃ gatā
BKSS_25.108c mokṣaṃ prāptāsi sarvathā
BKSS_25.109c toṣayanti jananīsakhījanam
BKSS_26.1c agacchaṃ sahagomukhaḥ
BKSS_26.2c apaśyaṃ priyadarśanam
BKSS_26.3c śaśīva parimaṇḍalaḥ
BKSS_26.4c prathamaṃ strītvalakṣaṇam
BKSS_26.5c kiṃcit sādṛśyakāritam
BKSS_26.6c draṣṭur bhavati saṃśayaḥ
BKSS_26.7c paśyantaṃ priyadarśanam
BKSS_26.8c priyadarśanam abravīt
BKSS_26.9c prāviśan mandirodaram
BKSS_26.10c mama locanagocarāt
BKSS_26.11c paryaṅkaśaraṇo 'bhavam
BKSS_26.12c yugapad mām abādhata
BKSS_26.13c gomukhaṃ rūkṣayā girā
BKSS_26.14c kṣipram ānīyatām iti
BKSS_26.15c cetasaḥ sthiratām iti
BKSS_26.16c pramadā priyadarśanā
BKSS_26.17c pramadeti tad ucyate
BKSS_26.18c jātety atra kim ucyate
BKSS_26.19c sahasraikaḥ pumān iti
BKSS_26.20c saṃhatya bahubhir balāt
BKSS_26.21c pratyakṣam api yad bhavet
BKSS_26.22c purākalpe 'pi vartitam
BKSS_26.23c prasiddhaḥ satyakauśikaḥ
BKSS_26.24c tarantī prekṣitā śilā
BKSS_26.25c prakāśyaḥ putrakair iti
BKSS_26.26c kasyacid vaṇijaḥ puraḥ
BKSS_26.27c sopādhyāyaḥ śilām iti
BKSS_26.28c rājapatnyai nyavedayat
BKSS_26.29c pṛṣṭavān satyakauśikam
BKSS_26.30c kāmī mithyāvrato hi saḥ
BKSS_26.31c vadanti baṭavo yataḥ
BKSS_26.32c mṛṣety ākhyāyatām iti
BKSS_26.33c yan mayā vācyam īdṛśam
BKSS_26.34c na tyājyaḥ satyavādibhiḥ
BKSS_26.35c satyavādaśatādhikam
BKSS_26.36c plavamānāṃ śilām asau
BKSS_26.37c prathamaṃ baṭumarkaṭāḥ
BKSS_26.38c piṅgalaṃ niravāsayat
BKSS_26.39c nāvadat satyakauśikaḥ
BKSS_26.40c śraddadhyād vadatām iti
BKSS_26.41c pumān iti viparyayaḥ
BKSS_26.42c krośatāṃ tvādṛśām iti
BKSS_26.43c vaidyarājam upāgamat
BKSS_26.44c śanakair idam abravīt
BKSS_26.45c āśu saṃpādyatām iti
BKSS_26.46c gomukhaḥ prāg abhojayat
BKSS_26.47c mamāṅgāni vyadhūnayat
BKSS_26.48c viṣādāv iva vairiṇau
BKSS_26.49c namitānanam ānayat
BKSS_26.50c sapta vā gomukhājñayā
BKSS_26.51c mandair apy udabindubhir navatarair ujjhanti saṃtaptatām
BKSS_27.1c anaṅgonmūlitatrapaḥ
BKSS_27.2c svagṛhān pratiyātavān
BKSS_27.3c mā sma tiṣṭhaḥ puro mama
BKSS_27.4c arātir aparaḥ paraḥ
BKSS_27.5c agamad dhūmadhūmratām
BKSS_27.6c niṣādāsanacaṅkramaiḥ
BKSS_27.7c upāyam agaveṣayam
BKSS_27.8c sthavirau mām avocatām
BKSS_27.9c iṣṭaṃ ced gamyatām iti
BKSS_27.10c vicāracaturaṃ manaḥ
BKSS_27.11c saṃdehacchedanī matiḥ
BKSS_27.12c pāṇibhiḥ parivāryate
BKSS_27.13c teṣāṃ jīvanti te katham
BKSS_27.14c mahyaṃ tad gamanaṃ hitam
BKSS_27.15c ārukṣaṃ cāviśaṅkitaḥ
BKSS_27.16c citramaṅgalamaṇḍalam
BKSS_27.17c dvāḥsthavṛndābhinanditaḥ
BKSS_27.18c naro meror adhityakām
BKSS_27.19c mahāsthānaṃ mahīpateḥ
BKSS_27.20c kalādakṣaiś ca sevitam
BKSS_27.21c taptāṃśum iva haimanam
BKSS_27.22c nirvikārāmbarāvṛtam
BKSS_27.23c senābhṛtāram aikṣata
BKSS_27.24c vispaṣṭamadhurākṣaram
BKSS_27.25c vākyais tvām eṣa bhāṣate
BKSS_27.26c prathitā pṛthivīva yā
BKSS_27.27c śiśirāṃśor ivāṃśavaḥ
BKSS_27.28c draviṇeśo 'pi lajjitaḥ
BKSS_27.29c kāle putraṃ vyajāyata
BKSS_27.30c mahāmaham akārayat
BKSS_27.31c sakalābhir alaṃkṛtaḥ
BKSS_27.32c tiṣṭhatīti sasaṃbhramaiḥ
BKSS_27.33c pṛṣṭaś cedam abhāṣata
BKSS_27.34c śikṣitaś cākhilāḥ kalāḥ
BKSS_27.35c na hi nāśo 'sti karmaṇām
BKSS_27.36c anayal lobhadūṣitā
BKSS_27.37c patyāv api vipacyate
BKSS_27.38c vahāmi jananinditam
BKSS_27.39c varāya pratipādyatām
BKSS_27.40c prasthāpayata mām iti
BKSS_27.41c tat kiṃcit smaryatām iti
BKSS_27.42c tat tat pṛṣṭatu mām iti
BKSS_27.43c saviśeṣaṃ niveditam
BKSS_27.44c jāmātre dīyatām iti
BKSS_27.45c tasmai sā dīyatām iti
BKSS_27.46c hriyā kūrmāṅganākṛtiḥ
BKSS_27.47c mātar ākhyāyatām iti
BKSS_27.48c mantharaṃ calitaṃ śiraḥ
BKSS_27.49c na tad vicalitaṃ śiraḥ
BKSS_27.50c pāṇim ālambatām iti
BKSS_27.51c cirād idam udīritam
BKSS_27.52c na yoṣitprāptivāñchayā
BKSS_27.53c tasmād evaṃ bhavatv iti
BKSS_27.54c prādhvanat tūryamaṇḍalam
BKSS_27.55c rājñā saṃbhāritaḥ kṣaṇāt
BKSS_27.56c karagraham akārayat
BKSS_27.57c prāsthāpayan māṃ mudito narendraḥ
BKSS_27.58c śreṣṭhī jāta iti sthitā
BKSS_27.59c saha kṣiptaśacīpatiḥ
BKSS_27.60c ivāsīn me mahotsavaḥ
BKSS_27.61c api nāmānayed iti
BKSS_27.62c saṃcarantam itas tataḥ
BKSS_27.63c kiṃ duḥkhāsikayā mama
BKSS_27.64c sopālambham ivoditaḥ
BKSS_27.65c na sidhyantīti so 'bravīt
BKSS_27.66c vinā sidhyati kasyacit
BKSS_27.67c prājñaṃmanyasya kauśalam
BKSS_27.68c teṣāṃ kiṃ kriyatām iti
BKSS_27.69c śrūyatāṃ yan mayā kṛtam
BKSS_27.70c patitvā śayano sthitaḥ
BKSS_27.71c na mayā dattam uttaram
BKSS_27.72c tadā kathitavān aham
BKSS_27.73c āryajyeṣṭho bhaved iti
BKSS_27.74c iti tasyai nyavedayam
BKSS_27.75c mām uktvākathayat kathām
BKSS_27.76c nāmnā ca priyadarśanā
BKSS_27.77c vartamānā smarer iti
BKSS_27.78c śokānalaghṛtāhutiḥ
BKSS_27.79c pālakaḥ ko bhaviṣyati
BKSS_27.80c dadṛśe priyadarśanā
BKSS_27.81c janayitvedṛśīṃ sutām
BKSS_27.82c jṛmbhantāṃ tūryapaṅktayaḥ
BKSS_27.83c kaṇṭhe gaṇḍakam abravīt
BKSS_27.84c bhaviṣyaccakravartinam
BKSS_27.85c arthaṃ divyena cakṣuṣā
BKSS_27.86c sarvavidyādharādhipaḥ
BKSS_27.87c praśastaṃ kriyatām iti
BKSS_27.88c pramadā priyadarśanā
BKSS_27.89c tenaiva viditaṃ mayā
BKSS_27.90c cakravartīty abhūn mama
BKSS_27.91c nāsti yac cakravartinaḥ
BKSS_27.92c tac ca niścayakāraṇam
BKSS_27.93c paścimaṃ stanadarśanam
BKSS_27.94c caturo hi bhavān iti
BKSS_27.95c trayaṃ maraṇakāraṇam
BKSS_27.96c mṛta evāmṛtopamaḥ
BKSS_27.97c tasya mṛtyum arhotsavaḥ
BKSS_27.98c dhik prāṇān duḥsthitān iti
BKSS_27.99c vācam aśrauṣam ambare
BKSS_27.100c mṛtyur iṣṭaḥ satām iti
BKSS_27.101c skandhāropitadārakam
BKSS_27.102c karkaśair vacanakṣuraiḥ
BKSS_27.103c bhavantaṃ niṣprayojanam
BKSS_27.104c vaivasvatapurīm iti
BKSS_27.105c na madīyena mṛtyunā
BKSS_27.106c vikrīnītāṃ mahātmasu
BKSS_27.107c mārayan māṃ bhavān iti
BKSS_27.108c yuṣmajjīvitarakṣaṇāt
BKSS_27.109c tṛṇamuṣṭisamā hi sā
BKSS_27.110c cintāmaṇim ivāśmanā
BKSS_27.111c tāvan me kathyatām iti
BKSS_27.112c kathitaṃ dhīracetase
BKSS_27.113c duṣprakāśaṃ prakāśitam
BKSS_27.114c śeṣaṃ pratyakṣam eva ca
BKSS_27.115c etad atra mayā kṛtam
BKSS_27.116c praśasyā- hi guṇādhikāḥ
BKSS_27.117c te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam
BKSS_28.1c śreṇayaḥ paṇyapāṇayaḥ
BKSS_28.2c śreṇiśresṭhī bhavatv iti
BKSS_28.3c haṃsānām iva nisvanam
BKSS_28.4c yac cāvicchinnasaṃtatiḥ
BKSS_28.5c tā- hi bibhrati bhūṣaṇam
BKSS_28.6c caraty ābharaṇadhvani
BKSS_28.7c apaśyaṃ rūḍhayauvanāḥ
BKSS_28.8c vanditvā mām abhāṣata
BKSS_28.9c sādaraṃ rājadārikā
BKSS_28.10c sadārair gṛhyatām iti
BKSS_28.11c hārigandhān upāsarat
BKSS_28.12c naranārījanocitān
BKSS_28.13c yoṣid eva yato 'rhati
BKSS_28.14c agacchan kṛtavandanāḥ
BKSS_28.15c tena tad vastu duḥsaham
BKSS_28.16c muktvaitāṃ puruṣām iti
BKSS_28.17c lokayātrā niraṅkuśaiḥ
BKSS_28.18c kim aṅga dhanam adhruvam
BKSS_28.19c gomukhena iti bhāṣitaḥ
BKSS_28.20c enaṃ parihasann iva
BKSS_28.21c mamāsty eva bhavān iti
BKSS_28.22c savrīḍāvinayā- iva
BKSS_28.23c vijñāpayati sāñjaliḥ
BKSS_28.24c na grāhyāḥ svāminām iti
BKSS_28.25c tathāpy ākhyāyatām iti
BKSS_28.26c bhāṣitaḥ kīdṛśān iti
BKSS_28.27c vepamānedam abravīt
BKSS_28.28c yaśobhāginn iti tvayā
BKSS_28.29c pratīto gaṇikājanaḥ
BKSS_28.30c abhinnaiva hi me tanuḥ
BKSS_28.31c yathāvajñāṃ na manyate
BKSS_28.32c sāyāhne pratiyāsyati
BKSS_28.33c bhāryā prasthāpyatām iti
BKSS_28.34c gacchet paragṛhān iti
BKSS_28.35c tathā viditam eva vaḥ
BKSS_28.36c abhinnaṃ dṛśyatām iti
BKSS_28.37c samaṃ tu priyadarśanā
BKSS_28.38c apaśyaṃ rājavartmani
BKSS_28.39c janavṛndaiś ca saṃvṛtam
BKSS_28.40c dīrghabandhanadurgamam
BKSS_28.41c yenāstaṃ katham apy agāt
BKSS_28.42c dīpikāvalayāvṛtam
BKSS_28.43c śrāmyantīṃ priyadarśanām
BKSS_28.44c harmyāgraśayanāntikam
BKSS_28.45c tatkāñcīguṇabandhanam
BKSS_28.46c tan nitambād athāpatat
BKSS_28.47c saṃprāptiṃ priyadarśanā
BKSS_28.48c sācaṣṭa sma kathām imām
BKSS_28.49c mārgayantyā nṛpātmajā
BKSS_28.50c tatra saṃbhāvyatām iti
BKSS_28.51c mālābharaṇadhāriṇī
BKSS_28.52c vivikte rājadārikā
BKSS_28.53c yāti madhyena nirbhayaḥ
BKSS_28.55c aṅkolānāṃ ca varjaya
BKSS_28.54c nāpramattas tyajed iti
BKSS_28.56c mañjarīcchannapallavān
BKSS_28.57c jṛmbhitāḥ pādapā- iti
BKSS_28.58c sāndracandanakardame
BKSS_28.59c khedyamānā balīyasā
BKSS_28.60c sāntvyamānātikomalaiḥ
BKSS_28.61c na kiṃcid api bhāṣitam
BKSS_28.62c bhaginī dṛśyatām iti
BKSS_28.63c dhvāntāṅgārāgniduḥsahaiḥ
BKSS_28.64c tatheti ca mayoditam
BKSS_28.65c tvayā tad iti me matiḥ
BKSS_28.66c mayeti kathitaṃ mayā
BKSS_28.67c abhimānāt kilojjhitaḥ
BKSS_28.68c kathaṃ nāmeti durghaṭam
BKSS_28.69c tat tathaiva hi sidhyati
BKSS_28.70c madbhartur bhṛtyatām iti
BKSS_28.71c sāśruṇāliṅgitā balāt
BKSS_28.72c khinnam abhyañjyatām iti
BKSS_28.73c nyadhāt kumudikā mayi
BKSS_28.74c vivṛtyāṅgāni paśyati
BKSS_28.75c rājadārikayoditam
BKSS_28.76c komalāṅgyā kadarthanā
BKSS_28.77c kṛtaṃ vaiṣamyam īdṛśam
BKSS_28.78c mathitā puṇḍarīkiṇī
BKSS_28.79c prabhavāmīti badhyate
BKSS_28.80c na hi vānijadārikāḥ
BKSS_28.81c saṃmānitavatī ciram
BKSS_28.82c sārkaṃ gatam idaṃ dinam
BKSS_28.83c mannitambe laghīyasi
BKSS_28.84c mṛṇālītantusūtrakaiḥ
BKSS_28.85c chittvā tat tantubandhanam
BKSS_28.86c saṃkalpayitum ārabhe
BKSS_28.87c anurāgasya lakṣaṇam
BKSS_28.88c tatredaṃ cintitaṃ tayā
BKSS_28.89c śayyāyāṃ nipatiṣyati
BKSS_28.90c ādhāsyaty api kām iti
BKSS_28.91c utprekṣeyam upekṣitā
BKSS_28.92c athettham aham uktavān
BKSS_28.93c citravarṇaṃ tu varṇitam
BKSS_28.94c niyataṃ rājadārikā
BKSS_28.95c nārīṇām iti darśanam
BKSS_28.96c khyāpito yaiḥ śaṭhair api
BKSS_28.97c tṛtīyaḥ prerito mayā
BKSS_28.98c yena śāntir bhaviṣyati
BKSS_28.99c tathā rājasutām iti
BKSS_28.100c vanditvā yācate yathā
BKSS_28.101c bharabhaṅgurapallavāḥ
BKSS_28.102c apareṣāṃ ca pūjanam
BKSS_28.103c tad eṣā mucyatām iti
BKSS_28.104c khidyamāno 'nayaṃ niśām
BKSS_28.105c gacchatv aryasuteti mām
BKSS_28.106c svacchapravahaṇāsthitām
BKSS_28.107c naṣṭasaṃkalpadarśane
BKSS_28.108c nārīrūpo na vīkṣitaḥ
BKSS_28.109c taccakṣuṣkādikojjvalam
BKSS_28.109c taccakṣuṣkādikojjvalam
BKSS_28.110c gāḍha ... ṭhagrahārhaṇām
BKSS_28.111c nagaropavanaṃ gatā
BKSS_28.112c rājaputrīdidṛkṣayā
BKSS_28.113c dūrād unnamitānanā
BKSS_28.114c ciram aṅgaṃ nyapīḍayat
BKSS_28.115c pravṛttā śibikām iti
BKSS_28.116c kṛcchrān niśām anayam apratilabdhanidraḥ
BKSS_24.19d avalambitabāhus tu
BKSS_24.20d namo 'stu sarvasiddhebhyaḥ
BKSS_24.21d sādhu śrāvaka dhanyo 'si
BKSS_24.22d athāyam ṛṣidattāyāḥ
BKSS_24.23d tayā tv asya prayuktāśīr
BKSS_24.24d athoktam upanandena
BKSS_24.25d anyenoktam anāyāte
BKSS_24.26d tasmān mahāpratīhāraṃ
BKSS_24.27d taṃ dṛṣṭvā nāgarair uktam
BKSS_24.28d āsīc ca mama yat satyaṃ
BKSS_24.29d yadīyam etadīyena
BKSS_24.30d vanditvā jinam agranthān
BKSS_24.31d tataḥ pravrajitāha sma
BKSS_24.32d ataḥ pratīkṣyatāṃ śreṣṭhī
BKSS_24.33d āsīc ca mama taṃ dṛṣṭvā
BKSS_24.34d straiṇībhir gatisaṃsthāna
BKSS_24.35d sā tu vanditadevādiḥ
BKSS_24.36d tataḥ krodhāruṇākṣeṇa
BKSS_24.37d ṛṣidattā punaḥ sāsraṃ
BKSS_24.38d atha prapañcam ākṣeptum
BKSS_24.39d upanandas tataḥ pūrvaṃ
BKSS_24.40d upanandāt tato nandaṃ
BKSS_24.41d upanandādikānāṃ ca
BKSS_24.42d kramaprāptā tato vīṇā
BKSS_24.43d gomukhas tu tato vīṇām
BKSS_24.44d gomukhāṅkāt tato vīṇā
BKSS_24.45d tataḥ pravādite tasmin
BKSS_24.46d kiṃ tu nāradaśiṣyo 'yaṃ
BKSS_24.47d muktavīṇe tatas tatra
BKSS_24.48d hasitvā tam athāvocam
BKSS_24.49d nagnaśramaṇakānāṃ ca
BKSS_24.50d iti śrutvedam ukto 'ham
BKSS_24.51d tatas tam uktavān asmi
BKSS_24.52d athāyam avadat tatra
BKSS_24.53d yuṣmad anyo na māṃ kaścid
BKSS_24.54d so 'yam asmadyaśaścauro
BKSS_24.55d mama tv āsīd asaṃdigdhaṃ
BKSS_24.56d śāstrārthajñānamattasya
BKSS_24.57d tasmād etad iha nyāyyam
BKSS_24.58d tataḥ pṛthulitair netraiḥ
BKSS_24.59d tantrīṣu karaśākhāgraiḥ
BKSS_24.60d athaitasyām avasthāyāṃ
BKSS_24.61d harṣāruṇaparāmṛṣṭaṃ
BKSS_24.62d jitagomukhadarpas tu
BKSS_24.63d śreṣṭhī jyeṣṭhena vīṇāyāṃ
BKSS_24.64d pūrṇā hi vasudhā śūdrair
BKSS_24.65d kiṃ cādyārabhya yuṣmabhyaṃ
BKSS_24.66d asyām eva tu velāyām
BKSS_24.67d tatas tau gomukhenoktau
BKSS_24.68d sa mayā śanakair uktaḥ
BKSS_24.69d śarīraṃ kāśirājasya
BKSS_24.70d yasya ca svayam evāyaṃ
BKSS_24.71d aśeṣaśreṇibhartā ca
BKSS_24.72d etat phalam abhipretya
BKSS_24.73d praśaṃsya tasyeti matipraharṣaṃ
BKSS_24.74d tatra nandādibhir mitrair
BKSS_25.1d ekadāhāravelāyāṃ
BKSS_25.2d asau tu sāyam āgatya
BKSS_25.3d rājamārge mayā dṛṣṭaḥ
BKSS_25.4d tadgaveṣayamāṇena
BKSS_25.5d sa cāvaśyaṃ mayānveṣyaḥ
BKSS_25.6d mayā cāyam anujñātaḥ
BKSS_25.7d athainam aham ālokya
BKSS_25.8d īdṛśas tādṛśaḥ prājñaḥ
BKSS_25.9d pūrvaṃ brāhmaṇam ākhyāya
BKSS_25.10d atha mām ayam āha sma
BKSS_25.11d mattasya kila vāgdoṣāḥ
BKSS_25.12d tatas tam uktavān asmi
BKSS_25.13d athānenoktam astīti
BKSS_25.14d śrūyatām ṛṣidattā me
BKSS_25.15d niravagrahatāṃ buddhvā
BKSS_25.16d jñātadharmārthaśāstratvāt
BKSS_25.17d nūnam eṣā parigrāhyā
BKSS_25.18d tasmād asyām aniṣṭasya
BKSS_25.19d nānākārair vinodaiś ca
BKSS_25.20d ekadā prastutālāpaḥ
BKSS_25.21d samṛddhiḥ saśarīreva
BKSS_25.22d tayoktam alam ālāpair
BKSS_25.23d atha jānāsi kauśāmbyāym
BKSS_25.24d athācintayam ātmānam
BKSS_25.25d tato 'ham uktavān ārye
BKSS_25.26d atha vā na viśeṣo 'sti
BKSS_25.27d athāsau locanāntena
BKSS_25.28d gomukhaḥ kila rūpeṇa
BKSS_25.29d yadi cāsau tvadākāras
BKSS_25.30d yas tvadākāravijñānaḥ
BKSS_25.31d ity uktvā cīvarāntena
BKSS_25.32d ṛṣidattām athāvocam
BKSS_25.33d tayoktaṃ śrūyatām asti
BKSS_25.34d kuṭumbācāracature
BKSS_25.35d tayor abhavatāṃ putrau
BKSS_25.36d tatra yā sumanā nāma
BKSS_25.37d duhitā mahadinnāyā-
BKSS_25.38d ṛṣabhān mahadinnāyām
BKSS_25.39d ahaṃ tu mahadinnasya
BKSS_25.40d sāhaṃ bālaiva gurubhir
BKSS_25.41d kāle kvacid atīte tu
BKSS_25.42d tatkuṭumbaṃ tatas tena
BKSS_25.43d vārāṇasyāṃ tataḥ pitrā
BKSS_25.44d saṃtatādyaiḥ krameṇātha
BKSS_25.45d atra cāgādhajainendra
BKSS_25.46d etaṃ vācā samānīya
BKSS_25.47d svasthāvasthāṃ ca māṃ dṛṣṭvā
BKSS_25.48d tataḥ śrutadhārāyai mām
BKSS_25.49d śravaṇām avadad dainyād
BKSS_25.50d tathā cāgrāhayat sā mām
BKSS_25.51d kevalajñānadīpena
BKSS_25.52d nirvṛttāyāṃ tatas tasyāṃ
BKSS_25.53d dhyānaṃ yad yat samāpadya
BKSS_25.54d yadā yadā ca gośabdam
BKSS_25.55d jalpantī mukhaśabdaṃ ca
BKSS_25.56d gomukhena parāmṛṣṭaṃ
BKSS_25.57d tāvac ca na mayā tyaktā
BKSS_25.58d campāsthasya prabhor mūlaṃ
BKSS_25.59d yac cāsmi na mṛtā sadyaḥ
BKSS_25.60d āsīc ca mama jīvantī
BKSS_25.61d api cāparam apy asti
BKSS_25.62d tena gomukhasaṃbandhām
BKSS_25.63d mama tv āsīd yathāheyaṃ
BKSS_25.64d svair iyaṃ gurubhir dattā
BKSS_25.65d ityādi bahu nirdhārya
BKSS_25.66d svādunā piṇḍapātena
BKSS_25.67d vyagreṇa cātra vṛttānte
BKSS_25.68d ṛṣidattām athāvocaṃ
BKSS_25.69d arhatām arhaṇaṃ kṛtvā
BKSS_25.70d mithyādṛṣṭisahasrāṇi
BKSS_25.71d tena santīha yāvantaḥ
BKSS_25.72d sarvathā sādhitaḥ sūdair
BKSS_25.73d athāham ṛṣidattāyāḥ
BKSS_25.74d tādṛśī ca mayā vyaktā
BKSS_25.75d kim etad iti cāpṛcchat
BKSS_25.76d ṣaḍrātrābhakṣaṇakṣāmo
BKSS_25.77d tataḥ svasvapanāvāse
BKSS_25.78d atha saṃghaṭṭayan dantān
BKSS_25.79d ṛṣidattākṛtānujñās
BKSS_25.80d ārye virudhyate strīṇāṃ
BKSS_25.81d ahaṃ ca kitavaḥ pānthaḥ
BKSS_25.82d tayoktaṃ kṣaṇam apy ekam
BKSS_25.83d saṃbhāvanāpi ramyaiva
BKSS_25.84d dhanyo jvaro 'pi yenedaṃ
BKSS_25.85d evamādi bruvāṇaiva
BKSS_25.86d mama tv āsīd iyaṃ cintā
BKSS_25.87d madīyaḥ kṛtrimo 'py enaṃ
BKSS_25.88d tathā hi svedaromānca
BKSS_25.89d sarvathā smaraśāstreṣu
BKSS_25.90d tatas tām uktavān asmi
BKSS_25.91d athāśliṣyaṃ tathā sā māṃ
BKSS_25.92d tatas tāv āvayoś caṇḍau
BKSS_25.93d yātāyām atha yāminyāṃ
BKSS_25.94d atha pravahaṇārūḍhām
BKSS_25.95d tatrāvayoḥ sasumanāḥ
BKSS_25.96d tad evam ṛṣidattā vaḥ
BKSS_25.97d tathāpi kathitaṃ tena
BKSS_25.98d mālālaṃkāravastrādi
BKSS_25.99d tatra cāsau mayā dṛṣṭā
BKSS_25.100d pratimāḥ kāṣṭhamayyo 'pi
BKSS_25.101d pravrajyāyāṃ punar yasyāḥ
BKSS_25.102d āsīc ca mama duḥśliṣṭaṃ
BKSS_25.103d alaṃkārāvṛtā tāvat
BKSS_25.104d virūpasya tu vairūpyaṃ
BKSS_25.105d athādhiṣṭhitaparyaṅkam
BKSS_25.106d tatas tām uktavān asmi
BKSS_25.107d mokṣaḥ kāruṇikair uktaḥ
BKSS_25.108d sarvathā subhagatāmahoddhataḥ
BKSS_25.109d ityādikuṭilālāpa
BKSS_26.1d ekadā punar āyātas
BKSS_26.2d kañcukaṃ muñcatas tasya
BKSS_26.3d āsīc ca mama yoṣaiṣā
BKSS_26.4d lokas tu yad imāṃ sarvaḥ
BKSS_26.5d atha vā kiṃ vikalpena
BKSS_26.6d ityādi bahusaṃkalpam
BKSS_26.7d athāsau gadgadālāpā
BKSS_26.8d asāv api tam uddeśaṃ
BKSS_26.9d ṛṣidattām athāpaśyaṃ
BKSS_26.10d utthāya ca tataḥ sthānāt
BKSS_26.11d tataḥ kramaṃ parityajya
BKSS_26.12d athācirāgataśrīko
BKSS_26.13d api pravrajitābhartaḥ
BKSS_26.14d sa tu mām abravīt trastaḥ
BKSS_26.15d mayoktaṃ tava yaḥ syālaḥ
BKSS_26.16d yac ca vakṣyasi sarvasyāṃ
BKSS_26.17d ṛṣidattā virakteti
BKSS_26.18d gatānugatiko lokaḥ
BKSS_26.19d tenoktaṃ janatāsiddhaṃ
BKSS_26.20d tena yuṣmadvidhaiḥ prājñair
BKSS_26.21d śrūyatāṃ ca kathā tāvad
BKSS_26.22d babhūva kauśiko nāma
BKSS_26.23d kadācid abhiṣekāya
BKSS_26.24d mahatāsau prayatnena
BKSS_26.25d athaikaś capalas teṣāṃ
BKSS_26.26d śreṣṭhi kiṃ na śṛṇoṣy ekam
BKSS_26.27d athāntaḥpurikā dāsī
BKSS_26.28d tayāpi kathitaṃ rajñe
BKSS_26.29d satyaṃ būhīti no vācyaḥ
BKSS_26.30d kiṃ tu yat piṅgalenoktam
BKSS_26.31d saśiṣyaiḥ kila yuṣmābhis
BKSS_26.32d āsīc cāsya dhig etāṃ me
BKSS_26.33d na satyam api tad vācyaṃ
BKSS_26.34d tasmāt satyam idaṃ tyaktvā
BKSS_26.35d athāvocat sa rājānaṃ
BKSS_26.36d kaḥ śraddadhyād baṭor vācaṃ
BKSS_26.37d viṣaṇṇam iti viśvāsya
BKSS_26.38d tad evaṃ lokavidviṣṭam
BKSS_26.39d yuṣmākaṃ punar ajñāta
BKSS_26.40d sa mayokto bhavān eva
BKSS_26.41d kiṃ cānena pralāpena
BKSS_26.42d evaṃ ca mama vṛttāntaṃ
BKSS_26.43d sa mamālāpam ākarṇya
BKSS_26.44d mānaso 'sya vikāro 'yam
BKSS_26.45d atha nandopanandābhyāṃ
BKSS_26.46d sa cāhāraḥ susaṃskāro
BKSS_26.47d tato nandopanandābhyāṃ
BKSS_26.48d teṣu vandhyaprayatneṣu
BKSS_26.49d sa māṃ samānaparyaṅka
BKSS_26.50d ye tatpāṇisarojasaṅgasubhagā- grāsā- mayā svāditās
BKSS_26.51d tataḥ samāpitāhāraḥ
BKSS_27.1d atha krodhāruṇamukho
BKSS_27.2d sa mayoktaḥ samāyātaḥ
BKSS_27.3d pipāsor madhuśauṇḍasya
BKSS_27.4d ity uktaḥ sa viṣādena
BKSS_27.5d taṃ ca dīrgham ahaḥśeṣam
BKSS_27.6d suhṛdvṛndavṛtaḥ prāyo
BKSS_27.7d evaṃprāye ca vṛttānte
BKSS_27.8d kiṃnimittam api brahman
BKSS_27.9d idam ākarṇya yat satyam
BKSS_27.10d kiṃ gacchāni na gacchāni
BKSS_27.11d yo bandhavyo 'tha vā vadhyo
BKSS_27.12d ye ca kecij janā- yeṣāṃ
BKSS_27.13d amandaspandam etac ca
BKSS_27.14d niścityetyādi nirgatya
BKSS_27.15d paurasaṃghātasaṃbādhaṃ
BKSS_27.16d gomukhākhyāpitābhikhyaṃ
BKSS_27.17d samṛddhiḥ srūyatāṃ tasyāḥ
BKSS_27.18d tām atikramya pañcānyāḥ
BKSS_27.19d śrutismṛtipurāṇādi
BKSS_27.20d viruddhaṃ bibhrataṃ mūrtyā
BKSS_27.21d svastikṛtvā tatas tasmai
BKSS_27.22d nṛpas tu māṃ ciraṃ dṛṣṭvā
BKSS_27.23d sa tu mām abhitaḥ sthitvā
BKSS_27.24d āryajyeṣṭha manas tāvad
BKSS_27.25d yeyaṃ bhāgīrathīśubhrā
BKSS_27.26d asyām asya prasūtasya
BKSS_27.27d asyāsīt kāliyo nāma
BKSS_27.28d antarvatyām asau patnyāṃ
BKSS_27.29d tasmiñ jāte mahārājaḥ
BKSS_27.30d sa kṛtāśeṣasaṃskāraḥ
BKSS_27.31d evaṃprāye ca vṛttānte
BKSS_27.32d tataś citrīyamāṇena
BKSS_27.33d devāhaṃ kāliyaḥ śreṣṭhī
BKSS_27.34d so 'haṃ sucaritair aṅgaiḥ
BKSS_27.35d athāsau bhavatāṃ dāsī
BKSS_27.36d mṛṣāvādena tenāsyāḥ
BKSS_27.37d kule ca kulaputrasya
BKSS_27.38d asau ca yuvatir jātā
BKSS_27.39d aham apy etam ātmānam
BKSS_27.40d evamādy uktavān ukto
BKSS_27.41d anenāpi vihasyoktaṃ
BKSS_27.42d athādhyāya ciraṃ rājñā
BKSS_27.43d athātyadbhutam ity uktvā
BKSS_27.44d ayaṃ tu paritoṣeṇa
BKSS_27.45d tato 'ntaḥpuram ānāyya
BKSS_27.46d asau cāsau ca jāmātā
BKSS_27.47d athāruṇakarachāya
BKSS_27.48d athāryajyeṣṭha ity ukte
BKSS_27.49d tad bhavān rūcitas tasyai
BKSS_27.50d tato mandaspṛheṇeva
BKSS_27.51d avanter aham āyātaḥ
BKSS_27.52d kiṃ tu bhūbhartur ādeśo
BKSS_27.53d etasminn antare mandraṃ
BKSS_27.54d yaś ca saṃvatsareṇāpi
BKSS_27.55d tataḥ sāntaḥpuro rājā
BKSS_27.56d datvā tataḥ śreṣṭhipadaṃ nagaryāṃ
BKSS_27.57d āsīc ca mama lokoktir
BKSS_27.58d atha nandopanandādyaiḥ
BKSS_27.59d ahorātre tv atikrānte
BKSS_27.60d āsīc ca me vilakṣasya
BKSS_27.61d tataḥ saṃmānayantaṃ tam
BKSS_27.62d cintitaṃ ca mayā diṅ māṃ
BKSS_27.63d atha nandopanandābhyām
BKSS_27.64d kiṃ gomukhaḥ sakhā yasya
BKSS_27.65d sarvaprāṇabhṛtām eva
BKSS_27.66d yad apīdaṃ mahat kāryaṃ
BKSS_27.67d prabhavaḥ prabhavanto hi
BKSS_27.68d kim asmin bhavatā kārye
BKSS_27.69d asty ahaṃ bhartsitaḥ kruddhair
BKSS_27.70d tatas trasaddrutagirā
BKSS_27.71d sā yadā dṛḍhanibandhā
BKSS_27.72d sātha pramodabāṣpārdra
BKSS_27.73d śapathaiḥ pratiṣidhyaināṃ
BKSS_27.74d athāsau sthiradhīratvaṃ
BKSS_27.75d āsīt sumanasaḥ kāpi
BKSS_27.76d sā yadṛcchāgatā caināṃ
BKSS_27.77d tataḥ śreṣṭhini kālena
BKSS_27.78d asyās tv āsīd aputrāyā-
BKSS_27.79d uktā cāsmi purā sakhyā
BKSS_27.80d tāṃ cāsau dārikāṃ dṛṣṭvā
BKSS_27.81d eṣā vidyādharendrasya
BKSS_27.82d athāsāv oṣadhīgarbhaṃ
BKSS_27.83d prabhāvād oṣadher asyāḥ
BKSS_27.84d amalānantapuṇyatvāt
BKSS_27.85d tena yaḥ striyam evaināṃ
BKSS_27.86d oṣadhir yā ca kaṇṭhe 'syāḥ
BKSS_27.87d tena yo 'yaṃ puraśreṣṭhī
BKSS_27.88d kiṃ ca vīṇāsamasyāyāṃ
BKSS_27.89d na hi śaktaḥ striyaṃ draṣṭum
BKSS_27.90d tvaṃ ca gomukha eveti
BKSS_27.91d rūpaṃ ca yuvarājasya
BKSS_27.92d ityādibhir mayā cihnair
BKSS_27.93d yaḥ punar ghaṭanopāyaḥ
BKSS_27.94d evamādi tataḥ śrutvā
BKSS_27.95d mayā satyaṃ bruvad bhartā
BKSS_27.96d pāṇḍityāndhasuhṛdvairi
BKSS_27.97d na cāsti durghaṭasyāsya
BKSS_27.98d niryātaś ca purībāhyaṃ
BKSS_27.99d viparyasta nivartasva
BKSS_27.100d tataḥ śithilitodvego
BKSS_27.101d asau ca dārakaḥ kuṇṭhaḥ
BKSS_27.102d mriyasva dharṣiṇīputra
BKSS_27.103d eṣa tvāṃ gāḍham āveṣṭya
BKSS_27.104d tatas tena vihasyoktaṃ
BKSS_27.105d mayāpi kila kartavyaṃ
BKSS_27.106d sahasraṃ yac ca tad dattaṃ
BKSS_27.107d mama tv āsīn mahātmānaḥ
BKSS_27.108d sahasraṃ te na yat kiṃcit
BKSS_27.109d tat tad ityādi niścitya
BKSS_27.110d ṛṣidattām athāvocaṃ
BKSS_27.111d kāliyena ca rājñā ca
BKSS_27.112d yac ca śrutadharā kāryaṃ
BKSS_27.113d tayā tayā ca tan mahyaṃ
BKSS_27.114d tad yuṣmabhir yad ādiṣṭaṃ
BKSS_27.115d ityādy ākarṇya tat tasmād
BKSS_27.116d kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ
BKSS_27.117d evaṃ vārāṇasīstaṃ māṃ
BKSS_28.1d tāṃś ca bhāṣitavān asmi
BKSS_28.2d atha yāte kvacit kāle
BKSS_28.3d mama tv āsīn na haṃsānāṃ
BKSS_28.4d na caiṣa kulanārīṇām
BKSS_28.5d tenāntaḥpurasaṃcāra
BKSS_28.6d evaṃ ca vimṛśann eva
BKSS_28.7d tāsāṃ kumudikā nāma
BKSS_28.8d āryajyeṣṭhaṃ yaśobhāgin
BKSS_28.9d mayā vratakam uddiśya
BKSS_28.10d atha mahyaṃ susaṃskāraṃ
BKSS_28.11d athodvṛtya jagatsārān
BKSS_28.12d mayoktaṃ dvayam apy etad
BKSS_28.13d idam ākarṇya tāḥ prekṣya
BKSS_28.14d yaśobhāginn iti śrutvā
BKSS_28.15d mamāmantrayate yāvān
BKSS_28.16d kiṃ cānyat kulakanyānāṃ
BKSS_28.17d kiṃ tu kāmayamānāpi
BKSS_28.18d tad asyāḥ ko bhaved bhāvo
BKSS_28.19d aryaputra duranteyam
BKSS_28.20d durantā vātha vā svantā
BKSS_28.21d iti tasminn ahorātre
BKSS_28.22d aryaputrāryaduhitā
BKSS_28.23d kṣamaṇīyo 'yam asmākam
BKSS_28.24d mayāpy uktaṃ na paśyāmi
BKSS_28.25d tataḥ kumudikācaṣṭe
BKSS_28.26d āryajyeṣṭha yaśobhāginn
BKSS_28.27d ayi vairiṇi bhartāram
BKSS_28.28d na ca tvadīyam evedaṃ
BKSS_28.29d yaḥ śreṣṭhiduhitur bhartā
BKSS_28.30d aryaputras tvayā tasmād
BKSS_28.31d asmadarthaṃ mayā ceyam
BKSS_28.32d iti śrutvedam āsīn me
BKSS_28.33d yā vadhūs tātapādānāṃ
BKSS_28.34d atha māṃ gomukho 'vocat
BKSS_28.35d maṅgalaṃ hi vivāhāntam
BKSS_28.36d tatas tadvacanān nyāyyād
BKSS_28.37d atha prāsādapṛṣṭhastho
BKSS_28.38d rājakañcukibhir vṛddhair
BKSS_28.39d tac ca rājakulād dṛṣṭvā
BKSS_28.40d sūryo 'pi tad ahar manye
BKSS_28.41d atha prāsādam āruhya
BKSS_28.42d avatīrya ca harmyāgrād
BKSS_28.43d tām ādāya tataḥ pāṇau
BKSS_28.44d kṣaṇaṃ ca tatra viśrāntāṃ
BKSS_28.45d śarāṭikuraraśreṇiḥ
BKSS_28.46d tāṃ ca bhinnamaṇicchāyāc
BKSS_28.47d bahu śrotavyam atrāsti
BKSS_28.48d asty ahaṃ yuṣmadādeśād
BKSS_28.49d tataḥ parijanas tasyāḥ
BKSS_28.50d praviśya ca mayā dṛṣṭā
BKSS_28.51d sā ca pṛṣṭā mayāvocad
BKSS_28.52d anena cāryaduhitur
BKSS_28.53d dūrāt kurabakānāṃ ca
BKSS_28.54d bhrāmyanmadhukarastena
BKSS_28.55d tena ca prasthitādrākṣaṃ
BKSS_28.56d mama tv āsīd aho śaktir
BKSS_28.57d sātha paṅkajinīkūle
BKSS_28.58d samaśītātape 'py asmin
BKSS_28.59d saṃtatais tālavṛntaiś ca
BKSS_28.60d atha tasyā- mayā gatvā
BKSS_28.61d tataḥ kumudikā tasyāḥ
BKSS_28.62d tataḥ kumudikāhastam
BKSS_28.63d sukhāsīnāṃ ca mām āha
BKSS_28.64d punar āha sa te bhartā
BKSS_28.65d prītyā nandopanandābhyāṃ
BKSS_28.66d punar uktaṃ tayā smitvā
BKSS_28.67d tau tvadbhartur avittasya
BKSS_28.68d mayoktaṃ sarvam asty etat
BKSS_28.69d jyeṣṭhasya ca guṇā- jyeṣṭhās
BKSS_28.70d bhagīrathayaśāḥ śrutvā
BKSS_28.71d evaṃ ca kṣaṇam āsīnām
BKSS_28.72d āstām āstām iti mayā
BKSS_28.73d sarvathākṣinikocādyair
BKSS_28.74d etat tvatkaraśākhābhir
BKSS_28.75d aho sakhe salajjāsi
BKSS_28.76d atha vā tvaṃ parādhīnā
BKSS_28.77d ko 'nyo niṣkaruṇas tasmāt
BKSS_28.78d matsaṃdeśaṃ ca vācyo 'sau
BKSS_28.79d idaṃ hi karkaśāḥ soḍhuṃ
BKSS_28.80d ityādi bahu jalpitvā
BKSS_28.81d tasyāś ca kṣaṇasaṃkṣiptaṃ
BKSS_28.82d athācalanitambābhāt
BKSS_28.83d bahur visraṃsamānāyāṃ
BKSS_28.84d tataḥ prasthāpitavatī
BKSS_28.85d iti tasyās tayā citre
BKSS_28.86d tayā yad guru saṃdiṣṭam
BKSS_28.87d yat punar mekhalā baddhā
BKSS_28.88d nirdayāliṅganakṣobhād
BKSS_28.89d lambāṃ cemām asau dṛṣṭvā
BKSS_28.90d ekaikato 'pi vṛttānta
BKSS_28.91d athāham abravaṃ śyāmā
BKSS_28.92d gaurāṇām asitābhāsam
BKSS_28.93d pārijātasragābhābhā
BKSS_28.94d kiṃ ca nānyā tataḥ kācid
BKSS_28.95d tayoktaṃ dhig dhig astv eṣāṃ
BKSS_28.96d ity ādyā kathayā tasyāḥ
BKSS_28.97d mama tv a-sīd iyaṃ cintā
BKSS_28.98d vegavaty-ādikāprāptāv
BKSS_28.99d atha mām ekadāgatya
BKSS_28.100d ye mayāropitāś cūtā-
BKSS_28.101d ataḥ śvas tatra gatvāhaṃ
BKSS_28.102d tena yuṣmadgṛhadvārād
BKSS_28.103d atha tasyai pratijñāya
BKSS_28.104d prātaḥ kumudikāgatya
BKSS_28.105d atha tāṃ dṛṣṭavān asmi
BKSS_28.106d āstāṃ ca mama tāṃ dṛṣṭvā
BKSS_28.107d sarvathā puṇyavantas te
BKSS_28.108d tayā cānanam unnamya
BKSS_28.109d tayā cānanam unnamya
BKSS_28.109d māṃ ca maddayitāṃ nāsau
BKSS_28.110d atha svayānam āropya
BKSS_28.111d ahaṃ tu tad dinaṃ nītvā
BKSS_28.112d atha pravahaṇenāsau
BKSS_28.113d sā ca māṃ tatra paśyantī
BKSS_28.114d vandanācchadmanā paścān
BKSS_28.115d ārādhayāmi nṛpasūnukṛte nu gaurīṃ
BKSS_24.19b ṛṣidattāṃ ca tad datte
BKSS_24.20b sthitvā devakuladvāre
BKSS_24.21b ṛṣabhapramukhebhyaś ca
BKSS_24.22b ityādi bahu nirgranthāḥ
BKSS_24.23b abravīt suprasannau me
BKSS_24.24b śrāvakasyāpi saṃvādyā
BKSS_24.25b eṣa saṃnihitaḥ saṃghaḥ
BKSS_24.26b asaṃnihitahaṃseva
BKSS_24.27b udīkṣantām iti tataḥ
BKSS_24.28b ākhyāta nipuṇaṃ dṛṣṭvā
BKSS_24.29b gaṅgarakṣitarūpeṇa
BKSS_24.30b upamānam upādeyaḥ
BKSS_24.31b upāviśat punaś coktam
BKSS_24.32b anāyāte sadaḥ sarvam
BKSS_24.33b ayam āyāta ity ākhyan
BKSS_24.34b eṣā puruṣaveṣeṇa
BKSS_24.35b kṣiptatrailokyasaundaryam
BKSS_24.36b ciraṃ sundari jīveti
BKSS_24.37b citraṃ nāgarakaiḥ kaiścil
BKSS_24.38b sagomukham apaśyan mām
BKSS_24.39b abhāṣata suhṛdvargaṃ
BKSS_24.40b yathā vigatarāgād yair
BKSS_24.41b punarvasor agād vīṇā
BKSS_24.42b parājayata dūreṇa
BKSS_24.43b sarasvatīva vittāḍhyād
BKSS_24.44b yathā nāgarikair dīnair
BKSS_24.45b kulaṭeva priyotsaṅgāt
BKSS_24.46b vailakṣyād gomukhasyāsīd
BKSS_24.47b yat satyam aham apy āsam
BKSS_24.48b adhunā prāptaparyāyaṃ
BKSS_24.49b yo māṃ yatra kvacit tucche
BKSS_24.50b vīṇāṃ vādayamānasya
BKSS_24.51b campāyāṃ kīdṛśaṃ kāryam
BKSS_24.52b prāptir gandharvadattāyās
BKSS_24.53b ihāpi gomukhaprāptiḥ
BKSS_24.54b idaṃ me śreṣṭham āgamya
BKSS_24.55b tyajāmy eṣa tataḥ prāṇān
BKSS_24.56b maraṇābhyadhikakleśo
BKSS_24.57b kāntayā ca vimuktasya
BKSS_24.58b vyavasthāpayituṃ tantrīr
BKSS_24.59b anyonyasya niraikṣanta
BKSS_24.60b hā hā kim idam ity uktvā
BKSS_24.61b taiś ca muktāyatocchvāsair
BKSS_24.62b abhrājata tataḥ sadyo
BKSS_24.63b jitadurjayavādīva
BKSS_24.64b iti me prasthitā kīrtir
BKSS_24.65b rāghavotkṛttamūrdhnas tu
BKSS_24.66b vīṇāvādārthinaṃ śiṣyaṃ
BKSS_24.67b ayam eva mamāpy arthaḥ
BKSS_24.68b anāyāsopadeśau ca
BKSS_24.69b prārthanā pratipanneti
BKSS_24.70b yac cānyad api tat sarvaṃ
BKSS_24.71b tasyāpadbhir asaṃkīrṇā-
BKSS_24.72b sa yasya kiṃkaras tasya
BKSS_24.73b na hy anālocyakartāraḥ
BKSS_24.74b namaskṛtārhadvratacārisaṃghaḥ
BKSS_25.1b akṛtrimasuhṛdbhāvaiḥ
BKSS_25.2b atha nītam anāhārair
BKSS_25.3b tad anāthamatodvignaṃ
BKSS_25.4b bhṛtyo hariśikhasyaiva
BKSS_25.5b kārye hi guruṇi vyagraṃ
BKSS_25.6b tasmān mā mām apaśyantaḥ
BKSS_25.7b madamantharasaṃcāro
BKSS_25.8b sthitvā kṣaṇam anālāpaḥ
BKSS_25.9b iti paṅgos turaṃgasya
BKSS_25.10b adhunā madhunā mattaḥ
BKSS_25.11b sadoṣaṃ tu vaco vaktuṃ
BKSS_25.12b dūṣayanti na vaktāram
BKSS_25.13b madapracchādanopāyaḥ
BKSS_25.14b ayam ārabhatākhyātuṃ
BKSS_25.15b ārabhya divasāt tasmāc
BKSS_25.16b kasmād aviṣaye cakṣuś
BKSS_25.17b rāgādhīnaṃ na me cakṣuḥ
BKSS_25.18b saṃkalpena mamaitasyāṃ
BKSS_25.19b jijñāsye tāvad ity enām
BKSS_25.20b dvitrair eva dinais tasyā-
BKSS_25.21b ke ke deśās tvayā dṛṣṭāḥ
BKSS_25.22b vatsadeśaḥ sa dṛṣṭaḥ prāṅ
BKSS_25.23b kriyatāṃ vatsakauśāmbī
BKSS_25.24b gomukhaṃ nāma niṣṇātaṃ
BKSS_25.25b atha vā dhig adhīraṃ mām
BKSS_25.26b ātmānaṃ ko na jānāti
BKSS_25.27b tena māṃ paśyatā vyaktaṃ
BKSS_25.28b sānurāgeva dṛṣṭvā māṃ
BKSS_25.29b vatsarājasutaṃ muktvā
BKSS_25.30b vidyādharakumāreṇa
BKSS_25.31b gandhaśailo 'pi hi ślāghyas
BKSS_25.32b asau roditum ārabdhā
BKSS_25.33b rudyate mṛtapatyeva
BKSS_25.34b padmo nāma dhanaṃ yasya
BKSS_25.35b sumanā mahadinnā ca
BKSS_25.36b putrābhyāṃ dayite pitros
BKSS_25.37b nagaryāṃ pariṇītātra
BKSS_25.38b cedivatseśamitreṇa
BKSS_25.39b na kutaścin na kasyāṃcit
BKSS_25.40b himādrer api niyānti
BKSS_25.41b kaṃ hi nāma na gacchanti
BKSS_25.42b himakāla ivāsādhuḥ
BKSS_25.43b unmūlitadṛḍhastambha
BKSS_25.44b sthāpitāhaṃ pitṛṣvasrā
BKSS_25.45b pīḍyamānā babhūvāndhā
BKSS_25.46b asīc chrutadharā nāma
BKSS_25.47b mām asāv acireṇaiva
BKSS_25.48b atha krodhād ivāgṛhṇāt
BKSS_25.49b sa ca yātaḥ punar vyādhir
BKSS_25.50b pravrajyāgrāhaṇeneyaṃ
BKSS_25.51b sakalaḥ śramanāsaṃghaḥ
BKSS_25.52b nirvāṇasya ca sāratvaṃ
BKSS_25.53b gaṇanīm akarod asmin
BKSS_25.54b balād ālambanaṃ tatra
BKSS_25.55b mukhottarapadas tatra
BKSS_25.56b gośabdapūrvapadatāṃ
BKSS_25.57b iti cintāparādhīnā
BKSS_25.58b āgatā yāvad anyaiva
BKSS_25.59b gomukhaḥ sasuhṛdvargaḥ
BKSS_25.60b vicāraṇasamarthāyāḥ
BKSS_25.61b ramyām ākarṇayiṣyāmi
BKSS_25.62b hataḥ pravādamātreṇa
BKSS_25.63b amṛtābhyadhikatve 'pi
BKSS_25.64b yuṣmaddāsāḥ kathaṃ kuryuḥ
BKSS_25.65b kumārī sānurāgā ca
BKSS_25.66b aduṣṭaṃ grahaṇopāyam
BKSS_25.67b mardanābhyañjanādyaiś ca
BKSS_25.68b mitravārtāvidāvyagraṃ
BKSS_25.69b śrāvakaiḥ saṃnidhāryantām
BKSS_25.70b ṛṣibhyaḥ śramaṇābhyaś ca
BKSS_25.71b tad ekam arhataṃ bhaktyā
BKSS_25.72b saśrāvakagaṇān āryāṃs
BKSS_25.73b jitajihvair api prītaṃ
BKSS_25.74b patitas tuṅgaromāñcaḥ
BKSS_25.75b duṣkaraḥ paritāpo 'pi
