Buddhasvamin: Brhatkathaslokasamgraha Input by Andreas Bigger PADA-INDEX ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ अकरोत् तं तपन्तकः BKSS_20.428b अकल्मषगुणात् तस्माद् BKSS_20.154c अकस्माच् च क्षणं निद्रां BKSS_12.9a अकस्माज् जातशत्रुभ्यां BKSS_18.689c अकस्माद् भ्रान्तिर् अम्बायाः BKSS_22.284a अकामां कामिनीम् असौ BKSS_14.90b अकामां सो ऽधमः स्मृतः BKSS_10.22b अकामी काम्यते यस् तु BKSS_10.21c अकार्यम् अपि मादृशः BKSS_21.71b अकार्यम् इदम् एतेन BKSS_22.215c अकालकौमुदी ग्रामे BKSS_20.283c अकालकौमुदीं चेमां BKSS_5.59c अकालज्ञा हि मातापि BKSS_18.635c अकालज्ञेति मा ग्रहीः BKSS_18.636b अकाले किम् अशोकस्य BKSS_12.70a अकाले ऽप्य् अहम् आगता BKSS_18.651b अकालो ऽयम् उदासितुम् BKSS_20.375b अकीर्तिमलिनैर् इति BKSS_20.410d अकुट्टिमसमा- यत्र BKSS_20.237a अकुर्वन् राजमन्त्रिणः BKSS_6.6d अकृताङ्गः कृतः सद्यः BKSS_9.68c अकृत्यं कृत्यया कृतम् BKSS_21.140d अकृत्वा किं करोत्य् अस्य BKSS_17.22c अकृत्वा साहसं कैर् वा BKSS_10.179c अक्षताङ्गः स्वयं मन्दः BKSS_20.408c अक्षतो मुच्यताम् इति BKSS_15.89d अक्षधूर्तः प्रतारितः BKSS_23.60b अक्षयप्रभवो ह्य् अस्या- BKSS_18.237c अक्षस्योपरि दत्तवान् BKSS_23.49d अक्षः कोणेन पतितः BKSS_23.36c अक्षान् आरब्ध देवितुम् BKSS_23.60d अक्षाष्टापदशारीणाम् BKSS_23.48c अक्षिणी मुखरस्यास्य BKSS_2.60c अखण्डशशिबिम्बाभं BKSS_10.3a अखेदम् इदम् उक्तवान् BKSS_20.309b अगच्छत् कुटिकाम् एकां BKSS_18.155c अगच्छत् सुकुमारिकाम् BKSS_19.113d अगच्छद् भवनं पितुः BKSS_22.274d अगच्छन् कंचिद् अध्वानम् BKSS_18.184c अगच्छम् उज्जीवजनाधिवासम् BKSS_20.92d अगच्छं सिद्धकच्छपम् BKSS_18.191d अगमद् गगनं वेगाच् BKSS_5.96c अगम्भीराम्भसं नदीम् BKSS_18.515d अगम्यां परिखाम् अगात् BKSS_1.13d अगस्त्यपीतपानीय BKSS_18.369c अगाद् आलम्बितांशुका BKSS_15.29b अगाद् राजगृहं वरः BKSS_22.134b अगाधं जलम् आश्रिताः BKSS_5.120d अगान्धर्वेण सा द्रष्टुं BKSS_17.3a अगाहत महार्णवम् BKSS_19.108d अगृह्णान् मरुभूतिकः BKSS_15.65d अग्निकुण्डचितसीमा BKSS_4.83c अग्निप्रवेशं कुर्वीत BKSS_15.118c अग्निहोत्राणि हूयन्तां BKSS_17.163a अग्रजो ऽवरजां भार्यां BKSS_17.175a अग्रणीः सुहृदाम् इति BKSS_20.43d अग्रतो दुःखम् आस्यते BKSS_23.32d अग्रतो भावितं देशं BKSS_16.27c अग्रहीषत सस्वेदान् BKSS_15.49c अग्राम्यालापरूपाणां BKSS_23.25c अग्राम्यैः शपथादिभिः BKSS_13.14b अग्राम्यो धीरवचनः BKSS_19.67c अघ्नन् हरिशिखादयः BKSS_20.437b अङ्कम् आरोपिता पित्रा BKSS_14.56c अङ्कम् आरोपितायां च BKSS_5.141a अङ्कम् आरोप्य तां मुनिः BKSS_18.539b अङ्कस्थवधुकस् तत्र BKSS_22.149a अङ्गणे क्रीडतः प्रीताव् BKSS_14.49c अङ्गनाम् अस्मि दृष्टवान् BKSS_18.259d अङ्गरागस्रगम्बरैः BKSS_13.24b अङ्गं गन्धर्वदत्तायास् BKSS_17.58c अङ्गं रोमाञ्चकर्कशम् BKSS_5.77d अङ्गं संवाह्य मामकम् BKSS_16.24b अङ्गा जनपदः स्फीतश् BKSS_16.36c अङ्गाद् अङ्गान् मदीयात् तु BKSS_9.88c अङ्गापोतम् अमुं येन BKSS_22.4a अङ्गाभ्यङ्गाशनादिभिः BKSS_18.218d अङ्गारकम् अथापश्यं BKSS_9.97a अङ्गारतुषभस्मवत् BKSS_12.73d अङ्गीकृतम् अलं प्राणैर् BKSS_20.410c अङ्गुलीभिर् अदर्शयत् BKSS_20.289d अङ्गुलीभिर् इतस् ततः BKSS_17.57b अङ्गुष्ठाग्रेण गां लिखन् BKSS_4.124b अङ्गुष्ठाग्रेण तिष्ठति BKSS_14.48b अङ्गे ऽलीनापि लज्जया BKSS_18.304b अङ्गेषु निदधात्व् इति BKSS_18.122d अङ्गेषु भयसन्नाङ्गीं BKSS_22.120c अङ्गैर् अङ्गं समालिङ्ग्य BKSS_20.143c अङ्गैस् तुङ्गतनूरुहम् BKSS_18.627d अङ्गैस् तैर् एव कल्पितम् BKSS_17.59b अङ्गैः कुसुमसिन्दूर BKSS_20.82a अचन्द्रिकम् इवाम्बरम् BKSS_12.61b अचलं दाप्यताम् इति BKSS_23.65d अचलानां सनिर्झरैः BKSS_18.311b अचिकित्स्यश् च संवृत्त BKSS_7.51c अचिन्तयच् च कष्टेयम् BKSS_4.5a अचिर-d उदतारयत् BKSS_20.261d अचिरस्थापितस्फीत BKSS_7.11a अचिराच् च तदानीतौ BKSS_23.87a अचिरात् संविधास्यामि BKSS_18.569c अचिराद् भवता रथ्याः BKSS_10.41c अचिराद् यास्यतीत्य् एतत् BKSS_20.14c अचिरान् नित्यकाम्यानि BKSS_21.131c अचिरेण चकार सः BKSS_5.279b अचिरेण पितुर् मूलं BKSS_14.43c अचिरेण पुनर्वसुः BKSS_24.17b अचिरेण रुमण्वता BKSS_5.275d अचिरेणैव दास्यति BKSS_12.80b अचिरेणैव दास्यामि BKSS_14.37a अचिरेणैव दुर्भगा BKSS_4.88b अचिरेणैव दुर्लभाः BKSS_4.121b अचेतनमुखादिकः BKSS_10.116b अचेतनैर् अलं पुण्यैः BKSS_10.81a अचेतस्यं च माम् इति BKSS_10.36d अचेतस्याश् च कर्तव्यं BKSS_10.47c अचेतस्यास् तु सकलां BKSS_10.48c अचेतस्यो हि पुरुषः BKSS_10.34c अचेतितपथक्लमम् BKSS_18.184d अजः स्वः स्वः प्रमाप्यताम् BKSS_18.494b अजानन् काकिनीत्य् अन्यो BKSS_18.381c अजिनं दृश्यताम् इति BKSS_18.496d अज्जुका मदमञ्जुका BKSS_14.121b अज्जुकारूपया तुभ्यम् BKSS_14.116c अज्ञातप्रमदासङ्गम् BKSS_11.66a अज्ञातवाह्यसंख्याभिर् BKSS_5.277a अज्ञानच्छद्मना छन्नः BKSS_16.29c अज्ञानं तु न युज्यते BKSS_16.26d अञ्जनाचलमूर्धनि BKSS_14.15b अञ्जलेर् विरलाङ्गुलेः BKSS_4.112d अटवीं सिंहमातङ्ग BKSS_16.3c अत एवायुमत्तमः BKSS_16.45b अतराव महोदधिम् BKSS_18.693d अतस् त्रिः पीयताम् इति BKSS_18.116b अतः क्षपयता त्वया BKSS_18.214b अतः परम् अयुक्तो ऽयं BKSS_20.217a अतः परमशेषैव BKSS_18.597a अतः परम् अहं तस्याम् BKSS_18.386a अतः परं भवद्वार्त्तां BKSS_18.658a अतः परं मदादेशान् BKSS_18.118a अतः पालक इत्य् अमी BKSS_4.45b अतः पुस्तकविन्यस्त BKSS_7.75a अतः प्रतीष्यताम् एषा BKSS_21.116a अतः श्रद्धीयताम् इति BKSS_23.123d अतः सागम्यताम् इति BKSS_21.4d अताडयद् अवोचच् च BKSS_5.273c अतिक्रम्य न गच्छति BKSS_9.35d अतिगाहत चाध्वानं BKSS_18.455c अतिप्रसाद इत्य् उक्त्वा BKSS_3.65c अतिमात्रप्रियंवदम् BKSS_13.25b अतियातेषु केषुचित् BKSS_11.77b अतिवाह्य च दुःखेन BKSS_1.17a अतिवाह्य निशाम् इति BKSS_21.72d अतिशेते जिनान् अपि BKSS_24.9d अतिशेषे त्वम् इत्य् एषा BKSS_18.547c अतिष्ठाम तले ततः BKSS_9.47d अतिहर्षपरीतत्वाद् BKSS_5.80a अतीतभवसंचितम् BKSS_21.50b अतीतश् च महान् अध्वा BKSS_10.75a अतीता- दिवसाः पञ्च BKSS_19.123c अतीते तु क्वचित् काले BKSS_14.84a अतीते मासमात्रे च BKSS_5.259a अतीतेष्व् अशनिर् हन्ति BKSS_2.59c अतृप्तदृष्टयो ऽपश्यन् BKSS_22.91c अतो ऽनुशासितारं त्वाम् BKSS_1.68a अतो ऽन्यः पृच्छ्यताम् इति BKSS_23.40d अतो मदनमञ्जुकाम् BKSS_13.42b अतो मा विषदद् भवान् BKSS_18.529d अतो रत्नाव्लईकरः BKSS_5.218b अतो ऽसौ यक्षकर्दमः BKSS_19.140d अत्यजत् स तथा तथा BKSS_22.137d अत्यन्तं कर्तुम् अर्हसि BKSS_18.471d अत्यन्तानुपपन्नं तु BKSS_18.628a अत्याश्चर्यम् इदं पश्य BKSS_9.16c अत्यासन्नफलो ह्य् असौ BKSS_2.80d अत्यासन्नो ऽतिचपलः BKSS_4.5c अत्र तावत् किम् उच्यते BKSS_21.117d अत्र वा ताम्रलिप्त्यां वा BKSS_22.58c अत्र विश्रम्य गम्यताम् BKSS_20.263b अत्रस्ता कुन्दमालिका BKSS_22.287b अत्रान्तरे कथितवान् BKSS_12.39a अत्रान्तरे निषण्णेयं BKSS_18.647c अत्रासमत्रपं मनः BKSS_19.12b अत्रास्ये मरणाद् एनम् BKSS_20.72c अत्रैवास्ते स कामुकः BKSS_9.45b अथ इमां ब्राह्मणीम् एष BKSS_17.173a अथ कञ्चुकिनानीतां BKSS_17.130a अथ कण्ठगतप्राणं BKSS_3.81a अथ कण्ठगतप्राणान् BKSS_18.501a अथ कन्थाजरच्छत्त्र BKSS_18.395a अथ कर्दमदिग्धाङ्गः BKSS_18.42a अथ काव्यकथापान BKSS_22.7a अथ कूर्माङ्गनेवाङ्गैर् BKSS_18.304a अथ कृपाम्बुशमित BKSS_3.54a अथ क्षणम् इव ध्यात्वा BKSS_14.110a अथ क्षितिपतेः पुत्रं BKSS_18.420a अथ खाम्बोजदुष्प्रापस् BKSS_21.37c अथ गच्छति स्म रविर् अस्तभूधरं BKSS_18.92a अथ गत्वा तम् उद्देशम् BKSS_18.58a अथ गत्वा स्वम् आवासं BKSS_15.28a अथ गन्धर्वदत्ता मां BKSS_19.11a अथ गन्धर्वदत्ताया- BKSS_17.141a अथ गन्धर्वदत्तायास् BKSS_17.1a अथ गन्धर्वदत्तायां BKSS_18.2a अथ गन्धर्वदत्तायां BKSS_19.48a अथ गन्धर्वराजस् ताम् BKSS_18.559a अथ गाढान्धकारायां BKSS_1.34a अथ गां पालयाम् आस BKSS_1.9a अथ चक्षुर्मनःकान्तम् BKSS_22.151a अथ चामरम् उज्झित्वा BKSS_10.24a अथ जानन्त्य् अपि त्वं मां BKSS_10.220a अथ तत्र क्षणं स्थित्वा BKSS_4.62a अथ तत्राप्सराः काचित् BKSS_5.29a अथ तस्याश् चकार सः BKSS_3.21d अथ ताडितहस्तेन BKSS_20.296a अथ ताम् अब्रवीद् उच्चैर् BKSS_5.178a अथ ताम् अब्रवीद् राजा BKSS_4.79a अथ ताम् अब्रवीद् वृद्धा BKSS_21.101a अथ तेन विहस्योक्तं BKSS_15.75a अथ तेन विहस्योक्तं BKSS_16.26a अथ तेनोक्तम् एतस्य BKSS_8.54a अथ तेनोक्तं मन्ये ते BKSS_5.278a अथ तेनोदितं पुनः BKSS_18.143d अथ तैः सस्पृहैः पृष्टं BKSS_18.399a अथ तौ प्रह्वमूर्धानौ BKSS_2.27a अथ त्रिचतुराः प्रापुर् BKSS_22.51c अथ दक्षिणम् उत्क्षिप्य BKSS_17.104a अथ दुष्परिसंख्यानम् BKSS_8.32a अथ दूतः स्फुटालापो BKSS_22.47c अथ दूरेण मां जित्वा BKSS_20.326a अथ देवद्विजगुरून् BKSS_18.251a अथ देवी नमस्कृत्य BKSS_11.57a अथ देव्या विहस्योक्तं BKSS_10.34a अथ दैवेन सैवेयम् BKSS_21.119a अथ द्वादशवर्षानि BKSS_21.139a अथ द्वितीयम् उद्यानं BKSS_16.12a अथ धातुक्रियावाद BKSS_22.219a अथ ध्रुवकम् अद्राक्षं BKSS_18.594a अथ ध्रुवकम् आभाषे BKSS_18.601a अथ नक्षत्रशास्त्रज्ञः BKSS_5.47a अथ नन्दोपनन्दाभ्यां BKSS_24.1a अथ नागरकाकारस् BKSS_11.1a अथ नागरकाः प्रापन् BKSS_17.58a अथ नागरकाः सर्वे BKSS_17.108a अथ नागाधिरूढेन BKSS_20.422a अथ नातिसमीपस्थः BKSS_18.274a अथ नाथम् अरण्यान्या- BKSS_8.41a अथ निक्षिप्य सक्रोधं BKSS_23.58a अथ निम्बतरोर् मूले BKSS_18.152a अथ निर्मक्षिकं भद्र BKSS_1.25a अथ निष्कम्पकालिन्दी BKSS_17.79a अथ निष्कारणोत्कण्ठा BKSS_16.18a अथ निस्त्रिंशम् उद्गूर्य BKSS_15.96a अथ पक्षानिलभ्रान्त BKSS_5.95a अथ पान्थास्थिता दीर्घा BKSS_18.464a अथ पापाद् असि त्रस्तः BKSS_1.26a अथ पुक्वसकस् तस्य BKSS_5.203a अथ पुक्वसकेनोक्तं BKSS_5.211a अथ पुक्वसकेनोक्तं BKSS_5.217a अथ पुक्वसको ऽब्रवीत् BKSS_5.243b अथ पुण्ये दिने राजा BKSS_7.23a अथ प्रच्छन्नम् आरोप्य BKSS_3.40a अथ प्रणतम् अद्राक्षम् BKSS_23.3a अथ प्रदोषे सेनानीर् BKSS_8.29a अथ प्रविश्य संभ्रान्ता BKSS_11.64a अथ प्रसारितकरः BKSS_5.41a अथ प्रसुप्त एवास्मि BKSS_17.31c अथ प्रस्तावए एतस्मिन्न् BKSS_7.4a अथ प्रातर् नभोव्यापि BKSS_3.97a अथ प्रायं चिरं द्वारं BKSS_16.54a अथ बद्धाञ्जलिः प्रह्वो BKSS_10.27a अथ बालस्वभावेन BKSS_14.92a अथ बिभ्रद् दुरुच्छेदं BKSS_2.1a अथ बुद्ध्वानुकूलं माम् BKSS_11.73a अथ बोहित्थम् आस्थाय BKSS_18.664a अथ ब्रूहीति पृष्टः सन्न् BKSS_3.116a अथ भर्त्राहम् आदिष्टः BKSS_3.91a अथ भिन्नतमाः कृत्वा BKSS_21.61a अथ भिन्नतमाः स्मित्वा BKSS_21.80a अथ भीतेव सावोचत् BKSS_18.630a अथ भूमिर् नवेश्वरा BKSS_1.10b अथ मर्दनशास्त्रज्ञस् BKSS_16.65a अथ मातङ्गवृद्धा माम् BKSS_20.103a अथ मातापितृभ्यां नस् BKSS_21.135a अथ मानसवेगेन BKSS_14.19a अथ माम् अब्रवीद् देव्याः BKSS_10.254a अथ माम् अभिवाद्यासाव् BKSS_12.20a अथ माम् अवदद् वृद्धा BKSS_20.122a अथ माम् अवशास्ति स्म BKSS_18.469a अथ मां कृतकर्तव्यं BKSS_12.1a अथ मां गोमुखो ऽवोचत् BKSS_8.18a अथ मां गोमुखो ऽवोचद् BKSS_8.6a अथ मां चिरम् ईक्षित्वा BKSS_18.217a अथ मां जनितोत्साहम् BKSS_17.122a अथ मां दृष्टवन्तौ तौ BKSS_23.42a अथ मां रमयन्तस् ते BKSS_18.184a अथ मुक्तालताम् एकाम् BKSS_22.217a अथ मूढश् चिरं स्थित्वा BKSS_20.386a अथ यातत्रियामायां BKSS_21.121a अथ याते क्वचित् काले BKSS_14.30a अथ यात्रोत्सवे तत्र BKSS_19.41a अथ यानं समारुह्य BKSS_23.5a अथ रत्नावलीं दृष्ट्वा BKSS_5.221a अथ राजकुलाद् एषा BKSS_10.194a अथ राजनि काननावृते BKSS_1.91a अथ राजावदत् पह्वां BKSS_4.26a अथ राजावदद् देवीं BKSS_5.281a अथ रुष्टकटाक्षेण BKSS_17.9a अथ रोषविस्.आदाभ्याम् BKSS_18.475a अथ रौद्रम् अभूद् युद्धं BKSS_18.503a अथ लज्जाविषादान्धम् BKSS_21.158a अथ लम्भितविश्रम्भां BKSS_14.95a अथ वस्त्रान्तम् आलम्ब्य BKSS_10.157a अथ वा कथयामि वः BKSS_9.33d अथ वा किम् अहं तस्य BKSS_20.14a अथ वा किम् इहाश्चर्यम् BKSS_22.12c अथ वा किं न एतेन BKSS_16.11a अथवा कुरु बन्धुत्वं BKSS_20.346a अथ वा कृतम् आलापैर् BKSS_20.375a अथ वा क्षुधिता कापि BKSS_18.262a अथ वा गङ्गदत्तैव BKSS_18.114a अथ वा गच्छतु भवान् BKSS_18.29a अथ वा गच्छ मुग्धेति BKSS_18.229a अथ वा तद् गतं नाम BKSS_11.39a अथ वा तिष्ठ तावत् त्वम् BKSS_10.256a अथ वा तिष्ठति व्यासः BKSS_23.92a अथ वा दुःश्रवं नाम BKSS_22.81a अथ वा दृश्यताम् इति BKSS_9.13d अथ वा द्व्यङ्गुलप्रज्ञाः BKSS_22.303a अथ वा धर्मकामार्थान् BKSS_18.228a अथ वा न कलाजालं BKSS_18.281a अथ वा निर्दहत्व् एष BKSS_20.391a अथ वा निष्प्रवीणेषु BKSS_20.257a अथ वा नैव शोच्यो ऽयम् BKSS_18.182a अथ वा पण्डितेनैवम् BKSS_22.63c अथ वा पश्य ताम् एव BKSS_10.170a अथ वा पुत्र एवासि BKSS_18.218a अथ वा भवतु स्वप्नः BKSS_5.163a अथ वा भवतूद्याने BKSS_12.36a अथ वामनम् एकाक्षं BKSS_22.23a अथ वा मानुषैर् एव BKSS_19.44a अथ वा मृत एव त्वम् BKSS_20.404a अथ वा यः समुद्रस्य BKSS_20.65a अथ वायुपथो नाम BKSS_9.93a अथ वा ये गुणाः के ऽपि BKSS_22.45a अथ वाराणसीं गत्वा BKSS_22.235a अथ वार्त्ताम् इमां श्रुत्वा BKSS_18.384a अथ वालम् इदं श्रुत्वा BKSS_18.168a अथ वालम् उपालभ्य BKSS_20.177a अथ वालं प्रलापेन BKSS_11.100a अथ वालं विमर्शेन BKSS_3.31a अथ वालं विमर्शेन BKSS_12.68a अथवालं विवादेन BKSS_1.27a अथ वा श्रोष्यति भवान् BKSS_22.172a अथ वासगृहस्थस्य BKSS_22.116a अथ वा सर्वम् एवेदम् BKSS_17.56a अथवा सापराधो ऽपि BKSS_11.49a अथ वास्ताम् इदं तावद् BKSS_21.44a अथवास्ताम् इदं सर्वम् BKSS_1.61a अथ वा स्वयम् एवैनां BKSS_18.441c अथ वा स्वार्थ एवायं BKSS_22.69c अथ विक्रायकस् तोषान् BKSS_18.376a अथ विज्ञापनामात्रं BKSS_23.17a अथ विज्ञापयाम् आस BKSS_4.28a अथ विज्ञापयाम् आस BKSS_5.55a अथ विद्याधरपतिः BKSS_4.1a अथ विद्याधरेशस्य BKSS_4.4a अथ विन्ध्याचलच्छायां BKSS_20.418a अथ विस्फारितैर् नेत्रैर् BKSS_17.24a अथ विस्रस्तहस्तेन BKSS_9.74a अथ वेगवती दृष्ट्वा BKSS_14.52a अथ वेगवती ध्यात्वा BKSS_15.94a अथ वेगवतीर् अष्टौ BKSS_15.99a अथ वेगवतोदितौ BKSS_14.57d अथ वेत्रासनासीनां BKSS_4.30a अथ वैश्रवणस्येव BKSS_17.180a अथ वोत्तिष्ठत स्नात BKSS_20.299a अथ व्यज्ञापयन् प्रह्वाः BKSS_16.57a अथ व्यज्ञापयं देवं BKSS_20.304a अथ शाण्डिल्यम् आह्वाय्य BKSS_2.72a अथ शास्त्रोपनिषदस् BKSS_7.46a अथ शुश्राव कस्मिंश्चित् BKSS_1.19a अथ शुश्रुविरे वाचः BKSS_1.54a अथ श्रुत्वेदम् उत्कृष्टात् BKSS_18.266a अथ संपादितं तत्र BKSS_10.1a अथ संप्रेषितास्थानः BKSS_5.1a अथ संभूय गणकैर् BKSS_6.3a अथ संरम्भसंहारात् BKSS_3.15a अथ सा क्षणमात्रेण BKSS_2.70a अथ सागरदत्तस् ताम् BKSS_22.286a अथ सागरदत्ताय BKSS_22.130a अथ सागरदत्तेन BKSS_22.9a अथ सात्र परावृत्य BKSS_11.50a अथ सा नयनान्तेन BKSS_10.131a अथ सा मद्वियोगेन BKSS_18.108a अथ सा श्रुतम् इत्य् उक्त्वा BKSS_12.50a अथ सांयात्रिकं कंचिद् BKSS_18.245a अथ सेनापतिः प्राप्तः BKSS_15.11a अथ सेवावधौ पूर्णे BKSS_19.199a अथ स्खलितचक्रायास् BKSS_5.40a अथ स्तोकान्तरातीतं BKSS_21.6a अथ स्थित्वा क्षणं तूष्णीं BKSS_10.219a अथ स्वाभाविकमुखः BKSS_18.80a अथ हस्तद्वितीयो ऽहम् BKSS_18.391a अथ हस्तं विधूयोक्तं BKSS_16.60a अथ हंस इवोत्सार्य BKSS_17.81a अथ हंसम् इवासीनम् BKSS_14.15a अथ ह्रीतेव सा किंचिन् BKSS_18.270a अथाकथयद् आत्मीयं BKSS_5.63a अथागच्छन्तम् ऐक्षन्त BKSS_3.83a अथागत्- हतोरस्का BKSS_12.5a अथागम्यम् अपश्याम BKSS_9.43a अथाङ्गारवती यानाद् BKSS_3.34a अथाङ्गारवतीं मूढां BKSS_3.78a अथाचिन्तयम् आलोक्य BKSS_20.71a अथाचिरगते तस्मिन् BKSS_21.30a अथाचेरः पुरःस्थित्वा BKSS_18.440a अथाचेरो ऽवदत् पान्थान् BKSS_18.452a अथाचेरो ऽवदत् पान्थान् BKSS_18.494a अथातपपिपासार्तश् BKSS_21.95a अथातीते क्वचित् काले BKSS_2.11a अथातीते क्वचित् काले BKSS_22.29a अथातीत्य तम् उद्देशम् BKSS_20.53a अथातुष्यन् नराधिपः BKSS_5.289d अथादृश्यत तत्रैव BKSS_20.118c अथाद्य पोतम् आरुह्य BKSS_18.687a अथानन्तरम् आगत्य BKSS_7.43a अथानन्तरम् आहूय BKSS_2.88a अथानन्तरम् उन्नम्य BKSS_15.135a अथानन्दजनेत्राम्बु BKSS_3.65a अथानन्दाश्रुतिमिरे BKSS_10.29a अथानिष्टफलं स्वप्नं BKSS_2.44a अथानिष्ठितए एवास्मिन्न् BKSS_4.40a अथानुदितचन्द्रार्क BKSS_5.126a अथानुबध्नन् मां वेगात् BKSS_6.19a अथानेनोक्तम् आश्चर्यं BKSS_23.76a अथान्तर्धिं गता यक्षी BKSS_19.86a अथान्तस्तारगम्भीरः BKSS_18.231c अथान्तःपुरनिर्यूहे BKSS_20.317a अथान्तःपुरम् अम्बायाः BKSS_15.17a अथान्यत्र शृणोमि स्म BKSS_20.67a अथान्यत्राहम् अद्राक्षं BKSS_20.81a अथान्यद् आसनं दत्तं BKSS_17.67a अथापरस्मिन् दिवसे BKSS_10.164a अथापरस्मिन् दिवसे BKSS_15.61a अथापरेण तत्रोक्तम् BKSS_16.45a अथापश्यं महाज्वाला BKSS_20.227a अथापश्यं विमानस्य BKSS_20.134a अथापश्यं शिवास् तत्र BKSS_20.93a अथापृच्छन् महीपालः BKSS_7.16a अथाप्तवचनाद् भीमं BKSS_18.498a अथाभरणम् उन्मुच्य BKSS_22.166a अथाभिभूय प्रभया BKSS_5.298a अथाभिलषितास्वादं BKSS_18.532a अथाभ्रंलिहशृङ्गस्य BKSS_18.430a अथामर्षपरीतेन BKSS_17.21a अथामानुषम् अश्रौषं BKSS_18.580a अथामितगतिक्रोध BKSS_16.4a अथामृष्टे ललाटान्ते BKSS_8.19a अथाम्बया विहस्योक्तम् BKSS_18.636a अथायम् ऋषिभिः प्रोक्तः BKSS_5.162a अथारामान् अभिक्रुध्यन्न् BKSS_19.39a अथारुह्य प्रवहणं BKSS_16.42a अथार्थेनैव तेनार्थस् BKSS_21.76c अथार्यपुत्रशब्देन BKSS_18.681a अथालिकुलनीलाग्र BKSS_16.8a अथालिङ्गितुम् आरब्धः BKSS_12.74a अथालोच्य बुभुक्षोस् तं BKSS_20.380a अथावतार्यताम् एष BKSS_9.61a अथावतार्य मुदितः BKSS_16.40a अथावतीर्य तुरंगाद् BKSS_8.50a अथावन्तिपुरीं गत्वा BKSS_22.258a अथावन्तिषु जन्तूनां BKSS_3.1a अथावलम्ब्यत् तां वीणां BKSS_17.42a अथावस्थान्तरे तस्मिन् BKSS_18.633a अथावस्थाभवत् तस्याः BKSS_20.113a अथावां मुनिर् आह स्म BKSS_18.578a अथावोचत् पतिस् तस्याः BKSS_20.57a अथावोचद् असौ देव BKSS_4.82a अथावोचद् असौ स्मित्वा BKSS_18.64a अथावोचद् द्वितीयस् तं BKSS_16.14a अथाशृणवम् आलापान् BKSS_17.38a अथाश्रूयन्त पौराणां BKSS_5.325a अथाष्टाभिः शशाङ्काभैः BKSS_8.13a अथासंपादिताहारान् BKSS_18.486a अथासाव् इति हर्षान्धस् BKSS_22.139a अथासाव् इष्टकाक्षोदः BKSS_23.50a अथासौ क्रोधलोभाभ्याम् BKSS_23.60a अथासौ माम् अवन्दित्वा BKSS_16.1a अथासौ मूषिकः पापस् BKSS_20.371a अथासौ संमदास्रार्द्र BKSS_18.520a अथासौ स्यालकेनोक्तः BKSS_22.93a अथास्थिमयकायानां BKSS_14.46a अथास्मदनुरोधेन BKSS_17.48a अथास्मिन्न् अन्तरे सा मां BKSS_18.298a अथास्मिन् संकटे कार्ये BKSS_2.91a अथास्याः परिमृज्यास्रम् BKSS_14.101a अथास्याः स्वामिनी चण्डम् BKSS_18.163c अथास्यै गनिकाध्यक्षो BKSS_12.83a अथाहम् अब्रवं ब्रूते BKSS_18.491a अथाहम् अब्रुवं कस्मान् BKSS_10.242a अथाहम् अब्रुवं स्मृत्वा BKSS_9.63a अथाहम् अभ्रंलिहशङ्गचक्रं BKSS_7.82a अथाहम् अर्यपुत्रेण BKSS_10.30a अथाह विहसन् राजा BKSS_20.178a अथाहं चिन्तयित्वेदम् BKSS_16.30a अथाहं दृष्टवान् पुरः BKSS_5.23b अथाहं नगरोद्याने BKSS_5.155a अथाहं परुषालापम् BKSS_20.354a अथाहं प्रबलव्रीडो BKSS_18.481a अथाहं शिबिकारूढः BKSS_12.58a अथाहूयाब्रवीद् एकं BKSS_16.38a अथांशुमति शीतांशौ BKSS_18.393a अथांसयोः समासज्य BKSS_15.87a अथेक्षुगहनछायाः BKSS_20.264a अथेति क्रायकेणोक्तं BKSS_18.378a अथेत्थं कथयामि स्म BKSS_18.294a अथेत्थं कथयामि स्म BKSS_18.408a अथेदम् अभवन् मम BKSS_20.73d अथेदं नीयकैर् उक्तं BKSS_4.75a अथेदं ब्राह्मणी श्रुत्वा BKSS_22.176a अथेन्दुकिरणाकार BKSS_5.307a अथेन्द्रायुधरागेण BKSS_3.19a अथेर्ष्यादूषितधिया BKSS_16.34a अथैकदा मदेनेव BKSS_19.99a अथैकः पुरुषः प्रांशुः BKSS_23.39a अथैका ब्राह्मणी वृद्धा BKSS_19.134a अथैकेन द्विभाषेण BKSS_18.350a अथैको दूरम् आरूढश् BKSS_18.437a अथैको ब्राह्मणस् तेषु BKSS_21.166a अथैनम् अहम् आदाय BKSS_23.78a अथैनं पृष्टवान् अस्मि BKSS_23.105a अथैनाम् अब्रुवं चण्डि BKSS_14.124a अथैनाम् अब्रुवं बाले BKSS_10.151a अथैनाम् उक्तवान् अस्मि BKSS_20.355a अथोक्तवान् स्मितमुखः BKSS_7.71a अथोक्तं जनराजेन BKSS_3.64a अथोक्तं तेन मत्तो ऽस्ति BKSS_15.4a अथोक्तं तेन यद्य् एवं BKSS_20.316a अथोक्तं ब्राह्मणैर् ब्रह्मन् BKSS_21.160a अथोक्तं वायुमुक्तेन BKSS_20.199a अथोक्तं शनकैर् भर्त्रा BKSS_20.332a अथोक्तं सानुदासेन BKSS_17.170a अथोक्तो दत्तकस् तेन BKSS_17.22a अथोक्तो धनदेन सः BKSS_12.79d अथोच्चैर् आरटामि स्म BKSS_18.415a अथोच्चैर् गोमुखेनोक्तम् BKSS_24.17a अथोज्जयन्याः कथम् अप्य् उपागतैर् BKSS_3.126a अथोज्झितासनः सभ्यान् BKSS_3.117a अथोत्क्रम्य चिरं सर्वे BKSS_5.197a अथोत्तानमुखाः पौराः BKSS_20.301a अथोत्थाय ततः स्थानाद् BKSS_22.122a अथोत्सार्य ततो देशान् BKSS_10.181a अथोत्सृष्टप्रजाकार्यं BKSS_2.15a अथोद्यमितहस्तैस् तैः BKSS_17.156a अथोपगम्य त्वरितः BKSS_12.65a अथोपगम्य संभ्रान्तस् BKSS_10.174a अथोपपन्नम् आहेति BKSS_18.201a अथोपरिपुरात् षष्ठम् BKSS_18.125a अथोपस्पृश्य नृपतिर् BKSS_5.18a अथोवाच द्वितः प्रीतो BKSS_15.120a अथोवाच हसन्न् उच्चैः BKSS_5.191a अददात् सुभगस्वनाम् BKSS_17.144d अदाह्यं दग्धुम् ईदृशम् BKSS_20.397b अदूरं चान्तरं गत्वा BKSS_19.163a अदृश्यत पुरः पुरम् BKSS_20.138d अदृश्यमानपानीयं BKSS_15.127c अदृश्यो दृश्यताम् अयम् BKSS_18.82b अदृश्यो दृश्यताम् इति BKSS_18.83d अदृश्यो यद्य् अहं ततः BKSS_18.83b अदृष्टतरुपाषाण BKSS_20.420a अदृष्टतारागणराजबिम्बाम् BKSS_20.166b अदृष्टभर्तृव्यसनः BKSS_1.40c अदृष्टं किं न पश्यसि BKSS_18.81b अदृष्टं दिव्यमानुषैः BKSS_10.31b अदृष्टं वनवासिभिः BKSS_14.71b अदृष्टः केनचिद् गत्वा BKSS_18.245c अदृष्टान्तं रसातलम् BKSS_18.451b अदृष्टार्थाः किल ग्रन्था- BKSS_21.48a अदृष्ट्वा तत्र तां तस्याः BKSS_4.62c अद्य चानुगृहीतो ऽस्मि BKSS_20.321a अद्य चेमां समासाद्य BKSS_9.100a अद्य पश्याम्य् अहं स्वप्ने BKSS_5.19a अद्य माता मृता मम BKSS_18.164d अद्य माम् आह नृपतिः BKSS_5.259c अद्य रज्ये ऽभिषिच्यताम् BKSS_2.88d अद्यागच्छति युष्माकं BKSS_19.139a अद्यापि च न पश्यामो BKSS_22.53c अद्यापि स्फुरति ध्वनिः BKSS_14.124d अद्यापि हि सुगन्धयः BKSS_9.58d अद्यारभ्य कुलस्त्रीत्वं BKSS_12.83c अद्यारभ्य गमिष्यामि BKSS_19.127c अद्यारभ्य मया देवः BKSS_19.151a अद्यारभ्यास्य युष्माभिर् BKSS_16.56c अद्याष्टासु प्रयातेषु BKSS_11.78a अद्यैव च दिनं भद्रम् BKSS_5.218a अद्यैवाहं च्युतो राज्याद् BKSS_14.21a अद्यैवेयं पतिव्रता BKSS_14.21b अद्राक्षं पथिकाकल्प्ठBKSS_18.395c अद्राक्षं पदवीम् इव BKSS_18.514d अद्राक्षं पदवीं ततः BKSS_18.450d अद्राक्षं रत्नपिञ्जरम् BKSS_18.582d अद्राक्षं विकसन्तीव BKSS_20.336c अद्राक्षित् क्वचिद् उद्देशे BKSS_4.97c अधन्यैर् दुर्लभां श्रियम् BKSS_22.42b अधमान् कथयिष्यामि BKSS_10.16c अधर्मचरितं तव BKSS_22.195b अध सकामुकगणः BKSS_11.81a अधावच् चरणौ मम BKSS_20.250b अधिकं चोपपद्यते BKSS_22.271d अधिकारेषु केषुचित् BKSS_6.32b अधिक्षिप्तः प्रजापतिः BKSS_22.145d अधिगच्छति यद् दासो BKSS_23.70c अधिवासः कपिष्ठलः BKSS_4.83b अधिश्रयति बल्लवः BKSS_23.93b अधिष्ठानं कुमारकैः BKSS_5.128d अधिष्ठाय जगत्सारं BKSS_1.11c अधीतवेदं यो हन्ति BKSS_1.15c अधीतं दशभिर् वर्षैस् BKSS_21.60c अधीयमानविनयाम् BKSS_10.91c अधीरहृदयाः प्रायस् BKSS_14.88c अधीराः सुहृदस् तव BKSS_10.161b अधुना गङ्गदत्ताया- BKSS_18.102a अधुना जननीजाया BKSS_18.425a अधुना तु रथः क्षिप्रं BKSS_10.73c अधुना तु वचःकाय BKSS_21.64a अधुना ध्रियमाणे ऽपि BKSS_12.30a अधुना निरनुक्रोशा BKSS_18.624c अधुना बुद्धबोद्धव्याः BKSS_7.61a अधुना भवता तात BKSS_18.250c अधुना वामपादस्य BKSS_20.62a अधुना श्रूयमाणो ऽपि BKSS_10.224c अधुना सह जामात्रा BKSS_5.223c अधुनैवागतः स्वर्गाद् BKSS_5.157c अधुनैवोपनीतकौ BKSS_21.107b अधोमुखः क्षणं स्थित्वा BKSS_1.49a अध्यतिष्ठाम मण्डपम् BKSS_21.22d अध्यशेत महाशय्यां BKSS_22.297c अध्यशेत शिलाम् असौ BKSS_18.273d अध्यशेत स्वसंस्तरे BKSS_5.249d अध्यस्थापयम् आत्मीयां BKSS_18.595c अध्यायं चिरविस्मृतम् BKSS_11.94b अध्यासित मुनिवरैः सह काश्यपेन BKSS_2.93c अध्यासितवशायूथम् BKSS_8.4a अध्यास्त चतुरन्तकम् BKSS_17.101d अध्यास्तादिष्टम् आसनम् BKSS_7.5d अध्यास्तानुच्चम् आसनम् BKSS_20.308d अध्यास्तां पार्थिवासनम् BKSS_2.81b अध्यास्ते पाण्ड्यमथुरां BKSS_18.403c अध्यास्य च पुरः पित्रोर् BKSS_22.301a अनक्षकुशलः किल BKSS_23.61b अनङ्गस्य च देहिनः BKSS_21.17b अनन्तपटलच्छिद्र BKSS_18.156c अनन्तया संततया BKSS_4.61c अनन्तरम् अनुज्येष्ठं BKSS_2.20a अनन्तरम् अवातरम् BKSS_18.125b अनन्तरं च ढौकित्वा BKSS_4.76a अनन्तरं च साङ्गार BKSS_20.369a अनन्तरं च सारङ्ग BKSS_20.44a अनन्ताश् च महान्तश् च BKSS_20.128c अनन्तैः सह वाणिजैः BKSS_18.428d अनन्यगतसंकल्पम् BKSS_19.203a अनपायम् उपायं कः BKSS_1.50c अनभिप्रेतनिद्रयोः BKSS_11.75b अनयत् क्षणदाशेषम् BKSS_1.33c अनयत् पाणिनाकृष्य BKSS_18.615c अनयत् प्रीतयाचकम् BKSS_18.229d अनयन् नृपसंसदम् BKSS_10.193d अनयं क्षणसंक्षिप्ताम् BKSS_15.34c अनयं वेपमानाङ्गीम् BKSS_20.217c अनया कारितस् तदा BKSS_11.72b अनया तनया लब्धा BKSS_10.191c अनयापि स्फुरन्मुदा BKSS_5.44d अनया यत् तपस् तप्तम् BKSS_14.75a अनर्घ्यं रत्नमण्डनम् BKSS_20.83d अनर्थकानि जातानि BKSS_16.62c अनर्थं चिन्तयेद् इति BKSS_21.28d अनर्थानां बलीयस्त्वाद् BKSS_4.88a अनर्थो ऽयम् उपन्यस्तः BKSS_17.73a अनर्थो ऽस्मान् उपागतः BKSS_17.49d अनल्पम् अपकल्मषम् BKSS_7.21b अनाख्याते हि गर्भस्य BKSS_5.87c अनाख्याने मुनेः शापो BKSS_4.8a अनागतसुखाशा च BKSS_18.21c अनागतागतसुहृत् BKSS_4.67c अनाचारा च या मम BKSS_10.145b अनात्मज्ञो बलात् को ऽपि BKSS_17.77c अनाथ इदम् अब्रवीत् BKSS_1.49d अनाथा जननी तव BKSS_18.146b अनाथापि न वः काचित् BKSS_12.33c अनाथो माम् अनाथत BKSS_18.470d अनाथ्याद् अनया कृतम् BKSS_21.161b अनादराद् अनाहितैर् BKSS_4.57a अनादृत्यैव सत्वरा BKSS_14.82b अनामन्त्र्यैव मां नीचो BKSS_9.98c अनार्यप्रियम् आर्येण BKSS_15.124a अनालापेन यच् चासि BKSS_11.52a अनावरणम् ईक्ष्यते BKSS_20.135b अनास्थामन्थरां गिरम् BKSS_17.168d अनास्थोत्तानहस्तेन BKSS_18.374a अनाहार्यैर् अचिन्तयम् BKSS_11.8d अनिच्छन्ती ततस् तस्य BKSS_12.18a अनिच्छन् पायितः पानं BKSS_13.14c अनिच्छाम् ऐच्छद् आक्रष्टुं BKSS_22.160c अनिच्छाः पायिता- इति BKSS_13.18d अनिन्दितम् उपायं च BKSS_14.116a अनिन्द्यम् अतिभूरि च BKSS_21.70b अनिन्द्यम् इदम् ऐश्वर्यं BKSS_3.111a अनिन्द्या कुन्दमालिका BKSS_22.78b अनिवृत्तदिदृक्षश् च BKSS_18.514a अनिष्टफलतां वापि BKSS_10.248c अनिष्टम् अपि वक्तव्यं BKSS_2.53a अनुकूलमहावेग BKSS_19.109a anukålasavitçàdi BKSS_5.106c अनुकूलं प्रसर्पन्तं BKSS_9.3a अनुक्तपूर्ववचनम् BKSS_4.123a अनुक्तोत्तर एवास्यै BKSS_3.39c अनुगच्छति गच्छन्तम् BKSS_14.48c अनुगच्छति ताम् इति BKSS_16.88d अनुगच्छ प्रियाम् इति BKSS_9.105d अनुगृह्णातु सस्नेहैर् BKSS_22.273c अनुग्रहे ऽपि याच्ञेति BKSS_3.67c अनुजानीत माम् अद्य BKSS_5.132c अनुजानीत माम् इति BKSS_5.233d अनुज्ञातप्रवेशया BKSS_7.4b अनुज्ञातप्रवेशो ऽसि BKSS_5.27c अनुज्ञातवती तस्य BKSS_22.257c अनुज्ञातश् च सस्नेहं BKSS_19.121c अनुज्ञातश् च संयातो BKSS_5.287c अनुज्ञातस्य पथिकैः BKSS_18.193a अनुज्ञातावगाहांश् च BKSS_3.73a अनुज्ञातासनच्छत्र BKSS_10.186c अनुज्ञातासनासीनं BKSS_3.108a अनुज्ञातास् ततो वैद्यैः BKSS_10.128a अनुज्ञातो द्विजैर् अपि BKSS_2.55b अनुज्ञाप्य रुमण्वति BKSS_8.38b अनुज्ञाभिनयेन माम् BKSS_8.10b अनुज्ञां लभते यावत् BKSS_10.150c अनुज्नाताः सहामात्यैर् BKSS_13.36c अनुज्येष्ठतपस्विनः BKSS_3.107b अनुत्कण्ठभुजंगमम् BKSS_5.134d अनुत्प्रेक्ष्यैव मन्देन BKSS_22.60a अनुदक्षिणसागरम् BKSS_18.352b अनुन्मीलितलोचनान् BKSS_20.376b अनुपासितसाधुना BKSS_10.8b अनुभूतजलक्रीडाः BKSS_18.16c अनुभूतसमीकेन BKSS_18.459c अनुभूतसुखा चासि BKSS_5.13c अनुभूतं च तत्र यत् BKSS_18.622b अनुभूतं महन् मया BKSS_18.623b अनुभूता त्वया तात BKSS_18.527a अनुभूतानि तेनाहं BKSS_5.14c अनुभूतौ तथाभूतौ BKSS_21.138a अनुमातव्यरोधसम् BKSS_4.98d अनुमानोपमाशब्दौ BKSS_10.108a अनुमाय च तं प्रेतं BKSS_20.31a अनुमाय चिराच् चिह्नैर् BKSS_20.383c अनुमाय ततस् तेन BKSS_16.6a अनुयाता च तद्दृष्टिं BKSS_10.83a अनुयुक्तश् च तेनायम् BKSS_3.90a अनुयुक्तश् च स मया BKSS_16.25a अनुयुक्ता मया कच्चिन् BKSS_20.167c अनुयुक्तास् त्वया वयम् BKSS_2.12d अनुयुक्तेति भूभृता BKSS_3.44d अनुयोगम् उपेक्षन्ते BKSS_20.189c अनुरोधाच् च तेनास्याम् BKSS_18.557a अनुल्बणविभूषणम् BKSS_23.3b अनुशासतम् इत्यादि BKSS_18.239a अनुशासति बालिशाः BKSS_1.68b अनुशिष्य स माम् एवं BKSS_11.70a अनुष्ठाने पुनस् तस्य BKSS_13.22c अनुष्णाशीतसंस्पर्शैर् BKSS_18.159c अनुस्वादे तु तिक्तकम् BKSS_13.9b अनेकं नर्तकीशतम् BKSS_11.17b अनेकं नृकदम्बकम् BKSS_1.12b अनेकाकारकरणः BKSS_5.36c अनेन च प्रकारेण BKSS_16.88a अनेन च प्रकारेण BKSS_21.60a अनेन च प्रपञ्चेन BKSS_19.176a अनेन मम धूपेन BKSS_19.70a अनेनापि प्रपञ्चेन BKSS_22.51a अनेनैव त्वदीयेन BKSS_18.64c अनेनैव निवर्तेरन् BKSS_18.456c अन्तरङ्गो हि संबन्धः BKSS_14.44a अन्तर् अन्तःपुराद् बहिः BKSS_3.41b अन्तरं लभते यदा BKSS_7.47b अन्तरे च रुमण्वन्तम् BKSS_12.28a अन्तरे पल्वलं महत् BKSS_20.396b अन्तरे यच् च ते वृत्तं BKSS_18.654a अन्तरे वेत्रम् आधाय BKSS_16.13c अन्तर्गृहम् अचेतनाम् BKSS_20.384b अन्तर्भवनम् उद्भूतः BKSS_21.87c अन्तर्वत्नीम् अपृच्छन् माम् BKSS_5.89a अन्तर्हसितभुग्नौष्ठी BKSS_21.102c अन्तश् चाकथयत् तोषं BKSS_10.230c अन्तःकक्षान्तरस्थाय BKSS_18.230c अन्तःपुरचरावृतः BKSS_3.9d अन्तःपुरचरीः प्रैश्याश् BKSS_2.19c अन्तःपुरम् अतः परम् BKSS_8.4d अन्तःपुरविचारिणः BKSS_2.26b अन्तःपुरं महीपालः BKSS_7.22a अन्तःसारैर् इदं गृहम् BKSS_17.83b अन्तेवासिगणं चान्यम् BKSS_21.109c अन्त्राः क्षमन्ते दिवसान् इति BKSS_10.265d अन्धयष्ठिस् तयोस् तस्माद् BKSS_18.472c अन्धानां बहलतमोमलीमसैव BKSS_13.52d अन्धान्धकारसंघात BKSS_18.451c अन्नकालं च रात्रिं च BKSS_22.214a अन्नसंस्कारशास्त्रज्ञाः BKSS_16.60c अन्नं कापालिकैर् अपि BKSS_22.210d अन्य एवायम् आयातः BKSS_18.100c अन्यच् च राजसंदेशम् BKSS_7.56a अन्यच् चागम्यताम् एतद् BKSS_20.8a अन्यच् चापन्नसत्त्वाया- BKSS_4.35a अन्यच् चासिद्धरात्रो ऽहं BKSS_18.327a अन्यच् चाहं विजानामि BKSS_22.224a अन्यजामातृवार्त्ताभ्यां BKSS_22.135a अन्यतश् च मुखं कृत्वा BKSS_8.20a अन्यतस् तत् सुदुःश्रवम् BKSS_22.172b अन्यतः क्षिप्तदृष्टिभिः BKSS_17.132b अन्यतो नय मातङ्गं BKSS_10.55c अन्यतो लभताम् इति BKSS_18.412d अन्यत्र स्थीयताम् इति BKSS_17.123d अन्यत्रान्यत्र च क्षौमम् BKSS_9.54c अन्यत्राविद्धकर्णानां BKSS_19.102a अन्यत्रास्य मरीचयः BKSS_20.105d अन्यत्रैव गतः क्वापि BKSS_20.229c अन्यथा जीवलोको ऽयं BKSS_5.263c अन्यथास्माभिर् अप्य् अद्य BKSS_18.190c अन्यद् उच्चलिताः स्थानं BKSS_15.37c अन्यद् एव किम् अप्य् एषा BKSS_18.291c अन्यस्मिन् दत्तवान् यत्र BKSS_20.196c अन्यस्मिन् विन्ध्यसानुषु BKSS_20.419b अन्यस्मै दत्तवान् इति BKSS_20.176d अन्यात् तु वासकाद् अन्यौ BKSS_22.138a अन्यादृशप्रपञ्चेव BKSS_15.28c अन्यायागतम् ऐश्वर्यं BKSS_17.7c अन्यासां च महत्तमाः BKSS_10.187b अन्यां मृगयताम् इति BKSS_20.201d अन्ये च सूनवो ऽन्येषां BKSS_5.130c अन्येन च निमित्तेन BKSS_17.123a अन्ये ऽपि ध्वनयः प्रायश् BKSS_5.148a अन्ये ऽपि मदनुज्ञाताः BKSS_8.31a अन्येषाम् अपि सिद्धानाम् BKSS_20.155c अन्येषां च मनुष्याणाम् BKSS_9.24a अन्यो ऽप्य् अस्ति महाकामः BKSS_10.14a अन्वयासीत् तदाशया BKSS_22.163d अन्वर्थनाम्नस् तनयान् BKSS_6.6c अन्विष्यन्तो भ्रमाम स्म BKSS_12.62c अन्वेषणम् अनर्थकम् BKSS_22.79b अपगन्तुम् उपक्रान्तस् BKSS_20.371c अपतन् मम पादयोः BKSS_20.286d अपतन् मातुर् उत्सङ्गे BKSS_14.42c अपत्ययुगलं क्रमात् BKSS_9.85b अपनीतपिधानं च BKSS_20.77a अपनीतपिधानैश् च BKSS_20.26a अपनीतवितर्कश् च BKSS_20.41a अपनीतं ममाङ्गतः BKSS_18.161b अपनीता वधूः कस्माद् BKSS_12.30c अपनीय च तं वेषम् BKSS_22.212c अपनीय जगाम सा BKSS_5.324b अपरं सो ऽपि याचेत BKSS_18.46c अपरः प्रेक्षितः पोतस् BKSS_22.3c अपराधो ऽयम् एतावत् BKSS_11.34a अपरानीयताम् आर्य BKSS_17.130c अपरापि मया वीणा BKSS_17.142a अपरास्व् अपि भार्यासु BKSS_20.208a अपरेण परेण सः BKSS_18.460d अपरेणोक्तम् आश्चर्यम् BKSS_18.81a अपरेणोदपात्रेण BKSS_21.101c अपरो ऽयम् उपद्रवः BKSS_18.215b अपवन्त नभस्वन्तो BKSS_20.369c अपवर्गम् इवाद्राक्षीन् BKSS_15.137c अपवादोज्झितैर् इति BKSS_7.27d अपश्यत् कुन्दमालिकाम् BKSS_22.276d अपश्यत् पोतवाणिजम् BKSS_19.89d अपश्यत् संमुखागतम् BKSS_18.136b अपश्यद् दिवसे ऽन्तिमे BKSS_2.69b अपश्यन्ती तम् उत्सुका BKSS_5.240d अपश्यन् नतमूर्धानं BKSS_19.169c अपश्यन् प्रोषितोत्तराः BKSS_17.85d अपश्यम् अबलाजनम् BKSS_10.164d अपश्यम् अमराकारं BKSS_16.19c अपश्यम् अर्यपुत्रं च BKSS_14.115c अपश्यम् अहम् आत्मानं BKSS_15.153c अपश्यं कुङ्कुमाभे ऽपि BKSS_20.121c अपश्यं गजम् अग्रतः BKSS_10.54b अपश्यं तत्र चासीनः BKSS_18.38a अपश्यं द्वीपिनां कृत्तीस् BKSS_20.38c अपश्यं धूसरच्छायान् BKSS_16.7c अपश्यं नागकन्यकाम् BKSS_10.91d अपश्यं पुरुषं पुरः BKSS_19.2d अपश्यं पुरुषौ पुरः BKSS_23.87d अपश्यं प्रथमां जायां BKSS_18.618c अपश्यं प्राणदायिनीम् BKSS_12.70d अपश्यं भर्तृदारिकाम् BKSS_19.187d अपश्यं मण्डलं गवाम् BKSS_16.5d अपश्यं मण्डलं दिशाम् BKSS_5.94d अपश्यं माधवीगृहे BKSS_18.58b अपश्यं मेघरुद्धार्धम् BKSS_8.15c अपश्यं युद्धसंनद्धाश् BKSS_15.99c अपश्यं रुदतीम् इमाम् BKSS_11.84d अपश्यं लोहितायन्तीं BKSS_16.4c अपश्यं वनरन्ध्रगम् BKSS_8.32b अपश्यं वनिताद्वयम् BKSS_18.631d अपश्यं वेगवद्भ्रमान् BKSS_13.13b अपश्यं वेश्मनां मालास् BKSS_17.51c अपश्यं शकटावलीम् BKSS_16.49d अपश्यं सत्त्रमण्डपम् BKSS_18.355d अपश्यं संनिधापिताम् BKSS_17.60b अपश्यं हस्तिनीगतम् BKSS_8.3b अपसृत्य ततश् छायाम् BKSS_9.61c अपसृत्य ततो दूरं BKSS_20.144a अपसृत्य प्रणम्य च BKSS_20.308b अपसृत्यास्यताम् इति BKSS_13.26d अपहर्तुम् इतो गतः BKSS_19.189b अपहृत्यापगच्छन्तं BKSS_3.88a अपाक्रामन् परित्यक्त BKSS_18.208c अपापौ भवताम् इति BKSS_15.145d अपायशतदर्शिन्यः BKSS_20.395c अपायशतम् आलोक्य BKSS_11.24c अपि कासि कुतश् चासि BKSS_4.127a अपि चेत् तन् न दुष्यति BKSS_7.74d अपि चेदं स्मराम्य् एव BKSS_18.293a अपितृवन्तो ऽपि वा समाः BKSS_22.261b अपि दृष्टाः कुमारकाः BKSS_5.113b अपि नाम लभेयाहम् BKSS_18.378c अपि नामास्य कस्यांचित् BKSS_12.59c अपि नामैष निर्यायाद् BKSS_22.155c अपि नामैष मां मुक्त्वा BKSS_22.154c अपि नोत्सहते द्रष्टुं BKSS_14.90c अपि पुषकरसौबलौ BKSS_23.54d अपि बालबलीवर्द BKSS_10.18a अपि भूषणम् एतन् मे BKSS_18.377a अपि विद्याधरेश्वरम् BKSS_10.227b अपि शक्या भवेन् मया BKSS_17.2b अपि सत्यम् इदं सौम्य BKSS_12.66c अपुत्रत्वात् तु पितृभिर् BKSS_5.3c अपुत्रान् आत्मनः पौराः BKSS_18.6c अपुराणेषु रज्यन्ते BKSS_20.341c अपुषावोपबृम्हिभिः BKSS_18.309d अपुष्पः फलहीनो वा BKSS_18.510c अपूजयन् मया चासौ BKSS_17.8c अपूर्व इव गन्धो ऽयम् BKSS_13.18a अपूर्वपुरुषाक्रान्तं BKSS_18.138c अपूर्वबहुवृत्तान्तं BKSS_18.508c अपूर्वं किल गायन्त्यास् BKSS_16.85a अपृच्छच् च रुमण्वन्तम् BKSS_4.50a अपृच्छत् को ऽयम् अस्मासु BKSS_1.34c अपृच्छत् सुप्रभासुता BKSS_19.59b अपृच्छत् सुहृदस् तत्र BKSS_4.68a अपृच्छद् अपि कल्याणि BKSS_14.82c अपृच्छद् अमृतागत्य BKSS_12.48c अपृच्छद् गर्जितमुखं BKSS_10.24c अपृच्छद् गृहिणीं वणिक् BKSS_22.34b अपृच्छद् गोमुखः कुतः BKSS_10.118b अपृच्छद् बन्धकीद्वयम् BKSS_19.56d अपृच्छं गोमुखं चासां BKSS_11.14a अपृच्छं रजनीमुखे BKSS_18.351b अपृष्टः को नु कथयेच् BKSS_10.37a अपृष्टा- एव भाषध्वे BKSS_7.2c अपृष्टो ऽपि यथाचष्ट BKSS_18.8c अपैति गुणवत्सङ्गाद् BKSS_11.86a अप्रकाशं हि विज्ञानं BKSS_23.45c अप्रक्षालितहस्तैव BKSS_4.89c अप्रज्ञातम् अलक्षणम् BKSS_17.152b अप्रत्याख्यातकथितं BKSS_10.28c अप्रमत्तः प्रभुं भवान् BKSS_7.26b अप्रमत्ता- विपत्तयः BKSS_18.216b अप्रमत्ता- हि जीवन्ति BKSS_10.116c अप्रमत्तो भविष्यामि BKSS_9.106c अप्रमेयगुणाकारां BKSS_10.107c अप्रमेयप्रभावं हि BKSS_18.589c अप्रवृत्तमदस्यास्य BKSS_10.57a अप्रसङ्गे ऽपि भवता BKSS_11.101a अप्रसाद्यैव तां भानुः BKSS_19.42c अप्रस्तावप्रयुक्ता- हि BKSS_10.248a अप्रस्तावे ऽपि भवतो BKSS_4.71c अप्राप्तसकलागमैः BKSS_20.280b अप्राप्तेष्टार्थसंपत्ति BKSS_3.109a अप्रार्थितो ऽपि यः कश्चिद् BKSS_10.52a अप्सरःशतसंबाधं BKSS_20.136a अबद्धभाषमाणकात् BKSS_22.125b अबला बालिका प्रिया BKSS_11.9d अबुद्धिर् इव भाषते BKSS_17.171d अब्दैर् बहुतिथैर् अपि BKSS_18.550b अब्रवीच् च किम् आश्चर्यं BKSS_22.177a अब्रवीच् च दिनाद् अस्मात् BKSS_9.106a अब्रवीच् च न कर्तव्यम् BKSS_13.48a अब्रवीच् च निरुत्कण्ठैः BKSS_20.184a अब्रवीच् च पयःपानं BKSS_16.76a अब्रवीच् च यदाहं वां BKSS_5.315a अब्रवीच् च विमुञ्चैनं BKSS_22.121a अब्रवीच् चायम् आयातस् BKSS_22.77a अब्रवीच् चैनम् आश्वस्तम् BKSS_22.288a अब्रवीत् त्वद्विधेयैः किं BKSS_22.73c अब्रवीत् परिशेषो ऽयं BKSS_15.66c अब्रवीत् साश्रुलोचना BKSS_13.29d अब्रवीत् सुरसमञ्जरी BKSS_3.65d अब्रवीद् अध्वखिन्नो ऽसि BKSS_18.69c अब्रवीद् आग्रहारिकः BKSS_5.200b अब्रवीद् इप्फकः पूज्या- BKSS_3.113c अब्रवीद् गद्गदाक्षरम् BKSS_3.108d अब्रवीद् गोमुखो वक्ति BKSS_11.93c अब्रवीद् दत्तकस् तं च BKSS_17.10a अब्रवीद् वैरिणा नूनं BKSS_9.57a अब्रवीन् मन्त्रिणौ नायं BKSS_14.52c अब्रुवन् कारणीमूल्याद् BKSS_10.100c अब्रूतां मन्त्रिणाव् इदम् BKSS_2.47d अभवद् भवतः प्रिया BKSS_10.238b अभव्ये हस्तिनी भव BKSS_5.311d अभावम् अतिरिक्तस्य BKSS_18.48c अभाषत कृतार्थो ऽहं BKSS_10.71c अभाषत च निर्गच्छंस् BKSS_17.160a अभाषत च हा तात BKSS_18.679a अभाषत दृढोद्यमः BKSS_21.136b अभाषत भरद्वाजं BKSS_18.559c अभाषत महागौरी BKSS_4.10c अभाषत महीपतिम् BKSS_6.27d अभाषत सभासदः BKSS_17.154d अभाषत सुमङ्गलः BKSS_19.155d अभाषन्त परस्परम् BKSS_18.180d अभाषावहि ताम् इति BKSS_18.681d अभितः प्राप्तम् अम्बरात् BKSS_18.536b अभितो वटम् उत्कटम् BKSS_18.393d अभिनीय ततो रात्रिं BKSS_19.30a अभिनीय निशां प्रातः BKSS_8.30c अभिप्रायेण केनापि BKSS_16.83c अभिभूतसभाप्रभा BKSS_17.99d अभिभूतं विमानिनाम् BKSS_17.153d अभिराजकुलं स्थित्वा BKSS_10.206a अभिवादयमानं च BKSS_18.322a अभिवादयितुं देव्यौ BKSS_10.30c अभिवादितवान् प्रह्वः BKSS_5.213c अभिवादितवान् भीतो BKSS_5.112c अभिवाद्य च तास् तत्र BKSS_19.121a अभिवाद्य ततस् तत्र BKSS_3.106a अभिवाद्य तपस्विनम् BKSS_14.47b अभिवाद्य तम् अप्राक्षीन् BKSS_15.138a अभिवाद्य महीपलस् BKSS_4.77a अभिवाद्याहम् अब्रवम् BKSS_18.219b अभिषिक्तः सुतो मम BKSS_5.153d अभिसारिकया सार्धं BKSS_1.19c अभिस्तम्भम् अगाद् वीत BKSS_3.20c अभीष्टम् उभयोर् अपि BKSS_18.382d अभुक्ताम्बरसंवीतं BKSS_17.145c अभुक्तैर् गमितं दिनम् BKSS_7.35d अभूच् च दारिकापक्षे BKSS_15.47a अभूच् च नृपतेर् मुखम् BKSS_7.19d अभूतार्थं न जायते BKSS_21.84d अभ्यङ्गः क्रियते तस्माद् BKSS_18.300c अभ्यङ्गः क्रियते तावद् BKSS_18.124c अभ्यङ्गोच्छादनस्नान BKSS_18.194a अभ्यङ्गोच्छादनाच्छाद BKSS_18.356c अभ्यज्य स्नपयित्वा च BKSS_22.183a अभ्यन्तरात् प्रतीहारं BKSS_23.15c अभ्यर्च्य पानदानेन BKSS_13.3c अभ्यषिञ्चत् स पालकम् BKSS_1.89d अभ्यस्तबहुविद्यश् च BKSS_23.117a अभ्यस्तवणिगाचारा BKSS_22.166c अभ्यस्तसाहसस् तस्माद् BKSS_11.28c अभ्यस्तास्त्रनिषादिनाम् BKSS_20.415b अभ्यस्ताः सकलाः कलाः BKSS_6.16b अभ्यस्यामः सयानानि BKSS_10.128c अभ्यासम् एकदा कुर्वन् BKSS_6.24a अभ्यासे ऽत्र यद् एव मे BKSS_10.258b अभ्युत्थानाभिवादाभ्यां BKSS_17.8a अभ्रमध्ये निपातितः BKSS_15.93d अमदाम न्यवसाम च BKSS_18.449d अमन्त्रयत पुक्वसः BKSS_5.238b अमन्त्रयत वामस्य BKSS_21.89c अमन्त्रयन्त यान्तश् च BKSS_17.49a अमन्ये ऽतिविडम्बनाम् BKSS_18.541b अमन्ये मद्यपायिनम् BKSS_20.252d अमरासुरगन्धर्व BKSS_15.71a अमलाम् अकरोत् तनुम् BKSS_22.262d अमहेन्द्रगुणस् तत्र BKSS_19.63a अमात्यैः किं प्रयोजनम् BKSS_23.32b अमानुषपराक्रमः BKSS_17.160d अमावास्यां शशीवासीज् BKSS_3.68c अमी चाष्टौ सुतास् तस्माद् BKSS_4.121a अमी छागाः प्रमाप्यन्तां BKSS_18.487a अमी नागरकाः प्राप्ताश् BKSS_17.45a अमी रुमण्वदादीनां BKSS_6.30a अमी संवत्सरा- यातास् BKSS_22.53a अमुक्तनिजनिर्मोकां BKSS_21.146c अमुञ्चन्न् एव जाह्नवीम् BKSS_21.143d अमुञ्जत् पल्लवान् इव BKSS_10.269d अमुष्मिन् मल्लिकागुल्मए BKSS_14.67c अमूलाग्राणि पत्त्राणि BKSS_22.153c अमृता नाम दुहिता BKSS_12.43c अमृतापि गताशङ्का BKSS_12.56c अमृताम् अमृतोपमाम् BKSS_12.44b अमृतां परिसन्त्वयन् BKSS_12.47b अमृतेनेव सिञ्चती BKSS_12.52d अमृतैव जनः कश्चिच् BKSS_18.598c अमृतो यदि दृष्टः स्याज् BKSS_20.80a अम्ब कातरतां तव BKSS_18.174b अम्बरस्थविमानस्था BKSS_5.190c अम्बरं स्वच्छकुट्टिमे BKSS_18.583b अम्बराभरणस्रजः BKSS_5.92d अम्बराम्भोजम् एव वा BKSS_21.36b अम्बात्रासाकुलेक्षणा BKSS_18.633d अम्बा दूरम् अनुव्रज्य BKSS_18.176a अम्बाद्वयपुरःसरम् BKSS_8.4b अम्बाद्वयप्रधानं च BKSS_7.30c अम्बाम् अङ्गैर् अशीतयत् BKSS_5.143d अम्बाम् अथार्घजलपात्रभृतं निरीक्ष्य BKSS_18.613a अम्बा शयनम् अध्यास्ते BKSS_18.634c अम्बिके सहशिष्यायास् BKSS_24.11c अम्बूकृतम् अचोवन् मां BKSS_18.475c अम्भोगर्भैः समङ्गलम् BKSS_16.54d अम्भोदानाम् इव व्याप्त BKSS_3.100c अम्भोधिजलकल्लोल BKSS_19.111a अम्भोधिसारधनहारमहोष्ट्रयूथाम् BKSS_22.133b अम्भोरुहदलारुणम् BKSS_9.54d अम्भोरुहरुचः करान् BKSS_15.49d अयत्नोपनता चेयं BKSS_10.264a अयम् अक्षविशारदौ BKSS_23.53b अयम् अन्यः सुवेषो ऽपि BKSS_23.14a अयम् अश्वतरस्य तु BKSS_5.130b अयम् आगत एवासि BKSS_18.106c अयम् आभूमिपल्लवम् BKSS_12.69d अयम् आयाति ते भ्राता BKSS_20.365c अयम् आयाति नः स्वामी BKSS_3.99a अयम् एव मनोरथः BKSS_5.191d अयम् एव मनोरथः BKSS_15.14d अयम् एव मनोरथः BKSS_18.377d अयशोमरणात् त्रस्ता- BKSS_20.404c अयं कः कः क्षितीश्वरः BKSS_4.50b अयं कुरुभकः कस्माद् BKSS_22.28a अयं कुरुभकः किल BKSS_22.80b अयं केनापि कार्येण BKSS_10.101a अयं चाजपथो नाम BKSS_18.461a अयं चेतसि निश्चयः BKSS_20.353b अयं जयति जेताराव् BKSS_23.54c अयं तावद् अचेतस्य BKSS_10.51a अयं तु कोमलाग्रभिस् BKSS_17.135a अयं तु घट्ट्यमानो ऽपि BKSS_15.55a अयं तु तरुणः कल्यः BKSS_21.53a अयं तु दयितान् दारान् BKSS_20.256a अयं तु ध्रियमाणो ऽपि BKSS_16.17a अयं तु सानुदासीयः BKSS_18.494c अयं तु सिंहमातङ्ग BKSS_14.54a अयं दर्शिततृष्णया BKSS_22.216b अयं दशरथो राजा BKSS_4.52a अयं नः सुखहेतूनाम् BKSS_20.43c अयं नागरको यस्माद् BKSS_9.35c अयं नासुलभीभूतः BKSS_17.76c अयं परिजनस् तत्र BKSS_21.81c अयं परिहराम्य् एनां BKSS_21.92c अयं पाण्डुर् अमी चास्य BKSS_4.52c अयं पुनर्वसुर् नाम BKSS_23.28a अयं भवतु कुञ्जरः BKSS_10.60b अयं मन्येत निन्दितम् BKSS_1.77d अयं महाकुलो राजा BKSS_20.164a अयं माम् अवमन्यते BKSS_17.11b अयं यस्माद् असंबद्धम् BKSS_17.171c अयं राजा हृतस् त्वया BKSS_3.90b अयं वः समयो गन्तुम् BKSS_8.6c अयं विकचिको नाम BKSS_19.14a अयं विद्याधरेश्वरः BKSS_20.124b अयं सकुसुमश् चात्र BKSS_9.39c अयं सर्पान्तकः शिखी BKSS_14.68d अयं हरिशिखस् तावत् BKSS_15.53a अयं हरिशिखस् तावन् BKSS_11.24a अयाचत विषण्णकः BKSS_5.250d अयाचत सदीनतः BKSS_22.66d अयामि दिवसान् इति BKSS_21.142d अयि चन्द्रक किं शेषे BKSS_20.42a अयि चन्द्रमुखं मा स्म BKSS_11.51a अयि त्वयि विपन्नायाम् BKSS_18.164a अयि बल्लवकापेहि BKSS_10.65a अयि ब्राह्मणि जागर्षि BKSS_1.29a अयि मागधि वैदेहि BKSS_17.53a अयुक्तं वा भवत्व् इदम् BKSS_22.199b अयुक्तेन्द्रधनुश्छाय BKSS_19.3c अयुतं दीयताम् इति BKSS_23.97d अयुतं मे सुवर्णानां BKSS_18.383c अये नूनम् अयं कामी BKSS_20.75a अरण्यानिं ततो गत्वा BKSS_4.97a अरातेर् अपि निर्याता BKSS_15.79c अरिष्टान्य् अष्टौ मुमूर्षतः BKSS_1.36d अरिष्टाविष्टतां मुक्त्वा BKSS_21.8c अरुणां तरलांशुभिः BKSS_22.217b अरे ज्ञातं मयेदानीं BKSS_17.111c अरे बालबलीवर्द BKSS_18.476a अर्कतूलाभमूर्धजाम् BKSS_21.96b अर्कमण्डलभासुरम् BKSS_20.123b अर्चित्वा मङ्गलोज्ज्वले BKSS_18.251b अर्च्यमानश् च यातवान् BKSS_17.57d अर्जुनेन ततस् तस्माद् BKSS_17.115c अर्थवन्तो ऽनुमीयन्ते BKSS_21.48c अर्थशास्त्राणि शंसन्तो BKSS_10.129c अर्थः सर्वेण सृज्यते BKSS_24.5b अर्थाशां च महाश्रुभिः BKSS_18.668b अर्थितां सानुदासस्य BKSS_17.179c अर्थिनाव् अर्थिना त्वया BKSS_21.107d अर्थिने कथ्यताम् इति BKSS_5.260d अर्थिने कथ्यताम् इति BKSS_5.264d अर्थिभावाद् अबुध्यत BKSS_10.230b अर्थी विकचिकः कन्याम् BKSS_20.201c अर्धचन्द्रपरंपराम् BKSS_15.25b अर्धम् अर्धं च निद्रया BKSS_23.82b अर्धमासेषु सप्तासु BKSS_2.59b अर्धरात्रे तु सहसा BKSS_19.55a अर्धरात्रे ऽपि भुञ्जानः BKSS_21.18a अर्धं तस्यै वितीर्णवान् BKSS_18.166d अर्धे याते च यामिन्याः BKSS_17.32a अर्यज्येष्ठेन सेवितम् BKSS_23.84b अर्यपुत्र किम् आस्यते BKSS_8.6b अर्यपुत्र कुतः क्रीडा BKSS_15.31c अर्यपुत्र खलीकारं BKSS_15.20c अर्यपुत्र त्वया विना BKSS_5.282b अर्यपुत्र प्रसीदेति BKSS_20.218c अर्यपुत्र मया दृष्टाश् BKSS_15.36a अर्यपुत्र विचित्रं वः BKSS_20.2c अर्यपुत्र विभाव्यते BKSS_13.18b अर्यपुत्र समाचर BKSS_18.314d अर्यपुत्रस् तया यथा BKSS_19.58d अर्यपुत्रस् तु मध्यमः BKSS_10.16b अर्यपुत्रस् तु मध्यमः BKSS_10.19b अर्यपुत्रस्य भूयासं BKSS_12.76c अर्यपुत्रार्यदुहिता BKSS_12.65c अर्यपुत्रेण नागरः BKSS_10.262b अर्यपुत्रेण पापिकाम् BKSS_10.7b अर्यपुत्रेण मातङ्गी BKSS_19.57a अर्यपुत्रेण मृष्यताम् BKSS_12.75d अर्यपुत्रेण वा दग्ध BKSS_14.113c अर्यपुत्रेण साहसम् BKSS_13.48b अर्यपुत्रे तु विमुखे BKSS_11.47a अर्यपुत्रो ऽपि विद्यते BKSS_9.70b अर्वाक्कूलं नुदत्य् एनान् BKSS_18.442c अर्हतस् तत्र वन्दित्वा अर्हतस् तत्र वन्दित्वा अर्हत्य् अवश्यम् एवेयम् BKSS_12.19a अर्हन्ति बहुवन्दिताः BKSS_23.121d अर्हन्ति शिशवो गुरोः BKSS_19.96d अर्हन्त्य् एव च सत्क्रियाम् BKSS_23.4d अलङ्घ्यः क्षम्यताम् इति BKSS_15.33d अलपत् सानुदासस्य BKSS_17.90a अलब्धकुलविद्यायाः BKSS_14.33c अलब्धप्रार्थिताङ्कुशः BKSS_2.42b अलब्धावसरः कालम् BKSS_10.253c अलभन्त नराधिपात् BKSS_10.187d अलम् आकुलतां गत्वा BKSS_19.87c अलम् आलि तवानेन BKSS_5.12c अलसानां स्वकर्मसु BKSS_21.65b अलंकरणकर्मेदम् BKSS_18.128c अलंकारानुलेपनः BKSS_2.22b अलंकारो ऽप्य् असत्कारः BKSS_20.91c अलंकृतपुरीमार्गैर् BKSS_24.8a अलंकृतं च गुप्तं च BKSS_10.103c अलंकृताय स च मे BKSS_18.98a अलं कृत्वातिविस्तरम् BKSS_18.587b अलं कौशलम् अस्ति नः BKSS_10.256d अलं गत्वा विषण्णताम् BKSS_20.297b अलं चातिप्रसङ्गेन BKSS_5.5a अलं चातिप्रसङ्गेन BKSS_5.79a अलं चालापजालेन BKSS_10.246a अलं तत्र गतेन वः BKSS_12.31b अलं तद्रूपकथया BKSS_10.111a अलं त्रासम् उपास्य वः BKSS_5.233b अलं भगवतां दृष्ट्वा BKSS_22.268c अलं भगिनि संतप्य BKSS_14.101c अलं भवतु सिद्धये BKSS_14.75d अलं मे नारदीयेन BKSS_17.6c अलं वः पीडयित्वा मां BKSS_1.79c अलं वः शङ्कया यतः BKSS_11.16b अलं वा विस्तरं कृत्वा BKSS_18.160c अलं वां कलहं कृत्वा BKSS_10.272a अलं सिंहासनेन ते BKSS_2.58b अलं सुन्दरि क्रन्दित्वा BKSS_18.682a अलं स्थित्वातिदूरतः BKSS_14.58b अलीकम् अवदद् वचः BKSS_20.392d अलीकं प्रतिभाति माम् BKSS_17.56b अलुनाद् असिधारया BKSS_15.100d अल्पकालान्तरे जाताः BKSS_6.4c अल्पान्नं बहुगोरसम् BKSS_20.252b अवकर्ण्य कदर्थनाम् BKSS_21.130b अवकाशो न लभ्यते BKSS_4.65d अवकीर्णं न पश्यसि BKSS_9.29d अवक्षिप्तं हि दृश्यानि BKSS_16.21c अवगाढं भवत्य् अग्रे BKSS_9.24c अवगुष्ठितमूर्धानं BKSS_19.134c अवग्रहहृताम्भस्कं BKSS_18.327c अवग्रहे हि जीमूतो BKSS_17.91c अवच्छेदे मनाग् इति BKSS_13.9d अवजानासि माम् इति BKSS_20.56d