BKSS_25.76b dantakūjitasaṃbhinnaṃ
BKSS_25.77b jvareṇānubhavāmy etām
BKSS_25.78b mām asau karuṇāviṣṭā
BKSS_25.79b mahājanavivikto 'yam
BKSS_25.80b tadabhiprāyajijñāsur
BKSS_25.81b vratasthānāṃ viśeṣeṇa
BKSS_25.82b pṛthagjanā- janāś caite
BKSS_25.83b muktvā tvāṃ sthātum anyatra
BKSS_25.84b ślāghyā kiṃśukaśākhāpi
BKSS_25.85b kālakūṭam api ślāghyaṃ
BKSS_25.86b sā mahāgrahacaṇḍena
BKSS_25.87b sarve saṃkrāmiṇo rogāḥ
BKSS_25.88b kathaṃ nāma na saṃkramet
BKSS_25.89b jvarasya parivāro 'yam
BKSS_25.90b lāvaṇyam iva gātreṣu
BKSS_25.91b śītajvarārtam aṅgair yā
BKSS_25.92b viralevāruṇālokaṃ
BKSS_25.93b apāyātāṃ muhūrtena
BKSS_25.94b saṃghaḥ saṃhatya tāṃ svasmān
BKSS_25.95b anayan muditaḥ śreṣṭhī
BKSS_25.96b prītanāgarakānīkaṃ
BKSS_25.97b atha vā kiṃ vikalpena
BKSS_25.98b duḥśraddhānaṃ hi sahasā
BKSS_25.99b prasthāpya prāk tadārhāṇi
BKSS_25.100b nānāpuṣpāṃ hasantīva
BKSS_25.101b lajjitāsurakanyāsu
BKSS_25.102b durlabhāṇi kvacit tasyā-
BKSS_25.103b alaṃkārakalāpasya
BKSS_25.104b na śakyā sarvathā draṣṭuṃ
BKSS_25.105b prakāśayati tal loke
BKSS_25.106b avandata prahṛṣṭāpi
BKSS_25.107b sarāgaiva satī yā tvaṃ
BKSS_25.108b kṣīṇaduḥsahaduḥkhatvān
BKSS_25.109b yo,sito hi jitadṛṣṭabhartṛkās
BKSS_26.1b tām āmantrya svam āvāsam
BKSS_26.2b vipaṇer gṛham āyātam
BKSS_26.3b payodharāntarālakṣyaḥ
BKSS_26.4b stanakeśivatītvaṃ hi
BKSS_26.5b bhrāntijñānam idaṃ tasya
BKSS_26.6b na hi dṛṣṭena dṛṣṭārthe
BKSS_26.7b apaśyad ṛṣidattā māṃ
BKSS_26.8b ātmānaṃ cetayasveti
BKSS_26.9b taḍidguṇa ivāmbhodaṃ
BKSS_26.10b yayāpakramitaḥ śreṣṭhī
BKSS_26.11b punarvasugṛhaṃ prāpya
BKSS_26.12b tumulāyudhiseneva
BKSS_26.13b tathājñāpitavān asmi
BKSS_26.14b akṛtapratikarmaiva
BKSS_26.15b tyājitāḥ stha yayā sadyaś
BKSS_26.16b ayam eva jagatsāraḥ
BKSS_26.17b bhavataḥ katham ekasya
BKSS_26.18b adhunā bhavataḥ kāntā
BKSS_26.19b paramārthaṃ punar veda
BKSS_26.20b kriyate chagalaḥ śvāpi
BKSS_26.21b aśraddheyaṃ na vaktavyaṃ
BKSS_26.22b pramāṇaṃ hi pramāṇajñaiḥ
BKSS_26.23b satyavratatayā loke
BKSS_26.24b saśiṣyaparivāreṇa
BKSS_26.25b nāyam artho mahānarthaḥ
BKSS_26.26b vipaṇau mantrayāṃ cakre
BKSS_26.27b tarantīṃ dṛṣṭavān asmi
BKSS_26.28b etad ālāpam ākarṇya
BKSS_26.29b baṭunākhyātam āhvāyya
BKSS_26.30b mithyā brūhīti no vācyaḥ
BKSS_26.31b pramadāt satyam apy ete
BKSS_26.32b kim etat satyam āho svin
BKSS_26.33b duḥśraddhānam aniṣṭaṃ ca
BKSS_26.34b iti satyapravādo 'yaṃ
BKSS_26.35b asatyam abhidhāsyāmi
BKSS_26.36b agniṃ paśyati yaḥ śītaṃ
BKSS_26.37b capalasyopamānaṃ hi
BKSS_26.38b viruddhavādinaṃ kruddhaḥ
BKSS_26.39b satyam satyapratijño 'pi
BKSS_26.40b viruddham idam īdṛk kaḥ
BKSS_26.41b yasyāsmin pramadāratne
BKSS_26.42b acirāt svīkariṣyāmi
BKSS_26.43b vaidyarājaṃ samāhūya
BKSS_26.44b pradhārya cāparair vaidyaiḥ
BKSS_26.45b tenāsmai rucitaṃ yat tad
BKSS_26.46b māṃ punarvasuhastena
BKSS_26.47b triphalākvāthavaddveṣān
BKSS_26.48b saviṣādau karomi sma
BKSS_26.49b lajjāmandapadanyāsaṃ
BKSS_26.50b grāsān agrāsayat ṣaḍ vā
BKSS_26.51b śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā-
BKSS_27.1b priyadarśanam āliṅgam
BKSS_27.2b pāṇāv ākṛṣya tvaritaḥ
BKSS_27.3b pāṇḍityāndhaka mitrāre
BKSS_27.4b yasya yas tasya kas tasmād
BKSS_27.5b rāhuṇeva tuṣārāṃśur
BKSS_27.6b pravṛddhair gamayāmi sma
BKSS_27.7b priyadarśanasaṃprāpter
BKSS_27.8b vismitau ciram ālokya
BKSS_27.9b bhavantam icchati draṣṭum
BKSS_27.10b gomukhasya smarāmi sma
BKSS_27.11b vitarkya kṣaṇam āsīn me
BKSS_27.12b sa hi śṛṅkhalanistriṃśa
BKSS_27.13b rājñām ājñām avajñāya
BKSS_27.14b ākhyatīva priyāprāptiṃ
BKSS_27.15b kañcukyānītam adrākṣam
BKSS_27.16b rājadvāraṃ vrajāmi sma
BKSS_27.17b prāvikṣaṃ prathamāṃ kakṣāṃ
BKSS_27.18b ko hi varṇayituṃ śakto
BKSS_27.19b saptamyāṃ dṛṣṭavān asmi
BKSS_27.20b dhanurvedāditattvajñaiḥ
BKSS_27.21b sukhasevyaṃ durīkṣaṃ ca
BKSS_27.22b adhyatiṣṭhaṃ nṛpādiṣṭaṃ
BKSS_27.23b tatas tārakarājākhyaṃ
BKSS_27.24b avocad vacanaṃ cāru
BKSS_27.25b rājā manmukhasaṃkrāntair
BKSS_27.26b sā kim ākhyāyate tubhyaṃ
BKSS_27.27b ye guṇās te 'pi te buddhāḥ
BKSS_27.28b saphalair draviṇair yasmād
BKSS_27.29b atha sā gṛhiṇī tasya
BKSS_27.30b pure sāntaḥpure ramyaṃ
BKSS_27.31b aṅgair vidyākalābhiś ca
BKSS_27.32b dvāre vaḥ kāliyaḥ śreṣṭhī
BKSS_27.33b kas tvaṃ kasya kuto veti
BKSS_27.34b lālitaḥ pālitaś cāsaṃ
BKSS_27.35b cyāvayitvā divaṃ nīto
BKSS_27.36b jātāṃ putra iti khyātim
BKSS_27.37b bhāryayā hi kṛtaṃ karma
BKSS_27.38b etam īdṛśam ākāraṃ
BKSS_27.39b kasmaicid abhirūpāya
BKSS_27.40b prayāge saṃnyasiṣyāmi
BKSS_27.41b pūrvaṃ yad āvayor vṛttaṃ
BKSS_27.42b asaṃdigdhaṃ suviśrabdhas
BKSS_27.43b aśeṣaṃ tat tad etena
BKSS_27.44b āhainaṃ dārikā kasmai
BKSS_27.45b rocate yo varas tasyai
BKSS_27.46b pṛṣṭā devīsamūhena
BKSS_27.47b bhavatyai rocate neti
BKSS_27.48b puṇḍarīkam ivāvāte
BKSS_27.49b svedārdrāṃśukayā prāgvan
BKSS_27.50b adyaiva śreṣṭhikanyāyāḥ
BKSS_27.51b bhītāntaḥpuradṛṣṭena
BKSS_27.52b vedaśāstrāgamāyaiva
BKSS_27.53b yogakṣemārthibhir bhavyais
BKSS_27.54b pratidhvānadhvanadvyoma
BKSS_27.55b vivāhārthaḥ sa saṃbhāro
BKSS_27.56b rājājire mamodāraṃ
BKSS_27.57b samṛddhim anveṣya ca kāliyasya
BKSS_27.58b vardhamāno yathā rājā
BKSS_27.59b priyadarśanayā cāsmi
BKSS_27.60b mahāvyasanasaṃkīrṇa
BKSS_27.61b vidagdhasuhṛdāṃ kaścid
BKSS_27.62b adrākṣaṃ bhṛtyavargaṃ ca
BKSS_27.63b balād ānāyayāmy enaṃ
BKSS_27.64b āsīnaḥ smayamānena
BKSS_27.65b tasya sādhyāni kāryāṇi
BKSS_27.66b na tu tatkāraṇair yogyair
BKSS_27.67b tatrāpi gomukhasyaiva
BKSS_27.68b bhṛtyān udvejayanty eva
BKSS_27.69b ākhyātum ayam ārabdhaḥ
BKSS_27.70b tatra prāvṛtya mūrdhānaṃ
BKSS_27.71b kim etad iti tasyaiva
BKSS_27.72b yuṣmadvṛttāntam akhilaṃ
BKSS_27.73b vatseśvarasutaḥ kaścid
BKSS_27.74b āma subhrū sa evāyam
BKSS_27.75b sāsūyā sapramodeva
BKSS_27.76b divyajñānā marudvegā
BKSS_27.77b tvaṃ mām āpadi kaṣṭāyāṃ
BKSS_27.78b śreṣṭhinyāḥ kanyakā jātā
BKSS_27.79b sārasyāsyāsmadīyasya
BKSS_27.80b tataś cintitamātraiva
BKSS_27.81b avocat sakhi mā bhaiṣīr
BKSS_27.82b priyā priyatamā tasmāj
BKSS_27.83b kanyāyā- hāṭakaṃ dṛṣṭvā
BKSS_27.84b drakṣyanti puruṣaṃ muktvā
BKSS_27.85b paśyanti hi yathābhūtam
BKSS_27.86b cakravartī patiś cāsyāḥ
BKSS_27.87b idam eva ca nāmāsyāḥ
BKSS_27.88b vidyādharendrayogyeyaṃ
BKSS_27.89b ciraṃ sundari jīveti
BKSS_27.90b yas tu paśyati sma vyaktaṃ
BKSS_27.91b sarūpaḥ savayāś cānyo
BKSS_27.92b kauśāmbītaḥ paṭe nyastaṃ
BKSS_27.93b cakravartīti vijñātaḥ
BKSS_27.94b ghaṭane durghaṭasyāpi
BKSS_27.95b yasmān niścitavān asmi
BKSS_27.96b atra jīvati yas tasya
BKSS_27.97b iti yaḥ svāminādiṣṭas
BKSS_27.98b tasmān maraṇam evāstu
BKSS_27.99b kasyāpy adṛṣṭarūpasya
BKSS_27.100b na hi duḥkhakṣayopāyo
BKSS_27.101b puraḥ puruṣam adrākṣaṃ
BKSS_27.102b iti saṃtakṣitaḥ pitrā
BKSS_27.103b na vahāmi na puṣṇāmi
BKSS_27.104b mārayiṣyāmi tad gaccha
BKSS_27.105b etāvatā hi te kāryaṃ
BKSS_27.106b tad bhavān māṃ sahasreṇa
BKSS_27.107b mā sma tasmād vinā kāryān
BKSS_27.108b kutaś cānyan mahat kāryaṃ
BKSS_27.109b tucchamūlyas tathāpy eṣa
BKSS_27.110b krīṇāmi sma sahasreṇa
BKSS_27.111b pracchannaṃ śreṣṭhino vṛttaṃ
BKSS_27.112b tat tat sumanase bhartrā
BKSS_27.113b tayā tad ṛṣidattāyai
BKSS_27.114b kubjena brahmadattāya
BKSS_27.115b tad ācakṣveti kāryaṃ tad
BKSS_27.116b prāśaṃsaṃ caritaṃ tasya
BKSS_27.117b prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ
BKSS_28.1b upātiṣṭhanta kāśikyāḥ
BKSS_28.2b ayam āryakaniṣṭho vaḥ
BKSS_28.3b sopāne tāram aśrauṣaṃ
BKSS_28.4b padamantharasaṃcāro
BKSS_28.5b utsavābhyudayeṣv eva
BKSS_28.6b kim artham api sopāne
BKSS_28.7b citrāṃśukadharā- nārīr
BKSS_28.8b pragalbhāpi vinīteva
BKSS_28.9b vijñāpayati vanditvā
BKSS_28.10b vaṇṭakas tasya yuṣmābhiḥ
BKSS_28.11b vāsaḥkusumagandhāṃś ca
BKSS_28.12b dviprakārān alaṃkārān
BKSS_28.13b preṣitaṃ yoṣitā yat tad
BKSS_28.14b tasyai dattvā ca tad dravyam
BKSS_28.15b anabhyastaṃ hi yad yena
BKSS_28.16b sarvo 'sāv āryaputreti
BKSS_28.17b yeyam asmadvidhaiḥ sārdhaṃ
BKSS_28.18b na dhanāyaty api svāṅgaṃ
BKSS_28.19b andhakāramukhenāhaṃ
BKSS_28.20b lokayātrety athāvocam
BKSS_28.21b atha vā saṃkaṭāt trātā
BKSS_28.22b āgatyedam abhāṣanta
BKSS_28.23b asmaddoṣe kṛtavrīḍā
BKSS_28.24b muḍhabhṛtyakṛtā- doṣā-
BKSS_28.25b asti cet kṣānta evāsau
BKSS_28.26b āryajyeṣṭhas tvayālāpān
BKSS_28.27b sāsūyā saviṣādeva
BKSS_28.28b yathokto mandayā jyeṣṭho
BKSS_28.29b parasaṃdeśahārī hi
BKSS_28.30b priyadarśanayā sārdham
BKSS_28.31b tathā vijñāpyatāṃ cedaṃ
BKSS_28.32b vratakotsavam āsevya
BKSS_28.33b etasmād yad asāv āha
BKSS_28.34b kuṭumbijanayoṣeva
BKSS_28.35b nedaṃ paragṛhaṃ devyās
BKSS_28.36b tac caitac ca gṛhaṃ tasmād
BKSS_28.37b prāsādāgrād avārohat
BKSS_28.38b gobhiḥ pravahaṇaṃ yuktam
BKSS_28.39b nārīvarṣavaraprāya
BKSS_28.40b tad dinaṃ gamayāmi sma
BKSS_28.41b daityocchinnaturaṃgo vā
BKSS_28.42b tad eva yānam adrākṣaṃ
BKSS_28.43b sopāne dṛṣṭavān asmi
BKSS_28.44b cirād āropayāmi sma
BKSS_28.45b tataś caḍ iti vicchinnaṃ
BKSS_28.46b śiñjānā raśanā śayyāṃ
BKSS_28.47b dṛṣṭvā pṛṣṭā mayā tasyāḥ
BKSS_28.48b uktvā ruṣṭaiva tāṃ dṛṣṭvā
BKSS_28.49b na ca tatra mayā dṛṣṭā
BKSS_28.50b gṛhopavanam adhyāste
BKSS_28.51b vasantasumanaḥkḹpta
BKSS_28.52b aśokaṣaṇḍas tatrāste
BKSS_28.53b yo 'yaṃ priyaṅguṣaṇḍasya
BKSS_28.55b mādhavīsahakārānām
BKSS_28.54b bhṛṅgadaṃśabhayāt kas taṃ
BKSS_28.56b mālatīsaptaparṇāś ca
BKSS_28.57b anṛtāv api yenaite
BKSS_28.58b śilāpṛṣṭhe mayā dṛṣṭā
BKSS_28.59b madhyaṃdine jvareṇaiva
BKSS_28.60b vījyamānā vacobhiś ca
BKSS_28.61b tayāpi kṣiptacetastvān
BKSS_28.62b pratibuddhām avocat tāṃ
BKSS_28.63b āliṅgitavatī svāṅgair
BKSS_28.64b satataṃ kuśalītyādi
BKSS_28.65b āhārādyair durārādhas
BKSS_28.66b tena naivopacaryo 'sau
BKSS_28.67b rājyāṃśo daśamas tābhyām
BKSS_28.68b dāsam abhyupagacchetāṃ
BKSS_28.69b yad evādiśataḥ kiṃcit
BKSS_28.70b tenāṅgīkṛtavantau tau
BKSS_28.71b tanūruhavikāreṇa
BKSS_28.72b aṅgaṃ pravahaṇakṣobhāt
BKSS_28.73b tāvad balād balātailaṃ
BKSS_28.74b sā me 'bhyaṅgāpadeśena
BKSS_28.75b madīyam aṅgam ālokya
BKSS_28.76b yayeha duḥsahā soḍhā
BKSS_28.77b yena prabaladarpeṇa
BKSS_28.78b dantineva mahāndhena
BKSS_28.79b na hi cūḍāmaṇiḥ pāde
BKSS_28.80b chāyākomalagātryas tu
BKSS_28.81b satkārair annapānāntaiḥ
BKSS_28.82b yuṣmatkathāprasaṅgena
BKSS_28.83b āmucan mekhalām enāṃ
BKSS_28.84b svahastavilatair yatnān
BKSS_28.85b mekhalā skhalitā ceyaṃ
BKSS_28.86b saṃkalpajanmanāmṛṣṭaḥ
BKSS_28.87b etad eva suparyāptam
BKSS_28.88b satsv apy anyeṣu sūtreṣu
BKSS_28.89b atheyaṃ mekhalā srastā
BKSS_28.90b anayā ... prītim
BKSS_28.91b mayā tu jñātakāryatvād
BKSS_28.92b kathaṃ vettheti sāpṛcchad
BKSS_28.93b śyāmānāṃ maṇḍanaṃ tajjñais
BKSS_28.94b bālā dūrvādalaśyāmā
BKSS_28.95b darśanīyatamā śyāmā
BKSS_28.96b janaḥ pracchādanīyo 'pi
BKSS_28.97b prāptyupāyavicāreṇa
BKSS_28.98b devatās tat kariṣyanti
BKSS_28.99b yathā tāḥ prāptavān asmi
BKSS_28.100b bhagīrathayaśā- yuṣmān
BKSS_28.101b te jātā- mañjarībhāra
BKSS_28.102b kartrī vivāhasaṃskāram
BKSS_28.103b prātar eva prāyātāsmi
BKSS_28.104b draṣṭavyā rājaputrīti
BKSS_28.105b bhagīrathayaśāḥ prāptā
BKSS_28.106b prāsādāgrasthito dvāḥstha
BKSS_28.107b suṣuptāv asthitasyeva
BKSS_28.108b asāv akālamṛtyur yair
BKSS_28.109b sahasrākṣaṃ svam ātmānaṃ
BKSS_28.109b sahasrākṣaṃ svam ātmānaṃ
BKSS_28.110b mayi dṛṣṭam adāt tasyāṃ
BKSS_28.111b kañcukyādicamūguptā
BKSS_28.112b harmyamūrdhānam ārohaṃ
BKSS_28.113b madgṛhadvāram āgacchad
BKSS_28.114b gāḍhaṃ niṣpīḍayantī ca
BKSS_28.115b cetovinimayaṃ kṛtvā
BKSS_28.116b ityādyupāyaśatacintanatāntacetāḥ
bravīti tatra mām ekā BKSS_5.66c
bravīti sma ca tān ṛṣīn BKSS_5.168b
bravīti sma savismayaḥ BKSS_20.270b
bravīti sma hasan sa saḥ BKSS_18.349d
bravīmi yadi pṛcchati BKSS_10.26b
bravīmi sma vilakṣakaḥ BKSS_15.30b
brahmacaryeṣṭisaṃtānair BKSS_5.2c
brahmacāriṇam uktavān BKSS_21.34d
brahmacārī tu sāvegaḥ BKSS_21.41a
brahmajātir ivāvadhyā BKSS_20.298c
brahmadattasya bhūpateḥ BKSS_23.106b
brahmadattaḥ suhṛd mama BKSS_5.228b
brahmadattena dattaṃ ca BKSS_5.256a
brahmanirghoṣabhūṣaṇam BKSS_22.190d
brahman kathaya viśrabdham BKSS_2.55a
brahman kasyeyam ātmajā BKSS_4.118b
brahmann akṛtadāro 'smi BKSS_12.41c
brahman brūhi tam uddeśaṃ BKSS_14.47c
brahmaviṣṇumaheśvarāḥ BKSS_22.272d
brahmasthalakanāmakam BKSS_21.131b
brahmasthalakanāmakaḥ BKSS_21.56b
brahmasthalakavāsādi BKSS_21.159c
brāhmaṇatvaṃ prakāśitam BKSS_16.58b
brāhmaṇaś caiṣa mūḍhakaḥ BKSS_2.63b
brāhmaṇaṃ tasya ke mṛgāḥ BKSS_1.15d
brāhmaṇaḥ kupito 'bravīt BKSS_1.31d
brāhmaṇaḥ pūjyatām eṣa BKSS_17.133a
brāhmaṇān apy abādhata BKSS_1.39d
brāhmaṇāyopapāditaḥ BKSS_4.109d
brāhmaṇāv iti niścayaḥ BKSS_17.172b
brāhmaṇāś ca ghṛtakṣīra BKSS_16.58c
brāhmaṇās tīrthakukkuṭāḥ BKSS_23.122b
brāhmaṇī tam avardhayat BKSS_4.76d
brāhmaṇī parigṛhyatām BKSS_21.160b
brāhmaṇī brāhmaṇasyāsya BKSS_21.84a
brāhmaṇī brāhmaṇād iyam BKSS_17.172d
brāhmaṇo na vrajed iti BKSS_22.154d
bruvāṇām ity asaṃbaddham BKSS_10.215a
brūta kiṃ kriyatām iti BKSS_23.89d
brūhi kiṃ kriyatām iti BKSS_22.34d
brūhi kiṃ mriyase dṛṣṭvā BKSS_15.78a
brūhi sundari paśyāma BKSS_21.122a
bhaktāc chādanarakṣaṇaiḥ BKSS_4.130d
bhaktāṃ tyajasi mām iti BKSS_5.269d
bhaktyā mātuḥ sapatnīva BKSS_17.35c
bhaktyārādhitabhartāraḥ BKSS_11.48c
bhaktyā vegavatīṃ tataḥ BKSS_15.2d
bhakṣayantyās tilās tava BKSS_4.112b
bhakṣayitvā sahaiva taiḥ BKSS_18.191b
bhakṣayiṣyan niṣiddhaś ca BKSS_5.97c
bhagavatyaḥ sadā bhaktam BKSS_18.334c
bhagavatyā yad uktaṃ tat BKSS_21.158c
bhagavatyāryaputro 'yaṃ BKSS_15.94c
bhagavān anukampayā BKSS_18.556b
bhagavān mām abhāṣata BKSS_5.152b
bhagini tena coditā BKSS_2.84b
bhaginī gaurimadyaśāḥ BKSS_14.38b
bhaginyaḥ kanyakās tava BKSS_15.43d
bhagnotsāhā- nyavartanta BKSS_8.43c
bhagno 'yaṃ no manorathaḥ BKSS_17.75b
bhaṅgaśṛṅgṣu bhaṅgiṣu BKSS_18.318b
bhaṅgurasnigdhamūrdhajā BKSS_7.11b
bhaṅgurair āvṛtaḥ sa ca BKSS_18.689b
bhajyante yatra kuñjaraiḥ BKSS_18.258d
bhañjantī cāṅgulīḥ krodhād BKSS_11.31a
bhaṇa kena na pūjyeyaṃ BKSS_15.5a
bhaṇati sma na taṃ kaścit BKSS_5.207c
bhadra raudratarākṛteḥ BKSS_18.601b
bhadra ṣaṇḍhasya tasyāśu BKSS_22.189c
bhadra sarvaṃ na jānāmi BKSS_18.140c
bhadraṃ syād yena kenacit BKSS_10.141b
bhadrāsanastham ātmānaṃ BKSS_14.14c
bhadre katham anenoktam BKSS_18.83c
bhadre kasyāsi kā veti BKSS_18.274c
bhadreti paricārikā BKSS_5.300d
bhadre yadi na duṣyati BKSS_18.60b
bhamsaskandhavasuṃdharaḥ BKSS_20.382b
bhayapaurajanāvṛtaḥ BKSS_3.20d
bhayasaṃśayahetunā BKSS_18.681b
bharatānām ayaṃ vaṃśe BKSS_5.30c
bharatena pravartitaḥ BKSS_10.189d
bharatenāpi nṛtyatā BKSS_11.46d
bharato nāma rājāsīt BKSS_10.182a
bharadvājatanūjā tu BKSS_20.24a
bharadvājam ato gatvā BKSS_18.548a
bharadvājasagotro 'yam BKSS_18.543a
bharadvājasutākhyātum BKSS_19.61c
bharadvājasutāyās tu BKSS_20.17a
bharadvājātmajā trastā BKSS_20.32a
bharadvājātmajā tvayā BKSS_19.45b
bharadvājād ajāyata BKSS_18.561b
bharadvājārjitasyedaṃ BKSS_18.589a
bharadvājena sārthakam BKSS_18.560d
bhartā te varṇyatāṃ katham BKSS_14.97b
bhartā me pratipāditaḥ BKSS_19.84b
bhartāram anuyāntībhir BKSS_3.107a
bhartāram idam abravīt BKSS_5.269b
bhartāraṃ kiṃ na paśyasi BKSS_20.212d
bhartāraṃ roṣadūṣitā BKSS_4.125b
bhartāraṃ vegavatyāś ca BKSS_14.24c
bhartur īdṛśi vṛttānte BKSS_1.40a
bhartur eva hi tad dhanam BKSS_23.70d
bhartur dauḥsthityavartinaḥ BKSS_23.100b
bhartur bhāryā viḍambanā BKSS_18.28d
bhartur vṛttaṃ nivedyatām BKSS_20.314d
bhartuḥ kārayituṃ karma BKSS_14.123c
bhartuḥ saṃnāhasadṛśaḥ BKSS_5.65a
bhartṛkāritasaṃbhramā BKSS_4.59b
bhartṛkopanimittena BKSS_5.244a
bhartṛtantrā hi yoṣitaḥ BKSS_10.149d
bhartṛdārakabhartṛkām BKSS_20.175b
bhartṛdāraka yady asti BKSS_5.222c
bhartṛdāraka vijñāpyam BKSS_10.40a
bhartṛdāraka vijñāpyam BKSS_10.79c
bhartṛdārikayā kaścit BKSS_10.177c
bhartṛputra praviśyatām BKSS_10.88d
bhartṛmāndyabhayāturā BKSS_22.119d
bhartṛmitrasya vā gṛham BKSS_12.38b
bhartṛmūrdhabhir arcitau BKSS_13.28b
bhartṛśayyātiraskṛtā BKSS_22.122b
bhartṝṇām anujīvinaḥ BKSS_19.185b
bhartrā te cāṭukāreṇa BKSS_20.213a
bhartrā nāradam apy aham BKSS_16.16b
bhartrā nivartyamānāpi BKSS_14.20a
bhartrā saha sameyuṣī BKSS_12.56d
bhavatas tanayāṃ yadā BKSS_3.57b
bhavataḥ ko 'yaṃ ācāraḥ BKSS_20.176a
bhavataḥ krayavikrayau BKSS_22.54b
bhavataḥ paricārakāḥ BKSS_18.183b
bhavataḥ śatadhā mūrdhā BKSS_14.89c
bhavataḥ sumukho rājā BKSS_23.18c
bhavatā kim idaṃ kṛtam BKSS_20.387d
bhavatā ca na saṃbhuktam BKSS_18.189c
bhavatā ca hatā vayam BKSS_18.478d
bhavatā chalitā- vayam BKSS_18.188d
bhavatā paribhūtā ca BKSS_18.650a
bhavatāpi na kiṃ śrutaḥ BKSS_22.54d
bhavatāpi rucau satyāṃ BKSS_13.19c
bhavatāpi śrutismṛtyoḥ BKSS_21.68a
bhavatāpi sadāreṇa BKSS_18.17a
bhavatā bhoginām iti BKSS_5.113d
bhavatām ucitaḥ kālaḥ BKSS_10.126c
bhavatā sādhuvṛttena BKSS_7.65a
bhavatāṃ jīvitauṣadham BKSS_4.68b
bhavatāṃ nītikauśalam BKSS_12.28d
bhavatāṃ bhavato yathā BKSS_20.55d
bhavatīnāṃ na jānate BKSS_5.193b
bhavatīnāṃ bhavatv iti BKSS_12.83d
bhavatībhir idaṃ tṛṇam BKSS_10.242d
bhavatī sahitā mayā BKSS_20.394b
bhavato deharakṣaṇe BKSS_9.106d
bhavato bhavitety evaṃ BKSS_5.65c
bhavato vinayāmayaḥ BKSS_18.87b
bhavatputrāya sā mayā BKSS_22.11b
bhavaty uttamakāmukaḥ BKSS_10.20d
bhavadādisahāyaś ca BKSS_7.73c
bhavadīyo bhavān eva BKSS_2.75c
bhavaddarśanakāṅkṣiṇī BKSS_18.649b
bhavadbhir api puṇyāhe BKSS_22.85a
bhavadbhir varṇasaṃpannair BKSS_17.83a
bhavadbhiḥ kitavārjitam BKSS_23.67b
bhavadbhiḥ krīḍayāhṛtaiḥ BKSS_23.72b
bhavadbhyāṃ cāham uddhṛtā BKSS_18.689d
bhavadbhyāṃ śikṣitavyāni BKSS_23.112c
bhavanānīva devānāṃ BKSS_5.28a
bhavane dattakasyāste BKSS_20.325c
bhavantam abhayatrapam BKSS_20.177b
bhavantas tat sacetasaḥ BKSS_5.1d
bhavantas tu nakecana BKSS_10.16d
bhavantaṃ kvāpi nītavān BKSS_18.657d
bhavantaṃ ca parityajya BKSS_19.125a
bhavantaṃ tīrtham asthiram BKSS_22.233b
bhavantaṃ hantum icchati BKSS_20.127d
bhavantaḥ katamat tatra BKSS_18.400c
bhavantaḥ ke kuto veti BKSS_22.6c
bhavanti khalu dharmārthaṃ BKSS_22.244c
bhavantīti tathaiva tat BKSS_19.53d
bhavanto niḥsukhāḥ santaḥ BKSS_7.61c
bhavanto mūḍhabuddhayaḥ BKSS_10.100d
bhavantau kila ballavau BKSS_23.90b
bhavantau tanayāv iti BKSS_18.676d
bhavantau sthavirāv iva BKSS_18.670d
bhavanty aṣṭau tathāvidhāḥ BKSS_15.102b
bhavantv ānandajāni naḥ BKSS_1.78d
bhava hastī mahān iti BKSS_5.313d
bhavān adhyāpanenārthī BKSS_21.108a
bhavān avataratv iti BKSS_18.124d
bhavān avataratv iti BKSS_18.300d
bhavān asyopapannasya BKSS_17.10c
bhavān āvartatām iti BKSS_5.230d
bhavān iva caras tayā BKSS_15.24d
bhavān evātipaṇḍitaḥ BKSS_15.4b
bhavān evāstu no varaḥ BKSS_18.554d
bhavān kiṃ kṛtavān iti BKSS_20.398d
bhavān gurupadaśramaḥ BKSS_21.9b
bhavān paśyatu vā mā vā BKSS_11.40a
bhavān bhavatu sodyamaḥ BKSS_7.25b
bhavānyā- iva ṣaṇmukhaḥ BKSS_5.15d
bhavān vineṣyati priyām BKSS_22.206b
bhavitavyaṃ kilānayā BKSS_11.87d
bhavitavyaṃ tavedṛśaiḥ BKSS_4.79d
bhavitavyaṃ yataḥ striyaḥ BKSS_4.81b
bhavitā bhavatoḥ putraḥ BKSS_14.8c
bhaviṣyacakravartinam BKSS_9.75d
bhaviṣyatas tadāsmākaṃ BKSS_13.28c
bhaviṣyati tathā bhūyaś BKSS_18.692c
bhaviṣyati narādhipaḥ BKSS_1.81d
bhaviṣyati yuvā yadā BKSS_1.88b
bhaviṣyadviṣaye jñāne BKSS_5.54c
bhaviṣyantaś ca śatravaḥ BKSS_20.128d
bhaviṣyantaṃ ca te putraṃ BKSS_5.323a
bhaviṣyantī bhaviṣyataḥ BKSS_5.51d
bhavet kiṃ na bhaved iti BKSS_17.92d
bhaved api nirāmayaḥ BKSS_22.132b
bhaved aham iva bhraṣṭaḥ BKSS_19.168c
bhaved upakṛtaṃ mahat BKSS_15.80d
bhaved dāruṇayantraṇā BKSS_8.39d
bhaved bhartā bhavān iti BKSS_21.167d
bhaveyur iti tenoktaṃ BKSS_9.18c
bhaveyur nāmarās tadā BKSS_23.96d
bhasmasaṃtānahāriṇaḥ BKSS_20.369b
bhāgineyārthaye yat tvāṃ BKSS_18.234c
bhāṇḍāgāre tava nyastam BKSS_18.648c
bhānoḥ saṃbhāvyate cyutiḥ BKSS_20.297d
bhānoḥ svarbhānunā grāsaḥ BKSS_18.196c
bhāratād iva saṃgrāmāt BKSS_18.483c
bhāratī svacchakomalā BKSS_15.79d
bhāradvājīdvitīyas tvaṃ BKSS_20.112c
bhāradvājīm athāpṛcchaṃ BKSS_18.588a
bhāradvājīm ahāsayat BKSS_20.22d
bhāramātrasya bhāginaḥ BKSS_22.159d
bhārākrāntaḥ sa cety ukte BKSS_9.25a
bhāruṇḍaharaṇādikam BKSS_5.165b
bhāro vidyādharī yataḥ BKSS_9.27b
bhāryayā kathitaṃ tasmai BKSS_5.208a
bhāryayā gomukhasyoktaṃ BKSS_15.64a
bhāryayā bhartsitaḥ spṛśan BKSS_15.53d
bhāryayām marubhūtikaḥ BKSS_15.55b
bhāryayā yo 'tisaubhāgyād BKSS_15.58c
bhāryayā vītanidrayā BKSS_3.72d
bhāryājñātigṛhe vāsaś BKSS_20.212a
bhāryājñātigṛheṣv iti BKSS_20.215d
bhāryāṇāṃ divasā- yānti BKSS_4.64c
bhāryā nāgarakasyāsya BKSS_20.47a
bhāryā punaḥ śarīrārdham BKSS_13.42a
bhāryābuddhir dvaye sthitā BKSS_4.18b
bhāryā maitrīva sādhor yā BKSS_18.5c
bhāryāyāṃ gurugarbhāyāṃ BKSS_22.10a
bhāryāraktena cāmunā BKSS_20.49b
bhāryāvocat trapāvatī BKSS_19.23d
bhāryāś citravibhūṣaṇāḥ BKSS_3.104d
bhāryās tava sutasya tāḥ BKSS_5.50d
bhāryāhaṃ mitravarmaṇaḥ BKSS_18.636d
bhāryāṃ cāvocad āgacched BKSS_22.27a
bhāryāṃ tuṅgakulodbhavām BKSS_14.123d
bhāryāṃ toṣayatā kila BKSS_20.213b
bhāryāṃ hariśikhasyāpi BKSS_15.63a
bhāvabhir vartamānaiś ca BKSS_20.247a
bhāvaṃ hi saṃśayatamaḥ paṭalāpinaddham BKSS_23.124c
bhāvinaṃ guṇinaṃ sutam BKSS_18.9d
bhāvino bhāginī priyā BKSS_18.573b
bhāvyam ity etad uktavān BKSS_9.32d
bhāṣamāṇam abhāṣata BKSS_18.298b
bhāṣamāṇasya kāminaḥ BKSS_1.19d
bhāṣamāṇaṃ mudāyutam BKSS_4.103d
bhāṣamāṇaḥ puraḥ prabhoḥ BKSS_13.26b
bhāṣitaṃ praskhaladgirā BKSS_18.322d
bhāṣitaṃ yat tvayedṛśam BKSS_10.8d
bhāṣitair gamyatām iti BKSS_5.122d
bhāsā kaṣaśilām asau BKSS_14.79b
bhāsā vicchāyayantīva BKSS_19.145a
bhāsvatkarakadambakam BKSS_20.430d
bhāsvadbhāsābhibhāvinyā BKSS_18.567c
bhāsvadvajraśilāpādam BKSS_17.27c
bhikṣāpātrād anāvṛtāt BKSS_2.8b
bhikṣām ācchidya śiṣyebhyo BKSS_4.89a
bhikṣāvelāpadeśena BKSS_22.208c
bhikṣāṃ dehīti cābravīt BKSS_22.275d
bhikṣupāśupatādayaḥ BKSS_17.164b
bhittau vindhyaśilābhṛtaḥ BKSS_9.95d
bhidyante na rahasyāni BKSS_20.315a
bhinnapotavaṇigvṛttam BKSS_18.314c
bhinnaprabhavibhūṣaṇaiḥ BKSS_17.80b
bhinnavarṇāṃ ca bhindantī BKSS_22.264a
bhinnaṃ bhābhis tamo jātaṃ BKSS_5.72c
bhinnājñānatamā- yataḥ BKSS_21.137d
bhiṣajo niṣphalakriyāḥ BKSS_22.128b
bhītaś ca kupitāt tasmāt BKSS_5.133c
bhītā bhūmāv upāviśat BKSS_13.47d
bhīmasenādibhir yāni BKSS_16.61a
bhīyeva kamalākarān BKSS_16.7b
bhīru kiṃ kriyatām iti BKSS_18.305b
bhīrunārīvibhīṣaṇam BKSS_20.48b
bhīru mā tvaṃ rudas tataḥ BKSS_18.62d
bhīru mā vitrasīr iti BKSS_22.125d
bhīru saṃgīyatām iti BKSS_17.147d
bhīṣaṇaṃ tan niśāmyatām BKSS_3.46d
bhīṣaṇaṃ sabhiyo 'bhavan BKSS_11.90d
bhīṣaṇāraṭiśaṅkitaḥ BKSS_20.32d
bhīṣaṇāśīviṣāṅganā BKSS_14.112d
bhīṣitendrāvarodhanaḥ BKSS_5.74b
bhuktvā navatakājjhake BKSS_18.195b
bhujageśvarapīvaram BKSS_5.34b
bhujaṅgotsaṅgaśāyinam BKSS_20.328d
bhujaṃgasyātisaṃkṣiptām BKSS_18.450c
bhujaṃgīm iva yoṣitam BKSS_21.146d
bhujāv iva mahābalau BKSS_20.125d
bhujau me bakulāśokau BKSS_19.170c
bhujyate vāparaiḥ sārdhaṃ BKSS_22.99c
bhuñjānaś ca yathāgamam BKSS_18.702b
bhuñjānena ca pāṣāṇe BKSS_1.38a
bhuñje kodravaudanam BKSS_18.167d
bhuyo hariśikho 'bravīt BKSS_9.25b
bhuvam āgatam ātmānam BKSS_10.87c
bhuvaḥ śyena iva śyāmām BKSS_20.226c
bhūtalaṃ yūyam āyātāḥ BKSS_23.71c
bhūtale svayam ujjhitam BKSS_20.90b
bhūtavrataṃ ca nāmedaṃ BKSS_19.15a
bhūtānāṃ bhūtaye kila BKSS_20.387b
bhūtikas tu bhayakrodha BKSS_17.25a
bhūtiko nāma durbhagaḥ BKSS_17.5d
bhūtiko māṃ dhig ity uktvā BKSS_17.17c
bhūpālo niryayau gṛhāt BKSS_1.64d
bhūmimitrahiraṇyānāṃ BKSS_10.9a
bhūmihemagajāśvādi BKSS_6.8c
bhūmer anyatra sarvatra BKSS_18.590c
bhūrisāradhanāḍhyo 'pi BKSS_19.179a
bhūṣaṇasragvilepanam BKSS_18.553b
bhūṣaṇādīdam ujjhitam BKSS_9.57d
bhūṣaṇāmbaracandanaiḥ BKSS_18.98b
bhūṣaṇā vimalāmbarā BKSS_7.6b
bhūṣitaḥ katamac cedaṃ BKSS_16.25c
bhṛguḥ pātārthinām iva BKSS_18.461d
bhṛṅgamālāparīvāraḥ BKSS_3.11c
bhṛṅgānīkaiḥ sadā yatra BKSS_18.511c
bhṛṅgāraḥ pātitas tayā BKSS_17.71d
bhṛtakā- iva bhartari BKSS_17.66d
bhṛtāpi nibhṛtākṛtiḥ BKSS_7.8d
bhṛtyatvāt paravān aham BKSS_20.5b
bhṛtyavṛttavidā tvayā BKSS_4.73b
bhṛtyaṃ vārāṇasīṃ yāntam BKSS_5.233c
bhṛtyād bhartā hi bhidyate BKSS_15.157d
bhṛtyān āttena kiṃ mama BKSS_18.424b
bhṛtyā bhartṛpriyepsavaḥ BKSS_19.190d
bhṛtyāṃ madanamañjukām BKSS_7.17d
bhṛtyāḥ krīḍanti bhartṛbhiḥ BKSS_23.115d
bhṛtye vaḥ samupāgate BKSS_11.4b
bhṛtyaiḥ paribhavo mahān BKSS_20.145d
bhedasaṃdhānadakṣo hi BKSS_10.180c
bherīṇāṃ garjitair iti BKSS_5.68d
bherīṃ tāḍitavān iti BKSS_20.195b
bherīṃ tāḍitavān eṣa BKSS_20.194a
bherīṃ bhairavagarjitām BKSS_20.191d
bhaikṣāśanaś ca varṣānte BKSS_3.125c
bhogaṃ bhogavadhūm iva BKSS_3.4d
bhogināṃ bhoginām iyam BKSS_5.129b
bhogyābhogyavicāraṇaḥ BKSS_19.79b
bhojanādyaiś ca satkṛtān BKSS_18.356d
bhojanāyodyatā- iti BKSS_7.47d
bho nāgarakakuñjarāḥ BKSS_17.104d
bho paśya dayitāpatye BKSS_5.243c
bho bho tiṣṭhata tiṣṭhata BKSS_18.440d
bho bho tyajata sāhasam BKSS_18.415b
bho bho nirmatsarāḥ santaḥ BKSS_17.155a
bhoḥ ko 'yam iti cābravīt BKSS_5.286d
bhoḥ puṣkaramadhu prāptaṃ BKSS_18.43c
bhoḥ sabhe śrūyatāṃ tāvad BKSS_5.200c
bhoḥ sādhu sādhunarakuñjarasādhumantrin BKSS_6.33c
bhoḥ sādho gaṅgasattasya BKSS_18.221a
bhoḥ sādho mā bhavat te bhīr BKSS_18.265a
bhoḥ sādho sukham āsyate BKSS_16.20b
bhoḥ siṃhāsanam āroha BKSS_1.72c
bhautika brahmacāriṇā BKSS_21.114b
bhraṣṭaḥ panthā mamāṭavyāṃ BKSS_20.234c
bhraṣṭena vahanabhraṃśād BKSS_18.655a
bhrātaras tu dviṣanty eva BKSS_14.44c
bhrātarau ca mahātmanā BKSS_15.131b
bhrātarau me sapāpau ced BKSS_15.145c
bhrātarau sa ca me jyeṣṭho BKSS_20.275c
bhrātar gacchāva saṃprati BKSS_20.337b
bhrātar māṃ mā vadhīr iti BKSS_18.472d
bhrātaḥ kāṣṭhāni saṃhara BKSS_20.346b
bhrātaḥ prajñaptim āvartya BKSS_20.324c
bhrātā dātāsyatām iti BKSS_14.27d
bhrātārau paricārakau BKSS_20.125b
bhrātā visarjitāsāra BKSS_14.37c
bhrātur antikam āyātā BKSS_14.35a
bhrātur āgamane 'tha vā BKSS_4.39b
bhrātur bhartuś ca veśmani BKSS_5.13d
bhrātuḥ kathaya vṛttāntam BKSS_20.309c
bhrātuḥ puraḥ pratijñāya BKSS_2.3a
bhrātṛjāyā tataḥ sā nau BKSS_4.25c
bhrātṛvye bhavator jāte BKSS_4.39a
bhrātṝn ekodarān api BKSS_14.44d
bhrātrā te kiṃ na muktaiva BKSS_12.4a
bhrāntakuntaparikṣiptaṃ BKSS_20.424a
bhrāntamegha ivodbhrāntā BKSS_18.667c
bhrāntavān sindhurodhasi BKSS_18.256d
bhrāmitaś ca vimānena BKSS_5.322c
bhrāmyatā jaladhes taṭe BKSS_18.655b
bhrāmyatā- nagarodyāne BKSS_15.36c
bhrāmyatā śrāmyatā rūkṣa BKSS_20.230a
bhrāmyatsaṃbhrāntapauraṃ tat BKSS_22.184c
bhrāmyantī jaladhes taṭe BKSS_18.684b
bhrāṃtvā dvīpāntarāṇi saḥ BKSS_21.139b
magnaṃ kasyāṃcid āpadi BKSS_5.323b
magnāgracaraṇā mahī BKSS_9.41d
maṅgalasnānaśuddhāntāṃ BKSS_22.282c
maṅgalānāṃ pradhānatvāt BKSS_13.5a
maṅgalālaṃkṛtāṅgaś ca BKSS_7.29c
maṅgalālaṃkṛtāḥ paścād BKSS_10.127c
majjatāṃ dhvāntajambāle BKSS_18.467c
majjanādi rahogataḥ BKSS_3.6b
majjantaḥ kubjavāmanāḥ BKSS_20.22b
mañcasthānaṃ mahīpatim BKSS_11.2b
mañcāntaram aseviṣi BKSS_11.2d
mañjukām aham abravam BKSS_14.95b
maṇijālāṃśubhāsuram BKSS_10.83d
maṇihāṭakadantādyair BKSS_17.59a
maṇḍanavyāpṛtām etāṃ BKSS_10.205c
maṇḍape dīyatām iti BKSS_1.63d
maṇḍayitvā svapāṇibhiḥ BKSS_13.34b
maṇḍalaprahitekṣaṇam BKSS_3.12b
maṇḍalāgrāṃśumaṇḍalam BKSS_20.219d
maṇḍaṃ pibati muṇḍitaḥ BKSS_11.98d
maṇḍaḥ saṃpādyatām iti BKSS_5.209d
matir me mantharādarā BKSS_21.32d
matkuṇāya kilārpitā BKSS_22.197d
matkṛte tvām api krūra BKSS_3.60c
matkhaṭvātalabhūtale BKSS_18.647d
mattapramattapaure ca BKSS_22.162a
mattaṃ mahāntam āyāntaṃ BKSS_2.35c
mattā- mṛgayudantinaḥ BKSS_20.359d
matturaṃgam atāḍayat BKSS_20.431d
matte 'ntaḥpurasāgare BKSS_15.27b
matto 'haṃ preṣayāmi sma BKSS_13.35c
matputrāya prayacchatu BKSS_22.71d
matprītyā pālayer iti BKSS_1.85d
matprītyā pālayer iti BKSS_2.89d
matsvasā matsanāmikā BKSS_9.85d
mathitāḥ kupitair iti BKSS_5.277d
mathurāyām abhūn nṛpaḥ BKSS_5.179b
mathurāyāṃ ca maryādā BKSS_18.390a
mathurāyāṃ tvayā yadi BKSS_18.399b
madabhṛṅgaviluptayā BKSS_9.44b
madamandam ātmabhavanāni nāgarāḥ BKSS_18.92c
madasāmarthyajṛmbhitam BKSS_13.27b
madaṃ vidhatte madirā prakṛtyā BKSS_19.204c
madaḥ sāntvaiḥ pravartate BKSS_10.57b
madātiśayavihvalām BKSS_18.77d
madāmodavibhinnāmbhas BKSS_5.305c
mad icchati bhavān iti BKSS_23.22d
madirātāmrajihmākṣāṃ BKSS_21.145c
madirāmandirān madyam BKSS_18.118c
madīyaguṇasaṃkhyā ca BKSS_20.171c
madīyapuravāstavyān BKSS_20.198a
madīyas tu yayā pādaḥ BKSS_17.70a
madīyasya namasyati BKSS_21.8b
madīyaṃ ca tadīyena BKSS_20.120a
madīyaṃ padmadevikā BKSS_10.157b
madīyaṃ hartum aicchatām BKSS_17.29d
madīyā duhitā brahman BKSS_21.166c
madīyāḥ paricārikāḥ BKSS_18.118b
madīyenātha nāgena BKSS_2.38a
madena madanena ca BKSS_13.15b
madopahatacetanā BKSS_18.28b
madgupaṅktir ivāgacchad BKSS_18.318c
madduḥkhena ca karśitā BKSS_18.108b
madvacaś cedam ucyatām BKSS_20.6d
madvaṃśasyāvasīdataḥ BKSS_18.471b
madvidyā gṛhyatām iti BKSS_9.104d
madvidhaiḥ prārthitair iti BKSS_22.73d
madvṛttānto niveditaḥ BKSS_18.572b
madhugandhādhivāsitam BKSS_13.17b
madhu pātuṃ manorathaḥ BKSS_1.25b
madhupānāntarāleṣu BKSS_2.30a
madhumāṃsocitaḥ kvāhaṃ BKSS_16.70c
madhuraṃ nisvaneyus tāṃ BKSS_5.141c
madhurā padmadevikā BKSS_10.238d
madhurābharaṇakvaṇā BKSS_22.299b
madhurāś copapannāś ca BKSS_10.200a
madhurair upapannaiś ca BKSS_18.423c
madhurair evamādibhiḥ BKSS_5.103b
madhūcchiṣṭanigṛṣṭau ca BKSS_7.41a
madhūcchiṣṭamayīm api BKSS_20.246d
madhyamāntyau dvitatritau BKSS_15.108d
madhyasthatām iti BKSS_23.43d
madhyasthaḥ pṛcchyatām iti BKSS_23.38b
madhyaṃ kuliśakarkaśam BKSS_15.100b
madhyaṃdine payodālīm BKSS_2.69c
madhye mahāmanuṣyāṇām BKSS_17.94c
madhyo 'sāv aryaputravat BKSS_10.21d
manaścakṣuḥśarīraiḥ saḥ BKSS_19.110c
manasaiva mahāmanāḥ BKSS_15.134d
manasvijanaduḥśravam BKSS_4.96b
manaḥ paśyati nekṣaṇe BKSS_16.21d
manaḥputrikapāṃsanīm BKSS_15.91d
manaḥputrikayā dattaḥ BKSS_14.11a
manaḥputrikavaṃśajāḥ BKSS_14.17b
manaḥśravaṇavallabham BKSS_18.580d
manaḥśrotraharālāpo BKSS_10.235c
manaḥ s.amdhṛtya cañcalam BKSS_10.229b
manāk saṃspṛṣṭamātrāś ca BKSS_17.146a
manāg api na lakṣitā BKSS_10.132d
manāg janapadasyāsya BKSS_4.15a
manujendraḥ prajāpriyaḥ BKSS_19.63b
manuṣyadharmā tu bhujaṃ BKSS_5.34a
manuṣyo 'bhibhaviṣyati BKSS_19.83b
manoghrāṇaharā gandhā BKSS_20.54a
manojvalitadhīr iti BKSS_12.17d
manonayanahāriṇaḥ BKSS_10.185b
manonayanahāriṇi BKSS_9.82b
mano nītaṃ vidheyatām BKSS_17.1d
manonetrāṅgasaṃcārair BKSS_11.8c
manobhavamahātaruḥ BKSS_10.270b
manoramaṃ gṛhodyānaṃ BKSS_5.182a
manoruhakarākārān BKSS_10.185c
manoharamano 'haran BKSS_19.122d
manoharam apāharat BKSS_19.199d
manoharas tu tāṃ prāpya BKSS_19.196a
manoharas tu sasuhṛt BKSS_19.143a
manoharaṃ muhuḥ paśyan BKSS_19.71c
manoharaḥ puraṃ prāpat BKSS_19.163c
manoharām agād draṣṭuṃ BKSS_19.75c
manohārivinodanam BKSS_21.3d
mantragarbham upāgatam BKSS_20.31b
mantramaṇḍalamudrāṇām BKSS_20.80c
mantrayantritavīryasya BKSS_15.76c
mantrayitvā ca śilpinaḥ BKSS_5.197b
mantravādyair avardhayan BKSS_5.76d
mantraśaktiś ca yā mama BKSS_20.109b
mantraśaktyā mayā tadā BKSS_20.114d
mantriṇaḥ saparigrahāḥ BKSS_10.119d
mantriṇāv api bhartāram BKSS_14.57a
mantriṇāv idam abravīt BKSS_2.24b
mantrinau jātasaṃtrāsau BKSS_2.15c
mantriputrau tu mantritvam BKSS_1.10a
mantriprabhṛtayas tena BKSS_19.136a
mantrimātrasahāyas tu BKSS_2.78a
mantrī tasyāvayoḥ pitā BKSS_1.40b