अवटाद् उत्तिथस् त्रितः BKSS_15.148d अवतारितवान् स माम् BKSS_5.97b अवतारेण गुरुभिः BKSS_5.168c अवतार्य च तत्रास्यास् BKSS_22.182a अवतार्य तु मां द्वारे BKSS_5.26a अवतार्य समीपस्थे BKSS_23.19c अवतीर्णा तम् अब्रवीत् BKSS_3.34b अवतीर्णो विहायसः BKSS_16.29b अवतीर्णो ऽस्मि पुलिने BKSS_9.100c अवतीर्य च हस्तिन्याः BKSS_19.166a अवतीर्य ततः कूपं BKSS_15.130a अवतीर्य ततो व्योम्नः BKSS_20.188a अवतीर्य तु ते भर्ता BKSS_5.156a अवतीर्य तु वंशेभ्यस् BKSS_18.449a अवतीर्याश्रमद्वारि BKSS_3.102a अवदन्त च वृन्दानि BKSS_5.75a अवध्यम् अवधीर् यस् त्वं BKSS_1.15a अवन्तिदेशात् समागतौ BKSS_23.23d अवन्तिनगरीं ततः BKSS_22.89b अवन्तिनगरीं प्रति BKSS_22.245b अवन्तिनगरीं प्रायात् BKSS_5.288c अवन्तिपतये दत्ता BKSS_3.121c अवन्तिमगधाधिपौ BKSS_22.14b अवन्तिवर्धनयशा BKSS_2.84a अवन्तिवर्धनसमो BKSS_1.60a अवन्तिवर्धनं पुत्रं BKSS_1.85c अवन्तिवर्धनं पुत्रं BKSS_2.89c अवन्तिवर्धनो ऽन्यत्र BKSS_2.86c अवन्तिवर्धनो राजा BKSS_1.86c अवन्तिविषयाद् द्विजौ BKSS_20.275b अवन्दत विलक्षकः BKSS_19.137b अवन्ध्यं यौवनं कर्तुम् BKSS_10.72c अवन्ध्याज्ञेन खानितम् BKSS_19.25d अवरुह्य च भूमिष्ठात् BKSS_20.156a अवरूढं विहायसः BKSS_20.132d अवर्धामहि लघ्व् एव BKSS_6.14c अवलम्ब्य व्यवस्थिताम् BKSS_4.56d अवलोक्य चिरं चिरम् BKSS_17.87b अवश्यभरणीयैश् च BKSS_18.425c अवश्यं कार्मणैर् मया BKSS_15.22d अवश्यं च मदीया श्रीर् BKSS_18.113a अवश्यं च मया तत्र BKSS_5.231a अवश्यं चाधुना कार्यः BKSS_21.115a अवश्यं तु कलाज्ञानं BKSS_23.45a अवश्याधेयशोभानाम् BKSS_20.149c अवसन्नो ऽसि खेचर BKSS_3.123b अवसं दिवसान् एतान् BKSS_20.320c अवसाने विना पुत्रात् BKSS_4.46c अवस्थासादृशं किं तु BKSS_23.99c अवाच् च सहसा मोदः BKSS_19.104a अवातरत् तदास्थाने BKSS_14.80c अवातरद् दिवः को ऽपि BKSS_12.14c अवारोहत् तथा तथा BKSS_18.117d अविचार्यैव यानतः BKSS_10.87b अविज्ञातः किलास्माभिर् BKSS_5.249c अविद्याधरसैन्यपः BKSS_9.103b अविपन्नगुणानां हि BKSS_18.182c अविपन्नमहाधनः BKSS_18.182b अविपन्ना- गृहान् एव BKSS_4.33c अविपन्नौ गृहान् गतौ BKSS_19.194b अविमुक्तं मुमुक्षवः BKSS_21.66d अविमुक्ताविमुक्तत्वात् BKSS_21.2c अविरुद्धा प्रमाणता BKSS_20.198d अवृत्तपूर्वम् अस्माभिर् BKSS_2.7a अवृद्धकुलवासिन्यस् BKSS_21.156a अवेहि मन्त्रिपुत्रेति BKSS_15.53c अवोचच् च पुराभूम BKSS_18.250a अवोचत् कृतकर्मणे BKSS_20.100b अवोचत् पद्मदेविका BKSS_10.162b अवोचत् स कुटुम्बिकः BKSS_18.195d अवोचत् सा च राजानम् BKSS_5.282a अवोचत् सुकुमारिका BKSS_19.127b अवोचद् इति गोमुखः BKSS_23.83b अवोचद् दत्तविष्टरा BKSS_20.103b अवोचद् दर्शितस्मितः BKSS_17.93b अवोचद् विनयानतः BKSS_17.82b अवोचन्न् उच्चकैस् तराम् BKSS_14.68b अवोचन् मरुभूतिकः BKSS_7.70b अवोचन् मरुभूतिकः BKSS_10.6d अवोचन् मरुभूतिकः BKSS_10.17b अवोचन् मरुभूतिकः BKSS_11.91b अवोचन् माम् अथ स्त्रियः BKSS_10.102d अवोचम् अथ यन्तारम् BKSS_10.73a अवोचम् अथ यन्तारं BKSS_10.58a अवोचं गोमुखं चेदं BKSS_11.11a अवोचंस् तं तपस्विनः BKSS_14.72d अवोचं स्मितसंकीर्णाम् BKSS_17.168c अव्यक्ताङ्गुलिपार्ष्ण्यादि BKSS_9.23c अव्रतैर् एव चास्माभिर् BKSS_6.16a अशक्तः प्रेक्षितुं तेन BKSS_11.11c अशक्ता भर्तृदारिका BKSS_10.178b अशक्तो ऽहम् उपेक्षितुम् BKSS_1.52d अशक्यं तु भयं भीमम् BKSS_14.102c अशङ्कः प्रविशेर् इति BKSS_18.141d अशङ्कैः सुहृदाम् इति BKSS_20.315d अशरीरस्य कस्यापि BKSS_11.74c अशितं प्राकृताशनम् BKSS_23.95d अशित्वा चाशनं मेध्यम् BKSS_20.252a अशित्वोदारम् आहारं BKSS_10.1c अशीतस्पर्शम् अब्रवम् BKSS_14.101b अशीर्णं मन्मथतरोः BKSS_10.267c अशुक्लपक्षान्तनिशाम् इवैकाम् BKSS_20.166d अशेषचित्रविन्यस्त BKSS_5.69c अशेषम् अवरोधनम् BKSS_12.6b अशेषं कृतलेखकम् BKSS_18.648d अशेषैर् न च कर्तव्या BKSS_17.106a अशेषैर् वियुतं दोषैर् BKSS_5.128a अशेषैः संयुतं गुणैः BKSS_5.128b अशेषोपायदुःसाध्यो BKSS_10.214c अशोकपल्लवैश् छायाम् BKSS_3.21c अशोकवनिकामध्ये BKSS_14.92c अशोकशाखिशाखायाम् BKSS_20.81c अशोकशिशुम् अग्रतः BKSS_12.69b अशोच्या पद्मदेविका BKSS_10.168d अशोभनम् अनुष्ठितम् BKSS_10.73b अश्नन्तीं च स्त्रियं प्रति BKSS_18.27b अश्रीकां नलिनीम् इव BKSS_12.9d अश्रुतश्रुतयो मूढा- BKSS_22.244a अश्रुत्वा शून्यचेतसा BKSS_20.352b अश्रुमिश्रां प्रमीतेभ्यः BKSS_18.484c अश्रौषं मदविद्धयोः BKSS_20.53b अश्वत्थामा हतो द्रौणिर् BKSS_22.39c अष्टम्य्-आदिषु पर्वसु BKSS_19.152b अष्टम्यां मणिमुक्तस्य BKSS_10.98a अष्टस्व् अपि च कक्ष्यासु BKSS_10.99a अष्टावक्रम् अयाचिष्ट BKSS_12.41a अष्टावक्रस्य दुहिता BKSS_12.40a अष्टाश्रि बहलप्रभम् BKSS_5.43d अष्टौ निपतिता वह्नाव् BKSS_4.112c अष्टौ प्राकल्पयद् गणान् BKSS_10.185d असङ्गा हि गतिः सख्याः BKSS_14.114c असतीभिर् अपि क्षिप्तं BKSS_22.284c असत्कारे गृहाद् याते BKSS_20.366a असत्तां परलोकस्य BKSS_21.43a असत्ये ह्य् अत्र या क्रीडा BKSS_12.67c असमर्थे च राज्याग्नेः BKSS_1.81a असरन् धैवतादिकम् BKSS_17.146d असवर्णाम् इमाम् इति BKSS_17.169d असवो निर्यियासवः BKSS_18.416b असंचिन्त्य स्वयं मया BKSS_20.115b असंनिहितपण्डितम् BKSS_23.114b असंबद्धं प्रभाषितुम् BKSS_17.174b असंभाष्यः कृतो भवान् BKSS_24.16b असंभाष्यो भवान् इति BKSS_24.12b असंभोज्यम् अभोज्यत्वाद् BKSS_22.210c असंभ्रान्ता च माम् आह BKSS_20.395a असंमन्त्र्यैव संस्कृतान् BKSS_21.93b असंमीलितलोचनः BKSS_1.33d असंमीलितलोचनान् BKSS_20.385d असाधारण एवायं BKSS_5.195c असाध्यायतनिश्वासा BKSS_10.240c असाध्याः सामदानाभ्यां BKSS_5.272c असारथाव् इव रथे BKSS_18.426c असारस्य हि जायन्ते BKSS_18.41c असारो गुरुसाराणि BKSS_21.19c असारो मल्लदण्डकः BKSS_21.41d असाव् अपि च नाराचश् BKSS_6.25a असाव् अपि च मां दृष्ट्वा BKSS_4.126a असाव् अपि मुदाहूय BKSS_18.608c असाव् अपि शचीशक्र BKSS_5.32c असाव् अशकद् आकुलः BKSS_23.63d असाव् आलोक्य मस्करी BKSS_21.34b असाव् आसीन् निरुत्तरः BKSS_22.207b असाव् ओषधिम् आनयत् BKSS_3.40d असिधारां न्यपातयत् BKSS_15.98d असिपत्त्रवनापेतः BKSS_18.509c असुप्तेनार्थचिन्तया BKSS_18.354b असुरान्तःपुराकारं BKSS_18.67c असूयामन्थरस्मिता BKSS_20.207d असेवत नभस्तलम् BKSS_19.80d असोढप्रार्थनादुःखं BKSS_15.152a असौ चानन्दजस्वेद BKSS_20.143a असौ चालीकपाण्डित्याल् BKSS_18.296a असौ नागरकर्षभः BKSS_17.120b असौ नैव निवृत्तवान् BKSS_22.234d असौ पुरनिवासिनम् BKSS_22.185d असौ मन्थरम् उक्तवान् BKSS_23.55d असौ माम् अनुयुक्तवान् BKSS_23.22b असौ मूषिकयार्चितः BKSS_20.364b असौ वामनम् आसनम् BKSS_22.301b असौ विक्रापयाम् आस BKSS_22.217c असौ विद्याधरादिभिः BKSS_14.105d असौ वेगवती ततः BKSS_14.12d असौ वैखानसान् अपि BKSS_14.64d असौ सस्मितम् उक्तवान् BKSS_23.27b असौ संदिश्य सादरम् BKSS_22.46b असौ हरिशिखेनोक्तः BKSS_9.9a असौ हरिशिखेनोक्तः BKSS_15.3a अस्ति चात्रापि सुकर BKSS_3.62a अस्ति पश्चात् समुद्रान्ते BKSS_19.62a अस्ति पुक्वसको नाम BKSS_5.201a अस्ति प्रालेयशैलस्य BKSS_9.82a अस्ति भागीरथीकच्छः BKSS_20.357a अस्ति मत्सदृशः क्षितौ BKSS_20.271d अस्ति मे गुरु कर्तव्यं BKSS_22.285c अस्ति मेरुगिरिप्रांशुर् BKSS_14.3a अस्ति वत्सेषु नगरी BKSS_4.14a अस्ति साधारणार्थार्थः BKSS_20.273c अस्ति सिन्धुतटे ग्रामो BKSS_21.56a अस्तु गधर्वदत्तेयं BKSS_18.560a अस्तु वासवदत्तायाः BKSS_15.16a अस्त्माभिर् अनुयुक्तश् च BKSS_9.4a अस्त्य् अवन्तिषु विप्राणाम् BKSS_4.83a अस्त्य् अहं गुह्यकाङ्गना BKSS_5.300b अस्त्य् अहं युवराजेन BKSS_20.318a अस्त्य् अहं वहनाद् भ्रष्टा BKSS_18.684a अस्त्य् अहं स्वगृहात् प्रातर् BKSS_20.293a अस्थात् संवत्सरद्वयम् BKSS_21.109d अस्निग्धस्मितया हा हा BKSS_20.216c अस्नेहाल्पतराहारः BKSS_22.118c अस्पर्धेतां परस्परम् BKSS_10.271b अस्पृशन्तः करैर् एनां BKSS_18.674a अस्मच्छापाद् विमोक्ष्यसे BKSS_3.57d अस्मत्कल्याणकारणम् BKSS_18.563d अस्मत्पावनम् उज्झित्वा BKSS_5.170c अस्मत्संप्राप्तिहर्षेण BKSS_18.416c अस्मदङ्गपरिश्वङ्गैर् BKSS_20.18c अस्मदादिपरीवारैस् BKSS_19.29c अस्मदादीन् अबोधान्धान् BKSS_16.10c अस्मदासन्नम् आसीनां BKSS_15.2c अस्मद्धृदयसंतापी BKSS_20.17c अस्माकम् अपि दारकः BKSS_22.44b अस्माकम् अर्यपुत्रेण BKSS_9.69c अस्माकम् अर्यपुत्रो ऽपि BKSS_9.71a अस्माकम् इच्छताम् एकः BKSS_4.66a अस्माकम् इयम् आत्मजा BKSS_18.572d अस्माकं कार्यताम् इति BKSS_17.4d अस्माकं तु धनस्यास्य BKSS_4.46a अस्माकं तु न यातानि BKSS_5.199c अस्माकं स्वामिनीम् इति BKSS_10.262d अस्माकीनं वचस् त्वया BKSS_1.70b अस्मात् स्थानाद् विवासितः BKSS_5.266d अस्मान् अपि तिरस्कृत्य BKSS_18.540c अस्मान् आदाय खं खगाः BKSS_18.501b अस्मान् उपचरन्ति स्म BKSS_19.130c अस्माभिर् इदम् उच्यते BKSS_3.110d अस्माभिश् च न वेदोक्तं BKSS_21.141a अस्माभिश् चेदम् ईदृशम् BKSS_14.75b अस्माभिश् चेष्टितं विधेः BKSS_18.181b अस्माभिः कारितं कन्दौ BKSS_18.189a अस्माभिः स च देवेन BKSS_5.9a अस्माभिः सह यातया BKSS_20.112b अस्माभिः सह युष्माभिर् BKSS_22.98c अस्माभिः सेवकैः कार्यम् BKSS_20.145a अस्मिन्न् अचिन्तयत् कष्टे BKSS_22.154a अस्मिन् बलिनि पालके BKSS_18.645b अस्मिन् राजकुले वयम् BKSS_10.40b अस्मिन् विवाहनाटके BKSS_15.32b अस्मै दशसहस्राणि BKSS_20.43a अस्मै यद् अहम् आत्मानम् BKSS_18.366c अस्य चाविनयस्येदं BKSS_3.124a अस्य रत्नस्य मूल्येन BKSS_22.236a अस्या- ब्राह्मणवृद्धायाः BKSS_21.124a अस्या- विषमशीलता BKSS_20.210b अस्यास् तु स्वामिनीं पश्य BKSS_10.169a अस्यास् त्व् आकाशए आसानो BKSS_20.356a अस्याः कान्ताकृतेः कृते BKSS_22.272b अस्याः सौभाग्यम् उत्पाद्यम् BKSS_15.22c अस्यै पूर्वप्रतिज्ञातं BKSS_18.73c अस्राविता ममागच्छद् BKSS_18.633c अस्वतन्त्रीकृतेप्फकः BKSS_3.84b अहतरिपुः कथम् आहरेय दारान् BKSS_14.125d अहताम्बरधारणम् BKSS_16.66b अहते तु सहानेन BKSS_18.478c अहम् अध्येतुम् आरभ्दो BKSS_11.94c अहम् अन्तःपुराद् इति BKSS_15.25d अहम् अपि धवलेन्दुवंशजन्मा BKSS_14.125a अहम् अप्य् अङ्कम् आरोप्य BKSS_6.22a अहम् अप्य् अधुना गच्छाम्य् BKSS_22.245a अहम् अप्य् अनुगच्छामि BKSS_22.233a अहम् अप्य् आचि यामीति BKSS_10.192c अहम् अप्य् आर्युषं द्रष्टुं BKSS_3.93a अहम् अप्य् आसनं त्यक्त्वा BKSS_17.129a अहम् अप्य् एष तिष्ठामि BKSS_20.160c अहम् अप्रप्य कौशाम्बीं BKSS_5.318c अहम् अर्यसुतां नीत्वा BKSS_12.2a अहम् आज्ञापितस् त्वया BKSS_5.115b अहम् आज्ञापितो राज्ञा BKSS_5.228a अहम् इच्छामि संप्रति BKSS_22.223b अहम् इच्छामि साधुभिः BKSS_18.248b अहम् एव च सा कन्या BKSS_21.133a अहम् एव ततः पूर्वं BKSS_20.353c अहम् एव स ते चैते BKSS_6.13c अहम् एव स वो दासः BKSS_18.14c अहम् एव सुवर्णं च BKSS_18.569a अहम् एव हि कर्तव्ये BKSS_20.203c अहम् एवानयामि तम् BKSS_10.256b अहरत् कुसुमस्रजम् BKSS_3.49d अहरर्धं च रंहसा BKSS_18.392b अहर्निशम् अवन्तिपः BKSS_3.68b अहं कन्या सती यथा BKSS_12.76b अहं करोमि वो यन्त्रं BKSS_5.274c अहं कौतूहलाकुलः BKSS_5.116d अहं गोमुखम् अब्रुवम् BKSS_10.10b अहं च दत्तको नाम BKSS_16.37a अहं च पुत्रः पुत्री च BKSS_9.85c अहं चम्पानिवेशस्य BKSS_18.247a अहं च वरपक्षे तु BKSS_15.47c अहं चेयं च यद्य् अस्य BKSS_17.172a अहं जवेन महता BKSS_6.18c अहं जानामि लक्षणम् BKSS_21.45d अहं जिज्ञासितस् तदा BKSS_19.186d अहं जीवित इत्य् एतत् BKSS_20.405c अहं तस्मिन् वधूर् इति BKSS_10.206d अहं तान् उक्तवान् अस्मि BKSS_5.121a अहं तु कटुकालापस् BKSS_18.143a अहं तु जातवैलक्ष्यात् BKSS_9.99a अहं तु तन्महायुद्धं BKSS_15.104a अहं तु तं नमस्कृत्य BKSS_8.11a अहं तु पादचारेण BKSS_17.47c अहं तु पुष्करमधु BKSS_18.89a अहं तु विस्मृतच्छद्मा BKSS_17.23a अहं तु व्यसनसेवा BKSS_5.308a अहं तु सकृद् आस्वाद्य BKSS_18.91a अहं तु साभिलाषो ऽपि BKSS_17.168a अहं तु स्वामिनीं दृष्ट्वा BKSS_20.408a अहं त्व् अनिच्छते तुभ्यं BKSS_12.46c अहं त्व् आचरितापुण्या BKSS_4.107c अहं त्वां द्रष्टुम् आयाता BKSS_3.34c अहं दत्तकवेश्मनि BKSS_20.327b अहं दुहितृवान् इति BKSS_22.26b अहं धनमती नाम BKSS_20.109a अहं पुनर् इदं जानन् BKSS_17.119a अहं पुनर् इमां कथम् BKSS_18.292b अहं पुनर् गुणोपाय BKSS_7.76a अहं भ्रात्रा ज्येष्ठेन गच्छता BKSS_2.89b अहं मन्दम् अवादयम् BKSS_17.149d अहं यात्रागतं जनम् BKSS_11.79b अहं रक्षितवान् इति BKSS_20.399d अहं राजकुलं याता BKSS_10.221a अहं वञ्चितः कुलकन्यया BKSS_22.302d अहं वा किं त्वया क्रीतो BKSS_4.124c अहं वा दुःखभागिनी BKSS_22.108b अहं वेगवतीवृत्तं BKSS_15.7c अहं वेशं प्रवेशितः BKSS_10.70d अहं शिक्षितुम् आरब्धः BKSS_7.46c अहं सागरदत्तेन BKSS_22.48a अहं सिद्धार्थको नाम BKSS_18.198a अहं हि गङ्गदत्तेति BKSS_18.65a अहं हि भार्यया सार्धम् BKSS_5.254a अहं हि सर्वदुःकानाम् BKSS_10.212a अहःकतिपयान्य् अस्मिन्न् BKSS_18.531c अहितादि हितान्तं च BKSS_2.56c अहो कष्टम् इदं दृष्टम् BKSS_18.181a अहो कारुणिकत्वं ते BKSS_18.477a अहो चातुर्यमाधुर्य BKSS_13.30a अहो चित्रम् इति स्मेरम् BKSS_7.19c अहो तातेन शोभितम् BKSS_8.38d अहो धर्मः सताम् इति BKSS_14.21d अहो नगरवासित्वं BKSS_20.372a अहो नागरकत्वं ते BKSS_10.17c अहो नागरकः स्वामी BKSS_16.63a अहो नागरको भवान् BKSS_15.58b अहो नु महद् आश्चर्यम् BKSS_9.8c अहो पुत्रस्य माहात्म्यं BKSS_4.43c अहो महाकुलीनानाम् BKSS_20.10c अहो महाखलीकारो BKSS_17.61c अहो राजसमादेशो BKSS_22.174a अहोरात्रसमां समाम् BKSS_3.58d अहो शोभन्तए इत्य् उच्चैः BKSS_7.49c अहो संभावना कार्या BKSS_10.254c अहो साध्व् इति निर्घोषः BKSS_23.52c अहो साहसम् इत्य् उक्त्वा BKSS_17.128c अंशम् आर्यः प्रयच्छतु BKSS_15.124d अंशुमन्तं च चक्षुषा BKSS_14.48d अंशुमन्तं सुवर्चला BKSS_19.36d अंसभारो व्रजम् अव्रजत् BKSS_20.253d आकर्णयितुम् अर्हथ BKSS_4.28d आकर्ण्य पतितध्वनिम् BKSS_1.82b आकर्ण्य मुनयो ऽपृच्छन् BKSS_3.97c आकर्ण्यामरगोचरम् BKSS_17.148b आकर्ण्योत्पलहस्तकः BKSS_3.39b आकर्षन्तीं शिखण्डकम् BKSS_3.4b आकर्षन्न् उत्तराम्बरम् BKSS_12.27b आकारक्षिप्तनासत्याव् BKSS_23.87c आकारश् च गुणाश् चास्य BKSS_22.77c आकारश् च प्रकारश् च BKSS_22.67c आकारानुमितं चैतद् BKSS_16.46a आकारान्तरनिर्माणं BKSS_23.72c आकारेण तम् ईदृशम् BKSS_15.88b आकाशगोचरो ऽस्मीति BKSS_20.222a आकाशपथयानान्ताः BKSS_18.535a आकाशयन्त्रम् आस्थाय BKSS_5.258c आकाशयन्त्रविज्ञानं BKSS_5.251c आकाशयन्त्रविज्ञानं BKSS_5.260a आकाशयन्त्रविज्ञानं BKSS_5.267a आकाशयन्त्राणि पुनर् BKSS_5.199a आकाशात् पातितः प्राप्तो BKSS_17.54c आकाशाशविशालोच्चं BKSS_19.111c आकाशे तु न मे प्रज्ञा BKSS_12.35a आकाशेन नयन्ति स्म BKSS_5.154c आकुलीभूतमानसम् BKSS_11.66b आकृष्टकण्ठपाशा च BKSS_12.51a आकृष्टे स्थगिकायाश् च BKSS_19.71a आक्रन्दत् तडितोदरी BKSS_18.163d आक्रन्दन्ती ततस् तारम् BKSS_18.678a आक्रम्य गरुडं क्राम BKSS_5.280c आक्रान्तचतुराशेषु BKSS_20.425a आक्रामन्तः प्रयामः स्म BKSS_20.418c आक्रामन् सप्त सप्तापि BKSS_18.501c आक्रामं परितः पुरीम् BKSS_7.31d आक्रोशत् कुन्दमालिकाम् BKSS_22.106d आक्षिप्तं निहितं मयि BKSS_7.20d आखुर् अन्यतमस् तेषां BKSS_20.400c आखुर् नगरगोचरः BKSS_20.363d आख्यद् अङ्गारवत्यै स BKSS_3.27c आख्यं भूमेश् च लक्षणम् BKSS_23.48d आख्यातं रामणीयकम् BKSS_20.149d आख्यातुम् अहम् आगतः BKSS_7.56b आख्यातुं च विजानाति BKSS_21.12c आख्यानं मरुभूतिकः BKSS_12.39b आख्यायन्ते हि सर्वार्थाः BKSS_22.38a आख्यायमानं चरितं BKSS_4.13c आख्यायिकाकथाकाव्य BKSS_18.59a आगच्छत किलेति माम् BKSS_10.79d आगच्छ तं ममाभ्याशम् BKSS_14.58a आगच्छति कुतः किं वा BKSS_23.22c आगच्छति कुतो देशात् BKSS_21.103c आगच्छति कुतो देशान् BKSS_18.398a आगच्छतीति कथितं BKSS_10.118c आगच्छतु किम् अद्यापि BKSS_17.88c आगच्छत् कलरासानां BKSS_19.164c आगच्छ ननु पावस् त्वां BKSS_5.100a आगच्छन्तं समैक्षत BKSS_19.51d आगच्छन्ति विहंगमाः BKSS_18.489d आगच्छन् म्लेच्छपृतना BKSS_18.462c आगच्छ प्रार्थितो मित्र BKSS_5.124c आगच्छं नगरीद्वारम् BKSS_20.68c आगच्छागच्छ तातेति BKSS_20.307a आगच्छामि निधिं दृष्ट्वा BKSS_22.259a आगच्छामीति माम् उक्त्वा BKSS_21.24c आगतश् चाहम् एतेन BKSS_20.436a आगतस् तं लिखाम्य् आशु BKSS_20.67c आगतं चेदिवत्सानाम् BKSS_6.5c आगतः कतमाद् देशात् BKSS_20.274c आगतः स्वयम् उज्झितः BKSS_21.112d आगता भवतो गृहम् BKSS_18.699b आगतो मरुभूतिकः BKSS_6.19d आगतो ऽसीति पृच्छते BKSS_18.324b आगत्य मरुभूतिकः BKSS_9.8b आगत्य हसतोदितः BKSS_20.2b आगत्यागत्य ताः कन्याः BKSS_10.100a आगत्यार्याकृतिम् अमुं BKSS_10.50a आगत्यास्मान् अभाषत BKSS_8.29b आगत्येदम् अभाषत BKSS_11.104d आगन्ता सावरोधनः BKSS_3.95d आगन्ता स्वः प्रतिज्ञातं BKSS_3.93c आगन्तुकेन केनापि BKSS_5.208c आगन्तुकौ यदा चैनां BKSS_14.100a आगन्तुं वा न लभ्यते BKSS_11.12b आगमत् पुरुषस् तस्मात् BKSS_20.141c आगमय्य ततः पोतम् BKSS_19.108a आगमिष्यति तद् देवि BKSS_18.697c आगमिष्यम् अहं यदि BKSS_18.637b आगम्यते कुतः के वा BKSS_4.77c आघ्राता मम सा नासा BKSS_20.54c आघ्रातेन शिरःशूलम् BKSS_19.70c आचक्षते स्म वृत्तान्तम् BKSS_5.165c आचक्षे ऽपहतत्रपः BKSS_18.366d आचक्ष्व नस् ततो दीना- BKSS_18.365c आचक्ष्व विस्तरेणेति BKSS_5.114c आचख्यौ स्वप्नम् आदृतः BKSS_5.18d आचतुर्वेदचण्डालं BKSS_22.139c आचरन्ति न साधवः BKSS_21.160d आचरन् मज्जनादिकम् BKSS_22.212d आचरन् विचरेद् इह BKSS_7.78d आचरेति तम् आदिशम् BKSS_15.155d आचष्ट मर्दकश् चेदम् BKSS_16.74a आचष्टां भगवान् इति BKSS_9.90d आचष्टे स्म तदा खिन्नः BKSS_18.223c आचष्टे स्म नराधिपः BKSS_5.46d आचारम् अनुगच्छद्भिर् BKSS_3.110c आचारम् इति भाषितम् BKSS_20.330d आचारः साधुसेविनाम् BKSS_20.10d आचारो दुर्भगः कृतः BKSS_24.4d आचारो ऽयम् इति व्यक्तम् BKSS_2.12c आचार्या- अपि विद्यासु BKSS_20.280c आचेरश् चाभवत् षष्ठः BKSS_18.465c आचेरस् ताम्रनिष्प्रभः BKSS_18.475b आचेरं नाम वाणिजम् BKSS_18.428b आच्छादनं वेदशर्मणा BKSS_21.58d आजगाम स्वम् आलयम् BKSS_20.383d आजीवार्थचिकित्साकं BKSS_10.50c आज्ञयानुगृहीतवान् BKSS_20.322b आज्ञातम् अनयोर् न्याय्ये BKSS_20.46c आज्ञा तु प्रथमं दत्ता BKSS_15.157a आज्ञापयत ताम् इति BKSS_11.4d आज्ञापयत यानं च BKSS_17.46a आज्ञापयत युष्मकां BKSS_16.57c आज्ञापयति यच् चैष BKSS_20.13a आज्ञापयथ मां यच् च BKSS_12.32a आज्ञापितवती लघु BKSS_20.324b आज्ञापितं नृपतिना BKSS_5.297c आज्ञापितास् तव भ्रात्रा BKSS_13.32c आज्ञासंपत्तिमात्रेण BKSS_15.157c आज्ञा संपाद्यताम् इति BKSS_16.56d आज्ञां मा स्म विचारयत् BKSS_1.75b आज्याहुतिस्तिमितनीरसदारुयोनि BKSS_18.518c आढ्यः को नाम न त्रसेत् BKSS_19.95d आततज्यधनुष्पाणिः BKSS_10.4c आतोद्यं परिवर्त्य च BKSS_17.20b आतोद्याङ्गार्थम् उत्खाताः BKSS_17.162c आत्तकर्करवेणुकः BKSS_3.33b आत्तशृङ्गारभृङ्गारा BKSS_17.69a आत्मदुःखेन रुद्यते BKSS_14.102b आत्मनश् च भवेद् इति BKSS_7.69d आत्मनश् चाकरोद् वृथा BKSS_21.127d आत्मनः पाणिपादस्य BKSS_20.66c आत्मनायासितेनेति BKSS_18.424c आत्मनो राजपुत्र्याश् च BKSS_19.188c आत्मन्य् एवास्मि लज्जितः BKSS_13.49b आत्मभिर् वञ्चितैर् इति BKSS_13.21d आत्मवृत्तं न्यवेदयत् BKSS_22.301d आत्मशेषपरस्त्रीणां BKSS_20.60c आत्महत्या च निन्दिता BKSS_4.105d आत्मा तु सततं रक्ष्यो BKSS_18.479c आत्मानम् अङ्गिरा मेने BKSS_12.44c आत्मानम् अथ निर्निद्रो BKSS_18.582a आत्मानं च भवन्नाथं BKSS_2.26c आत्मानं दुस्त्यजं त्यजेत् BKSS_18.479b आत्मानं प्रेक्ष्य पार्थिवः BKSS_3.23b आत्मानं येन रक्षता BKSS_20.372d आत्मापि गन्धशास्त्रज्ञस् BKSS_19.184c आत्मार्थे सकलां जह्यात् BKSS_20.373c आत्मा संदर्शितो मया BKSS_14.116d आत्मा सागरदत्तश् च BKSS_18.325c आत्मीयम् अगमं गृहम् BKSS_18.611d आत्मीयास् तण्डुलास् तेन BKSS_5.209a आदरात् स्वयम् अम्बया BKSS_18.161d आदराराधितश् चायं BKSS_23.85a आदरेण तम् अन्विष्येस् BKSS_19.178c आदर्शपरिमण्डलम् BKSS_20.134d आदाय दयिताम् इति BKSS_5.164d आदाय नलिनीपत्र BKSS_18.43a आदाय मधुनः पूर्णां BKSS_13.4c आदाय यदि चान्ये ऽपि BKSS_18.456a आदाय स्वयम् आगतः BKSS_17.143d आदायोदपतद् दिवम् BKSS_20.226d आदित्यवंशजानां हि BKSS_5.102c आदित्यशर्मणा लोकः BKSS_20.296c आदित्यशर्मणो जातम् BKSS_5.77c आदित्यशर्मवचनं वचनं च यक्ष्या- BKSS_9.108a आदित्यशर्मा स्वप्नस्य BKSS_5.47c आदिदेश भविष्यतीम् BKSS_4.87d आदिदेश समीपस्थां BKSS_3.13a आदिदेश स्फुटदेशो BKSS_18.9c आदिवाकरदर्शनात् BKSS_2.21d आदिशद् गोमुखं भर्तू BKSS_7.27a आदिष्टं यत् परिव्राजा BKSS_21.140a आदिष्टः सानुना यत् तत् BKSS_18.10c आदिष्टः सानुना यो ऽसौ BKSS_18.14a आदिसप्तलोकनमस्कृता BKSS_12.54d आदृता चादिशत् प्रेष्याः BKSS_18.70a आद्यां कक्ष्यां प्रवेशितः BKSS_10.90d आधताम्बरपक्षाः खं BKSS_14.34c आधीनं चापि तत् त्वयि BKSS_3.35b आधोरणः पथान्येन BKSS_10.58c आनतं मुकुटं मनाक् BKSS_10.261b आनयामि परैर् नीतां BKSS_14.122c आनीता सिन्धुदेशतः BKSS_21.119b आनीतेति च पृच्छते BKSS_14.61b आनीतोष्णोदकं दातुम् BKSS_18.162c आनीय दुहितुः सुताम् BKSS_18.559b आनीय नभसा न्यस्तः BKSS_16.34c आनुकूल्येन निर्वाह्य BKSS_10.213a आनेष्यति नृपात्मजम् BKSS_10.235b आपतन्तीं दिवं देवीम् BKSS_20.227c आपद् आपतिता यतः BKSS_4.5b आपन्नप्रियदाराणां BKSS_18.680c आपन्नास्मीति मा वोचस् BKSS_22.158c आपानभूमिर् उद्याने BKSS_2.24c आपाने मधुरास्वादम् BKSS_13.9a आपिङ्गापान्तकेशान्ता BKSS_21.98c आप्तनिर्यामकास्थितम् BKSS_19.108b आप्तानाम् उपदेशो हि BKSS_18.317c आप्ताश् च श्रेष्ठिनः पौराः BKSS_22.298c आप्तैर् अकारयद् भृत्यैश् BKSS_18.243c आप्राग्ज्योतिषकश्मीर BKSS_21.3a आभाष्येसम् अवोचताम् BKSS_18.660d आम दृष्टा- इति प्रोक्ते BKSS_5.114a आमन्त्रये ऽहं भवतीं BKSS_5.266a आमन्त्र्य श्वशुरौ ततः BKSS_5.296b आम सौम्य स एवाहम् BKSS_20.284a आमाशयगतं शूलं BKSS_22.115c आमाशयचिकित्सितम् BKSS_22.131b आमूलशिखरं फुल्लास् BKSS_18.41a आ मृत्योस् त्वत्समीपस्था BKSS_21.165c आमृशत् पृष्ठमूर्धनि BKSS_20.307d आमेति च मया प्रोक्ते BKSS_9.70c आम्नाताश् चावबुद्धाश् च BKSS_21.114c आयचिन्तां परित्यज्य BKSS_18.591a आयताशीतनिश्वासं BKSS_5.236a आयत्तो दत्तको यस्य BKSS_17.64a आयस्थानं हि ते ऽस्त्य् एव BKSS_18.591c आयाचितम् इयं तुभ्यम् BKSS_12.80a आयाचितशतार्जिता BKSS_15.22b आयाचितशतैर् जातः BKSS_18.638a आयाचितं तु यक्षाय BKSS_12.78c आयातः सह बालकैः BKSS_5.38d आयाता- बकुलादयः BKSS_19.154b आयाताम् अपि यामिनीम् BKSS_15.34d आयाति स्म तपोवनम् BKSS_5.151d आयात्य् अभिमुखी यैव BKSS_11.30c आयान्तीम् एव जानीहि BKSS_3.82c आयुक्तमौक्तिकस्तोक BKSS_7.6a आयुरारोग्यकारीणि BKSS_5.225c आयुरैश्वर्यलक्षणम् BKSS_23.118b आयुष्मता तु तत् प्राप्तम् BKSS_3.109c आयुष्मन्तः प्रजावन्तो BKSS_22.261a आयुष्मन्दर्शनं गतः BKSS_18.365b आयुष्मन् न हिरण्मय्यः BKSS_18.566c आयुष्मन् वयम् एते च BKSS_4.2a आयोषिद्बालगोपालम् BKSS_20.173c आरटन्न् इव पीडिताः BKSS_20.295d आरट्यापतितः क्षितौ BKSS_20.102d आरण्यक इव द्विपः BKSS_10.90b आरण्यकैर् अरण्यान्यो BKSS_18.258c आरब्धश् च नृपेण तु BKSS_2.87b आरभध्वं क्रियाम् इति BKSS_5.10b आरभध्वं मया सार्धं BKSS_5.6c आरभ्य च ततः कालात् BKSS_5.116a आरभ्य च ततः कालात् BKSS_19.27a आरभ्य च ततः कालाद् BKSS_20.127a आरभ्य प्रथमाद् एव BKSS_5.248a आरात् सह्यं चेतसा यन् न सोढम् BKSS_20.260d आरात् सिषेच करिणं BKSS_3.14c आराद् आकुलगोकुलम् BKSS_20.435d आराद् आयाद्विमानानां BKSS_3.101c आराधनानुरोधो हि BKSS_23.85c आराधयद् दुराराधान् BKSS_14.64c आराधयितुम् आरब्धौ BKSS_14.7c आराधयितुम् इच्छति BKSS_20.124d आराधितवती यक्षम् BKSS_12.76a आराधितवती यत्नात् BKSS_9.83c आराध्यवाक्यानि हि भूतिकामाः BKSS_22.239c आरुरोह वराकारः BKSS_22.142c आरुह्य गतवान् इति BKSS_18.367d आरुह्य परिदेव्य च BKSS_18.438b आरुह्य ससुहृद् रथम् BKSS_8.7b आरूढः पटुरंहसम् BKSS_18.319b आरूढास् तुहिनाचलम् BKSS_15.114b आरूढाः पट्टपृष्ठानि BKSS_18.666c आरोपयत बोहित्थम् BKSS_18.674c आरोपितं च तेनास्या- BKSS_9.28a आरोप्य चैनं त्वरितं BKSS_1.90a आरोप्य प्रस्थिता व्योम्नि BKSS_5.21c आरोप्य शिबिकां निशि BKSS_3.71b आरोहकपरीमाणं BKSS_5.276c आरोहति स लिख्यताम् BKSS_10.52b आरोहतु नराधिपः BKSS_2.65b आरोहद् अम्बरं काले BKSS_16.1c आरोहन् मदिरामदः BKSS_18.117b आर्चिषं देवतागुरून् BKSS_18.516d आर्द्रशुष्कैर् अरण्यानी BKSS_18.452c आर्द्रस्थे तारकापतौ BKSS_20.162d आर्यज्येष्ठं प्रतीक्षते BKSS_20.282b आर्यज्येष्ठो भवान् एव BKSS_20.283a आर्यपुत्र न तन् मिथ्या BKSS_7.38c आर्यपुत्र स्फुटीभूतम् BKSS_7.51a आर्यपुत्रः पुनर् यस् ते BKSS_18.682c आर्यपुत्रेण यो दृष्टः BKSS_5.53a आर्यपुत्रेत्य् अभाषत BKSS_9.8d आर्यया ज्ञाप्यताम् इति BKSS_4.30d आर्यया ज्ञाप्यताम् इति BKSS_4.37d आर्यवेषसहायकम् BKSS_8.3d आर्यवेषः स तान् आह BKSS_20.195c आर्यात् पृथग् जनशतानि हि संभ्रमन्ति BKSS_18.613d आर्ये सर्वम् इदं सत्यं BKSS_4.31c आर्हतं धर्मम् आस्थिता BKSS_24.9b आलपन् मधुरालापा BKSS_10.155c आलम्बत तपन्तकः BKSS_10.4b आलम्बे करम् इभतालुताम्रम् अस्याः BKSS_18.306d आलम्ब्यारोहताचलम् BKSS_18.433d आलवालपरिक्षिप्त BKSS_16.8c आलापः श्रावितः पुरे BKSS_20.173d आलापा- निर्गताः सौम्याद् BKSS_13.30c आलापे पूरिताम्बरः BKSS_4.40b आलापैर् अपयन्त्रणैः BKSS_15.60b आलापैर् एवमादिभिः BKSS_18.243b आलापैर् परिकर्मिणाम् BKSS_10.54d आलापैश् चिरम् आसित्वा BKSS_22.219c आलिख्य फलके मया BKSS_19.180b आलिङ्गनं तु भर्तॄणां BKSS_20.145c आलिङ्गाम परस्परम् BKSS_18.691d आलिङ्ग्य च ससौहार्दं BKSS_3.94c आलिङ्ग्य सहितस् तेन BKSS_20.288c आलिङ्ग्योत्सङ्गम् अङ्गनाम् BKSS_20.217d आलिङ्ग्योत्सङ्गम् आरोप्य BKSS_14.81c आलुकादेवि गोमिनि BKSS_18.164b आलुका परगेहतः BKSS_18.162d आलेख्ययक्षम् आदाय BKSS_16.63c आलेख्यवादकाः के ऽपि BKSS_17.19c आलेख्यविद्याधरयोर् BKSS_5.220a आलोक्य मनुभूमिकाम् BKSS_22.94b आलोक्य मरुभूतिकः BKSS_13.23b आलोक्य व्याहृतागतः BKSS_22.286b आलोक्यावन्तिकौशाम्ब्यां BKSS_5.295a आलोक्यावान्तरं द्वयोः BKSS_18.316b आवपन्तीं स्वशावानाम् BKSS_4.60c आवयोर् वामदक्षिणे BKSS_18.678b आवयोर् व्यवधायकान् BKSS_19.39b आवयोश् चरितं यत् तत् BKSS_5.317c आवर्जितवती या च BKSS_17.71a आवर्तयन्तम् उत्कान्तिं BKSS_20.123c आवसं शयनावासं BKSS_17.26c आवसाम कृतापुण्याश् BKSS_18.206c आवसाम नगेन्द्रस्य BKSS_18.430c आवाभ्याम् अनुशीलितम् BKSS_23.119b आवाभ्याम् इति भाषितम् BKSS_23.100d आवाभ्याम् एष वन्दितः BKSS_23.121b आवाभ्यां परिवर्तितम् BKSS_18.694d आवाभ्यां बहुशः पुरी BKSS_18.380b आवाभ्यां श्रुतम् एतच् च BKSS_2.48c आवाम् आज्ञापिते देव्या BKSS_19.49a आवाम् एव च विद्धि तौ BKSS_23.109d आवासं कुन्दमालिका BKSS_22.151b आवासं गुरुचारुतम् BKSS_18.617d आवासः क्रियतां वध्वा BKSS_5.103c आवां मा भैष्टम् इत्य् उक्त्वा BKSS_18.683c आवृतो हयशालाभिः BKSS_3.5c आवृत्त्या सर्वविद्यानां BKSS_7.33c आशङ्काकलुषं मनः BKSS_20.204b आशङ्के चिरम् आत्मानं BKSS_22.260c आशाकाशविशालासु BKSS_20.38a आशादीर्घासु रथ्यासु BKSS_17.50c आशितं मृदुघासानां BKSS_10.5a आशिरश्चरणाङ्गुष्ठम् BKSS_22.276c आशिरःपादम् अश्रान्ता BKSS_20.248c आशिषा माम् अवर्धयत् BKSS_5.101b आशिषां यद् अगोचरम् BKSS_3.109d आशीःकलकलोन्नीतम् BKSS_22.274c आशु चेतितवान् अहम् BKSS_10.87d आशु निष्ठां व्रजत्व् इति BKSS_18.128d आश्चर्यनिधिर् अम्बुधिः BKSS_19.91d आश्चर्यम् इति भाषितम् BKSS_9.13b आश्चर्यशतशालिनीम् BKSS_18.368b आश्चर्यं दृष्टवान् इति BKSS_19.90d आश्चर्यं पुलिनं पश्य BKSS_9.11c आश्चर्यं यदि तन् मूढ BKSS_9.12c आश्चर्यं यन् न युध्यन्ते BKSS_22.272c आश्चर्यं स्थूलचक्षुषाम् BKSS_9.9d आश्रमाद् ऋषिर् आगतः BKSS_5.121d आश्रमानयनाद् इति BKSS_5.165d आश्रमे स्थीयताम् इति BKSS_18.531d आश्रयप्रार्थना तस्मान् BKSS_23.13c आश्रयस्य हि दौर्बल्याद् BKSS_22.82c आश्रयामि स्म शाखिनः BKSS_9.61d आश्रितः परिभूयते BKSS_22.82d आश्वासन्ति क्षणं दृष्ट्वा BKSS_10.251c आश्वासयति मादृशम् BKSS_10.251b आश्वासयितुम् आलिङ्ग्य BKSS_22.287c आषाढं वायुमुक्तेति BKSS_14.30c आषाढं ससखी सखीम् BKSS_14.38d आषाढो नाम पर्वतः BKSS_14.3b आसनस्थानसंभाषा BKSS_20.407c आसनस्यापि यश् छायां BKSS_21.8a आसनं जघनाक्रान्ति BKSS_9.40c आसनं पटुवासनम् BKSS_22.95d आसनानां चतुःषष्टिं BKSS_17.60c आसनेनाचलाभेन BKSS_18.544c आसनोदकम् आदाय BKSS_21.97c आसन्नदयिताशून्यां BKSS_19.143c आसन्ननवयौवनः BKSS_6.28b आसन्न् अव्यभिचारीण्य् BKSS_1.36c आसन्नश् च पुरद्वारं BKSS_16.49a आसन्नस्थण्डिलस्थौ तौ BKSS_14.59a आसन्नागमनश् चासौ BKSS_14.50a आसन्नान् इदम् उक्तवान् BKSS_2.40d आसन्ने रत्नचरणे BKSS_5.35a आसवामोदवासितः BKSS_16.74b आसं पुरि परीक्षकः BKSS_18.386b आसाते किम् उदासीनौ BKSS_18.670c आसाम् आसेवनस्य कः BKSS_10.126b आसिच् च नृपतेश् चिन्ता BKSS_4.61a आसित्वा कान्तया सह BKSS_11.84b आसीच् च मम कस्मान् मां BKSS_23.57a आसीच् च मम का- एता- BKSS_10.70a आसीच् च मम काप्य् एषा BKSS_10.147a आसीच् च मम काप्य् एषा BKSS_18.261a आसीच् च मम किं चित्रं BKSS_12.71a आसीच् च मम किं मत्तः BKSS_17.171a आसीच् च मम किं यक्षी BKSS_13.44a आसीच् च मम को नाम BKSS_18.52a आसीच् च मम चम्पायाः BKSS_20.162a आसीच् च मम तच् छ्रुत्वा BKSS_10.35a आसीच् च मम तं दृष्ट्वा BKSS_5.303a आसीच् च मम तं दृष्ट्वा BKSS_17.6a आसीच् च मम ताव् एतौ BKSS_21.31a आसीच् च मम ते धीरा- BKSS_18.90a आसीच् च मम दिव्येयम् BKSS_18.267a आसीच् च मम दीर्घायुर् BKSS_10.60a आसीच् च मम देवीभ्यां BKSS_12.59a आसीच् च मम धिक् प्राणान् BKSS_18.473a आसीच् च मम धीरेयं BKSS_10.150a आसीच् च मम न न्याय्यं BKSS_14.123a आसीच् च मम यत् सत्यम् BKSS_20.204a आसीच् च मम यल् लोके BKSS_19.53a आसीच् च मम हा कष्टं BKSS_18.394a आसीच् च मे कदा नाम BKSS_5.321a आसीच् च यज्ञगुप्तस्य BKSS_22.127a आसीच् च यज्ञगुप्तस्य BKSS_22.302a आसीच् च राजपुत्रस्य BKSS_19.168a आसीच् चास्य किम् अद्यापि BKSS_21.168a आसीच् चास्य प्रसन्नौ मे BKSS_22.250a आसीच् चास्य स सर्वज्ञः BKSS_21.137a आसीच् चास्याथ वा धिङ् माम् BKSS_1.57a आसीच् चास्या- मया तावन् BKSS_4.99a आसीत् कुरुभकस्यापि BKSS_22.155a आसीत् तत्र वयस्यकः BKSS_22.88d आसीत् सा मे सोपकारैव रात्रीः BKSS_20.260b आसीदद् अचिरेणैव BKSS_19.109c आसीद् अयं च वृत्तान्तो BKSS_5.245a आसीद् आसां प्रणामो ऽयम् BKSS_10.262a आसीद् इदं तमोभूतम् BKSS_17.152a आसीद् इहैव चम्पायाम् BKSS_19.23a आसीद् इहैव चम्पायां BKSS_18.4a आसीद् उज्जयनीवासी BKSS_22.2a आसीद् या चरिताकारैः BKSS_12.40c आसीनश् चार्घ्यपाद्याभ्याम् BKSS_20.364a आसीनस्य यथासुखम् BKSS_9.46b आसीनं मौनधारिणम् BKSS_12.48b आसीनः सानुदासेन BKSS_19.22c आसीना चासने स्वस्मिन् BKSS_15.40c आसीनान् आसने तेन BKSS_12.32c आसीनाय स मे वृत्तं BKSS_20.317c आसीनायां ततस् तस्यां BKSS_15.65a आसीनां पितुर् उत्सङ्गे BKSS_20.170c आसीनां सुप्रभासुताम् BKSS_18.584d आसीन् नान्तरम् अम्बरे BKSS_22.112d आसीन् मनोरमाचारा BKSS_5.180c आसीन् मातङ्गनाथेन्द्रः BKSS_20.108a आसीन् मे मनसि हृता न सा मृता सा BKSS_13.52a आसीन् मे यन् मया दत्त्वा BKSS_18.75a आसेवे पद्मदेविकाम् BKSS_10.160d आसेवे शयनं ततः BKSS_17.27d आस्तां तावच् च पातकम् BKSS_5.253b आस्तां तावत् कथा चेयं BKSS_22.285a आस्तीर्णपर्णशय्यास् ते BKSS_18.397a आस्तीर्णानि किम् अर्थं वा BKSS_20.39c आस्ते गन्धर्वदत्तेयम् BKSS_17.105a आस्ते भद्रवटाश्रमे BKSS_22.288b आस्ते मातुलशाले ऽसौ BKSS_22.50c आस्ते मित्रवती यत्र BKSS_18.147c आस्थानस्थमहीपाल BKSS_6.26c आस्थानस्थानम् आगतः BKSS_2.22d आस्थानं भवताम् इति BKSS_20.411d आस्थाय सह भार्यया BKSS_5.270b आस्थाय स्यन्दनं सुखम् BKSS_10.2b आस्थिता चित्रम् आसनम् BKSS_22.152b आस्थितादिष्टविष्टरम् BKSS_18.523b आस्महे विषयान् इति BKSS_21.40d आस्यताम् अत्र मित्रेति BKSS_21.100a आह केयं प्रमादिता BKSS_12.28b आहतानाहतं शुचि BKSS_22.218b आह प्रकृष्टप्रमुदा BKSS_11.60c आह मां पद्मदेविका BKSS_11.59b आह यत् सन्ति मे केचित् BKSS_20.12c आहरन्ति स्म संततम् BKSS_18.118d आह राजानम् अत्रपः BKSS_20.175d आह वेदान्तवादश् च BKSS_21.66a आह संबन्धिनी यत् त्वां BKSS_22.52c आहारविरहेण च BKSS_1.46b आहारस्थानम् अध्यासि BKSS_23.94c आहारं यदि सेवेरन् BKSS_23.96a आहाराहारकाङ्क्षिणि BKSS_20.363b आहारो यैः प्रशस्तस् तैर् BKSS_23.95c आहुर् मधुरकं केचित् BKSS_22.38c आहूतवान् इव युद्धं BKSS_2.37c आहूतः पुनर् आदिष्टम् BKSS_20.308c आहूयत दृढोद्यमः BKSS_21.57d आहूयाह स्म सुहृदः BKSS_18.404c आहृतं मन्दया मया BKSS_14.102d आहृत्याहृत्य सैकतात् BKSS_18.289b आहृष्टपरपुष्टेषु BKSS_19.27c आहो स्विद् दोषवान् इति BKSS_10.35d आं स्मृतं लब्धम् इत्य् उक्त्वा BKSS_15.134a आः पापे किम् असंभद्धं BKSS_1.31a इच्छतापि तम् आलापं BKSS_10.28a इच्छति स्म च विस्रष्टुं BKSS_6.24c इच्छा चेच् छ्रूयताम् इयम् BKSS_4.82d इच्छायाश् चाविघातेन BKSS_10.57c इतरद् वाधुना देवः BKSS_1.48c इतरश् चिन्तयाम् आस BKSS_21.83c इतरस् तम् अथावोचद् BKSS_21.50a इतरा यदि नृत्यन्ती BKSS_11.44a इतरे नेतुम् ऐच्छन्त BKSS_5.132a इतश् च पाण्ड्यमथुरा BKSS_18.353a इतश् चातिथिसत्कारः BKSS_10.134c इतश् चेतश् च गच्छति BKSS_5.39d इतश् चेतश् च विद्रुतम् BKSS_1.12d इति कन्यावचः श्रुत्वा BKSS_1.16a इति कान्ते त्रियामादौ BKSS_20.29a इति काले गते भर्ता BKSS_4.122a इति क्रमागतं तातस् BKSS_17.116c इति क्षिप्रम् अयं लब्धो BKSS_23.79a इति गत्वाटवीमध्ये BKSS_18.206a इति गीताम् अनुस्मरन् BKSS_18.255b इति गोमुखतः श्रुत्वा BKSS_10.266a इति चाकुलतां त्यज BKSS_18.592b इति चासाव् उवाच तान् BKSS_22.135d इति चाहुः किम् अस्माभिर् BKSS_20.281a इति चित्तम् अभूत् तया BKSS_18.290d इति चिन्तयतस् तस्य BKSS_21.86a इति चिन्तयते मह्यं BKSS_10.117a इति चिन्तातुरं सा मां BKSS_18.627a इति चिन्ताविनोदाहम् BKSS_18.287c इति चिन्तितमात्रैव BKSS_4.10a इति चेति च निर्धार्य BKSS_15.150c इति चेति च निश्चित्य BKSS_18.115a इति चैनम् अभाषत BKSS_22.235d इति जाता तयोः स्पर्धा BKSS_23.37c इति जातो ऽस्मि शङ्कितः BKSS_18.112d इति जिह्मं पुरस् तस्याः BKSS_19.203c इति तत् क्षणसंक्षिप्तं BKSS_18.606a इति तत्र चिरं स्थित्वा BKSS_18.76a इति तस्मिन् कृतादेशे BKSS_21.83a इति तस्मिन् नते मह्यं BKSS_11.80c इति तस्यां निवृत्तायां BKSS_5.16a इति तस्याः कृतं नाम BKSS_18.560c इति तस्याः परित्रास BKSS_20.182a इति तान् अहम् उक्तवान् BKSS_5.123d इति ताम् अनुगच्छन्तो BKSS_9.37a इति ते तम् उपालभ्य BKSS_20.406a इति तेनानुयुक्ताहं BKSS_4.128a इति तेनोदितं ततः BKSS_18.359d इति तेनोदितं ततः BKSS_20.309d इति तेभ्यो न्यवेदयत् BKSS_14.67d इति तैर् बोधिता वृद्धा BKSS_21.113a इति तौ कृतसंबन्धौ BKSS_22.13a इति त्वं राजराजेन BKSS_19.84a इति दत्तकम् अब्रवीत् BKSS_16.39d इति दत्त्वा वरं तस्यै BKSS_12.56a इति दारुणया पत्युर् BKSS_20.343a इति दुःश्लिष्टम् आकर्ण्य BKSS_2.47a इति द्विजातयः श्रुत्वा BKSS_1.74a इति नः क्रीडतो दृष्ट्वा BKSS_20.23a इति नाम कृतं राज्ञा BKSS_6.8a इति नासीद् विनिश्चयः BKSS_6.5d इति निध्याय धीरिता BKSS_19.82d इति निर्णीय निपुणं BKSS_13.46a इति निर्दिश्यमानो ऽहम् BKSS_17.57a इति निर्धारितो बहिः BKSS_18.130d इति निर्धार्य तस्यां च BKSS_13.43a इति निष्कम्पसंकल्पश् BKSS_1.63a इति पुत्रगतां चिन्ताम् BKSS_4.47a इति पृच्छति भर्तरि BKSS_5.212b इति पृष्टवती कंचिद् BKSS_22.185c इति पृष्टस्य मे चित्तम् BKSS_18.290c इति पृष्टा कुमारकैः BKSS_14.67b इति प्रत्यब्रवं ततः BKSS_13.8d इति प्रत्यब्रुवं ततः BKSS_18.301d इति प्रदक्षिणीकृत्य BKSS_5.288a इति प्रवृत्तवृत्तान्ते BKSS_15.27a इति प्रव्रजिताचारम् BKSS_22.220c इति प्रशस्यमानं मां BKSS_23.55a इति प्रोत्साहितस् तेन BKSS_19.142a इति प्रोत्साहितस् तेन BKSS_22.232a इति प्रोत्साहितः पापैर् BKSS_18.49a इति बुद्ध्वा प्रसारितम् BKSS_1.43b इति भोगवतीं दृष्ट्वा BKSS_5.137a इति मद्वचनं श्रुत्वा BKSS_5.122a इति मन्त्रयमाणो ऽहम् BKSS_2.42a इति मह्यम् इयं वार्त्ता BKSS_20.437c इति माम् इदम् उक्त्वासौ BKSS_20.263c इति मेति मयोदितम् BKSS_10.162d इति यक्षीकथारक्ता- BKSS_19.132a इति यत् तं पिताब्रवीत् BKSS_22.28b इति यावद् असौ तावत् BKSS_22.59a इति यावन् न वक्ष्यसि BKSS_4.111d इति ये विचिकित्सेयुस् BKSS_22.305c इति रत्नावली श्रुत्वा BKSS_5.269a इति राज्यकलत्रमित्रपुत्रान् BKSS_14.28a इति रोदितुम् आरब्धा BKSS_18.211c इति लोकप्रवादो ऽयं BKSS_22.54c इति लोकाद् इदं श्रुत्वा BKSS_18.244c इति वाक्यामृतेन तम् BKSS_3.81d इति विचिन्तितवन्तं माम् BKSS_18.523a इति विश्वास्य मां वाक्यैर् BKSS_5.103a इति विस्मारितस् ताभिः BKSS_18.120a इति विस्मृतदुःखो ऽपि BKSS_18.534a इति व्याक्रियमाणेषु BKSS_5.72a इति शापे वरं लब्ध्वा BKSS_3.58a इति शिष्यान् समादिशत् BKSS_5.103d इति शूरकथां शूरः BKSS_4.7c इति शेषं वसन्तस्य BKSS_20.1a इति श्रुतवतः स्वप्नौ BKSS_5.54a इति श्रुत्वा गिरं भर्तुर् BKSS_1.30a इति श्रुत्वा द्विजातिभ्यो BKSS_2.68a इति श्रुत्वा प्रविश्यान्तर् BKSS_3.26a इति श्रुत्वा महासेनः BKSS_2.54a इति श्रुत्वा महासेनो BKSS_5.294a इति श्रुत्वा महीपाले BKSS_2.77a इति श्रुत्वा महीपालो BKSS_4.38a इति श्रुत्वा वनं गत्वा BKSS_5.224a इति श्रुत्वा ससंत्रासो BKSS_2.9a इति श्रुत्वा स्फुरत्क्रोधः BKSS_2.60a इति श्रोतुं मयेच्छता BKSS_10.68b इति सक्रोधम् अब्रवीत् BKSS_22.169d इति सशरीरया क्षणम् इव क्षणदाः क्षपयन् BKSS_11.107a इति संकल्पयन्न् एव BKSS_15.83a इति संकल्पयन्न् एव BKSS_20.132a इति संचरमाणो ऽहं BKSS_10.67a इति संजनितोत्साहस् BKSS_19.22a इति संतक्ष्य मां वाग्भिर् BKSS_17.20a इति संपश्यमानो ऽहम् BKSS_8.3a इति संपृच्छमानाय BKSS_18.223a इति संप्रति निश्चितम् BKSS_18.267b इति संमन्त्रयन्ते स्म BKSS_18.409c इति संवत्सरो यातस् BKSS_19.149c इति संवादितो मया BKSS_20.284b इति सेनापतिः श्रुत्वा BKSS_5.273a इति स्यालकम् उक्तवान् BKSS_22.94d इति स्वप्नो मया दृष्टः BKSS_2.43a इतिहासम् अधीमहे BKSS_10.127d इति हृष्तमतिर् निशाम्य तस्याश् BKSS_4.132a इतीदं नृपतिः श्रुत्वा BKSS_3.67a इतीदं पालकः श्रुत्वा BKSS_1.71a इतीदं प्रकृतीर् उक्त्वा BKSS_1.85a इतीदं लक्षणं येषां BKSS_10.23a इतीदं वचनं विष्णोः BKSS_18.104c इतीमाम् अनुकूलाभिर् BKSS_11.102a इतो गुरु गुरोर् वचः BKSS_10.134b इत्थम् उक्त्वा स चान्याभिः BKSS_22.160a इत्थं कः कथयेद् इति BKSS_10.19d इत्य् अङ्गारवतीवाक्यम् BKSS_3.39a इत्य् अथाहम् अवातरम् BKSS_8.6d इत्य् अथाहं तम् उक्तवान् BKSS_9.69b इत्य् अध्यवसितं तया BKSS_22.165d इत्य् अध्यासितचेतसा कथम् अपि प्रक्रान्तया चिन्तया BKSS_10.274c इत्य् अपृच्छत् समत्सरा BKSS_22.192d इत्य् अवस्थितनिर्बन्धः BKSS_18.175a इत्य् अवोचत् कदाचन BKSS_18.314b इत्य् अवोचत् कृतस्मिता BKSS_4.29d इत्य् अवोचत् तपन्तकः BKSS_7.51d इत्य् अवोचद् गतागतः BKSS_7.36d इत्य् अवोचाव वाहकान् BKSS_18.674d इत्य् असूयन्न् अहं तस्मै BKSS_18.135a इत्य् असौ क्षणम् आसीनः BKSS_19.123a इत्य् अस्मान् अनुशास्ति स्म BKSS_18.431c इत्य् अस्मिन्न् एव समये BKSS_11.90a इत्य् आख्यातुं प्रचक्रमे BKSS_19.98d इत्य् आख्याय कथितौ च BKSS_23.1a इत्य् आचेरे ब्रुवत्य् एवं BKSS_18.462a इत्य् आज्ञया प्रमुदितं BKSS_7.26c इत्य् आज्ञापितवान् राजा BKSS_7.25c इत्यादि कथयित्वासाव् BKSS_24.11a इत्यादि कथितं तेन BKSS_19.107a इत्यादि तौ प्रशस्ताय BKSS_18.383a इत्यादि बहु चिन्तयन् BKSS_20.161b इत्यादि बहु तत् तन् मां BKSS_20.147a इत्यादि बहु निश्चित्य BKSS_23.48a इत्यादिबहुवृत्तान्तं BKSS_20.97a इत्यादि बहु संकीर्णम् BKSS_22.46a इत्यादि ब्रुवतीं श्रुत्वा BKSS_22.180a इत्यादि भगवद्गीता BKSS_18.480a इत्यादिभिर् द्विजाश् चैनं BKSS_5.76c इत्यादिम् आदेशम् असौ तदीयं BKSS_22.239a इत्यादि यत् तया पृष्टं BKSS_18.303a इत्यादिवचनं तस्याः BKSS_22.43a इत्यादि वदतस् तस्य BKSS_15.7a इत्यादि वदतो वल्गु BKSS_22.257a इत्यादि विलपन्तं तं BKSS_20.392a इत्यादि विलपन्त्य्- एव BKSS_22.111a इत्यादीन् दर्शयन्ती नौ BKSS_5.22c इत्य् आरोहम् अहं रथं BKSS_10.53d इत्य् आहुर् नारदादयः BKSS_17.117d इत्य् उक्तवति सा तस्मिन्न् BKSS_21.165a इत्य् उक्तं मनुना यतः BKSS_17.175d इत्य् उक्तः क्षितिपालेन BKSS_2.56a इत्य् उक्ताज्जुकया क्षिप्रं BKSS_14.115a इत्य् उक्ते तेन तेनोक्तम् BKSS_20.277a इत्य् उक्त्वा करुणाक्रन्दां BKSS_20.226a इत्य् उक्त्वा गरुडाकारम् BKSS_5.279a इत्य् उक्त्वा तं महीपालः BKSS_20.179a इत्य् उक्त्वा तेषु यातेषु BKSS_22.86a इत्य् उक्त्वा नः प्रणम्य च BKSS_9.107b इत्य् उक्त्वा निर्गते तस्मिन् BKSS_7.66a इत्य् उक्त्वा निश्चरन्तीभिर् BKSS_20.15a इत्य् उक्त्वान्तर्हिते देवे BKSS_4.114a इत्य् उक्त्वा परिवारिता BKSS_14.66d इत्य् उक्त्वा मन्थरालापः BKSS_21.129c इत्य् उक्त्वा मम तैर् वक्त्रे BKSS_5.136a इत्य् उक्त्वालम्भितो भीमाम् BKSS_15.25a इत्य् उक्त्वा वदने तस्य BKSS_4.12a इत्य् उक्त्वावस्थिते मयि BKSS_23.52b इत्य् उक्त्वा सधनस्कन्धां BKSS_18.698a इत्य् उज्झितासनम् अभाषत निर्व्यवस्थम् BKSS_6.33d इत्य् उत्कटरसं नटम् BKSS_12.64d इत्य् ऊचे किं न पाण्डवः BKSS_22.39d इत्य् एतच् च तपन्तकः BKSS_7.70d इत्य् एनाम् अहम् अब्रुवम् BKSS_10.215b इदम् अत्र महत् चित्रं BKSS_12.72a इदम् अध्यास्यताम् इति BKSS_1.69d इदम् अप्य् अतिदुर्बद्धं BKSS_22.55c इदम् अस्मान् अभाषत BKSS_9.81b इदम् आकर्ण्य निष्क्रान्ता BKSS_22.280a इदम् आख्याय ते को वा BKSS_10.220c इदम् आदाय गच्छामि BKSS_21.26c इदमादि ततः श्रुत्वा BKSS_10.44a इदमादीः कथाः शृण्वन् BKSS_21.21a इदम् आयुष्मता यथा BKSS_4.3b इदम् आश्चर्यम् इत्य् उच्चैः BKSS_9.10c इदम् ईदृशम् आकाशम् BKSS_20.135a इदम् उत्पन्नम् आलयम् BKSS_10.212b इदं कथय नस् तावद् BKSS_10.216a इदं कीदृशम् इत्य् अस्यै BKSS_13.11a इदं कोट्येति चेतसि BKSS_18.378d इदं च पुरम् आयाता- BKSS_19.194c इदं चान्तरम् आसाद्य BKSS_19.192a इदं तद् आगतं मन्य BKSS_12.11c इदं तावन् निगद्यताम् BKSS_21.44b इदं तावन् महद् दुःखं BKSS_17.76a इदं तु दुःसहतरं BKSS_17.77a इदं त्व् अलीककौलीनम् BKSS_1.52c इदं त्व् आचक्ष्व केनायं BKSS_7.72a इदं त्व् आस्तीर्णपर्यङ्कं BKSS_10.138a इदं नलिनिकावृत्तं BKSS_19.202a इदं नागरके त्वयि BKSS_10.247b इदं निश्चितवान् धिया BKSS_20.84d इदं पुष्करमध्व् एष BKSS_18.50c इदं बुध्यत यादृशम् BKSS_21.162d इदं बुध्यते मानुषः BKSS_18.379d इदं भवनम् आत्मीयं BKSS_10.156a इदं मे मृष्यताम् इति BKSS_21.20d इदं युष्मासु भर्तृषु BKSS_20.145b इदं वस्स्वेति ताम् उक्त्वा BKSS_18.272c इदं वः सधनं गृहम् BKSS_20.277b इदं विच्छिन्नसंतानं BKSS_9.17c इदं श्रुत्वापि नैवासीत् BKSS_20.300a इदं श्रुत्वामितगतिर् BKSS_9.81a इदं सचेतनः को नु BKSS_4.6c इदं संरम्भगाम्भीर्यं BKSS_18.22c इदं सिद्धिम् इति ब्रुवन् BKSS_11.104b इदं हि गुरु कर्तव्यं BKSS_14.111a इदानीम् अपि ताम् एव BKSS_22.206a इदानीम् अपि तैः सार्धं BKSS_5.139a इदानीम् अपि दृश्यते BKSS_10.189b इदानीम् अपि नास्तीति BKSS_9.49c इदानीम् अपि यत् किंचित् BKSS_18.190a इदानीम् अप्सरोगणाः BKSS_17.100d इदानीम् अस्मि सुमृतः BKSS_9.75a इदानीम् एव तौ यातौ BKSS_9.36a इदानीम् एव देवीभ्यां BKSS_15.11c इदानीं चण्डसिंहो ऽपि BKSS_20.131c इदानीं दीयताम् इति BKSS_5.275b इदानीं निष्प्रयोजनम् BKSS_3.75b इदानीं निहतो ऽसीति BKSS_15.93a इन्दोर् इव मरीचयः BKSS_18.538d इन्द्रजालाभियुक्ता वा BKSS_20.16c इन्द्रः किल भविष्यति BKSS_21.46d इन्द्राणीजघनोचितैः BKSS_20.148d इन्द्रियानीतमानसः BKSS_3.70b इप्फकं नाम मातङ्गं BKSS_3.88c इप्फकः पीडयेद् इति BKSS_3.60d इप्फकः स्फुरितक्रोधः BKSS_3.77c इप्फको नाम तस्यैव BKSS_3.48c इमां मदनमञ्जुकाम् BKSS_14.122b इमौ च शिखिपन्नगौ BKSS_14.49d इयच्चिरम् इह स्थितम् BKSS_21.76b इयतो दिवसान् इति BKSS_20.291d इयम् अन्वर्थवेदिनम् BKSS_11.73b इयम् अपि भृशं रक्ता BKSS_4.6a इयम् आयाति ते पश्चाद् BKSS_11.63c इयम् आलोकितैर् इति BKSS_22.273d इयम् एतावती वेला BKSS_1.21a इयम् एव ततस् तन्वी BKSS_19.35c इयम् एव हि नो मतिः BKSS_22.12b इयम् एवास्ति तत्त्वेन BKSS_3.42a इयम् एवास्तु ते पुत्रस् BKSS_22.149c इयं तिष्ठति ते द्वारि BKSS_22.279c इयं त्व् अशुभसावर्णं BKSS_21.163c इयं दिग् इति संभ्रमन् BKSS_18.391b इयं नार्हति निन्दितम् BKSS_17.176b इयं पतिव्रता योषिन् BKSS_20.85a इयं प्रसाध्यते यावत् BKSS_11.59c इयं मण्डलिता वेणी BKSS_14.112a इयं मत्सहितागत्य BKSS_20.311c इयं माणविका कस्माद् BKSS_14.61a इयं मां बाधते श्रद्धा BKSS_5.91a इयं यातीति वादिनम् BKSS_19.154d इयं वाचा विमोहिता BKSS_20.343b इयं विजृम्भमाणाया- BKSS_9.41c इयं वीणा च सारिता BKSS_17.105b इयं हि मोक्षविद्येव BKSS_11.68c इयं हि वीतरागादीन् BKSS_3.18a इव प्रालेयदीपितम् BKSS_8.15d इव विद्रुमपल्लवम् BKSS_10.86d इवं त्वा पद्मदेविका BKSS_10.136d इवेदं प्रचुरीभवेत् BKSS_5.252b इष्टकालोष्टकैर् हन्ति BKSS_4.94c इष्टभार्यो महीपतिः BKSS_19.23b इष्टसंप्राप्तिलम्भश् चेद् BKSS_5.291c इष्टानिष्टफलं कर्म BKSS_21.50c इष्टाशेषमहाक्रतुः BKSS_5.3b इष्टिं निर्वर्त्य मानसीम् BKSS_15.148b इष्ट्वा क्रूरग्रहान् इति BKSS_20.72d इष्यते यदि च द्रष्टुं BKSS_19.29a इह भद्रवटे भद्र BKSS_22.258c इह युष्माभिर् आस्यताम् BKSS_21.23d इह वासितुम् इच्छावो BKSS_23.24a इह सा कुपिता तस्मै BKSS_9.39a इहार्यपुत्र विज्ञेयं BKSS_9.5a इहासितम् अहं मन्ये BKSS_3.75c इहासे प्रियजीविता BKSS_18.287d इहास्ते तावतीम् अहम् BKSS_10.89b ईक्षितश् चारचक्षुषा BKSS_12.34d ईक्षे पुत्रवतीम् इति BKSS_4.60d ईजे निःसंख्यदक्षिणैः BKSS_2.14d ईदृशं त्वादृशी कर्म BKSS_14.111c ईदृशः शिष्यतां गत्वा BKSS_17.7a ईदृशाकारविज्ञानाव् BKSS_23.109c ईदृशान्य् अधिकान्य् अपि BKSS_20.155d ईदृशी च वचोदक्षा BKSS_18.112a ईदृशी तादृसी दृष्टा BKSS_17.138c ईदृशी त्वादृशं पतिम् BKSS_12.19b ईर्श्याक्षोभितचेतसाम् BKSS_20.255b ईर्ष्यामुषितचेतसा BKSS_17.54b ईर्ष्यावान् अप्रमत्तश् च BKSS_22.269c ईश्वरो ऽपि ह्य् अपेक्षते BKSS_21.52d ईषद् आमृश्य यातवान् BKSS_19.8b ईषद्विहसितज्योत्स्ना BKSS_11.50c उक्तम् उत्क्षिप्तपाणिना BKSS_23.40b उक्तवन्तम् अथाब्रुवम् BKSS_4.123b उक्तवन्तश् च मां दृष्ट्वा BKSS_18.188a उक्तवान् पश्यतानर्थं BKSS_11.41c उक्तश् चार्यदुहित्राहम् BKSS_10.161a उक्तश् चार्यदुहित्राहं BKSS_20.334a उक्तश् चास्मि तया स्मित्वा BKSS_20.337a उक्तश् चास्मि पुनर् यावद् BKSS_18.124a उक्तश् चैवम् उवाचायं BKSS_3.120a उक्तश् चैष वसिष्ठेन BKSS_5.147a उक्तं गणितजातकैः BKSS_6.3b उक्तं च न त्वया तात BKSS_7.55a उक्तं च भवता कस्माद् BKSS_21.76a उक्तं चाजागरूकस्य BKSS_7.60a उक्तं चानेन यन् नाम BKSS_23.69a उक्तं नागरकैर् इति BKSS_17.132d उक्तं नासौ त्वया मुक्तः BKSS_18.497c उक्तं यद् अनया श्रिया BKSS_22.271b उक्तं वृषसुतेन यत् BKSS_9.80b उक्तं हरिशिखेनापि BKSS_9.16a उक्तः कुपितया तया BKSS_20.354b उक्तः सारथिना चास्मि BKSS_10.88a उक्ता च ननु बालासि BKSS_5.13a उक्ता वेगवती मात्रा BKSS_14.25c उक्ता सा च मया देवि BKSS_20.5a उक्षवृन्दारकैर् युक्तम् BKSS_10.2a उग्रसेनो महासेनः BKSS_5.179c उचितं भूषणस्यास्य BKSS_18.371c उचितान्तरवर्तिनौ BKSS_14.57b उच्चकैर् उच्चरन् ध्वनिः BKSS_20.230d उच्चकैर् उच्चरन्न् इति BKSS_18.131d उच्चकैः साधु साध्व् इति BKSS_17.110d उच्चम् आहरद् आसनम् BKSS_18.37d उच्चिन्वन्ती कदाचित् सा BKSS_14.65a उच्चैर् आह सभासदः BKSS_20.202d उच्चैर् इदम् अभाषत BKSS_3.51d उच्चैर् ध्वनिर् अजृम्भत BKSS_5.74d उच्चैर् भर्तृसमावस्थाम् BKSS_22.106c उच्चैस् ताडितपाणयः BKSS_14.34b उच्चैस् ताडितपाणिना BKSS_15.52b उच्छाद्य कणकल्केन BKSS_20.251a उच्छिन्नौ स्वकुलोचितौ BKSS_18.145d उच्छिष्टान् आगतश् चास्मि BKSS_10.249c उच्छ्रिते संभ्रमान् मयि BKSS_18.634b उच्छ्वसत्कर्कशाङ्कुरम् BKSS_10.268d उच्यताम् इति चोक्तेन BKSS_20.197a उच्यताम् इति