mantrī bharatarohakaḥ BKSS_1.7b
mantrī sākṣinikocena BKSS_2.61c
mantrī hariśikhād varaḥ BKSS_7.71d
mantharaṃ dūram antaram BKSS_18.515b
mantharaṃ parisarpantīṃ BKSS_9.35a
mantharā tāmratārake BKSS_10.210b
mandako 'ham amībhir me BKSS_5.209c
mandaceṣṭatayā samaḥ BKSS_21.53d
mandadharmārthacintasya BKSS_3.7c
mandadhvanimṛdaṅgādau BKSS_18.612a
mandanidrasya bhūpateḥ BKSS_3.7b
mandanidrākulākṣān naḥ BKSS_18.486c
mandapuṇyena yātavyaṃ BKSS_4.54c
mandapuṇyair asaṃbhāvyāṃ BKSS_10.140c
mandapradīpakiraṇe BKSS_5.187a
mandabuddheḥ sukhātmanaḥ BKSS_7.60b
mandabhāgyā bhaṇāmi kim BKSS_5.241d
mandabhāgyāham eva sā BKSS_18.286d
mandamandaparispandas BKSS_19.41c
mandam mandaṃ ca naḥ sainyaṃ BKSS_10.5c
mandaraśmau divākṛti BKSS_3.8b
mandarāsphālitārṇavam BKSS_20.236d
mandaśabdaṃ mayā dṛṣṭā BKSS_10.165c
mandaspṛho 'sitagiriṃ tapase jagāma BKSS_2.93d
mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ BKSS_17.181a
mandaṃ surasamañjarī BKSS_3.44b
mandārakusumārcitam BKSS_5.279d
mandāśanābhilāṣasya BKSS_3.7a
mandiraṃ gantum ārabhe BKSS_8.12d
mandiraṃ tuṅgatoraṇam BKSS_16.12d
mandiraṃ mandaronnatam BKSS_10.76d
mandirodyānamaṇḍape BKSS_4.67b
mandirodyānasevinīm BKSS_4.55d
mandiropavanāni vā BKSS_12.38d
mandendugrahacandrike BKSS_16.1d
mandramanthadhvanikṣipta BKSS_20.236c
mandraiś ca gajagarjitaiḥ BKSS_8.8b
mannaptre dīyatāṃ rājñe BKSS_3.36c
mannideśaṃ samācara BKSS_5.263b
manmānasapuraḥsarām BKSS_11.76d
manyate kṣatriyaṃ tu mām BKSS_17.173b
manyate mām anāmayam BKSS_7.45b
manyate rājadārikā BKSS_15.45b
manyadhve yādṛśīm enāṃ BKSS_19.201a
manyante tāmraliptikāḥ BKSS_18.226b
manyamānā nyavartata BKSS_10.200d
manyamāneṣu māneṣu BKSS_22.150a
manyamāno vimānatām BKSS_21.127b
manyāvahe vijānāti BKSS_18.373c
manye kim api dāruṇam BKSS_15.37b
manye ghrāṇam ayaṃ jagat BKSS_19.104d
manye niṣkāraṇaṃ kopaṃ BKSS_11.36a
manye puṃnarakaṃ mayā BKSS_4.54d
manye mūrtimatī kāpi BKSS_18.215c
manye 'ryaputrayā yūyam BKSS_13.18c
manye saty api devatve BKSS_23.72a
manye sārathinopāyair BKSS_10.70c
manye 'haṃ dhanyajanmanām BKSS_19.188b
manvādiparibhāṣitam BKSS_2.66d
mama kāpāliko mitraṃ BKSS_22.292c
mama khaṭvātale tasmiñ BKSS_18.646c
mama tātaṃ tu so 'pṛcchad BKSS_4.118a
mama tātaḥ sa vegavān BKSS_14.52d
mama tāvad iyaṃ vārttā BKSS_18.290a
mama tu dhruvako nāma BKSS_18.15a
mama tv aṅgārako nāma BKSS_9.92a
mama tv abhūd abhūn mitram BKSS_20.131a
mama tv a-sīd avaśyaṃ māṃ BKSS_17.34a
mama tv āsīt kim ity eṣā BKSS_13.39a
mama tv āsīt tato nāma BKSS_18.521a
mama tv āsīt pragalbheyam BKSS_10.145a
mama tv āsīt pratijñāyāḥ BKSS_18.366a
mama tv āsīt prapañco 'yaṃ BKSS_18.111a
mama tv āsīd apūrveyam BKSS_20.210a
mama tv āsīd ayaṃ manye BKSS_20.254a
mama tv āsīd ayaṃ śailo BKSS_18.563a
mama tv āsīd asaṃdigdhaṃ BKSS_20.271a
mama tv āsīd aho kaṣṭam BKSS_18.215a
mama tv āsīd aho kaṣṭaṃ BKSS_18.414a
mama tv āsīd aho kaṣṭā BKSS_20.101a
mama tv āsīd aho dhūrtā BKSS_10.114a
mama tvāsīd aho śaktir BKSS_10.80a
mama tv āsīd aho strīṇām BKSS_19.12a
mama tv āsīd dhruvaṃ yakṣī BKSS_18.71a
mama tv āsīd yathā devaḥ BKSS_19.42a
mama tv āsīd varaṃ kṣiptas BKSS_18.407a
mama tv āsīd varaṃ duḥkham BKSS_18.623a
mama tv āsīd vidagdheyaṃ BKSS_20.16a
mama tv āsīn na mām eṣa BKSS_20.69a
mama tv āsīn mayā tāvad BKSS_16.58a
mama tv āsīn mṛṇālīva BKSS_15.79a
mama dvau putranaptārāv BKSS_21.107a
mama putrasya ye guṇāḥ BKSS_22.67b
mama prasādaḥ kriyatāṃ BKSS_15.39a
mama mātur vivāhe tvaṃ BKSS_18.165a
mama sakhyo vivāsitāḥ BKSS_15.38d
mama sā gṛhyatām iti BKSS_12.43d
mama siṃhāsanasthasya BKSS_2.50a
mamāṅgaṃ gandhatailena BKSS_16.65c
mamājñāṃ ninditām api BKSS_4.120d
mamādyaikonapañcāśan BKSS_5.63c
mamāpi bhadra dauhitraś BKSS_3.38c
mamāpi sahacāriṇaḥ BKSS_22.256b
mamāpi hi manasy āsīd BKSS_15.14c
mamāpy akṛtavīvāhā- BKSS_15.44a
mamāpy āsīn manorathaḥ BKSS_18.378b
mamābhiprāyam ūhitvā BKSS_10.137a
mamābhiprāyam ūhitvā BKSS_10.146a
mamāvaidhavyalakṣaṇaiḥ BKSS_4.34d
mamāsīd iyam evātra BKSS_19.6a
mamāsminn aparādhe ca BKSS_5.137c
mameti kathitaṃ tayā BKSS_4.78d
mameti kathite pitrā BKSS_4.119a
mameti kṛtabuddhinā BKSS_23.108b
mamety āha śanair iyam BKSS_5.177d
mamety uktvānayad gṛham BKSS_18.218b
mamedaṃ vahanaṃ riktaṃ BKSS_18.328a
mameyam abhavan matiḥ BKSS_18.387b
mameva bhavatām iti BKSS_20.174d
mamottāro bhaved iti BKSS_15.107b
mayā katham api prabhuḥ BKSS_20.344b
mayā kaliṅgasenāyai BKSS_11.61a
mayā kuśalam ity uktaṃ BKSS_10.121c
mayā ca calitaṃ dhanuḥ BKSS_6.24d
mayā ca dhyānakhinnena BKSS_22.225a
mayā ca paribhāṣitam BKSS_22.68b
mayā cātyaktadharmeṇa BKSS_1.84a
mayā caite yathāśakti BKSS_10.42a
mayā tadanurodhena BKSS_5.125a
mayā tarkayatā cedaṃ BKSS_20.46a
mayā tu kathitaṃ tasmai BKSS_5.261a
mayā tu karabheṇeva BKSS_10.125a
mayā tu calitā vīṇā BKSS_16.22a
mayā tu jātatarṣeṇa BKSS_16.77a
mayā tu dāpitān anyān BKSS_7.50a
mayā tu dhautapādena BKSS_17.145a
mayā tu nirvacanayā BKSS_5.153a
mayā tu pura ity ukte BKSS_10.76a
mayā tu praṇayinyāpi BKSS_5.90a
mayā tu pratyabhijñāya BKSS_18.497a
mayā tu bhaṇitāḥ sarvā- BKSS_5.192a
mayā tu sa vihasyoktas BKSS_18.22a
mayā tu sā viparyaksthā BKSS_17.17a
mayā tūktam idānīṃ me BKSS_18.100a
mayā tūktaṃ tayokto 'haṃ BKSS_18.300a
mayā tvaṃ tu gṛhād eva BKSS_1.21c
mayā tvaṃ vipralabhyase BKSS_18.20b
mayā dakṣiṇapāṇinā BKSS_8.19b
mayā datte 'bhyanujñāne BKSS_9.77a
mayā dṛṣṭaḥ praviṣṭaś ca BKSS_10.222c
mayā dṛṣṭāḥ kumārakāḥ BKSS_5.119b
mayā dṛṣṭir nipātitā BKSS_13.43b
mayā dṛṣṭety abhāṣata BKSS_12.65d
mayā ninditabhāgyayā BKSS_5.14b
mayā niryāmako 'bravīt BKSS_19.106b
mayā niryāmako 'vadat BKSS_19.93b
mayānunīyamānāpi BKSS_15.68c
mayānūktas tapantakaḥ BKSS_11.103b
mayānyaḥ parivartitaḥ BKSS_18.496b
mayānyāhitacetasā BKSS_19.40b
mayāpi kathitaṃ tasmai BKSS_18.225a
mayāpi kathitaṃ tebhyaḥ BKSS_18.398c
mayā pitṛniveśanam BKSS_3.61b
mayāpi nanu yat prāptaṃ BKSS_20.57c
mayāpi saturaṃgeṇa BKSS_20.429a
mayā pṛṣṭāsakṛd yadā BKSS_10.167b
mayāpy uktam upānte yad BKSS_23.68a
mayā mantrayamāṇānām BKSS_5.30a
mayā mantrair vaśīkṛtam BKSS_20.119b
mayā mandādareṇa ca BKSS_9.105b
mayāyam abhyanujñāto BKSS_1.80a
mayā yāv uditāv etau BKSS_23.99a
mayā yūyaṃ ca roṣitāḥ BKSS_19.18d
mayā yūyaṃ tvarāvatā BKSS_19.192b
mayā yena tvayā sārdhaṃ BKSS_1.20c
mayā rājakulād iti BKSS_10.118d
mayālambitahastaṃ tvāṃ BKSS_18.78a
mayā vaḥ paricārakaḥ BKSS_23.79b
mayā vijayamāneyam BKSS_11.17a
mayā vegavatīpāṇir BKSS_15.27c
mayā vegavatī pṛṣṭā BKSS_15.38a
mayā sakhi tavāgrataḥ BKSS_14.112b
mayāsanne niviṣṭā sā BKSS_10.132c
mayā saha visṛṣṭavān BKSS_3.94d
mayā saha sasaṃrambham BKSS_23.60c
mayā saṃbhrāntacetasā BKSS_11.85b
mayā sādaram abravīt BKSS_20.189b
mayāsāv anumoditaḥ BKSS_21.29b
mayāsāv iti bhartsitaḥ BKSS_20.221d
mayāsyā- mātur antikam BKSS_10.233b
mayā hariśikhaḥ svayam BKSS_15.64d
mayāhaṃ putravān iti BKSS_22.26d
mayā hi nihataḥ pitā BKSS_1.82d
mayā hi puline dṛṣṭaṃ BKSS_9.15c
mayā hi śvaśurādeśād BKSS_15.32a
mayi nikṣiptavān asau BKSS_16.22d
mayi nikṣipya yātīti BKSS_20.256c
mayi prārthayamāne 'pi BKSS_20.393c
mayi sarvajñatām api BKSS_18.249d
mayi saṃkalpayaty evam BKSS_17.120a
mayi saṃbhāvayiṣyati BKSS_18.291d
mayeti ca mudāvadat BKSS_18.43d
mayety apriyam abruvam BKSS_4.125d
mayena ca pratijñāto BKSS_5.206a
mayeyam iti nistrapaḥ BKSS_16.86b
mayeyaṃ pariṇetavyā BKSS_16.86a
mayaitasyopalakṣitaḥ BKSS_17.136b
mayaiva ca saha snātā BKSS_18.109a
mayaiva sahitas tataḥ BKSS_18.77b
mayoktam atha sāsūyaṃ BKSS_18.142a
mayoktam ananujñātas BKSS_13.6a
mayoktam aryapādeṣu BKSS_13.21a
mayoktam aryaputrasya BKSS_10.123a
mayoktam aryaputreṇa BKSS_9.72a
mayoktam aham apy aṅgaṃ BKSS_11.89a
mayoktaṃ gacchatu bhavān BKSS_17.47a
mayoktaṃ gomukhas tāvad BKSS_11.65a
mayoktaṃ gomukho gatvā BKSS_11.80a
mayoktaṃ cakravartitvaṃ BKSS_9.90a
mayoktaṃ devatābhyo 'pi BKSS_10.135a
mayoktaṃ na mayaiko 'pi BKSS_8.53a
mayoktaṃ nāradīye 'pi BKSS_17.4a
mayoktaṃ bhaṇa paśyāmas BKSS_13.31a
mayoktaṃ bhīru mā bhaiṣīḥ BKSS_20.181a
mayoktaṃ bhrātarāv āvāṃ BKSS_23.23a
mayoktaṃ mama yaḥ svāmī BKSS_9.89a
mayoktaṃ yadi yuṣmākam BKSS_20.353a
mayoktaṃ yasya yasyāś ca BKSS_15.62a
mayoktaṃ vṛddhayā mātrā BKSS_18.173a
mayoktaṃ sānudāsākhyo BKSS_18.400a
mayoktaṃ suhṛdaḥ pṛṣṭvā BKSS_7.63a
mayoktaḥ sann abhāṣata BKSS_7.44b
mayokte marubhūtikaḥ BKSS_7.36b
mayokteyaṃ kva devasya BKSS_20.348a
mayoditaṃ triyāmānte BKSS_10.127a
mayopavanacariṇī BKSS_9.94b
mayopāyaḥ prayukto 'sau BKSS_11.45c
mayaum iti pratijñāte BKSS_5.21a
maraṇaṃ me jagannātha BKSS_4.104c
maraṇād dāruṇāt tena BKSS_4.113c
maraṇāya mano dadhe BKSS_4.96d
maraṇopāyakāṅkṣayā BKSS_4.97b
mariṣyāmīti nirdhārya BKSS_15.74c
mariṣyāmo viparyaye BKSS_10.218d
marutā tyājitasthairyo BKSS_19.99c
maruto darśanaṃ gatāḥ BKSS_5.63d
marudvyastā- ivāmbudāḥ BKSS_5.171d
marubhūtika evātra BKSS_11.23c
marubhūtikabhāryā tu BKSS_15.66a
martavyam iti niścitam BKSS_4.99b
martavyaṃ cāsya caṇḍasya BKSS_5.231c
malayāvati yāvani BKSS_17.53b
malladaṇḍakaniḥsārān BKSS_21.47c
maṣīkālamukhoraskaḥ BKSS_15.19c
maskarāt tuṅgatāṃ gatāt BKSS_18.444b
mastakaś chidyatām iti BKSS_20.45d
mastakaś chedito ruṣā BKSS_20.52b
mastakastho bhayakaraḥ BKSS_4.93c
mahatas tapasaś cāsya BKSS_18.544a
mahatā dhanarāśinā BKSS_5.257b
mahatī tu kathā śrotum BKSS_4.82c
mahatī devatā hy eṣā BKSS_20.146c
mahat sīdat prayojanam BKSS_12.29b
mahad asya prayojanam BKSS_20.130d
mahākalpāvasāne 'pi BKSS_3.111c
mahākārmaṇakārikā BKSS_15.23b
mahākāla iva tvayā BKSS_22.231b
mahākālaprabhṛtayas BKSS_1.4c
mahākālamatajñātvaṃ BKSS_22.228c
mahākālamataprepsur BKSS_22.234c
mahākālamatasyārthe BKSS_22.231c
mahākālamataṃ tan me BKSS_22.252c
mahākālamataṃ nāma BKSS_22.224c
mahākālamataṃ paṭha BKSS_22.229d
mahākālamataṃ matam BKSS_22.230b
mahākālamataṃ mayā BKSS_22.250d
mahākālamatārthinā BKSS_22.232b
mahākālam iva kruddhaṃ BKSS_20.228c
mahākālaṃ niṣevatām BKSS_2.67d
mahākālaṃ yayau nṛpaḥ BKSS_2.68d
mahākāvyāni cāsmahe BKSS_10.129d
mahākulā bhaviṣyanti BKSS_5.50c
mahākhātā mahāśālā BKSS_1.1a
mahāguṇās tataś cānyās BKSS_10.188a
mahāgauriṃ sa rakṣati BKSS_15.156d
mahātmano hi mādṛśaiḥ BKSS_16.11b
mahādevam upāsīnā- BKSS_19.131a
mahādraviṇabhājanam BKSS_18.321b
mahādhvānaṃ mahābhayam BKSS_19.132b
mahānayam upadravaḥ BKSS_16.70b
mahānasam agacchatām BKSS_23.91d
mahānāgarako bhavān BKSS_10.254d
mahānāgarako hy ayam BKSS_9.80d
mahān iva vināyakaḥ BKSS_18.435d
mahān kālo 'tiyāti sma BKSS_5.220c
mahāntam api saṃmānaṃ BKSS_21.127a
mahāntaṃ kālam akṣipat BKSS_5.206d
mahāpaṭṭorṇaveṣṭitam BKSS_17.60d
mahāpathavibhīṣaṇaḥ BKSS_18.446b
mahāpadmanidhiprāpti BKSS_18.352c
mahāpadmamahānidhim BKSS_18.321d
mahāpadmasahasrāṇi BKSS_23.102a
mahāpātakam anyathā BKSS_4.8b
mahāpāśupatas tasmān BKSS_22.231a
mahāpāśupataṃ patim BKSS_21.164d
mahāpāśupataṃ puraḥ BKSS_21.144d
mahāpāśupatās tatra BKSS_22.246a
mahāprabhāvā- nṛpateḥ BKSS_4.19a
mahābhiks.or mahājñānaṃ BKSS_22.229c
mahābhūtāni bhūtāni BKSS_20.387a
mahābhūtena bhūtāṅge BKSS_20.387c
mahābhyudayavairiṇā BKSS_12.68b
mahāmanuṣyacaritaḥ BKSS_23.13a
mahāmahiṣasārthābhyāṃ BKSS_22.13c
mahāmātrādayaś ciram BKSS_10.99b
mahāmāṃsaṃ mahāsattvāḥ BKSS_20.95c
mahāmoham ahaṃ gataḥ BKSS_18.337b
mahāmohaṃ manoharaḥ BKSS_19.86b
mahāmbhodhimahāśaila BKSS_1.1c
mahārajanakañcukā BKSS_7.14b
mahārāja kutaḥ śoko BKSS_4.59c
mahārāja sasādhanām BKSS_14.36b
mahārājasya sādhyatvāt BKSS_3.62c
mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā BKSS_18.252c
mahālābho bhaved iti BKSS_18.387d
mahāl labdho manorathaḥ BKSS_10.179d
mahāvarodhanasyāpi BKSS_4.18a
mahāvyālo mataṅgajaḥ BKSS_19.99b
mahāsāramusārasthe BKSS_16.69c
mahāsāraṃ śarīrataḥ BKSS_22.166b
mahāsāhasam ārabdham BKSS_20.372c
mahāsiṃhaḥ patir mama BKSS_20.108d
mahāsurapurād iva BKSS_17.68d
mahāsenaparigrahāt BKSS_5.205b
mahāsenas tam ādāya BKSS_5.293a
mahāsenasya bhavane BKSS_5.317a
mahāsenasya vardhakī BKSS_5.201b
mahāsenasya hastinī BKSS_5.316b
mahāsenaḥ kṣitīśvaraḥ BKSS_1.5b
mahāsenena duḥsvapnaḥ BKSS_2.80a
mahāṃś ced ayam utpāto BKSS_5.291a
mahiṣacchāgaśoṇitaiḥ BKSS_18.205d
mahiṣaṃ marubhūtikaḥ BKSS_8.41d
mahiṣī prāṃśuvaṃśajā BKSS_14.5b
mahiṣī mṛgayāvatīm BKSS_5.160b
mahītalasamāsanām BKSS_18.618b
mahīpālam atoṣayat BKSS_19.135d
mahīpālam abodhayan BKSS_2.62b
mahīpālam abhāṣata BKSS_2.79d
mahīpālam avocatām BKSS_11.3d
mahīpālaṃ tapantakaḥ BKSS_11.100b
mahīpālena rājyataḥ BKSS_2.76b
mahī sāṣṭādaśadvīpā BKSS_19.180c
mahendranagaropamam BKSS_19.62d
mahendrasya nabhaḥprabham BKSS_5.301d
mahotsāhena cetasā BKSS_16.92b
maholkeva tirohitā BKSS_20.15d
mahyam ākhyātum ārabdhā BKSS_10.181c
mahyam ākhyāyatām iti BKSS_18.60d
mahyam ātmīyam āsanam BKSS_17.65d
mahyam āveditaṃ yathā BKSS_5.247d
mahyam utpalahastakaḥ BKSS_3.115b
mahyam etad dadasveti BKSS_5.41c
mahyaṃ dattā yatas tvayā BKSS_18.560b
mahyaṃ dattvāvadat muniḥ BKSS_18.571b
mahyaṃ nagarasaṃnidhau BKSS_20.196b
mahyaṃ pūrvopakāriṇe BKSS_18.74b
mahyaṃ bāṇaṃ vitīrṇavān BKSS_5.58d
mā kadācid bhavān asmād BKSS_5.110c
mā kṛdhvaṃ viṣamaṃ samam BKSS_20.403b
māgadhī tu kṛtotsāhā BKSS_5.12a
māgadhīm uktavān pṛccha BKSS_5.176c
māgadhyā padmadevikā BKSS_12.7b
māgadhyā rājasaṃnidhau BKSS_13.32b
mā gamat karṇagocaram BKSS_10.161d
mā gās tvaṃ bhīru bhīrutām BKSS_22.19b
mā grahīta yathā śrutam BKSS_21.10b
mā ciraṃ putrakāḥ sthāta BKSS_20.215c
mā cetasyarathaṃ rudhaḥ BKSS_10.55d
māṇavāḥ smitimānasāḥ BKSS_20.150b
mātaṅga anuyujyatām BKSS_3.113d
mātaṅgakanyā sutarām agān me BKSS_19.204b
mātaṅgagrāmaṇīs tataḥ BKSS_3.12d
mātaṅgarājam adrākṣīn BKSS_3.12c
mātaṅgarūpadhāriṇyo BKSS_3.29a
mātaṅgaṃ vanacāriṇam BKSS_2.35d
mātaṅgaṃ saṃghamardanam BKSS_3.10d
mātaṅgādhipateḥ sutā BKSS_14.30b
mātaṅgīdūṣitāśayam BKSS_3.27b
mātaṅgī pakṣaṇaṃ yayau BKSS_3.22d
mātaṅgīm anusarpāmi BKSS_19.43c
mātaṅgīvandanāpūtam BKSS_3.23a
mātaṅgīsaṃgamāśayā BKSS_19.54d
mātaṅgīṃ manasāgacchaṃ BKSS_19.39c
mātaraṃ parigamyatām BKSS_18.236d
mātar ity abhidhāya sā BKSS_14.37b
mātariśveti mārutaḥ BKSS_22.81d
mātar ehīti bhūpatiḥ BKSS_7.18b
mātarau putra paśyeti BKSS_20.313a
mātar mṛtasuteva vā BKSS_18.171b
mātarviśrabdham ucyatām BKSS_22.283b
mātaḥ kasyāsi kā veti BKSS_18.675c
mātaḥ kim idam adbhutam BKSS_18.588b
mātaḥ kiṃ dīyatām iti BKSS_14.35d
mātā jāmātṛkasyaiva BKSS_15.23a
mātā tu gaṅgadattāyā- BKSS_18.110a
mātā te kathayiṣyati BKSS_18.528d
mātāpi duhitṛsneham BKSS_14.82a
mātāmahagṛhaṃ tataḥ BKSS_18.668d
mātāmahagṛhaṃ yāntu BKSS_21.135c
mātā mitravatī tava BKSS_18.144b
mā tāvad iti vāritaḥ BKSS_12.74d
mātur ānanam īkṣitum BKSS_18.407d
mātur evānayad gehaṃ BKSS_11.76c
mātur evānayan mūlaṃ BKSS_11.102c
mātur vāsagṛhadvāri BKSS_22.275c
mātulaḥ sphītaḍambaraḥ BKSS_18.420d
mātulād dhanam ādāya BKSS_18.242a
mātulāya nyavedayat BKSS_18.230d
mātuḥ kṛttaṃ śiras tatra BKSS_22.200c
mātṛkevānuśīlitāḥ BKSS_20.151d
mātṛmātāmahīgatam BKSS_18.102d
mātram ālabhya bhāṣitam BKSS_19.96b
mātrasārā- hi mādṛśāḥ BKSS_16.17d
mātraṃ daṇḍakam īrayan BKSS_18.480b
mātrājinavatī gatā BKSS_20.157d
mātrām ākhyāya pālakaḥ BKSS_2.92b
mā tvariṣṭa bhavān iti BKSS_23.18d
mādṛk kasmān na yujyatām BKSS_2.52d
mādṛśaṃ putram utpādya BKSS_9.87c
mādṛśādeśakāriṇaḥ BKSS_18.530b
mādṛśām anujīvinām BKSS_18.197d
mādṛśāṃ hi na vākyāni BKSS_1.70c
mādṛśāṃ hi pramattānām BKSS_18.216a
mādṛśī tu na śaktaiva BKSS_22.172c
mādṛśīṃ mātaraṃ dīnāṃ BKSS_18.213a
mādṛśe nopadiśyate BKSS_18.241d
mādṛśeṣu pramādiṣu BKSS_18.263b
mādṛśo 'pīdṛśām iti BKSS_16.64d
mādhavīgahanaṃ veśma BKSS_9.43c
mādhavīcūtapallavaiḥ BKSS_18.37b
mādhavīmallikādayaḥ BKSS_18.511b
mādhavīvanadevatām BKSS_18.58d
mādhavyā sahakārasya BKSS_4.63c
mānayitvā yathāyogyaṃ BKSS_2.23c
mānavī dharmasaṃhitā BKSS_22.193b
mānavīṃ dharmasaṃhitām BKSS_22.196b
mānastokam ṛcaṃ japtvā BKSS_22.291c
mānuṣī mānuṣaṃ dṛṣṭvā BKSS_18.275a
mānuṣī syāt kulastrī syād BKSS_13.44c
mānuṣair avigahye ca BKSS_10.123c
mā palāyadhvam āsyatām BKSS_5.121b
mā bhūd vidyāvighāto vas BKSS_7.58c
mā bhūd vaiphalyam anyathā BKSS_21.115d
mā bhaiṣir duhitus tava BKSS_5.246b
mā bhaiṣīr ayam āśramaḥ BKSS_5.99b
mā bhaiṣīr iti cābravīt BKSS_3.73d
mā bhaiṣīr iti sāntvayan BKSS_12.15b
māmakena vimānena BKSS_20.140a
mām anicchum apāyayat BKSS_13.7d
mām anumriyamāṇas tvam BKSS_20.354c
mām anulbaṇaveṣaṃ ca BKSS_17.44c
mām apaśyat sutaṃ tataḥ BKSS_5.161b
mām apṛcchad asau punaḥ BKSS_10.121d
mām abhāṣata gomukhaḥ BKSS_8.52b
mām abhāṣata gomukhaḥ BKSS_20.291b
mām abhāṣata gomukhaḥ BKSS_21.6b
mām abhāṣata bhāratyā BKSS_20.9c
mām abhāṣata mātulaḥ BKSS_18.234b
mām ardhākṣṇā niraikṣata BKSS_11.71b
mām avandata gomukhaḥ BKSS_7.43d
mām avandata gomukhaḥ BKSS_13.24d
mām avandata mūrdhibhiḥ BKSS_18.418d
mām avocat tapantakaḥ BKSS_15.35d
mām avocat sacetanam BKSS_10.168b
mām avocat sa vanditvā BKSS_23.2a
mām avocad adṛśyāya BKSS_18.85c
mām avocad gataśramam BKSS_21.23b
mām avocad vidhūyāṅgam BKSS_20.207c
mām asau trastam aikṣata BKSS_18.260d
mām asau bhūṣaṇāmbaraiḥ BKSS_18.609b
mām asnāpayad aśrubhiḥ BKSS_18.159d
mām ākrudhya nirāgasam BKSS_4.94b
mām ādāya tataḥ pāṇau BKSS_20.183a
mām ādāya nimagnās te BKSS_5.125c
mām ādāya saputrakām BKSS_5.154b
mā mā bhadramukhaṃ kaścit BKSS_9.15a
mā mā bhaiṣṭeti vādinā BKSS_20.296b
mām ārādhayamānena BKSS_18.214c
mām āliṅgad apāṅgena BKSS_18.304c
mām āliṅgya tathāvidham BKSS_18.158b
mām ālokya tathābhūtam BKSS_17.132c
mām ālokya tathābhūtaṃ BKSS_13.47c
mām āśliṣad akaitavam BKSS_18.608d
mā mā spṛkṣata vāry etad BKSS_18.440c
mām āhūya sa cāvadat BKSS_18.566b
mā māṃ vyāhata mātula BKSS_18.239d
mām idānīm upekṣase BKSS_11.21b
mām ihāgamyatām iti BKSS_20.13b
mām ihaikākinaṃ dṛṣṭvā BKSS_18.262c
mām uktvā svayam eva saḥ BKSS_18.229b
mām uktvoktavatī punaḥ BKSS_20.193d
mām udasthāpayat tataḥ BKSS_18.615b
mām uddiśya tatas tena BKSS_19.7a
mām uddiśya sakautukam BKSS_10.49d
mām upāveśayat prītas BKSS_16.23c
mām upāhūyamānaiva BKSS_18.336a
mām evācchetum aihata BKSS_18.502d
mām aikṣanta savismayāḥ BKSS_17.24d
māyākārī bhaved iti BKSS_20.16d
mā rājadārike bhaiṣīr BKSS_14.66c
mārgam āsevatāṃ sāpi BKSS_18.102c
mārgayantī ca taṃ dvijam BKSS_22.188b
mārgayāmi surām iti BKSS_21.148d
mārgād utkramya vidyate BKSS_18.458b
mārgāyatanamārgeṣu BKSS_14.45c
mārgitaś ca mayā dehi BKSS_5.57c
mārge bhagavatā kvacit BKSS_15.138b
mārjatā saṃtatāśruṇī BKSS_18.619b
mārjārasyeva kūjataḥ BKSS_21.87b
mālatīkusumair vāsam BKSS_9.29c
mālatīmukulaṃ lakṣaṃ BKSS_6.25c
mālayeva palāśānām BKSS_19.36c
mālākāranaṭastriyaḥ BKSS_20.258b
mālāghūpādhivāsitam BKSS_17.26d
mālām adhārayanto 'pi BKSS_20.117c
mālyacandanatāmbūla BKSS_10.252a
mālyacandanabhūṣaṇaiḥ BKSS_4.57b
mālyabhūṣaṇadhūpādi BKSS_10.61c
mā vadhīr bhaginīpatim BKSS_15.88d
mā vocad dārakaṃ kaścit BKSS_19.136c
māvocan marubhūtikaḥ BKSS_10.27b
māsadvayaparīmāṇe BKSS_5.83a
māsamātre gate 'paśyat BKSS_4.103a
māsam āsiṣi vipraiś ca BKSS_21.1c
māse putraṃ patiṃ tava BKSS_5.106b
māso 'yaṃ daśamo mama BKSS_4.35b
mā sma gacchad yathā punaḥ BKSS_15.52d
mā sma grāmeyikā bhava BKSS_22.123b
mā sma tāḍyanta śilpinaḥ BKSS_5.274d
mā sma tāta punar bhrātṝn BKSS_6.22c
mā sma nidrāṃ jahād iti BKSS_20.32b
mā sma nindad bhavān imam BKSS_17.97b
mā sma budhyata sā bālam BKSS_10.36c
mā sma bhīrur bhaver iti BKSS_18.629d
mā sma yujyata duḥkhena BKSS_4.91c
mā sma śaṅkāṃ karod iti BKSS_11.101d
mā sma śaṅkāṃ karor iti BKSS_18.183d
mā sma śethāḥ pṛthaṅniśi BKSS_19.197b
mā smāgacchad bhavān iti BKSS_22.48d
mā smānyaḥ kaścid ārohad BKSS_10.53c
māhendrīm akarod iṣṭiṃ BKSS_15.134c
māṃ kadācid abhāṣata BKSS_4.122b
māṃ gopaḥ svagṛhaṃ nītvā BKSS_20.243c
māṃ ca dṛṣṭvā ciraṃ BKSS_5.167a
māṃ ca pradakṣiṇīkṛtya BKSS_17.144a
māṃ cāyaṃ svaṃ gṛhaṃ nītvā BKSS_23.66a
māṃ cāvocat sa vanditvā BKSS_15.154a
māṃ cāvocad dhanaṃ yat tad BKSS_23.67a
māṃ cāvocan vayaṃ sarve BKSS_18.183a
māṃ tadākarṇanotkarṇam BKSS_23.27a
māṃ divākaradevākhyaṃ BKSS_3.86c
māṃ dṛṣṭiviṣakanyakām BKSS_22.268d
māṃ dṛṣṭvā tena saspṛham BKSS_18.322b
māṃ dṛṣṭvā pratyavasthitam BKSS_18.30b
māṃ devakulakoṇeṣu BKSS_22.254a
māṃ namaskṛtya dattakaḥ BKSS_16.67b
māṃ nivārayatīty āsam BKSS_5.116c
māṃ pariṣvajya vṛddhikā BKSS_18.211b
māṃ purodhāya dattakaḥ BKSS_17.48b
māṃ pūrvaṃ samabhāṣata BKSS_10.113d
māṃ prārthayata sa dvijaḥ BKSS_4.119b
māṃ muhuḥ paśyatā prītyā BKSS_23.21c
māṃ śūraḥ śaraṇaṃ gataḥ BKSS_4.7b
māṃsacakṣur agocaram BKSS_18.521d
māṃsapiṇḍadhiyā te 'smān BKSS_18.490a
māṃ sāpṛcchat kṛtasmitā BKSS_13.8b
māṃsair dāvāgnisādhitaiḥ BKSS_18.288b
mitavāg api vācālā BKSS_7.9c
mitram evātiricyate BKSS_10.9b
mitram śatrur mahān iti BKSS_10.214d
mitravaty- eva tat sarvaṃ BKSS_18.528c
mitravatyai niveditam BKSS_18.157d
mitravarmasuto bhavān BKSS_18.323d
mitravarmā ca me yataḥ BKSS_18.325d
mitravarmāham eva te BKSS_18.96d
mitravarmeti yaḥ svastho BKSS_18.294c
mitravarmeti vāṇijaḥ BKSS_18.4b
mitrāmitrasamā- gatāḥ BKSS_4.45d
mitrāmitrā- vipadgatāḥ BKSS_20.374b
mitre prāṇasame tava BKSS_19.170b
mithaḥ pravrajitau gatau BKSS_23.1b
mitho mantrayamāṇayoḥ BKSS_5.242b
mithyānyad iti cintayan BKSS_3.42b
mithyā bhaṇa guṇā- iti BKSS_22.37d
mithyā satyam apīṣyate BKSS_22.39b
militāḥ sarvae evāsthus BKSS_14.71c
mīnakūrmakulīrādi BKSS_18.309a
mīmāṃsitvā ciraṃ devāḥ BKSS_20.402c
muktanidrāśanālāpā BKSS_10.201c
muktapotena gacchatā BKSS_22.3b
muktaśāpo bhaviṣyasi BKSS_3.125d
muktahastaḥ sakiṃcana BKSS_23.33b
muktaṃ rātrau vijṛmbhate BKSS_18.567d
muktaḥ potavipattitaḥ BKSS_18.697b
muktaḥ śāpo mahān iti BKSS_5.312d
muktānāṃ parivāritam BKSS_5.43b
muktārtakekam uḍḍīya BKSS_9.51c
muktālohaguḍāv iva BKSS_22.145b
muktāvayavasaṃkaram BKSS_9.3d
muktāvidrumasaṃkaṭaiḥ BKSS_18.310b
muktāśrur mām avocata BKSS_18.376b
muktāḥ katipayā- mayā BKSS_18.333d
muktāḥ pote nimajjati BKSS_18.341b
muktvā kāpālikākalpam BKSS_22.262c
muktvānyastrīkathāṃ bhīru BKSS_3.64c
muktvā vighnakṛtaṃ ghṛṇām BKSS_18.488b
muktvā samudradinnāśām BKSS_18.668a
muktvaitām avinītatām BKSS_21.101b
mukham ālokya gomukhaḥ BKSS_7.39b
mukham unnatakaṇṭhakam BKSS_10.85b
mukham unnamya gomukhaḥ BKSS_11.41b
mukham etad anāvṛtam BKSS_4.71d
mukham etena tulyate BKSS_20.101d
mukharābharaṇāvṛtām BKSS_10.186b
mukhasya gandharāgau ca BKSS_16.80c
mukhaṃ muhur aśītayam BKSS_16.72d
mukhāmbhojaṃ vikāśitam BKSS_20.182d
mukhyo nāthavatām iti BKSS_18.248d
mugdhas tatraiva tatra saḥ BKSS_5.84d
mugdhān ākṛṣṭum icchati BKSS_18.111d
mugdhābhā cāpi khalv iyam BKSS_10.114b
mugdhām ādāya mām asau BKSS_5.96b
mugdhe kiṃ nāma duḥsādhyam BKSS_5.178c
mugdhe mānuṣakās tāvad BKSS_14.96a
mugdho 'pi dharaṇīcaraḥ BKSS_16.27b
mucyatām eṣa saṃtāpaḥ BKSS_10.243c
muñca kātaratām iti BKSS_18.697d
muñcataṃ māṃ yuvām iti BKSS_18.690d
muñca brāhmaṇam adhvagam BKSS_21.150b
muñca svāmini saṃtāpam BKSS_10.227a
muñceti ca mayoktaḥ san BKSS_3.89a
muṇḍāḥ pāśupatā- vayam BKSS_18.203d
mudājñāpitavān iti BKSS_7.24b
muditaḥ pariṇītavān BKSS_4.119d
mudrā vā mṛttikāmayī BKSS_11.55b
mudrikālatikā kathām BKSS_10.181b
mudrikālatikā ceti BKSS_11.14c
mudrikālatikā nāma BKSS_10.173a
mudrikālatikābravīt BKSS_10.177b
munayo 'pi garīyasaḥ BKSS_18.620d
munikāñcanaparvataḥ BKSS_18.591d
munipītāmbudhicchāyaṃ BKSS_20.27c
munimātulamitrāṇi BKSS_4.13a
munimānasahāriṇaḥ BKSS_20.256b
munis tulyāśmakāñcanaḥ BKSS_9.82d
munīn api nirīkṣitā BKSS_3.18b
mumoha ca papāta ca BKSS_10.167d
mumoha ca papāta ca BKSS_22.104d
muṣikām avakarṇyaiva BKSS_20.378c
muṣituṃ kila vāñchataḥ BKSS_21.31d
mustāgranthipramāṇena BKSS_20.350c
muhur āyāta yāta ca BKSS_5.192d
muhur viparivartanaiḥ BKSS_10.172d
muhus tasyāvadat tataḥ BKSS_19.167b
muhūrtakam anutkaṇṭhair BKSS_21.23c
muhūrtam idam abravīt BKSS_10.144b
muhūrtaṃ cintayitvā tu BKSS_5.161c
muhūrtaṃ tatra cāsīnaḥ BKSS_23.26a
muhūrtaṃ preritavatī BKSS_5.155c
muhūrtaṃ yāpitaśramāḥ BKSS_10.129b
muhūrtaṃ sthīyatām iti BKSS_11.12d
muhūrtād iva cāgatya BKSS_9.66a
muhūrtād iva sā tataḥ BKSS_11.60b
muhūrtenāhṛtāḥ śilāḥ BKSS_18.570b
muhūrteṣu pravakṣyati BKSS_11.78b
mūkakeśarivāraṇam BKSS_5.146b
mūkam andha na paśyasi BKSS_9.50d
mūkaṃ bahupaṭusvanāḥ BKSS_22.295b
mūkāpi mṛduvāg iva BKSS_19.77b
mūkitoddāmadhūryeṇa BKSS_22.105c
mūḍha mānasavegaka BKSS_12.24b
mūḍhaḥ śūnyamukho yataḥ BKSS_11.27b
mūḍhaiḥ spṛṣṭam idaṃ yair yais BKSS_18.441a
mūrkha mā caṇḍam āraṭīḥ BKSS_18.44b
mūrchātiśayadāyinī BKSS_18.362b
mūrchāmuṣitacetanaḥ BKSS_10.109b
mūrtaṃ puṇyam ivādrākṣaṃ BKSS_18.536c
mūrtām iva daridratām BKSS_18.160d
mūrtimantaṃ tridaṇḍinam BKSS_15.137d
mūrddhni cāghrāya sādaram BKSS_18.69b
mūrdhany añjalim abravīt BKSS_10.39d
mūrdhni cāñjalim ādhāya BKSS_15.87c
mūladevasamair iti BKSS_22.177d
mūlam udyānam āsadam BKSS_16.8d
mūlam etad upādāya BKSS_18.199a
mūlaṃ kulataroḥ kasya BKSS_4.68c
mūlyam asya bhavān iti BKSS_18.373d
mūlyam ākhyāyatām iti BKSS_18.371d
mūlyaṃ tasya ca yat tan nau BKSS_18.329a
mūṣikair aparaiḥ sārdham BKSS_20.392c
mṛgayeti mayākhyāte BKSS_8.30a
mṛgājināni tu nṛpo BKSS_5.172a
mṛgājināni te kṣiptvā BKSS_5.171a
mṛgā- yadi ca jānāsi BKSS_8.44c
mṛgā- hi mṛgatṛṣṇikām BKSS_10.251d
mṛgendra iva nāgendraṃ BKSS_18.665c
mṛgendraṃ markaṭā- iva BKSS_6.31d
mṛgendrāsanam adhyāste BKSS_2.9c
mṛgendrāsanam āroḍhuṃ BKSS_2.49a
mṛgendrāsanam ārohan BKSS_1.76c
mṛjaujaḥpuṣṭivardhanam BKSS_18.532b
mṛṇāladalabandhanā BKSS_7.14d
mṛṇāladhavalaṃ keśaṃ BKSS_14.15c
mṛṇālaśaivalāmbhoja BKSS_10.172a
mṛṇālānilamuktālī BKSS_20.18a
mṛṇālītantukomalā BKSS_5.13b
mṛtakalpāṃ praviveśa pālakaḥ BKSS_1.91d
mṛtasaṃjīvanī cāsāṃ BKSS_9.65a
mṛtasaṃjīvinī naptūr BKSS_3.40c
mṛtā- eva pramādinaḥ BKSS_10.116d
mṛtā- gacchanti mānuṣāḥ BKSS_19.131b
mṛtyunā śāntim icchāmi BKSS_4.108c
mṛdu tad gītavādinam BKSS_17.153b
mṛdutāmrāṅgulidvayam BKSS_8.16b
mṛdupūrvaṃ tato viprā- BKSS_2.62a
mṛdu vīṇām avādayam BKSS_17.23d
mṛdnāti sma yathāsukham BKSS_16.65d
mṛṣā paruṣabhāṣibhiḥ BKSS_22.289d
mṛṣā puruṣalakṣaṇam BKSS_21.49b
mṛṣṭahāṭakadaṇḍaṃ ca BKSS_10.3c
mṛṣṭahāṭakadaṇḍālī BKSS_18.583c
mekhalaiva mahāmahī BKSS_1.1d
meghamaṇḍūkamaṇḍale BKSS_5.181d
megharājyā yathākhyātaṃ BKSS_20.181c
megharājyā yad ākhyātaṃ BKSS_20.197c
medinīmaṇḍaladhvaṃse BKSS_18.284c
medinīmaṇḍalasya ca BKSS_4.46b
me me hā heti ca dhvaniḥ BKSS_18.467d
merukailāsakūṭebhyaḥ BKSS_1.2c
merusāgarasārasya BKSS_18.197a
merusāramahāratna BKSS_5.39a
meror droṇīr ivākraman BKSS_17.51a
meṣāmiṣabhṛtodaraḥ BKSS_5.186d
maitrīmātranibandhanaiḥ BKSS_19.1b
maivaṃ naiṣīd asāv iti BKSS_19.197d
moktukāmā tadā prāṇān BKSS_10.232c
moktum ācāryam āpadi BKSS_22.255d
mokṣamārge kila sthitāḥ BKSS_21.35d
mokṣasvargābhikāṅkṣiṇaḥ BKSS_18.308b
mokṣasvargārthakāmāś ca BKSS_20.106a
mokṣārtho nas tathā śramaḥ BKSS_21.36d
mocayen mādṛśaṃ tasmāt BKSS_9.103c
mocitaḥ pātakād iti BKSS_22.306d
mocitaḥ śaṅkubandhanāt BKSS_20.318b
mocyā vā gṛdhrajambukaiḥ BKSS_14.113b
modako dīyatām iti BKSS_11.105d
modamānāv aharniśam BKSS_14.13b
mauktikasya guhākoṇe BKSS_18.289c
mauktikaṃ gṛhyatāṃ nāma BKSS_18.340a
mauhūrtānumato rājā BKSS_11.78c
mrakṣitaś ca tayā mama BKSS_18.123d
mriyamāṇaṃ ca rakṣitum BKSS_18.244b
mlānacampakamāleva BKSS_14.93c
mlānam utpalahastakam BKSS_3.54d
mlānānanasaroruhām BKSS_4.57d
mlāyanmadhūkavicchāya BKSS_5.86a
ya evam anunīto 'pi BKSS_10.51c
ya eva māṃ suhṛt kaścid BKSS_18.136a
ya eṣa gaṇikābheda BKSS_10.189a
ya eṣa bhavataḥ putro BKSS_22.70a
yakṣakanyā nabhaścarī BKSS_18.65b
yakṣayonim avāpyāhaṃ BKSS_5.320a
yakṣarakṣaḥsu caṇḍatā BKSS_16.35b
yakṣasattrāṃ manoharaḥ BKSS_19.75d
yakṣasenālakām iva BKSS_22.89d
yakṣastrīpuṃsavṛndaiś ca BKSS_19.113a
yakṣāvāsaṃ vrajer iti BKSS_19.85d
yakṣīkāntaḥ prakṛṣṭena BKSS_17.98a
yakṣīkāmuka devas tvam BKSS_17.160c
yakṣīkāmuka dhāvyatām BKSS_16.41b
yakṣīkāmukam āgataḥ BKSS_16.63d
yakṣīkāmukam āgataḥ BKSS_17.61d
yakṣīkāmukam āyātuṃ BKSS_17.53c
yakṣīkāmukam ālokya BKSS_17.63a
yakṣīkāmukam āsādya BKSS_16.62a
yakṣīkāmukarūpo 'yam BKSS_17.49c
yakṣīkāmuka vandyo 'si BKSS_17.90c
yakṣīkāmukaśabdo 'pi BKSS_17.95a
yakṣīpratikṛtir dṛṣṭā BKSS_19.76c
yakṣībhartur dvijanmanaḥ BKSS_17.10b
yakṣībhartre namo 'stu te BKSS_18.85d
yakṣī yakṣapateḥ śāpāt BKSS_19.81c
yakṣīṃ kāṃcid asādhayam BKSS_16.31d
yakṣeṇāgasi tucchake BKSS_5.312b
yakṣyāvalambitaḥ pāṇāv BKSS_18.82a
yac ca kiṃcid akartavyam BKSS_21.161a
yac ca kiṃcid ahaṃ draṣṭum BKSS_20.37a
yac ca gharmāntavādāgni BKSS_20.360a
yac ca tad dhanam etasyai BKSS_18.648a
yac ca dūṣitasaṃsārair BKSS_20.154a
yac ca no draviṇaṃ sāraṃ BKSS_4.24a
yac ca pātum anicchantaḥ BKSS_14.119a
yac ca pṛcchāmi tan mahyaṃ BKSS_23.71a
yac ca brūtha kva yāsīti BKSS_21.104c
yac ca brūmas tad ākarṇya BKSS_5.164a
yac ca mātuḥ śiraḥ kṛttaṃ BKSS_22.204a
yac ca mānasavegasya BKSS_14.76a
yac ca yojitavān asmi BKSS_19.187a
yac ca ratnasuvarṇādi BKSS_22.72a
yac ca rājoditaṃ vakṣye BKSS_7.74a
yac ca vijñāpayāmi vaḥ BKSS_12.32b
yac ca vijñāpitā yūyam BKSS_10.261a
yac ca vyāpārahetukam BKSS_18.522b
yac ca śeṣam aśeṣaṃ tat BKSS_9.102a
yac ca sāgaradattena BKSS_22.68a
yac cāpi pihitāḥ karṇā- BKSS_1.82a
yac cāyācitadānāya BKSS_14.118a
yac cedaṃ lakṣaṇaṃ nāma BKSS_21.51a
yac coktaṃ dharmaśāstreṇa BKSS_7.77c
yac coktaṃ māmakair arthaiḥ BKSS_18.241a
yac cottaram atas tatra BKSS_23.78c
yajamānasya jāyatām BKSS_5.76b
yaj jīvati tad āścaryaṃ BKSS_22.238c
yajñaguptagṛhaṃ gatvā BKSS_22.213c
yajñaguptagṛhaṃ prāpad BKSS_22.190c
yajñaguptam athāvocad BKSS_22.242a
yajñaguptam athāhūya BKSS_22.74a
yajñaguptam abhāṣata BKSS_22.219d
yajñaguptam uvāca sā BKSS_22.258b
yajñaguptavayasyena BKSS_22.151c
yajñaguptas tam utkhāya BKSS_22.227a
yajñaguptas tayā naiva BKSS_22.162c
yajñaguptas tayor buddhvā BKSS_22.156a
yajñaguptaṃ cakāra saḥ BKSS_22.87b
yajñaguptaṃ dadarśa sā BKSS_22.191d
yajñaguptaṃ varīkṛtya BKSS_22.86c
yajñaguptaḥ punar dṛṣṭyā BKSS_22.300c
yajñaguptaḥ surūpavān BKSS_22.70b
yajñaguptaḥ svalaṃkāraḥ BKSS_22.76c
yajñaguptāya sā dadau BKSS_22.235b
yajñaguptena saṃgamya BKSS_22.179c
yajñagupto bravīti sma BKSS_22.232c
yatas taṃ maruto daduḥ BKSS_6.10d
yataḥ kāmaprayojanāḥ BKSS_10.11b
yataḥ śūnyāni durgāṇi BKSS_7.67c
yatethāḥ kāryasiddhaye BKSS_10.247d
yato rakṣas tato bhayam BKSS_10.169d
yat kiṃcit svāṅgadhāritam BKSS_5.170b
yat kiṃcid api bālānāṃ BKSS_17.96a
yat kiṃcid iva tucchakaḥ BKSS_22.253d
yat kiṃcid gṛhyatām iti BKSS_23.99d
yat kiṃcid draviṇaṃ mama BKSS_18.198d
yat khinnair mokṣubhiś ciram BKSS_20.350b
yat tataḥ kathayatv iti BKSS_21.12d
yat tato 'smin na labhyate BKSS_19.124b
yat tat pravahaṇaṃ gacchat BKSS_10.259a
yat tat pravahaṇaṃ pūrvaṃ BKSS_8.22a
yat tad ājñāpyatām iti BKSS_11.79d
yat tad āruṇinā kṛtam BKSS_7.68d
yat tad āsevyatām iti BKSS_2.14b
yat tad bhadravatīdvāraṃ BKSS_5.324c
yat tan naḥ kathyatām iti BKSS_22.22d
yat tan mām idam āgatam BKSS_18.263d
yat tapovanasevanam BKSS_1.62d
yat tvayā pāpam arjitam BKSS_21.157b
yat tvām āha mahārājaḥ BKSS_7.56c
yatnād ārādhyatām iti BKSS_22.231d
yatnena janasaṃsadā BKSS_18.84b
yat pādasparśadohadaḥ BKSS_12.71b
yat pureva pragalbheyam BKSS_19.12c
yat prajānāṃ kṛte kṛtam BKSS_1.84b
yatpradhānastriyas tatra BKSS_11.25c
yat prasādād vimāninām BKSS_23.102b
yatra kesariśārdūla BKSS_18.513a
yatra gopā- gavārjavāḥ BKSS_20.242b
yatra cāmī na lajjante BKSS_17.127a