तेनोक्ता BKSS_22.65a उच्यसे किं जनैर् इति BKSS_20.354d उज्जयन्यां च यत् पापं BKSS_22.248a उज्जयन्यां निधानानि BKSS_22.260a उज्जयन्याः परिष्वज्य BKSS_22.30c उज्ज्वलं कृतवान् इति BKSS_13.31d उज्ज्वला जायते यथा BKSS_15.33b उज्ज्वला तु त्वयेदानीं BKSS_18.605c उज्ज्वलैर् लक्षितश् चिह्नैः BKSS_22.225c उज्झिताम्बरम् उद्बाहु BKSS_20.94a उटजाङ्गणम् आनीतः BKSS_14.70a उटजाभ्यन्तरे न्यस्तः BKSS_14.94c उत न स्याद् असाव् इति BKSS_14.107d उतान्यद् अस्ति दुःखस्य BKSS_3.45c उत्कटाकारचरिताः BKSS_10.63a उत्कटेन हि नाम्नापि BKSS_17.96c उत्कण्ठः सर्वतः पश्यञ् BKSS_20.282c उत्कण्ठागर्भकण्ठेन BKSS_20.44c उत्कण्ठादर्शम् इच्छन्ती BKSS_11.38a उत्कण्ठाविषयाद् अन्यत् BKSS_20.300c उत्कर्णा- दत्तकादयः BKSS_17.24b उत्कर्षन्न् अपकर्षंश् च BKSS_17.37a उत्कान्तिकान्तवृत्तान्तां BKSS_22.89c उत्कृष्टविस्मयविमोहितमानसेन BKSS_16.93c उत्कृष्टा वा भवेद् इति BKSS_17.170d उत्कृष्ता वेति यन् मया BKSS_18.3b उत्क्रान्तं पश्य ते यशः BKSS_20.404b उत्क्षिप्य श्वशुरेणापि BKSS_5.214a उत्खातनिजरागेव BKSS_20.323c उत्खातसंशयकलङ्कतया विशुद्धम् BKSS_9.108d उत्तमाङ्गम् अकम्पयत् BKSS_1.55d उत्तमाङ्गाहिताञ्जलिः BKSS_10.112b उत्तमा- मध्यमा- हीनाश् BKSS_10.15c उत्तमो गोमुखस् तेषाम् BKSS_10.16a उत्तमो गोमुखस् तेषाम् BKSS_10.19a उत्तरं च दिवानिशम् BKSS_20.158b उत्तरं चिन्तयाम् आस BKSS_1.71c उत्तरं प्रेतवाहनः BKSS_20.68d उत्तराभासम् उक्तवान् BKSS_16.30b उत्तरीयान्तसंसक्तम् BKSS_3.4a उत्तरेण हि नीयन्ते BKSS_20.69c उत्तानवदनश् चाहं BKSS_20.229a उत्तार्यमाणं यमुनां BKSS_8.22c उत्तार्योत्तार्य पानीयं BKSS_15.131c उत्तिष्ठाकाशमार्गेण BKSS_14.31c उत्तिष्ठासन्तम् आसनात् BKSS_17.122b उत्तीर्णम् अहम् आत्मानं BKSS_5.136c उत्तीर्णस्यैव जलधेर् BKSS_19.160a उत्तीर्याचर्य च स्नानम् BKSS_18.516c उत्थाय च ससंज्ञेयं BKSS_20.345a उत्थास्नुर् इव मेधावी BKSS_16.55c उत्थितस् तोषनिर्घोषस् BKSS_20.285c उत्थितः परितः कच्छं BKSS_20.379c उत्थितः पुरुषः को ऽपि BKSS_18.42c उत्थिताः प्रस्थितास् ततः BKSS_8.24d उत्पतन्तं नभः क्वचित् BKSS_20.96d उत्पतन्ती मया दृष्टा BKSS_15.40a उत्पत्य च मया दृष्टा BKSS_20.323a उत्पत्य नभसा गच्छन्न् BKSS_20.202c उत्पद्यते यदा लोके BKSS_8.46a उत्पन्नपरमानन्दाव् BKSS_18.691c उत्पन्नम् इति चावदत् BKSS_19.70d उत्पन्नस् तादृशो यस्य BKSS_22.44c उत्पन्नं मित्रवर्मणः BKSS_18.235d उत्पन्नोल्केव संध्यायां BKSS_4.86c उत्पन्नौ सकलाव् एव BKSS_15.101c उत्पलाद्यधिवासितम् BKSS_2.29b उत्पलैश् छुरितोदरम् BKSS_20.186d उत्पातोल्काम् इवाशिवाम् BKSS_20.227d उत्पादयसि वेदनाम् BKSS_4.72d उत्पाद्यताम् अपत्यं च BKSS_15.110c उत्प्रेक्षे सकलागमान् BKSS_21.47d उत्प्लुत्य पतितं रत्नं BKSS_5.40c उत्फणाशीविषोपमाम् BKSS_14.69b उत्सङ्गे दारिका न्यस्ता BKSS_22.16c उत्सन्नासि विनष्टासि BKSS_22.278a उत्सर्पत्सौम्यचन्द्रिकम् BKSS_18.519b उत्सवा- व्यसनेष्व् अपि BKSS_18.685d उत्साहितनिषादेन BKSS_8.23a उत्साहेन च शिक्षेथाम् BKSS_23.118a उत्सीदन्तीः प्रजा- राजन् BKSS_2.2c उत्सृज्य कुपितश् चापं BKSS_6.26a उत्सृष्टपृथिवीचिन्तः BKSS_2.1c उत्सृष्टः कृतपुङ्खेन BKSS_3.55c उत्स्विन्नां धूमवर्तिभिः BKSS_20.384d उदकं पीतम् आत्मना BKSS_20.76d उदतिष्ठं सदत्तकः BKSS_16.78d उदमीलयद् आताम्रे BKSS_22.113c उदयाचलकूटस्थे BKSS_2.10c उदयाचलचारिणः BKSS_5.150b उदयाद्रेर् उपत्यकाम् BKSS_5.99d उदरं दृष्टम् एतस्या- BKSS_17.131a उदलम्बयद् आत्मानं BKSS_10.207c उदारैः पर्यतोषयम् BKSS_18.596d उदासीने त्वयि श्रुतम् BKSS_2.7b उदीचीं दिशम् उद्दिश्य BKSS_18.391c उद्घोष्याशनिर् उत्कटः BKSS_2.71b उद्दामितमुखा- लोके BKSS_17.93c उद्धर्तारं महीपालः BKSS_1.37c उद्धार्यः सांप्रतं केन BKSS_2.16c उद्धार्ये धवले केशे BKSS_1.37a उद्धृतः शोकपङ्कात् त्वं BKSS_2.16a उद्धृतास् ते विशेषेण BKSS_18.600c उद्बद्धं पादपेषु च BKSS_19.161d उद्बद्धां काम् अपि स्त्रियम् BKSS_20.81d उद्भावयन्त्य् अवितथा- वचनप्रदीपाः BKSS_23.124d उद्भूतप्रथमार्तवा BKSS_5.182d उद्भूतेषु कुतूहलम् BKSS_5.295d उद्भ्रान्तोद्भ्रान्तदिक्कत्वाद् BKSS_18.256c उद्यम्याह मनुष्येन्द्र BKSS_5.34c उद्याननलिनीकूले BKSS_18.16a उद्यानपरिचारकम् BKSS_16.9b उद्यानम् इति सो ऽब्रवीत् BKSS_16.9d उद्यानशोभयाकृष्ट BKSS_5.183c उद्यानं प्रविशेत्त् तत्र BKSS_12.57c उद्याने पुत्रकस्य सा BKSS_4.63b उद्याने मधु पायितः BKSS_18.640d उद्याने संचरन्न् अहम् BKSS_20.185b उद्विग्न इव विच्छायः BKSS_18.224c उद्वेगम् इव शंसन्तीं BKSS_4.57c उद्वेगस्य निमित्तं तत् BKSS_18.225c उद्वेजयसि भर्तारम् BKSS_13.26c उद्वेष्टिते च तत् तस्मिन् BKSS_17.140a उन्नमन्तीं रविं प्रति BKSS_2.69d उन्नमय्य मुखं सापि BKSS_10.113a उन्नम्यताम् इति मया BKSS_10.261c उन्नालम् इव पङ्कजम् BKSS_10.85d उन्निद्रैव सनिद्रेव BKSS_19.198c उन्नीयन्ते स्म बालायाश् BKSS_7.15a उन्मज्जननिमज्जनैः BKSS_19.101d उन्मज्जन्तो निमज्जन्तस् BKSS_5.119c उन्मत्तकं स उन्मत्तः BKSS_7.45c उन्मत्तकः स संवृत्त BKSS_7.36c उन्मत्त किम् असंबद्धं BKSS_13.26a उन्मत्तत्वं प्रियस्य वः BKSS_7.51b उन्मील्य च चिरान् नेत्रे BKSS_15.70a उन्मूलितमहावृक्षश् BKSS_3.11a उपकारं मनाग् इति BKSS_5.321d उपक्रान्तश् च वन्दितुम् BKSS_7.54b उपक्षिप्तं कथान्तरम् BKSS_8.20d उपगम्याब्रवीच् चैनां BKSS_4.58a उपगम्योपपर्यङ्कम् BKSS_7.5c उपचारो भवेद् एष BKSS_10.44c उपतिष्ठत माम् इति BKSS_18.334d उपत्यकास्थली मेरोः BKSS_17.80c उपदेशेन शक्यते BKSS_11.68b उपधानं तपस्विनाम् BKSS_18.543b उपनौकारुणोदये BKSS_18.318d उपपत्त्या नियुज्यते BKSS_9.24b उपपन्नम् इदं श्रुत्वा BKSS_2.18a उपपन्नः समागमः BKSS_20.276d उपपन्नैर् अथालापैर् BKSS_18.691a उपभोक्तुं व्यवस्यति BKSS_10.25b उपयच्छस्व ताम् इति BKSS_3.119d उपयेमे दृढोद्यमः BKSS_21.169d उपरिष्टाद् अवन्तीनां BKSS_3.87c उपर्य् उपरि पाण्यन्तैः BKSS_17.151c उपलभ्य तपस्विनम् BKSS_18.546b उपलभ्य तम् आश्रयम् BKSS_21.24b उपलभ्यस् ततो लोकात् BKSS_18.388a उपविष्टस् तु नृपतेर् BKSS_10.222a उपविष्टा पुरस् तस्या- BKSS_7.10a उपविष्टाय चाचष्ट BKSS_12.33a उपवेश्य च तेनाङ्के BKSS_19.119a उपवेश्य पुरो ऽक्लेशैर् BKSS_19.56c उपसर्पति माम् इति BKSS_14.91d उपसर्पति माम् इति BKSS_19.12d उपसृत्य तम् आभाष्य BKSS_16.20a उपसृत्य शनैश् चैनां BKSS_15.30a उपहस्य च तां सापि BKSS_14.39a उपहस्य ततस् तास् ताम् BKSS_14.34a उपहासं च कुर्वन्तं BKSS_10.159c उपाक्रमत भाषितुम् BKSS_23.98d उपाक्रामत वृत्तकम् BKSS_19.61d उपागच्छं मुहूर्ताच् च BKSS_10.154c उपात्तघटकर्परम् BKSS_20.95b उपादाय चतुर्गुणम् BKSS_18.170b उपाध्यायस्य दुहिता BKSS_4.94a उपाध्यायैर् अधिष्ठिताम् BKSS_6.15b उपाध्यायै.÷ च सोत्साहैर् BKSS_18.12a उपान्तानन्तकाञ्चनौ BKSS_22.8b उपायचतुरैर् नृभिः BKSS_5.178d उपायम् अन्यं पतयो BKSS_5.193a उपायम् एतम् आशङ्क्य BKSS_10.225c उपायश् चिन्त्यताम् इति BKSS_22.63d उपायं चिन्तयन्न् एव BKSS_15.107c उपायः क्षितिरक्षणे BKSS_2.3d उपायः स तु दुष्करः BKSS_3.62b उपायि प्रबलां निद्रां BKSS_20.29c उपायेषु तु संदेहस् BKSS_4.99c उपायैर् अवतारितः BKSS_18.129d उपायैर् दुर्निवर्त्यैव BKSS_20.210c उपायैस् तव पित्राहम् BKSS_5.266c उपायैः पायितो भवान् BKSS_18.525b उपायो ऽयम् अनुष्ठितः BKSS_10.233d उपायो ऽयं मया कृतः BKSS_5.138b उपालब्धवती नाथम् BKSS_12.45c उपालम्भेन तक्षसि BKSS_10.215d उपासिष्ट पुरःसंध्याम् BKSS_2.21c उपासीनस्य भूपतेः BKSS_4.47b उपास्त जह्नुकन्यकाम् BKSS_21.171d उपास्य चतुरः कष्टान् BKSS_20.165a उपास्याः पावनतमं BKSS_14.23c उपांशुस्मरणाद् इति BKSS_20.80d उभयोर् नोभयोर्वापि BKSS_4.39c उभेटीकूटपटल BKSS_20.289a उभौ विजयताम् इति BKSS_6.3d उरसा स्तनसारेण BKSS_10.152a उरस्य् आधातुम् इच्छति BKSS_10.145d उरःकण्ठौष्ठशोषस्य BKSS_21.115c उरः स्पृशति वः को वा BKSS_10.146c उरुजङ्घोरुविस्तृतम् BKSS_20.232d उर्वशीमेनकारम्भा BKSS_5.37a उलूकभयपूर्वो ऽपि BKSS_20.49c उलूकं सुभगध्वनिम् BKSS_20.42d उल्कासंघातभासुरः BKSS_12.20b उल्के पिशाचिके गच्छ BKSS_4.95c उल्लाप्यास्फुटरेफकम् BKSS_10.120b उवाच ब्राह्मणी पतिम् BKSS_1.32d उवाच राजपुत्रं च BKSS_19.81a उवाच राजपुत्रो ऽयम् BKSS_2.88c उवाचावन्तिवर्धनः BKSS_3.116b उवाचोत्पलहस्तकः BKSS_3.117b उवाचोपचितत्रपा BKSS_21.165b उवास किल मूषिक BKSS_20.361d उवास ब्राह्मणस् तत्र BKSS_4.84a उषिता- वर्जिता- दुःकैर् BKSS_3.58c उषित्वा रजनीं दिवा BKSS_5.254b उष्णांशुम् इव हैमनम् BKSS_18.519d ऊचुर् विप्रा- दृढोद्यमम् BKSS_21.158b ऊरुगौरवमन्थरैः BKSS_24.8b ऊरुम् आरोपिता तदा BKSS_10.221d ऊरुमूलस्थशस्त्रेषु BKSS_21.33a ऊरूम् आरोपयद् बालां BKSS_7.18c ऊरौ वामे नृपात्मजः BKSS_10.222b ऊर्ध्वचूडः स वेगेन BKSS_20.284c ऋजुतानिर्विकारत्वान् BKSS_18.260c ऋणैः किल समाघ्रातः BKSS_5.2a ऋद्धिमच् च गृहं तव BKSS_22.209b ऋद्धिमन्तो ऽत्र मातङ्गास् BKSS_3.25a ऋद्धिं वः शिल्पिनां शिल्पं BKSS_10.33c ऋषभश् च रुमण्वांश् च BKSS_4.20a ऋषभः संज्ञया यतः BKSS_6.11b ऋषभेणेति कथितं BKSS_5.66a ऋषिदत्ताम् अवन्दत BKSS_24.11b ऋषिदेवस्वधाभुजाम् BKSS_5.2d ऋषिपुत्रस्य वल्लभा BKSS_12.45d ऋषिभिस् तीर्थसेवनम् BKSS_21.65d ऋषिभिः क्रियमाणेषु BKSS_5.105c ऋषिमातुलभार्याणां BKSS_4.11a ऋषिमातुलमित्राणां BKSS_4.1c ऋषीणाम् अग्रतः श्रुतम् BKSS_5.30b ऋषीणां को हि मादृशः BKSS_21.19b एक एव तु मे नासीद् BKSS_1.62a एक एव प्रियः पुत्रः BKSS_18.472a एककः पुरुषश् चायं BKSS_18.469c एकजीवशरीरायै BKSS_10.219c एकतस् तु त्रितं दृष्ट्वा BKSS_15.121a एकतः पूर्वजस् तेषां BKSS_15.108c एकतः श्वेतकर्णानां BKSS_15.113a एकदा कच्छपीं वीणां BKSS_18.571a एकदा k.amcid अद्राक्षम् BKSS_18.428a एकदा कुन्दमालिका BKSS_22.242b एकदा कृष्णशर्वर्यां BKSS_18.562a एकदा कौशिकेनोक्ता BKSS_9.84a एकदा गणिकामात्रा BKSS_18.121a एकदा गोमुखेनोक्तं BKSS_21.2a एकदा गौरिमुण्डस्य BKSS_14.38a एकदा तं महात्मानम् BKSS_18.536a एकदा ताम् अभाषन्त BKSS_21.110a एकदा तु चतुर्वेदः BKSS_4.117a एकदा तु सुखासीनो BKSS_5.144a एकदा दत्तकेनाहम् BKSS_20.2a एकदा नौ पितावोचत् BKSS_23.111a एकदा परिहासेन BKSS_21.128a एकदा पिण्डपाताय BKSS_18.7a एकदा पितरं दृष्ट्वा BKSS_9.87a एकदा पितरं द्रष्टुं BKSS_19.89a एकदा प्रतिभुद्धौ तु BKSS_5.17a एकदा प्रस्तुतकथाः BKSS_10.202a एकदा प्रासकैः क्रीडन् BKSS_19.2a एकदा बकुलाशोक BKSS_19.75a एकदा ब्राह्मणः पृष्टस् BKSS_20.274a एकदा भोजनस्यान्ते BKSS_7.49a एकदा भ्राजमानो ऽयं BKSS_5.112a एकदा मरुभूतिकः BKSS_6.17b एकदा लब्धविश्रमं BKSS_18.234a एकदा श्वशुरस् तव BKSS_5.89b एकदा सह कान्तया BKSS_3.43b एकदास्तंगते रवौ BKSS_12.47d एकदा स्यन्दमानाश्रुः BKSS_19.150a एकदेशा- मनीषिताः BKSS_10.125d एकपर्यङ्कसुप्तापि BKSS_20.47c एकपुत्रो ऽप्य् असौ पित्रा BKSS_18.11a एकमानसवेगस्य BKSS_15.100a एकम् एवावयोर् वपुः BKSS_22.12d एकम् एवोत्तरं कृतम् BKSS_23.18b एकया धारयाम्य् अहम् BKSS_14.105b एकरात्रं वसेद् ग्रामे BKSS_22.220a एकरात्रोषितो यथा BKSS_1.90d एकविद्यः पुनस् तत्र BKSS_23.116a एकशाखावशेषस्य BKSS_18.471a एकशेषास्मदीया या BKSS_18.468c एकश् चारुतराकारः BKSS_19.162a एकस्य क्षुद्रकस्यार्थे BKSS_18.477c एकस्यां किल संततौ BKSS_10.190b एकाकिन्य्- एव सा दैवं BKSS_22.169a एकाकी प्रविशत्व् इति BKSS_11.65b एका च दुहिता यस्याः BKSS_14.9a एका तु न गता तासाम् BKSS_18.539a एकाभाषत दारिका BKSS_5.222b एकाम् एव मया लब्धां BKSS_12.13c एका वेगवती कृत्ता BKSS_15.102a एकाहर्निशसंमितम् BKSS_14.13d एकाहेन पलायितः BKSS_21.93d एकेन पटुनानेकं BKSS_20.338a एकेनैव प्रवृद्धेन BKSS_18.145a एकेनैवास्मि वर्धितः BKSS_1.61b एकैव जनिता सुता BKSS_18.557b एकैव मम बालेयम् BKSS_15.22a एको दौवारिकश् च माम् BKSS_16.13b एको द्रक्ष्यति नापरः BKSS_4.111b एको नागरकश् चैकम् BKSS_17.93a एको ऽमितगतिर् मम BKSS_20.131b एतत्कथावसाने च BKSS_16.89a एतत् ते गृहम् इत्य् उक्त्वा BKSS_20.253c एतत् नागपुरं पुरम् BKSS_19.172b एतत् सहस्तपादाय BKSS_18.241c एतद् अस्माद् अनर्थकम् BKSS_18.189d एतद् एकार्थयोर् आसीद् BKSS_18.382c एतद् दैवाभिधानस्य BKSS_21.51c एतन् मनसि कृत्वार्थम् BKSS_18.651a एतन् मनसि कृत्वार्थं BKSS_4.37a एतन् मे मृष्यताम् इति BKSS_19.20d एतस्माद् असहायत्वान् BKSS_18.183c एतस्माद् आश्रमाद् इति BKSS_5.115d एतस्मान् न विमुञ्चेयुर् BKSS_21.66c एतस्मिञ् जातम् आतुरे BKSS_22.131d एतस्मिन्न् अन्तरे भृत्यं BKSS_23.65a एतस्मिन्न् आकुले काले BKSS_20.431a एतस्मिन्न् ईदृशे काले BKSS_20.383a एतस्मिन्न् एव वृत्तान्ते BKSS_5.274a एतस्मिन्न् एव वृत्तान्ते BKSS_14.72a एतस्मै दत्तवान् इति BKSS_3.115d एतस्य मधुरादिभिः BKSS_18.52d एतस्यां चातुराश्रम्यं BKSS_22.193c एतस्याः प्रविशत्य् असौ BKSS_5.45d एतं ग्रामकम् अद्राक्षम् BKSS_20.435c एतं ग्रामम् उपागतः BKSS_20.276b एतं जर्जरमण्डपम् BKSS_21.47b एतं वेद भवान् इति BKSS_22.220d एता- ओषधयः पञ्च BKSS_9.63c एतानि चान्यानि च नागराणां BKSS_20.92a एतान् प्रदक्षिणीकृत्य BKSS_8.48a एताम् आश्वासयामि स्म BKSS_10.226c एताम् एव समालम्ब्य BKSS_9.20a एतावतैव दत्तस्य BKSS_17.89a एतावत् तु मया वाच्यं BKSS_1.69a एतावद् एव तत्रासीन् BKSS_18.48a एतावन्तम् अयापयम् BKSS_10.253d एतावन्तम् अहं कालं BKSS_22.221a एतावन्तं च सा कालं BKSS_7.58a एतावन्ति कुतः सन्ति BKSS_20.39a एतावन् मम विज्ञानम् BKSS_23.52a एताश् च कोमलाः स्थूलाः BKSS_18.433a एतां दृष्ट्वा सपर्यांठBKSS_18.453a एतां भूमिम् उपागतः BKSS_5.133b एताः प्रस्थापिताः सख्यः BKSS_10.203c एताः सर्वा- रहोगताः BKSS_10.183b एते ज्येष्ठकनिष्ठौ ते BKSS_22.96c एतेन परिखाशाल BKSS_20.149a एते पाण्डरकाष्ठस्य BKSS_5.216a एथ याते क्वचित् काले BKSS_18.670a एनम् अम्बरचारिणम् BKSS_16.14d एनं कुरुभकं तस्मै BKSS_22.27c एनं दृष्ट्वाधितिष्ठन्तम् BKSS_21.47a एनं देशम् उपागता BKSS_4.129d एलामरिचताम्बूल BKSS_18.346a एव ब्रुवति मन्त्रिणि BKSS_2.82b एवम् अङ्गुलिभङ्गेन BKSS_11.26a एवम् अन्यापि गणिका BKSS_10.133a एवम् अष्टाव् अतिक्रान्ताः BKSS_22.47a एवम् अस्तु किम् आस्यते BKSS_15.14b एवम् आत्मापवादिनम् BKSS_1.57b एवमादिकथान्ते च BKSS_3.113a एवमादि ततः श्रुत्वा BKSS_1.23a एवमादि ततः श्रुत्वा BKSS_18.436a एवमादि तम् उक्त्वासौ BKSS_22.212a एवमादि तम् उक्त्वासौ BKSS_22.262a एवमादि निवेद्यासौ BKSS_19.94a एवमादिप्रकारास् ते BKSS_18.180a एवमादिप्रकारेण BKSS_20.243a एवमादि ब्रुवन्न् एव BKSS_23.104a एवमादिभिर् आलापैर् BKSS_23.82a एवमादिभिर् आलापैश् BKSS_18.693a एवमादिविकल्पं माम् BKSS_21.34a एवमादिविनोदो ऽसाव् BKSS_20.282a एवमादि विमृश्यासाव् BKSS_21.93a एवमादिशरत्काल BKSS_20.269a एवमादि स तेनोक्तः BKSS_22.73a एवमादि स तैर् उक्तः BKSS_21.117a एवमादि स निश्चित्य BKSS_21.120a एवमादि समादिश्य BKSS_18.178a एवमादीन् असौ दृष्ट्वा BKSS_4.53a एवमादौ तु वृत्तान्ते BKSS_5.81a एवम् आभरणं वासस् BKSS_7.52a एवम् आसेवमानस्य BKSS_2.33a एवम् उक्तः प्रजावत्या BKSS_20.398c एवम् उक्ताब्रवीद् एवम् BKSS_10.179a एवम् उक्त्वा ततस् तस्यास् BKSS_14.78a एवम् उक्त्वा महासेनो BKSS_5.257a एवम् उत्तेज्जितस् तस्या- BKSS_10.257a एवम् उत्तेज्यमानो ऽपि BKSS_20.224a एवम् उद्दामयेन् मुखम् BKSS_17.94d एवम् एते मया लब्धास् BKSS_4.131c एवं कारिणम् अप्य् एषा BKSS_13.49c एवं गम्भीरधैर्येति BKSS_20.259c एवं च कृतसत्कारो BKSS_19.74a एवं च चिन्तयन्न् एव BKSS_15.153a एवं च चिरम् आसित्वा BKSS_22.208a एवं च दिवसं नित्वा BKSS_17.26a एवं च परिशेषेभ्यः BKSS_18.129a एवं च वसतस् तत्र BKSS_18.387a एवं च सुखम् आसीनो BKSS_16.81a एवं च स्थापिते स्वप्ने BKSS_5.52a एवं चानन्तवृत्तान्तं BKSS_20.68a एवं चैव च कल्याणि BKSS_14.25a एवं दिनेषु गच्छत्सु BKSS_5.227a एवं देवी ब्रवीतीति BKSS_5.283a एवं नाम निगद्यताम् BKSS_10.179b एवं नामेति चोक्त्वा सः BKSS_10.59a एवं नामेत्य् अनुज्ञातः BKSS_22.101a एवं निरभिमाना च BKSS_10.114c एवं निरुत्तराः कृत्वा BKSS_1.89a एवं निरूपयन्तश् च BKSS_9.42a एवं निरूपयन्तश् च BKSS_9.59a एवंप्रायप्रपञ्चाभिर् BKSS_18.138a एवंप्रायप्रपञ्चे तु BKSS_21.90a एवंप्राये च वृत्तान्ते BKSS_5.38a एवंप्राये च वृत्तान्ते BKSS_7.53a एवंप्राये च वृत्तान्ते BKSS_10.6a एवंप्राये च वृत्तान्ते BKSS_18.335a एवंप्राये च वृत्तान्ते BKSS_18.466a एवंप्राये च वृत्तान्ते BKSS_18.659a एवंप्राये च वृत्तान्ते BKSS_21.149a एवं बहुषु यातेषु BKSS_3.2a एवं भवतु नामेति BKSS_21.29a एवं महेन्द्रदैवत्याम् BKSS_15.148a एवं मानसवेगानां BKSS_15.103a एवं मालाफलादीनि BKSS_11.106a एवं मां मा स्म कल्पयः BKSS_19.203b एवं मुञ्चामि भूयस् तान् BKSS_9.76c एवं मे समतीतेषु BKSS_7.34a एवं याति क्वचित् काले BKSS_5.152a एवंरूपजवाकारा- BKSS_8.46c एवं लब्धश् च जातश् च BKSS_6.13a एवं वदति जामाता BKSS_22.130c एवं वर्धकिकर्मार BKSS_16.53a एवं वा प्रविशन् धीरं BKSS_16.15c एवं समुद्रदिन्ना च BKSS_18.696c एवं समुद्रदिन्नेयम् BKSS_18.699a एवं सह सुहृद्दारैः BKSS_15.67a एष तूणं ममागतः BKSS_8.53d एष ते गङ्गदत्ताया- BKSS_18.652a एष ते संभवग्रामः BKSS_20.262a एष प्रस्थाप्यताम् इति BKSS_11.28d एष मन्दायते रविः BKSS_14.50d एष यात्य् एष यातीति BKSS_22.163a एष विज्ञापयाम्य् अद्य BKSS_10.253a एष विद्याधरेन्द्राणाम् BKSS_21.46c एष वेणुपथो नाम BKSS_18.446a एष वेत्रपथो नाम BKSS_18.435a एष वेशं विगाहते BKSS_10.72d एष सागरदत्तस्य BKSS_22.71a एष स्त्रीपुरुषः शोच्यो BKSS_19.6c एषा तु गोपयोषापि BKSS_20.259a एषा धनपतेः शेषा BKSS_13.5c एषा नः स्वामिनी देवी BKSS_11.15c एषा प्रव्रजिता भद्र BKSS_24.8c एषा बालसखीं दृष्ट्वा BKSS_24.10a एषाम् अन्यतमं गाढं BKSS_18.443c एषाम् अन्यतमं याहि BKSS_11.23a एषा राजकुलं यान्तीं BKSS_10.192a एषो ऽपि स्थापितः स्वप्नः BKSS_5.60a एहि दीव्याव मित्रेति BKSS_23.58c एहि विद्याधरा3 एहि BKSS_12.13a एहीति सा नृपेणोक्ता BKSS_7.5a एहीह च मयाहूय BKSS_9.79a एह्य् एहि तरलापाङ्गि BKSS_22.266a ऐक्षतावन्तिवर्धनः BKSS_3.76d ऐक्षे निखर्वकुशविष्टरपृष्ठभाजम् BKSS_18.518b ऐक्षे सान्तःपुरं पुरम् BKSS_20.161d ऐच्छं पटुकुतूहलः BKSS_20.37b ऐश्वर्यजनितं मदम् BKSS_16.64b ऐश्वर्यं दुर्लभं लब्धम् BKSS_4.3a ओम् इति प्रत्यपूजयम् BKSS_18.116d ओषधीनाम् इदं ज्योतिर् BKSS_18.567a कक्षसंसारम् आयतम् BKSS_20.381b कक्षं कक्षं विभावसोः BKSS_20.380b कक्षाद्वारं यद् ऐक्षत BKSS_20.35b कक्षान्तरे प्रकृष्टर्द्धौ BKSS_5.28c कक्षारक्षास् तम् अद्राक्षुर् BKSS_20.34c कक्ष्याद्वारैः प्रविष्टौ स्वः BKSS_11.32c कच्चिच् च स्खलितस् तस्याः BKSS_18.504c कच्चित् कुशलिनाव् इति BKSS_19.170d कच्चित् पिङ्गलिका नासि BKSS_4.127c कच्चित् समुद्रदिन्नासि BKSS_18.677c कच्चित् सागरदत्तस्य BKSS_18.676c कच्चित् स्वस्थो ऽसि भद्रेति BKSS_7.44a कच्चिद् वा प्रत्यवेक्ष्यन्ते BKSS_16.20c कच्छपाकारफलकाम् BKSS_17.143c कञ्चिद् अद्येदम् आरूढम् BKSS_2.59a कञ्चुकी चेतनाप्राप्तान् BKSS_17.154c कञ्चुक्यादिपरीवारम् BKSS_8.4c कटकं प्राविशद् गिरेः BKSS_5.307d कटाक्षेक्षितरूपया BKSS_5.306b कटुका दुर्घटाश् चेयं BKSS_10.200c कटैः कृतपरिक्षेपां BKSS_18.156a कठोरकटयः खलाः BKSS_10.188d कठोरस्पर्शबोधितः BKSS_20.30b कण्ठपाशं तम् एतस्याः BKSS_10.208c कतमद् वात्र पत्तनम् BKSS_18.351d कतमद् वा विनोदनम् BKSS_10.126d कतमः प्रक्षयं गतः BKSS_22.61d कतमा पद्मदेविका BKSS_11.14b कतरत् पश्यसि स्पष्टं BKSS_23.39c कथम् अप्य् अगमन् निशा BKSS_22.117d कथम् अस्मान् दहेद् इति BKSS_20.397d कथम् इत्थं स वक्ष्यति BKSS_21.8d कथम् इत्य् अनुयुक्ता च BKSS_20.189a कथम् इत्य् अवधीयताम् BKSS_11.45d कथम् एवं वदेद् इति BKSS_10.34d कथम् एवं विडम्ब्यते BKSS_18.27d कथम् एष त्वया प्राप्तः BKSS_23.7c कथयाम् आस दोहदम् BKSS_5.88b कथयामि कथं रूपं BKSS_17.100a कथयेति सविस्तरम् BKSS_9.4b कथयेत्य् अनुमोदितम् BKSS_10.28d कथयेद् गुरुसंनिधौ BKSS_4.6d कथयेयं यदि गुणान् BKSS_4.15c कथं कथम् अयं मया BKSS_20.305b कथं कष्टतमे बालो BKSS_11.25a कथंचित् क्रान्तवाहनः BKSS_15.106b कथंचित् प्रत्यभिज्ञाय BKSS_14.81a कथं जानासि नास्तीति BKSS_12.7c कथं जीवति सा या स्त्री BKSS_22.109a कथं तव सुता सती BKSS_22.284b कथं दासजनो वक्षः BKSS_10.144c कथं दुरुत्तराद् अस्मान् BKSS_15.107a कथं नाम च भूपतेः BKSS_5.321b कथं नाम न दास्यति BKSS_22.252d कथं निष्कारणो नाम BKSS_11.37c कथं पुनर् अमुं देशम् BKSS_18.324a कथं मूढात्मभिः स्थितम् BKSS_22.305b कथं यायाद् अचित्तताम् BKSS_7.73d कथं वा न विमानं तद् BKSS_18.253a कथं विद्याधराङ्गनाः BKSS_15.57d कथं वेत्थेति पृष्टश् च BKSS_9.33a कथं वेद भवान् इति BKSS_21.44d कथं वेद भवान् इति BKSS_23.105d कथं शक्ष्यथ शंसितुम् BKSS_18.410d कथं शक्ष्यसि वीक्षितुम् BKSS_18.32d कथं सरस्वती क्षुद्रैर् BKSS_17.43c कथाकन्थां प्रसारयन् BKSS_20.356d कथा परिसमाप्यते BKSS_20.411b कथायाः स्थीयताम् इति BKSS_21.136d कथावस्तूनि कोविदैः BKSS_21.13b कथाव्यासङ्गकारिणा BKSS_4.17b कथां नवदशप्रियाम् BKSS_10.266b कथितं गोमुखेन वः BKSS_9.102b कथितं च ततः श्रुत्वा BKSS_5.190a कथितं धनमत्याहं BKSS_20.142c कथितं स्खलदक्षरम् BKSS_21.123d कथिता कथम् आकृतिः BKSS_22.44d कथिता पथिकैर् इति BKSS_20.437d कथितायतदुःखया BKSS_21.123b कथिते ऽस्मिन् मनोरथे BKSS_5.153b कथिते ऽस्मिन् रुमण्वते BKSS_11.82b कथितो भूभृतैव सः BKSS_18.642d कथ्यताम् इति सो ऽब्रवीत् BKSS_5.215d कथ्यमानां कथाम् एव BKSS_4.17c कदम्बमालतीकुन्द BKSS_18.511a कदम्बानिलम् आघ्रातुम् BKSS_5.182c कदम्बे मोचितस् त्वया BKSS_20.126b कदलीकाननावृतम् BKSS_18.517b कदलीदलचञ्चलाम् BKSS_14.29b कदलीनारिकेरादि BKSS_18.258a कदलीपटुतन्तुभिः BKSS_20.186b कदलीफलचिक्खल्ल BKSS_18.345a कदलीषण्डसंवृतम् BKSS_18.355b कदाचिच् च स्मितं कृत्वा BKSS_7.40a कदाचिच् चाभवत् तस्यास् BKSS_22.215a कदाचिच् चाहम् आहूय BKSS_18.95a कदाचिच् चोपलभ्येत BKSS_21.4a कदाचिज् जालम् आलिखेत् BKSS_11.24d कदाचित् कश्चिद् आगत्य BKSS_4.93a कदाचित् काश्यपस्थले BKSS_20.320d कदाचित् कुञ्जशिखरैर् BKSS_18.311a कदाचित् कुपिता भर्त्रे BKSS_12.36c कदाचित् कुपिता मह्यं BKSS_15.68a कदाचित् प्रतिबुद्धेषु BKSS_5.250a कदाचित् प्रमदा श्रुता BKSS_18.59d कदाचित् प्रोषिते तस्मिन्न् BKSS_20.363a कदाचित् सानुदासस्य BKSS_18.364a कदाचिद् अजितं जेतुं BKSS_23.113a कदाचिद् अथ निर्यान्तीं BKSS_3.69a कदाचिद् अथ मारुतः BKSS_3.49b कदाचिद् अथ वेलायां BKSS_3.8a कदाचिद् अनयोर् भवेत् BKSS_4.35d कदाचिद् अमृतेव सा BKSS_12.57b कदाचिद् अर्धरात्रे ऽहं BKSS_13.40a कदाचिद् अवदन् प्रजाः BKSS_2.2b कदाचिद् आगते काले BKSS_5.181a कदाचिद् आस्थानगतं BKSS_4.21a कदाचिद् इतरां नैव BKSS_11.42c कदाचिद् इति पार्थिवः BKSS_7.28d कदाचिद् इति भाषितः BKSS_19.22d कदाचिद् ऋषिर् अङ्गिराः BKSS_12.41b कदाचिद् एकतेनोक्तौ BKSS_15.117a कदाचिद् एकपर्यङ्क BKSS_13.38a कदाचिद् गृहम् आगतम् BKSS_5.207b कदाचिद् दिवसे ऽन्यस्मिन् BKSS_7.48c कदाचिद् द्वारपालेन BKSS_19.66a कदाचिद् वाहयित्वाश्वान् BKSS_3.2c कदाचिन् नभसा यान्ती BKSS_5.301a कदाचिन् नाविकः कश्चिद् BKSS_18.316a कदाचिन् नासिकान्तरम् BKSS_7.40d कदाचिन् मन्त्रवादिनाम् BKSS_16.31b कदाचिन् मन्दिराग्रस्थः BKSS_24.2a कदा द्रष्टा स मेदिनीम् BKSS_4.16d कदा पश्यामि जननीम् BKSS_18.592a कदा वादयिता वीणां BKSS_17.135c कनिष्ठं ज्येष्ठमध्यमौ BKSS_15.126b कनीयांसो नृपात्मजात् BKSS_6.4d कन्दरायां नगेन्द्रस्य BKSS_5.301c कन्दरासानुमूर्धसु BKSS_3.102d कन्दर्पशरताडिता BKSS_22.270b कन्दुकः कृष्यताम् इति BKSS_2.84d कन्दुको मे हृतो ऽनेन BKSS_6.20c कन्यका कुसुमालिका BKSS_9.94d कन्यका निरगाद् गृहात् BKSS_21.98d कन्यका नेयम् ईदृशी BKSS_19.201b कन्यकान्तःपुराद् एति BKSS_24.10c कन्यकान्यतमा तत्र BKSS_1.13a कन्यकाम् अविलम्बितम् BKSS_3.13b कन्यकाम् उपयच्छेत