yatra cittaṃ prasīdati BKSS_18.114d
yatra tumbīlatājālaiḥ BKSS_20.239a
yatra tvam iti cābravīt BKSS_10.197d
yatra nābhīranārīṇāṃ BKSS_20.238c
yatra prasthāpyate bhartā BKSS_7.24c
yatra bālo balād api BKSS_18.240b
yatra yat tanmukhasyārddhaṃ BKSS_10.260a
yatra rudraḥ surās tatra BKSS_20.105a
yatra vismṛtavān asmi BKSS_18.509a
yatra veṣo vibhūṣitaḥ BKSS_20.241d
yatra saṃnipatanto 'pi BKSS_1.3c
yatra saṃpūrṇatāruṇyāḥ BKSS_19.120a
yatra sthātavyam asmābhir BKSS_21.24a
yatrākrāntāḥ saritvantaḥ BKSS_18.257c
yatrāgacchad amaṇḍanaḥ BKSS_8.2d
yatrāste mātulas tava BKSS_18.176d
yatrāste vegavān iti BKSS_14.47d
yatraiko 'pi na pādapaḥ BKSS_18.510d
yat satyam abhavat tanuḥ BKSS_18.343b
yat satyaṃ kupito 'bhavam BKSS_18.635b
yatsatyaṃ mama śaṅkitam BKSS_10.203b
yat satyaṃ lajjito 'smīti BKSS_17.63c
yat satyaṃ vismṛtaiva me BKSS_20.335d
yat satyaṃ sutarāṃ cetaḥ BKSS_13.39c
yat saṃdiśati naḥ svāmī BKSS_11.57c
yathākāmam upābhuṅkta BKSS_19.196c
yathā kesariśāvasya BKSS_19.5c
yathāgatam agacchatām BKSS_18.698d
yathā gurur yathā devo BKSS_20.436c
yathā ca viṭakāvyatvān BKSS_21.49a
yathā cāham ihāyātas BKSS_19.171c
yathā cāhaṃ tayopāyair BKSS_13.14a
yathājñāpayasīty uktvā BKSS_2.61a
yathā tathāvidhotkaṇṭhe BKSS_19.147c
yathā tāsām asṛkklinnaṃ BKSS_18.488c
yathā tṛṇam upādātum BKSS_21.36a
yathāttha na tad anyathā BKSS_4.82b
yathādeśam ayojayat BKSS_19.142d
yathā dvijātikarmabhyo BKSS_22.309a
yathā dhanur adhānuṣkaṃ BKSS_21.54a
yathā nalinikābhartā BKSS_19.200a
yathānilatuṣārābhyāṃ BKSS_12.25c
yathānyā- divyayoṣitaḥ BKSS_3.29b
yathā pattraṃ bhramad bhramat BKSS_15.95b
yathā paricitaśrīkas BKSS_17.98c
yathā puruṣakārasya BKSS_22.1c
yathāpradhānam ābhāṣya BKSS_7.1c
yathāpradhānamilitāḥ BKSS_2.49c
yathā prāpya dvitīyāṃ me BKSS_20.340a
yathā bījam avāpakam BKSS_21.54b
yathābhinnarahasyānām BKSS_20.315c
yathā mayi vipannāyāṃ BKSS_5.319c
yathāmbaracaratrāsi BKSS_18.503c
yathā yathā ca māṃ mandam BKSS_18.117a
yathā yathā ca yāti sma BKSS_22.137a
yathāyātā tathā śṛṇu BKSS_18.652d
yathā yūyaṃ tathā vayam BKSS_19.194d
yathā yūyaṃ tathā vayaṃ BKSS_19.129d
yathā rativasantābhyāṃ BKSS_18.1c
yathā rājagṛhaṃ putri BKSS_22.179a
yathā rājā tathā prajāḥ BKSS_19.43d
yathā rājā yathāv varaḥ BKSS_20.436d
yathā vadhukayodyāne BKSS_18.525c
yathāvāsagṛhaṃ tathā BKSS_18.625b
yathāvṛttam avarṇayam BKSS_4.128b
yathāvṛttaṃ nyavedayam BKSS_18.565d
yathāvegam adhāvata BKSS_20.432d
yathā vettha tvam eva tat BKSS_18.641d
yathāsanam upāviśan BKSS_17.67d
yathā samudradinnāyāḥ BKSS_18.655c
yathāsaṃkalpam ādṛtā BKSS_4.102b
yathāsaṃnihitais tatra BKSS_14.66a
yathā saṃpādyatāṃ tathā BKSS_22.9d
yathā saṃmukhayos tayoḥ BKSS_5.220b
yathāsāmarthyam utsahe BKSS_17.119d
yathāsukham ahaṃ punaḥ BKSS_18.29b
yathāsukham ihāsyatām BKSS_22.236b
yathāsurabilaṃ bālaḥ BKSS_18.447a
yathāsthānam agacchatām BKSS_22.13d
yathāsvaṃ sasuhṛdgataḥ BKSS_11.70d
yathāhaṃ tava mātuś ca BKSS_15.89a
yathāhaṃ putracintayā BKSS_4.61b
yathāhāyaṃ tathaivedaṃ BKSS_3.117c
yathecchasi tathāstv iti BKSS_23.38d
yatheṣṭaṃ gamyatām iti BKSS_5.170d
yatheṣṭaṃ gamyatām iti BKSS_5.281d
yathaite pṛṣṭhavāhniaḥ BKSS_10.41b
yathainān kopayāmi BKSS_6.23c
yathaiva gomukhenāsau BKSS_12.8a
yathaiva baṭucāpalāt BKSS_17.125b
yad atra yuktaṃ tad brūtāṃ BKSS_15.121c
yad atrānantaraṃ nyāyyaṃ BKSS_12.22c
yad anantam akupyaṃ ca BKSS_18.235a
yad anantam anantārghaṃ BKSS_18.63a
yad anena sameṣyati BKSS_22.78d
yad antas tad bahir bhavet BKSS_18.488d
yad apīdaṃ mayāvāptaṃ BKSS_23.70a
yad arthaṃ cāyam āyāsaḥ BKSS_18.528a
yadarthaṃ tvaṃ mamānītas BKSS_20.107a
yad arthaṃ vayam āhūtās BKSS_8.35c
yad ahaṃ grāhitas tena BKSS_17.177a
yadā kālo bahurgataḥ BKSS_19.176b
yadā tarhi mayā yūyaṃ BKSS_14.23a
yadā tu divasārdhe 'pi BKSS_21.74a
yadā tu naivākathayal BKSS_5.176a
yadā tu paṭuyatno 'pi BKSS_19.181a
yadā tūbhayavaitarddha BKSS_13.28a
yad ādiṣṭaḥ sphuṭādeśair BKSS_14.105c
yadā nākathayaj jñātā BKSS_20.114c
yadā nāśakad ākraṣṭum BKSS_18.550a
yadā noktavatī kiṃcit BKSS_11.85c
yadāparā tadāyātā BKSS_10.133c
yadā mahyaṃ na kaś ca na BKSS_18.223b
yadāyaṃ na vimuktavān BKSS_3.89b
yadā rājñā pitā hataḥ BKSS_1.32b
yadālokitam etayā BKSS_12.72b
yadā vijayate dyūte BKSS_23.29a
yad āha marubhūtikaḥ BKSS_7.38d
yadi kanyāṃ vijāyate BKSS_21.84b
yadi kaścid bhaved atra BKSS_9.51a
yadi kaṃcin na paśyasi BKSS_21.111d
yadi kautūhalaṃ tatra BKSS_23.31a
yadi khedo 'phalas tataḥ BKSS_21.37b
yadi gacchantam icchatha BKSS_22.49b
yadi ca grāhayet kiṃcit BKSS_5.140a
yadi ca svayam ākhyātum BKSS_10.178a
yadi cātrāryaputrasya BKSS_7.37a
yadi cāsau tvayā dṛṣṭas BKSS_18.406c
yadi cāsti mayi prītis BKSS_22.226a
yadi cecchatha tāṃ draṣṭuṃ BKSS_17.3c
yad icchasi tad ucyatām BKSS_3.64b
yadi jīvantam adrakṣyaṃ BKSS_20.72a
yadi tal laghu kathyatām BKSS_20.283b
yadi tāvad idaṃ sarve BKSS_18.45a
yadi te draṣṭum icchāsti BKSS_18.77a
yadi te 'sti mayi prītis BKSS_19.85a
yadi tyaktaśarīrāṇāṃ BKSS_20.349a
yadi tvaṃ mānuṣī satyaṃ BKSS_18.269a
yad idaṃ tad idaṃ nanu BKSS_3.67d
yad idaṃ yuṣmadaṅgeṣu BKSS_21.26a
yadi nāma priyas tava BKSS_1.22b
yadi nāma priyāṃ dṛṣṭvā BKSS_15.80a
yadi paśyed ayaṃ mugdhaḥ BKSS_20.333a
yadi pītaṃ na vā pītaṃ BKSS_18.23a
yadi prāk svāminī nṛtyet BKSS_11.42a
yadi mahyam iyaṃ dattā BKSS_12.16a
yad imāṃ bakulāvalīm BKSS_17.77b
yadi me kālikā bhavet BKSS_19.35b
yadi me bhagavān prītaḥ BKSS_9.84c
yadi rūpam upanyasyec BKSS_17.74a
yadi labhyaḥ svayaṃgrahaḥ BKSS_15.64b
yadi varmaṇi tāḥ santi BKSS_9.65c
yadi vaḥ susthitā- gṛhāḥ BKSS_16.91b
yadi vā mṛttikāmayī BKSS_17.55b
yadi vāham anugrāhyā BKSS_10.149a
yadi vijñāpayantīṃ maṃ BKSS_3.63a
yadi vipratyayaḥ kaścid BKSS_20.212c
yadi vīṇā na vāditā BKSS_17.19b
yadi sajjā suhṛdgoṣṭhī BKSS_16.90c
yadi satyena pīḍayet BKSS_4.74b
yadi satyaiva vāg asya BKSS_2.66a
yadi sarve samāyātā- BKSS_17.84a
yadi saṃbandhayogyān no BKSS_15.45a
yadi sādhyaṃ bhaviṣyati BKSS_10.218b
yadīdaṃ matkṛtaṃ duḥkhaṃ BKSS_18.62c
yadīyaṃ mūlyam etasya BKSS_18.376c
yad ujjayaniko janaḥ BKSS_22.177b
yad utkaṇṭho manoharaḥ BKSS_19.112b
yad etad ucyate loke BKSS_10.214a
yad etad ghuṣyate loke BKSS_11.67c
yad etad draviṇaṃ nāma BKSS_18.343c
yadeyaṃ pratyavasthitā BKSS_20.399b
yad eva rucitam tābhyāṃ BKSS_13.15c
yad gataṃ gatam eva tat BKSS_22.206d
yad dattvā tanayāṃ mahyam BKSS_20.176c
yad no niṣpadyate hitam BKSS_7.63b
yad bravīmi tad ākarṇya BKSS_18.571c
yad bravīmi nibodhantu BKSS_5.1c
yad yakṣīkāmuko 'nayā BKSS_17.76b
yad yat tat tan manoharaḥ BKSS_19.107b
yad yad devī kariṣyati BKSS_11.69b
yad yad vaidyena kartavyam BKSS_22.131a
yady asau durgamaḥ śailas BKSS_19.88a
yady asau rocate tubhyaṃ BKSS_22.64c
yady asti pratipadyatām BKSS_17.12d
yady asyai kathayāmy aham BKSS_18.291b
yady āścaryaṃ padadvayam BKSS_9.16b
yady evaṃ jagadīśānāṃ BKSS_23.86c
yady evaṃ durdurūḍhena BKSS_21.129a
yady evaṃ svayam evāyaṃ BKSS_21.113c
yady eṣā rākṣasī tasmāt BKSS_18.268a
yad vā yad rucitaṃ tasyai BKSS_16.32c
yad vidyāsādhanodyataḥ BKSS_18.543d
yad vṛttaṃ tan niveditam BKSS_21.159d
yantrakukkuṭam āsthāya BKSS_5.248c
yantram ākāśasaṃcāri BKSS_5.196c
yantram āyojyatām iti BKSS_5.273d
yantrāṇi ghaṭayām āsa BKSS_5.224c
yantropakaraṇaṃ cedam BKSS_5.275a
yan naḥ saṃbhāvitāḥ putrāḥ BKSS_7.65c
yan nāgarikayānayā BKSS_22.304b
yan mayā kāryam ākhyātaṃ BKSS_23.75c
yan mayākhyānakaṃ śrutam BKSS_5.200d
yan mayā caritaṃ mahat BKSS_22.306b
yan mayā roṣitā yūyam BKSS_19.20c
yan mahyam api tat sarvam BKSS_5.260c
yanmātraṃ tu vijānāmi BKSS_20.279c
yan me dārā- hṛtā- iti BKSS_3.90d
yan me yādṛcchikaṃ nāma BKSS_18.522a
yan merugurur apy ayam BKSS_20.91b
yamakālau kulasya yau BKSS_21.132d
yamadraṃṣṭrāntarād iva BKSS_18.526b
yamahāsavibhīṣaṇām BKSS_22.58b
yamāya prahiṇoti sma BKSS_8.41c
yam upāsac chivaṃ dhruvam BKSS_21.164b
yam upāste sa dṛśyatām BKSS_21.163d
yameneva kṣayaṃ nītā BKSS_22.270c
yamau ca tanayau jātau BKSS_21.132c
yayatuḥ svagṛhān prati BKSS_22.14d
yayāce brāhmaṇīm amba BKSS_21.96c
yayā tvaṃ sakalaṃ janma BKSS_22.108c
yayā pratanutuṅgayā BKSS_20.54b
yayā sakubjakaḥ pāpo BKSS_22.178c
yayāsminn āhitaṃ prema BKSS_19.114c
yayā svārtho na cetitaḥ BKSS_17.55d
yayā hariśikhādayaḥ BKSS_20.306b
yayā hastatale bhartā BKSS_15.23c
yayāhaṃ samayārthitaḥ BKSS_10.114d
yayoḥ syād īdṛśaḥ putraḥ BKSS_22.18c
yayau nāgavanodyānaṃ BKSS_5.11c
yavanastham agacchāma BKSS_18.668c
yavanāḥ kila jānate BKSS_5.199b
yavāḍhakaḥ pitur gṛhe BKSS_4.109c
yaśasādyāpi tiṣṭhati BKSS_18.294d
yaśaḥpātram ajarjaram BKSS_5.101d
yaśojīvā- hi sādhavaḥ BKSS_20.404d
yaśodhavalitānanta BKSS_1.54c
yaś cakravarticihnānāṃ BKSS_8.54c
yaś ca divyābhimānas te BKSS_3.38a
yaś ca dharmaṃ niṣevate BKSS_18.19b
yaś ca putras tayor jātas BKSS_18.10a
yaś ca me bhavitā putraḥ BKSS_5.15a
yaś cābhiṣekahastī taṃ BKSS_2.45c
yaś cāsau sindhuviṣaye BKSS_21.118a
yaś cāsyāḥ ko 'pi dīrghāyur BKSS_14.77a
yaś caiṣa puruṣaḥ ko 'pi BKSS_21.46a
yas taṃ viṣayasaṃkalpa BKSS_18.25a
yas tiṣṭhati sa bāndhavaḥ BKSS_20.346d
yas tu kāmayate kāṃcid BKSS_10.22a
yas tu teṣāṃ pratīhāraḥ BKSS_18.154a
yas tu paśyan puraḥ prītyā BKSS_15.82a
yas tu saṃvādayet kaścid BKSS_18.576a
yas te kāpālikaḥ priyaḥ BKSS_22.266b
yas tvayā ghaṭito 'narthaḥ BKSS_11.97a
yas tvādṛśyāḥ striyaḥ puraḥ BKSS_20.66b
yas tvāṃ śaṅkubhir āyasaiḥ BKSS_9.91b
yasmāt taṃ tapanas tasmai BKSS_6.12c
yasmāt tena viśuddhyarthaṃ BKSS_14.2c
yasmāt vyāhartum ārabdhaḥ BKSS_2.55c
yasmād akhaṇḍitājñena BKSS_17.176c
yasmād anyatamāpy āsāṃ BKSS_13.45a
yasmād asmākam āgatam BKSS_10.241b
yasmād udayaparvate BKSS_5.108b
yasmān niṣkaruṇenedaṃ BKSS_20.390a
yasminn adṛṣṭadurdarśa BKSS_20.240a
yasmin vo bhāvanāhitā BKSS_17.107b
yasmai tridaśayoṣitaḥ BKSS_18.552b
yasmai dattāsmi yuṣmābhis BKSS_18.684c
yasya keśeṣu jīmūtā- BKSS_18.255a
yasya dāsaḥ sadāso 'haṃ BKSS_17.14a
yasya devīsahasrāṇi BKSS_1.5c
yasya necchasi jīvitam BKSS_2.58d
yasya mitravatī jāyā BKSS_18.295a
yasya yad vaḥ sthitaṃ buddhau BKSS_7.66c
yasya yā kuśalā śiṣyā BKSS_10.272c
yasya vidyādhanais tṛptāḥ BKSS_21.124c
yasya vegavatī rakṣā BKSS_20.298a
yasyāghrāṇāya saṃpannaṃ BKSS_19.104c
yasyā- na pramadāloke BKSS_19.174c
yasyāntevāsibhir vyāptā BKSS_4.84c
yasyā- bāhyam adṛṣṭāntaṃ BKSS_5.24c
yasyāś ca prathamaṃ tena BKSS_10.184a
yasyāsamena rūpeṇa BKSS_5.240a
yasyāsau bhavitā sutaḥ BKSS_5.29d
yasyās te dharaṇīdhṛtā BKSS_22.278b
yasyāṃ rudrenducandrikā BKSS_5.25d
yasyāṃ satatam āsate BKSS_1.4b
yasyāḥ śokopataptāyā- BKSS_10.169c
yasyāḥ siṃhamataṅgajau BKSS_14.49b
yasyai tridaśakanyakāḥ BKSS_20.111d
yaṃ kaṃcid api sā yāntam BKSS_22.163c
yaṃ ca doṣam ahaṃ tatra BKSS_22.253a
yaṃ yam eva sma pṛcchāmi BKSS_18.221c
yaṃ yam eva smaran bhāvaṃ BKSS_15.81a
yaṃ yam evopasāraṃ sā BKSS_20.249a
yaṃ yaṃ yāce sma kaṃcana BKSS_18.349b
yaḥ kaścid avalambate BKSS_18.434b
yaḥ kāmyate ca kāmī ca BKSS_10.21a
yaḥ kuberādhikasvo 'pi BKSS_14.4c
yaḥ kṛtaṃ nāma yasya ca BKSS_6.13b
yaḥ kṣamāvān abhūt purā BKSS_21.126b
yaḥ panthāḥ kāmibhir gataḥ BKSS_19.44b
yaḥ punaḥ svagṛhe mohāt BKSS_22.175a
yaḥ śaktaḥ puruṣas tasya BKSS_18.173c
yaḥ ṣoḍaśa jighāṃsati BKSS_18.477d
yaḥ samānavayaḥśīlo BKSS_23.33a
yaḥ sa sāgaradattena BKSS_22.25a
yaḥ saṃtoṣayituṃ yakṣaṃ BKSS_13.16a
yaḥ saṃvāhanaśāstrajñaḥ BKSS_10.151c
yaḥ siṃhaśirasi nyasya BKSS_20.223a
yaḥ syād asyāḥ samo varaḥ BKSS_19.178b
yā gatir bhavataḥ saiva BKSS_22.256a
yācakair iva dāyakāḥ BKSS_21.48d
yācate sma prahīṇatvād BKSS_11.106c
yā ca pūjayate taṃ strī BKSS_19.16a
yā ca mātā sutām iṣṭāṃ BKSS_22.110a
yā cāsanaparaṃparā BKSS_22.97b
yācitā dakṣiṇām imām BKSS_15.112d
yācitena kṣaṇe kṣaṇe BKSS_16.84b
yāciṣye kaṃcid āśrayam BKSS_23.11b
yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ BKSS_12.84c
yājakais tu vinā yajñaṃ BKSS_15.149c
yāta viśramyatām iti BKSS_19.146d
yātaḥ kālo mahān ayam BKSS_16.88b
yātaḥ potaḥ svatantratām BKSS_19.99d
yātaḥ prati vanadvipam BKSS_2.36d
yātaḥ siddhiṃ manorathaḥ BKSS_12.78b
yātā yasya yathā rātriḥ BKSS_15.51c
yātāyātā yaśodharā BKSS_4.28b
yātāyāṃ tu triyāmāyāṃ BKSS_21.73a
yātāsu tāsu manasā BKSS_10.203a
yāti bhojyānnatām iti BKSS_22.211d
yāti yady aparādhatām BKSS_11.48b
yāti svaśayanāsanam BKSS_24.10d
yātukāme ca bhūpatau BKSS_1.42b
yātu tāvad bhavān iti BKSS_11.63d
yātu vaḥ krodhapāvakaḥ BKSS_19.13d
yāte ca kṣaṇadāpāde BKSS_20.30a
yāte yāme ca yāminyā BKSS_22.102a
yāte senāpatau vayam BKSS_8.30b
yāto yātavyamaṇḍalam BKSS_23.113b
yāto vāgamanaśramaḥ BKSS_17.84b
yāty avaśyam avaśyatām BKSS_22.237d
yātrāgṛham avaśayat BKSS_8.27d
yātrā citrā pravartitā BKSS_7.57b
yātrānubhavanotkaṇṭhaṃ BKSS_5.289a
yātrāpahṛtacetastvāt BKSS_3.76a
yātrām adbhutadarśanām BKSS_7.79b
yātrā mṛgājinodyāne BKSS_4.48c
yātrāyām anyato gataḥ BKSS_20.275d
yātrāyāṃ kila yudhyante BKSS_22.246c
yātrāyāṃ citradarśanam BKSS_5.8b
yātrāyāṃ tu pravṛttāyām BKSS_10.258a
yātrāyai gantum ārabhe BKSS_10.1d
yātrāvyāpṛtamānasam BKSS_3.114b
yātrāsthena rumaṇvatā BKSS_10.1b
yātrāṃ paśyan prayāmi sma BKSS_8.26c
yātrāṃ yā gacchatā dṛṣṭā BKSS_20.97c
yātrāṃ lokasya gacchataḥ BKSS_7.81b
yātv ānṛṇyaṃ bhavān iti BKSS_18.702d
yādṛk kiṃ tasya kathyate BKSS_22.67d
yādṛśī cātidhīratā BKSS_17.92b
yādṛśo bhavatām iti BKSS_23.73d
yādṛśo 'sya suto bhavī BKSS_5.60c
yā dṛṣṭer vrajati na gocaraṃ priyā me BKSS_13.52b
yā devīṃ pṛthivīm api BKSS_14.5d
yā na dṛṣṭāḥ parīkṣakaiḥ BKSS_18.342d
yānapātravipattayaḥ BKSS_18.527b
yānapātravipattau ca BKSS_18.284a
yānapātre nimajjati BKSS_18.333b
yānam adhyāsta bhūpatiḥ BKSS_5.284d
yā na saṃbandhabṛṃhitā BKSS_22.33b
yānaṃ kukkuṭasaṃsthānam BKSS_5.270a
yānaṃ pradakṣiṇam iṣoś ca marunmṛgāṇām BKSS_9.108b
yānaṃ yān nagaropari BKSS_5.286b
yā naḥ pūjyena pūjitā BKSS_15.5b
yā nāgavanayātreti BKSS_7.57c
yā nāmnāpi manoramā BKSS_5.180d
yāne kanyābhir unmuktas BKSS_8.19c
yānti niṣkṛtibhiḥ kṣayam BKSS_20.389b
yānti niṣphalatāṃ kriyāḥ BKSS_10.248b
yānti madhyasthaśatravaḥ BKSS_21.15b
yānti sma divasāḥ sukham BKSS_1.8d
yāntīm antaḥpuraṃ prati BKSS_20.303d
yāpayāma samām iti BKSS_19.157d
yāpayitvā prasuptavān BKSS_18.579d
yāpitā yāminī mayā BKSS_18.354d
yāpitāyāṃ tu yāminyāṃ BKSS_17.44a
yā prakṛṣṭe 'pi saubhāgye BKSS_18.277c
yāmatrayaṃ triyāmāyā- BKSS_18.579c
yāmas taṃ guhyakācalam BKSS_19.156d
yāmi draṣṭuṃ punarvasum BKSS_23.34b
yām eva pṛcchati svāmī BKSS_7.17c
yā lakṣmīr iva rājate BKSS_11.15b
yāvac ca gṛhapakṣiṇaḥ BKSS_12.34b
yāvac ca samayaṃ baddhvā BKSS_20.411a
yāvac cānīyate 'parā BKSS_17.137b
yāvac cedam asāv āha BKSS_22.173a
yāvac ceyaṃ kathā tāvan BKSS_20.368a
yāvatīṃ ca bhavān velām BKSS_10.89a
yāvat tāvat tvayotkaṇṭhā BKSS_22.259c
yāvat prāṇaiḥ priyair iti BKSS_1.47d
yāvat prāsādam ālābhyo BKSS_20.40a
yāvatyā cāparaḥ sthālīm BKSS_23.93a
yāvatyā velayā devyā BKSS_20.339a
yāvad adyatanīṃ niśām BKSS_18.647b
yāvad antaḥpurāṭavyau BKSS_12.34a
yāvad anyaiva sā kāpi BKSS_13.43c
yāvad āyāty asāv iti BKSS_22.292d
yāvad utsāryate vīṇā BKSS_17.137a
yāvad emi sakhīṃ dṛṣṭvā BKSS_20.184c
yāvad eva vadaty asau BKSS_20.147b
yāvad evaiṣa mūḍhakaḥ BKSS_22.127b
yāvad ghaṭakasaṃghaṭṭa BKSS_10.188c
yāvad bhāruṇḍasaṃgrāmād BKSS_18.526a
yāvad yāvad dhi śāstrajñāḥ BKSS_6.29a
yāvad yuṣmadguṇair eva BKSS_19.189c
yāvad vākyaṃ samāpyate BKSS_20.302b
yāvanāny atha viśvilaḥ BKSS_5.224d
yāvanīnāmikā yasya BKSS_18.277a
yāvantaḥ svāminaḥ putrās BKSS_4.70c
yāvan na pariṇīyate BKSS_22.99d
yāvannāparam etena BKSS_20.337c
yāvan niryāmakān āha BKSS_22.4c
yāvan mātreṇa vikrītaṃ BKSS_18.602a
yā vaḥ sā kathyatām iti BKSS_8.29d
yā vipat saṃpad eva sā BKSS_18.535d
yāv etau pārśvayor asya BKSS_20.125c
yāv evaṃ ninditācārau BKSS_15.140c
yāś ca tās tuṣṭatuṣṭena BKSS_18.570a
yāś ca tāḥ śirasi nyastā- BKSS_18.341a
yāṣṭīkaṃ pālam agrataḥ BKSS_20.232b
yā sakhībhir vinā nidrāṃ BKSS_10.204a
yā samṛddhis tadā dṛṣṭā BKSS_15.48a
yā sā piṅgalikā deva BKSS_4.116a
yāsāṃ karmesam īdṛśam BKSS_22.303d
yāsau piṅgalikā sā naḥ BKSS_4.75c
yāsau mām avamanyate BKSS_15.92b
yāsau vegavatī sāhaṃ BKSS_14.83c
yāsau samudradinneti BKSS_18.285a
yās tā- muktāparīvārās BKSS_5.50a
yā strībhyaḥ putravaty- api BKSS_18.144d
yāsyāmi nirupadravam BKSS_4.101b
yāsyāmi laghutām iti BKSS_15.125d
yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā BKSS_10.274a
yāhi vijñāyatām iti BKSS_20.192d
yāṃ ca rātriṃ bhavān suptas BKSS_18.646a
yāṃ yathāsukham āsīnām BKSS_18.27a
yāṃ yām eva ca pṛcchāmi BKSS_21.78a
yāṃ vārttāṃ kathayāmi tām BKSS_8.45d
yuktam āryeṇa cintitam BKSS_15.120b
yuktam āsthīyatām iti BKSS_2.76d
yuktam āha kuṭumbinī BKSS_4.38d
yuktam āheti nirdhārya BKSS_18.317a
yuktam ittham udāsitum BKSS_2.53d
yuktam ity avadhārya ca BKSS_2.68b
yuktam ityādi nirdhārya BKSS_22.255a
yuktam ukṣakumārakaiḥ BKSS_8.13d
yuktaś cāyaṃ guṇair guṇaiḥ BKSS_5.61d
yuktasac cānukūlaṃ ca BKSS_7.80c
yuktaṃ cetasyalakṣaṇaiḥ BKSS_10.48b
yuktaṃ cet kathyatām iti BKSS_4.118d
yuktaṃ cet kathyatām iti BKSS_22.198d
yuktaṃ tadā yadālocya BKSS_12.29a
yuktaṃ bhokṣyāmahe tadā BKSS_4.39d
yuktaṃ yad brāhmaṇair uktam BKSS_21.117c
yuktaṃ śāpāgninā dagdhuṃ BKSS_14.87a
yuktaṃ śrutvā mahībhujā BKSS_4.75b
yuktaṃ hariśikhenoktam BKSS_7.70c
yuktā syandanadhuryatā BKSS_18.101d
yuktimantītarāṇi vā BKSS_22.75b
yuktihīnaṃ tad asmābhir BKSS_18.498c
yugapat krodhaśokābhyāṃ BKSS_12.25a
yugapat patataḥ śarān BKSS_20.425d
yugapat pari-niyāham BKSS_10.183a
yugyaṃ surasamañjarīm BKSS_3.40b
yuddhamātraprayojanāḥ BKSS_22.246d
yuddhaṃ vā dīyatām iti BKSS_20.177d
yudhamānarajanmeṣa BKSS_7.20a
yudhyamānaiś caturguṇaiḥ BKSS_15.103d
yudhyāmānāṃ saha bhrātrā BKSS_20.322c
yuvatī sārabhūṣaṇe BKSS_17.28b
yuvayor adya sauhārdaṃ BKSS_22.83c
yuvayoḥ saṃgamo yathā BKSS_18.692b
yuvarājaṃ mahārāja BKSS_15.88c
yuvarājaṃ mṛgājine BKSS_5.174b
yuvarājaḥ parīkṣatām BKSS_12.36b
yuvarājārthinī devī BKSS_10.244a
yuvarāje ca rājati BKSS_10.166d
yuvarāje virājati BKSS_10.169b
yuvarājo 'pi campāyāṃ BKSS_20.312a
yuvarājo yuvā vidvān BKSS_7.73a
yuvā dhīraḥ sabhe yogyo BKSS_5.76a
yuvānam api vainītyāl BKSS_23.3c
yuvānaṃ yuvatiṃ kvacit BKSS_10.64b
yuvāno ramyadarśanāḥ BKSS_15.44b
yuvābhyāṃ nītipannābhyāṃ BKSS_14.62c
yuvām aparuṣair iti BKSS_19.49d
yuvām api rucau satyāṃ BKSS_20.180a
yuvāṃ muktvā suhṛttamau BKSS_1.50b
yuṣmatkīrtyā nirākṛtaḥ BKSS_19.183d
yuṣmatkṛtaparigrahau BKSS_23.24b
yuṣmatpīḍāpraśāntaye BKSS_1.83b
yuṣmatsamakṣam ukto BKSS_2.89a
yuṣmatsaṃgamahetubhiḥ BKSS_19.191b
yuṣmatsaṃdeśam ākarṇya BKSS_20.10a
yuṣmatsaṃbhogam icchantī BKSS_19.88c
yuṣmatsmaraṇapūto 'yaṃ BKSS_15.154c
yuṣmatsvāmikam eva tat BKSS_23.70b
yuṣmadguṇakathāsaktāḥ BKSS_19.182c
yuṣmadvṛttam avartayat BKSS_20.317d
yuṣmabhyam api saṃtatam BKSS_13.35d
yuṣmabhyaṃ tan niśāmyatām BKSS_11.57d
yuṣmabhyaṃ darśitaṃ vandyaṃ BKSS_10.260c
yuṣmabhyaṃ na prakāśitā BKSS_7.58b
yuṣmabhyaṃ prahitā- iti BKSS_10.250d
yuṣmākaṃ dṛśyate yathā BKSS_19.60b
yuṣmākaṃ hi savarṇeyam BKSS_17.170c
yuṣmākaṃ hi savarṇeyam BKSS_18.3a
yuṣmān api hared eṣā BKSS_19.200c
yuṣmān ātmānam etāṃ ca BKSS_17.107c
yuṣmān ubhayataḥ same BKSS_22.96b
yuṣmān ekākino dṛṣṭvā BKSS_21.28a
yuṣmān dṛṣṭvā hi sa śiśuḥ BKSS_12.31c
yuṣmān buddhvā ca lokataḥ BKSS_19.184b
yuṣmān vijñāpayiṣyati BKSS_11.80b
yuṣmān sumaṅgalo nāma BKSS_19.67a
yuṣmān sevitum āgataḥ BKSS_20.293b
yuṣmābhir anugamyatām BKSS_19.195b
yuṣmābhir api kartavyaṃ BKSS_11.79c
yuṣmābhir api gamyatām BKSS_17.45d
yuṣmābhir idam āhitam BKSS_20.208b
yuṣmābhir nihatā- iti BKSS_8.52d
yuṣmābhiś ca sanāthatvam BKSS_18.248a
yuṣmābhiḥ preṣitānīti BKSS_10.252c
yuṣmābhiḥ sā parājitā BKSS_11.47b
yuṣmābhiḥ sukhasuptāhaṃ BKSS_13.38c
yuṣmābhiḥ svayam arjitam BKSS_23.69b
yūthaśaḥ prastutakrīḍān BKSS_19.101c
yūnā ca kāṇakuṇṭhāya BKSS_22.197c
yūyam ākhyātum arhatha BKSS_18.298d
yūyaṃ pibata pānakam BKSS_16.76b
yūyaṃ madhyamam adhyādhvam BKSS_22.95c
yūyaṃ māṃ vahatety eṣa BKSS_21.7c
yūyaṃ ye vā yatas tyā vā BKSS_22.5c
yūyaṃ vahata mām iti BKSS_21.6d
yūyaṃ vijñāpitāḥ pūrvaṃ BKSS_18.3c
yūyaṃ susadṛśā- iti BKSS_20.270d
yūyaṃ hi sarvakāmibhyo BKSS_10.14c
ye guṇān na vidus tasya BKSS_18.402a
ye cāṣṭāv aśrayo ratnaṃ BKSS_5.51a
ye caitān anutiṣṭhanti BKSS_4.50c
ye caite dattavetrāṅge BKSS_22.96a
ye jāmātṛguṇās teṣāṃ BKSS_21.111a
ye tasyā- varṇasaṃsthāne BKSS_24.3c
yena kākamukhasyāsya BKSS_20.101c
ye na kāmyā- na kāminaḥ BKSS_10.22d
yena kenāpi hetunā BKSS_15.68b
yena krāntā samudrāntā BKSS_20.62c
yena kṣiptaḥ śaraḥ kila BKSS_8.48b
yena khādasi mām iti BKSS_16.52d
yena gandharvadattāyā- BKSS_20.332c
yena cāntaḥpurārakṣa BKSS_20.63a
yena cāsisanāthena BKSS_20.59c
yena tenātmarakṣārthaṃ BKSS_9.104c
yena tenaiva dattebhyas BKSS_18.493c
yena tau kvāpi yāpitau BKSS_18.679d
yena duścakṣuṣām api BKSS_5.255d
yena doṣeṇa saṃsārāt BKSS_20.153a
yena dharmārthaśāstrārtha BKSS_17.174c
yena nāgakumārās te BKSS_5.138c
yena nirlakṣaṇā- iti BKSS_10.23d
yena preṣyatvam āgataḥ BKSS_4.124d
yena praiṣyeva bhāṣate BKSS_10.80d
yena bhāryaiva roṣitā BKSS_20.213d
yena bhuktāḥ payodharāḥ BKSS_20.60d
yena mānasaraṃhasā BKSS_18.253b
yena yena śrutā vārttā BKSS_5.84a
yena yenātra vaḥ kāryaṃ BKSS_20.277c
yena rājyasukhāndhena BKSS_1.27c
yena lakṣmīm ivālasaḥ BKSS_11.58b
yena lajjaiva khāditā BKSS_18.134b
yena loke tae ucyante BKSS_1.68c
yena lokottamasyāsya BKSS_16.45c
yena vo rocate gantuṃ BKSS_17.46c
yena sāhasam ārabdhaṃ BKSS_17.133c
yena hīnāsi vairāgyān BKSS_4.106c
yenākāraviruddho 'syām BKSS_24.4c
yenāṅgaṇena yāmi sma BKSS_18.137a
yenādiśasi mām iti BKSS_2.85d
yenāmitagatir baddhaḥ BKSS_20.126a
yenāyam ākulo lokas BKSS_21.80c
yenāsminn ekaśo rasāḥ BKSS_18.53d
yenāsya vimukhī kāntā BKSS_20.50c
yenāsyābhimukhī kāntā BKSS_20.52c
yenāhaṃ durgamān mārgād BKSS_18.492a
yenedam iha vinyastaṃ BKSS_10.12c
yeneyaṃ mālabhāriṇā BKSS_3.52b
yenaitāv apsaraḥpretau BKSS_22.147c
yenopāyena mitratvaṃ BKSS_21.15a
ye punas tasya doṣās tān BKSS_22.37c
ye mayā preṣitā- dūtā- BKSS_5.247a
ye me śoṇitam āyānti BKSS_18.405a
yeyaṃ tīrataroḥ śākhā BKSS_9.19a
yeyaṃ nāgarakair uktā BKSS_9.34c
yeṣāṃ karma ca vṛttiś ca BKSS_22.56a
yeṣāṃ dyūtapaṇābhāvas BKSS_23.56a
yeṣāṃ yantritavākkāyair BKSS_23.32c
ye svabhyastamadhupriyāḥ BKSS_18.90b
yair aduṣṭāḥ striyo dṛṣṭās BKSS_21.156c
yair mātāpitarāv eva BKSS_21.133c
yaiś ca gomayapānīyaṃ BKSS_18.600a
yaiś cihnair avagamyate BKSS_9.90b
yaiḥ kṛtā paratantreyaṃ BKSS_10.81c
yogakṣemaprayuktā- hi BKSS_23.10a
yogaḥ ślāghyo 'yam āvayoḥ BKSS_18.328d
yoginām eva kevalam BKSS_20.152b
yoginīcakravartinī BKSS_20.323d
yogo 'stu bhavatām iti BKSS_21.108d
yogya ity ayam uktavān BKSS_11.23d
yogyam āśrayadāyinam BKSS_23.8d
yojanadvayasaṃ prage BKSS_18.450b
yojanānāṃ śataṃ gatam BKSS_18.253d
yojane grāmakād itaḥ BKSS_21.2b
yojayāmi sukhair iti BKSS_2.26d
yojitā bhavatā saha BKSS_18.641b
yo jīvati samātṛkaḥ BKSS_18.242b
yo na jānāti maṇḍalam BKSS_18.227b
yo na strī na pumān iti BKSS_19.6d
yo 'nuvādayitā vīṇāṃ BKSS_16.85c
yo nṛpeṇāpi duṣkaraḥ BKSS_22.114d
yo 'py upādīyate hetuḥ BKSS_21.39a
yo bhāgaḥ pañcakāṅkitaḥ BKSS_23.51b
yo mām utsannabāndhavām BKSS_18.212b
yo 'yaṃ prathamakakṣāyāṃ BKSS_18.147a
yo vadhūṃ buddhavarmaṇaḥ BKSS_22.174b
yo 'valambeta maskaram BKSS_18.445b
yo vidyādhararājānāṃ BKSS_14.97c
yo vimānair anāvṛtaḥ BKSS_20.135d
yo vṛtaḥ sahajāhāryaiḥ BKSS_19.115c
yo vo vādayituṃ śaktaḥ BKSS_17.105c
yoṣidvarṣavaraprāyaṃ BKSS_10.77c
yoṣin madhukarī yāsāv BKSS_10.25a
yo 'sau kurubhakas taṃ ca BKSS_22.87a
yo 'sau vanyo gajaḥ so 'nyo BKSS_2.75a
yo 'sau vinayagarveṇa BKSS_10.72a
yo 'sau saptacchadaḥ pakṣī BKSS_2.57a
yo 'haṃ trailokyasāreṇa BKSS_23.57c
yo hi deśāntaraṃ yāti BKSS_16.27a
yo hi nāgarakaṃ manyo BKSS_7.45a
yo hi mūlam anarthasya BKSS_11.92c
yo hi vāsagṛhe suptaḥ BKSS_15.59a
yo hi saptārṇavadvīpāṃ BKSS_4.16a
yaugandharāyaṇavacaḥ subhagaṃ niśamya BKSS_6.33a
yaugandharāyaṇasutaḥ BKSS_11.56a
yaugandharāyaṇaḥ putraṃ BKSS_6.10a
yaugandharāyaṇenoktaṃ BKSS_5.195a
yaugandharāyaṇo dṛṣṭvā BKSS_6.27a
yau tvāṃ pātālagambhire BKSS_15.139c
yauvanāntam anuprāptā BKSS_7.8a
yauvarājyam apālayat BKSS_1.9d
yauvarājye 'bhiṣiktavān BKSS_7.23d
yauvarājye 'bhiṣicyatām BKSS_6.28d
yauvarājye vibhūṣite BKSS_10.30b
yauṣmākaṃ bhūṣaṇaṃ bhuvi BKSS_23.58b
yau 'sau rājan gajo vanyas BKSS_2.45a
raktakambalavāhyakāḥ BKSS_5.93b
raktadāraparityāgam BKSS_21.160c
raktapaurapuraḥsarā BKSS_22.190b
raktaṃ kusumasaṃghātam BKSS_12.69c
raktākṣaṃ śātakaumbhābhaṃ BKSS_19.118c
raktātapatravyajanā- BKSS_5.93a
raktāśokavanākāra BKSS_5.93c
raktāṃ ghoṣavatīṃ muktvā BKSS_5.146c
raktendīvaramāleva BKSS_7.14c
rakto bālo niṣevyate BKSS_4.58d
rakṣaṇe ca kṣamaḥ kṣiteḥ BKSS_1.80b
rakṣataś cāniyuktasya BKSS_7.72c
rakṣatā sutyajān prāṇāṃs BKSS_20.401c
rakṣantyā gurumāninyā BKSS_18.700c
rakṣann api nṛpaḥ prajāḥ BKSS_2.4b
rakṣa vegavatīm iti BKSS_20.322d
rakṣitāśācatuṣṭayam BKSS_20.96b
rakṣomukto hi nāśvasyāt BKSS_18.396c
rakṣyaiś ca paravān bhavān BKSS_18.425d
raṅgadhūpanavāsanaiḥ BKSS_10.97b
raṅgaśeṣas tu niśceṣṭaḥ BKSS_11.7c
raṅgāṅgaṇam athālokya BKSS_11.3a
raṅgād dṛṣṭā ca niryāntī BKSS_11.19a
raṅgān nirgamyatām iti BKSS_11.11d
raṅgo bhaṅgam agṛhṇāt sa BKSS_17.121c
racitasvastikāsanā BKSS_22.192b
racitaṃ prastaraṃ mahat BKSS_9.53b
rajakadhvajagopāla BKSS_20.258a
rajaḥpiśaṅgabhṛṅgālīm BKSS_3.49c
rajjubhāge vyavasthitaḥ BKSS_16.44d
rajjubhāge vyavasthitaḥ BKSS_16.45d
rajjubhir bhāṇḍamaṇḍalam BKSS_15.130d
rajjuśastrāgnipānīya BKSS_20.74a
rajjvaiva saha pātitam BKSS_15.133b
rajyante devasūnavaḥ BKSS_19.201d
rañjayanti manaḥ kṣipraṃ BKSS_19.185c
raṇadābharaṇasrajaḥ BKSS_10.93b
raṇantīṃ kiṅkiṇīm adhaḥ BKSS_15.83b
raṇḍā- nirvasavo 'pi vā BKSS_22.244b
raṇḍāputrasya yasyaite BKSS_18.133c
ratam āhur aninditam BKSS_19.139d
rataye saṃcarāmi sma BKSS_9.96c
rater anyāsu saṃkalpaḥ BKSS_12.60c
ratnakāñcanarāśinā BKSS_18.610b
ratnakāñcanavālukām BKSS_18.516b
ratnakūṭasthakiṃnaram BKSS_19.105d
ratnagṛddhā- hi pārthivāḥ BKSS_18.46d
ratnatattvavidā tvayā BKSS_18.371b
ratnatattvavido viduḥ BKSS_18.375b
ratnapañjarasaṃkulam BKSS_18.369b
ratnapradyotapiñjaram BKSS_5.290b
ratnabudbudacitrāṅgās BKSS_8.42a
ratnamaṅgalamaṇḍalam BKSS_15.17d
ratnavandanamālānāṃ BKSS_19.164a
ratnavāsaḥsragādibhiḥ BKSS_18.599b
ratnasaṃskārakārakān BKSS_18.125d
ratnasaṃskārakārakaiḥ BKSS_18.301b
ratnaṃ nātimahāmūlyam BKSS_22.235c
ratnaṃ paṅkajagarbhastha BKSS_5.42c
ratnāni gaṇayen meroḥ BKSS_4.16c
ratnāvalyā sa saṃgamya BKSS_5.219a
rathacaraṇāhvayasya caritāni viḍambitavān BKSS_11.107d
rathavāhanajīvinaḥ BKSS_10.40d
rathasya prājitā tasya BKSS_10.39a
rathaṃ nāroḍhum icchati BKSS_10.51d
rathaḥ kiṃ pṛṣṭhato yātu BKSS_10.75c
rathaḥ prasthāpyatām iti BKSS_10.58d
rathāgrāvasthito raśmīn BKSS_10.4a
rathādiyānavidyāsu BKSS_10.124c
rathena mṛdugāminā BKSS_10.67b
rathyācatvarayātrāsu BKSS_17.138a
rathyāpatham avātarat BKSS_22.164b
rathyābhir viśikhābhiś ca BKSS_18.607a
rathyāḥ prāsādasaṃkaṭāḥ BKSS_20.152d
randhanāya samarpitāḥ BKSS_5.209b
randhrān veṣaṇatatparā BKSS_18.624b
randhreṣu praharantīti BKSS_18.263c
rabhasena ca niryāya BKSS_22.164a
ramaṇaṃ cittacakṣuṣām BKSS_19.78b
ramaṇīyakathāḥ pathi BKSS_18.184b
ramaṇīyatamaṃ kutaḥ BKSS_20.154d
ramaṇīyataraṃ tataḥ BKSS_16.12b
ramaṇīyatarākṣaraiḥ BKSS_17.29b
ramaṇīyatarāṃ caiṣāṃ BKSS_9.30a
ramaṇīyam ataḥ katham BKSS_5.291b
ramaṇīyavipākaṃ ca BKSS_15.119c
ramaṇīyasarastīra BKSS_8.50c
ramaṇīyaṃ manas tvayā BKSS_7.27b
ramaṇīyā prakalpyatām BKSS_2.24d
ramaṇīyāṃ nagāpagām BKSS_9.100b
ramaṇīye 'vatārayet BKSS_9.26d
ramaṇīyaiḥ kriyālāpair BKSS_7.27c
ramante kulaṭā viṭaiḥ BKSS_1.24d
ramamāṇaḥ kṣaṇaṃ sthitvā BKSS_15.60c
ramayanti priyāḥ priyān BKSS_20.159d
ramayāmy asurīm iti BKSS_16.33d
ramāmahe sukhaṃ kāntair BKSS_10.130c
rambhaś ca subhago gavām BKSS_20.231d
rambhām api na varṇayet BKSS_20.333d
rambhāsthambham ivāsāram BKSS_15.100c
ramyamaṇḍapasaṃstṛtām BKSS_22.297d
ramyaharmyāvalīgarbha BKSS_5.127c
ramyaṃ yatrārthidarśanam BKSS_18.352d
ramyām akathayat kathām BKSS_10.29d
ramyāmṛtabhujām api BKSS_19.28d
ramyā vinidranayanasya gatā mamāsau BKSS_20.438b
ramyāsvādaṃ ca pathyaṃ ca BKSS_23.119c
ramye tair avatāritā BKSS_5.155b
ramyair ghoṣavatīrutaiḥ BKSS_5.150d
rasanmayūrasāraṅga BKSS_5.181c
rasātalaṃ praveṣṭavyaṃ BKSS_18.457c
rasite 'mṛtam apy asmin BKSS_18.54c
rahasyaṃ na bhinatty etat BKSS_22.127c
rahasyaṃ ramyatām iti BKSS_10.163d
raho viharamāṇayoḥ BKSS_9.38b
raṃhasiny- api niṣkampā BKSS_18.464c
rākṣasyo hy apsarorūpā- BKSS_18.263a
rāgāgniḥ prāṇināṃ prāyaḥ BKSS_18.24a
rāgād apatrapātrāsaṃ BKSS_9.97c
rāgādimantaḥ puruṣās BKSS_2.13a
rāgādīnāṃ balīyasām BKSS_5.48d
rāgo 'yam abhivāsitaḥ BKSS_18.23d
rājakīye dvijanmanā BKSS_5.52b
rājadārikayā rājaṃs BKSS_14.73a
rājadvāram ayāsiṣam BKSS_8.9d
rājadvāraṃ tato gatvā BKSS_23.11a
rājadvāraṃ vigāhante BKSS_23.10c
rājadvāraṃ hi kāryāṇāṃ BKSS_23.11c
rājadvāre śmaśāne vā BKSS_20.346c
rājan kasmān na jāyatām BKSS_1.86d
rājan dhanyāḥ prajāḥ kāryāḥ BKSS_2.5c
rājann aparam apy asti BKSS_18.47c
rājann āgamyate mayā BKSS_4.78b
rājann udayanaputraṃ BKSS_5.159c
rājann udayanaś cauraḥ BKSS_5.293c
rājann upāntanepathye BKSS_11.4a
rājan rājajanārdanaḥ BKSS_5.280b
rājapādair ahaṃ pṛṣṭas BKSS_11.105a
rājaputras tu dayitāṃ BKSS_19.159a
rājaputrasya nāgantuṃ BKSS_20.414a
rājaputraṃ sumaṅgalaḥ BKSS_19.74b
rājaputraḥ pravartyate BKSS_11.25d
rājaputraḥ priyaprajaḥ BKSS_1.44d
rājaputrād gṛhaprāptād BKSS_19.95c
rājaputri kim āsyate BKSS_14.31b
rājaputri na sarpo 'yam BKSS_14.68c
rājaputrī kadācana BKSS_19.198b
rājaputreṇa modakaḥ BKSS_10.250b
rājaputreṇa laḍitaḥ BKSS_1.58c
rājaputro 'pi rājānam BKSS_19.137a
rājaputro 'pi rājānaṃ BKSS_19.94c
rājaputro mahārāja BKSS_6.28c
rājapratikṛtiṃ piṣṭvā BKSS_2.71c
rājabhyo 'pi na bibhyati BKSS_20.358d
rājamānas tato raktair BKSS_13.24a
rājamārgam atikramya BKSS_8.9c
rājamārgam adhiṣṭhāya BKSS_8.12c
rājamārge mayā dṛṣṭā BKSS_20.3a
rājarājakarodare BKSS_5.42b
rājarājagṛhākāra BKSS_18.276c
rājarājagṛhāṇīva BKSS_15.50c
rājarājapurojjvalam BKSS_19.31d
rājarājam atoṣayat BKSS_5.16d
rājarājasabhām agām BKSS_5.308d
rājarājasutaḥ krīḍann BKSS_5.38c
rājarājasutā- iva BKSS_15.50b
rājahaṃsaḥ pipāsāndhaḥ BKSS_11.10a
rājahaṃsāv ivotkaṇṭhau BKSS_18.310c
rājahaṃso hi nalinīṃ BKSS_10.245c
rājā kṛtvā avaguṇṭhanam BKSS_2.78b
rājā ca paritoṣitaḥ BKSS_7.69b
rājā ca śrutavṛttāntaḥ BKSS_12.6c
rājājalpan mayā śrutam BKSS_9.63b
rājā tāḍitadundubhiḥ BKSS_2.9b
rājā tu tān atho dṛṣṭvā BKSS_5.161a
rājā tu drutam āgatya BKSS_5.158a
rājā tu putram āliṅgya BKSS_5.166a
rājā tu vastrābharaṇam BKSS_7.21a
rājā tena sahāgamam BKSS_9.93b
rājā dārakajanmasaṃpadaghanaprahlādam utpraikṣata BKSS_5.326d
rājādeśaṃ nyavedayat BKSS_12.83b
rājānaṃ hṛtavān iti BKSS_3.114d
rājāno dayitāś ca ye BKSS_4.13b
rājāno 'pi hi sāmādīn BKSS_10.228c
rājā pālakam abravīt BKSS_1.72b
rājāpy āsīt samutsukaḥ BKSS_3.69d
rājā prakṛtimaṇḍalam BKSS_2.88b
rājā mandasukhotkaṇṭhaḥ BKSS_14.19c
rājā mānasavegas tu BKSS_14.97a
rājā rājann upāgataḥ BKSS_2.75b
rājāvarodhanākāraṃ BKSS_10.77a
rājā vegavatīm āha BKSS_15.43a
rājā senāpater vacaḥ BKSS_20.417b
rājāsthānagatāḥ kathāḥ BKSS_10.195d
rājāsthānapraveśanam BKSS_4.26d
rājāsthānaṃ tanusnehāḥ BKSS_10.198c
rājāsthānāya mātaram BKSS_10.197b
rājā sphītaśriyām iti BKSS_14.97d
rājotsaṅganiṣaṇṇayā BKSS_10.267b
rājopacāracaturāḥ BKSS_2.44c
rājñas tṛṣṇārasātalam BKSS_18.610d
rājñaḥ putrārthinaḥ kathām BKSS_5.7b
rājñā kārayitāvayoḥ BKSS_20.163d
rājñā cāsya kṛtaṃ nāma BKSS_2.73a
rājñā tasmai svarājyasya BKSS_23.108c
rājñā tu kupitenoktaṃ BKSS_5.262a
rājñāpi magadhair sāṅgair BKSS_19.25a
rājñā mahyaṃ sasatkāraṃ BKSS_20.174a
rājñā mānasavegena BKSS_20.310a
rājñā svapnaphalaṃ pṛṣṭāḥ BKSS_2.52a
rājñāhṛtaś ca pukvasaḥ BKSS_5.245b
rājñī surasamañjarī BKSS_3.36d
rājñe tad yantravijñānam BKSS_5.264c
rājñoktaḥ prāviśat puram BKSS_19.169b
rājñokte śilpinoditam BKSS_5.283b
rājño dattamahāratnaḥ BKSS_19.90a
rājño mānasavegasya BKSS_14.59c
rājño vākyam akurvatā BKSS_5.231d
rājyam asyeva bhūpateḥ BKSS_10.31d
rājyalābho 'pi garhati BKSS_17.7b
rājyavighnaṃ śarīriṇam BKSS_2.45d
rājyasya daśamaṃ bhāgaṃ BKSS_14.77c
rājyahasty- api māmakaḥ BKSS_2.36b
rājyaṃ no varṇyatām iti BKSS_14.59d
rājyāgnim ādadhad vāpi BKSS_1.77a
rātrāv ākāśam utpatya BKSS_5.270c
rātrivṛttaṃ nyavedayan BKSS_19.148d
rātriṃdivam asi sthitaḥ BKSS_18.643b
rātriṃ divam asūyanti BKSS_20.111c
rātreḥ śāntipuraḥsaram BKSS_11.78d
rātrau ca baddhaparyaṅkā BKSS_4.102c
rātrau ca yāmaśeṣāyāṃ BKSS_5.249a
rātrau ratnāvalīṃ suptāṃ BKSS_5.265c
rātrau rātrau sametānāṃ BKSS_19.149a
rāmeṇa vacanāt pituḥ BKSS_22.204b
rāśiḥ prāṃśur mayā kṛtaḥ BKSS_18.289d
rāṣṭraḥ somānvayo nṛpaḥ BKSS_14.104d
rāsabhīr asitānīva BKSS_17.30c
riktavedo 'si sarvathā BKSS_21.153b
rujājarjaritaṃ dhṛtam BKSS_15.152d
rudantam aham abruvam BKSS_9.87b
rudantāś cālikokilāḥ BKSS_18.39d
ruditaṃ niḥsahāyayā BKSS_3.61d
rudyate sundari tvayā BKSS_3.45b
rundhatā yena me mārgaṃ BKSS_10.60c
rumaṇvatā tataḥ proktaṃ BKSS_7.64a
rumaṇvatā tu takṣāṇaḥ BKSS_5.196a
rumaṇvadādayaḥ kiṃ vā BKSS_20.12a
rumaṇvadādayaḥ pakṣe BKSS_15.16c
rumaṇvadādayo vāpi BKSS_10.119c
rumaṇvantam abhāṣanta BKSS_5.197c
rumaṇvān abravīd eṣa BKSS_8.36a
rumaṇvān ātmajaṃ yataḥ BKSS_6.9b
rumaṇvān idam abravīt BKSS_5.194b
rumaṇvān mām avandata BKSS_7.53d
rumaṇvān medinīpatim BKSS_5.55b
rumaṇvān siṃhaśatrave BKSS_8.37d
rūkṣaṃ tundiladanturam BKSS_22.23b
rūḍhadarbhāṅkuravraṇam BKSS_14.56d
rūḍhaparṇalatoṭajam BKSS_14.93b
rūḍhā dāḍimagarbhābha BKSS_7.13a
rūpamātrakaśālinīm BKSS_17.103b
rūpam eṣa praśaṃsati BKSS_20.332d
rūpayauvanajanmanām BKSS_18.17d
rūpayauvanasaubhāgyair BKSS_18.547a
rūpavismāritasmarau BKSS_24.13b
rūpaṃ gandharvadattāyā- BKSS_16.92c
rūpaṃ gandharvadattāyāḥ BKSS_20.329c
rūpaṃ tasyās tathā yathā BKSS_20.331b
rūpaṃ nirūpayitum eva mayā na śakyam BKSS_16.93d
rūpaṃ paśyāmy avāritaḥ BKSS_17.137d
rūpākṛṣṭajagannetre BKSS_17.28a
rūpājīvāpragalbhayā BKSS_19.117b
rūpājīve śanaiḥ pādau BKSS_17.28c
rūpiṇī pariṇīyatām BKSS_21.166d
rūpiṇī yuvatir mayā BKSS_17.138d
rūpiṇī rūpadevatā BKSS_10.133d
rūpiṇy- api taruṇy- api BKSS_20.259b
rūpeṇa sadṛśī yasyāḥ BKSS_22.31c
resur vivādarasitāḥ BKSS_5.73c
rogair dūreṇa varjyate BKSS_21.18d
roṣabhīṣaṇaghoṣeṇa BKSS_20.220a
rohantakaḥ surohaś ca BKSS_1.7c
rohiṇīśaśināv iva BKSS_20.180d
rohitendradhanurvidyut BKSS_3.100a
lakṣaṇaṃ pūrvakarmaṇaḥ BKSS_21.51d
lakṣaṇair na hi vidyate BKSS_15.72b
lakṣaṇair nopapadyate BKSS_13.45b
lakṣam ekena pātena BKSS_23.62c
lakṣayitvā sahānujaḥ BKSS_9.98b
lakṣaṃ te gṛhyatām iti BKSS_23.67d
lakṣito 'ham aneneti BKSS_9.98a
lakṣmīr iva durātmanā BKSS_14.121d
lakṣmīr iva narādhipam BKSS_10.263d
lakṣmīr yena ca sūcitā BKSS_10.81d
lakṣyate na hi sādṛśyam BKSS_18.52c
lagnāḥ pādapaśākhāyām BKSS_9.58c
lagne 'sminn eva sauvarṇaḥ BKSS_2.65c
laghiṣṭhaṃ maraṇaṃ mayā BKSS_20.410b
laghu nirgamyatām iti BKSS_21.97d
laghu śrāvaya mām iti BKSS_11.64d
laghu saṃbhāvyatām asau BKSS_10.265b
laṅghitāś ca sudurlaṅghyāḥ BKSS_18.527c
laṅghitodbhrāntaśārdūlāḥ BKSS_20.370c
lajjate kathayānayā BKSS_22.72d
lajjamānaḥ sthitas tūṣṇīm BKSS_18.143c
lajjamānā ca te mukham BKSS_5.239b
lajjamānā yadā nāsau BKSS_5.88a
lajjamāne nate tasmin BKSS_20.400a
lajjamāneva sābravīt BKSS_10.137b
lajjayāgrāhi dattakaḥ BKSS_17.122d
lajjayā nṛpatis tadā BKSS_5.176b
lajjayaiva hi lajjate BKSS_17.127d
lajjākhedaprayojanā BKSS_17.106d
lajjādīnam abhāṣata BKSS_15.87d
lajjāprahvaśiraskena BKSS_18.62a
lajjāprāvṛtamastakāḥ BKSS_21.88b
lajjābhiḥ kheditām iti BKSS_5.160d
lajjām apaharantīva BKSS_13.50c
lajjāmukulitāny api BKSS_20.336b
lajjāvarjitakaṃdharaḥ BKSS_18.135b
lajjāvidhuram ākulam BKSS_17.141d
lajjāvismayaniṣprabhaḥ BKSS_17.25b
lajjāśokakarīṃ kathām BKSS_10.175d
lajjāṃ bhāvayatā mayā BKSS_10.28b
lajjitasthaviraṃ naram BKSS_23.3d
lajjitāḥ paṅkajinyo 'pi BKSS_20.239c
lajjiteneva tena sā BKSS_14.81b
latāgṛhakam unmukhaḥ BKSS_9.48b
latāgṛham ahaṃ prāptaḥ BKSS_9.101c
latām anīdṛśīṃ mohād BKSS_18.434a
latāyāḥ sahakārasya BKSS_7.15c
lapan nīcair vinirgataḥ BKSS_21.86d
lapsyate draviṇaṃ tataḥ BKSS_22.72b
labdhanidrasya cāntare BKSS_22.117b
labdhabandhur ivāraṇye BKSS_18.275c
labdhalabdhaṃ gacchati sma BKSS_7.52c
labdhavastrottamāśanaḥ BKSS_18.357b
labdhavidyā gamiṣyati BKSS_14.62b
labdhasaṃjñaś ca tair uktaḥ BKSS_19.87a
labdhā jñātikulāt kila BKSS_18.165b
labdhājñena satā pituḥ BKSS_22.100b
labdhānujñā gamiṣyasi BKSS_10.199b
labdhāntaras tataḥ pādau BKSS_18.614a
labdhā- mayā sutā- ye 'sya BKSS_4.121c
labdhā surasamañjarīm BKSS_3.92b
labdhāsvādaś ca pārthivaḥ BKSS_18.49b
labdhum arhati dīrghāyur BKSS_20.178c
labdheṣṭatanayau tau ca BKSS_14.13a
labdho 'si putracaureti BKSS_22.289c
labhatām eṣa bhūpatiḥ BKSS_5.32b
labhante hi divaukasaḥ BKSS_20.117d
lambakarṇam athāpaśyaṃ BKSS_10.45a
lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca BKSS_22.23c
lalāṭataṭavinyasta BKSS_8.16a
lalāṭanihitāṅguli BKSS_10.260b
lalāṭam āvṛtaṃ tena BKSS_8.18c
lavaṅgapūgakarpūra BKSS_18.312a
lavaṅgalavalīvanaiḥ BKSS_18.257b
lavaṅgailāsugandhinā BKSS_16.80b
lavaṇasnehanair api BKSS_18.454d
lavaṇaṃ bhuktavān aham BKSS_18.186d
lākṣāvṛtabahucchidrā BKSS_18.162a
lābhaḥ kas tatra hānir vā BKSS_18.23c
lālayaty eva kevalam BKSS_20.88d
lālitāsv aṅkavakṣasi BKSS_15.97b
likhitvā maṇḍalaṃ tataḥ BKSS_20.72b
lipsānyasmin vigarhitā BKSS_18.238b
lilikhur namitānanāḥ BKSS_22.153d
līnaṃ kālapaṭaccaram BKSS_22.254b
līlayaiva tvayoddhṛtāḥ BKSS_17.161d
luṇṭhyamānāt tv ahaṃ sārthāt BKSS_18.209a
lubdhatvāc ca vaṇigjāter BKSS_18.289a
lūtātantutataṃ cāyaṃ BKSS_17.139a
lūtātantunirantaram BKSS_17.131b
lūtāmaṇḍalasaṃkulam BKSS_17.140d
lūnanāsā- ivālinaḥ BKSS_18.40d
lekhanīkarṇapūrakam BKSS_10.45d
lekhaṃ sāgaradattena BKSS_22.29c
lepavidyādharācalam BKSS_9.60d
lokakolāhalākulam BKSS_23.12b
lokabāhyena pārthivaḥ BKSS_18.13b
lokavṛttaparāṅmukhaḥ BKSS_18.296b
lokas tenāyam ākulaḥ BKSS_22.188d
lokasyānicchataḥ putraiḥ BKSS_4.65a
lokaṃ pāvayituṃ puṇyā BKSS_17.150c
lokaḥ kāryāṇi kāryate BKSS_15.6d
lokān iva didhakṣantī BKSS_15.85c
lokāyatam idaṃ manye BKSS_22.194c
lokālokādiparyantam BKSS_20.134c
lokālokitayānaś ca BKSS_5.296c
lokena paribhūyeta BKSS_5.252c
lokenālakṣitā kāṃścit BKSS_10.229c
loke 'smiṃl lokapālatām BKSS_7.55d
loko hi prāṇasaṃdehe BKSS_22.251a
locane gurutārake BKSS_22.113d
locane samamīlayat BKSS_22.143d
locanonmeṣamātrena BKSS_18.253c
loṭantam udadhes taṭe BKSS_18.337d
lodhrakarbūramustābhir BKSS_20.251c
lobhanīyaguṇākṛtiḥ BKSS_10.264d
lobhanīyam idaṃ dravyaṃ BKSS_15.117c
lolakallolasaṃkule BKSS_18.667b
lolām indukalām iva BKSS_3.3d
loṣṭena śakalīkṛtaḥ BKSS_24.5d
lohitākṣaḥ sa vīkṣya mām BKSS_17.9b
lohitāyati bhāsvati BKSS_18.430d
vaktavyaḥ suhṛd asmākam BKSS_22.44a
vaktuṃ prakṛtikātarā BKSS_22.172d
vaktrasaṃkrāntavākyayā BKSS_15.46b
vakragrīvānirīkṣitam BKSS_9.97d
vakṣasīva manoharaḥ BKSS_19.116d
vakṣaḥsthāpi satī nāsau BKSS_18.632c
vakṣonikṣiptapāṇinā BKSS_1.65b
vakṣo vā prabalaśramam BKSS_10.149b
vakṣyanti priyavādinaḥ BKSS_18.47b
vakṣyāmi janasaṃnidhau BKSS_17.138b
vagavaty- api sotsāhā BKSS_14.63a
vaṅkavācakapaṇḍitaiḥ BKSS_22.92b
vaṅkair gatinivartanaiḥ BKSS_21.146b
vacanaṃ naḥ kariṣyasi BKSS_2.6b
vacanair ity abodhayat BKSS_18.423d
vacaḥ kasmai na rocate BKSS_7.80d
vacaḥ kasyāpi kāminaḥ BKSS_20.41d
vacaḥprekṣitaceṣṭitaiḥ BKSS_18.549b
vacaḥsadṛḥacetasaḥ BKSS_22.294b
vacobhir iti pārthivaḥ BKSS_1.79d
vacobhir madhurānṛtaiḥ BKSS_10.231b
vacobhir madhurair asau BKSS_19.98b
vacobhiḥ kila te cittaṃ BKSS_17.29c
vacobhiḥ sopapattibhiḥ BKSS_14.20b
vajrakoṭikaṭhorābhiś BKSS_18.505a
vajrapātapramāthinā BKSS_20.87b
vajrasthambhacchidādakṣām BKSS_15.98c
vañcaya tvam api kṣipram BKSS_2.80c
vañcayitvā tu taddṛṣṭiṃ BKSS_18.186a
vañcyamānām amanyata BKSS_10.232b
vaṭamule mahāśramaḥ BKSS_18.392d
vaṭamūle citāvahnau BKSS_20.98a
vaṭe gopālamaṇḍalam BKSS_16.48b
vaṇik tatra na vidyate BKSS_18.400b
vaṇik pāṇḍaramastakaḥ BKSS_18.224b
vaṇik paurapuraskṛtaḥ BKSS_16.37b
vaṇik sāgaradattākhyaḥ BKSS_22.2c
vaṇiggaṇikayā rājā BKSS_4.41c
vaṇigbhṛtyaḥ pitus tava BKSS_18.198b
vaṇig rājagṛhālayaḥ BKSS_22.6b
vaṇijāṃ paśya ḍambaram BKSS_4.44d
vaṇijo draviṇasyāyam BKSS_4.45a
vaṇijo 'nye kim utsannā- BKSS_16.52c
vaṇijo bhrātṛjāyāyā- BKSS_4.42c
vatsarājakulāt tena BKSS_11.12c
vatsarājakule mayā BKSS_15.48b
vatsa rājagṛhe sthitaḥ BKSS_22.221b
vatsarājasutaṃ dāntam BKSS_15.88a
vatsarājasya ca tvayā BKSS_1.67b
vatsarāje surājani BKSS_10.166b
vatsalānāṃ vivatsānāṃ BKSS_20.231c
vada ko nāma paṇḍitaḥ BKSS_18.19d
vadatā nihato 'sīti BKSS_19.7c
vadati kṣaṇam atraiva BKSS_5.26c
vadati sma kṛtāsanaḥ BKSS_18.2d
vadaty āraktalocanā BKSS_11.31b
vadanaṃ ca parasparam BKSS_23.88b
vadanān nirgataṃ vacaḥ BKSS_20.348d
vadantyā śūnyayā tayā BKSS_21.100b
vadhūkābhūmikā kṛtā BKSS_15.32d
vadhūnāṃ gotranāmanī BKSS_3.112b
vadhūm abhyanayat kāntyā BKSS_22.148c
vadhūr bhartāram abravīt BKSS_22.122d
vadhūr varavayasyo 'pi BKSS_22.152c
vadhūvanditapāde ca BKSS_3.85a
vadhūvaram atha draṣṭuṃ BKSS_22.144a
vadhūvṛndaparīvārāḥ BKSS_5.79c
vadhūveṣavibhūṣaṇām BKSS_20.303b
vadhūs tvaṃ me suteti ca BKSS_18.331d
vadhūs tv ekārṇavāmbhodhau BKSS_18.667a
vadhūḥ samudradinnā te BKSS_18.695a
vadhūḥ samudradinnāpi BKSS_18.652c
vadhyaṃ yādavasiṃhasya BKSS_5.188c
vanagokulavṛddhatvād BKSS_20.242a
vanadevatayodyānaṃ BKSS_12.72c
vanavāraṇasaṃkṣobha BKSS_5.118c
vanavāsī bhavatv iti BKSS_2.81d
vanāntagrāmam āsadam BKSS_18.210d
vanānte parisarpatā BKSS_22.225b
vandato muditā gatvā BKSS_15.8c
vandanāya tato dūrād BKSS_18.608a
vandamānā guroḥ pādān BKSS_20.345c
vandamānārdracakṣuṣā BKSS_14.56b
vandamāneṣu bandiṣu BKSS_22.150b
vandamāno yadā kopāt BKSS_11.35a
vanditaś ca mayā dūrād BKSS_5.101a
vanditā ca vihasyāha BKSS_12.3a
vanditāntaḥpurastriyā BKSS_20.190b
vanditāyācacakṣāte BKSS_3.80c
vanditena ca vanditā BKSS_11.71d
vanditvā ca gurūn iti BKSS_20.184d
vanditvā ca mahīpālaṃ BKSS_3.22c
vanditvā dattako 'bravīt BKSS_17.44d
vanditvā punar abrūtāṃ BKSS_23.89c
vanditvā punar āgataḥ BKSS_23.8b
vanditvā prasthitaṃ sā māṃ BKSS_10.155a
vanditvā mām avocatām BKSS_19.48d
vanditvā rājasūnave BKSS_19.66b
vandyatāṃ ca pitety uktā BKSS_14.56a
vandyamānā varārthibhiḥ BKSS_20.3d
vandyamāno mahāgauryā BKSS_18.541c
vandyalakṣaṇayuktāṃ yo BKSS_15.4c
vandyas tvam adhunā prāpto BKSS_7.55c
vandyām api na vandate BKSS_15.4d
vandyāvandyavicāre hi BKSS_15.3c
vandyeta labdhavijayo BKSS_4.58c
vandhyas tu tava saṃkalpaḥ BKSS_15.76a
vandhyāḥ syur no manorathaḥ BKSS_19.15d
vandhyottarair yadātmānaṃ BKSS_10.232a
vanyas tu hastam utkṣipya BKSS_2.37a
vapraprākāraparikhāḥ BKSS_20.63c
vayam asya prasādena BKSS_17.50a
vayam ājñāpitā- yathā BKSS_9.72b
vayam ārādhitāḥ prītās BKSS_14.73c
vayam eva v.isaṃ pūrvaṃ BKSS_11.91c
vayam evācalāgraṃ tad BKSS_18.438a
vayasaḥ karmaṇo 'rthasya BKSS_7.78a
vayaṃ gandharvadattā ca BKSS_17.161a
vayaṃ ca sahitā dāraiḥ BKSS_15.67c
vayaṃ jāmātur ākṛtim BKSS_22.53d
vayaṃ tu karmasāmarthyāt BKSS_18.666a
vayaṃ tu kharadharmāṇo BKSS_22.159c
vayaṃ tu durgamān mārgāt BKSS_18.483a
vayaṃ tvatpādapālitāḥ BKSS_3.58b
vayaṃ yantrāṇi tad yathā BKSS_5.198b
vayaḥpañjaramaṇḍalam BKSS_10.94d
varapravahaṇaṃ tac ca BKSS_22.142a
varayātrā cirāt prāpad BKSS_22.89a
varayātrā pravartyatām BKSS_22.85b
varayātrāṃ vyasarjayat BKSS_22.86d
varas tu kṣaṇam avyūha BKSS_22.98a
varaṃ kurubhakaṃ vaṇik BKSS_22.87d
varaṃ cātitiraskāro BKSS_20.89a
varaṃ tyaktaṃ śarīrakam BKSS_15.152b
varaṃ pāṇau gṛhāṇeti BKSS_20.119c
varaṃ pauraparaṃparāḥ BKSS_22.91d
varaṃ brahmavadhādīni BKSS_20.388a
varaṃ brūhīti tenoktas BKSS_15.145a
varaṃ brūhīti sābravīt BKSS_9.84b
varaṃ labdhavatī tasmāt BKSS_4.116c
varaṃ varayatā tasyāḥ BKSS_19.175a
varaṃ varaya putrīti BKSS_4.103c
varaṃ sāgaradattāya BKSS_22.138c
varaḥ kas te bhavatv iti BKSS_18.551d
varaḥ prāptavarām api BKSS_4.90d
varaḥ svastho manāg iti BKSS_22.136d
varākaḥ priyajīvitaḥ BKSS_18.474b
varākā- grāmyaśilpikāḥ BKSS_5.278b
varāko 'yaṃ mṛtaḥ śiśuḥ BKSS_20.71d
varāky- eṣā nirambarā BKSS_18.271d
varair varaguṇākaraiḥ BKSS_16.83b
varge proṣitabhartṛke BKSS_18.426b
varjitāni parīkṣakaiḥ BKSS_18.384d
varṇakramaviśuddhyā yad BKSS_10.31c
varṇayanti hatatrapāḥ BKSS_24.3d
varṇasaṃsthānacāruṣu BKSS_18.40b
varṇāśramakathāṃ ciram BKSS_21.61b
varṇāśramaparitrārtham BKSS_1.69c
varṇāśramāḥ svadharmebhyaḥ BKSS_1.59c
varṇitaṃ dattakenāpi BKSS_20.331a
varṇyamānāpi nāsmābhiḥ BKSS_18.59c
vartate bhrātṛputro 'pi BKSS_4.35c
vartamānasya saṃkaṭe BKSS_15.105d
vartamāne mahīpatiḥ BKSS_5.81b
vardhatāṃ naś ciraṃ devo BKSS_4.42a
vardhantāṃ te vibhūtayaḥ BKSS_18.199b
vardhamāṇe śarīre hi BKSS_22.62a
vardhamāna ivāgataḥ BKSS_18.7d
vardhamānakamālāṃ vā BKSS_3.92c
vardhamānarater evam BKSS_11.77a
vardhayantyāś ciraṃ putraṃ BKSS_15.24a
vardhayāmo vayaṃ diṣṭyā BKSS_22.84c
vardhase devi diṣṭyeti BKSS_20.193c
vardhitaḥ śikṣitaś cāsi BKSS_18.638c
vardhitā ca vinītā ca BKSS_18.558c
varmaratnaṃ sphuradratna BKSS_9.55c
varṣalakṣāyatāṃ kṣapām BKSS_18.169b
varṣānte sukumārikā BKSS_19.199b
varṣābhiṣeke nirvṛtte BKSS_7.33a
varṣair dvādaśabhir mahīm BKSS_21.94b
vallabhena samāgamaḥ BKSS_5.163d
vallīvellitapallavaiḥ BKSS_18.346b
vavande caraṇau tasyāḥ BKSS_3.15c
vavande dūram utsṛtaḥ BKSS_3.33d
vavande mātulaṃ munim BKSS_3.106d
vavande vijahāsa ca BKSS_22.287d
vaśayeyaṃ tava prītyai BKSS_10.227c
vaśitvād rāgam ālambya BKSS_18.556c
vaśīkaraṇavidyayā BKSS_3.17d
vaśīkuryād viśantī ca BKSS_3.18c
vaśīkṛtaḥ śarīriṇyā BKSS_3.17c
vasataḥ pitarau mama BKSS_16.30d
vasatiḥ kalpajīvinām BKSS_5.129d
vasatī kālam akṣipat BKSS_21.170d
vasanābharaṇaṃ yac ca BKSS_20.90a
vasanābharaṇādibhiḥ BKSS_20.412b
vasantakaś ceti sa taiḥ BKSS_4.20c
vasantakaḥ parihasan BKSS_4.69c
vasantakusumākīrṇaṃ BKSS_18.72c
vasantake dhvanattāle BKSS_5.78c
vasantam iva kokilaḥ BKSS_10.235d
vasantam iva taṃ premṇā BKSS_19.65c
vasantasyeva tasya yau BKSS_19.65b
vasantaṃ deśam antike BKSS_16.6b
vasantopahṛtaśrīka BKSS_22.90c
vasānaḥ pretacīvaram BKSS_3.125b
vasitadrumavalkalau BKSS_18.313b
vasitadrumān adhi śakuntapaṅktayaḥ BKSS_18.92b
vasitāsitakañcukā BKSS_21.98b
vasiṣṭhapatnīm api yā BKSS_4.85c
vasiṣṭhas tam athāvocad BKSS_5.138a
vasiṣṭhas tam abhāṣata BKSS_5.114d
vasiṣṭhas tam abhāṣata BKSS_5.144b
vasiṣṭhasyāśritaḥ puṇyām BKSS_5.99c
vasiṣṭhaṃ darśitasmitam BKSS_5.112d
vasiṣṭhaḥ pṛṣṭavān enam BKSS_5.113a
vasiṣṭhāya nyavedayan BKSS_5.104d
vasiṣṭhena vayaṃ tataḥ BKSS_5.169b
vasiṣṭhenaiṣa vāritaḥ BKSS_5.110b
vasudhā vedavedibhiḥ BKSS_4.84d
vasudhāsthaṇḍile sthitaḥ BKSS_14.16b
vastudoṣair adūṣitam BKSS_20.154b
vastuny alpe 'py anātmajñāḥ BKSS_6.31a
vastrāṇy ābharaṇāni ca BKSS_18.331b
vastrābharaṇamālyānna BKSS_2.28c
vahanadhvaṃsamuktānāṃ BKSS_18.696a
vahanasya punaḥ svāmī BKSS_4.32c
vahanasvāminaṃ pañca BKSS_19.125c
vahaneneva sāgaram BKSS_20.133d
vahāni kim ahaṃ yuṣmān BKSS_21.6c
vahnibhāseva bhāsitām BKSS_16.4b
vaṃśānāṃ tāḍyamānānāṃ BKSS_18.466c
vaṃśān paśyatha yān asyāḥ BKSS_18.442a
vākkuṇṭhānām ayaṃ vidhiḥ BKSS_18.421d
vākpraspanditavarjite BKSS_10.106b
vākyam ākarṇyatāṃ yathā BKSS_18.20d
vākyam ityādi kalpitam BKSS_20.339b
vākyaṃ na bhinnatamasaḥ kṛtam apramāṇam BKSS_21.172b
vākyaṃ naḥ kriyatām iti BKSS_15.119d
vākyair madhuradāruṇaiḥ BKSS_10.64d
vāgbhir āśyāsya gomukhaḥ BKSS_11.102b
vāṅmātreṇāpi bhavataś BKSS_17.91a
vāṅmātreṇāpi yat satyaṃ BKSS_18.620a
vācakaṃ paribhūyate BKSS_22.82b
vācaṃ kavimukhād iva BKSS_8.1d
vācāṭo baṭur uccakaiḥ BKSS_4.93b
vācā niṣṭhuramandayā BKSS_18.475d
vācā pratyabhijānāmi BKSS_18.676a
vācā mandaprayatnayā BKSS_22.234b
vācālakalahaṃseva BKSS_22.299c
vācālena guṇīkṛtam BKSS_11.34d
vācā savayasas tayā BKSS_22.300b
vācyatām anapekṣyaiva BKSS_22.280c
vācyāvācyāvivecinā BKSS_20.221b
vājinaḥ sādhuvāhinaḥ BKSS_10.93d
vājisaṃkhyācaturguṇāḥ BKSS_20.416b
vājisainyena sarvataḥ BKSS_19.161b
vāñchāśīr abhidhīyate BKSS_3.109b
vāṇijasya ca vanditau BKSS_18.330d
vāṇijaḥ svagṛhān agāt BKSS_19.94b
vāṇijāv idam abravīt BKSS_4.38b
vātamaṇḍalikotkṣiptaṃ BKSS_15.95a
vātāyanaṃ kavāṭastha BKSS_10.83c
vāte mantharatāṃ yāte BKSS_18.444a
vādanīyā punar vīṇā BKSS_5.147c
vādayet tac ca yas tasmai BKSS_18.576c
vādaḥ saṃprati satyatām BKSS_11.98b
vādivācye hi nirdoṣe BKSS_22.207c
vādī jita ivācchāyas BKSS_12.1c
vāneyam āharann annaṃ BKSS_18.532c
vāneyaiḥ pāvanair annair BKSS_20.362a
vāpayitvā savalkalaḥ BKSS_1.64b
vāmato mudrikālatā BKSS_11.15d
vāmanobhayarodhaskām BKSS_18.515c
vāmaśīlā hi bālatā BKSS_14.120d
vāmahastārpitasruvā BKSS_20.98b
vāyubhūtena hiṇḍitam BKSS_21.154d
vāyumuktamahādhyakṣaṃ BKSS_20.179c
vāyumuktākṣadarśanāś BKSS_20.194c
vāyumuktā sakhī dṛṣṭā BKSS_20.190c
vāyumukte pure 'vasat BKSS_3.47d
vāyumūlān mayā gatvā BKSS_20.190a
vārabāṇādim aṅgataḥ BKSS_23.19b
vārāṇasīpraveśeṣu BKSS_23.75a
vārāṇasī mahācaurais BKSS_21.27c
vārāṇasyām avighnena BKSS_5.230c
vārāṇasyāṃ mṛtāṅgāni BKSS_3.124c
vārāṇasyāṃ vihṛtya tau BKSS_22.240b
vārāṇasyāḥ parāgataḥ BKSS_5.258b
vāritā stha tato mayā BKSS_12.81d
vāritāḥ puravāsinaḥ BKSS_19.136b
vārito 'pi kuṭumbikaḥ BKSS_18.193d
vārīm iva dṛḍhadvārām BKSS_10.90c
vāruṇīpānasaṃjāta BKSS_9.44a
vārttā ceyaṃ prasarpantī BKSS_18.362a
vārttāvidyāviśāradau BKSS_18.671b
vārttā hariśikhādīnām BKSS_21.4c
vārttāṃ cemām upaśrutya BKSS_18.411a
vārttāṃ prāvartayat kṣitau BKSS_5.83d
vāsakān uttarottarān BKSS_22.137b
vāsanāni tatas tataḥ BKSS_10.96d
vāsam āvasathe tasya BKSS_21.59c
vāsareṣu mahīpatiḥ BKSS_3.2b
vāsāvāsaṃ praviśya ca BKSS_15.28b
vāsāṃsi paṭṭakauśeya BKSS_10.97c
vāsiṣṭhī tasya suvratā BKSS_4.85b
vāsukinyā mahādevyā BKSS_2.20c
vāsobhūṣaṇadhūpanaiḥ BKSS_10.252b
vāsorāśim adāpayat BKSS_8.37b
vāsovāsādihastayā BKSS_4.41b
vāstuvidyākṛtāṃ dhiyaḥ BKSS_10.62d
vāhanāḥ saṃghaśo 'vrajan BKSS_8.31d
vāhanena nareṇaiva BKSS_6.7a
vāhanena yathāsukham BKSS_17.47b
vāhayitvā ca panthānaṃ BKSS_18.450a
vāhyāvalokanāyāhaṃ BKSS_2.35a
vikarālāsibhāsurau BKSS_15.101b
vikasadramaṇīyakam BKSS_10.139b
vikasan mukhapaṅkajā BKSS_10.230d
vikasallocanotpalam BKSS_10.113b
vikārān evamākārān BKSS_7.42a
vikārān prekṣatām iti BKSS_7.37d
vikāśikumudārāmāḥ BKSS_20.265a
vikṛtaṃ naravānaram BKSS_17.6b
vikṛtākṛtinānena BKSS_22.25c
vikramaikarasatvāc ca BKSS_11.28a
vikramaiś cakrapāṇinā BKSS_17.112d
vikrayāya prasāritām BKSS_16.49b
vikrīṇānāṃś ca vāṇijān BKSS_18.586b
vikretānyataras tayoḥ BKSS_18.370d
vighnanti sma gatiṃ mama BKSS_10.99d
vighnantyā mama saṃkalpaṃ BKSS_10.213c
vicaran puṇyavān iti BKSS_18.82d
vicārastimitekṣaṇā BKSS_3.28b
vicārya pāyasagrāsaṃ BKSS_16.71c
vicārya saha cetasā BKSS_18.201b
vicāryālīkapaṇḍitaḥ BKSS_11.26b
vicāryāhaṃ gṛhītavān BKSS_17.36d
vicitragalakaṇṭhikām BKSS_21.145d
vicitrair nartito mārgais BKSS_14.70c
vicitraiḥ saptabhiḥ pakṣaiḥ BKSS_2.50c
vicitrojjvalavarṇaṃ ca BKSS_18.585a
vicintaś cintayām āsa BKSS_4.53c
vicintām iva viśvilaḥ BKSS_5.221b
vicintyātmasamarpaṇe BKSS_14.116b
vicinvadbhir itas tataḥ BKSS_9.31b
vicetuṃ parivārakān BKSS_9.52b
viceṣṭāni ca me 'ṅgāni BKSS_10.143c
vicchinnajalasaṃhatiḥ BKSS_18.604d
vicchinnatvād avindatī BKSS_18.658b
vicchinnābhralavākāraṃ BKSS_20.301c
vijayasva mahārāja BKSS_5.48a
vijayāj jṛmbhitotsāhaḥ BKSS_23.63a
vijarjaritakarṇaś ca BKSS_16.50a
vijānanto 'pi śāstrāṇi BKSS_6.30c
vijitaiva vādimṛgasaṃhatis tvayā BKSS_18.132b
vijñātasāṅgavedārthaḥ BKSS_18.238c
vijñātā bhavatā svayam BKSS_20.109d
vijñātāsmadabhiprāyo BKSS_8.39a
vijñānam atimānuṣam BKSS_17.177b
vijñānasyāsya rakṣāyai BKSS_5.268c
vijñāpanā madīyeyaṃ BKSS_6.32c
vijñāpayati vaḥ śreṣṭhī BKSS_17.82c
vijñāpayati sāgaraḥ BKSS_22.30d
vijñāpayati sā yat tad BKSS_4.28c
vijñāpayatu tenāsya BKSS_11.100c
vijñāpayāmi saṃkṣiptaṃ BKSS_19.17a
vijñāpyam asti me kiṃcit BKSS_10.157c
vijñāpyaṃ kāryam āgatam BKSS_13.22b
vijñāpyaṃ śrūyatāṃ cedam BKSS_5.300a
vijñāya tu tadāsthānam BKSS_23.114a
vijñāya nagarīṃ śūnyāṃ BKSS_7.68c
viṭaśāstram adhīyate BKSS_10.70b
viḍambayann aśāstrajñam BKSS_12.64c
vitaṇḍāvādavārttārtaḥ BKSS_21.43c
vitatāra nidhīn api BKSS_22.139d
vitantrīdhvanimudgaraiḥ BKSS_16.50b
vitantrīparivādinīḥ BKSS_5.80b
vitantrīs tāḍayadvīṇāḥ BKSS_16.48c
vitaraty arthivargāya BKSS_23.29c
vitānāvṛtabhāskare BKSS_18.584b
vitta taṃ cakravartinam BKSS_8.48d
vitta mām eva tām iti BKSS_18.561d
vittādhipatinā mahyaṃ BKSS_5.44a
vitteśaṃ yo 'nukampase BKSS_23.101d
vitrāsitatamonudam BKSS_18.451d
vidārya dakṣiṇaṃ kukṣim BKSS_5.45c
viditāśeṣavedyo 'pi BKSS_19.64a
vidūṣitamadhusparśāḥ BKSS_18.90c
viddhasāraṃ hi sauṣṭhavam BKSS_19.141d
viddhi māṃ mānuṣīm iti BKSS_18.265d
vidbhiḥ brāhmaṇaiḥ saha BKSS_2.67b
vidyā cārādhyamānāpi BKSS_17.35a
vidyājīvitadāyinau BKSS_21.72b
vidyādharakumārīṇāṃ BKSS_15.8a
vidyādharakumārīṇāṃ BKSS_15.49a
vidyādharakulādhamam BKSS_3.88d
vidyādharakulālayaḥ BKSS_14.3d
vidyādharagaṇādhamaḥ BKSS_3.48b
vidyādharagaṇādhipaḥ BKSS_12.17b
vidyādharagaṇeśvarāḥ BKSS_3.122b
vidyādharadhanaṃ kvacit BKSS_9.55b
vidyādharanarendraḥ syād BKSS_14.107c
vidyādharanarendro 'yaṃ BKSS_14.106c
vidyādharapatiḥ patiḥ BKSS_14.9d
vidyādharapatīśvaraḥ BKSS_3.99b
vidyādharapater bhrātā BKSS_19.14c
vidyādharapateś ceyaṃ BKSS_18.573a
vidyādharapateḥ priyam BKSS_3.86b
vidyādharaparākramaḥ BKSS_14.8b
vidyādharabharadvājo BKSS_18.543c
vidyādharabhujaṅgakān BKSS_14.106b
vidyādharam apaśyāma BKSS_9.60c
vidyādharasamūhendraḥ BKSS_5.49c
vidyādharaḥ kathitavān BKSS_3.85c
vidyādharādirājena BKSS_3.66a
vidyādharādhamenāsau BKSS_12.21c
vidyādharādhirājasya BKSS_3.103a
vidyādharās tu vidyānāṃ BKSS_14.96c
vidyādharendram uddhartā BKSS_5.323c
vidyādharo manuṣyeṇa BKSS_20.305c
vidyādharo 'mṛtagatiḥ BKSS_9.78a
vidyā me dīyatām iti BKSS_14.40d
vidyālavaviṣādhmātān BKSS_14.106a
vidyālābhārtham ity uktaṃ BKSS_14.61c
vidyāvṛttais tato viprair BKSS_18.423a
vidyāsiddhiprabhāvitam BKSS_14.76b
vidyāsu ca kalāsu ca BKSS_18.558d
vidyās tā- viddhi putrasya BKSS_5.51c
vidyāsthānam idaṃ śrutvā BKSS_23.23c
vidyāṃ kathaya tām iti BKSS_10.122d
vidyāṃ ghoṣavatīm iti BKSS_5.141d
vidyāḥ śikṣayatā nīto BKSS_18.11c
vidyāḥ sarvaṃ ca vāṅmayam BKSS_6.16d
vidyutpiṅgajaṭābhārāṃ BKSS_12.51c
vidyudabhram iva dhvanat BKSS_10.259d
vidyuddāhahato 'pi vā BKSS_18.510b
vidyeva tanumedhasaḥ BKSS_19.19d
vidrāṇa iva pukvasaḥ BKSS_5.227b
vidrāṇavadanaprabhāḥ BKSS_17.85b
vidhaye māṃ smarer iti BKSS_15.151d
vidhātuś ca kṛtārthatām BKSS_19.188d
vidhātrā parikalpitā BKSS_22.158b
vidhānaṃ vinaśiṣyataḥ BKSS_19.9d
vidhārya ratham uktavān BKSS_10.55b
vidhṛtā kim akāraṇam BKSS_10.212d
vidheyair avikāryārthād BKSS_22.199c
vidheyo bhavatām iti BKSS_18.415d
vidheḥ kiṃ kriyatām iti BKSS_21.89d
vinamayya gurutrikam BKSS_9.41b
vinayasva pathiśramam BKSS_22.258d
vinayenābhyavādayam BKSS_18.245d
vinaṣṭaḥ khalu gomukhaḥ BKSS_21.7b
vinādeśād guror iti BKSS_22.100d
vinidrā brāhmaṇī sutam BKSS_1.30b
viniyogo bhavatv iti BKSS_18.66d
vinivṛttapriyāsavaḥ BKSS_18.417b
viniścityedam abravam BKSS_18.367b
viniśvasya ca tenoktaṃ BKSS_9.74c
viniḥsṛtya tato grāmād BKSS_20.286a
vinītajanasaṃkulam BKSS_10.77d
vinītavad abhāṣata BKSS_7.1d
vinītaṃ lambaśāṭakam BKSS_10.45b
vinītaḥ sa tathā yathā BKSS_18.12b
vinītāṇḍajavānaram BKSS_16.18d
vinītāpi pragalbheva BKSS_7.9a
vinodayatam ālāpair BKSS_19.49c
vinodaṃ tasya kuryātaṃ BKSS_23.114c
vinodaṃ prabhur icchati BKSS_23.113d
vindhyakāntāravāsiṣu BKSS_20.425b
vindhyaḥ pariṇamann iva BKSS_20.420d
vindhyākāśadiśaś caṇḍam BKSS_20.295c
vinyastā citrakarmaṇi BKSS_19.76d
vinyastāś citrakarmaṇi BKSS_5.67d
vipakṣām iva sārasīm BKSS_14.39b
vipañcīm añcitāṅgulim BKSS_10.66b
vipattir iyam āgatā BKSS_18.215d
vipattiṃ māradāruṇām BKSS_19.159d
vipadas tena durlabhāḥ BKSS_23.80b
vipanna iti na śrutam BKSS_4.32d
vipannapotayor āsīd BKSS_18.692a
vipannayantraiḥ śrūyante BKSS_5.277c
vipannavahanas tatra BKSS_19.193c
vipannavahanaḥ kaṣṭe BKSS_18.630c
vipannaṃ lavaṇāmbhasi BKSS_18.284b
vipannaṃ vahanaṃ vahet BKSS_19.193b
vipannaṃ vahanaṃ śrutam BKSS_4.32b
vipannaḥ sa ca pūrvavat BKSS_18.687d
vipannā gahane vane BKSS_5.318d
vipanmagnām upekṣeyaṃ BKSS_18.292c
viparītas tu duḥkhitaḥ BKSS_24.15d
viparītaṃ tu yoṣitaḥ BKSS_9.24d
viparyaye khalīkāraṃ BKSS_2.66c
vipāpmānam ivātmānam BKSS_20.252c
viprapaṅktinirantaram BKSS_23.94d
vipralabdhā khalu tvayā BKSS_20.56b
vipralabdhā hi sā mayā BKSS_11.22d
vipralabdhāḥ sukhaṃ tyaktvā BKSS_21.35c
vipralabdho 'smi yuṣmābhir BKSS_12.29c
viprasya dhanasādhanam BKSS_21.69d
viprān papraccha pārthivaḥ BKSS_2.11b
viphalīkṛtadharmārthāt BKSS_18.18c
vibhaktadaśanacchadā BKSS_7.13d
vibhavaiḥ samayojayam BKSS_18.616d
vibhītaṃ mā sma putrakau BKSS_5.315d
vibhramābharaṇaṃ mayā BKSS_20.206b
vibhrāntagrāhiṇīpāṇi BKSS_10.84c
vimalādarśasaṃkrāntaṃ BKSS_7.39a
vimānagarbhavartitvāt BKSS_3.98c
vimānaghanasaṃghāta BKSS_5.49a
vimānam ambaropetaṃ BKSS_5.279c
vimānam aham adrākṣam BKSS_20.132c
vimānam idam āruhya BKSS_5.281c
vimānaṃ kamalākṛti BKSS_3.103b
vimānaṃ cakravartinaḥ BKSS_3.102b
vimānaṃ merubhāsvaram BKSS_18.536d
vimānaṃ yādasāṃ patiḥ BKSS_10.2d
vimānaṃ yojanāyatam BKSS_20.136d
vimānaṃ vyāpnuvan nabhaḥ BKSS_20.139b
vimānākārapotasthau BKSS_19.26c
vimānodakadānake BKSS_5.295b
vimuktas tvam iha prāptaḥ BKSS_18.526c
vimuktaḥ punar āyāyān BKSS_4.34c
vimuktaḥ prekṣakair dhvaniḥ BKSS_11.18d
vimuktaḥ śikhipicchakaḥ BKSS_19.7d
vimṛśanti bhavādṛśāḥ BKSS_1.70d
viyatpatharathena tena vaṇijas tataḥ prasthitāḥ BKSS_18.252d
viyad ālocyatām iti BKSS_20.299d
viyātāḥ pitṛśikṣakāḥ BKSS_1.68d
viyuktānāṃ divā divā BKSS_19.149b
viraktam api saṃdhātum BKSS_10.256c
viraktāḥ svaśarīre 'pi BKSS_22.222c
virakto 'pi hi rajyate BKSS_18.557d
viratāyāṃ tatas tasyāṃ BKSS_11.13a
viralīkṛtagokulaiḥ BKSS_20.359b
virasāni svakarṇayoḥ BKSS_17.30d
virasāntā bhaved iti BKSS_19.202d
virājatkundamālikā BKSS_22.16d
virājitakaradvayam BKSS_19.3b
virāṭanagare pārthaiḥ BKSS_22.305a
virāṭasutayā kila BKSS_17.115d
viruddham iti niścitam BKSS_20.46b
viruddhas tyajyatām iti BKSS_21.150d
virūpajanavarjitam BKSS_5.127b
virūpaṃ mantritaṃ tvayā BKSS_17.13b
vilakṣam upalakṣya mām BKSS_12.75b
vilakṣahasitaṃ kṛtvā BKSS_1.86a
vilakṣaḥ kriyatām iti BKSS_11.58d
vilakṣyāvīkṣamāṇau mām BKSS_18.660c
vilaṅghayanti priyajīvitaśriyaḥ BKSS_22.310d
vilapatyai tathā dīnaṃ BKSS_18.166a
vilasatkundakānanam BKSS_16.8b
vilasantīṃ kumārikām BKSS_3.3b
vilāpaikavinodā- hi BKSS_20.386c
vilepanam upādatta BKSS_19.68c
vilolā paryaveṣṭayat BKSS_3.50d
vivakṣanto 'pi vācakāḥ BKSS_20.189d
vivakṣuṃ sphuritādharam BKSS_2.54d
vivādasvedavepanaiḥ BKSS_11.47d
vivādidhvanighaṇṭānām BKSS_16.5c
vivāhae iva nṛtyati BKSS_5.78b
vivāhakathayānayā BKSS_15.34b
vivāham anutiṣṭhati BKSS_4.63d
vivāhavighnasaṃbhrāntam BKSS_20.161c
vivāhaḥ kārito mayā BKSS_14.118b
vivāhaḥ kāryatām iti BKSS_15.13d
vivāhaḥ kṛtrimaḥ kṛtaḥ BKSS_13.16b
vivāhādiyathāvṛttam BKSS_22.301c
vivikte kvacid āsyatām BKSS_20.316b
vivikte brāhmaṇaṃ mitraṃ BKSS_22.66a
vivikte rantum icchataḥ BKSS_22.155b
vivṛtya dūram adharau BKSS_7.41c
vivṛddhasukharāgasya BKSS_2.33c
viveśāntaḥpuraṃ tataḥ BKSS_2.31d
viveśāvantivardhanaḥ BKSS_2.82d
viveśāsthānamaṇḍapam BKSS_1.65d
viśaṅkā bhavatām iti BKSS_20.312d
viśaṅke gamanaṃ tava BKSS_22.249b
viśantaṃ nānujānāmi BKSS_16.16c
viśalyakaraṇī kācit BKSS_9.64a
viśālajaghanasthalām BKSS_20.82d
viśālamaṇḍapāsīnaṃ BKSS_19.165c
viśālaṃ bahuśālaṃ ca BKSS_18.385c
viśālaṃ viśikhātalam BKSS_20.148b
viśālaṃ hṛdayaṃ śriyaḥ BKSS_16.55d
viśālā parṇaśālāsau BKSS_18.564c
viśālāś citraśālāḥ sa BKSS_4.49c
viśālāṃ prāviśaṃ sabhām BKSS_17.79d
viśāle mandirājire BKSS_19.116b
viśikhā- vistṛtāyatāḥ BKSS_17.51b
viśikhāsu prasāritāḥ BKSS_20.38b
viśītāṃ kṛtavān asmi BKSS_20.25c
viśīrṇakarajātatāḥ BKSS_17.134b
viśīrṇakususmeṣu ca BKSS_18.347b
viśīrṇabandhanaḥ potaḥ BKSS_18.254c
viśīrṇād apatat tataḥ BKSS_18.448b
viśuddhakulajanmanaḥ BKSS_14.117d
viśuddhiḥ kriyatām iti BKSS_21.161d
viśuddhe jāyatām iti BKSS_5.30d
viśed vaitaraṇīm iti BKSS_10.176d
viśeṣaṃ tu nibodhata BKSS_3.117d
viśeṣaḥ syāt kiyān iti BKSS_20.402b
viśrabdham atha tāṃ draṣṭuṃ BKSS_19.52a
viśrabdhaṃ dṛśyatām iti BKSS_20.306d
viśrabdhaṃ pariṇīyatām BKSS_17.170b
viśrabdhaḥ paśyatām iti BKSS_18.78d
viśrabdhācaritaṃ mayā BKSS_18.622d
viśrabdhārabdha bhāṣitum BKSS_18.275d
viśramya rajanīm atra BKSS_18.353c
viśrāntam upagamyedam BKSS_14.72c
viśrāmyantīṃ tarau tarau BKSS_4.115d
viśvakarmātha vā brahmā BKSS_20.281c
viśvilas tu pratijñāya BKSS_5.265a
viśvilaṃ pukvaso 'bravīt BKSS_5.259b
viśvilādīn samāhūya BKSS_5.227c
viśvilena tataḥ proktam BKSS_5.233a
viśvilenoktam om iti BKSS_5.218d
viśvilo nāma yaḥ śilpī BKSS_5.202c
viśvilo 'pi muhūrtena BKSS_5.258a
viṣaṇṇair asmadādibhiḥ BKSS_18.436b
viṣatoyalaveneva BKSS_20.338c
viṣapānakṛtotsāhā BKSS_11.88c
viṣabhinnam ivāmṛtam BKSS_18.233d
viṣamaḥ prastuto 'nayā BKSS_18.111b
viṣamūrcchāparīteva BKSS_18.28c
viṣayaḥ śilpinām iti BKSS_5.195d
viṣayaḥ saṃśayas tayā BKSS_18.593b
viṣayān na niṣeveta BKSS_2.25c
viṣāṇonmeṣajanmanā BKSS_7.20b
viṣādakṣāmavācakāḥ BKSS_18.409d
viṣādagadgadagiraḥ BKSS_1.74c
viṣādamuṣitālāpā- BKSS_23.30c
viṣādaviplutākṣeṇa BKSS_1.65a
viṣādaṃ bakulādayaḥ BKSS_19.86d
viṣādākulacetasko BKSS_18.545c
viṣādākulito rājā BKSS_12.27c
viṣādād dīnayā vācā BKSS_2.79c
viṣādānatamūrdhani BKSS_2.77b
viṣādena tatas teṣām BKSS_18.416a
viṣādaiḥ sahajair iva BKSS_11.19d
viṣṇor vakṣa iva śyāmam BKSS_19.80c
viṣṇoḥ śoṇitamāṃsāntrair BKSS_5.185c
visasmāra sa taṃ tataḥ BKSS_3.70d
visṛjya prakṛtī- rājā BKSS_2.31c
vistareṇa mayā tasmai BKSS_18.324c
vistareṇa sakhe mahyaṃ BKSS_20.314c
visphūrjann api śobhate BKSS_17.91d
visphūrjya bhavatā tathā BKSS_10.255b
vismito gomukho 'bravīt BKSS_9.66b
vismṛtāparavṛttāntas BKSS_18.629a
vismṛtā prathamā priyā BKSS_20.340b
vismṛteva vadhūlajjāṃ BKSS_22.119c
vismṛtopakṛtaḥ krodhād BKSS_20.175c
visrastahastayā hastād BKSS_17.71c
visraṃsamānaraśanaṃ BKSS_5.237a
vihantā sarvasiddhīnāṃ BKSS_19.17c
vihantum aham etasya BKSS_10.56c
vihanyād api naḥ kāryaṃ BKSS_11.26c
vihasan prasthito gṛhān BKSS_5.161d
vihasya viṭam āha sma BKSS_1.23c
vihasya smṛtavān idam BKSS_15.105b
vihāyastalam ākrāmann BKSS_18.538c
vihāyemāṃ purīm iti BKSS_15.37d
vihitaṃ bhikṣukarma yat BKSS_21.63b
vihitāpatpratikriyaḥ BKSS_2.25b
vihite pāṭhapāṭhane BKSS_22.56b
vihṛtya dinam evaṃ ca BKSS_2.31a
vījyamānaṃ sarasijaiḥ BKSS_5.302c
vīṇayonmattakaḥ kila BKSS_16.86d
vīṇākarparam āha yat BKSS_17.139b