BKSS_3.120c कन्यकां लभताम् इति BKSS_17.156d कन्या कञ्चुकिभिर् वृता BKSS_17.99b कन्या चेद् वामशीलेन BKSS_22.32c कन्याजिनवतीति माम् BKSS_20.4d कन्यात्वं प्रतिपादिता BKSS_13.16d कन्या निन्दितलक्षणा BKSS_18.285b कन्यान्तःपुरवर्तिनी BKSS_20.190d कन्यामात्रप्रयोजनः BKSS_20.130b कन्यायूथपरीवारः BKSS_10.105c कन्याराधनकोविदः BKSS_15.53b कन्या सर्वस्य दृश्येति BKSS_20.170a कन्यास् तस्मान् निरक्रामन् BKSS_18.537a कन्यां कन्याभिर् आवृताम् BKSS_10.107d कन्यां वरयितुं यामि BKSS_3.31c कन्याः सुजाता- दिङ्नागैर् BKSS_5.304c कपालम् अपतत् करात् BKSS_19.9b कपालशिखिपिञ्छाभ्यां BKSS_19.3a कपालं च कपालशः BKSS_22.281b कपोलनयनाधरैः BKSS_10.194d कपोलस्थलकौशलम् BKSS_9.1b कपोलस्थलपीवरम् BKSS_17.89d कपोलं जिह्मलोचनम् BKSS_5.86b कपोलागलिताश्रुणा BKSS_7.64b कपोलो माम् अभाषत BKSS_18.520b कमण्डलुसनाथश् च BKSS_1.64c कमलेन्दीवरादिभिः BKSS_4.100b कम्पनिःश्वासजननान् BKSS_10.269c कम्पमानश् च कोपेन BKSS_15.20a कम्पयित्वा शनैः शिरः BKSS_20.334b कम्पयित्वा शिरः क्रोधान् BKSS_7.39c कम्पयित्वोत्तमाङ्गं च BKSS_16.75c कम्बूनूपुरमेखलाः BKSS_20.187d करघाटतरोर् इति BKSS_5.216d करच्छुरितचन्द्रिकम् BKSS_20.83b करणान्य् अस्वतन्त्राणि BKSS_10.143a करणोत्खातकोपस्य BKSS_5.314c करद्वयावृतमुखी BKSS_10.165a करप्रकरपिञ्जरम् BKSS_10.84d करम् उद्यानमन्दिरम् BKSS_16.18b करशाखभिर् अस्पृशम् BKSS_17.37d करशाखामुखैः स्वयम् BKSS_17.146b करशाखावृताननाम् BKSS_18.618d करशाखाश् च नो जाता- BKSS_17.134c करं कञ्चुकिनोदितम् BKSS_17.104b करं गन्धर्वदत्तायाः BKSS_17.180c करं च कुलिशाकुलम् BKSS_15.144b करः संस्क्रीयताम् इति BKSS_17.167d कराभ्यां मूढधीर् इति BKSS_10.146d करामृष्टवशामुखम् BKSS_5.303b कराम्भोरुहसंस्पर्श BKSS_3.14a करालम् अथ तापसैः BKSS_3.101b करिणीतालुकोमलौ BKSS_13.46b करिणीपृष्ठम् आरोप्य BKSS_19.162c करिष्यति निरुत्कण्ठम् BKSS_10.136c करिष्यथ स्वयं तस्या- BKSS_10.111c करिष्यन्त्या भवान् वृतः BKSS_20.115d करी कमालिनीम् इव BKSS_19.196d करीतीत्य् अथ साब्रवीत् BKSS_18.76d करुणागोचरीभूतम् BKSS_18.180c करुणार्द्रीकृताशयः BKSS_18.166b करे कुञ्चितपुष्करे BKSS_3.14d करेणुकरधारितैः BKSS_5.302b करेणुकरभाश्वादि BKSS_8.31c करेणुकलभाव् इव BKSS_18.311d करेणुतुरगादिकम् BKSS_17.46b करेणुशिबिकादिभिः BKSS_8.2b करोति स्म दृढोद्यमः BKSS_21.59d करोति स्म महत् तपः BKSS_14.63b करोति स्म वसन्तकः BKSS_6.12b करोति स्म सखीमध्ये BKSS_10.195c करोतु भगवान् इति BKSS_22.209d करोतु सफलं तेन BKSS_10.88c कर्णकण्ठविभूषणाम् BKSS_21.145b कर्णकुण्डलवृत्तिना BKSS_7.28b कर्णदारणम् अप्रियम् BKSS_1.55b कर्णशूलप्रदायिनीः BKSS_16.48d कर्णिकामध्यम् आस्थितः BKSS_3.104b कर्णिकारस्रगुज्ज्वलाः BKSS_19.120b कर्णिकारामलैर् अङ्गैः BKSS_20.241a कर्णीरथप्रवहणे BKSS_10.92c कर्णे किम् अपि साब्रवीत् BKSS_22.65b कर्णे गोमुखम् अब्रवम् BKSS_23.97b कर्णौ मम तथा भूतौ BKSS_20.55c कर्तयाम् आस नापितम् BKSS_1.37d कर्तरीपाशसंकाशौ BKSS_20.55a कर्तव्ये तु भवान् प्रभुः BKSS_3.63d कर्तव्ये बुद्धिमान् इति BKSS_20.204d कर्तव्ये बुद्धिवान् इति BKSS_20.203d कर्तव्यैवानुजीविना BKSS_15.157b कर्तारो हस्तिशिक्षायां BKSS_5.303c कर्ता वान्तविषान् इति BKSS_14.106d कर्तास्मि भवदादेशम् BKSS_21.72c कर्तुम् इच्छति यो मोहान् BKSS_15.156c कर्तुम् इच्छसि माम् इति BKSS_19.60d कर्पासे ज्वलति क्षिप्तः BKSS_18.408c कर्पासो गुणवान् इति BKSS_18.388b कर्पूरत्रिफलानाभि BKSS_16.80a कर्मकर्या प्रमत्तया BKSS_18.163b कर्मकर्यो ऽपि तान्य् अस्मिन् BKSS_16.61c कर्म क्रूरम् अकारयत् BKSS_18.480d कर्मण्याः समरेष्व् इति BKSS_20.416d कर्म तादृशम् आचरेत् BKSS_18.281d कर्मभिर् गर्हितैर् इति BKSS_18.172d कर्म व्यवसितं त्वया BKSS_15.75d कर्मशालाम् अदर्शयत् BKSS_5.212d कर्मशास्त्रविदौ युवाम् BKSS_10.272b कर्मशेषं समापयत् BKSS_20.99d कर्माणि निरवर्तयत् BKSS_21.131d कर्मेदं विश्वकर्मणः BKSS_5.217b कलङ्कां दधती तनुम् BKSS_22.279b कलङ्को ऽस्य न गच्छति BKSS_22.256d कलाकुलविशारदः BKSS_18.247d कलाकुशलधीर् इति BKSS_5.69d कलाभिर् अथ चित्राभिर् BKSS_10.107a कलाविज्ञानसंपदः BKSS_23.73b कलाविन्यासकुशलैर् BKSS_10.95a कलाशाली भविष्यति BKSS_14.9b कलाशास्त्रविशारदः BKSS_11.5b कलासु च विशारदः BKSS_22.70d कलिकाङ्गुलितार्जिताः BKSS_20.239d कलिकारितया च ताम् BKSS_4.90b कलिङ्गसेनयाख्यातं BKSS_7.17a कलिङ्गसेनया चायं BKSS_10.236a कलिङ्गसेनया त्व् अत्र BKSS_12.11a कलिङ्गसेनया राजा BKSS_7.4c कल्पपादपकाननम् BKSS_5.24d कल्पयित्वा तु मे गोपः BKSS_20.253a कल्पवृक्षप्रसूतानि BKSS_14.26c कल्पितब्राह्मणाकल्पस् BKSS_22.88a कल्पितश् चारणादिभिः BKSS_18.643d कल्पितं च सभामध्ये BKSS_17.101a कल्पितं ध्रुवको मह्यम् BKSS_18.37c कल्पितं यमुनातटे BKSS_11.83b कल्पितानि ततः परम् BKSS_10.95d कल्पिताहारकर्तव्या BKSS_14.63c कल्पिताहारभूषिणा BKSS_22.93b कल्माषशिखराण्य् अपि BKSS_5.25b कल्या गन्धर्वदत्ता वा BKSS_16.91c कल्याणं काञ्चनं चास्मिन्न् BKSS_18.563c कल्या वा यदि सा ततः BKSS_17.88b कवाटसंपुटस् तत्र BKSS_20.35c कविभिस् तैर् अनात्मज्ञैर् BKSS_24.3a कविभिः किम् उदाहृतैः BKSS_20.247b कश् च नाम यवाढकः BKSS_4.127d कश्चिद् अस्ति क्वचिद् वरे BKSS_21.111b कश्चिद् अस्ति विघातकः BKSS_22.85d कश्चिद् आगन्तुको ऽब्रवीत् BKSS_5.274b कश्चिद् आरोप्यताम् एतद् BKSS_2.58c कश्चिद् आह परीक्षकः BKSS_18.381b कश्चिद् उन्मत्तको यथा BKSS_15.118b कश्चिद् दृष्ट्वा कुटुम्बिकः BKSS_18.192b कश्चिद् भवति दोषवान् BKSS_10.74d कश्चिद् वाणिजम् अब्रवीत् BKSS_16.51b कश्चिन् नागरको यदि BKSS_9.19d कश्चिन् महत् तपः कुर्यान् BKSS_21.36c कष्टाम् आपदम् आपन्नो BKSS_15.151c कस् ते मानुषकेणार्थः BKSS_14.95c कस् त्वया नावलोकितः BKSS_2.12b कस्माद् अपि दिदृक्षते BKSS_19.67d कस्माद् ईक्षणिकां पृष्ट्वा BKSS_22.24c कस्माद् दृढोद्यमायेयं BKSS_21.110c कस्माद् वयम् उदास्महे BKSS_1.75d कस्मान् नायम् उपासितः BKSS_20.281d कस्मिन्न् अपि ततो देशे BKSS_20.138a कस्मिन् नाभ्यन्तरीकृताः BKSS_10.216d कस्मिन् पुनर् असौ कार्ये BKSS_20.204c कस्मिंश्चिद् ब्राह्मणग्रामे BKSS_21.95c कस्मिंश्चिद् ब्राह्मणग्रामे BKSS_21.105a कस्मैचिद् अशने रुचिः BKSS_20.300b कस्मैचिद् अशुभाम् अदात् BKSS_4.91b कस्यचित् किंचिद् ईप्सितम् BKSS_19.64d कस्य तर्हीति तेनोक्ते BKSS_9.21a कस्य नेक्षणगोचरः BKSS_18.196d कस्य वा सानुदासो ऽसाव् BKSS_18.359c कस्य वेति मयोदिते BKSS_19.61b कस्यान्यस्य यथा मम BKSS_1.60d कस्यापि चरणैः क्षुण्णाम् BKSS_18.514c कस्यापि चिरकाङ्क्षितम् BKSS_11.38b कस्यापि शिखरे गिरेः BKSS_20.138b कस्याम् अपि दिशि स्फीतम् BKSS_20.138c कस्यायं न मनोहरः BKSS_19.115b कस्याश्चिद् अपि नास्मभिर् BKSS_15.12c कस्येयम् असती मतिः BKSS_5.271d कस्येयं कुन्दमालेति BKSS_22.17a कस्येयं कुन्दमालेति BKSS_22.21a कस्येयं रूपिणीर् इति BKSS_7.16b कंचन प्राविशद् गृहम् BKSS_21.95d कंचिच् चाध्वानम् आक्रम्य BKSS_16.5a कंचित् त्रैलोक्यसुन्दरम् BKSS_22.273b कंचिद् अध्वानम् अम्बुधेः BKSS_18.429b कंचिद् अभ्यनयत् कालम् BKSS_12.47c कं दोषम् अयम् उद्दिश्य BKSS_3.114a कंधरामूलविस्रस्त BKSS_7.7a कंधरायाम् अनन्तरम् BKSS_10.207b कं नाम च करिष्ये ऽहम् BKSS_5.321c कं वा याति भवान् इति BKSS_21.103d कंसं सुतम् असुत सा BKSS_5.188d कः कालो नाम कार्यिणाम् BKSS_18.651d कः पठेन् मातृकाम् इति BKSS_18.238d कः पाकः साध्यताम् इति BKSS_16.57d कः पुनः स्याद् अयं ग्रन्थ BKSS_10.68a कः स्याद् राजेति चिन्तावान् BKSS_2.78c काकतालीयम् इत्य् उक्त्वा BKSS_17.25c काकतालीयमोक्षा- हि BKSS_22.247c काकश् चरणम् उत्पतेत् BKSS_20.223b काको ऽपि हि नभश्चारी BKSS_20.222c काङ्क्षितां दक्षिणाम् इति BKSS_15.109d काचिद् आवर्जयज् जलम् BKSS_17.69b काचिद् वर्णप्रसादनी BKSS_9.64d काचिन् मांसविवर्धनी BKSS_9.64b काञ्चनं काञ्चनाकरात् BKSS_18.456b काञ्जिकव्यञ्जनं कृच्छ्राद् BKSS_18.167c काणदन्तुरतादयः BKSS_22.61b काण्डराशिकृतानि च BKSS_5.198d कातराणाम् इव व्राते BKSS_18.320c कातराणां भवादृशाम् BKSS_20.395b कातरा प्रमदाभावात् BKSS_18.650c काननं परितो भ्रमन् BKSS_18.514b काननैर् एव पाल्यते BKSS_14.18d कान्तम् अध्यासि पर्यङ्कं BKSS_16.79c कान्तरूपविभूषणाः BKSS_10.100b कान्तं तोषय माम् इति BKSS_22.121d कान्तं यान्त्याः स्मृतेर् इव BKSS_14.114d कान्ताचिन्तापुरःसरः BKSS_11.20d कान्तामातुर् अहं गृहे BKSS_13.1b कान्तामातुर् गृहं कान्तं BKSS_12.61c कान्ताया- दर्शने सति BKSS_12.73b कान्तारकरियूथपम् BKSS_5.302d कान्तारतरुदुर्गमः BKSS_20.357d कान्तारेषु तरेषु च BKSS_18.363b कान्ताशून्यम् उपागमम् BKSS_12.61d कान्ताश्लेषो ऽभिनन्दितः BKSS_20.49d कान्तासङ्गमकातरान् BKSS_15.57b कान्तासुहृद्गुणकथाश्रवणोत्सुकस्य BKSS_20.438a कान्तां मुक्त्वा विमुक्तत्वात् BKSS_18.338a कान्तिक्षिप्तसुरासुरः BKSS_21.53b कान्तिनिन्दितचन्द्राभा BKSS_4.118c कान्तिबाधितपद्मिन्यः BKSS_10.78c कान्तिमन्ति महान्ति च BKSS_20.137b कान्तिविस्मारितप्रियः BKSS_20.269b कान्तोत्कण्ठाविधायिनीः BKSS_20.51b कान्दिशीकः पलायितः BKSS_18.209d कान्दिशीकः पलायितः BKSS_18.391d कापालिकपरिच्छदम् BKSS_22.167b कापि केनापि हेतुना BKSS_13.45d कापि दुर्ज्ञानकारणा BKSS_20.113b कापि भूमौ वराङ्गना BKSS_14.84d कापिशायनम् आसवम् BKSS_13.36b का पूर्वं नृत्यताम् इति BKSS_11.6b कामकामेषु भर्तृषु BKSS_18.553d कामचारेण कामो ऽपि BKSS_22.146a कामदेवालयं चान्यः BKSS_10.71a कामयित्वान्यकामिनीम् BKSS_20.75b कामश् चेच्छासुखात्मकः BKSS_10.11d कामस्तुतिकथाम् इव BKSS_14.85d कामः कामी रतेर् इव BKSS_17.56d कामार्थौ यद्य् अपि त्यक्तौ BKSS_2.17a कामिनाम् अनिवारितम् BKSS_9.43d कामिनीजनकामुकः BKSS_10.176b कामिनीम् अनुगच्छति BKSS_9.35b कामुकाचारम् आचरम् BKSS_19.203d कामेनागन्तुना तव BKSS_18.145b कामोपचारविज्ञान BKSS_8.17a कायक्लेशं वहन्न् आगाद् BKSS_14.51c कायवाङ्मानसक्रिया BKSS_21.14b कायस्थं समषीपात्रं BKSS_10.45c कायं निद्रां किलागमम् BKSS_17.42d कारणं कथ्यताम् इति BKSS_3.45d कारणं मादृशाम् इति BKSS_22.233d कारणं श्रेयसाम् इति BKSS_20.8d कारणे ऽल्पे ऽपि पीडिता BKSS_12.45b कारितानि रुमण्वता BKSS_8.21b कारितो ज्येष्ठयाम्बया BKSS_15.19d कारितो वेषम् ईदृशम् BKSS_5.131d कार्त्तिकान्ते महापुण्यं BKSS_22.241c कार्यते कथम् अन्यथा BKSS_14.111d कार्यम् एतन् न वा कार्यं BKSS_22.100c कार्यविज्ञापना कृता BKSS_23.17d कार्यसंसिद्धसंबद्धैर् BKSS_10.231c कार्यसंसिद्धिदायिनी BKSS_13.5b कार्यसंसिद्धिशंसिभिः BKSS_5.77b कार्यं कुर्वाणया गुरु BKSS_19.20b कार्यं चेन् मह्यम् आत्मीयम् BKSS_15.124c कार्यं मे महद् आसन्नम् BKSS_3.35a कार्या मित्राण्य् अपश्यता BKSS_10.136b कार्या विज्ञापिना मयि BKSS_11.101b कार्यिभिर् युगपत् तत्र BKSS_23.17c कार्ये गुरुणि सक्तत्वात् BKSS_5.33a कार्ये हि गुरुणि प्राप्ते BKSS_22.39a कार्ये हि सुलभोपाये BKSS_22.216c कार्यौ दानप्रतिग्रहौ BKSS_20.7b कार्श्यकौमलसंकोथ BKSS_18.443a कालकम्बलसंवीतः BKSS_1.18a कालकारणसामग्रीम् BKSS_21.52c कालपाशम् इवाक्षिपम् BKSS_10.208d कालभ्रूदण्डभङ्गुरम् BKSS_18.455d कालम् अप्य् उज्ज्वलायामं BKSS_19.32c कालम् एकपदे त्वया BKSS_10.213b कालरात्रिर् इवासह्या BKSS_18.207c कालरात्रिसमा सुता BKSS_21.132b कालस्तोकं नयामि स्म BKSS_18.233c कालस्तोके प्रयाते च BKSS_18.99a कालहुंकारदारुणे BKSS_22.40b कालः कश्चिद् अगाद् मम BKSS_19.1d कालाकालविदाशून्यं BKSS_18.339c कालाकालाविचक्षणः BKSS_18.476b कालातिक्रमम् अर्हति BKSS_19.195d कालिन्दीनीलकालीं च BKSS_19.33a कालिन्दीह्रदसंक्रान्तां BKSS_3.3c काले क्वचिद् अतीते च BKSS_14.10a काले चटुलसम्भ्रमः BKSS_15.35b कालेन परिचीयते BKSS_10.156d कालेन महता महान् BKSS_18.94d कालेनैतावता तेषां BKSS_22.61c कालेनैतावता नूनम् BKSS_21.140c काले महति गच्छति BKSS_4.86b काव् एतौ बटुकाव् इति BKSS_21.122d काव्यस्त्रीवस्त्रचन्द्रेषु BKSS_20.341a काव्यानि विविधानि च BKSS_23.112b काशिदेशपतिस् तेन BKSS_5.228c काशिराजस्य या कन्या BKSS_11.87a काश्चित् काश्चिन् मनाङ् मनाक् BKSS_17.37b काश्मर्यः खदिराः शाकाश् BKSS_17.162a काश्यपप्रमुखान् मुनीन् BKSS_3.106b काश्यपप्रमुखांस् तत्र BKSS_3.80a काश्यपश् चक्रवर्तिनम् BKSS_3.108b काश्यपस् तम् अथावोचद् BKSS_3.123a काश्यपस्थलकं नाम BKSS_9.93c काश्यपं स्वं च मातुलम् BKSS_3.93b काश्यपः समजीवयत् BKSS_3.81b काश्यपादीन् अवन्दत BKSS_3.84d काश्यपाद्यैर् अधिष्ठिताम् BKSS_3.91d काश्यपेनार्युषा पुरः BKSS_4.1b काष्ठभारशतं दग्धं BKSS_5.210a काष्ठेन तण्डुला- मया BKSS_5.216b कास् ता- इति तयोदितम् BKSS_15.38b का हि दुर्लभम् आत्मानं BKSS_20.209c का हि नागरिकंमन्या BKSS_22.123c कांचित् कोणपरामर्श BKSS_10.66c कांचिद् आह निरीक्ष्य माम् BKSS_5.29b कांचिद् वेलाम् अयापयत् BKSS_22.92d कांचिद् वेलाम् उपास्यैवम् BKSS_5.296a कां दिशं यान्तु संप्रति BKSS_16.60d कांश्चिद् आह स्म सस्मितम् BKSS_17.61b किणकर्कशकर्णकम् BKSS_20.233d कितवेभ्यः प्रकाश्यते BKSS_23.46b कितवेषु विशेषतः BKSS_23.44d कितवैः परिभावयेत् BKSS_20.209d कितवो ऽयम् इदं लक्षम् BKSS_23.65c किम् अकारणम् एतया BKSS_10.203d किम् अङ्ग कान्ताननसङ्गरम्या BKSS_19.204d किम् अतः परमाश्चर्यं BKSS_22.304a किम् अत्र क्रियताम् इति BKSS_10.134d किम् अत्र परिचिन्त्यते BKSS_5.195b किम् अत्र पृच्छ्यते यत्र BKSS_7.2a किम् अत्र भण्यते को ऽन्यो BKSS_7.71c किम् अत्रेति मयोदितम् BKSS_10.141d किम् अत्रोदयनो राजा BKSS_20.11a किम् अन्यच् चिन्तयाम्य् अहम् BKSS_12.49d किम् अन्यत् क्रियताम् इति BKSS_15.66d किम् अप्य् ऐक्षन्त पूर्वतः BKSS_20.301d किम् अयं क्षिप्यते कालो BKSS_14.40c किम् अर्थम् अनया स्त्रैणं BKSS_20.84a किम् अर्थम् अपि चाहुता BKSS_20.157c किम् अर्थम् अपि निर्गता BKSS_19.134b किम् अर्थम् अपि मे चित्तं BKSS_13.11c किम् अर्थम् इति तेनोक्ते BKSS_24.12c किम् अर्थम् इदम् ईदृशम् BKSS_22.198b किम् अर्थं चाहम् स्वस्थो न BKSS_7.44c किम् अर्थं वा भवान् इति BKSS_20.274d किम् अशोकः सशोकया BKSS_4.58b किम् असौ न पराजिता BKSS_11.40d किम् अस्ताने विषादेन BKSS_19.156a किम् अस्मिन् पुत्र गोमुख BKSS_10.32b किम् अहं भवता क्रीता BKSS_4.123c किम् आचारपरीक्षया BKSS_20.257d किम् आध्वे भुज्यताम् इति BKSS_22.93d किम् आर्यपुत्र पुत्रेण BKSS_1.32a किम् आस्वादम् इदं पानम् BKSS_13.8c किम् आह भगवान् इति BKSS_22.200d किम् इच्छति भवान् इति BKSS_22.128d किम् इत्य् अवोचद् एतेन BKSS_3.90c किम् इदं न त्वया श्रुतम् BKSS_17.124b किम् इदं लघु कारणम् BKSS_11.37d किम् इदानीं सुहृद्गोष्ठी BKSS_18.76c किम् इयं वञ्च्यते मुग्धा BKSS_10.255c किम् इयं सुखम् आसिता BKSS_11.38d किम् उक्ताः शिल्पिभिर् यूयम् BKSS_18.301c किम् उ ग्रन्थम् अनर्थकम् BKSS_22.251d किम् उत्सवः किं व्यसनं BKSS_6.5a किम् उदास्ते भवान् इति BKSS_15.121d किम् उन्मत्तः किम् आर्जवः BKSS_17.171b किम् एतद् इति खेचरम् BKSS_3.97d किम् एतद् इति चिन्तयन् BKSS_2.42d किम् एतद् इति जल्पन्तो BKSS_17.24c किम् एतद् इति तस्यै च BKSS_18.565c किम् एतद् इति दारिकाम् BKSS_21.78b किम् एतद् इति पृष्टया BKSS_5.208b किम् एतद् इति पृष्टवान् BKSS_5.221d किम् एतद् इति पृष्टश् च BKSS_19.93a किम् एतद् इति पृष्टश् च BKSS_22.115a किम् एतद् इति पृष्टा च BKSS_11.85a किम् एतद् इति पृष्टा सा BKSS_20.192a किम् एतद् इति पृष्टेन BKSS_12.26c किम् एतद् इति पौराणां BKSS_20.302a किम् एतद् इति प्र्ष्टश् च BKSS_19.106a किम् एतद् इति भाषितम् BKSS_20.216d किम् एतद् इति वेगवान् BKSS_14.16d किम् एतद् इति संदिह्य BKSS_5.221c किम् एतद् इति संदेह BKSS_5.290c किम् एतद् एवम् एवेति BKSS_22.283c किम् एतस्य परीक्षया BKSS_20.199d किम् एवम् अपमान्यन्ते BKSS_20.13c कियत्संपादितं मया BKSS_18.366b कियन्तः पुत्रका- इति BKSS_4.68d कियन्तो वातहरिणा- BKSS_8.52c किरणे ऽरुणसारथौ BKSS_5.307b किरणैर् इन्दुलेखेव BKSS_20.160a किराटम् अपटुं विटम् BKSS_22.121b किराताः परितो दिशः BKSS_18.453d किरीटाग्रं किरीटिनः BKSS_19.8d किरीटाभरणं शिरः BKSS_15.143d किलशब्दः प्रलीयताम् BKSS_10.81b किशोरलुठितैर् इव BKSS_9.53d किं कदाचित् त्वया दृष्टः BKSS_16.15a किं करोत्य् अवगुण्ठनम् BKSS_17.124d किं कर्तव्यं क्व गन्तव्यं BKSS_18.287a किं काचिद् दूतिका यातु BKSS_14.108a किंकारणं वधूर् अद्य BKSS_12.3c किं कार्यं तेन तत् तथा BKSS_22.203d किं किम् एतत् कथं चेति BKSS_22.286c किं किं तातेति तातेन BKSS_6.20a किं गन्धर्वी किम् अप्सराः BKSS_13.44b किं च देवकुमारो ऽपि BKSS_16.10a किं च पोतं न पश्यसि BKSS_18.327b किं च मित्रवती मृता BKSS_18.142b किं चान्तेवासिनां युक्तं BKSS_22.255c किं चाहं दुर्भगा येन BKSS_5.269c किं चाहं भवतः प्रैष्या BKSS_2.85c किंचित् कालम् इहास्थितः BKSS_20.169d किंचित् कालं न गच्छति BKSS_20.37d किंचित् पृच्छामि यत् तन् मे BKSS_18.298c किं चित्रं यद् अयं नागः BKSS_3.17a किंचिद् आकुञ्चिताङ्गुलिः BKSS_2.37b किंचिद् दुर्वच उच्यते BKSS_20.337d किंचिद् धवलमूर्धजः BKSS_21.139d किंचिद् विज्ञापयाम्य् एष BKSS_19.13c किंचिन् नमितकंधरः BKSS_1.79b किंचिन् नमितमूर्धसु BKSS_4.69b किं चिरेणेति भाषितम् BKSS_20.352d किं चोत्तरशतेनापि BKSS_1.73a किं जातिः कस्य पुत्रो ऽसि BKSS_18.323a किं तत् सत्यं मृषेत्य् एतद् BKSS_17.139c किं तत् संवादितं न हि BKSS_17.155d किं तवोत्तरचिन्तया BKSS_1.72d किं तिष्ठसि शठोत्तिष्ठ BKSS_22.290a किं तु कामो ऽयम् अर्जितः BKSS_10.13d किं तु कारणम् अस्त्य् अन्यद् BKSS_3.46c किं तु कोमलजन्मेयं BKSS_20.172c किं तु जन्मान्तरे त्वया BKSS_4.109b किं तु तस्यानयोर् भ्रातुर् BKSS_4.32a किं तु तावद् अयं बद्धः BKSS_2.64a किं तु त्वारवता शक्यं BKSS_10.228a किं तु दत्तेयम् अन्यस्मै BKSS_12.42c किं तु नामास्य दुःश्लिष्टम् BKSS_22.80a किं तु पारावतीम् एनां BKSS_4.60a किं तु पृष्टेति वक्ष्यामि BKSS_22.35c किं तु प्रत्याशया प्राणान् BKSS_14.105a किं तु प्रस्तावम् आसाद्य BKSS_10.247c किं तुभ्यम् अपि कथ्यते BKSS_10.219d किं तु माता वरस्यात्र BKSS_15.15a किं तु यस् तातपादेभ्यः BKSS_19.97a किं तु यः किंचिद् आचष्टे BKSS_21.11a किं तु यात्रानुभूतेयम् BKSS_3.75a किं तु यानि न यानीति BKSS_10.82a किं तु रस्यतरास्वादं BKSS_18.50a किं तु वेगवतः साधोः BKSS_14.87c किं तु सत्त्ववताम् एष BKSS_1.51a किं तु संभाव्यते नायम् BKSS_17.174a किं तु संभाषितैः कार्यं BKSS_3.110a किं तु संश्रयमात्रेण BKSS_23.81a किं तूष्णीम् आस्थ कथ्यताम् BKSS_2.52b किं ते ऽस्माभिर् महासत्त्व BKSS_5.122c किं त्व् अनिच्छाशमाः शापाः BKSS_3.56a किं त्वम् एतन् न वेत्थेति BKSS_23.27c किं त्वया तात पृष्टेन BKSS_18.323c किं त्व् अहं ब्रह्मरुद्र BKSS_12.54c किं त्वं नीच विकत्थसे BKSS_20.222b किं त्व् आमन्त्र्य पितृस्थानौ BKSS_21.72a किं त्व् एकदाहम् अद्राक्षं BKSS_19.92a किं ध्यायति भवान् इति BKSS_12.48d किं न कर्षसि कन्दुकम् BKSS_2.85b किं न कुर्यां मनोमयीम् BKSS_15.149b किं न कुर्वन्ति पातकम् BKSS_18.246d किं न पश्यसि माम् इति BKSS_14.41d किंनरीकण्ठि मा रुदः BKSS_20.181b किं नस् तैः कथितैर् इति BKSS_22.45d किं नाम न परीक्षितम् BKSS_1.67d किं नास्ति भवताम् इति BKSS_23.86d किंनिमित्तम् अयं लोकः BKSS_22.185a किं निमित्तं त्रिपिष्टपात् BKSS_23.71d किं निमित्तं भवान् इति BKSS_18.224d किं पुनर् दर्शनेन ते BKSS_19.153d किं पुनर् न्याय्यम् ईदृशम् BKSS_21.71d किं पुनर् मन्त्रिणाम् इति BKSS_13.20d किं पुनर् यः सदाचारः BKSS_22.146c किं पुनर् व्यसनं महत् BKSS_13.6d किं पुनस् त्रयम् इत्य् उक्ते BKSS_10.33a किं पुनः कारणं गुरुः BKSS_5.116b किं पुनः पुरुषेश्वरम् BKSS_10.227d किं पुनः सौम्यम् ईदृशम् BKSS_16.16d किं पुरः प्रेर्यताम् इति BKSS_10.75d किं प्राणाः प्राणयन्तु किम् BKSS_6.5b किं फलं भवताम् इति BKSS_1.56d किं मयातः प्रयोजनम् BKSS_11.93d किं मया प्रेषितः कश्चिद् BKSS_15.24c किं मयाराधितेन वः BKSS_21.129b किंमयास् तण्डुलास् तात BKSS_5.215c किं महासागराधारैः BKSS_15.78c किं मा छुपसि दुर्भगाम् BKSS_10.65b किं मां इन्दसि नन्दिनि BKSS_20.57b किं मुधेवाकुलौ युवाम् BKSS_18.374d किं रोदिति भवान् इति BKSS_9.87d किं वक्ष्यामि पुरः प्रभोः BKSS_20.408d किं वाच्यं प्रतिवादिनः BKSS_22.207d किं वानेन विमर्देन BKSS_23.77a किं वाफलप्रलापेन BKSS_14.83a किं वा मगधवंशजा BKSS_20.11d किं वा मातेति सर्वथा BKSS_18.323b किं वा वचोभिर् बहुभिः BKSS_5.278c किं वा विचलिता मया BKSS_1.59d किं वा विलपितैर् इति BKSS_10.224d किं वा हरिशिखादयः BKSS_20.12b किं विपन्नं महात्मनाम् BKSS_18.182d किं वृत्तं किं नु वर्तते BKSS_18.287b किं वृत्तं भवतोर् इति BKSS_11.29d किं व्याहरसि माम् इति BKSS_21.151d किं शून्यं पक्कणं दृष्ट्वा BKSS_3.45a किं शोचसि न शोको ऽयम् BKSS_2.3c किं सोत्कण्ठाय रोचते BKSS_20.300d कीदृग् इत्य् अथ सो ऽब्रवीत् BKSS_16.92d कीदृग् इत्य् उच्यताम् इति BKSS_20.329d कीदृङ् नाम भविष्यति BKSS_17.40d कीदृशः स भविष्यति BKSS_23.76d कीदृशा वा विनोदेन BKSS_20.272c कीदृशी चिन्त्यमेखला BKSS_8.34b कीदृशी सा गुणैर् इति BKSS_5.204b कीदृशो ऽन्यो वराद् वरः BKSS_18.555d कीदृशो ऽप्य् अत्र चिन्तितः BKSS_22.64b कीनाशविरसाकृतिः BKSS_23.14b कीर्णगृहकरोदिभिः BKSS_4.65b कीर्तिकान्त्योर् इयं मध्ये BKSS_11.15a कीर्तिलङ्घितसागरः BKSS_4.51b कुक्कुरैः खरबुक्कितैः BKSS_20.93d कुक्षौ विदार्यमाणे च BKSS_5.53c कुङ्कुमस्थासकाङ्कितैः BKSS_8.13b कुङ्कुमं क्रेतुम् आयातः BKSS_16.51a कुङ्कुमालक्तकोज्ज्वलैः BKSS_20.82b कुङ्कुमालिप्तचत्वरम् BKSS_19.163d कुञ्चिताङ्गुलिपाणयः BKSS_22.265d कुटीपटलरोधिभिः BKSS_20.239b कुटीसंमार्जनादिभिः BKSS_18.551b कुटुम्बपालनालापस् BKSS_18.639c कुटुम्बभरदारुणम् BKSS_18.100d कुटुम्बम् अवसादितम् BKSS_20.393d कुटुम्बस्यास्य कः प्रभुः BKSS_21.122b कुटुम्बं चास्य संस्कृत्य BKSS_20.406c कुटुम्बं जीव्यताम् इति BKSS_18.241b कुटुम्बाचारचतुरा BKSS_4.38c कुटुम्बिनः पुत्रनाम्नि BKSS_4.44a कुटुम्बिपरिवारो ऽपि BKSS_8.2c कुट्टितं तत् तयोश् चर्म BKSS_18.505c कुट्टिताच् चर्मकञ्चुकात् BKSS_18.506b कुठारच्छेद्यतां नीतं BKSS_10.242c कुण्ठया गण्डमण्डानां BKSS_21.53c कुण्ठाः कार्येषु बुद्धयः BKSS_6.29d कुण्डलछद्मना ददौ BKSS_6.12d कुण्डलं रुचिरोज्ज्वलम् BKSS_5.70d कुण्डोदराहितम् इवाहवनीयम् अग्निम् BKSS_18.518d कुत एव निषेवितुम् BKSS_14.90d कुत एव पराजेतुम् BKSS_11.9c कुत एवान्यसायकैः BKSS_8.47d कुतश्चन गवेष्यताम् BKSS_23.83d कुतस् ते बालका- इति BKSS_4.131b कुतः सुमङ्गलाद् अन्यश् BKSS_19.167c कुतूहलतरङ्गितम् BKSS_13.39d कुतो ऽनालम्बनां दिवम् BKSS_5.282d कुतो ऽप्य् आगत्य सादरः BKSS_7.49b कुतो मदनमञ्जुकाम् BKSS_11.44d कुतो ऽस्य गुणगन्धो ऽपि BKSS_18.134a कुत्राप्य् अन्यत्र तिष्ठति BKSS_18.146d कुत्रेति स मया पुनः BKSS_18.150b कुन्दमालिकयास्थितम् BKSS_22.142b कुन्दशुभ्रपरीधाना BKSS_22.263a कुपितं मरुभूतिकम् BKSS_6.27b कुपितः स तम् अब्रवीत् BKSS_16.52b कुपितानां हि भर्तृभ्यः BKSS_12.37a कुपिता राजपुत्राय BKSS_19.198a कुपितो भर्त्सयित्वेदम् BKSS_6.27c कुब्जकेन सहाविशत् BKSS_22.151d कुमार प्रतिगम्यताम् BKSS_19.123d कुमारवटकं गतः BKSS_7.53b कुमारवटकाम् अगाम् BKSS_10.249b कुमारवटकाम् अहम् BKSS_7.22b कुमारवटकास्थेन BKSS_11.103a कुमारवटकां गतः BKSS_6.21d कुमारवटकेवेयं BKSS_8.39c कुमारसुकुमारिके BKSS_19.147b कुमारः ससुहृत् तव BKSS_8.36b कुमारागारम् आगमम् BKSS_10.158d कुमारादिचिकित्सकाः BKSS_5.85b कुमारावसथस्थाय BKSS_19.66c कुमार् इति ततः किंचिद् BKSS_10.120a कुमारी चिरम् अर्हति BKSS_17.178b कुमारीर् आ महोदधेः BKSS_10.182d कुमारो नलकूबरः BKSS_5.38b कुमारो मुच्यताम् इति BKSS_20.100d कुमार्यः परिणीयन्तां BKSS_17.163c कुम् उच्येथे जनैर् युवाम् BKSS_18.671d कुमुद्वत्या- इवेन्दुना BKSS_18.605d कुम्भकारकुटीगमात् BKSS_22.164d कुम्भाम्भःक्षालनामले BKSS_20.28b कुम्भोध्नीनां सहस्रं मे BKSS_15.113c कुरुते कर्म वर्धकिः BKSS_18.147b कुरु नागरकं तावत् BKSS_11.66c कुरुभ्यः पुष्करं तत्र BKSS_22.241a कुरु याहि गृहान् इति BKSS_18.427d कुरु विद्याधरं पतिं BKSS_14.95d कुर्यात् कः शूरसंनिधौ BKSS_4.7d कुर्वद्भिः शान्तिकर्माणि BKSS_2.67c कुर्वन् केलीं किलास्पृशत् BKSS_22.120d कुर्वन् को ऽपि प्रदक्षिणम् BKSS_10.71b कुर्वन् नरपतेर् आज्ञां BKSS_5.254c कुर्वन्न् आशावलोकनम् BKSS_24.2b कुर्वन् बटुकपाठनाम् BKSS_21.105b कुर्वाणः शल्यघट्टनम् BKSS_4.72b कुलक्रमागता- भृत्या- BKSS_10.40c कुलक्रमागतो वृद्धः BKSS_1.38c कुलजीवितकारणम् BKSS_4.66b कुलटाविटयोर् यथा BKSS_20.53d कुलत्थस्थूलपुलकम् BKSS_20.232c कुलपुत्रकवृत्तेन BKSS_18.97a कुलपुत्रः स तत्र स्म BKSS_20.37c कुलरूपाभिजात्यादि BKSS_5.204c कुलविद्याधनैर् यश् च BKSS_14.103c कुलविद्याम् अभाषत BKSS_15.94b कुलविद्यां सुतार्थिनौ BKSS_14.7b कुलविद्येति शिक्षिते BKSS_23.110d कुलशीलवयोरूपैर् BKSS_19.178a कुलस्त्रीत्वम् उपागताम् BKSS_13.2b कुलात् कुलम् अटन्तीदं BKSS_21.155c कुलालचक्रपात्री च BKSS_16.68a कुलालवरुडादयः BKSS_16.53b कुलिशकठोरकनिष्ठिकाप्रकोष्ठः BKSS_14.125b कुलीरझषकच्छपे BKSS_19.24b कुल्माषपिण्डिकां हृत्वा BKSS_18.154c कुवेरस्यापि किं नास्ति BKSS_15.115a कुवेरो नरवाहनः BKSS_6.7b कुवेरो नलकूबरम् BKSS_5.41b कुशलप्रेक्षकाकुलम् BKSS_11.3b कुशलं सानुदासाय BKSS_18.520c कुशली वेगवान् इति BKSS_14.82d कुशलेन चिकित्सितः BKSS_18.87d कुशलैर् अपरीक्षितान् BKSS_10.42d कुशलैः कुशलेनाशु BKSS_18.446c कुशलैः परिवर्त्यते BKSS_20.211d कुशाग्रीयधियो योषा- BKSS_22.303c कुष्ठी मांसं निषेवते BKSS_22.195d कुसुमप्रचयादिभिः BKSS_14.64b कुसुमस्थगितक्षिति BKSS_18.621b कुसुमानीति चिन्तयन् BKSS_12.70b कुसुमाभरणाम्बरैः BKSS_18.36b कुसुमैः कल्पयामि स्म BKSS_20.187c कूजता विमुखी कृता BKSS_20.52d कूजत्कुररसारसाम् BKSS_4.98b कूजन् प्रकाशयाम् आस BKSS_1.53c कूटवैद्यपरित्यागी BKSS_21.18c कूटस्थं तिष्ठताम् इति BKSS_3.111d कूटस्थान् अत्र पश्यसि BKSS_18.228b कूटिका साप्य् अदह्यत BKSS_4.92b कूपए एव त्रितं त्यक्त्वा BKSS_15.132c कूपकच्छपकल्पानाम् BKSS_9.9c कूपे कूपतरोस् तले BKSS_15.153b कूपे भ्रातरम् औज्झताम् BKSS_15.139d कूपे लोष्टुम् अपातयत् BKSS_15.128d कूर्ददुद्दामतर्णकाः BKSS_20.240d कूर्मसंकोचपिण्डितः BKSS_15.54b कृच्छ्राद् अक्षपयन् क्षपाम् BKSS_3.96d कृच्छ्राद् उक्तवती ह्रिया BKSS_5.185b कृच्छ्राम् आपदम् आपन्ना- BKSS_17.161c कृच्छ्रायासशतप्राप्यां BKSS_22.42c कृच्छ्राल् लब्धान्तराः पथि BKSS_8.25b कृत एव तु गौर्या मे BKSS_4.9a कृतकर्पाससंग्रहः BKSS_18.403d कृतकामुकडम्बरः BKSS_19.143b कृतकृत्रिमरोषस् तु BKSS_1.72a कृतक्रोधस्मितो भार्याम् BKSS_5.243a कृतक्षौरादिकर्मा तु BKSS_18.357a कृतघ्न त्वम् अपीदानीम् BKSS_20.56c कृतघ्ने ऽपि स ते सखा BKSS_20.366b कृतजोत्कारम् अन्यो ऽन्यं BKSS_2.29c कृतनिग्रहयोर् वाचं BKSS_20.53c कृतपुण्या मृता स्वर्गं BKSS_4.101a कृतपूर्वाह्णिकक्रमम् BKSS_17.44b कृतप्रादोषिकाशनः BKSS_17.26b कृतब्रह्मास्त्रमोक्षेण BKSS_20.428c कृतम् अप्य् अकृतं तत् तद् BKSS_22.131c कृतवन्तश् चिकित्सितम् BKSS_22.116d कृतव्ठछापभाजनम् BKSS_5.310d कृतवान् अचलाचलाम् BKSS_14.29d कृतवान् गुरुशासनात् BKSS_22.253b कृतवान् मरुभूतिकम् BKSS_7.26d कृतस् तादृङ् महोत्सवः BKSS_22.114b कृतस् तोषयता कान्ताम् BKSS_10.262c कृतहत्यास् तु दुःक्षयाः BKSS_20.389d कृतहंसद्विजातीर्यैः BKSS_20.267c कृतं कर्म द्विजन्मना BKSS_22.215d कृतं कर्मेदम् एतया BKSS_20.87d कृतं गन्धर्वदत्तया BKSS_17.6d कृतं चातिप्रसङ्गेन BKSS_18.332a कृतं तथैव च मया BKSS_11.71c कृतं वर्णनया तस्या- BKSS_1.4a कृतं व्योमचरैर् इति BKSS_5.325d कृतं साहसम् इत्य् अहम् BKSS_20.84b कृतः काले प्रयोगो हि BKSS_5.9c कृतः स्वामी पराङ्मुखः BKSS_11.45b कृताकर्तव्यकर्मणा BKSS_22.205b कृताञ्जलिपुतैर् अहम् BKSS_18.126b कृताञ्जलिर् अथोवाच BKSS_16.41a कृतातिथ्यो ददर्श माम् BKSS_4.117d कृतानुकरणैः साक्षाद् BKSS_11.46c कृतान्नप्राशनादयः BKSS_6.14b कृताभिवादो गुरुणा BKSS_5.143a कृताभिषेकादिविधिः BKSS_5.81c कृतार्घादिसपर्यश् च BKSS_5.215a कृतार्घादिसपर्यश् च BKSS_22.297a कृतार्थाव् एकतद्वितौ BKSS_15.132b कृतार्था सुकुमारिका BKSS_19.114b कृतार्थीकृतम् एतया BKSS_21.168d कृतासुकरसत्कारः BKSS_20.290c कृतास्त्रो मन्दकौतुकः BKSS_7.73b कृताः स्नापितपायिताः BKSS_15.131d कृतैवमादिकाकारः BKSS_15.144c कृतोग्रसेनरूपेण BKSS_5.184a कृतोपकारस् त्वां द्रष्टुं BKSS_9.73a कृत्तः शस्त्रेण संधानाद् BKSS_20.61c कृत्तिकागर्भसंभूतो BKSS_5.15c कृत्रिमस् तु वरः प्रातस् BKSS_22.140a कृत्रिमैर् एव नामभिः BKSS_22.38b कृत्वा दारपरिग्रहम् BKSS_15.110b कृत्वा देवप्रणामं च BKSS_16.66c कृत्वापि तु महत् पापं BKSS_22.211a कृत्वा राजकुले कर्म BKSS_5.207a कृत्वा विगतबन्धनम् BKSS_2.72b कृत्वा हसितम् उल्बणम् BKSS_9.11b कृत्स्नां द्रष्टुं महीम् इति BKSS_5.190d कृपणार्थनिरर्थकम् BKSS_23.45d कृपालुर् इव तत्त्ववित् BKSS_20.261b कृशाव् ऋस्.इकुमारकौ BKSS_5.98b कृशो ऽपि बलवान् इति BKSS_23.24d कृष्टपच्यम् अहं द्विषन् BKSS_18.532d कृष्टैर् आकृष्टदृष्टिश् च BKSS_20.268c कृष्णकल्माषपल्लवाः BKSS_18.511d कृष्णपक्षक्षपाकाली BKSS_18.207a कृष्णाङ्गश्यामतुङ्गाङ्गस् BKSS_20.141a कृष्णाजिनाम्बरधरः कृतकेशनाशः BKSS_2.93a कृष्णाम् इव धनंजयः BKSS_20.342d कृष्यमाणस् तया चाहं BKSS_18.67a केचित् तत्रारुदन्न् अपि BKSS_18.119d केन केनात्र भोक्तव्यम् BKSS_22.94c केनचित् परिभूयते BKSS_12.33d केनचिल् लोहशङ्कवः BKSS_9.62b केन नाम प्रकारेण BKSS_16.71a केन नाम मृतो भवेत् BKSS_20.74d केन नामाल्पमूल्येन BKSS_18.387c केन पापान् न शोच्यताम् BKSS_20.225d केन भागीरथी दृष्टा BKSS_18.604c केन वन्यः करी वारीम् BKSS_21.112c केनान्येन यथा मया BKSS_1.58d केनापि निहितो निधिः BKSS_22.225d केनापि विशिखास्व् इति BKSS_20.39d केनाप्य् अपश्यम् आत्मानं BKSS_15.70c केनाप्य् आकाशम् आश्रयत् BKSS_5.97d केनासि विकृता कृता BKSS_4.127b केनोत्तिष्ठेयम् इत्य् अहम् BKSS_15.150b केनोपायेन साधयेत् BKSS_18.48d केभ्यश्चित् कुपितः शापान् BKSS_12.64a केभ्यश्चिद् वितरन् करान् BKSS_12.64b केयम् आहूयतीत्य् एतद् BKSS_10.87a केयं कस्य कुतो वेति BKSS_3.23c केयं केलिर् अनार्येति BKSS_22.122c केयं भवति ते वृद्धा BKSS_21.122c केलिकोलाहलाकुलम् BKSS_15.18d केलिशीलतया शिशोः BKSS_6.23b केशदूषिततन्त्रीका BKSS_17.142c केशधूपाधिवासितैः BKSS_9.29b केशान् काषायचीवरा BKSS_21.170b केषुचिद् दिवसेष्व् अहम् BKSS_7.34b केसरी धरणीचरः BKSS_20.223d कैलासए इव शुभाग्रं BKSS_18.321c कोकिलासुभगालापाः BKSS_17.52c को जानाति मनुष्याणां BKSS_17.97c कोटिमूल्यं भवेद् इति BKSS_18.377b कोटिर् अस्य समं मूल्यं BKSS_18.375a कोटिर् युष्मादृशाम् इति BKSS_22.270d कोटिर् वसति वः पुरे BKSS_11.54b कोटिः किम् इति नानीता- BKSS_11.54c कोथशोषादिदोषं तु BKSS_18.445a को न दह्येत वह्निना BKSS_4.5d को नाम मानुषमुखः BKSS_10.18c को नु मा नयतीत्य् आसं BKSS_15.71c को ऽन्यः क्लीबतमस् ततः BKSS_21.33d कोपयित्वा प्रभून् इति BKSS_10.248d कोपयेः कोपनान् इति BKSS_6.22d कोपिता वा भवेद् भर्त्रा BKSS_12.4c को ब्रूयान् मूषिकाद् ऋते BKSS_20.405d कोमलानिललासिता BKSS_19.34d कोमलानिलविक्षिप्त BKSS_5.73a कोमलापाण्डुपांसुभिः BKSS_20.268b कोमलामलवालुके BKSS_9.100d कोमलास्तरणास्तृतम् BKSS_17.27b कोमलेव मृणालिनी BKSS_24.6b को मे दास्यति मोदकान् BKSS_14.26b को यक्षीकामुकं शक्तो BKSS_17.13c को ऽयं का वा त्वम् इत्य् अथ BKSS_18.542b को ऽयं जनपदस् त्वया BKSS_16.25b को ऽयं जनपदः स्यात् का BKSS_16.36a को ऽयं व्याख्यायते ग्रन्थ BKSS_22.192c कोलाहलम् इव क्षणम् BKSS_23.26d को ऽवमन्येत भेषजम् BKSS_23.119d को वा तवेदम् आकारम् BKSS_13.31c को वा दृष्ट्वा नरान् नरः BKSS_18.396d कोविदस्य पुरस् तव BKSS_18.127b को ऽसौ व्याक्रियताम् इति BKSS_2.50d को ऽस्य भारो भवेद् इति BKSS_9.25d को हि नन्दनसंचारि BKSS_10.176a को हि नाम कलाशाली BKSS_18.281c को हि मानुषदुर्बोधम् BKSS_18.379c को हि युष्मद्विधसुहृद् BKSS_2.25a को हि विद्याधरैर् बद्धम् BKSS_9.103a को हि वेदजडं मुक्त्वा BKSS_17.94a कौमारः सुभागो भर्ता BKSS_1.22a कौलटेयः क्षिपत्य् अयम् BKSS_23.57b कौलीनम् इदम् आवाभ्यां BKSS_1.43c कौलीनस्य विगर्हितम् BKSS_1.48b कौलीनहेतुश्रुतये BKSS_1.35c कौवेरीं प्रस्थिता- दिशम् BKSS_15.114d कौवेर्याः पवनाहृतः BKSS_19.104b कौशाम्बी हृदयं भुवः BKSS_4.14b कौशाम्बीं गम्यताम् इति BKSS_5.152d कौशाम्ब्याम् अवरूढवान् BKSS_5.296d कौशाम्ब्यां प्रथितं भुवि BKSS_5.324d कौशिकस्य मुनेः सुतः BKSS_9.78b क्रतुभिश् चेज्यताम् इति BKSS_15.110d क्रन्दताम् अथ पौराणां BKSS_3.77a क्रन्दत्परिजना कृच्छ्रात् BKSS_18.108c क्रन्दन्ती पद्मदेविका BKSS_10.165d क्रन्दन्ती पद्मदेविका BKSS_12.5b क्रन्दन्ती परिमृज्याश्रुम् BKSS_3.44c क्रन्दितह्रादपूरिताः BKSS_20.295b क्रन्दितेन विजृम्भितम् BKSS_22.105d क्रमते दिव्यगोचरे BKSS_12.35b क्रमाच् चित्रकरादिभिः BKSS_18.129b क्रमेण कुशले तया BKSS_10.121b क्रमेणैव प्रयुञ्जते BKSS_10.228d क्रमेणोन्मील्य नयने BKSS_10.210a क्रयविक्रयकामाभ्याम् BKSS_18.380a क्रान्तपूर्वां महीम् इमाम् BKSS_5.280d क्रान्तात् सौदामनीलता BKSS_18.537d क्रामन्तं गगनं वेगात् BKSS_17.113c क्रियतां च वचो मम BKSS_15.123b क्रियतां तद् ब्रवीमि यत् BKSS_18.15d क्रियन्तां तानि चेतसि BKSS_18.574d क्रियन्तां तुरगा- इति BKSS_10.41d क्रियमाणक्षुरक्रियान् BKSS_18.356b क्रियमाणा विरुध्यते BKSS_17.173d क्रियाकौशलम् ईदृशम् BKSS_20.208d क्रियासु व्यक्तशक्तिभिः BKSS_21.85b क्रियास्य क्रियताम् इति BKSS_7.42d क्रियाः कुर्वन् नयामि स्म BKSS_8.28c क्रीडतास्मद्विधैर् एष BKSS_11.58c क्रीडति स्म सकन्दुकः BKSS_6.17d क्रीडन्तः सुखम् आस्महि BKSS_15.67d क्रीडन्ति तेन देवेन BKSS_16.11c क्रीडन्मकरकुम्भीर BKSS_19.24a क्रीडया प्रमथो यथा BKSS_18.541d क्रीडाकमलिनीं यान्ति BKSS_22.40c क्रीडापुष्करिणीं पितुः BKSS_5.156b क्रीडामः संततं वयम् BKSS_5.135b क्रीडा यैषातिहर्षजा BKSS_12.67b क्रीडाशकटिकां कर्षन्न् BKSS_5.39c क्रीडाशीलो वसन्तकः BKSS_5.191b क्रीडास्थानम् उपागतम् BKSS_20.2d क्रीडास्थानानि पश्यन्तः BKSS_8.21a क्रीडास्नानाशनादिकः BKSS_8.28b क्रीडितुं मद्विधैर् इति BKSS_16.29d क्रीडिष्यामश् च कान्तासु BKSS_7.79c क्रीडेयं सह युष्माभिर् BKSS_19.24c क्रीणतो मणिहेमादि BKSS_18.586a क्रीताभ्यां प्रीणितस् तथा BKSS_18.8b क्रीतो यवाढकेन त्वम् BKSS_4.111c क्रीतो यवाढकेनासि BKSS_4.125c क्रीयताम् इति वादिनम् BKSS_20.95d क्रुद्धदौवारिकाक्रान्त BKSS_11.32a क्रुद्धया मुग्धया वापि BKSS_17.55c क्रुद्धा- नागरका- मिथः BKSS_17.49b क्रुद्धेन मरुभूतिकः BKSS_11.95b क्रुद्धेनाहं यथा तथा BKSS_3.118b क्रुद्धेभ्यः क्रुध्यतस् तथा BKSS_19.19b क्रुद्धो हरिशिखो ऽब्रवीत् BKSS_13.25d क्रुध्यन्न् इव विहाय सः BKSS_7.50b क्रूरताजितराक्षसः BKSS_22.269b क्रूराशीविषयोषेव BKSS_18.362c क्रेतुर् निष्क्रेतुम् अर्हसि BKSS_18.602d क्रेतृविक्रायकेच्छया BKSS_18.375d क्रोधजिह्माक्षम् आननम् BKSS_14.99d क्रोधज्वालाकदम्बकः BKSS_3.54b क्रोधबाधितबोधत्वाद् BKSS_1.44a क्रोधविस्फुरिताधरः BKSS_5.310b क्रोधाद् अन्यो महाबलः BKSS_19.17b क्रोधाद् उन्मूलितालानो BKSS_2.36c क्रोधानलम् अविच्छिन्नैः BKSS_15.86c क्रोधान् मानसवेगेन BKSS_15.38c क्रोधापहतधैर्यत्वाद् BKSS_20.221a क्रोधारुणितचक्षुषा BKSS_19.7b क्रोशन्तीषु प्रजासु च BKSS_14.19b क्लीबसत्त्वः स जीव्यते BKSS_18.242d क्लेदुर् इत्य् उच्यते चन्द्रो BKSS_22.81c क्व कथं वेति चोदिताः BKSS_19.129b क्व कुटुम्बपरिग्रहः BKSS_18.101b क्व कृपा कृपणोचिता BKSS_18.476d क्व कृपाणोचितः कालः BKSS_18.476c क्व गच्छति गतैर् इति BKSS_24.8d क्व गतः स्यां पलायितः BKSS_18.268b क्व गतो ऽभूद् भवान् इति BKSS_19.136d क्व गान्धारः क्व मानुषाः BKSS_17.117b क्व च कस्यापि पान्थस्य BKSS_16.44c क्व च तद्दन्तलम्बनम् BKSS_3.30b क्व च प्रियगुणा यक्षी BKSS_17.95c क्व चम्पा क्व दरिद्रता BKSS_18.644b क्व चासदृशम् एतत् ते BKSS_20.348c क्वचिच् चम्पकषण्डेषु BKSS_18.347c क्वचित् कश्चित् त्वया दृष्टः BKSS_18.358a क्वचित् केसरिशार्दूल BKSS_19.101a क्वचित् तुङ्गतरौ वने BKSS_9.59d क्वचित् पुरुषम् उत्खड्गम् BKSS_20.95a क्वचिद् उत्कूलकालिन्दी BKSS_20.267a क्वचिद् उत्पततस् तुङ्गान् BKSS_19.103a क्वचिद् उत्सृष्टलाङ्गलान् BKSS_16.47b क्वचिद् उद्दामगोवर्गं BKSS_16.48a क्वचिद् गर्भितशालीनि BKSS_20.266a क्वचिद् वसन्तरागं च BKSS_18.39a क्वचिद् विश्रम्यताम् इति BKSS_9.46d क्वचिद् व्यापार्यताम् इति BKSS_18.63d क्व चेदं घृतपायसम् BKSS_16.70d क्वणद्घोषवतीपाणिर् BKSS_5.151c क्वथपानावतर्पितः BKSS_22.118b क्व देवी क्व दरिद्रता BKSS_18.604b क्व देवीत्य् उक्तयाख्यातम् BKSS_4.63a क्व धर्मसंहिता क्वेदम् BKSS_22.195a क्व धर्मः क्व यशःसुखे BKSS_22.238d क्व नागरकसेनानीर् BKSS_16.44a क्व नु यातो भवेद् इति BKSS_18.80d क्व पुष्करमधु क्वात्र BKSS_18.86a क्व यक्षीकामिकः क्वायं BKSS_17.56c क्व यासि जाल्म लब्धो ऽसि BKSS_15.21c क्व वेशवनितासक्तिः BKSS_18.101a क्व संघमर्दनो व्यालः BKSS_3.30a क्व साधुः सानुदासो ऽयं BKSS_18.181c क्वात्र यक्षः क्व चाज्जुका BKSS_14.118d क्वापि नीतम् असूयया BKSS_19.5b क्वापि प्रियतमा गता BKSS_18.623d क्वापि मां नेतुम् इच्छन्तं BKSS_20.31c क्वापीतं पुरुषायुषम् BKSS_21.141d क्वासौ कथय ताम् इति BKSS_10.25d क्वासौ क्वासौ खलः सर्प BKSS_14.67a क्वासौ क्वासौ विश्वभद्र BKSS_5.212a क्वासौ नलिनिका का वा BKSS_19.61a क्वासौ संप्रति गोमुखः BKSS_11.92b क्वेयम् एतादृशी दशा BKSS_18.181d क्षणदायाः परिक्षये BKSS_2.43b क्षणदां च सजागरा BKSS_10.196b क्षणम् अधीयतां मनः BKSS_10.181d क्षणम् आनमिताननः BKSS_10.44b क्षणम् आयासितो मया BKSS_11.52b क्षणम् आलोक्य विस्मिता BKSS_10.155b क्षणम् आस्थीयताम् इति BKSS_5.278d क्षणम् उत्तारकारणम् BKSS_15.133d क्षणम् एकम् इहास्यताम् BKSS_20.184b क्षणम् एतद् अचिन्तयत् BKSS_21.117b क्षणम् एतद् उदीक्ष्यताम् BKSS_22.292b क्षणरागा- हि मानुषाः BKSS_5.252d क्षणं चान्तःपुरे स्थित्वा BKSS_20.314a क्षणं तौ गमितश्रमौ BKSS_18.660b क्षणं बालचिकित्सितम् BKSS_20.71b क्षणं युष्मान् अहं पुनः BKSS_10.160b क्षणं विश्रम्य तत्राहं BKSS_18.256a क्षणाच् च श्वगृहीतस्य BKSS_21.87a क्षणाद् दीनतया कृतम् BKSS_17.86b क्षणाद् वेगवतीनां च BKSS_15.103c क्षणेन च परावृत्य BKSS_16.39a क्षणेन ददृशे कच्छः BKSS_20.382c क्षणेन नगरीम् इमाम् BKSS_5.154d क्षणेनान्तर्हितो ऽभवत् BKSS_12.20d क्षणेनारण्यम् अत्यजम् BKSS_16.6d क्षते क्षारावदेकेन BKSS_1.56c क्षत्रजातेस् तपोवनात् BKSS_5.111b क्षत्रियस्य न शोभते BKSS_15.73b क्षत्रियस्य विरुध्यते BKSS_15.149d क्षपयामि शरीरकम् BKSS_20.345d क्षपायां क्षपितस् तया BKSS_5.187d क्षपां क्षपितवान् इति BKSS_15.59d क्षमतां भगवान् इति BKSS_12.42d क्षमयित्वा च विपुलैः BKSS_2.72c क्षमादिगुणशालिने BKSS_21.125b क्षमावान् अपि शीलतः BKSS_20.278b क्षमासंरक्षणक्षमा BKSS_20.298b क्षयक्षीणान् मृताकृतीन् BKSS_18.151d क्षये कषायकटुकम् BKSS_13.9c क्षिप्तकालं च सीदति BKSS_14.111b क्षिप्तकुङ्कुमगौरता BKSS_19.35d क्षिप्तपाणिर् अचोदयत् BKSS_8.10d क्षिप्तशारदिकातपाः BKSS_20.264b क्षिप्तं मम पुरःसराः BKSS_18.600b क्षिप्ताङ्गिरसबुद्धयः BKSS_7.2b क्षिप्ता मयि मनुष्येषु BKSS_3.52c क्षिप्ताम्भःपद्मिनीच्छायां BKSS_18.36c क्षिप्त्वा सक्षणदं दिनम् BKSS_18.606b क्षिप्त्वा हरिशिखादिकान् BKSS_10.258d क्षिप्रम् आवसथं कृत्वा BKSS_5.104a क्षीणदोषगुणा साध्वी BKSS_14.85c क्षीणमांसकम् अद्राक्षं BKSS_20.70c क्षीणा क्षणवद् आवयोः BKSS_11.75d क्षीणा त्यक्ष्यामि जीवितम् BKSS_4.100d क्षीणां ताम्रशिखः क्षपाम् BKSS_1.53d क्षुण्णधीर् इव भाषते BKSS_17.174d क्षुण्णशत्रुर् मतङ्गजः BKSS_20.108b क्षुद्रकान् धिग् असून् इति BKSS_18.603d क्षुद्राणाम् अपि केनचित् BKSS_3.1b क्षुधितत्वाद् अभक्षयत् BKSS_18.154d क्षुभितानाम् इवाश्रौषीत् BKSS_3.8c क्षुभिताम्भोधिकल्लोल BKSS_23.26c क्षुरप्रक्षुरितज्याकः BKSS_18.437c क्षेत्रं दानस्य पूजितम् BKSS_18.114b क्षोणीं शूर इवागमत् BKSS_18.437d क्षोदस् तत्र यतः स्थितः BKSS_23.51d क्षोभयन्ति महीम् इति BKSS_10.48d कॣप्तनानाविधाक्रीडं BKSS_8.27c कॣप्तः पल्लवसंस्तरः BKSS_9.39d खगामी च यतः शरः BKSS_5.62b खट्वाघटनविज्ञानम् BKSS_5.252a खट्वाङ्गादिकम् आदाय BKSS_22.167a खट्वारूढो न भविता BKSS_1.80c खट्वारूढो भवेन् ननु BKSS_1.76d खड्गचर्मधरो रक्षेद् BKSS_7.26a खड्गिशम्बरतस्कराः BKSS_20.358b खण्डचर्मेति मे नाम BKSS_18.203c खण्डतण्डुलसिन्दूर BKSS_18.454c खण्डमांसप्रकाराद्यं BKSS_16.78a खण्डयत्या महाव्रतम् BKSS_19.18b खण्डौष्ठी शीर्णतालुका BKSS_18.162b खद्योतनिकरद्युतिम् BKSS_5.64b खद्योतप्रभया जिता BKSS_11.16d खन्येताम् इत्य् अचोदयत् BKSS_2.60d खम् अगच्छन्न् इवागच्छं BKSS_20.133c खलया किल यक्ष्यायम् BKSS_17.54a खलसंदिग्धनिर्णयः BKSS_23.44b खलानां त्वादृशाम् इति BKSS_22.294d खलीकृतैः किम् अस्माभिर् BKSS_1.22c खस्तः शंकरम् अस्मरम् BKSS_18.504d खं पश्यन्तम् अपश्यंस् तम् BKSS_19.154c खं पश्यन्तः समन्ततः BKSS_20.301b खातपातव्यथाजात BKSS_1.14a खातशालपरिक्षिप्तं BKSS_5.104c खादन्ति च पिबन्ति च BKSS_18.16d खादितव्यम् अनेकधा BKSS_18.189b खिद्यमानेन यापिता BKSS_1.21b खिन्नश् चिरम् उदीक्षते BKSS_23.116d खिन्नौ स्थः पुत्रकौ चिरम् BKSS_18.578b खेचरश् च भविष्यति BKSS_5.62d खेदविस्मरणाद् इति BKSS_21.11d खेदं मा मनसो गमः BKSS_20.103d खेदं विनयताम् इति BKSS_10.138d खेदेनेति निवारिता BKSS_5.12d खेदोच्छेदाय तच् चम्पां BKSS_18.578c खे संग्रामयमाणायाः BKSS_15.155a ख्यापनीयं कलाविदा BKSS_23.45b ख्यापितं धीरचित्तत्वम् BKSS_7.69c ख्यापितं यावद् आचेरो BKSS_18.657c गगनागमनश्रमम् BKSS_5.155d गगनागमनाच् च मे BKSS_12.81b गङ्गदत्तगृहद्वारम् BKSS_18.229c गङ्गदत्तम् अथावदम् BKSS_18.239b गङ्गदत्तस् तु पान्थेभ्यः BKSS_18.404a गङ्गदत्तस्य तद् गृहम् BKSS_18.228d गङ्गदत्तस्य मन्दिरम् BKSS_18.227d गङ्गदत्तः स्वयं च माम् BKSS_18.423b गङ्गदत्ता च तैर् एव BKSS_18.641a गङ्गदत्तानिवेशनम् BKSS_18.533d गङ्गदत्तान्यथा कुतः BKSS_18.71b गङ्गदत्तापि परुषा BKSS_18.122a गङ्गदत्ताभिधानस्य BKSS_18.360a गङ्गदत्ताम् अथावोचम् BKSS_18.83a गङ्गदत्ता मया दृष्टा BKSS_18.619c गङ्गदत्तार्थिता- यूयं BKSS_18.410a गङ्गदत्तावलम्बितः BKSS_18.79b गङ्गदत्तां गमिष्यति BKSS_18.113b गङ्गदत्तां समातृकाम् BKSS_18.106b गङ्गदत्तेन तन् मह्यं BKSS_18.657a गङ्गदत्तो गुणान् यस्य BKSS_18.401c गङ्गदत्तो ऽपि तद्वार्त्ताम् BKSS_18.412c गङ्गद्दत्तम् अमूर्छयत् BKSS_18.362d गङ्गाकूलं त्रिभिर् वारैः BKSS_20.394c गङ्गातटम् उपागच्छत् BKSS_21.94c गङ्गाताण्डवहेतवः BKSS_20.369d गङ्गाद्वारं ततः कुरून् BKSS_22.240d गङ्गाभरणम् आख्यातां BKSS_21.21c गङ्गाम्भसि निमज्जय BKSS_3.124d गङ्गाम्भःकलशैर् इव BKSS_17.83d गङ्गाया- हिमवान् इव BKSS_18.237d गङ्गायां गङ्गदत्तेन BKSS_18.232c गङ्गारोधसि नारदम् BKSS_3.50b गङ्गारोधः परागमत् BKSS_20.378d गङ्गासागरम् आगमत् BKSS_21.143b गङ्गे गङ्गे महीति च BKSS_20.231b गङ्गौघस्येव पततस् BKSS_18.231a गच्छ गच्छेति भूपलः BKSS_8.10c गच्छतापि स्थिरेणेव BKSS_20.133a गच्छतो मातुलालयम् BKSS_18.662b गच्छत्सु दिवसेष्व् एवम् BKSS_6.17a गच्छत्सु दिवसेष्व् एवं BKSS_5.110a गच्छन्तम् इव निर्व्याजम् BKSS_19.51c गच्छन्त्याः पथि पांसवः BKSS_19.46b गच्छन् दिनकरोदये BKSS_16.7d गच्छन्न् अन्यत्र शुश्राव BKSS_1.28c गच्छन् पुरुषम् अद्राक्षं BKSS_20.269c गच्छ प्रवेशयेत्य् उक्त्वा BKSS_19.68a गच्छ विश्रम्य तातेति BKSS_19.169a गच्छ सागरदत्तस्य BKSS_18.326a गच्छामः प्रतिबुध्य च BKSS_12.9b गच्छामि दिशम् उत्तराम् BKSS_5.117d गच्छामि शनकैर् इति BKSS_17.47d गच्छामि स्म विमानानि BKSS_20.137c गच्छामि स्वगृहान् प्रति BKSS_5.266b गच्छामीति प्रतिश्रुते BKSS_5.125b गच्छामो नावतीर्यैव BKSS_5.169c गच्छामो मलयाचलम् BKSS_14.31d गच्छेत् तां नलिनीम् इति BKSS_5.135d गच्छेद् विरसताम् इति BKSS_18.54d गच्छेयं निरयं ततः BKSS_18.204d गच्छेयुः पोतवाहकाः BKSS_19.125b गजराजम् अथो राजा BKSS_1.11a गणमुख्यास् तु यास् तासाम् BKSS_10.190a गणयेन् मन्दधीर् गिरा BKSS_20.65d गणानां पार्वतीभर्तुर् BKSS_5.24a गणामरगणानुगम् BKSS_20.228d गणिकागणम् आकृष्ट BKSS_8.5c गणिकाडाकिनीभिश् च BKSS_22.238a गणिकानाम् इवाकरः BKSS_22.245d गणिकानां विनिर्गतम् BKSS_17.68b गणिकाभिस् त्व् अहं ताभिर् BKSS_10.90a गणिकामातुर् आदेशम् BKSS_18.116c गणिकायाः सभाजनम् BKSS_18.105d गणिकाशब्ददोषस् तु BKSS_11.86c गणिका स्याद् इयं न हि BKSS_13.44d गणे गणे च प्रमुखां BKSS_10.186a गणैर् अगणितैर् युतम् BKSS_5.24b गत एव सदक्षिणः BKSS_17.25d गत एवास्मि तद्गृहम् BKSS_18.107d गतप्राणो जिघांसति BKSS_20.69b गतम् अस्वस्थताम् इति BKSS_13.11d गतम् उत्पलहस्तकम् BKSS_3.60b गतवान् भवदन्तिकम् BKSS_23.78b गतशोकम् अवेक्ष्य माम् BKSS_18.119b गतश् च काननद्वीपं BKSS_19.182a गतश् च दृष्टवांस् तत्र BKSS_4.49a गतसंशयदुःखत्वात् BKSS_23.117c गतस् तत् कुटिकाङ्गणम् BKSS_18.157b गतस् तत्रैव च गतः BKSS_4.23c गतं कूटस्थनित्यताम् BKSS_22.83d गतं तद् राज्यनाटकम् BKSS_14.58d गतः पोतेन सागरम् BKSS_18.360d गता प्रति हिमाचलम् BKSS_14.39d गतायां वन्दितुं गुरून् BKSS_18.2b गता राजावरोधनम् BKSS_20.311d गता वेगवतीं द्रष्टुम् BKSS_14.38c गताः पितृगृहाणि ते BKSS_15.50d गतिं माहेश्वरीम् अगात् BKSS_18.448d गते छात्त्रः स नागतः BKSS_21.74b गते तु नातिसंक्षिप्ते BKSS_15.35a गते बहुतिथे काले BKSS_5.142c गते स्वविवधं प्रति BKSS_21.83b गतैव सह तैर् असौ BKSS_20.160b गतैव सुकुमारिका BKSS_19.191d गतो भूतस्य वश्यताम् BKSS_11.74d गत्वा गत्वा महीपतिम् BKSS_11.106d गत्वा च काञ्चनद्वीपम् BKSS_22.8a गत्वा च त्वरयापश्यं BKSS_20.232a गत्वा च ब्राह्मणीगृहम् BKSS_22.212b गत्वा च स्तोकम् अध्वानं BKSS_15.137a गत्वा चागच्छ दोलेव BKSS_14.114a गत्वा ततस् तद् उद्यानं BKSS_18.79a गत्वा तपन्तकस् तस्य BKSS_7.37c गत्वा तेन सहापश्यं BKSS_20.236a गत्वा दृष्ट्वा च गोमुखः BKSS_9.32b गत्वा ध्यानपरास्थानं BKSS_19.135c गत्वा नरेन्द्रम् अद्राक्षं BKSS_18.607c गत्वा पक्कणमध्यस्थं BKSS_3.32c गत्वा पद्मावतीगृहम् BKSS_4.62b गत्वा पश्य सुहृद्गोष्ठीं BKSS_18.77c गत्वापश्याम निम्नगाम् BKSS_18.439b गत्वा पुक्वसको गृहान् BKSS_5.206b गत्वा प्रमदकाननम् BKSS_10.171b गत्वा भोगवतीं त्वया BKSS_5.139b गत्वा भ्रातरम् अब्रवीत् BKSS_14.40b गत्वा राजकुलं तस्माद् BKSS_11.104c गत्वार्यदुहितुर् गृहम् BKSS_10.164b गत्वार्यदुहितुर् मूलम् BKSS_10.160c गत्वा विकचिकः सभाम् BKSS_20.194b गत्वा वीणाम् अवादयत् BKSS_17.109d गत्वा षोडशविंशानि BKSS_21.25a गत्वासितगिरिं लघु BKSS_3.79b गत्वा सिप्रासरित्तटम् BKSS_22.262b गन्तव्यम् अनुजीविना BKSS_5.231b गन्तव्यं तव निर्व्यथम् BKSS_7.24d गन्तारः शनकैर् इति BKSS_11.81d गन्तुम् आकाशवर्त्मना BKSS_14.33b गन्त्री ते द्रव्यसंहतिः BKSS_18.237b गन्धमातङ्गधीरतम् BKSS_19.32b गन्धमाल्यविवादिना BKSS_19.70b गन्धमाल्यविसंवादी BKSS_19.186a गन्धमाल्यानुवादिनम् BKSS_19.187b गन्धराजश् च यो ऽस्माकं BKSS_19.140a गन्धर्वगणसेवितः BKSS_17.113b गन्धर्वदत्तया चासौ BKSS_19.4a गन्धर्वदत्तया यस् ते BKSS_18.572a गन्धर्वदत्तया सार्धं BKSS_18.1a गन्धर्वदत्ताम् अवदं BKSS_17.147c गन्धर्वदत्ताम् इव ताम् BKSS_17.144c गन्धर्वदत्तावचनात् प्रियत्वं BKSS_19.204a गन्धर्वनगरं माया BKSS_18.588c गन्धर्वनगराकारं BKSS_3.42c गन्धर्वस् तेषु वीणया BKSS_18.576b गन्धर्वाधिपतेः सुता BKSS_18.546d गन्धर्वान् संनिपातयेत् BKSS_18.575b गन्धशास्त्रप्रियो ऽधिकम् BKSS_19.64b गन्धशास्त्रफलं सारं BKSS_19.138c गन्धशास्त्रविशारदैः