vīṇāgrahaṇam apy eṣa BKSS_17.18c
vīṇā ghoṣavatī tvayā BKSS_5.140d
vīṇā ca vādanīyā syāc BKSS_17.34c
vīṇācāryaḥ kharasvaraḥ BKSS_17.5b
vīṇātaś cakṣur ākṣipya BKSS_16.22c
vīṇādattakadattāyāṃ BKSS_17.9c
vīṇādattakanāmakaḥ BKSS_16.37d
vīṇādattakabhadrasya BKSS_17.39a
vīṇādattakam abravam BKSS_16.81b
vīṇādattakam abruvan BKSS_17.108b
vīṇādattakam abrūtāṃ BKSS_16.89c
vīṇādattakam ālokya BKSS_17.166c
vīṇādattakam uktavān BKSS_16.73b
vīṇādattakam uktavān BKSS_17.17d
vīṇādattakavāhakam BKSS_16.42b
vīṇādattakavīṇāyāṃ BKSS_17.33c
vīṇādattakaveśmanaḥ BKSS_16.54b
vīṇādattakaveśmani BKSS_20.312b
vīṇāparicayavyagrām BKSS_18.584c
vīṇāpāṇir upāgataḥ BKSS_5.142d
vīṇā me dīyatām iti BKSS_16.51d
vīṇāyāḥ sāryamāṇāyāḥ BKSS_17.40a
vīṇāvayavasaṃpūrṇām BKSS_16.49c
vīṇāvādanatatparān BKSS_16.47d
vīṇāvādananāmakam BKSS_17.73d
vīṇāvādanaparyantaṃ BKSS_18.577c
vīṇāvādanaśulkeyaṃ BKSS_17.78a
vīṇāvikṣiptacetasko BKSS_16.51c
vīṇāvyāsaktacittatvāt BKSS_16.21a
vīṇā saṃnihitā ceyaṃ BKSS_17.36a
vīṇāṃ kṛtvā pradakṣiṇām BKSS_17.145b
vīṇāṃ dṛṣṭvāham uktavān BKSS_17.130b
vīṇāṃ mahyam upānayat BKSS_17.16d
vīṇāṃ sārayati svayam BKSS_17.39d
vīṇeyaṃ vādyatām iti BKSS_5.149d
vītarāgatayā siddhān BKSS_24.9c
vītarāgādibandhanaḥ BKSS_20.254b
vīnāyāṃ tu prayuktāyāṃ BKSS_17.75a
vīnonmattir iyaṃ kasmāc BKSS_16.81c
vīreṇa pratibhāvatā BKSS_18.459b
vīrebhya iva bhīravaḥ BKSS_8.43d
vṛkṣadurgaṃ viśed iti BKSS_9.51d
vṛkṣāyurvedanirdiṣṭaiḥ BKSS_5.225a
vṛkṣeṣūpavane ghane BKSS_20.230b
vṛtaḥ kitavasaṃghena BKSS_23.28c
vṛtā tubhyaṃ purodhasā BKSS_11.87b
vṛtā na labhate śāntim BKSS_5.240c
vṛto rāmādibhiḥ sutaiḥ BKSS_4.52b
vṛttaṃ karpāsadāhāntaṃ BKSS_18.656c
vṛttaṃ gandharvasaṃsadi BKSS_18.577b
vṛttaṃ vṛttaṃ mayākhilam BKSS_18.303b
vṛttaṃ vṛttāntam ātmanaḥ BKSS_22.181b
vṛttāntam iti tau gatau BKSS_3.79d
vṛttāntam evam ākarṇya BKSS_11.90c
vṛttāntaṃ caitad ākarṇya BKSS_22.307a
vṛttāntaṃ taṃ na bodhitaḥ BKSS_20.344d
vṛttāntaṃ pūrvamantritam BKSS_22.74d
vṛttāntaṃ munisaṃnidhau BKSS_3.85d
vṛttāntaḥ kathitaś cāyam BKSS_12.79c
vṛttāntaḥ kathitas tadā BKSS_10.236b
vṛttāntaḥ kathito 'dhunā BKSS_18.652b
vṛttānte kundamālikā BKSS_22.154b
vṛttānto 'yam atas teṣāṃ BKSS_10.161c
vṛttānto 'yaṃ niveditaḥ BKSS_11.61d
vṛttānto 'yaṃ mayoditaḥ BKSS_12.26d
vṛttibhir dakṣiṇādyābhis BKSS_17.151a
vṛttir āsthīyatām iti BKSS_4.73d
vṛtte bhūṣaṇasaṃyoga BKSS_9.7c
vṛthā jāto bhavān iti BKSS_9.88d
vṛtheva kulaputrakaiḥ BKSS_1.22d
vṛthaivātmāvasādibhiḥ BKSS_20.281b
vṛddhatāghargharadhvaniḥ BKSS_18.211d
vṛddhatālabdhaputreṇa BKSS_22.114c
vṛddhaviprapuraḥsarā BKSS_3.32b
vṛddhasya jagatīpateḥ BKSS_2.48b
vṛddhājñāṃ samapādayat BKSS_21.102d
vṛddhām āgatya bāndhavāḥ BKSS_21.110b
vṛddhā vipraśnikā dhruvam BKSS_20.16b
vṛddhā strī bhāsvaraprabhā BKSS_20.3b
vṛddhāṃ duḥkhitakām asvāṃ BKSS_18.212c
vṛddhāṃ piṅgaśiroruhām BKSS_19.33b
vṛddhair eṣa samākhyātaḥ BKSS_19.93c
vṛddhair eṣa samākhyātaḥ BKSS_19.106c
vṛndair ambaram āvṛtam BKSS_15.103b
vṛndair brāhmaṇabandinām BKSS_5.82b
vṛṣas tvam aviṣāṇakaḥ BKSS_20.367d
vṛṣyavāricarāmiṣaiḥ BKSS_18.309b
vegavaccarpaṭātāḍa BKSS_20.233c
vegavattanayāṃ devīṃ BKSS_20.303c
vegavaty- api sakrodhā BKSS_20.311a
vegavaty- api sāsthānaṃ BKSS_14.40a
vegavatyā tataḥ krodha BKSS_20.330a
vegavatyā tataḥ saha BKSS_15.13b
vegavatyā nimantritāḥ BKSS_15.61b
vegavatyā vimuktaṃ ca BKSS_17.30a
vegavatyāḥ sahāyatām BKSS_15.156b
vegavatyāḥ sahāyatvam BKSS_15.155c
vegavantam upāgatam BKSS_14.72b
vegavantaṃ tathāvidham BKSS_14.52b
vegavān ekadā snātaḥ BKSS_14.14a
vegaḥ prāvṛṣi śoṇasya BKSS_1.73c
vegād iṣur ivāgatya BKSS_10.208a
vegād vegavatī gatā BKSS_20.326b
vegād vegavatī nabhaḥ BKSS_15.40b
vegenākāśam utpatya BKSS_9.107c
vegenāpatya dūrataḥ BKSS_2.38b
vegenodapatan nabhaḥ BKSS_14.78d
veṇutantrīrutānvitam BKSS_18.39b
veṇutantrīrutair iti BKSS_10.130d
veṇuvīṇāpravīṇaiś ca BKSS_22.92c
vetasvannaḍvalopāntam BKSS_20.396a
vedamaurvīvipañcīnāṃ BKSS_1.3a
vedavān vegavān iti BKSS_14.4b
vedavṛttāntapeśalaḥ BKSS_15.134b
vedavedāṅgapāragaḥ BKSS_17.135d
vedasyaiva pramāṇatā BKSS_2.13d
vedāntavihitāni vā BKSS_14.17d
vedāḥ sasmṛtayas tvayā BKSS_21.114d
veditā sarvavidyānām BKSS_6.28a
vede gandharvavede ca BKSS_5.109a
vedeti jagati śrutiḥ BKSS_18.280d
vedoktaiḥ karmabhir vrajet BKSS_21.153d
vepathusvedaromāñca BKSS_17.141c
velākulena yāmi sma BKSS_18.344c
velā ceyaṃ nirākulā BKSS_17.36b
velātaṭapureṣu ca BKSS_18.363d
velāyāṃ maṃtriṇau rahaḥ BKSS_1.34b
velārodhāsi sarpataḥ BKSS_19.160b
veśanārīgrahasthena BKSS_18.134c
veśamadhena gacchatoḥ BKSS_11.30b
veśam āśu praveśyatām BKSS_10.234d
veśam etaṃ praveśitaḥ BKSS_10.237d
veśād anyatra vaiśikam BKSS_23.46d
veśyāvaśyaḥ svadārāṇāṃ BKSS_22.237c
veṣavāgbuddhisārūpyam BKSS_7.78c
veṣṭitaṃ kuṭṭitaṃ baddham BKSS_19.161c
vaikhānasa ivāśrame BKSS_20.362d
vaikhānasakumārakaiḥ BKSS_14.66b
vaikhānasamṛgāvṛtaḥ BKSS_14.51d
vaiḍūryakṣodakuṭṭime BKSS_5.40d
vaitarddhanāmagrahaṇāt BKSS_13.29a
vaidyā- jāmātur ādṛtāḥ BKSS_22.116b
vaidyād prāṇapradād iti BKSS_11.94d
vaidyair evaṃ niveditam BKSS_22.130b
vaidharmyaṃ kiṃ na paśyasi BKSS_1.27b
vainateyaparākramaḥ BKSS_20.225b
vaiparītyaṃ vidher iti BKSS_4.66d
vaiphalyam api dṛśyate BKSS_5.87d
vairāgyavacanāmbhobhir BKSS_18.25c
vailakṣyād ghaṭṭayann akṣān BKSS_23.64c
vailakṣyān namitānanam BKSS_18.594b
vaivasvatahasāśivām BKSS_18.411b
vaiśasaṃ duḥśravaṃ śrutvā BKSS_18.663a
vaiśyakarmābhiyuktasya BKSS_21.63c
vaiṣeṇāgantunā muktaḥ BKSS_22.141a
voḍhavyaṃ sāravat tava BKSS_18.328b
voḍhā bhavati tasyāsau BKSS_21.11c
vyakta eṣa sa puṃgavaḥ BKSS_20.256d
vyagraḥ parijanaḥ sarvas BKSS_21.77c
vyacaranta purīṃ raktām BKSS_5.92c
vyajñāpayad asau śanaiḥ BKSS_14.22d
vyajñāpyata viyātayā BKSS_4.41d
vyatikrāntasavarṇena BKSS_22.196c
vyatibhinnaṃ bhavadbalam BKSS_20.430b
vyathamānaḥ puraṃdaraḥ BKSS_18.544b
vyanaśiṣyan mahat kāryaṃ BKSS_18.637c
vyayacintāparo bhava BKSS_18.591b
vyavadhāya tu mām āste BKSS_5.35c
vyavasthāpayituṃ tantrīḥ BKSS_17.37c
vyavasthā sthāpitā yathā BKSS_3.66b
vyavahāras tu dīyate BKSS_20.178d
vyavahāre parājitaḥ BKSS_20.201b
vyavahāre vinirjitya BKSS_3.92a
vyasanāt kila rakṣati BKSS_10.211b
vyasanānāṃ catuṣṭaye BKSS_11.25b
vyasanī ca svatantraś ca BKSS_23.33c
vyasane praharantyā tu BKSS_10.211c
vyasane 'bhyudaye 'pi vā BKSS_10.216b
vyastapadmanidhānābhaṃ BKSS_16.50c
vyākhyātavyā hi tanmatiḥ BKSS_7.9d
vyākhyānakaraṇākulam BKSS_22.191b
vyācakhyānena vipreṇa BKSS_22.196a
vyācaṣṭe ca tadā mahyam BKSS_7.47a
vyāpajjhagiti medinīm BKSS_15.41b
vyāpārair ujjhitaṃ sarvais BKSS_19.133a
vyāpāro 'yam adivyasya BKSS_3.30c
vyāpinyā kīrtitān kīrtyā BKSS_18.402c
vyāpṛtā kundamālikā BKSS_22.119b
vyāptānantadigantarā BKSS_2.70b
vyāyamya dviṣatā saha BKSS_15.74b
vyālakaś cābhavat suhṛt BKSS_9.92b
vyālakāṅgārakau cāsya BKSS_20.125a
vyāsavālmīkināv api BKSS_20.247d
vyāsenākhyātum utsavaḥ BKSS_18.421b
vyāsenāpi na śakyo 'sau BKSS_18.421a
vyāharat tāram āturā BKSS_20.218d
vyāharanti sma taṃ paurās BKSS_22.28c
vyāharanti sma tām uccaiḥ BKSS_22.265c
vyāharantīva taṃ vipraṃ BKSS_22.161c
vyāharantau parasparam BKSS_5.17d
vyāharan māṃ sasaṃbhramāḥ BKSS_18.187d
vyāhartum upacakrame BKSS_2.56b
vyāhartum upacakrame BKSS_5.88d
vyāhāraiḥ parito diśam BKSS_18.187b
vyāhārya sa tatas tatra BKSS_2.28a
vyāhṛtā vacanaṃ nādād BKSS_15.29a
vyutthitaś ca samādhes taṃ BKSS_3.51a
vyutthitā dāpyatām iti BKSS_4.25d
vyomni kāmapi devatām BKSS_5.19b
vyomni sārasakanyakā BKSS_18.667d
vraṇasaṃrohiṇī kācit BKSS_9.64c
vraṇair iva visarpadbhiḥ BKSS_21.141c
vratayanti dayāvantaḥ BKSS_18.513c
vrīḍākrīḍākṛtā pīḍā BKSS_15.30c
vrīḍādhomukhamantriṇaḥ BKSS_1.53b
vrīḍāmantharam āha sma BKSS_18.523c
vrīḍitadraviṇeśasya BKSS_18.701a
śakuntamithunādayaḥ BKSS_9.7d
śakuntamṛgacāraṇaḥ BKSS_20.420b
śaktā duḥkham upāsitum BKSS_5.14d
śaktā vidhavikāṃ draṣṭuṃ BKSS_22.110c
śaktitrayaprayogajñaḥ BKSS_14.29c
śaktau satyāṃ kim āsyate BKSS_14.110d
śakyaḥ kartuṃ parābhavaḥ BKSS_11.46b
śakyaḥ śikṣayituṃ mayā BKSS_17.18b
śakyāḥ kraṣṭum upayena BKSS_9.62c
śakraśastraśikhākṛtta BKSS_18.500c
śakrākāraṃ narādhipam BKSS_19.165d
śaṅkākampitamānasaḥ BKSS_21.83d
śaṅkāgrastaḥ sa mūṣikaḥ BKSS_20.383b
śaṅkājanma ca śatrūṇāṃ BKSS_6.2c
śaṅkāmandīkṛtatrapaḥ BKSS_18.140b
śaṅkām iva karoti saḥ BKSS_18.22d
śaṅkāśūnyadhiyāṃ kramaḥ BKSS_1.51b
śaṅkitaś ca parājayāt BKSS_23.63b
śaṅkubandhanamuktena BKSS_15.151a
śaṅkhasphaṭikamaṇḍanā BKSS_22.263b
śaṅkhasphatikamaṇḍanam BKSS_22.281d
śacy-āliṅganakāle 'pi BKSS_18.545a
śatakṛtvo vilaṅghitāḥ BKSS_20.63d
śatayajñādhikaśrīkaḥ BKSS_23.106c
śatāni pañca nāgānām BKSS_20.415a
śatānīkasya śāsanāt BKSS_5.91d
śatrutvaṃ darśitaṃ tvayā BKSS_10.211d
śatrusenāmbudānilaḥ BKSS_5.179d
śatruhaste gatasyāpi BKSS_15.73a
śatror api nibodhanam BKSS_13.41d
śatror api hitaiṣiṇī BKSS_18.5d
śatror galadgalasirārudhireṇa mūrdhnā BKSS_15.158c
śatrau na śatruṃ puline BKSS_9.26c
śanakair avarohata BKSS_18.444d
śanakair idam abravīt BKSS_10.219b
śanakair niścarann iti BKSS_16.74d
śanakair lekhitākṣaram BKSS_5.292d
śanakaiś ca sa niḥśvasya BKSS_22.113a
śanakaiḥ śanakair mama BKSS_19.21b
śanakaiḥ śanakair māndyam BKSS_22.137c
śanakaiḥ śanakaiḥ kūpāt BKSS_15.136a
śanakaiḥ śāntasaṃtāpāṃ BKSS_20.22c
śanair aghaṭayat svayam BKSS_20.35d
śanair ācaṣṭa lajjitā BKSS_22.17d
śanair utsārya sasmitam BKSS_5.259d
śanair dhruvakam abruvam BKSS_18.55d
śanair mukharaśāṇḍilya BKSS_2.77c
śanair yānam acodayam BKSS_19.52b
śanair yaugandharāyaṇaḥ BKSS_4.71b
śanaiś caṅkramaṇaṃ kurvan BKSS_21.75c
śanaiś cākathayat tasyai BKSS_22.181a
śanaiḥ śanair mahīṃ yāyāt BKSS_15.95c
śanaiḥ saṃcaramāṇaś ca BKSS_18.151a
śapathair avyatikramaiḥ BKSS_13.7b
śaptayā pīḍitas tasmād BKSS_5.313c
śapto yasmāt tvam etayā BKSS_5.313b
śabareṇa śukena vā BKSS_5.84b
śabda evāsya kevalam BKSS_17.95b
śamīnām agrapallavāḥ BKSS_10.125b
śamīlājasugandhinā BKSS_12.77b
śayanaṃ ca navoḍheva BKSS_15.29c
śayanaṃ hemaratnāṅgaṃ BKSS_10.139c
śayanīyagṛhasthaṃ ca BKSS_20.291a
śayanīyam athānīya BKSS_10.209a
śayanīye niṣaṇṇaṃ mām BKSS_18.195c
śayane samaveśayat BKSS_22.183d
śayānaḥ parṇasaṃstare BKSS_18.533b
śayitaṃ pṛthag āsādya BKSS_19.199c
śayyāsthaḥ śarvarīmukhe BKSS_18.357d
śayyāṃ gatavilakṣatam BKSS_18.595d
śayyāṃ valkalapallavaiḥ BKSS_20.253b
śayyaikaśaraṇābhavat BKSS_10.201d
śaraṇaṃ bhartṛdārakaḥ BKSS_10.138b
śaraṇaṃ mātṛbāndhavāḥ BKSS_18.177b
śaraṇāgatabālastrī BKSS_20.389c
śaratkāntyunmanā yataḥ BKSS_10.245b
śaratkusumabhūṣaṇaiḥ BKSS_20.205b
śaraddyaur iva sābhāsīj BKSS_22.263c
śarapātāntare cāsya BKSS_20.303a
śararājasya pūjanam BKSS_8.54b
śaraṃ vālambitatvaram BKSS_16.2b
śarāvaṃ madirāpūrṇaṃ BKSS_18.109c
śarīrakam apīdaṃ me BKSS_18.63c
śarīranirapekṣeṇa BKSS_20.374c
śarīram iva mātaṅgyāḥ BKSS_20.140c
śarīram udalambayat BKSS_12.50d
śarīram etad āyattaṃ BKSS_23.108a
śarīravedanā nāsti BKSS_18.485c
śarīraśakaladvayāt BKSS_15.101d
śarīraśaradākāra BKSS_20.205c
śarīrasthitisādhanaḥ BKSS_23.6b
śarīrasyāsya te tatra BKSS_18.66c
śarīraṃ ca sahasrākṣaṃ BKSS_15.144a
śarīraṃ dahyatām iti BKSS_20.347d
śarīraṃ na punar bhavet BKSS_20.349b
śarīraṃ paruṣībhūtaṃ BKSS_12.81c
śarīraṃ pālyatām iti BKSS_20.351d
śarīraṃ puṇyam arjitam BKSS_18.75b
śarīraṃ rājaputrasya BKSS_10.234a
śarīrādiguṇair iti BKSS_19.115d
śarīrāvayavā- iva BKSS_22.62d
śarīrāvayavān dṛṣṭvā BKSS_19.167a
śarīrīva mahadbāhor BKSS_20.108c
śarīreṇa nirantaram BKSS_20.140d
śarīreṇa mahāsaraḥ BKSS_19.39d
śarīreṇāham arthinī BKSS_18.64d
śarīreṣu śarīriṇām BKSS_21.51b
śarīrair bakulādayaḥ BKSS_19.148b
śarīropahatā mālā BKSS_3.52a
śarveṇeha dhṛtā gaṅgā BKSS_5.22a
śalabhair iva śālayaḥ BKSS_20.421d
śalyaprote ca hariṇe BKSS_9.67c
śaśaṅke viṣasāda ca BKSS_22.286d
śaśīva pūrvācalarājakūṭam BKSS_7.82d
śaśorṇasukumāraiś ca BKSS_18.512c
śastrapañjaracāriṇaḥ BKSS_22.247d
śastralajjāyaśodhanāḥ BKSS_18.208d
śastraśāstrakalāvidaḥ BKSS_15.44d
śākhā- iva vanaspateḥ BKSS_18.199d
śākhācchedena nocchedam BKSS_18.471c
śāṭakaṃ cāharan mahyaṃ BKSS_18.123a
śāṭakaṃ pāṭayitvāham BKSS_18.166c
śāṭakānte ca tā- buddhvā BKSS_18.344a
śāṇḍilyam idam aprākṣīd BKSS_2.54c
śātakumbhamayaiḥ kumbhair BKSS_16.54c
śātakumbhamayaiḥ pūtaṃ BKSS_17.83c
śātakumbhāsanādibhiḥ BKSS_18.596b
śāntavīnopasargatvāt BKSS_17.165a
śāpadagdhāt kulād iti BKSS_3.120d
śāpavahnir mayāpy ayam BKSS_3.55b
śāpād asmād vimokṣyethe BKSS_5.315c
śāpāntam arthitenāham BKSS_19.82c
śāpo nāśaṃsitas tava BKSS_18.701d
śāpo 'pi hi mahātmanām BKSS_19.84d
śāradair iva jīmūtaiḥ BKSS_18.499c
śārṅgapāṇer bhujā- iva BKSS_4.19b
śārdūlamṛgatāpasaiḥ BKSS_14.54b
śālaskandhāvṛtaḥ paraḥ BKSS_20.431b
śālinaḥ prahitā- hatāḥ BKSS_19.175d
śālīnena mayāpy uktaṃ BKSS_11.105c
śāleyāni kutūhalī BKSS_20.266b
śāvakān gatajīvakān BKSS_20.385b
śāvakān nayatām iti BKSS_20.394d
śāsanān mantravādinaḥ BKSS_18.447b
śāstrakāvyakathālāpair BKSS_23.113c
śāstram adya prakāśyatām BKSS_19.141b
śāstrārthān na prayuñjate BKSS_6.29b
śāstrālāpādibhir yuvām BKSS_23.114d
śāstreṣu marubhūtikaḥ BKSS_10.124b
śikṣitavyāḥ savistarāḥ BKSS_5.139d
śikṣito vatsarājena BKSS_2.41c
śikhaṇḍighanasaṃghāta BKSS_8.8c
śikhaṇḍibhujagādayaḥ BKSS_18.513b
śikhaṇḍimithunaṃ kasmān BKSS_9.50c
śikhare kauśiko nāma BKSS_9.82c
śikhābandhaṃ cakāra saḥ BKSS_22.291d
śiñjānaparivādinīm BKSS_10.66d
śibikāṃ ca śivākṛtim BKSS_10.92d
śirasā mātur aspṛśam BKSS_18.614b
śiraḥ prāvṛtya bhāryāsmai BKSS_5.212c
śiraḥspandanamātreṇa BKSS_23.122c
śirīṣāmālikālolā BKSS_22.278c
śiro nipīḍya pāṇibhyāṃ BKSS_19.69c
śiro me chinddhi putreti BKSS_22.203c
śirovāgbhir avandetām BKSS_14.57c
śiroviracitāñjaliḥ BKSS_10.79b
śilā- eva hi tāḥ śilāḥ BKSS_18.566d
śilātaladharātalam BKSS_10.61b
śilānuṣṭhitavastrārdhe BKSS_18.270c
śilāpādapaśatrūṇāṃ BKSS_9.25c
śilāpihitapūrvāṅgīm BKSS_18.259c
śilāpihitapūrvārdhe BKSS_18.259a
śilābhiḥ pūritā mayā BKSS_18.564d
śilābhūtāṃ tanuṃ tyaktvā BKSS_18.448c
śilāyām avagāḍhaṃ syāt BKSS_9.26a
śilpikasyetarasya vā BKSS_5.251b
śilpikauśalaśaṃsinī BKSS_10.92b
śilpitve 'py aśaṭho 'bhavat BKSS_23.107b
śilpinas tatra cāpaśyaṃ BKSS_18.125c
śilpinaḥ saha śāṭhyena BKSS_5.262c
śilpibhir yāvanair iti BKSS_5.261d
śilpī saṃmānyatām iti BKSS_5.297d
śivaṃ dhyātu bhavān iti BKSS_21.78d
śivaṃ naḥ sakale kule BKSS_8.35b
śiśire kamalākaraḥ BKSS_12.25d
śiśubhir na vicāryāṇi BKSS_22.75c
śiṣṭaṃ siddhārthakena tat BKSS_18.654d
śiṣṭā duścaritair iti BKSS_12.4d
śiṣyate stokam antaram BKSS_10.75b
śiṣyayājakayācakāḥ BKSS_21.124d
śiṣyāsaṃghapuraḥsarīm BKSS_24.2d
śīghrapreṣaṇakāriṇe BKSS_16.40d
śīghram ācakṣva dohadam BKSS_5.87b
śīghram ānaya taṃ śaṭham BKSS_11.95d
śīghram ānayatāṅkuśam BKSS_2.41b
śīghram ānīyatām iti BKSS_18.70d
śīghraṃ mama gṛhad iti BKSS_4.95d
śītapānīyagaṇḍūṣair BKSS_16.72c
śītapīḍāturābhavat BKSS_20.24d
śītaraśmau divākare BKSS_2.31b
śītalībhavata kṣaṇam BKSS_19.13b
śītāṃśubhāsvadanilair api ye na dṛṣṭāḥ BKSS_18.422b
śīte śītalayiṣyāmi BKSS_18.690c
śīrṇadurvaṇaparṇo vā BKSS_18.510a
śukavāśitaniḥsāram BKSS_21.20c
śuktir āsvādyatāṃ tataḥ BKSS_13.12b
śuktīnāṃ taṭabhinnānāṃ BKSS_18.288a
śucitāmraghaṭāruṇam BKSS_15.143b
śucyācārakulodbhavā BKSS_5.180b
śuddhapatnīparigrahaḥ BKSS_21.115b
śuddhapuṇyārjitākṛtau BKSS_10.184d
śuddham ity atha te 'bruvan BKSS_2.11d
śuddhasūkṣmāmbarāvṛtām BKSS_18.68d
śuddhā nītir iva śriyam BKSS_14.122d
śuddhāntam anayat tataḥ BKSS_22.282d
śuddhānte ca śukādipañjaravayaḥkolāhale 'pi śrute BKSS_5.326c
śubhrayaty eva harmyāṇi BKSS_5.25c
śulkadoṣān na labhyate BKSS_17.76d
śulkaṃ gandharvadattāyā- BKSS_17.73c
śulkaṃ saṃpādyatām aham BKSS_20.342b
śuṣkatarkeṇa sādhayan BKSS_21.43b
śūdraḥ sadbhiḥ praśasyate BKSS_18.103d
śūnyam agalitālakam BKSS_5.236d
śūnyam adya jagajjātam BKSS_18.164c
śūnyam ākhyaṃl latāgṛham BKSS_9.52d
śūnyarājapathaṃ puram BKSS_19.133d
śūnyasya purasadmanaḥ BKSS_21.22b
śūnyaḥ saṃmānya ca priyām BKSS_19.54b
śūnyām īkṣāmahe śayyām BKSS_12.9c
śūnyo yasmād ahaṃ tataḥ BKSS_8.17b
śūrapaṇḍitavittāḍhya BKSS_14.3c
śūraḥ cāruḥ kaviḥ paṭuḥ BKSS_19.173b
śūraḥ sāṅga ivānaṅgo BKSS_14.9c
śūrāṇāṃ tvādṛśām iti BKSS_15.97d
śūrāṇāṃ parivāritaḥ BKSS_4.51d
śūrāṇāṃ yuddhamūrdhani BKSS_18.204b
śūrādhiṣṭhitapṛṣṭhānāṃ BKSS_20.59a
śūreṇa daivahariṇā prabhuṇā prasahya BKSS_21.172c
śūro 'dhyavasitaḥ sutaḥ BKSS_5.65b
śūro mayā hataḥ śatrur BKSS_4.7a
śūro 'ham iti bhāryāyāḥ BKSS_15.55c
śūlasyāmanidānasya BKSS_22.116c
śūlair āyāsyamānasya BKSS_22.117a
śṛṅkhalātantracaraṇaḥ BKSS_1.45a
śṛṅgakuñjanitambeṣu BKSS_14.32a
śṛṅgāt prāgacalasyeva BKSS_20.139c
śṛṅgāragalakaṇṭhikam BKSS_19.3d
śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī BKSS_10.274b
śṛṅgārair aicchad ākraṣṭuṃ BKSS_18.549c
śṛṇu caṇḍi parākramam BKSS_20.62b
śṛṇuta prakṛtāṃ mayā BKSS_4.17d
śṛṇu rājan na kopaṃ ca BKSS_2.74c
śṛṇomi sma kulāṅganāḥ BKSS_17.52d
śṛṇomi sma ca paurāṇāṃ BKSS_16.43a
śṛṇomi sma pracaṇḍānāṃ BKSS_18.202c
śṛṇomi sma prajalpitāḥ BKSS_17.72b
śṛṇomi sma prabhātendoḥ BKSS_15.83c
śṛṇvantv acalacetasaḥ BKSS_4.13d
śeṣatvād āyuṣas te 'pi BKSS_18.417a
śeṣayā syālamālayā BKSS_22.97d
śeṣaṃ ca yajñaguptasya BKSS_22.214c
śeṣaṃ sujñānam evāsyāḥ BKSS_21.136c
śeṣaṃ snāpitapāyitam BKSS_10.5b
śeṣāṇām api mantrāṇāṃ BKSS_21.85c
śeṣāś chattraviḍambakāḥ BKSS_14.60d
śeṣās tv āsata bhūtale BKSS_18.634d
śailakāntāranimnagāḥ BKSS_18.527d
śailaṃ śrīkuñjanāmānaṃ BKSS_19.85c
śailūṣeṇeva lubdhena BKSS_22.187c
śaile śaile vane vane BKSS_16.32b
śailopāntāḥ samantataḥ BKSS_18.257d
śaivalāvilaśāṭakaḥ BKSS_18.42b
śaiśavaprāptarājyatvād BKSS_3.70a
śokagadgadayoditam BKSS_12.11b
śokajāny aśruvārīṇi BKSS_1.78c
śokadīnamukhāv āvāṃ BKSS_5.314a
śokamūkapravṛddhāsram BKSS_10.164c
śokaṃ bhrātṛviyogajam BKSS_2.1b
śokaḥ krodhena māmakaḥ BKSS_12.23b
śocadbandhukadambakam BKSS_21.89b
śocanīyaḥ satām iti BKSS_19.179d
śocyeyaṃ tanayā mama BKSS_7.17b
śobhājitamṛṇālinyāṃ BKSS_15.63c
śobhāninditanandanam BKSS_8.25d
śobhāvismitamānase BKSS_18.506d
śobhāṃ yātrikalokasya BKSS_19.47a
śobhitāśāvihāyasau BKSS_20.180b
śoṣadoṣādivarjitāḥ BKSS_18.433b
śoṣadoṣāvidūṣitam BKSS_18.443b
śoṣayantī saniśvāsair BKSS_10.172c
śoṣitaḥ śuṣkaraivatyā BKSS_20.71c
śoṣitā tuhineneti BKSS_24.6c
śoṣito 'haṃ krameṇa ca BKSS_12.25b
śauryaśauṇḍena cetasā BKSS_15.77b
śmaśānam āgato 'smīti BKSS_20.103c
śmaśāne bhagavān rudraḥ BKSS_20.104a
śyāmayā tan nirantaram BKSS_9.44d
śyāmalām ambarasthalīm BKSS_14.79d
śyāmas tāmrāntalocanaḥ BKSS_18.358d
śyāmāṃ niśām iva kṛśena tuṣārabhāsā BKSS_22.133c
śraddadhāti sma duḥsādhyāṃ BKSS_18.249c
śraddadhānaḥ surohakaḥ BKSS_2.79b
śraddhayārādhyatām iti BKSS_18.540d
śraddhāsyati na me vākyaṃ BKSS_11.22c
śramaṇabrāhmaṇādibhiḥ BKSS_21.152d
śramaṇāṃ dṛṣṭavān asmi BKSS_24.2c
śramavyāyāmasāreṇa BKSS_10.8c
śravaṇāntavisāriṇā BKSS_10.131b
śravaṇenānugṛhyatām BKSS_5.55d
śrāntaśrāntaś ca viśrāntaḥ BKSS_18.220a
śrāntaṃ vaḥ sevatām iti BKSS_10.144d
śrāntā cātropaviṣṭā sā BKSS_9.40a
śrāmyantīm anayad gehaṃ BKSS_4.115c
śriyaṃ mānasavego 'pi BKSS_14.29a
śriyaḥ puṇyavatām iti BKSS_23.79d
śrīkuñjaṃ yugapad gataḥ BKSS_19.110d
śrīkuñjaṃ sahitaṃ cihnair BKSS_19.98c
śrīkuñjaḥ kathitas tvayā BKSS_19.97b
śrīkuñjaḥ śṛṅgavān iti BKSS_19.93d
śrīkuñjaḥ śṛṅgavān iti BKSS_19.106d
śrīpater anyam arhati BKSS_18.573d
śrīr iva ślāghyajanmanaḥ BKSS_18.699d
śrīr utsāhasanātheva BKSS_22.33c
śrutapotavipattayaḥ BKSS_4.33b
śrutamantrivināśas tu BKSS_1.41a
śrutam evāryaputreṇa BKSS_7.68a
śrutam ehi śayāvahai BKSS_14.124b
śrutavān aham utthitam BKSS_23.26b
śrutasyābhijanasya ca BKSS_7.78b
śrutaṃ tad avadhīyatām BKSS_12.39d
śrutivāsitakarṇatvān BKSS_17.23c
śrutismṛtipurāṇādi BKSS_21.49c
śrutismṛtivid ity etad BKSS_1.32c
śrutismṛtiviśāradaḥ BKSS_20.164b
śrutismṛtyāditattvajñaḥ BKSS_22.70c
śrutihārigiraḥ striyaḥ BKSS_17.72d
śruto vā kaścid īdṛśaḥ BKSS_16.15b
śrutvā ca śikhinaḥ kekāḥ BKSS_20.51a
śrutvā dārair asaṃtuṣṭo BKSS_16.31c
śrutvā mātur imā- giraḥ BKSS_10.200b
śrutvā yakṣīkathām asau BKSS_19.87b
śrutvā harmyāvalīśeṣāṃ BKSS_3.69c
śrutveti vatsarājasya BKSS_4.64a
śrutvedam aham asyās tu BKSS_10.225a
śrutvedam itareṇoktaṃ BKSS_17.97a
śrutvedam ugrasenena BKSS_5.186a
śrutvedam ṛṣayo vacaḥ BKSS_3.96b
śrutvedaṃ nṛpatir yajñair BKSS_2.14c
śrutvedaṃ pūrṇabhadro 'pi BKSS_5.313a
śrutvedaṃ rājaputrasya BKSS_19.126a
śrutvaivamādi kaulīnaṃ BKSS_1.33a
śrutvaivānandavihvalaḥ BKSS_18.249b
śrūyatām asty ahaṃ yuṣmān BKSS_23.8a
śrūyatām iti bhāṣitvā BKSS_18.542c
śrūyatāṃ ca kathā yathā BKSS_9.81d
śrūyatāṃ cāpriyaṃ sā te BKSS_13.51a
śrūyatāṃ deva mā kupaḥ BKSS_2.56d
śrūyatāṃ deva yad vṛttaṃ BKSS_2.48a
śrūyatāṃ dhātakībhaṅga BKSS_18.203a
śrūyatāṃ bhartṛdāraka BKSS_20.168d
śrūyatāṃ yan mayā śrutam BKSS_21.55d
śrūyatāṃ vā purāvṛttaṃ BKSS_5.179a
śrūyatāṃ śreṣṭhino vākyaṃ BKSS_17.104c
śrūyate kapilādibhiḥ BKSS_20.153d
śrūyate garjitākṛtiḥ BKSS_3.98d
śrūyate puṣkaradhvaniḥ BKSS_5.36d
śrūyate mahatām api BKSS_22.81b
śrūyate sma ca tasyaiva BKSS_18.131a
śrūyante kulayoṣitām BKSS_12.37b
śrūyante punar āgatāḥ BKSS_4.33d
śrūyante bandibhir guṇāḥ BKSS_18.133d
śrūyante bahavo dvijāḥ BKSS_20.106b
śrūyante strīsuhṛddruhaḥ BKSS_11.51d
śrūyamāṇam api hy etad BKSS_18.168c
śrūyamāṇo vibhīṣaṇaḥ BKSS_18.461b
śreṇiśreṇipuraḥsaraḥ BKSS_18.607b
śreyāṃsi bahuvighnāni BKSS_19.53c
śreyolakṣaṇabhūṣaṇā BKSS_22.31b
śreṣṭhatāpasaveṣṭitam BKSS_5.100d
śreṣṭhinā preṣitāv āvāṃ BKSS_16.90a
śreṣṭhinābhyantarīkṛtaḥ BKSS_17.159b
śreṣṭhine kathitaṃ tābhyāṃ BKSS_22.136c
śreṣṭhine bhavatām iti BKSS_18.520d
śreṣṭhino buddhavarmaṇaḥ BKSS_22.186b
śreṣṭhiputra pravīṇo 'si BKSS_18.126c
śreṣṭhiputro 'pi jāmātur BKSS_22.88c
śreṣṭhī ca dviguṇān prītān BKSS_22.134c
śroṇīcaraṇabhūṣaṇaiḥ BKSS_22.161b
śrotāraṃ guruvākyānāṃ BKSS_23.111c
śrotum ālāpam arhati BKSS_10.180b
śrotum icchā tataḥ śṛṇu BKSS_5.222d
śrotuṃ yad ucitaṃ yasya BKSS_4.11c
śrotramātrajagad tadā BKSS_17.152d
śrotriyaḥ sakutūhalaḥ BKSS_22.237b
ślathabandhaśiroruhā BKSS_7.7b
ślāghyam ekasya jīvitam BKSS_18.173d
ślāghyo gandharvadattāyāḥ BKSS_17.167c
śliṣṭapaṭṭām athādrākṣva BKSS_18.673c
śliṣṭabhittiḥ parāṅmukhī BKSS_18.619d
śvavṛttim anujīvinaḥ BKSS_10.46d
śvaśuras tadanantaram BKSS_3.107d
śvaśurāya tathāstv iti BKSS_5.265b
śvaśurāya dadāti sma BKSS_5.226c
śvaśureṇa varaḥ pṛthak BKSS_22.101b
śvaśureṇābhyanujñātaḥ BKSS_5.234a
śvaśuro dṛśyatām iti BKSS_20.122b
śvaśrūbhrātṛnanāndṛṇāṃ BKSS_12.38a
śvaśrūr jāmātaraṃ dṛṣṭvā BKSS_22.106a
śvaśrūśvaśuramitrāṇām BKSS_21.130a
śvaśrūśvaśurayos tasya BKSS_19.120c
śvaśrūśvaśurayoḥ khedam BKSS_21.127c
śvaśrūs tasyā- mukhaṃ dṛṣṭvā BKSS_5.86c
śvaśrūs te māṃ khalīkṛtya BKSS_15.21a
śvaśrūs tvām āha rūkṣo 'si BKSS_18.121c
śvaśrūḥ paśyety anujñātaḥ BKSS_19.119c
śvasitaspanditodaraḥ BKSS_16.39b
śvasitotkampitastanī BKSS_20.193b
śvaḥ prasthātāsmahe tasmāt BKSS_21.67a
śvaḥ saṃpādayitā krīḍā BKSS_8.29c
śvaḥ suyāmunadantāṃ ca BKSS_10.273a
śvāgāraparuṣaśrutiḥ BKSS_21.87d
śvāsānumitacetane BKSS_17.32b
śvetakākaprasiddhasya BKSS_22.67a
śvo gantā gaṇikāgaṇaḥ BKSS_11.81b
śvo vijñāpayiteti ca BKSS_10.253b
ṣaḍ atikramya saptame BKSS_5.28b
ṣaḍja ity upadiṣṭavān BKSS_17.20d
ṣaḍviṃśatyā padmarāgam BKSS_5.43c
ṣaḍviṃśatyā pariṣkṛtam BKSS_3.103d
ṣaṇḍamuktaiḥ śilīmukhaiḥ BKSS_20.421b
ṣaṇṇām eṣa raso bhavet BKSS_18.52b
ṣaṣṭhaṃ pāpāṃśam ādatte BKSS_2.4a
ṣaṣṭhe ṣaṣṭhe gate māse BKSS_16.87c
ṣaṣṭhe ṣaṣṭhe bhavān māse BKSS_18.575a
ṣaṣṭhyāṃ tu yojyamānāni BKSS_10.96a
ṣaṣtyā putrasahasrāṇāṃ BKSS_4.51c
ṣoḍaśa śrīpater iva BKSS_1.5d
sa eva kṛtaśāpāntas BKSS_19.83c
sa eva sakalo mayā BKSS_5.53b
sa eva sahacāritvād BKSS_10.235a
sa evānubhaviṣyati BKSS_20.14d
sa evāmīlayad dṛṣṭiṃ BKSS_18.136c
sa evāyaṃ sumaṅgalaḥ BKSS_19.168b
sa kaṭākṣeṇa māṃ dṛṣṭvā BKSS_5.310a
sa kathaṃ paravṛttāntaiḥ BKSS_15.59c
sa kadācit kvacit kācid BKSS_14.86a
sa kadācid ito dṛṣṭvā BKSS_3.60a
sa kadācid dvijādibhyaḥ BKSS_2.34a
sa kaniṣṭhaḥ kva tiṣṭhati BKSS_20.272b
sakampavacano 'vocan BKSS_2.51c
sakampena savepathu BKSS_10.152d
sa karṇe paricārakam BKSS_16.38b
sa kardamasamas tāsām BKSS_19.140c
sakalatrāṃ suhṛtsabhām BKSS_18.35d
sakalatreṇa bhāṣitaḥ BKSS_22.48b
sakalaś cāyam ārambhaḥ BKSS_18.529a
sakalaṃ ca kalājālaṃ BKSS_18.280c
sakalaṃ na vijṛmbhitam BKSS_12.72d
sakalāśānabhastalam BKSS_3.100d
sakalā sakutūhalā BKSS_22.144b
sakalāsu kalāsu ca BKSS_5.109b
sakalāṃ nagarīm iti BKSS_5.283d
sakalāḥ sakalā vidyā BKSS_20.151c
sakalaiva karālitā BKSS_4.80b
sa kasmād duḥsthatām iyāt BKSS_20.298d
sakāntāmitramaṇḍalaḥ BKSS_13.37b
sakāyam iva vegavān BKSS_14.51b
sakāyā- iva copāyāś BKSS_4.19c
sa kālas tāvad āyātu BKSS_11.99a
sa kālaḥ kathyatām iti BKSS_14.23d
sakāśaṃ bhavatām iti BKSS_21.79d
sa kilākraṣṭum aihata BKSS_19.79d
sakiṃkaragaṇaṃ prahvaḥ BKSS_5.33c
sa kiṃ tiṣṭhati ḍhaukatām BKSS_17.105d
sakīranagarāḥ sukham BKSS_17.165b
sakuṭumbo raṭann iti BKSS_18.390d
sakutūhaladṛṣṭayaḥ BKSS_19.105b
sakutūhalayā mayā BKSS_14.92b
sa kutūhaline mahyaṃ BKSS_19.97c
sa kubjaḥ kundamālikām BKSS_22.120b
sakṛt tam amṛtāśanam BKSS_23.96b
sakṛddarśanam āgataḥ BKSS_10.224b
sakṛn namitamastakaḥ BKSS_23.16d
sakṛpāṇakareṣv api BKSS_21.32b
sa kenacid upāyena BKSS_10.234c
saktā- vīṇām avādayan BKSS_16.53d
sakrīḍāgiriniṣkuṭam BKSS_20.136b
sa kruddhenetareṇokto BKSS_23.101a
sakleśaḥ ko nu viśvasyād BKSS_20.254c
sa kleśān mocayatv iti BKSS_17.107d
sa kṣapāḥ kṣapayan kṣīṇaḥ BKSS_1.46c
sa kṣipraṃ kathyatām iti BKSS_5.89d
sakhā sakhi bhaved iti BKSS_20.364d
sakhi tan mṛṣyatām iti BKSS_14.33d
sakhi nūnam asāv eṣa BKSS_5.29c
sakhīparivṛtāgamat BKSS_14.30d
sakhībhir anuyuktāsau BKSS_20.114a
sakhībhir hāsitā yataḥ BKSS_14.36d
sakhībhiḥ parivāritā BKSS_15.40d
sakhībhiḥ sahitā sakhī BKSS_19.139b
sakhīmukhena kathitaṃ BKSS_5.90c
sakhīr iyam abhāṣata BKSS_10.202b
sakhīsahitayā varṣaṃ BKSS_19.151c
sakhī svāṃ dārikām āha BKSS_20.192c
sakhe sāvāgninā dagdhaṃ BKSS_20.405a
sakhyaṃ badhnanti jantavaḥ BKSS_18.113d
sakhyaḥ paśyata dhāvata BKSS_17.53d
sakhyās te duhitā jātā BKSS_22.31a
sa gajaḥ kṣālitakaṭaḥ BKSS_5.307c
sa gataḥ prathamaṃ tatra BKSS_22.293c
sa gataḥ sasuhṛdgaṇaḥ BKSS_19.89b
sa gatvā sahitas tābhyāṃ BKSS_23.98a
sagarvaiḥ kaṇṭhagarjitaiḥ BKSS_2.37d
sa guṇān pāṇipādasya BKSS_20.65c
sagundrāgahanānīva BKSS_20.266c
sagoyuthau palāyitau BKSS_15.132d
sagoyūthau dvijāv iti BKSS_15.138d
sa ca krodhagrahaś caṇḍaḥ BKSS_19.21a
sa ca gatvā mayā dṛṣṭas BKSS_20.321c
sa ca gatvā mayā dṛṣṭaḥ BKSS_18.148a
sa ca jātaś caturvedaḥ BKSS_4.110a
sa ca tasya prasādān me BKSS_12.78a
sa ca tāṃ dhriyamāṇo 'pi BKSS_16.83a
sa ca tvām urvaśīrūpām BKSS_4.111a
sa ca dhūrtair alaṃkāraḥ BKSS_23.59a
sa ca potaḥ kilāmbhodhau BKSS_18.361a
sa ca potaḥ samīreṇa BKSS_19.158c
sa ca prītas tad ādade BKSS_5.226d
sa ca madgrāhiṇo balāt BKSS_18.502b
sa ca mām abravīn mitra BKSS_18.15c
sa ca me svapnam āyādi BKSS_18.593a
sacampāmagadhāś cāṅgāḥ BKSS_17.165c
sa ca yātrotsavaś citro BKSS_19.40a
sa ca yauvanamūḍhatvāt BKSS_18.661c
sa ca rājñābhivāditaḥ BKSS_5.287b
sa cartaguṇavatsalaḥ BKSS_10.244b
sa ca vāṃ bhāginībhartā BKSS_18.688a
sa ca saṃskartum ātmānaṃ BKSS_14.118c
sa ca siddhārthako vaṇik BKSS_18.653d
sa cākhur mūṣikaśreṇyā BKSS_20.407a
sa cāṅgirasam abravīt BKSS_12.43b
sa cātrāgniṃ parikramya BKSS_22.104a
sa cānekāsanām ekām BKSS_22.94a
sa cāpi vyāpṛtaḥ sadā BKSS_7.46d
sa cāpy anviṣyatām iti BKSS_9.89d
sa cābhāṣata rājānaṃ BKSS_5.280a
sa cābhyarcya sarasvatīm BKSS_17.16b
sa cāyam ipphako baddhaḥ BKSS_3.95a
sa cāvaṭataṭastho mām BKSS_20.322a
sa cāvocat kuṭumbinīm BKSS_22.149b
sa cāvocat pratīhārī BKSS_1.56a
sa cāvocan mahīpālam BKSS_20.297a
sacivān abravīn nṛpaḥ BKSS_5.1b
sacivair abhyanujñātas BKSS_5.10c
sacivaiḥ sahitaś cakāra rājā BKSS_4.132c
sacivo guṇavān iva BKSS_17.159d
sacivau bhartur abravīt BKSS_14.43b
sacivau sajalānilaiḥ BKSS_3.78d
sa cojjayanakair dhūrtair BKSS_22.92a
sacchāge nihate hyasmiñ BKSS_18.478a
sajalaḥ kalaśas tayā BKSS_14.94d
sajalair vyajanānilaiḥ BKSS_10.209b
sa jātaḥ sarvathā hariḥ BKSS_15.144d
sa jāmātṛtayā krodhād BKSS_21.126c
sajīvam iva saṃpannaṃ BKSS_9.2c
sajjam evety avocatām BKSS_2.27d
sajjaṃ vaḥ pānam annaṃ ca BKSS_22.93c
sajyotsnam iva mandiram BKSS_8.14b
sa tac chroṣyati netaraḥ BKSS_4.11d
satataṃ mahitaṃ gavām BKSS_20.234b
satataṃ mātur adhyagām BKSS_18.534d
satataṃ rājadārikām BKSS_24.10b
sa tataḥ patito gacchec BKSS_18.445c
sa tataḥ sthirasaṃkalpaṃ BKSS_18.30a
satattvālamabanaṃ manaḥ BKSS_18.549d
sa tathā varṇayatv iti BKSS_15.51d
sa tathā vimukhīkṛtaḥ BKSS_11.39d
sa tathaiva yatas tasmād BKSS_18.572c
sa tad adhyāsta śeṣāś ca BKSS_17.67c
sa tam āha nivartadhvam BKSS_12.31a
sa tam āhūtam āgatam BKSS_20.307b
sa tam eva sumaṅgalam BKSS_19.169d
sa tayā dhīrito gatvā BKSS_19.128a
sa tayā sā ca tenaiva BKSS_15.62c
sa tasmin mokṣaśāstreṣu BKSS_20.153c
sa tasmai kathayām āsa BKSS_3.24a
sa tādṛṅmalinaḥ strīṇāṃ BKSS_20.241c
sa tābhir abhinanditaḥ BKSS_19.121b
sa tābhyām ekaputratvāj BKSS_18.295c
sa tāmracūḍarutibhir BKSS_2.21a
satāmraśikharāsāni BKSS_18.581a
satālahasitadhvaniḥ BKSS_18.85b
sa tāvat pāyyatām iti BKSS_11.92d
satā saṃmānyatām iti BKSS_20.305d
sa tāṃ sasmitam āha sma BKSS_22.123a
satī dṛṣṭavatī saraḥ BKSS_5.301b
sa tu kandukam ādātum BKSS_2.87a
sa tu tenāṅgaṇe dṛṣṭas BKSS_21.75a
sa tu nāsti pradeśo 'sya BKSS_20.135c
sa tu pāpākhur ālambya BKSS_20.378a
sa tu mām abravīt karṇe BKSS_20.305a
sa tu mām abravīn mātas BKSS_14.91a
sa tu māṃ ciram īkṣitvā BKSS_20.270a
sa tu māṃ śanakair muktvā BKSS_20.102a
sa tu mitrīyamāṇas taṃ BKSS_20.398a
sa tu vegavatīmadhye BKSS_15.98a
satuṣaiḥ kodravakaṇair BKSS_18.161a
sa te bhartā bhaviṣyati BKSS_4.110d
sa tais tāraṃ vihasyoktas BKSS_22.293a
satkurvāṇau ca saṃtatam BKSS_22.15b
satkṛtyājñāpayat putra BKSS_18.609c
sattāmātraphalaṃ puṃsas BKSS_21.54c
sattvākārasatīkāra BKSS_20.268a
satpater mitravarmaṇaḥ BKSS_18.279b
satpātrādau nidhīyatām BKSS_18.590d
satyam ākhyāta sādhavaḥ BKSS_17.155b
satyam āhur idaṃ yathā BKSS_5.303d
satyam etad virudhyate BKSS_20.355b
satyam evāsi gomukhaḥ BKSS_10.18b
satyam evety acintayam BKSS_10.44d
satyasatyaṃ na yakṣo 'smi BKSS_5.123a
satyaṃ ced idam āryasya BKSS_23.90c
satyaṃ tat priyasaṃbhāṣo BKSS_9.80c
satyaṃ mantrayase yadi BKSS_18.66b
satyānṛtaṃ vaṇikvṛttaṃ BKSS_22.36a
satyena tanayā tvayā BKSS_12.16b
satrāsaṃ nṛpacoditau BKSS_1.35b
satre pravṛttiṃ kathayed iti BKSS_18.364d
satvathā tadviyogāgni BKSS_18.690a
satvaraṃ viśvilas tataḥ BKSS_5.213b
satvarā nāgadantake BKSS_10.207d
satsu bhārtṛṣu bhūpāla BKSS_1.87a
sa dattvā yajñaguptāya BKSS_22.308c
sadākṣiṇyaś ca mādṛśaḥ BKSS_18.112b
sadācārakulodbhavā BKSS_22.126b
sadācārābhimāninaḥ BKSS_20.176b
sadā rakṣati mām asau BKSS_22.269d
sadāratanayān iti BKSS_18.34d
sadāraś caiṣa bhūpatiḥ BKSS_3.95b
sadārasacivas tataḥ BKSS_5.284b
sadāras tvāṃ namasyati BKSS_5.293d
sadāraṃ tan niśāmyatām BKSS_22.52d
sadāraṃ medinīpatim BKSS_3.88b
sadāraḥ saha mantribhiḥ BKSS_5.11d
sadārāḥ suhṛdas tava BKSS_18.16b
sa dāridryeṇa mucyate BKSS_22.174d
sadāro gata eva saḥ BKSS_21.129d
sadāro dṛśyatām iti BKSS_18.31d
sadāsīdāsam asmākaṃ BKSS_21.70c
sadāsthāḥ kila varmaṇi BKSS_9.63d
sadurgatavanīpakān BKSS_18.616b
sadṛśaiḥ sphalakasthānāṃ BKSS_19.110a
sadṛśo varadānena BKSS_19.84c
sadṛśo viśvakarmaṇā BKSS_5.202d
sadainyasmitam uktavān BKSS_19.176d
sadainyo dhruvako 'bravīt BKSS_18.99b
sadaiva me manasy āsīd BKSS_18.377c
sadoṣam api na tyājyaṃ BKSS_18.104a
sadoṣaṃ yadi pānaṃ ca BKSS_18.34a
sa doṣaḥ kanyakātvasya BKSS_14.117c
sadoṣā kulamāninī BKSS_19.6b
sadbhiḥ sucaritaṃ tapaḥ BKSS_18.589d
sadyaś caraṇapīḍayā BKSS_13.47b
sadyaḥ kāntākaṇṭhaviśleṣaduḥkham BKSS_20.260c
sadyaḥ kusumito 'śokaḥ BKSS_12.71c
sadyaḥ kṛtanijākārā BKSS_5.308c
sadyaḥ kṛtopakāreṇa BKSS_9.105a
sadyaḥ pariṇataṃ phalam BKSS_18.75d
sadyaḥ pariṇamatphalam BKSS_17.119b
sadyaḥ putreṇa saṃyuktā BKSS_18.159a
sadyaḥ prāṇair viyojitaḥ BKSS_20.78d
sadyaḥ saṃghaṭitaṃ punaḥ BKSS_22.204d
sadyaḥ svarbhānumuktasya BKSS_15.41c
sadyo vikasitaṃ bhartur BKSS_20.331c
sadvīpāt prāṅmahodadheḥ BKSS_18.402b
sadvīpāṃ ca parikramya BKSS_21.94a
sadhīrāptataracchāttraḥ BKSS_22.227c
sadhūmā kriyatām iyam BKSS_18.452d
sa nartayatu tām iti BKSS_10.272d
sanāgamūrchanā grāhyā BKSS_5.140c
sanāgarakamaṇḍalaḥ BKSS_17.48d
sa nāgarakasaṃghātam BKSS_17.82a
sanāthā- mitravarmaṇā BKSS_18.250b
sanāthāḥ pādapā- iva BKSS_6.14d
sanidhiḥ pitarāv iti BKSS_22.249d
sa nirghoṣam udanvatām BKSS_3.8d
sa nivartitabhojanaḥ BKSS_22.297b
saniśvāsāsravepathuḥ BKSS_14.100d
sa niṣādo niṣādaṃ me BKSS_17.20c
sa nītaḥ saha kāntayā BKSS_9.57b
sa nau niścīyatām iti BKSS_18.682d
sannacakṣuḥkapolakam BKSS_17.86d
sann aśuddham udāharet BKSS_10.18d
sann upāviśam āpaṇe BKSS_18.223d
sapakṣā rājahaṃsīva BKSS_14.39c
sapatnījanasaṃnidhau BKSS_18.632b
sapatnījanasaṃnidhau BKSS_18.650b
saparyanteṣv avantiṣu BKSS_1.43d
sapātheyapradeśanam BKSS_22.46d
sa pārtham iva māṃ viṣṇuḥ BKSS_18.480c
sapāṣaṇḍigaṇā purīm BKSS_22.274b
sa puṇye 'hani saṃpūjya BKSS_5.11a
saputrapaśubāndhavaḥ BKSS_17.64b
saputrān anujīvinaḥ BKSS_5.264b
saputrān api menire BKSS_18.6d
saputrānugṛhītā asmi BKSS_4.130c
sa pṛṣṭa idam uktavān BKSS_6.20b
sa pṛṣṭaḥ pratyuvācedaṃ BKSS_3.115a
sapauraśreṇivargaś ca BKSS_5.284c
saptakakṣaṃ praviśya tat BKSS_22.275b
sapta kūṭān akārayam BKSS_18.388d
sapta pakṣān nibodha tān BKSS_2.57d
sapta pakṣās tu ye tasya BKSS_2.57c
saptaparṇatalād vayam BKSS_9.42b
saptaparṇapuraṃ gataḥ BKSS_20.179d
saptaparṇapure sthitā BKSS_20.183d
saptaparṇapurodyāne BKSS_20.183c
saptaparṇam apaśyāma BKSS_9.37c
saptaparṇāni dṛṣṭavān BKSS_20.185d
saptamapramukhā sthitā BKSS_18.468d
saptamaḥ paścimād aham BKSS_18.465b
saptamaḥ suraso rasaḥ BKSS_18.54b
saptamyāṃ racyamānāni BKSS_10.97a
saptarātraṃ viyujyate BKSS_20.366d
saptavarṇapure pūrvaṃ BKSS_3.47c
saptaśeṣā- hatodyamāḥ BKSS_18.483d
sapraṇāmam abhāṣata BKSS_15.42d
sapraṇāmaṃ tam ādāya BKSS_5.59a
sa pratīhāraveṣaṃ ca BKSS_23.19a
sa pradeśaḥ sakautukaiḥ BKSS_21.152b
sa pradhānam ahaṃ yathā BKSS_10.21b
sa prayāti parāṃ gatim BKSS_18.434d
sa praviśyoktavān dvāre BKSS_11.65c
saprāṇam abhavad vapuḥ BKSS_22.296d
sa prāsādagato 'paśyat BKSS_3.43c
sa pretena nirākṛtaḥ BKSS_22.25d
saphaladrumasaṃnāhaiḥ BKSS_18.311c
saphalāḥ khalu saṃparkāḥ BKSS_22.226c
saphalīkriyatām iti BKSS_6.32d
saphalībhavatām iti BKSS_18.548d
sabālasthavirāṃ purīm BKSS_2.28b
sa bālaḥ pālyatām iti BKSS_14.62d
sa buddhyāpi na yāti sma BKSS_3.41c
sabrahmacaryakaiś chāttrair BKSS_6.15c
sa bhaktyārādhyatām iti BKSS_20.244d
sabhayaṃ makarālayam BKSS_4.22b
sa bhartṛdārikāṃ śrutvā BKSS_20.175a
sabhartṛbahuputrābhir BKSS_15.18a
sa bhavatyā bhaviṣyati BKSS_5.15b
sa bhavān gaṅgadattāyā- BKSS_18.88a
sabhā kitavacandrakaiḥ BKSS_23.35b
sabhā nāgarakaiḥ sābhād BKSS_17.80a
sabhāyām ānatāṅgāyāṃ BKSS_2.91c
sabhāyāṃ gāḍhamūrcchāyāṃ BKSS_17.153a
sabhāryaṃ baddham ātmānam BKSS_3.76c
sabhāryākariṇīyūthaḥ BKSS_3.105a
sa bhāryām anuyuktavān BKSS_22.17b
sabhāryāsuhṛdas tava BKSS_3.111b
sabhāryāḥ suhṛdas te 'pi BKSS_15.61c
sabhāsadbhiḥ sabhāṃ sadbhiḥ BKSS_3.91c
sabhāstambhāvalīm iva BKSS_17.103d
sabhāṃ kamalinīm āgāt BKSS_3.105c
sa bhuvaṃ sāgarāmbarām BKSS_5.288b
sabhṛtyaṃ tan nibodhyatām BKSS_7.56d
sa bhṛtyān bibharām āsa BKSS_20.362c
sa bhrātā vahanāpadaḥ BKSS_4.34b
sabhrātṛbhāgineyādi BKSS_16.67c
samakrīḍata kānane BKSS_5.111d
samakṣaṃ kathyatām iti BKSS_4.27d
samagacchata sadyaś ca BKSS_5.184c
samagāhāma sāgaram BKSS_18.664d
samagrasmṛtinoditam BKSS_22.50b
samadaṃ medurodaram BKSS_19.118d
samadāḥ pramadāḥ kvacit BKSS_10.63b
sa madīyasya bhokṣyati BKSS_14.77d
samaduḥkhasajīvanam BKSS_10.170d
sa madvṛttāntam ajñātvā BKSS_14.104a
sa manoharam abravīt BKSS_19.72b
samantāt sahasotthitaḥ BKSS_23.52d
samantād dattadṛṣṭayaḥ BKSS_9.59b
samantrāgadasaṃnāhaḥ BKSS_1.18c
samantrigaṇamātṛkaḥ BKSS_20.179b
samapṛcchanta viśramāḥ BKSS_18.397d
samabrāhmaṇacaṇḍālaiś BKSS_18.282c
samabhāgaṃ bhaviṣyati BKSS_18.329b
sa mayā sahito gatvā BKSS_20.313c
sa mayūraḥ kumārakaiḥ BKSS_14.70b
sa mayoktas tayā sākaṃ BKSS_20.6a
sa mayoktaḥ sakhe sakhyā BKSS_13.19a
sa mayoktaḥ sadainyena BKSS_21.9a
sa mayokto bhavān eva BKSS_21.12a
samare kātarasyeva BKSS_17.86c
samarthayati mayy evaṃ BKSS_17.128a
samarthaś cintyatām iti BKSS_24.16d
samarthasacive mayi BKSS_12.30b
samarthas tādṛg eko 'pi BKSS_18.460a
samartho marubhūtikaḥ BKSS_11.28b
samavāhayatāṃ mama BKSS_17.28d
samaskurva sacandanaiḥ BKSS_18.312d
samastam avarodhanam BKSS_15.15d
samastās tarpitā- yena BKSS_20.58c
samastair asamastaiś ca BKSS_20.159c
samastair uktam uccakaiḥ BKSS_17.156b
samasyā kriyatām iti BKSS_16.90d
samahādraviṇaskandhām BKSS_21.169c
sa mahyaṃ kathyatām iti BKSS_9.89b
samaṃ vikasitāḥ prajāḥ BKSS_2.10b
samaṃ samabhavat trayam BKSS_6.2d
samaṃ saṃdhārayed iti BKSS_10.69d
samaṃ harṣaviṣādābhyāṃ BKSS_4.45c
samākarṇyaiva karṇābhyāṃ BKSS_17.1c
samācarati durbhagaḥ BKSS_20.214b
samācchādya nirantaram BKSS_20.25b
samātṛpramathānīkas BKSS_20.104c
samādiṣṭo mahībhujā BKSS_20.313b
samā- dūtasamāgamaiḥ BKSS_22.47b
samādhineva balinā BKSS_5.48c
samādhim avihiṃsatā BKSS_5.149b
samādheḥ kiṃ punar yena BKSS_5.148c
samānaiḥ paricārakān BKSS_20.28d
samāptapratikarmā vā BKSS_17.88a
samāptasāraṇāyās tu BKSS_17.40c
samāptāvayavo yāvan BKSS_10.270a
samāpte 'sminn avighnena BKSS_19.15c
sa mām alālayad bāla BKSS_18.686a
sa mām idam abhāṣata BKSS_9.77d
sa mām uktvedam abravīt BKSS_20.144d
samāyataṃ yadṛcchayā BKSS_18.687b
samāyātāś catuḥṣaṣṭis BKSS_17.62c
samārohāma harmyasya BKSS_20.20c
sa mālyam iva tad dhanam BKSS_23.104b
samāśrayagaveṣaṇā BKSS_23.20b
samāśvasyeti bhāṣate BKSS_9.68d
samāsajata vāṇijāḥ BKSS_18.432d
samāsaḥ śrūyatām ayam BKSS_23.92b
samāsādayituṃ śakyāḥ BKSS_8.47c
samāsīdāma kālindīṃ BKSS_8.21c
samāsena tavākhyāmi BKSS_18.421c
samāsphālya paṭukvaṇā BKSS_17.142b
samāhitaiś ca sīmāntān BKSS_18.586c
samāhvāyyāvadat putra BKSS_18.96c
sa māṃ sopānamārgeṇa BKSS_20.33c
sa mitravarmaṇo nāma BKSS_18.249a
samitrāya niveditam BKSS_19.66d
samitreṣu samāśatam BKSS_13.21b
samīpam agamat tataḥ BKSS_6.26d
samīpaṃ kim asau mama BKSS_20.14b
samīraṇaparaṃparā BKSS_20.326d
samīrapreritena saḥ BKSS_19.109b
samīreṇeva toyadaḥ BKSS_19.144d
samucchinnaduruccheda BKSS_1.59a
samutkṣipya jahāra tam BKSS_3.77d
samutsṛṣṭāmṛtāhārā- BKSS_23.96c
samudbhūtakutūhale BKSS_3.9b
samudrataṭapattanam BKSS_22.8d
samudrataraṇād api BKSS_18.498b
samudradinnayā pādau BKSS_18.330c
samudradinnayā sārdham BKSS_18.622a
samudradinnayā sārdham BKSS_18.634a
samudradinnayā sārdhaṃ BKSS_18.659c
samudram avatāritāḥ BKSS_19.192d
samudram iva sindhavaḥ BKSS_23.10d
samudrasena godatta BKSS_17.38c
samudrotsekaduṣkaram BKSS_10.225d
samupetya tapantakam BKSS_15.66b
samūrchāḥ kṣaṇam āsmahe BKSS_12.10b
sa mṛgājinayātrāyāḥ BKSS_4.55a
samṛddhakuṭajārjune BKSS_5.181b
samṛddhir dṛśyatām iti BKSS_7.81d
samṛddhiḥ kaiścid apy asau BKSS_18.587d
samṛddhiḥ saiva cācalā BKSS_18.605b
samṛddhe sarasīvāsīt BKSS_18.669c
samṛddhyā divyayānayā BKSS_18.701b
sa me keśakalāpāgram BKSS_19.8a
sametānāṃ ca bandhubhiḥ BKSS_18.696b
sametya pūrvaṃ na svapyāt BKSS_10.69a
sametya sa suhṛd dhruvaḥ BKSS_20.392b
sa me prasthāpyatām iti BKSS_5.229d
sa me mitraṃ bhaviṣyati BKSS_23.47b
sa me vāmetaraḥ pāṇiḥ BKSS_20.61a
sa me saṃpādyatām iti BKSS_12.82b
sa yakṣīkāmukaḥ kasmād BKSS_17.14c
sa yathā vañcitas tathā BKSS_2.80b
sa yadā kampitaśirā- BKSS_17.109a
sa yadā yātum ārabdhas BKSS_17.87c
sa yayau prati pakṣaṇam BKSS_3.11d
sa yasmāt kulavidyayā BKSS_14.11b
sayāno gomukhaḥ prāha BKSS_11.64c
sa yuṣmākaṃ na gocaraḥ BKSS_10.14b
sa yena yūyam ānītāḥ BKSS_19.173c
saradvimalahaṃseva BKSS_7.6c
sarasaḥ sarasas tataḥ BKSS_18.42d
sarasāmiṣagṛddhaś ca BKSS_5.96a
sarasīvāmiṣāsvāda BKSS_23.35c
sarasīṣu śakuntayaḥ BKSS_5.73d
sarastaraṃgarandhrastham BKSS_10.85c
sarasyām iva padminī BKSS_10.190d
sarasvatī bhagavatī BKSS_17.39c
saraḥ sāgaravistāram BKSS_19.25c
sarāgāñjanagarbhayā BKSS_22.300d
sa rājānam avandata BKSS_19.166b
sa rājā rājayakṣmaṇā BKSS_1.41b
sa rājāṃśaṃ prakalpitām BKSS_18.154b
sa rājendro gajendravat BKSS_1.45d
sa rājñā kṛtasatkriyaḥ BKSS_19.90b
sarāmbhaḥpūritair iva BKSS_20.267b
sarāvakukkuṭavrātaṃ BKSS_10.94c
saritas taradambhasi BKSS_9.2b
sarittaṭopakaṇṭhe ca BKSS_18.517a
saridgiritarusthalīḥ BKSS_9.96d
sarudrāṇīvināyakaḥ BKSS_20.104b
sa reje nijayā śriyā BKSS_22.141b
sarojapattraṃ karajaiś BKSS_9.1c
sarojamukulākṛtim BKSS_8.16d
sarobhiḥ prīṇitekṣaṇaḥ BKSS_20.267d
sargahetur bhavādṛśaḥ BKSS_22.146d
sarpaḥ prāṇaharaḥ kṛtaḥ BKSS_11.34b
sarpirindhanam uddhatam BKSS_18.25b
sarvajñasyāpi sadbhāvaḥ BKSS_21.38c
sarvajñānām api trāsāt BKSS_18.127c
sarvajñāstitvasiddhaye BKSS_21.39b
sarvajñair api durjñānā- BKSS_18.53c
sarvatantrāviruddhena BKSS_21.42c
sarvatīrthādhike deśe BKSS_23.77c
sarvatīrthāmbukalaśair BKSS_1.89c
sarvato hastamātro 'ham BKSS_10.116a
sarvatrāgamacakṣuṣā BKSS_23.123b
sarvathā kṣaṇamātreṇa BKSS_18.468a
sarvathā khyāpitaṃ lokair BKSS_12.28c
sarvathā guruvākyena BKSS_22.306a
sarvathā gṛhamedhinām BKSS_5.5b
sarvathācetanā- vṛkṣāḥ BKSS_12.73a
sarvathā taṃ vidhātāraṃ BKSS_24.4a
sarvathā duścikitso 'yaṃ BKSS_18.87a
sarvathā duṣkaraṃ mandair BKSS_18.587a
sarvathā dṛśyate neha BKSS_12.22a
sarvathā dhig akāryajñam BKSS_16.64a
sarvathā dhig adhīraṃ māṃ BKSS_20.66a
sarvathā dhig imāṃ kṣudrāṃ BKSS_10.46c
sarvathā na tad anyathā BKSS_10.214b
sarvathānena saṃdṛṣṭaṃ BKSS_20.427a
sarvathā putradārāṇāṃ BKSS_20.88a
sarvathā bhavatāṃ yad yad BKSS_18.577a
sarvathā matprasādāt te BKSS_12.55a
sarvathā mūṣakeṇa te BKSS_18.389b
sarvathā yad yad evāham BKSS_11.72a
sarvathāyam abhiprāyo BKSS_17.136a
sarvathālaṃ visarpantyā BKSS_10.153a
sarvathā vāmaśīlānāṃ BKSS_22.147a
sarvathā vārayiṣyāmi BKSS_20.215a
sarvathā vistareṇālam BKSS_2.58a
sarvathā vistareṇālam BKSS_14.121a
sarvathā śāpanāmānaṃ BKSS_14.88a
sarvathā śivam astv iti BKSS_17.78d
sarvathā śobhitaṃ tvayā BKSS_17.90d
sarvathā śrūyatām idam BKSS_2.75d
sarvathā sārthavāhasya BKSS_22.83a
sarvathāhaṃ nṛpātmajam BKSS_10.246b
sarvathonmattako bhavān BKSS_9.49d
sarvadaiva hi campāyām BKSS_18.645a
sarvanāgarakaśreṇi BKSS_23.2c
sarvapūrvaṃ niveditam BKSS_18.324d
sarvabhakṣaḥ kṛto bhavān BKSS_20.391d
sarvam anvasahe taṃ taṃ BKSS_20.249c
sarvam apy ujjhati sphītaṃ BKSS_22.251c
sarvam arpitam āvābhyāṃ BKSS_18.695c
sarvam ākulitaṃ gṛham BKSS_5.208d
sarvam ekapade naṣṭaṃ BKSS_18.307c
sarvam eva guror vacaḥ BKSS_22.202b
sarvam eva na muñcati BKSS_2.4d
sarvam eva bhavādṛśām BKSS_9.9b
sarvaratnaparīkṣādi BKSS_18.247c
sarvarūpavatāṃ tulā BKSS_14.103b
sarvavijñeyavijñāna BKSS_12.17c
sarvavidyākalābhijñaḥ BKSS_14.103a
sarvavidyākalāśilpa BKSS_18.127a
sarvavidyādhareśena BKSS_9.78c
sarvavidyādharotkṛṣṭa BKSS_14.8a
sarvavidyāvidā dharmaḥ BKSS_2.12a
sarvavṛttāntapeśalaḥ BKSS_21.12b
sarvaśuddhā tamālikā BKSS_21.116b
sarvaśreṇipuraḥsaraḥ BKSS_22.148b
sarvasarvajñaninditam BKSS_20.351b
sarvasvaharaṇāt trastaṃ BKSS_5.257c
sarvasvaṃ me tayā hṛtam BKSS_18.297b
sarvaṃkaṣaprabhāvena BKSS_4.92c
sarvaṃ jvālāc chalenāṅgaṃ BKSS_20.380c
sarvaṃ tad grāhayāmi sma BKSS_9.56a
sarvaṃ tad viditaṃ mama BKSS_18.526d
sarvaṃ paśyati yenārthaṃ BKSS_18.521c
sarvaṃ pratyakṣam eva te BKSS_5.317d
sarvaṃ saṃpādayāmi te BKSS_3.64d
sarvaḥ saṃvidito mama BKSS_18.196b
sarvākāramanoharām BKSS_19.196b
sarvā tābhyām apūrveva BKSS_23.92c
sarvādhyakṣagaṇāgraṇīḥ BKSS_19.177b
sarvān āliṅgya sarvāṅgaiḥ BKSS_20.385a
sarvān saṃyamya śilpinaḥ BKSS_5.273b
sarvārthānām asau hetur BKSS_21.15c
sarvāhṇena nirākṛtāḥ BKSS_18.570d
sarvendriyārthajanitāni hi sevyamānā BKSS_20.438c
sarve mohāndhamānasāḥ BKSS_22.153b
sarve yāntu yathāyatham BKSS_18.88d
sarve saniyamāḥ sthitāḥ BKSS_5.56d
sarve haripuraḥsarāḥ BKSS_20.105b
sarve hariśikhādayaḥ BKSS_6.13d
sarvair api surair iti BKSS_9.62d
sarvaiḥ sarvā sukheditā BKSS_10.122b
sarvotsāhavighātakṛt BKSS_18.435b
sarvopari sthite bhānau BKSS_18.185c
sarvo hi viniyogārtham BKSS_24.5a
salajjāḥ suhṛdas tava BKSS_17.127b
salilasnapitādharā BKSS_11.50d
salilasvacchakuṭṭimām BKSS_17.79b
salilaiḥ kāṃsyapātrasthair BKSS_20.250a
salilaugha ivolbaṇaḥ BKSS_18.84d
savāḍavam upāsarpan BKSS_19.11c
savikāratanūruhaḥ BKSS_17.144b
savikāsaiḥ satoṣeva BKSS_10.194c
sa vidyādharakuñjaraḥ BKSS_3.105b
sa vidyādharam ādiśat BKSS_9.21d
sa vidyādharasundaraḥ BKSS_9.68b
savinodau jagāhāte BKSS_22.7c
savipañcīsvanaṃ muhuḥ BKSS_2.30b
saviṣāda ivāvadat BKSS_18.30d
saviṣādam abhāṣata BKSS_5.227d
saviṣādam abhāṣata BKSS_22.157b
saviṣādo nyavedayat BKSS_2.34b
sa vihasya nṛpeṇokto BKSS_5.246a
sa vihasyedam abravīt BKSS_11.14d
sa vihasyedam uktavān BKSS_9.33b
sa vihasyoktavān pūrṇaḥ BKSS_5.58a
savīṇādattako 'haṃ tu BKSS_17.159a
saveṇunisvanaṃ svānaṃ BKSS_18.580c
savedaḥ ko hi nirvedaṃ BKSS_21.153c
sa vaidyaiḥ pratyuvāca tān BKSS_22.115b
savyājam iva vācakam BKSS_22.55d
savratais tu catasro 'pi BKSS_6.16c
savrīḍān iva pṛṣṭavān BKSS_15.51b
saśarīrā- iva nyastā- BKSS_10.62c
saśarīreva cārutā BKSS_14.84b
saśarīraiḥ śarīribhiḥ BKSS_20.347b
saśastrapuruṣavrāta BKSS_20.96a
saśiraḥkampam uktavān BKSS_9.48d
saśiṣyavargaṃ pitaraṃ BKSS_4.114c
sa śṛṇvan paṭuśiñjitam BKSS_19.164b
sa śokas tāsu dṛṣṭāsu BKSS_18.343a
saśokā gaṅgadattāpi BKSS_18.99c
saśoke pārthivātmaje BKSS_19.155b
sa sa evaivam abravīt BKSS_18.221d
sasattvā samapadyata BKSS_5.184d
sasapatnau bhaviṣyataḥ BKSS_13.28d
sa samāhṛtavān kāntāḥ BKSS_10.182c
sa sarvaṃ draviṇaṃ tadā BKSS_23.29b
sasahāyāham āyātā BKSS_19.146c
sasaṃdehe 'pi cetasi BKSS_10.36b
sasaṃbhramaiś ca tair uktaḥ BKSS_18.126a
sa saṃsāram amanyata BKSS_3.42d
sasaṃskāram upādade BKSS_17.180d
sasāntvaṃ cābravīd aṅga BKSS_22.292a
sasārābharaṇāmbaram BKSS_18.383d
sa siddha iva kiṃkaraḥ BKSS_4.120b
sasiṃhāsanam āsthānaṃ BKSS_1.63c
sa sumaṅgalam uktavān BKSS_19.138b
sa suyāmunadanteti BKSS_11.6c
sasuvarṇamanorathaiḥ BKSS_18.457d
sasuhṛt pānam ācaram BKSS_15.60d
sasainyaḥ prasthitaḥ puraḥ BKSS_19.162d
sasmitas tām abhāṣata BKSS_22.308d
sasmitāś cainam abruvan BKSS_22.290d
sa svatantraḥ pravartatām BKSS_10.151d
saha kālam ayāpayat BKSS_4.20d
saha gandharvadattayā BKSS_19.2b
saha gandharvadattayā BKSS_19.29b
saha cāvantināthena BKSS_3.84c
sahajaṃ karma sādhubhiḥ BKSS_18.104b
sahajaṃ hi tyajan vṛttaṃ BKSS_22.36c
sahajākāravañcitām BKSS_4.126b
sahajāmātṛkānītā BKSS_22.307c
sahajāyām aśobhinā BKSS_7.12b
sahajāhāryamādhurya BKSS_17.29a
sahajair iva vaivarṇya BKSS_11.47c
sahajñānaprayogābhyāṃ BKSS_23.110c
saha tat samagacchata BKSS_20.140b
saha tena sa potena BKSS_4.22c
sahadūtasamāgamam BKSS_22.68d
sahanandopanandaś ca BKSS_24.18c
saha nāgarakair iti BKSS_19.47d
saha nirgamya bhāṣate BKSS_5.27b
saha putramanorathaiḥ BKSS_4.64d
saha pautreṇa vadhvā ca BKSS_18.146c
saha bālavasantena BKSS_22.78c
saha bhrātrā balīyasā BKSS_15.155b
saha mātaṅgasaṃghena BKSS_3.33c
saharāgaḥ sacetanaḥ BKSS_3.17b
saha vārāṇasīṃ gataḥ BKSS_5.234d
saha vāsavadattayā BKSS_5.16b
saha viśarīrayā dayitayā virasān divasān BKSS_11.107b
saha saṃgatir īdṛśī BKSS_19.150d
saha saṃbandhakaḥ kṛtaḥ BKSS_22.25b
sahasākṛṣya nīyate BKSS_21.134d
sahasāgaradigdeśaṃ BKSS_19.107c
sahasā jṛmbhatām iti BKSS_20.283d
sahasā tena cotkṣipto BKSS_20.285a
sahasā pratibuddhaś ca BKSS_15.69c
sahasā pramadāveṣam BKSS_19.2c
sahasaivābhyabhūyata BKSS_1.41d
sahasaivedam āyātaṃ BKSS_3.24c
sahasrakaramaṇḍalam BKSS_20.139d
sahasraguṇamūlyāni BKSS_5.226a
sahasraguṇalābhaṃ tad BKSS_18.694c
sahasratritayaṃ jitaḥ BKSS_23.61d
sahasratritayaṃ mayā BKSS_23.62b
sahasram api caurāṇāṃ BKSS_18.204a
sahasrākṣam ivākarot BKSS_7.12d
sahasrāṇi samṛddhāni BKSS_18.197c
sahasrair divasavyaye BKSS_18.94b
sahasva divasān iti BKSS_10.229d
sahāsayā ca sahasā BKSS_4.41a
sahāsmābhis tam uddeśaṃ BKSS_9.32a
sa hi veśyāhṛtāśeṣa BKSS_18.282a
sa hīha paraloke ca BKSS_18.97c
sa hetur asya duḥkhasya BKSS_10.224a
sahaiva dhanatṛṣṇayā BKSS_18.482d
saṃkaṭād uddharann itaḥ BKSS_19.177d
saṃkaṭān auṣṭrakaukṣakaiḥ BKSS_18.586d
saṃkalpacakṣuṣā paśyann BKSS_19.113c
saṃkalpajanmanānalpaṃ BKSS_18.65c
saṃkalpad atibhīṣaṇāt BKSS_1.78b
saṃkalpaṃ kāritā tvayi BKSS_18.65d
saṃkāra iva dṛśyate BKSS_20.91d
saṃkārasthagitājirām BKSS_18.155d
saṃkāsya śuddhakaṇṭhaś ca BKSS_10.29c
saṃkucanti sma nāgarāḥ BKSS_17.102b
saṃkocitajagacchāye BKSS_18.185a
saṃkocyāṅgam apāsarat BKSS_19.69d
saṃkṣiptam adhitiṣṭhantī BKSS_14.93a
saṃkṣiptavastu ramye 'rthe BKSS_10.153c
saṃkṣiptā ca nirastā ca BKSS_18.354c
saṃkṣepatas tu vakṣyāmi BKSS_11.69a
saṃkṣepaḥ śrūyatām ayam BKSS_18.332b
saṃkṣepād avadhāryatām BKSS_5.79b
saṃgato gaṅgadattayā BKSS_18.525d
saṃgamāśādhanaprāṇā- BKSS_19.157c
saṃgītaṃ śrāvyatām iti BKSS_5.144d
saṃghaṭṭitanadāmbhasam BKSS_5.118d
saṃghātakṛtasaṃhatim BKSS_5.39b
saṃcacāra śanaiḥ śanaiḥ BKSS_1.18d
saṃcaraty ākulākulaḥ BKSS_22.185b
saṃcaranto bahūn deśāṃś BKSS_15.116a
saṃcarann iva nandane BKSS_18.509d
saṃcaran mandiraṃ ahaṃ BKSS_10.37c
saṃcārayati karṇāntaṃ BKSS_7.40c
saṃcāraya sutān iti BKSS_20.377d
saṃcārayitum akṣamā BKSS_20.376d
saṃcārimerukūṭābham BKSS_8.7a
saṃjayasya vacaḥ kaṣṭe BKSS_15.105c
saṃjñayā yajñaguptaṃ tu BKSS_22.87c
saṃjñānāśāt kṣaṇaṃ tataḥ BKSS_1.14b
saṃjñāyāpi manoharaḥ BKSS_19.63d
saṃtatānantavṛttāntāṃ BKSS_8.26a
saṃtatānīty acintayat BKSS_10.183d
saṃtatān haimarājatān BKSS_1.2b
saṃtatāśrujalāsāra BKSS_5.235c
saṃtatāḥ saṃnidhīyante BKSS_18.216c
saṃtatāḥ sādhusaṃpadaḥ BKSS_19.182d
saṃtatair lekhahāribhiḥ BKSS_18.657b
saṃtatair vayam ākrāntāḥ BKSS_20.421c
saṃtatair vitatā rathyā BKSS_20.40c
saṃtapantīva me manaḥ BKSS_7.61d
saṃtapteva vaśā hrade BKSS_14.42d
saṃtapto bhānubhānubhiḥ BKSS_20.264d
saṃtāpam apanetuṃ ca BKSS_20.20a
saṃtāpayati mām iti BKSS_3.21b
saṃtuṣṭo grāmavāsobhir BKSS_21.105c
saṃtuṣṭo hi patis tvayā BKSS_12.53d
saṃterus te mahodadhim BKSS_19.132d
saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais BKSS_22.312c
saṃtoṣo mandaroṣatā BKSS_21.16b
saṃtrāsapraskhaladgiraḥ BKSS_5.197d
saṃdarśitapathā yathā BKSS_17.150b
saṃdigdhapadapañcakaḥ BKSS_23.36d
saṃdiśed yadi nāmāsāv BKSS_22.26a
saṃdihann iva pṛcchati BKSS_16.10d
saṃdihanmānasasyeti BKSS_5.292a
saṃdeśaśravaṇāt tena BKSS_11.49c
saṃdeśaṃ dūtasaṃnidhau BKSS_22.43d
saṃdeśena tvadantikam BKSS_16.90b
saṃdehavinivṛttaye BKSS_15.128b
saṃdehaś cedamī sarve BKSS_3.122a
saṃdehaś ced imāṃ pṛccha BKSS_5.160a
saṃdehaś ced iyaṃ mudrā BKSS_11.53c
saṃdehaś cen nirīkṣasva BKSS_3.82a
saṃdehādhīnamānasaḥ BKSS_15.71d
saṃdehādhyāsitaṃ manaḥ BKSS_10.35b
saṃdhātā gomukhaś ceti BKSS_10.244c
saṃdhyāraktataraṃ karam BKSS_5.21b
saṃnāhachadmanā tasmai BKSS_6.10c
saṃnāhaṃ dattavān iti BKSS_5.64d
saṃnikarṣād apakramya BKSS_4.126c
saṃnikṛṣṭāgatā priyā BKSS_18.335d
saṃnidhāpitapotena BKSS_19.192c
saṃnidhau ciram āsitum BKSS_12.18b
saṃnidhau buddhavarmaṇaḥ BKSS_22.74b
saṃnipāto mahān datto BKSS_2.38c
saṃnipātya pracoditāḥ BKSS_5.196b
saṃniviṣṭaṃ ca tat tantram BKSS_20.419a
saṃniviṣṭaṃ padadvayam BKSS_9.15d
saṃniviṣṭānukālindi BKSS_4.14c
saṃniveśaḥ parāyaṇaḥ BKSS_5.102d
saṃpadyate ca naḥ kiṃcin BKSS_5.205a
saṃpātahrādabhīṣaṇe BKSS_15.10b
saṃpādayati śabdo 'bhūd BKSS_17.110c
saṃpratiṣṭhāsamāno 'pi BKSS_21.73c
saṃpraty eva taraṃgeṇa BKSS_18.688c
saṃpradānair atoṣayat BKSS_2.72d
saṃpradhārya tayā sārdham BKSS_10.233c
saṃpramardantam adrākṣīn BKSS_3.10c
saṃprasāritamānasāḥ BKSS_20.237d
saṃprasthāpya manaḥ pūrvaṃ BKSS_11.1c
saṃprāpaṃ sumahatsaraḥ BKSS_18.185d
saṃbandhābhāvam atyantaṃ BKSS_21.17c
saṃbandhibhyaḥ pradarśitaḥ BKSS_22.76d
saṃbhavagrāmam āsadam BKSS_20.288d
saṃbhavaḥ sarvasādhūnāṃ BKSS_23.9c
saṃbhāntajanavīkṣitaḥ BKSS_5.95b
saṃbhāvayati mām iti BKSS_13.49d
saṃbhāvayatu nāmeyam BKSS_18.292a
saṃbhāvayatu mām iti BKSS_10.174d
saṃbhāvitaguṇāḥ sadbhir BKSS_23.4c
saṃbhāvitatamas teṣāṃ BKSS_17.109c
saṃbhāvitasvasāreṇa BKSS_20.221c
saṃbhāvyaguṇasaṃpadau BKSS_23.87b
saṃbhāvya vadhabandhane BKSS_22.291b
saṃbhāvyavyasanadhvaṃsaṃ BKSS_18.664c
saṃbhāvyā nabhasā gatiḥ BKSS_16.26b
saṃbhāṣaṇapariṣvaṅga BKSS_18.596a
saṃbhāṣitasabhāsadā BKSS_20.199b
saṃbhāṣyā gaṇikā tvayā BKSS_22.236d
saṃbhogamṛditāmbaraḥ BKSS_7.43b
saṃbhogaramaṇīyaiś ca BKSS_19.148a
saṃbhogair varjitaḥ kṛtaḥ BKSS_20.407d
saṃbhramabhrāntacakṣuṣā BKSS_14.80b
saṃbhramabhrāntadigbhāgaḥ BKSS_18.209c
saṃbhramotkarṇayā mayā BKSS_20.192b
saṃbhrānta idam abravīt BKSS_4.126d
saṃbhrāntamatir uktavān BKSS_13.17d
saṃbhrāntamatprayuktā ca BKSS_20.294a
saṃbhrāntavyāghravāladhim BKSS_20.378b
saṃbhrāntaś ca vilakṣaś ca BKSS_11.35c
saṃbhrāntaiḥ sa nivāritaḥ BKSS_5.159b
saṃmantrya gurubhiś ca te BKSS_18.640b
saṃmānanavimānane BKSS_20.46d
saṃmānayata mām iti BKSS_11.49d
saṃmīyate sma nāṅgeṣu BKSS_5.219c
saṃmukhīnair ihāntare BKSS_18.457b
saṃmṛṣṭabhojanasthāne BKSS_16.79a
saṃmohadhvāntasaṃcayāḥ BKSS_15.142b
saṃyamya prāpyatām ayam BKSS_3.91b
saṃraktāc ca tatas trasan BKSS_9.99b
saṃrabdhālohitānanāḥ BKSS_6.31b
saṃlohititapallavam BKSS_4.56b
saṃvatsaratraye 'tīte BKSS_14.12a
saṃvatsaram ayāpayat BKSS_21.120d
saṃvatsaram ayāpayam BKSS_7.32d
saṃvatsaraśatāyatāḥ BKSS_1.46d
saṃvāditasvavṛttena BKSS_18.685a
saṃvāhakaviśeṣeṇa BKSS_10.141c
saṃvāhanam aninditam BKSS_10.148d
saṃvāhayitum ārabdhā BKSS_10.152c
saṃvāhitavatī ciram BKSS_20.248d
saṃvijñāpayatām idam BKSS_4.21d
saṃvidhattāṃ bhavān iti BKSS_10.241d
saṃvellitakaraḥ karī BKSS_3.15b
saṃśayāne kṣaṇaṃ mayi BKSS_10.82b
saṃśayāmṛṣṭamānasaḥ BKSS_2.54b
saṃsāra iva yoginā BKSS_19.40d
saṃsevyāḥ sevakair iti BKSS_23.118d
saṃskāraṃ sodakakriyam BKSS_20.434d
saṃskārān dṛṣṭavān asmi BKSS_10.98c
saṃstutasyaitarasya vā BKSS_18.137b
saṃsthātrayaparaṃ dhruvam BKSS_21.148b
saṃspṛśya śirasā mahīm BKSS_3.15d
saṃhatāv api dharmārthāv BKSS_18.145c
saṃhatya madhurādibhiḥ BKSS_18.53b
saṃharan vā muhūrtakam BKSS_5.124b
sā kadācit kathaṃcit taṃ BKSS_12.45a
sā kadācin mayā pṛṣṭā BKSS_18.542a
sākarod iti niścitya BKSS_4.102a
sā kaleva kalāvataḥ BKSS_20.245b
sākīrṇā devanavyagraiḥ BKSS_23.35a
sākrandāgamad āśramam BKSS_14.65d
sākrandāt saṃbhavagrāmāt BKSS_21.5c
sākrandāyāḥ puro mama BKSS_18.688b
sākrandā sā tam abravīt BKSS_19.150b
sākṣamālākamaṇḍalum BKSS_12.51d
sākṣiṇaś cāyam āha yān BKSS_20.198b
sākṣiṇo 'pi vimohitāḥ BKSS_5.148d
sākṣiśākhāmṛgāṇḍajān BKSS_12.63d
sā gatvā manyubhāreṇa BKSS_14.42a
sā gatvāmbaravartmanā BKSS_20.183b
sāgarasya kuṭumbaṃ tat BKSS_18.283c
sāgaraṃ tena yātena BKSS_22.3a
sāgarākāram āpaṇam BKSS_18.369d
sāgarāgādhamānasaḥ BKSS_22.2d
sāgare cāmbarasthire BKSS_19.100b
sāgareṇa ca yā kanyā BKSS_18.286a
sāgareṇa nirastā ca BKSS_18.286c
sāgaropāntakānanāt BKSS_19.173d
sāṅgaṇoṭajabhūmayaḥ BKSS_20.237b
sāṅgasya sukharāgāder BKSS_21.17a
sā ca tadguṇabhūyiṣṭhāṃ BKSS_14.85a
sā ca niśceṣṭanābhavat BKSS_22.111b
sā ca nīcair avocata BKSS_18.675d
sā ca pitrā pratiśrutā BKSS_18.279d
sā ca mām ity abhāṣata BKSS_18.264d
sā ca yātreyam āyātā BKSS_19.28c
sā ca rāgagrahāviṣṭā BKSS_21.82c
sā ca saṃpāditāmātyaiḥ BKSS_5.91c
sā cākhaṇḍaśarīreṇa BKSS_22.197a
sā cāvocac caturveda BKSS_21.153a
sā cāha prabhavantīva BKSS_20.4a
sā cāhaṃ ca tataḥ prītau BKSS_16.32a
sā citraṃ cakravartinaḥ BKSS_4.12d
sācī duhitaraṃ priyām BKSS_10.193b
sā cemāṃ vāmalocanām BKSS_7.18d
sā tatas tān alaṃkārān BKSS_20.207a
sā tatas tām abhāṣata BKSS_22.283d
sā tataḥ kundamālikā BKSS_22.21d
sā tathāpi priyā priyā BKSS_20.335b
sā tad gāyati gītakam BKSS_16.87d
sā tam ucchalitaṃ dṛṣṭvā BKSS_22.157a
sā taṃ kurubhakaṃ tyaktvā BKSS_22.188a
sā taṃ putraṃ samarpayat BKSS_22.23d
sā tāv uvāca saṃbhrāntā BKSS_3.79a
sā tāsāṃ bālaśīlatā BKSS_20.258d
sā tāṃ dṛṣṭvā tathāvidhām BKSS_22.280b
sā tu kāpālikenoktā BKSS_21.147a
sā tu kṛtrimasaṃtrāsa BKSS_21.102a
sā tu tat paruṣaṃ śrutvā BKSS_4.96a
sā tu nirvartitasvārthā BKSS_10.239a
sā tu niṣkramya saṃbhrāntā BKSS_18.158a
sā tu māṃ praṇataṃ dūrād BKSS_20.324a
sā tu labdhasamāśvāsā BKSS_20.218a
sā tu saṃtyījatā nidrāṃ BKSS_13.47a
sā tu saṃdhyām upāsīnaṃ BKSS_3.50a
sā tu saṃvāhya caraṇau BKSS_10.144a
sā tu suprabhayā nītvā BKSS_18.558a
sā tu sthitvā kṣaṇaṃ tūṣṇīṃ BKSS_3.28a
sā tv abhāṣata saṃbhrāntā BKSS_21.97a
sātha paścānmukhī sthitvā BKSS_20.118a
sātha prajñāvacaḥśūnyāṃ BKSS_17.103a
sātha pravahaṇārūḍhā BKSS_3.32a
sātha prasārayat svinnaṃ BKSS_18.305c
sātha mānarthakaṃ jñātvā BKSS_18.297c
sātha vyajñāpayat prahvā BKSS_4.104a
sāthāgacchad vaṇikkanyā BKSS_22.299a
sāthāpṛcchat pure ṣaṣṭhe BKSS_18.301a
sādareṇa rumaṇvatā BKSS_8.22d
sādareṇaiva dattakaḥ BKSS_20.329b
sā dineṣu gamiṣyatsu BKSS_20.109c
sādudāso 'ham eveti BKSS_18.291a
sā dūrād eva māṃ dṛṣṭvā BKSS_4.29a
sādṛśyabhrāntivañcitā BKSS_22.163b
sā dṛṣṭā sthavirā mayā BKSS_20.97d
sādhakaṃ siddhinistriṃśam BKSS_20.96c
sādhayitvā tathā pretaṃ BKSS_20.116c
sādhavas tāvad āsatām BKSS_21.42b
sādhavaṃ na bhavādṛśāḥ BKSS_15.142d
sādhāraṇakalatrāṇām BKSS_20.255a
sādhāv apakṛtaṃ yathā BKSS_18.307d
sādhitaṃ bhavatā yac ca BKSS_23.68c
sādhitā ca vilāsinī BKSS_18.86d
sādhitādeśam āgatam BKSS_20.99b
sādhitā yakṣakanyakā BKSS_18.81d
sādhukāraśruter lubdhaḥ BKSS_15.118a
sādhu kṣatriyakuñjara BKSS_15.75b
sādhudharmārthasarvārthaḥ BKSS_18.276a
sādhunārādhitas tathā BKSS_20.436b
sādhunindāviśāradam BKSS_15.141d
sādhubhir varjyamānasya BKSS_20.409c
sādhubhis tvādṛśair iti BKSS_22.226d
sādhubhiḥ kathyamānāni BKSS_12.37c
sādhuvṛttā- dvijātayaḥ BKSS_23.84d
sādhuvṛttām alajjayat BKSS_4.85d
sādhu śocyo bhaviṣyasi BKSS_21.43d
sādhu sādhu mahāprājñe BKSS_22.178a
sādho yadi na doṣo 'sti BKSS_23.42c
sādhor yasyābhavad bhuvi BKSS_18.4d
sādho sādhvī vipadbandhuḥ BKSS_18.340c
sādhoḥ kiṃ duṣkṛtaṃ tasya BKSS_22.170c
sādhyate tac ca tair iti BKSS_22.285d
sādhvāsād ūrdhvamūrdhajaḥ BKSS_18.266b
sānaṅgābhyaṅgacāruṇā BKSS_18.304d
sānayad divasān bahūn BKSS_22.214d
sā nāgarakatā matā BKSS_9.34d
sā nivṛttā pravṛtto 'haṃ BKSS_18.178c
sānukampāya pṛcchate BKSS_18.225b
sānudāsa iti prāṃśuḥ BKSS_18.358c
sānudāsam athāvocaṃ BKSS_19.45a
sānudāsaś ca rūpeṇa BKSS_18.280a
sānudāsaś ca sānugaḥ BKSS_17.161b
sānudāsas tato vīṇāṃ BKSS_17.143a
sānudāsas tathāguṇaḥ BKSS_18.14d
sānudāsas tapasvikaḥ BKSS_18.408b
sānudāsasya duḥśravam BKSS_18.283b
sānudāsaḥ pitā tvayā BKSS_18.540b
sānudāsaḥ pipāsitaḥ BKSS_18.70b
sānudāsaḥ pibatv iti BKSS_18.50d
sānudāsaḥ punaḥ potam BKSS_18.367c
sānudāsaḥ sa evāhaṃ BKSS_18.297a
sānudāsaḥ sa evāhaṃ BKSS_18.415c
sānudāsaḥ sutas tayoḥ BKSS_18.295b
sānudāsaḥ suhṛnmadhye BKSS_18.82c
sānudāsā kva yāsīti BKSS_18.187c
sānudāsābhyanujñātāḥ BKSS_17.62a
sānudāsāya kalpitā BKSS_18.286b
sānudāsārtham āgatāḥ BKSS_18.410b
sānudāsena kiṃ tava BKSS_18.359b
sānudāsena dāruṇaḥ BKSS_17.73b
sānudāsena duḥsādhyā BKSS_18.81c
sānudāso namaskṛtya BKSS_18.2c
sānudāso bhavatv iti BKSS_18.10d
sānudāso bhavān iti BKSS_18.142d
sānudāso 'yam ānītaḥ BKSS_18.31c
sānudāso vaṇikpatiḥ BKSS_16.82b
sānudāso vaṇigdṛṣṭas BKSS_18.399c
sānurāgam ahaṃ ca tām BKSS_12.74b
sānur nāma digambaraḥ BKSS_18.7b
sāntarduḥkhaṃ mahatsukham BKSS_18.233b
sāntarhāsam avocata BKSS_15.21b
sāntasaṃtāpakasparśam BKSS_18.519c
sāntaḥkarmārikābhiś ca BKSS_18.130a
sāntaḥpuraparīvāraḥ BKSS_5.284a
sāntaḥsmitamudāhṛtam BKSS_22.189b
sāntevāsinam āsīnaṃ BKSS_22.191c
sāntevāsī yadṛcchayā BKSS_4.117b
sāntvabālātapasparśān BKSS_20.182c
sāndracandraprabhājiti BKSS_10.130b
sāndraśubhrasudhaṃ śiraḥ BKSS_20.20d
sāndrahemaprabhāpiṅgaṃ BKSS_19.92c
sāndraṃ maddarśanād eva BKSS_15.86a
sāparāṅmukhayor jaṅghe BKSS_18.678c
sāpāśrayam apāśrayam BKSS_10.139d
sāpi kasyāparasyeti BKSS_22.17c
sāpi tatraiva dolāyāṃ BKSS_19.51a
sāpi padmeva padminīm BKSS_19.80b
sāpi pratyupakārāya BKSS_18.74c
sāpi labdhābhyanujñānā BKSS_14.78c
sāpi saṃpādyatām iti BKSS_5.189d
sāpi saṃmānayatv iti BKSS_18.104d
sāpi sārdhapayaḥpātrā BKSS_18.614c
sā pūrvaṃ nṛtyatām iti BKSS_11.5d
sāpy anāgatm āgatā BKSS_20.118d
sāpy asaktā parīkṣitum BKSS_14.108b
sā pragalbhāpi gāndhāram BKSS_17.148a
sā pragalbhābhisārikā BKSS_1.23b
sā pratasthe sapiṇḍikā BKSS_22.264d
sā praviśya pratīhāryā BKSS_5.27a
sā praviṣṭānivāritā BKSS_18.624d
sā prasāritapāṇikā BKSS_18.336b
sā prātaḥ prāviśat puram BKSS_22.184d
sā priyā priyavādinī BKSS_20.188b
sāphalyam upapādyatām BKSS_18.33d
sāphalyaṃ kriyatām adya BKSS_18.17c
sābravit suṣṭhu paśyāmi BKSS_5.239a
sābravīj jālam apy etad BKSS_10.251a
sābravīt kaṣṭam āyātam BKSS_10.134a
sābravīt kaḥ karotu vaḥ BKSS_10.140b
sābravīt kiṃ mamādyāpi BKSS_3.46a
sābravīt kṛtapuṇyābhiḥ BKSS_4.107a
sābravīt sahasāyāta BKSS_4.59a
sābravīd atha vidyānām BKSS_10.126a
sābravīd aparodho 'yam BKSS_12.75c
sābravīd alam ākarṇya BKSS_10.175a
sābravīd eṣa me bhartā BKSS_21.151a
sābravīd darśitasmitā BKSS_10.146b
sābravīd vyaktam adyāpi BKSS_13.10a
sābravīn na tvayotkaṇṭhā BKSS_10.136a
sābravīn na nasaṃbhāvyam BKSS_10.247a
sābhāṣata ruṣā nṛpam BKSS_1.14d
sābhiyogāś ca nāgarāḥ BKSS_17.78b
sābhilāṣā viśeṣeṇa BKSS_17.178c
sā bhrātaram abhāṣata BKSS_15.93b
sā madīyam uras tataḥ BKSS_10.152b
sāmarthyam anumīyate BKSS_21.85d
sāmarṣakariṇīyūtha BKSS_5.306a
sā mām arghyeṇa saṃbhāvya BKSS_18.69a
sā mām avocad bhīteva BKSS_19.13a
sā mām āhāgame kāryam BKSS_4.30c
sā mām uktavatī vācā BKSS_5.20a
sā māṃ gomayapīṭhasthaṃ BKSS_20.248a
sā māṃ lajjitam ālokya BKSS_13.50a
sā muhūrtād ivāgatya BKSS_20.193a
sā mṛgājinayātreyaṃ BKSS_5.173a
sā me buddhau sthirā sthitā BKSS_9.95b
sā me saṃpādyatām iti BKSS_4.108d
sāmbāyai dāpayitvāsyai BKSS_7.21c
sāmbhaḥsu gamitaśramām BKSS_14.45d
sāmyam eṣām akalpayan BKSS_20.402d
sāyako hi guṇenārthī BKSS_5.61a
sā yadā tan niśāśeṣam BKSS_20.158a
sā yadāha sabhāyās tat BKSS_4.27c
sāyam ādāya sā punaḥ BKSS_22.213b
sāyam āyātavān ayam BKSS_7.48b
sāyāhne prasthito grāmam BKSS_18.191c
sārathyena vikathyate BKSS_16.46d
sāram evāvadhīyatām BKSS_14.83b
sāravatprābhṛteṣu saḥ BKSS_22.86b
sāravadbhir anantaiś ca BKSS_18.609a
sāraṃ sāgarasaṃbhavam BKSS_18.672b
sāre 'rthe dṛḍhanirbandhaṃ BKSS_18.239c
sārkaṃ tad agamad dinam BKSS_22.150d
sārtavaṃ viṣayān gatāḥ BKSS_2.33b
sārthakārthaparigrahaḥ BKSS_22.2b
sārthadhvaṃsādi bhīṣaṇam BKSS_18.654b
sārthadhvaṃsāvasānāntaṃ BKSS_18.303c
sārthavāhakuṭumbinīm BKSS_22.84d
sārthavāhaḥ kṣapākṣaye BKSS_18.431d
sārthavāho 'sti sāgaraḥ BKSS_18.276b
sārthasthānād itaś campā BKSS_18.592c
sārthikād api dhāvataḥ BKSS_18.210b
sārthena sahito mayā BKSS_18.200b
sārdhaṃ makarayaṣṭyā ca BKSS_8.5a
sārdhaṃ surasamañjaryā BKSS_3.114c
sārdhaṃ hariśikhādibhiḥ BKSS_7.32b
sālaṅkārān nirāyudhān BKSS_21.28b
sāvajñānam ivābravīt BKSS_20.224d
sāvadat pālitā- yena BKSS_3.74a
sāvadhānaṃ śṛṇomy aham BKSS_11.18b
sāvitrī tena cintitā BKSS_12.54b
sāvitrī divam āśrayat BKSS_12.56b
sāvitrī nāma kanyakā BKSS_12.40b
sāvitrīm atiricyate BKSS_12.40d
sāvitrī svayam arthitā BKSS_12.46b
sāvegā vegavaty- api BKSS_14.35b
sāśam ākāśam āvṛtam BKSS_18.499d
sāśu saṃpādyatām iti BKSS_5.91b
sā śokojjhitamānasā BKSS_18.683b
sāśruśreṇiḥ savepathuḥ BKSS_14.22b
sāsannāsīnam abravīt BKSS_3.36b
sā samāśvasyatām iti BKSS_18.99d
sā sā mām āha saṃrabdhā BKSS_21.78c
sāsāraiḥ paścimānilaiḥ BKSS_20.20b
sāsicarmāsiputrikaḥ BKSS_1.18b
sāsūya iva gomukhaḥ BKSS_7.71b
sāstreṣu cāstraśastreṣu BKSS_5.109c
sāsthāno dhairyam atyajat BKSS_12.6d
sā sma vegavatīm āha BKSS_14.31a
sā ha māṃ kṣaṇam āsīnam BKSS_10.118a
sāham evaṃvidhā jātā BKSS_20.56a
sāhaṃ bhadravatī jātā BKSS_5.316a
sāhaṃ mandā tamālikā BKSS_21.155b
sāhaṃ muneḥ prasādena BKSS_3.59a
sā hi kāpālikākalpa BKSS_22.279a
sā hi kāpālikālīnā BKSS_22.245c
sā hi yuṣmākam asyāś ca BKSS_17.106c
sā hi hi mām āhvayaty eva BKSS_18.626a
sāṃkhyayogādibhir vayam BKSS_21.35b
sāṃkhyādīnām akāryatvād BKSS_2.13c
sāṃyātrika ivāmbhodhiṃ BKSS_23.5c
sāṃyātrikapates tasya BKSS_22.41a
sāṃyātrikāś ca bahavaḥ BKSS_4.33a
sikatāḥ kiṃ tad adbhutam BKSS_9.14b
siktānanapayodharā BKSS_3.65b
sicyamānaṃ tadā tadā BKSS_10.268b
sicyase gomayāmbhobhir BKSS_18.130c
sitasārasanonnadha BKSS_7.14a
sitāsitaśiroruhām BKSS_18.68b
siddhakalpaṃ ca tasyedaṃ BKSS_19.18a
siddhakalpātmasaṃkalpāḥ BKSS_5.7c
siddhapravrajitādeśa BKSS_21.90c
siddhamātaṅgavidyo 'yaṃ BKSS_3.47a
siddhayātraṃ parāvṛttam BKSS_19.89c
siddhayātreti vādinā BKSS_8.23b
siddhavidyābhir adyāhaṃ BKSS_14.36c
siddhasārthavadhajātasaṃmado BKSS_8.55c
siddhaṃ viddhi prayojanam BKSS_10.243d
siddhaṃ siddhāntavedinaḥ BKSS_18.477b
siddhādeśavacaḥ satyaṃ BKSS_5.325c
siddhādeśasya tu vacaḥ BKSS_2.79a
siddhādeśaḥ sasaṃmadaḥ BKSS_5.47b
siddhādeśena vāritaḥ BKSS_20.296d
siddhādeśo 'nuyujyatām BKSS_2.73d
siddhānām ṛṣibhiḥ saha BKSS_9.23b
siddhāntenaiva bādhyase BKSS_21.42d
siddhāṃ vidyām iva smaran BKSS_19.159b
siddhiṃ yāsyati cāvaśyaṃ BKSS_11.101c
sindūrapāṭalitakhaṇḍanaṭair naṭadbhir BKSS_18.422c
sindhudeśaṃ parityajya BKSS_21.92a
sindhudeśāya yātavān BKSS_21.130d
sindhudeśaikadeśaś ca BKSS_21.134a
sindhunā caṇḍaraṃhasā BKSS_21.134b
sindhunā dattam antaram BKSS_18.285d
sindhubhaṅgāgratāraṇīm BKSS_18.628d
sindhur uttāryatām iti BKSS_18.672d
sindhurodhaḥ smarāmi sma BKSS_18.621c
siprātaṭe niviṣṭaṃ ca BKSS_22.90a
siraḥ kaṇḍūyamānena BKSS_18.341c
siṃhaphūtkāraghorayā BKSS_15.90d
siṃhaśatrur atha tāmiṣuṃ mudā BKSS_8.55a
siṃhaśatrur avocat taṃ BKSS_8.35a
siṃhaśāvas tato bhūtvā BKSS_5.45a
siṃhādivyālavellitaḥ BKSS_5.151b
siṃhāsanatalaṃ gataḥ BKSS_2.83d
siṃhāsanatalād eva BKSS_2.84c
siṃhāsanam api kṣipram BKSS_2.65a
siṃhāsanam avantiyam BKSS_2.92d
siṃhāsanam udaṅmukhaḥ BKSS_1.90b
siṃhāsanād avaplutya BKSS_2.87c
sīdad gurutarārthānāṃ BKSS_18.651c
sīmantonnayanāntakarmaviratāv autsukyagarbhā purī BKSS_5.326a
sīmānte nihitaṃ tayā BKSS_22.218d
sīramantaḥ sasaṃkaṭāḥ BKSS_20.262d
sīvyantām ajinair bhastrās BKSS_18.487c
sukumāram atāḍayam BKSS_18.481d
sukumāramarutprāptam BKSS_10.86c
sukumārikayādiṣṭāḥ BKSS_19.130a
sukumārikayā hṛtaḥ BKSS_19.200b
sukumārikayoditaḥ BKSS_19.123b
sukṛtī saṃprayujyate BKSS_15.82d
sukhaduḥkhābhibhāvinīm BKSS_20.29d
sukham āsāditaṃ yataḥ BKSS_10.13b
sukham āsitum icchasi BKSS_10.217d
sukham āstāṃ bhavān iti BKSS_5.323d
sukham īdṛśam iṣyate BKSS_18.26b
sukham eva nirākṛtam BKSS_18.18b
sukhasaṃvaraṇāyāsād BKSS_24.15c
sukhasupteti cānena BKSS_20.76a
sukhasya parivarjanam BKSS_18.21b
sukhasya mahato dadhyau BKSS_1.45c
sukhahetur anuttaraḥ BKSS_5.4b
sukhaṃ cānububhūṣatā BKSS_2.5d
sukhaṃ jīvanti nistrapāḥ BKSS_17.93d
sukhaṃ tiṣṭhati mā bhūt tad BKSS_20.312c
sukhaṃ duḥkhaṃ viparyayaḥ BKSS_21.16d
sukhaṃ naḥ sevituṃ kālo BKSS_7.77a
sukhaṃ nālabhatāthainam BKSS_2.47c
sukhaṃ vihitasaṃbhāre BKSS_8.24a
sukhaṃ sa paramaṃ sukhī BKSS_24.15b
sukhaṃ supyāstam ity uktvā BKSS_11.70c
sukhānāṃ copahartāraṃ BKSS_21.164c
sukhāny anubhaviṣyāmi BKSS_10.183c
sukhāya prāṇinām iti BKSS_18.97d
sukhāyamānaṃ madhurair BKSS_10.54c
sukhāya śuddhāya ca kundamālikām BKSS_22.311b
sukhāsīnam aharmukhe BKSS_12.1b
sukhāsvādair amānuṣaiḥ BKSS_18.534b
sukhināṃ parameśvaraḥ BKSS_23.117d
sukhibhiḥ sa hi nirdiṣṭaś BKSS_5.4c
sukhoṣṇaiḥ salilair asau BKSS_22.183b
sugataṃ saugatā- iva BKSS_18.418b
sugandhikusumārcitām BKSS_17.143b
sugandhitāpradhānaṃ ca BKSS_19.139c
sugandhisnehadhāriṇaḥ BKSS_10.128b
sugarbhasthasuto mahīm BKSS_5.322d
sugṛhītābhidhānasya BKSS_1.36a
sujāte kundamālike BKSS_22.178b
sutarām andhabuddhayaḥ BKSS_6.30d
sutarām upacīyante BKSS_22.62c
sutarāṃ tena tenāsya BKSS_20.214c
sutasaṃprāptiphalaṃ kriyāvicāram BKSS_4.132d
sutājinavatī nāma BKSS_20.111a
sutā trailokyasundarī BKSS_16.82d
sutā dattā mayā tubhyam BKSS_3.119c
sutādoṣavipākaṃ ca BKSS_5.245c
sutā nalinikā nāma BKSS_19.174a
sutā me dīyatām iti BKSS_12.41d
sutāya sānudāsāya BKSS_18.279c
sutā locanadurbhagā BKSS_4.86d
sutā vā vyavahāro vā BKSS_20.177c
sutā vegavataḥ sutā BKSS_15.16b
sutā surasamañjarī BKSS_3.25d
sutāṃ caṇḍam abhartsayat BKSS_4.95b
sutāṃ durlabhikām iti BKSS_12.13d
sutāṃ yāti prajāpatiḥ BKSS_1.26d
sutena mama nīcakaiḥ BKSS_5.114b
sutau jātau guṇāmbudhī BKSS_1.6d
sudīrghaṃ kālam apsarāḥ BKSS_9.83d
suduṣtoṣam atoṣayat BKSS_13.3d
suduḥśravam idaṃ śrutvā BKSS_1.28a
sudūre tāv upāsatām BKSS_10.108b
sudūre mucyatām iti BKSS_18.494d
sudṛṣṭaḥ kriyatām iti BKSS_5.232d
sudṛṣṭaḥ kriyatām iti BKSS_5.263d
sudevaduhitaḥ kvāsi BKSS_20.244a
sudhāṃ gṛhapater gṛham BKSS_17.58b
sundarīty avadāva tām BKSS_18.677d
supiṣṭamiṣṭakākṣodam BKSS_23.49c
suptaṃ ca na parityajet BKSS_10.69b
suptā kila pṛthak kṣaṇam BKSS_19.198d
suptā- jāgarikāḥ kṣitau BKSS_20.34b
suptā bhartuḥ parāṅmukhī BKSS_20.47d
suptā vegavatī pṛthak BKSS_15.68d
suptena priyayā sārdham BKSS_18.354a
suprabhātha muner asya BKSS_18.549a
suprabhām aciraprabhām BKSS_5.298b
suprabhāyāṃ tu yā kanyā BKSS_18.561a
suprātaḥ prāviśaṃ campāṃ BKSS_18.606c
suprāpaṃ prājñasotsāhaiḥ BKSS_18.530c
subhagaṃ karaṇaṃ yad yat BKSS_20.214a
subhagāṅgi virājate BKSS_20.206d
subhagānilacandanān BKSS_20.1d
subhagenātha sāmbhasā BKSS_3.14b
subhage nirvikāratvād BKSS_12.73c
sumaṅgalapuraḥsaraḥ BKSS_19.75b
sumaṅgalam apūjayat BKSS_19.73d
sumaṅgalena sā coktā BKSS_19.197a
sumaṅgalo 'py anujñātaḥ BKSS_19.69a
sumanogandhadhūpādyais BKSS_19.78c
sumanogandhasaṃvādī BKSS_19.72c
sumahābalamātṛkaḥ BKSS_20.131d
sumuhūrtam udīkṣyatām BKSS_20.365d
sumerugurucetasaḥ BKSS_18.174d
sumeruṃ maghavān iva BKSS_2.9d
sumeror iva nirjharaiḥ BKSS_20.26d
suyamunam athāruhya BKSS_5.94a
suyāmunasthas tatrastham BKSS_8.10a
suratānubhave yogyaṃ BKSS_9.101a
suraviprān apūjayat BKSS_5.81d
suraviprān avandiṣi BKSS_7.29d
surān iva surāṅganāḥ BKSS_19.130d
surāṣṭraviṣayaṃ gataḥ BKSS_5.201d
surāsuranarāṇāṃ hi BKSS_19.115a
surāsuroragastrīṇāṃ BKSS_10.191a
surāsmaraparāyaṇaḥ BKSS_18.120d
surūpaḥ śilpidārakaḥ BKSS_5.202b
surūpaḥ sādhuvṛttaś ca BKSS_4.110c
surūpeṇa kalāvidā BKSS_22.197b
surendram iva bhāsvaram BKSS_18.607d
surohakam abhāṣata BKSS_3.28d
surohakas tu taṃ dṛṣṭvā BKSS_3.27a
survijñānam ayāvanaiḥ BKSS_5.251d
sulabhā kim utāsanam BKSS_17.64d
sulabhānto varaṃ śāpo BKSS_4.8c
sulabhā sukumārikā BKSS_19.87d
suvarṇatāratāmrāṇi BKSS_10.95c
suvarṇaprāptaye tava BKSS_18.529b
suvarṇaprāptaye prāptā BKSS_18.535c
suvarṇabhūmaye yāntam BKSS_18.428c
suvarṇabhūmaye yānti BKSS_18.490c
suvarṇaṃ kva gamiṣyati BKSS_18.530d
suvarṇānāṃ śataṃ vāpi BKSS_17.15a
suvarṇāśāpravṛttānāṃ BKSS_18.435c
suveṣākārabhartṛkam BKSS_18.585b
suśliṣṭā hanta rakṣeyam BKSS_22.165c
suṣuptaṃ madamūrchayā BKSS_22.165b
suṣuptāvasthāṃ gataḥ BKSS_11.7d
suṣṭhu khalv asi paṇḍitaḥ BKSS_15.3b
suṣṭhu dṛṣṭam idaṃ tvayā BKSS_18.373b
susatkāraprayuktau tau BKSS_18.698c
susaṃvihitarakṣaṃ mām BKSS_8.38a
susthitas tasya kīdṛśaḥ BKSS_23.103d
susthitāni bhaviṣyanti BKSS_23.102c
susvādenānnapātena BKSS_18.599a
suhṛt kaścid abhāṣata BKSS_18.80b
suhṛtsādhāraṇaṃ yasya BKSS_24.15a
suhṛdabhyarthanena ca BKSS_18.51b
suhṛdarthaparāṅmukhī BKSS_10.239b
suhṛdaḥ kiṃ na paśyatha BKSS_18.441d
suhṛdaḥ kṛtavān ayam BKSS_20.50b
suhṛdaḥ pāyitapriyān BKSS_18.38b
suhṛdaḥ pibataḥ paśya BKSS_18.34c
suhṛdaḥ pṛṣṭavān aham BKSS_7.66b
suhṛdaḥ śuddhabuddhayaḥ BKSS_15.67b
suhṛdām agrataḥ kṛtvā BKSS_18.31a
suhṛdām atyavāhayam BKSS_18.93d
suhṛdā sthiratāṃ naya BKSS_22.69b
suhṛdāṃ ca sabhūbhujām BKSS_4.11b
suhṛd ity atha so 'bravīt BKSS_23.7d
suhṛdo dattakādayaḥ BKSS_17.62b
suhṛdo 'pi kṛtasvārthāḥ BKSS_18.88c
suhṛdo 'pi yadīcchā syād BKSS_5.135c
suhṛdo 'pi virajyante BKSS_22.294c
suhṛdo mā sma kupyata BKSS_5.132d
suhṛdau bakulāśokau BKSS_19.65a
suhṛdgaṇam anujyeṣṭham BKSS_18.596c
suhṛddarśanam auṣadham BKSS_22.132d
suhṛddṛṣṭyā ca dṛṣṭaḥ san BKSS_9.79c
suhṛdbhir dhūrtacittajñair BKSS_18.296c
suhṛdbhir dhruvakādyais tvam BKSS_18.640c
suhṛdbhir vadanaṃ mama BKSS_18.32b
suhṛdbhiḥ kupitais tasmād BKSS_24.16a
suhṛdbhiḥ parivāritam BKSS_18.594d
suhṛdbhiḥ saha yuṣmābhir BKSS_19.186c
suhṛdbhyāṃ ca manoharāḥ BKSS_9.96b
suhṛdmaṇḍalamaṇḍane BKSS_17.121b
suhṛdvaidyagaṇenādya BKSS_18.87c
sūktam ity abhinandya saḥ BKSS_22.43b
sūcīsūtragate daivāt BKSS_21.119c
sūtamāgadhabandinām BKSS_1.54b
sūdaśāstracikitsite BKSS_23.110b
sūdaśāstrāṇi cakrire BKSS_16.61b
sūdābhyāṃ bhuktabhaktābhyām BKSS_23.97c
sūnorākhaṇḍalātmajaḥ BKSS_17.180b
sūnoḥ saṃskāram icchati BKSS_20.164d
sūpakāraḥ pramāpitaḥ BKSS_1.38d
sūpakārāḥ sametya mām BKSS_16.57b
sūpakāreṇa gacchatā BKSS_16.60b
sūpakāreṇa pūritā BKSS_16.68d
sūryakāntaśilākānti BKSS_10.105a
sūryavaṃśaguruḥ svayam BKSS_5.107b
sṛṣṭaḥ piṣṭamayo viṣṇur BKSS_5.186c
senānīr anuyujyatām BKSS_5.276d
senānīr idam abravīt BKSS_11.77d
senānubaddhavartmānaḥ BKSS_8.51c
senāpatim avandata BKSS_8.33d
senāpatir athāgatya BKSS_15.42a
senāpatir abhāṣata BKSS_4.48b
senāpatir abhāṣata BKSS_20.413b
senāpatiś ca mantrī ca BKSS_7.25a
senāpatis tu māṃ nītvā BKSS_8.27a
senāpatiḥ siṃhaśatruḥ BKSS_8.33c
senābhartre nyavedayan BKSS_15.8d
sendracāpataḍiddāmnā BKSS_22.141c
sendracāpād ivāmbhodāt BKSS_18.537c
seyam utprekṣya tad duḥkhaṃ BKSS_11.88a
seyam evam aśoketi BKSS_5.241c
seyaṃ kāmayate devaṃ BKSS_10.263a
seyaṃ madanamañjukā BKSS_10.191d
seyaṃ rājñābhyanujñātā BKSS_11.63a
sevakaḥ paricittajñaḥ BKSS_11.36c
sevakā- hanta duḥsthitāḥ BKSS_11.48d
sevate sma parāṅmukhī BKSS_15.29d
sevante sevakāḥ sevyān BKSS_9.104a
sevamānas tataḥ pānaṃ BKSS_13.37a
sevamānaḥ prayāmi sma BKSS_20.264c
sevamānā- yathācchandam BKSS_21.40c
sevamānā- vayaṃ devaṃ BKSS_19.131c
sevamānāḥ parāṅmukhān BKSS_10.63d
seva śaptaṃ śatakratum BKSS_5.320d
sevācārāpadeśena BKSS_19.191c
sevāvidhijñā- na vikalpayanti BKSS_22.239d
sevitavyo dhaneśvaraḥ BKSS_19.151b
sevitāhāraparyanta BKSS_23.6a
sevitvāhāram agrāmyam BKSS_16.78c
sevyamānaḥ svakarmaṇā BKSS_24.1b
sevyāv eva tathāpi tau BKSS_2.17b
saikadā saparīvārā BKSS_20.167a
saināpatyena tat kṛtam BKSS_20.422b
saiva caikā sutā yataḥ BKSS_21.167b
saiva yāti parāṅmukhī BKSS_11.30d
saiva saṃpādyatām iti BKSS_10.135d
so 'tidūreṇa vicchinnaḥ BKSS_20.397c
sottamāṅgeṣu cāṅgeṣu BKSS_20.250c
sottarīyeṇa dantayoḥ BKSS_3.19b
sotpalāmalakāvalīm BKSS_19.46d
sotsāhaṃ svārthatṛṣṇayā BKSS_22.73b
sotsāhair api durlaṅghyaṃ BKSS_18.414c
so 'tha grāmeyakeneva BKSS_19.10a
so 'tha śāpopataptena BKSS_3.53a
sopacāraṃ vyasarjayat BKSS_2.23d
so 'patat sakalo bhūmau BKSS_23.50c
so 'paśyad dayitāṃ bhītāṃ BKSS_3.73c
so 'pi tasyāṅkam āropya BKSS_19.137c
so 'pi tātagatāṃ gatim BKSS_4.23d
so 'pi tena nivāritaḥ BKSS_23.41b
so 'pi nyubjikayā dūram BKSS_20.308a
so 'pi śobhanam ity uktvā BKSS_22.65c
so 'pi saṃjātanirvedo BKSS_4.128c
so 'pi sādhūpamānasya BKSS_5.31c
so 'py asiddhaviruddhādi BKSS_21.39c
so 'bravin nīcakais trāsād BKSS_4.124a
so 'bravīt kiṃ vṛthaivāyaṃ BKSS_22.24a
so 'bravīt kundamālikām BKSS_22.255b
so 'bravīt kena pulinam BKSS_9.13a
so 'bravīt parvatāgre 'sāv BKSS_14.48a
so 'bravīt putracintainaṃ BKSS_4.74a
so 'bravīt satyam apy etat BKSS_12.67a
so 'bravīt satyam evedaṃ BKSS_4.109a
so 'bravīt so 'yam āyāto BKSS_11.98a
so 'bravīd eṣa nirghoṣo BKSS_3.98a
so 'bravīd eṣa sagaraḥ BKSS_4.51a
so 'bravīd durlabhaṃ putraṃ BKSS_14.24a
so 'bravīd bhagavann eṣā BKSS_22.193a
so 'bravīd bhagavan yuktam BKSS_22.199a
so 'bravīd bhavataḥ ko 'nyas BKSS_12.42a
so 'bravīd vyasanagrāma BKSS_13.20a
so 'bravīn nṛtyagītādi BKSS_11.5a
so 'bravīn mahati kleśe BKSS_10.46a
so 'bhavat pratyahaḥ kṛśaḥ BKSS_22.118d
somadattam abhāṣata BKSS_4.93d
somadattas tataḥ kruddhaḥ BKSS_4.95a
somadattas tu tāṃ dṛṣṭvā BKSS_4.87a
somadattas trayīdhanaḥ BKSS_4.84b
somasiddhāntavādinaḥ BKSS_22.223d
so 'yam aṅgārako yo 'sau BKSS_20.126c
so 'yam evaṃ vijṛmbhate BKSS_11.97d
so 'yaṃ mayedṛśo labdhaḥ BKSS_5.175a
so 'yaṃ mārutasaṃcāras BKSS_20.64a
so 'yaṃ mukharaśāṇḍilyaḥ BKSS_2.73c
so 'yaṃ saṃvardhito 'dhunā BKSS_2.90b
so 'vatīrya marunmārgād BKSS_3.84a
so 'śanir duḥśravadhvaniḥ BKSS_2.57b
so 'smākam adhunā suhṛt BKSS_23.33d
so 'ham ājñāpito rājñā BKSS_10.41a
so 'ham ādāya viśrabdhaṃ BKSS_20.320a
so 'ham āyāmi saṃprati BKSS_5.137b
so 'ham evam anantāni BKSS_20.137a
so 'haṃ katham api kṣiptvā BKSS_18.169a
so 'haṃ karṇasukhācāraḥ BKSS_16.31a
so 'haṃ devīdvayenāpi BKSS_13.34a
so 'haṃ doṣam asaṃcintya BKSS_5.117a
so 'haṃ paurajanaṃ bhṛtyān BKSS_2.26a
so 'haṃ saṃvardhitas tena BKSS_9.86a
so 'haṃ svārthaparo yuṣmān BKSS_19.189a
so 'haṃ himavato gacchan BKSS_3.87a
saudaryo gamayāmi sma BKSS_9.92c
saubhāgyamātrakaṃ straiṇaṃ BKSS_18.553c
saubhāgyaṃ durbhagīkṛtam BKSS_18.552d
saubhāgyaṃ me dadātv iti BKSS_18.556d
saumyeti ca mayoditaḥ BKSS_23.64b
saumyo 'pi puṇyavān asmān BKSS_10.223c
skandhadāntās tvarāvatā BKSS_10.42b
skandhaḥ kaṭukatailena BKSS_18.123c
skandhād ity abhidhāya tān BKSS_9.61b
skandhāvasaktakarako nṛpatiḥ purāṇaḥ BKSS_2.93b
skandhāvāreṇa sārdhaṃ sa BKSS_5.201c
skandhāsaktajaraccarma BKSS_18.179c
skhaladālāpasaṃcāraṃ BKSS_21.144c
stanayor antare nyastam BKSS_5.44c
stanābhyāṃ kaṇṭhakaṇṭhikām BKSS_22.264b
stanotpīḍitakaṃ nāma BKSS_10.148c
stanyaṃ kaṇṭho 'sya mā śuṣat BKSS_1.29d
stambhayām āsa tad yantram BKSS_5.289c
stambhe lagnā parāṅmukhī BKSS_10.165b
stimitair uttanūruhaiḥ BKSS_20.143b
stuvatā garuḍadhvajam BKSS_17.114b
stuvanto devatāḥ svāḥ svāḥ BKSS_18.413c
stūyamāno jayāśīrbhir BKSS_2.22c
stobhāveśaviṣāccheda BKSS_21.85a
striyaṃ sākṣād ivāsīnāṃ BKSS_18.58c
striyaḥ prasūtikuśalāḥ BKSS_5.85a
striyāṃ bhāvo bhaved iti BKSS_12.59d
strīkam antaḥpuraṃ yayau BKSS_2.18d
strītaskara durācāra BKSS_12.24a
strītvād vāmasvabhāvayā BKSS_20.393b
strīpuṃsatām āgatayor BKSS_11.75a
strīpuṃsayor adṛśyanta BKSS_9.31c
strīpuṃsānām avāsasām BKSS_19.102b
strībhiś ca dohadaṃ pṛṣṭā BKSS_5.185a
strībhyaḥ sāhasikaḥ paraḥ BKSS_10.220d
strīmṛtyumṛtasaṃkulam BKSS_4.101d
strīlakṣaṇaviśāradaḥ BKSS_4.87b
strīṣu svasṛṣu bālāsu BKSS_15.97a
straiṇam ajñānam āśritya BKSS_12.53c
straiṇaṃ kim api cāpalam BKSS_5.239d
sthagikāpacanālikān BKSS_18.179d
sthagitendudivākaraḥ BKSS_5.49b
sthapito 'yam iti svapnaḥ BKSS_5.69a
sthalakacchapakalpāya BKSS_20.225a
sthalīkamalinīm iva BKSS_18.36d
sthalīr iva nidāghānte BKSS_20.265c
sthalīṣu mṛgayām iti BKSS_7.79d
sthavirāturanirvṛtta BKSS_5.127a
sthavireva taruṇy- api BKSS_7.9b
sthavirau vetradhāriṇau BKSS_16.89d
sthāṇukaṇṭakasaṃkaṭām BKSS_16.3b
sthāṇupāṣāṇagartāṃś ca BKSS_20.432c
sthāṇusthiraṃ bhujaṃgīva BKSS_3.50c
sthātavyam adhunā tvayā BKSS_18.97b
sthātavyaṃ kṣudhitair iti BKSS_18.190d
sthātuṃ nāsyeha yujyate BKSS_21.26d
sthātuṃ mānuṣamātreṇa BKSS_19.124c
sthānam aryasutāsthitam BKSS_11.32d
sthānāc cācalitaivāsau BKSS_19.36a
sthāpayām āsa nirvyathaḥ BKSS_2.86d
sthāpayām āsur anyathā BKSS_2.44d
sthāpitāṅke yadā tadā BKSS_17.17b
sthāpite madhusarpiṣī BKSS_16.69d
sthāpyatāṃ vidhavāsutaḥ BKSS_2.64b
sthāvarākārajaṅgame BKSS_13.40b
sthāvarān api jaṅgamān BKSS_13.13d
sthita eva sthitaṃ sthitam BKSS_1.66d
sthita evāmucat prāṇān BKSS_20.433c
sthitaprasthitagītādi BKSS_18.622c
sthitam anyāni śailasya BKSS_3.102c
sthitā na mṛgyamāṇāpi BKSS_4.24c
sthitā bhūyaḥ parāṅmukhī BKSS_20.51d
sthitā madanamañjukā BKSS_13.38b
sthitā mātaṅgasundarī BKSS_19.51b
sthitā saṃprasthitāsīnā BKSS_10.195a
sthitās tasya palāśeṣu BKSS_3.104c
sthitāḥ stha divasān etān BKSS_19.129a
sthite tiṣṭhati dattake BKSS_17.66b
sthite 'sādhāvadhomukhe BKSS_20.400b
sthito mūrdhni vihaṃgamaḥ BKSS_2.50b
sthitvā krīḍāgṛhe rātrim BKSS_8.24c
sthitvā cādhomukhaḥ kṣaṇam BKSS_1.71b
sthiratām udapādayam BKSS_7.33d
sthirasattvam avasthitam BKSS_18.320d
sthirasattvaṃ sa buddhvā mām BKSS_18.243a
sthirasiṃhāsanāsthitam BKSS_14.24b
sthirān nidadhate nidhīn BKSS_22.261d
sthīyatām iti devatā BKSS_5.26d
sthīyatāṃ pīyatām iti BKSS_13.19d
sthūlaceladalāstīrṇe BKSS_22.183c
sthūlatvād yakṣarakṣasām BKSS_9.22b
sthūlamauktikavarṇāni BKSS_20.185c
sthūlaṃ tailamalīmasam BKSS_18.123b
sthūlaṃ tailamalīmasam BKSS_18.299b
sthūlaiś ca niravāpayat BKSS_15.86d
sthūlodaravalīlekhāṃ BKSS_18.68c
snapayantyā ca māṃ bhagnā BKSS_18.163a
snātas tarpitadevaś ca BKSS_18.507c
snātau soṣṇīṣamūrdhānau BKSS_23.91c
snātvāvandanta kradantaḥ BKSS_18.463c
snānaśāṭakam ānīya BKSS_18.299a
snāhi bhuṅkṣveti cākulaḥ BKSS_5.207d
snigdhās tasya śiroruhāḥ BKSS_9.58b
snigdhe dṛṣṭī- visarjyeti BKSS_19.38a
snidhair dāraiḥ suhṛdbhiś ca BKSS_19.1a
snehaśṛṅkhalayantritāḥ BKSS_22.222b
snehād etac cacāra sā BKSS_22.280d
snehādraiḥ karkaśair api BKSS_20.143d
sparśanāliṅganādibhiḥ BKSS_20.159b
spaṣṭam ākhyāyatām iti BKSS_19.97d
spaṣṭaṃ saṃpuṭake 'likhat BKSS_19.107d
spṛśyamānāṃ ca bhīṣaṇām BKSS_22.268b
spṛṣṭapādatalau hastāv BKSS_10.145c
spṛṣṭapṛṣṭhau sabhājitau BKSS_23.89b
spṛṣṭaḥ pṛṣṭhe nirāmayaḥ BKSS_9.79b
spṛhayaty anapatyābhyo BKSS_18.144c
spṛhayanti na nāgarāḥ BKSS_1.2d
sphaṭikastambhaśubhrābhyāṃ BKSS_2.39a
sphītagodhūmagokulaḥ BKSS_4.83d
sphītasīmāntaluṇṭhākāḥ BKSS_20.358a
sphītaṃ rājāvarodhanam BKSS_7.30d
sphītair hemātisargaiś ca BKSS_18.599c
sphītaiḥ parijanaṃ ca svaṃ BKSS_18.616c
sphuṭann iva kutūhalāt BKSS_10.24b
sphuṭam ākarṇitaṃ yathā BKSS_10.68d
sphuṭaṃ divyena sā hṛtā BKSS_12.33b
sphuṭaṃ naḥ kathyatām iti BKSS_4.81d
sphuṭaṃ nāhaṃ tava priyā BKSS_1.26b
sphuṭaṃ bhinnatamā- eva BKSS_21.137c
sphuṭānām agraṇīr iti BKSS_8.54d
sphuṭitasmitacandrikam BKSS_15.31b
sphuraccāmīkaraṃ karam BKSS_22.103b
sphuratkiraṇanistriṃśa BKSS_20.426a
sphuradujjvalaśobhayā BKSS_5.219b
sphuraddivyaprabhāvāt tu BKSS_17.59c
sphurantaṃ dakṣiṇaṃ karam BKSS_18.305d
sphurantaṃ sphuratāgṛhṇād BKSS_20.120c
sphurantīva tvarāvatī BKSS_14.42b
sphurallocanatārakaḥ BKSS_15.69d
sma tathaite mām akopayan BKSS_6.23d
sma paśyat sa mām iti BKSS_9.72d
smayamānas tato rājā BKSS_2.24a
smayamāno vilakṣyatvāt BKSS_17.120c
smaratā cakravartinā BKSS_20.321b
smaratā ca sadācāraṃ BKSS_18.632a
smaran guruvaco dhīryān BKSS_22.103c
smaranti hi tiraskārān BKSS_18.620c
smarantī tāḍayāmi sma BKSS_5.309c
smarapīḍāsahatvāc ca BKSS_4.96c
smaraḥ sukham ayāpayam BKSS_18.1d
smarāmi sma kathām imām BKSS_15.107d
smariṣyāmi kvacit tadā BKSS_5.315b
smareṇa sadṛśaḥ kila BKSS_18.280b
smarer iti na ca nyāyyaṃ BKSS_4.9c
smartavyaḥ saṃkaṭe cāham BKSS_9.107a
smaryate na vimānitaḥ BKSS_10.177d
smitadarśitadantāgrair BKSS_17.132a
smitapracchāditāratiḥ BKSS_10.155d
smitavyāvartitānanām BKSS_18.79d
smitasaṃdarśitaprītir BKSS_13.29c
smitasaṃsūcitaprītir BKSS_23.98c
smitāpagamitatrāsaṃ BKSS_3.28c
smitvā sotkamparomāñcaṃ BKSS_11.73c
smitveti munipuṃgavaḥ BKSS_18.523d
smṛtīnāṃ viṭakāvyatvaṃ BKSS_21.44c
smṛtyāmitagatiṃ gataḥ BKSS_15.150d
smṛtvā mithyātiraskāraṃ BKSS_18.649c
smṛtvā yūyaṃ mayoditāḥ BKSS_19.202b
syandanaṃ parito 'gamat BKSS_10.5d
syāt krīḍety aham abravam BKSS_12.66d
syān na syād iti cintayā BKSS_21.168b
syālakas tam abhāṣata BKSS_21.128b
syālakāv adhitiṣṭhataḥ BKSS_22.96d
syālakās tava jalpanti BKSS_5.223a
syālabhāryāś ca sātmajāḥ BKSS_22.298b
syālam etad abhāṣata BKSS_22.98b
syālau prāviśatāṃ tataḥ BKSS_18.659d
srastena mukuṭena vaḥ BKSS_8.18b
sraṃsamānottarāmbaraḥ BKSS_16.23b
srutāśrukaṇikāśreṇyā BKSS_21.123c
sva eva kriyatām iti BKSS_16.91d
svakarāmburuhachāyā BKSS_4.56a
svakare varṇasaṃkaram BKSS_20.121d
svakuṭumbam anukaṇṭhaṃ BKSS_18.427c
svakauśalāni śaṃsanto BKSS_10.99c
svaguṇā- iva rakṣitāḥ BKSS_20.374d
svaguṇākhyāpanopamam BKSS_17.133d
svagṛhadvāram āgamam BKSS_18.138d
svagṛhaṃ kundamālikā BKSS_22.307d
svagṛhaṃ gamyatām iti BKSS_18.192d
svagṛhaṃ bhavatām iti BKSS_23.25d
svagṛhān pratigacchate BKSS_23.21b
svagṛhān māṃ mayoditāḥ BKSS_5.132b
svagṛhābhimukhaṃ prāyāṃ BKSS_18.135c
svagṛhāya gamiṣyāmi BKSS_19.152c
svagṛhālindakāsīnā BKSS_22.168c
svagṛhe vartate bhavān BKSS_18.630b
svagṛhe sthīyatām iti BKSS_18.214d
svacittasya ca nigrahaḥ BKSS_9.34b
svacchandaḥ khecarādhamaḥ BKSS_20.169b
svacchavṛtte 'pi buddhayaḥ BKSS_20.395d
svacchaśailasarijjalām BKSS_20.418d
svajanānnena jīvantau BKSS_18.671c
svajane matsanāthayā BKSS_5.102b
svatantrād bhraṃśitaḥ padāt BKSS_1.45b
svataḥ pracyāvitas tasmād BKSS_2.76c
svadārasahitas tasmād BKSS_15.89c
svadārasahitair madhu BKSS_18.23b
svadārān eva savrīḍaḥ BKSS_18.12c
svadeśaprītiyogāc ca BKSS_4.130a
svadeśam ānayed āvāṃ BKSS_18.316c
svadeśāya gamiṣyatā BKSS_20.173b
svadeśāya tu yāto 'yaṃ BKSS_22.132a
svadehaṃ yāpayām āsa BKSS_3.26c
svananti parivādinyas BKSS_5.36a
svanasyodaya īdṛśaḥ BKSS_17.40b
svanāmavikṛtākṛtiḥ BKSS_22.186d
svanuṣṭhānapratikriyam BKSS_2.53b
svantaḥ khalv eṣa vṛttānta BKSS_3.81c
svapuṇyair iha janmani BKSS_4.110b
svaputra iva rakṣyatām BKSS_15.94d
svapṛṣṭaṃ kāṣṭhaniṣṭhuram BKSS_20.33b
svaptum icchāmy ahaṃ sakhyas BKSS_10.202c
svapnam āsthāpayad dvijaḥ BKSS_5.65d
svapnaṃ kathitam ity atha BKSS_5.70b
svapnaṃ yaugandharāyaṇaḥ BKSS_5.63b
svapnānte madhusūdanam BKSS_4.103b
svapne garuḍavāhanam BKSS_5.57b
svapne 'pi na narair dṛṣṭā BKSS_18.587c
svapne 'pi na virudhyate BKSS_5.163b
svapneṣu ravisāratheḥ BKSS_5.72b
svapno mayādya yo dṛṣṭaḥ BKSS_2.34c
svapno vāyaṃ bhaved iti BKSS_18.588d
svabuddhisamakarmakam BKSS_5.230b
svabhāryā pratipāditā BKSS_22.187d
svabhāvād eva jantavaḥ BKSS_20.341d
svabhāvāpoḍhamānasaḥ BKSS_18.56b
svabhyastaguṇavaiphalyaṃ BKSS_17.158c
svam avocat punarvasuḥ BKSS_23.65b
svam āvāsaṃ praveśitā BKSS_12.8b
svam āvāsaṃ vrajāmi sma BKSS_11.20c
svam evānīyatāṃ gṛham BKSS_18.601d
svam evābhajatāsanam BKSS_17.120d
svayam anviṣyatām iti BKSS_12.57d
svayam ācaritānīva BKSS_9.38c
svayam ādāya tāḥ sakhīḥ BKSS_15.39b
svayam ārabhya hastābhyāṃ BKSS_10.250c
svayam āsvādya tad bhrātre BKSS_13.33c
svayam ucchiṣṭamodakān BKSS_7.50d
svayam eva kariṣyasi BKSS_1.88d
svayam eva ca tat tasya BKSS_19.9a
svayam eva tato gatvā BKSS_10.243a
svayam eva tadā gataḥ BKSS_21.74d
svayam eva pravṛttas tair BKSS_18.240c
svayam eva vrajāmy ataḥ BKSS_14.108d
svayam eva sakhe sakhyā BKSS_20.393a
svayam evāsi tān dṛṣṭā BKSS_22.45c
svayam evopasarpati BKSS_10.245d
svayaṃ khyāpayatā guṇān BKSS_18.134d
svayaṃ garuḍapāṣāṇa BKSS_3.104a
svayaṃgṛhītanirvārya BKSS_15.91a
svayaṃ gobhiḥ prasannābhiś BKSS_6.11c
svayaṃ tatrāpy apaśyāma BKSS_9.53a
svayaṃ dhūpam ayojayat BKSS_19.71d
svayaṃ prakṣālayat pādau BKSS_18.193c
svayaṃ pravahaṇena yaḥ BKSS_16.63b
svayaṃ bhadrāsanasthaṃ māṃ BKSS_7.23c
svayaṃ bheṣajapeṣādi BKSS_22.119a
svayaṃ mā sma pibas tataḥ BKSS_18.34b
svayaṃ vā dṛśyatām iti BKSS_22.279d
svayaṃ vijñāyatām iti BKSS_16.11d
svayaṃ sabandhino gṛham BKSS_3.31b
svarāvismṛtasāraṇāḥ BKSS_5.80d
svaro 'pi parivartitaḥ BKSS_22.304d
svargataś cyavamānasya BKSS_19.126c
svargavad brahmaghātena BKSS_22.248c
svargād asmān nirākṛtā BKSS_3.59d
svargān nānyatra gāndhāra BKSS_17.117c
svargiṇaḥ putriṇo nṛpān BKSS_4.53b
svarbhānutimirair iva BKSS_20.368d
svalpenāpi hi vañcyante BKSS_3.56c
svavidyālāpaparyāya BKSS_23.116c
svaviṣānaladāhāndhaḥ BKSS_20.77c
svavīryāc cotthitas tataḥ BKSS_20.310d
svavṛtte kathite mayā BKSS_20.292b
svaśarīrapradānena BKSS_18.74a
svaśarīram upāharam BKSS_18.73d
svaśarīraṃ nyavedayat BKSS_18.74d
svaśātakam apāṭayam BKSS_18.272b
svaśilpakathitair iti BKSS_10.101d
svasāram abravīd vācā BKSS_15.90c
svasiddhāntān adhīyatām BKSS_17.164d
svaseva svacchamānasā BKSS_20.248b
svastikāranamaskāra BKSS_23.16a
svastikṛtvā tatas tasmai BKSS_23.21a
svasti tubhyaṃ bhavatv iti BKSS_5.169d
sv asti rājagṛhe pūjyaṃ BKSS_22.30a
svasthāṅgāḥ śeratām iti BKSS_17.165d
svasthānaṃ viśvilo yayau BKSS_5.270d
svasmāt svasmāt tad ādāya BKSS_18.236a
svasmād vāsagṛhād bahiḥ BKSS_17.38b
svasminn āśramapādape BKSS_12.50b
svasyāḥ phalakasaṃpuṭe BKSS_19.71b
svasyāḥ susadṛśaṃ jāteḥ BKSS_15.75c
svasrīyaḥ sānudāso 'sya BKSS_18.403a
svasvapnaḥ kathitas tatra BKSS_5.52c
svaṃ ca mandiram āgatya BKSS_19.138a
svaṃ vimucya mudā mahyaṃ BKSS_5.64c
svaṃ viveśa niveśanam BKSS_3.5d
svaṃ vṛttaṃ vṛttam abravīt BKSS_18.683d
svāgataṃ guṇarāgiṇām BKSS_17.82d
svāgataṃ candravaktrāya BKSS_20.100c
svāgataṃ sthīyatām iti BKSS_5.34d
svāgtaṃ rājajihvāyā- BKSS_4.29c
svāṅguler aṅgulīyakam BKSS_16.40b
svācāradhanavatprajam BKSS_19.62b
svātantryaṃ svāminām iti BKSS_13.22d
svāditānanabhūṣaṇā BKSS_19.56b
svādur āsvādyatām iti BKSS_13.5d
svādyamānaṃ svadeta yat BKSS_13.33b
svādhikāraparaiḥ krīḍan BKSS_7.32c
svādhīnānāṃ parādhīnaiḥ BKSS_19.150c
svānam ācaritaṃ tayā BKSS_14.2d
svāmicittānukulaiva BKSS_4.73c
svāminas te manorathaḥ BKSS_5.58b
svāminaṃ kopayed iti BKSS_11.36d
svāminaṃ taṃ bhavān iti BKSS_9.91d
svāminaṃ nirvinodanam BKSS_19.49b
svāminaṃ yan na paśyāmi BKSS_9.75c
svāminā ca vinākṛtā BKSS_18.159b
svāminā preṣitaḥ prītyā BKSS_11.56c
svāmini prabhur ity asmān BKSS_10.215c
svāminī yad viśaṅkitā BKSS_11.99b
svāminī svāmisaṃbandhāt BKSS_15.6a
svāmine naḥ prajā- iti BKSS_5.57d
svāmino jīvitaḥ sukham BKSS_11.97b
svāmino niḥsapatnau tu BKSS_13.27c
svāmino bhavatānṛṇāḥ BKSS_18.412b
svāmino yūyam evāsya BKSS_23.69c
svāmino yauvanamadhu BKSS_10.25c
svāminyā nābhinanditaḥ BKSS_11.35b
svāminyā vayam āyāte BKSS_10.216c
svāminyā saha saṃyogaḥ BKSS_11.97c
svāminyai kārayiṣyāmi BKSS_10.246c
svāminyai śanakair asau BKSS_22.277d
svāmipravahaṇaṃ prāptam BKSS_16.39c
svāmibhaktā- vayaṃ deva BKSS_4.70a
svāmivṛttānuvartinaḥ BKSS_4.70b
svāmī kiṃ karaṇaṃ tvayā BKSS_11.39b
svāmīvārhati vandanām BKSS_15.6b
svāmī vijñāyatām iti BKSS_20.324d
svāmyabhiprāyavedinau BKSS_2.27b
svārthabhraṃśaviśaṅkayā BKSS_10.239d
svārthena ca sumaṅgalaḥ BKSS_19.142b
svālaṃkārair alaṃkṛtaḥ BKSS_19.4d
svāḥ sa kulmāṣapiṇḍikāḥ BKSS_18.153d
svinnakaṇṭakite pāṇau BKSS_19.117c
svinnaṃ svinnena pāṇinā BKSS_20.120b
svīkurvan na praduṣyati BKSS_17.175b
svīkṛtāś ca yathā vadhvas BKSS_4.3c
svīkṛto gaṅgadattayā BKSS_18.661d
sve pare copahāsitāḥ BKSS_20.429d
sve saṃkalpamaye yakṣīṃ BKSS_19.116c
sve svasmin sati cānante BKSS_18.238a
svais tyaktaḥ sāparādhatvāt BKSS_20.169c
hatasneha vihāya mām BKSS_18.680b
hatasvapānthasārthatvād BKSS_18.470c
hataṃ muṣṭibhir ākāśaṃ BKSS_1.20a
hataḥ kṣiptas tu yaḥ śaraḥ BKSS_8.53b
hanta naṣṭo 'smi saṃprati BKSS_18.394b
hanta saṃprati saṃprāptaṃ BKSS_22.250c
hantuṃ paraparaṃparām BKSS_18.460b
hantuṃ vegavatīm eva BKSS_15.96c
hanyāṃ taṃ nirghṛṇaḥ katham BKSS_18.492d
harati sma vilakṣatām BKSS_19.137d
haran dāharujaṃ kila BKSS_16.72b
haraṃ dattavaraṃ yathā BKSS_23.66d
hariṇā yācyatām iti BKSS_15.147b
hariṇā suprabhādiṣṭā BKSS_18.546c
haridgomayasaṃmārga BKSS_20.237c
haret sarvasvam asmākaṃ BKSS_18.49c
harottamāṅgalālitām BKSS_21.171c
hartum evāham udyataḥ BKSS_19.190b
harmyamālāḥ saniṣkuṭāḥ BKSS_10.62b
harmyāgraṃ tad adṛśyata BKSS_20.27d
harmyāgre krīḍayāmi sma BKSS_12.12c
harṣaghargharayā girā BKSS_15.154b
harṣatyājitadhīratā BKSS_18.627b
harṣadundubhivṛndais tu BKSS_15.9c
harṣanetrāmbuvarṣiṇā BKSS_5.214b
harṣam asyābhivardhayan BKSS_8.11b
harṣamūrchāvicetanaḥ BKSS_5.166b
harṣavibhrāntacittānāṃ BKSS_4.44c
harṣahāsāṭṭahāsānām BKSS_22.112c
harṣātiśayaniśceṣṭaṃ BKSS_3.106c
harṣād ṛjutanūruhaḥ BKSS_23.66b
harṣārdrāḥ samakūrdanta BKSS_18.417c
harṣāśrukaluṣekṣaṇā BKSS_18.64b
harṣāśrusiktatanavaḥ BKSS_3.96c
harṣeṇa sphuṭatām iva BKSS_18.202b
hale putri tamālike BKSS_21.97b
hasataḥ spṛśataś cāṅgaṃ BKSS_22.125c
hasantaḥ sukham āsmahe BKSS_20.6b
hasitāmbaramandiram BKSS_20.156d
hasitvā mṛgayāvatī BKSS_5.178b
hastapādāstramitrasya BKSS_15.73c
hastikīṭo 'yam uddāmo BKSS_3.13c
hastinīrūpam ātmanā BKSS_5.305b
hastiśikṣām ahaṃ nanu BKSS_2.41d
haste sasmitam ālambya BKSS_18.30c
hastair vetralatā- gāḍham BKSS_18.433c
hastau praśastau tābhyāṃ hi BKSS_10.115c
hastyārohaṃ rathāroho BKSS_10.55a
hastyārohādibhis tathā BKSS_10.237b
haṃkārāntena mantreṇa BKSS_20.98c
haṃsakanyā- ivāsthitāḥ BKSS_14.34d
haṃsapakṣāṃśukaprāya BKSS_17.27a
haṃsīvāmbhojakānane BKSS_14.80d
haṃsair iva śaśāṅkābhair BKSS_10.2c
hā kaṣṭam iti kṛtvoccair BKSS_18.148c
hā kaṣṭaṃ vañcito 'smīti BKSS_17.126c
hā kiṃ dṛṣṭam iti bruvan BKSS_18.136d
hā kiṃ vṛttam iti bruvan BKSS_18.256b
hā kvāsīti pravādinam BKSS_14.115d
hāṭakastambhatoraṇaiḥ BKSS_11.32b
hātum icchaty asūn iti BKSS_11.88d
hā devi hāryaputreti BKSS_5.17c
hā devīti vadann aham BKSS_5.46b
hā daivaṃ khalam ityādi BKSS_21.86c
hā mamāmbā priyātmajā BKSS_18.679b
hā mātar jīvito 'smīti BKSS_18.396a
hāranūpuramekhalam BKSS_9.54b
hārādikarabhāsuraḥ BKSS_12.14b
hārihārādibhūṣaṇāḥ BKSS_10.78b
hāryacittā ca bālatā BKSS_7.59b
hāryaputra kva yāto 'si BKSS_18.680a
hāryaputreti bhāṣitam BKSS_5.53d
hālikatvān na jānāmi BKSS_20.279a
hālikān halamūleṣu BKSS_16.47c
hā śūnyam iti sākrandā BKSS_20.294c
hā sarpeṇāsmi daṣṭeti BKSS_14.65c
hāsyāt naṭabaṭos traset BKSS_22.123d
hā hatāsi vinaṣṭāsi BKSS_22.107a
hā heti hasitenoccair BKSS_10.226a
hiṇḍīvāditrabhītā ca BKSS_22.164c
hitaṃ mahyam upādiśat BKSS_18.176b
hitvā kurabakāgrāṇi BKSS_18.40a
hiraṇmayaśilaḥ sphuṭam BKSS_18.563b
hiṃsitavyaḥ sadoṣo 'pi BKSS_3.66c
hīnavarṇābhigāminyaḥ BKSS_21.163a
huṃhuṃkārādibhiḥ stutvā BKSS_21.148a
hṛtapoto nabhasvatā BKSS_19.92b
hṛtaḥ kākena modakaḥ BKSS_2.8d
hṛtaḥ sādhumanoharaiḥ BKSS_19.189d
hṛtā pāpena sindhunā BKSS_18.626d
hṛtārthajanadāridryāt BKSS_18.149a
hṛte tasyās trapāsenau BKSS_17.150a
hṛteti hṛdaye mama BKSS_12.35d
hṛdayaṃ me anivāritaḥ BKSS_10.222d
hṛdayaṃ yasya gomukhaḥ BKSS_23.80d
hṛdayād apasarpitaḥ BKSS_19.21d
hṛdayād vyāvṛtād yena BKSS_18.623c
hṛdaye nidadhāmi ca BKSS_5.59b
hṛdayodarasaṃdhiś ca BKSS_22.111c
hṛṣṭapuṣṭāṅgam ākhyatām BKSS_22.138d
hṛṣṭaḥ pratyudagacchan māṃ BKSS_18.420c
hṛṣṭā mām apy aharṣayat BKSS_20.188d
hṛṣṭārthe vargasaṃbādhaṃ BKSS_22.275a
hetuḥ sarvajñabhāṣitaḥ BKSS_21.38b
hetuḥ sādhusamāgamaḥ BKSS_20.409b
hemakuṇḍaladhāriṇyaḥ BKSS_10.102a
hemagardhagrahagrastais BKSS_18.436c
hemabhāṇḍaiḥ pravahaṇaṃ BKSS_8.13c
hemabhūmer imāṃ bhūmim BKSS_18.489c
hemarūpyaṃ ca tanmūlyam BKSS_22.218a
he he kālākṣi kālākṣi BKSS_20.231a
haihayānāṃ kulaṃ tuṅgaṃ BKSS_7.64c
hy ahaṃ marubhūtikaḥ BKSS_7.44d
hyo yasmād bhūtikenāsya BKSS_17.75c
hriyate dhriyatām iti BKSS_20.220d
hriyamāṇaṃ balāt tayā BKSS_11.8b
hrītatrastavilakṣayā BKSS_20.216b
hrītāḥ sadiśam ākāśam BKSS_17.85c
hlādayām āsatur vākyaiḥ BKSS_3.78c