BKSS_10.96b गन्धशास्त्रव्यसनिनो BKSS_19.184a गन्धहस्तिजिघांसया BKSS_19.5d गन्धेन पुष्करमधु BKSS_18.72a गन्धो ऽस्माभिर् अमानुषः BKSS_12.8d गमनं कुन्दमालिका BKSS_22.257d गमनं चात्मनः श्रेयस् BKSS_22.156c गमयन् गमनश्रमम् BKSS_18.347d गमयन् दिवसान् एवम् BKSS_3.43a गमयाम् आसतुर् दिनम् BKSS_22.15d गमयामि तृषाम् इति BKSS_5.185d गमयित्वा गतश्रमः BKSS_20.235b गमयित्वा घनागमम् BKSS_22.241b गमयिष्यामि पृष्ठतः BKSS_15.92d गमयेद् दिवसान् इति BKSS_20.272d गमयेर् दिवसान् इति BKSS_18.171d गमितं च पवित्रताम् BKSS_10.103d गमितः कृष्णसर्पताम् BKSS_21.126d गमितः क्वापि वैरिणा BKSS_18.688d गमितः प्रेष्यतां येन BKSS_16.64c गमिताङ्गश्रमाय मे BKSS_18.194b गमिता- भस्मकूटताम् BKSS_18.389d गमिता मातुर् अन्तिकम् BKSS_14.81d गमिते मानितप्रियः BKSS_20.29b गमिष्यत्य् अचिराद् एव BKSS_13.12c गमिष्यन्तं महोदधिम् BKSS_18.245b गम्भीरध्वनिवित्रस्त BKSS_12.15c गम्भीरप्रतिनिर्घोष BKSS_5.74a गम्भीरभयगर्भया BKSS_20.9d गम्भीरं ध्वनति ततः समुद्रतूर्ये BKSS_18.306a गम्भीरेक्षणम् अद्राक्षं BKSS_20.30c गम्भीरोत्पातजीमूत BKSS_15.10a गम्यतां स्वम् इदं पुरम् BKSS_5.134b गरुडस्य विहंगमः BKSS_5.95d गरुत्मन्त इवोरगान् BKSS_18.501d गर्जद्दुन्दुभिजीमूतो BKSS_3.99c गर्जद्वादित्रमण्डलः BKSS_22.102b गर्भ एव न पातितः BKSS_22.24d गर्भकर्मविदश् चान्ये BKSS_5.85c गर्भसंस्कारकर्मसु BKSS_5.105d गर्भं रत्नावली दधौ BKSS_5.242d गर्विताम् उर्वशीम् अपि BKSS_18.547b गर्हमाणश् च कर्मवत् BKSS_18.481b गले तां लम्बयिष्यति BKSS_17.77d गवाक्षप्रेरितेक्षणाः BKSS_17.52b गवाक्षस्थोदपात्रस्थम् BKSS_20.76c गवाजैडकरासभान् BKSS_3.10b गवादिधनसाधनः BKSS_21.69b गवाम् इवोद्विषाणानां BKSS_21.32c गवाश्वाजैडकाकार BKSS_18.439c गवां कोकिलवर्चसाम् BKSS_15.113b गहनाद् विन्ध्यकाननात् BKSS_20.433b गहनान्तं दिनान्तेन BKSS_18.210c गाढनिद्राप्रसुप्तेव BKSS_18.158c गाढम् अङ्गम् अपीडयत् BKSS_11.73d गाढम् आलिङ्गितः पतिः BKSS_20.48d गाढम् आलिङ्ग्य तेनापि BKSS_19.166c गाढम् आलिङ्ग्य सा चैनां BKSS_22.181c गाढं ताडितया क्रूरं BKSS_20.87c गाढं परिकरं बध्नन् BKSS_16.38c गाढं संवाहयामि स्म BKSS_13.46c गात्रम् अभ्यज्यतां तव BKSS_18.121d गात्राणि पर्यवाहयत् BKSS_22.182d गान्धर्वज्ञानसागरे BKSS_10.123d गान्धर्वशब्दस् तत् तस्माद् BKSS_17.4c गान्धर्वं शिक्ष्यताम् इति BKSS_17.3d गान्धर्वं हस्तिविद्या च BKSS_5.139c गान्धारग्रामसंबद्धं BKSS_17.117a गायत्सु श्रुतिमधुरं शिलीमुखेषु BKSS_18.306b गायन्ति स्म हसन्ति स्म BKSS_18.119c गायन्त्यः कुट्टिततला- BKSS_5.37c गाहते नलिनीम् इति BKSS_5.157d गाहमानश् च वल्मीक BKSS_16.3a गां स्पृशञ् जानुशिरसा BKSS_9.77c गाः संप्रेक्ष्य द्वितत्रितौ BKSS_15.117b गिरिष्ठः पञ्जरस्थो वा BKSS_5.84c गीतं गीतकम् अद्भुतम् BKSS_17.114d गीतं माम् अभि विस्फुरत्कुहरितं तारैः सुभुग्नभ्रुवा BKSS_17.181b गीतं यद् अनयानेन BKSS_17.155c गीतिश्रुतिविनोदनः BKSS_23.6d गीयते स्म मनोहारि BKSS_2.30c गीयमानं शृणोमि स्म BKSS_18.39c गुञ्जद्वानरकुञ्जराम् BKSS_20.418b गुञ्जन्मधुकरश्रेणीम् BKSS_4.98c गुडादिमधुरप्रियाः BKSS_16.58d गुण ऋद्धिः क्व चेदृशः BKSS_17.95d गुणकेसरांशुविसरश् च राजसे BKSS_18.132d गुणग्रहणकाङ्क्षिणाम् BKSS_23.25b गुणद्रविणदुर्गतः BKSS_19.179b गुणद्रविणराशेस् तद् BKSS_18.235c गुणद्रविणसंचयः BKSS_18.282b गुणरत्नावली हि सा BKSS_5.204d गुणरूपविचारणाम् BKSS_10.111d गुणरूपान्तरज्ञान BKSS_19.175c गुणवत्स्व् अपि भूभुजः BKSS_1.87b गुणवन्तम् अविन्दतोः BKSS_18.6b गुणवान् भागिनेयो ऽसौ BKSS_18.360c गुणसंभारभारिणः BKSS_16.46b गुणः सो ऽप्य् अयम् आगतः BKSS_1.62b गुणा- गुणवताम् इति BKSS_10.104d गुणाढ्येनापि शंसितुम् BKSS_14.60b गुणानाम् इव सज्जनः BKSS_21.15d गुणानां त्व् एतदीयानाम् BKSS_22.79a गुणान् मधुरतोत्तरान् BKSS_17.110b गुणान् विद्याधराणां तु BKSS_14.99a गुणा- मेरुस्थिरा- इति BKSS_20.403d गुणिनः कान् न तापयेत् BKSS_17.158d गुणिसङ्गनिमित्ता- हि BKSS_10.104c गुणैर् अपि निराकृताः BKSS_19.185d गुणैर् नौर् इव मन्थरा BKSS_7.10d गुणैश् चागणितैः पुरी BKSS_5.240b गुरवः सत्कृता मूर्ध्ना BKSS_22.300a गुरवे दातुम् इच्छामः BKSS_15.109c गुरवो गुरवो यतः BKSS_10.135b गुरवो गुरुसेविभिः BKSS_20.13d गुरुकार्यक्रियाव्यग्रं BKSS_14.41c गुरुणा गुरुशोकेन BKSS_18.96a गुरुणा च मयोदितम् BKSS_15.119b गुरुणा तीर्थसलिलैर् BKSS_5.153c गुरुणा प्रतिषिद्धो ऽहम् BKSS_5.133a गुरुणा मन्मथेन च BKSS_11.63b गुरुदेवद्विजन्मनाम् BKSS_14.2b गुरुधैर्यो ऽपि नर्तितः BKSS_15.23d गुरुपौरानुजीविना BKSS_5.297b गुरुभिर् मुदितैर् इति BKSS_13.36d गुरुभिर् वचनैर् अहम् BKSS_10.257b गुरुमूल्यं यद् आहृतम् BKSS_18.694b गुरुर् मे लभताम् इति BKSS_5.256d गुरुर् विज्ञापितः किल BKSS_15.109b गुरुवक्त्राभिसंक्रान्तान् BKSS_17.164c गुरुवाक्यं कृतं पूर्वं BKSS_22.206c गुरुवाक्याद् अनुष्ठितम् BKSS_22.199d गुरुशुश्रूषया विद्या BKSS_17.12a गुरुशोकसहायेन BKSS_1.41c गुरुसत्त्वरजस्तमःकलङ्कां BKSS_14.28c गुरुसारं च तद्धनम् BKSS_18.695b गुरुस्कन्धनगो नगः BKSS_18.500b गुरुहर्षविःआलाक्षी BKSS_20.99c गुरुः किं नाम न ब्रूयाद् BKSS_22.202c गुरूणां संनिधौ तथा BKSS_20.315b गुरूणि च बहूनि च BKSS_20.434b गुरू मे गुरवे गास् ताः BKSS_15.146c गुरोर् उदयनः श्रुत्वा BKSS_5.142a गुर्वाज्ञाभङ्गसंभवम् BKSS_5.117b गुर्वाज्ञेयं गरीयसी BKSS_15.31d गुहालतागृहावासौ BKSS_18.313a गुह्यकाधिपतेर् आप्ता BKSS_5.300c गुह्यकेश्वरवेश्मनः BKSS_5.26b गूहमाना विषण्णताम् BKSS_10.226b गृद्धैर् बककदम्बकैः BKSS_23.35d गृध्रयोः स्वार्थगृद्धयोः BKSS_18.503b गृहधामं च तृणाय मन्यमानः BKSS_14.28b गृहभित्तिर् इव स्त्रियः BKSS_4.80d गृहम् अम्ब व्रजेर् इति BKSS_18.219d गृहम् अस्माकम् आयातः BKSS_4.117c गृहम् अस्यागमन् मित्रम् BKSS_20.363c गृहम् आख्यायताम् इति BKSS_18.221b गृहमेधिव्रतस्थानाम् BKSS_21.65a गृहम् मया प्रवेष्टव्यं BKSS_18.170c गृहस्थस्य गृहे सदा BKSS_21.58b गृहस्था- गृहमेधिनः BKSS_22.243d गृहस्थाश्रमधर्मश् च BKSS_21.69a गृहस्थे वर्धसे दिष्ट्या BKSS_5.211c गृहं तत् परितः पश्यन्न् BKSS_18.631c गृहं नयत माम् इति BKSS_22.189d गृहं निवासितस् तया BKSS_18.642b गृहं नीत्वा कुटुम्बिना BKSS_18.350b गृहं नो गम्यताम् इति BKSS_5.124d गृहं यदि न दुष्यति BKSS_20.8b गृहं यस्य प्रदीप्यते BKSS_18.390b गृहं यातु निरामयः BKSS_18.88b गृहं याहीत्य् अभाषत BKSS_18.98d गृहं विक्रीय निःसारम् BKSS_18.146a गृहं सागरदत्तस्य BKSS_22.102c गृहं स्वगृहम् आगतः BKSS_12.2b गृहं हि गङ्गदत्तस्य BKSS_18.226c गृहाणेमां सुरूपिकाम् BKSS_12.13b गृहाद् अपि निराकृतः BKSS_15.58d गृहाद् असुरकन्यानां BKSS_17.68c गृहाद् गृहीतभिक्षा च BKSS_22.276a गृहाद् दूरम् अतीतश् च BKSS_20.36a गृहाद् वासवदत्ताया- BKSS_4.78a गृहान् कुशलिनौ गतौ BKSS_19.171b गृहान् निरगमद् गौरी BKSS_20.245c गृहाभ्यन्तरमण्डपम् BKSS_18.615d गृहिणीम् आह्वयन् मुदा BKSS_20.243d गृहिणीं चकितः पश्य BKSS_5.238c गृहिणो ऽपि हि सीदन्ति BKSS_22.222a गृहीतचषकावदत् BKSS_18.110b गृहीतचारुसंचारं BKSS_16.42c गृहीतछत्त्रचामरैः BKSS_7.29b गृहीतप्रबलश्रमः BKSS_8.50b गृहीतबालाभरणाम् BKSS_10.193c गृहीतब्रह्मचर्यया BKSS_19.151d गृहीतब्राह्मणाकल्पः BKSS_22.140c गृहीतमन्दसंचारं BKSS_8.14c गृहीतस् तर्हि निःशङ्कं BKSS_15.64c गृहीतस् तेन मे करः BKSS_18.685b गृहीतं नाम कस्याश्चित् BKSS_20.86c गृहीतः कम्पनः करः BKSS_10.184b गृहीतः पिण्डभोजिभिः BKSS_5.3d गृहीतः स्यालकैर् असौ BKSS_22.289b गृहीतायतवेणवः BKSS_18.455b गृहीताः सर्वविद्यानाम् BKSS_10.125c गृहीतो दारकः स्वयम् BKSS_15.12b गृहीतो दुष्टबुद्धिना BKSS_15.72d गृहीतो मन्त्रसंस्कृतः BKSS_15.27d गृहीत्वा क्वापि गोमुखः BKSS_7.52d गृहीत्वा गृहम् आजग्मुः BKSS_22.295c गृहीत्वाग्रे यदा तदा BKSS_16.22b गृहीत्वा दक्षिणापथात् BKSS_18.405b गृहीत्वान्तः प्रवेशितः BKSS_19.117d गृहीत्वा मोदकादिकान् BKSS_10.249d गृहीत्वा यानपात्रेण BKSS_18.672c गृहीत्वा लग्नम् अब्रवीत् BKSS_7.19b गृहीत्वेति मयोदिते BKSS_11.23b गृहे कथयतः पितुः BKSS_2.48d गृहे केनापि हेतुना BKSS_21.77b गृहे गृहपतेस् तस्य BKSS_20.278a गृहे च कृतसत्कारम् BKSS_23.22a गृहे तस्मिन् दृढोद्यमः BKSS_21.90b गृहे पुष्करमध्व् अस्या- BKSS_18.71c गृहे प्रायेण जानते BKSS_16.61d गृहे राजगृहे पुरे BKSS_18.276d गृहेषु कृतकर्मणः BKSS_17.39b गृह्णाति स्म तदा शोकः BKSS_14.100c गृह्णामि स्म यथा यथा BKSS_14.98b गृह्णामि स्म यथा यथा BKSS_14.99b गृह्णीध्वं मस्करं करैः BKSS_18.443d गृह्यताम् इति तेनोक्ते BKSS_5.218c गृह्यतां त्वाद्.शोचितम् BKSS_17.15b गृह्यन्ते ऽनन्तरैर् नृपैः BKSS_7.67d गृह्यन्ते पटुबुद्धिभिः BKSS_2.62d गृह्यमाणाथ हस्तिना BKSS_1.13b गेयं नारायणस्तुतिम् BKSS_18.575d गेयं वा शनकैर् अपि BKSS_5.147d गोखुरालीं निरूपयन् BKSS_15.137b गोचरं चक्षुषाम् इति BKSS_5.199d गोणीभिर् हेमपूर्णाभिः BKSS_18.585c गोत्रदासाः कृता- वयम् BKSS_7.65b गोत्राचारो ऽयम् अस्माकं BKSS_22.99a गोपायिष्यति माम् इति BKSS_22.180d गोपालतनयस् तत्र BKSS_2.82c गोपालस् तम् अथोवाच BKSS_1.88a गोपालं पालको ऽब्रवीत् BKSS_1.86b गोपालः पालकश् चेति BKSS_1.6c गोपालः पितृपालिताम् BKSS_1.9b गोपालो दुर्वचं वचः BKSS_1.28b गोप्यस् तु चतुराचारा- BKSS_20.242c गोमयं पायसीकृतम् BKSS_11.33d गोमुखश् च परागतः BKSS_23.1d गोमुखश् छत्रम् अग्रहीत् BKSS_10.3b गोमुखस् तान्य् अवर्णयत् BKSS_9.38d गोमुखस् तु क्षणं स्थित्वा BKSS_21.23a गोमुखस् तु तद् आलोक्य BKSS_9.48a गोमुखस् तु नृपाहुतः BKSS_12.26a गोमुखस् त्व् अचिरात् प्राप्तः BKSS_15.2a गोमुखस् त्व् अब्रवीन् नैते BKSS_9.62a गोमुखस्य मुखाद् इति BKSS_13.30d गोमुखं चाब्रवं कस्मान् BKSS_11.21a गोमुखं पुरुषं वद BKSS_11.51b गोमुखं मरुभूतिकः BKSS_10.24d गोमुखः कथयाम् आस BKSS_3.112c गोमुखः पापवान् इति BKSS_11.31d गोमुखः प्रियविस्तरः BKSS_20.292d गोमुखः स च याम् आह BKSS_11.5c गोमुखः स्फुरितोत्साहः BKSS_24.7c गोमुखाख्यातमाहात्म्यं BKSS_23.4a गोमुखादिभिर् अपूजयत् सह BKSS_8.55b गोमुखानीतया सार्धम् BKSS_11.84a गोमुखाभिमुखो यावत् BKSS_11.18a गोमुखे कथयत्य् एवम् BKSS_9.8a गोमुखेन ततः प्रोक्तम् BKSS_15.52a गोमुखेन तु वृत्तान्ते BKSS_11.82a गोमुखेन निवेदितम् BKSS_11.80d गोमुखेन यद् आख्यातं BKSS_11.103c गोमुखेन विनोदितः BKSS_21.1b गोमुखेन स्मितं सद्य BKSS_8.20c गोमुखोद्दिष्टमार्गश् च BKSS_12.63a गोमुखो विकसन्मुखः BKSS_20.286b गोमुखो व्याकरोति स्म BKSS_9.4c गोलाङ्गूलादिविक्रान्त BKSS_18.347a गोलेह्याद् उत्थितस् त्रितः BKSS_15.136d गोष्ठश्वा- इव गायन्ते BKSS_20.359c गोष्ठीमण्डलमध्यस्था BKSS_18.28a गोष्ठी संमान्यताम् इति BKSS_16.76d गौरिमुण्डस्य साधकः BKSS_19.14d गौरिमुण्डः सहानुजः BKSS_20.127b गौरिमुण्डादयश् च ते BKSS_20.128b गौरिमुण्डो महागौरीम् BKSS_20.124c गौरीभ्रष्टा महाविद्या BKSS_19.19c गौरीव्रतविचारिणम् BKSS_19.16b गौरीशिखरवासिनः BKSS_19.14b ग्रन्थबद्धार्थबुद्धयः BKSS_7.75b ग्रन्थभीरोश् च सिध्यन्ति BKSS_7.60c ग्रन्थाभ्यासाच् च सर्वदा BKSS_18.639b ग्रहनक्षत्रतारकम् BKSS_5.126b ग्रहसूचितसंपदम् BKSS_5.106d ग्रहीतव्यानि नामानि BKSS_14.2a ग्रहीष्यति वरः करम् BKSS_14.77b ग्रहेण भवताम् इति BKSS_15.111d ग्रामणीर् दृश्यताम् इति BKSS_23.2d ग्रामणीस् तस्य कन्येयं BKSS_3.25c ग्रामणीः किम् उदास्यते BKSS_18.469b ग्रामण्यं भवताम् अपि BKSS_13.20b ग्रामाद् आयान्तम् अन्तिके BKSS_20.269d ग्रामान् मृदुनि योजने BKSS_18.353b ग्रामीणा जनता यान्तम् BKSS_20.289c ग्रामे गृहपतिर् द्विजः BKSS_20.273b ग्रामे त्रासितकातरः BKSS_20.285b ग्राम्यनागरको भवान् BKSS_18.222d ग्राम्यः कुरुभकश् च ताम् BKSS_22.160d ग्राम्याग्निनेव संकार BKSS_4.92a ग्राहितार्घादिसत्कारः BKSS_5.131c ग्राह्यवाक्यान् असूचयत् BKSS_2.61d ग्रीवासु तैलकुतुपान् BKSS_18.432c घटदासीभिर् अङ्गणात् BKSS_18.130b घटयित्वा घटः केन BKSS_24.5c घटितं किल तादृशम् BKSS_5.255b घटिता- घटिकामात्रात् BKSS_5.216c घटितैः काव्यकर्पटैः BKSS_21.40b घनाघनम् इवाम्बुदम् BKSS_19.32d घनाघनाम्भोधरजालकालीम् BKSS_20.166a घना- जलम् अपातयन् BKSS_15.135d घनेनेव निशाकरः BKSS_22.141d घम्भीरसुकुमारया BKSS_5.20b घुष्यते यक्षकर्दमः BKSS_19.140b घूर्णमाना मदाद् ग्रामं BKSS_22.167c घृष्टो ऽहं स्नपितस् तया BKSS_20.251d घृष्ट्वा गात्राणि पङ्कजैः BKSS_18.507b घोरात् कान्तारसंसाराद् BKSS_20.261c घोषम् आसन्नगोकुलम् BKSS_20.236b घोषवासावसाने च BKSS_20.292a घोषेण हृतमानसम् BKSS_20.243b घ्नती सहृदयं शिरः BKSS_22.277b घ्रात्वा मूर्ध्नि महोहरः BKSS_19.119b घ्रात्वा हरिशिखो वेश्म BKSS_13.17c चकार गोमुखं पुत्रम् BKSS_6.11a चकार मरुभूतिकम् BKSS_6.10b चकाशत् काशचामरा BKSS_7.6d चकासदसिचर्माणं BKSS_3.83c चकितः सह कान्तया BKSS_9.99d चकोरनयनारुणम् BKSS_5.72d चकोरशुकशारिकम् BKSS_10.94b चक्रप्रान्तपरागताः BKSS_20.423b चक्रवद् भ्रमद् अभ्रमम् BKSS_18.56d चक्रवर्तिपिता लोकाव् BKSS_6.3c चक्रवर्तिभयाच् चासौ BKSS_20.319a चक्रवर्ती च वो द्रष्टुम् BKSS_3.95c चक्रवर्ती तदा किल BKSS_8.46b चक्रवर्ती तपस्विनः BKSS_3.113b चक्रवर्ती नभस्तलात् BKSS_20.310b चक्रवर्ती भवादृशाम् BKSS_3.38d चक्रवर्ती भविष्यति BKSS_23.120b चक्षुर् निरीक्ष्य तस्यां हि BKSS_10.109a चक्षुर्मनोहराराम BKSS_19.31a चक्षुश्चेतोहराकाराः BKSS_12.58c चक्षुषा वीक्ष्यमाणा मां BKSS_7.12c चक्षुष्मान् इति भूपतिः BKSS_19.167d चक्षू-रक्तेन भवता BKSS_12.46a चक्षूरक्षितम् आदृतैः BKSS_18.243d चचार परितोषिताः BKSS_2.19d चञ्चत् प्रदेशिनीकं च BKSS_10.86a चञ्चद्रक्तपताकया BKSS_8.5b चञ्चद्वालधिकेशरः BKSS_5.45b चञ्चूचरणकोटिभिः BKSS_18.505b चञ्चोश् चञ्चौ पतत्रिणोः BKSS_18.504b चञ्च्वा चञ्चुषु तण्डुलान् BKSS_4.60b चण्डविद्याधरानीक BKSS_20.228a चण्डशूलाकुलः किल BKSS_22.104b चण्डसिंहपुरं तावत् BKSS_20.147c चण्डसिंहम् अनुव्रजन् BKSS_20.229b चण्डसिंहम् अवन्दिषि BKSS_20.142d चण्डसिंहसहायो ऽपि BKSS_20.130c चण्डसिंहस्य कन्यका BKSS_20.111b चण्डसिंहं महासिंहः BKSS_20.110a चण्डसिंहः सुतां दत्त्वा BKSS_20.196a चण्डसिंहादिभिर् यस्मात् BKSS_3.123c चण्डसिंहादिसंनिधौ BKSS_3.121b चण्डं चटचटाघोषम् BKSS_2.71a चण्डाभिर् घटदासीभिस् BKSS_22.126c चण्डार्ककिरणाः स्थलीः BKSS_15.116d चण्डालभयशङ्किन्या BKSS_3.61c चण्डालवाटकादूरं BKSS_18.150c चण्डालं दृष्टवान् इमम् BKSS_3.87d चण्डालः स भवत्व् इति BKSS_3.52d चण्डां वैतरणीम् इव BKSS_18.206d चण्डिकागणिका- इव BKSS_15.99d चण्डि संवाह्यताम् इति BKSS_4.122d चतस्रश् च महाविद्या- BKSS_5.67c चतस्रः किल तिष्ठन्ति BKSS_15.43c चतस्रः पञ्च वा तन्त्र्यश् BKSS_17.21c चतस्रः पुरदेवताः BKSS_15.36b चतुरङ्गुलतुङ्गैश् च BKSS_18.512a चतुरस्रैः सशालानि BKSS_9.6c चतुरः पञ्च वा मासान् BKSS_22.240a चतुरः पर्यतोषयत् BKSS_19.74d चतुरेण आगमा- इव BKSS_10.43d चतुर्थास् तु नकेचन BKSS_10.15d चतुर्थ्यां विरुवत्केक BKSS_10.94a चतुर्वर्गस्य धर्मादेर् BKSS_20.409a चतुर्विद्यार्थवेदिनाम् BKSS_1.8b चतुर्विधानि जानीमो BKSS_5.198a चतुर्वेदो द्विजोत्तमः BKSS_21.56d चतुष्पञ्च समा- ययुः BKSS_22.51b चतुःषष्टिर् मया कलाः BKSS_5.67b चतुःषष्टेस् तदर्थिनाम् BKSS_16.87b चत्वारः कुक्कुटा- इति BKSS_23.95b चत्वारो मित्रमन्त्रिणः BKSS_4.19d चन्दनागरुकर्पूर BKSS_18.257a चन्दनाद् अपि शीतलः BKSS_5.4d चन्द्रकं चण्डम् अब्रवीत् BKSS_20.45b चन्द्रकान्ताक्षमण्डलम् BKSS_20.123d चन्द्रकान्तादिचन्द्रिकाम् BKSS_19.145b चन्द्रपाषाणनिर्माण BKSS_5.23c चन्द्रमस्यापद् आगता BKSS_20.101b चन्द्रलेखेव संध्याभ्रम् BKSS_17.101c चन्द्रसूर्यमणिद्योत BKSS_5.126c चन्द्रसूर्यानलानिलैः BKSS_9.43b चन्द्रासन्नैर् हि नक्षत्रैर् BKSS_15.6c चन्द्रिकाप्रकटा पुरी BKSS_16.28b चन्द्रिकासङ्गशीतले BKSS_12.12d चपलेन तरंगेण BKSS_18.336c चम्पकाश् च सवेणवः BKSS_17.162b चम्पा चेयं महापुरी BKSS_16.36d चम्पा तं सार्थम् आवृणोत् BKSS_18.597d चम्पाभूषणभूतस्य BKSS_18.279a चम्पाम् अभिमुखो ऽगमम् BKSS_16.42d चम्पायाम् अभवद् वणिक् BKSS_18.294b चम्पायां कथ्यताम् इति BKSS_16.81d चम्पायां ताम्रलिप्त्यां च BKSS_18.411c चम्पायां रममाणस्य BKSS_19.1c चम्पायां सानुदासस्य BKSS_18.219c चम्पां पश्यन् कुतूहली BKSS_20.68b चम्पां प्रतिगमं च ते BKSS_18.569b चम्पां हरिशिखादयः BKSS_20.413d चरणेनेव दुर्धरः BKSS_1.73d चरणेषु परच्छागं BKSS_18.481c चरणैः संघमर्दनः BKSS_3.20b चरणैः संचरामहे BKSS_17.50d चरता मृगयाक्रीडाम् BKSS_10.7a चरन्तः संचरन्तश् च BKSS_8.42c चरामि कुलटाव्रतम् BKSS_21.155d चरितं कथयाम् आस BKSS_4.12c चरितं गूढचारिणाम् BKSS_17.97d चरितं पुत्रसमूहलाभहेतुम् BKSS_4.132b चरितं महताम् इति BKSS_23.85d चरितार्थानि पायसे BKSS_16.62d चरिते चरितं मया BKSS_18.700d चरितौ पितराव् अपि BKSS_5.32d चरेत् कापालिकव्रतम् BKSS_22.284d चलच्चटुलताकारा BKSS_7.8c चलता चलितः किल BKSS_18.544d चलत्वात् पटुरंहसः BKSS_9.2d चलयन्तश् तु हस्तांस् ते BKSS_9.52c चलयन्ति समाहितान् BKSS_5.148b चलयन्तीं क्वचित् कांचिद् BKSS_10.66a चलयेद् अचलान् अपि BKSS_3.18d चलितः प्रचलो मुदा BKSS_18.579b चलिताच् चापतश् च्युतः BKSS_6.25b चलितो ऽहं किलासनात् BKSS_17.123b चलैर् उच्चलितः पदैः BKSS_21.24d च समायाताः सभासदः BKSS_20.194d चाटादिभ्यश् च रक्षितम् BKSS_21.62d चाण्डालीस्पर्शनं राजा BKSS_3.37a चातुर्वर्ण्यं च वर्ण्यते BKSS_22.193d चामरं चलयन् मनाक् BKSS_10.6b चामरं मरुभूतिकः BKSS_10.3d चामराम् अकरोन् नृपः BKSS_10.186d चामरेण धनाधिपम् BKSS_5.309d चामरेणाहम् आहतः BKSS_5.311b चारयन्तश् च गाः शनैः BKSS_15.116b चारुताशीलशालिनीम् BKSS_22.110b चिकित्सकम् इवाधनम् BKSS_10.50d चिकित्सासूदशास्त्रज्ञः BKSS_23.107a चिकित्साः सहविस्तराः BKSS_21.13d चिक्खलात् कलुषाद् इयम् BKSS_15.79b चिच्छेद गुडिकां शश्वत् BKSS_22.281c चितानलालोकहृतान्धकारम् BKSS_20.92c चित्तम् आक्षिप्तवान् अस्मि BKSS_20.356c चित्तम् आवर्त्यताम् इति BKSS_4.113d चित्तविद्या च विद्येत BKSS_7.59c चित्तवृत्तिनिरोधेन BKSS_20.350a चित्तं ते स्वस्थताम् इति BKSS_13.12d चित्तं देवावधीयताम् BKSS_1.35d चित्तं बुद्ध्वा तयोर् असौ BKSS_18.9b चित्तापहारिणी यात्रा BKSS_7.59a चित्ते न्यस्तातिरागिणा BKSS_19.77d चित्त्वा दारूणि कान्य् अपि BKSS_5.224b चित्रचामरमण्डनैः BKSS_10.38b चित्रचीनांशुकास्तीर्णम् BKSS_18.583a चित्रन्यस्ततनुं यस् त्वां BKSS_19.83a चित्रन्यस्तनराधिपाः BKSS_4.49d चित्रपट्टपिधानायां BKSS_17.33a चित्रपट्टोपधानके BKSS_16.19b चित्रभित्तिम् अथ त्यक्त्वा BKSS_19.80a चित्रम् आर्यकनिष्ठस्य BKSS_20.270c चित्रम् एतत् त्वयोदितम् BKSS_4.79b चित्रम् एतद् अवाचयत् BKSS_5.293b चित्रयानप्रसाधनाः BKSS_17.45b चित्रलेखाक्रतुस्थलाः BKSS_5.37b चित्रवस्त्रविभूषणम् BKSS_20.73b चित्रवृत्तान्तम् आनयत् BKSS_3.71d चित्रं चित्रं विलोकयन् BKSS_5.68b चित्रं चित्रैर् महारत्नैर् BKSS_20.148c चित्रं तस्मै प्रदर्शितम् BKSS_6.11d चित्रं मण्डनम् आत्मनः BKSS_10.196d चित्रं हि चरितं विधेः BKSS_18.692d चित्रं हि तपसः फलम् BKSS_18.524d चित्राकारान् अपश्याम BKSS_19.100c चित्रादिश् च कलागणः BKSS_23.112d चित्रालंकारसंस्कारां BKSS_8.1c चित्रां यात्राम् अचिन्तयन् BKSS_4.53d चित्रीयमाणचित्तेन BKSS_4.43a चित्रीयमाणहृदयश् BKSS_3.16c चित्रे दृष्टिं न्यवेशयम् BKSS_10.106d चित्रे न्यस्तापि सा तेन BKSS_19.77c चित्रोपायपरंपराचतुरया प्राप्तः पतिर् वाञ्छितः BKSS_22.312b चिन्तयन्तस् ततः तत्र BKSS_22.153a चिन्तयन्न् इति निर्यातः BKSS_20.70a चिन्तया फलहीनया BKSS_4.108b चिन्तयाम् आस चेतसा BKSS_3.16d चिन्तयाम् आस ताम् असौ BKSS_22.180b चिन्तयित्वेति तिष्ठन्ती BKSS_10.205a चिन्तयित्वेदम् उक्तवान् BKSS_16.59b चिन्तामणिशिलाम् इव BKSS_18.368d चिन्तामणिसधर्मणा BKSS_10.103b चिन्तामुषितनिद्रत्वाद् BKSS_1.46a चिन्ताम् एतां कुर्वतः कार्यवन्ध्याम् BKSS_20.260a चिन्तितं च मया कष्टः BKSS_23.44a चिन्तितं च मया कान्ता BKSS_19.35a चिन्तितं च मया जातो BKSS_16.70a चिन्तितं च मया मन्ये BKSS_18.133a चिन्तितं च मया रात्रौ BKSS_16.33a चिन्तितं च मया हन्त BKSS_21.7a चिन्तितं च महीभुजा BKSS_4.43b चिन्तितांस् तान् हसामि स्म BKSS_18.308c चिन्तेषु भिन्नहृदयः BKSS_1.16c चिरजीविनि राजनि BKSS_1.58b चिरप्रोषितकान्ताया- BKSS_4.80c चिरम् अभ्यस्तया युवाम् BKSS_18.676b चिरम् आक्रीडितं मया BKSS_5.306d चिरम् आराधितश् चायं BKSS_22.252a चिरम् आराधितो भक्त्या BKSS_18.557c चिरम् आलोक्य पृष्टवान् BKSS_20.398b चिरम् इत्थं विचारयन् BKSS_23.15b चिरं गोमुख जीवेति BKSS_10.113c चिरंजीवद्भिर् आश्चर्यं BKSS_16.43c चिरं दुःखम् अतिष्ठताम् BKSS_14.6b चिरं दृष्ट्वा दृढोद्यमम् BKSS_21.149b चिरं दौर्भाग्यकारणम् BKSS_20.212b चिरं धरति पञ्जरे BKSS_22.124d चिरं पालयतस् तस्य BKSS_1.6a चिरं पाहि महीम् इति BKSS_2.46d चिरं प्रीत्या निरूपितः BKSS_19.166d चिरं भिक्षुर् उदैक्षत BKSS_21.73d चिरं यस्याः सतीव्रतम् BKSS_18.103b चिरं या तेन लालिता BKSS_5.241b चिरं विजयतां जगत् BKSS_7.64d चिरं संमन्त्र्य मन्त्रिभिः BKSS_5.186b चिरं हरिशिखादयः BKSS_8.43b चिराच् च गृहम् आगतः BKSS_20.367b चिराच् च प्रत्यभिज्ञाय BKSS_22.277a चिराच् च लब्धनिश्वासा BKSS_18.615a चिराच् चागत्य केवलः BKSS_23.98b चिरात् कश्चिद् उदश्वसत् BKSS_18.598d चिरात् तु मरुभूतिकम् BKSS_11.29b चिरात् प्रापद् दृढोद्यमम् BKSS_21.99d चिराद् आकर्णितो धीराद् BKSS_20.230c चिराद् आकर्ण्य तद् वाक्यं BKSS_16.52a चिराद् उक्तं ननु प्रिये BKSS_12.49b चिराद् उच्छ्वसिता- वयम् BKSS_17.91b चिरादृष्टः सुहृद् यथा BKSS_5.214d चिरान् निरुत्तरीकृत्य BKSS_13.7c चिरान् मृगयमाणा- मां BKSS_8.51a चिरोत्सृष्टा च सा मया BKSS_17.34d चिह्नैर् अङ्गानि कोमलैः BKSS_7.15b चिह्नैर् जनितनिश्चयः BKSS_19.110b चिह्नैर् यैश् च स विज्ञेयः BKSS_18.574c चीनपट्टांशुकन्यस्तम् BKSS_20.83c चूर्णितप्रतिदन्तिनाम् BKSS_20.59b चूर्णितप्रांशुमंदिरः BKSS_3.11b चेतनावति पालके BKSS_3.85b चेतनां धिग् अचेतनाम् BKSS_18.339d चेतये यावद् आत्मानं BKSS_18.337c चेतश्चक्षुप्रियात् पुंसः BKSS_18.555c चेतसां न तु मादृशाम् BKSS_1.51d चेतस्तोषाय कल्पते BKSS_17.96b चेतस्य इति भाषितः BKSS_10.236d चेतस्यग्रामणीर् भव BKSS_10.104b चेतस्यपुस्तकस्यादौ BKSS_10.52c चेतस्यम् इति चिन्तयन् BKSS_10.37b चेतस्यः किं नु गुणवान् BKSS_10.35c चेतस्यः खलु गोमुखः BKSS_10.34b चेतस्या- दर्शिता- इति BKSS_10.60d चेतस्याध्यासितो रथः BKSS_10.56b चेतस्यावासमध्येन BKSS_10.59c चेतस्याः पुरुस्.ओत्तमाः BKSS_10.47b चेतस्यैः सह संपर्कः BKSS_7.76c चेतःकर्णसुखावहम् BKSS_5.164b चेतोजक्षुण्णचेतसाम् BKSS_18.555b चेतोविक्षेपहेतुभिः BKSS_18.693b चेदिवत्सनिवेशिनः BKSS_5.56b चेदिवत्सेशदायादं BKSS_20.119a चोदयाम् आस मन्त्रिणौ BKSS_1.63b चौरचक्रम् उपागतम् BKSS_20.419d चौरसैन्येन संयम्य BKSS_19.160c चौराय दत्तम् अभयं BKSS_5.294c चौरैः सार्थवधे हतः BKSS_18.282d च्छद्मना छलितो ऽपि तैः BKSS_18.89b च्छायाम् अध्यासितं ततः BKSS_19.31b छतानीकस्य पश्यतः BKSS_5.96d छन्नम् अम्बरम् अम्बुदैः BKSS_20.19d छन्नार्धम् अहम् आननम् BKSS_8.15b छयितं गङ्गदत्तया BKSS_18.646d छागपङ्क्तेर् अवस्थानं BKSS_18.458c छागपूगपुरःसरा BKSS_18.462d छागपृष्ठानि चारुह्य BKSS_18.455a छागपोते ततस् तस्मिन् BKSS_18.482a छागानां पुरुषाणां च BKSS_18.467a छागान् विक्रेतुम् आयान्ति BKSS_18.453c छागेन सानुदासस्य BKSS_18.496a छात्त्राणाम् अत्र सर्वेषाम् BKSS_20.276c छात्त्राय प्रतिपादिता BKSS_21.125d छात्त्रैस् तावत् किम् उद्दिष्टैर् BKSS_20.280a छादितच्छादनीयाङ्गी BKSS_18.273a छान्दसं छात्त्रम् अत्रपम् BKSS_17.94b छायया च पलाशानाम् BKSS_9.47c छायाच्छुरितचन्द्रिकम् BKSS_20.132b छायाविच्छुरिताम्बराम् BKSS_5.285b छायासलिलवाञ्छया BKSS_21.95b छार्दूलाजिनकङ्कटान् BKSS_18.453b छिद्रां पश्यति मेदिनीम् BKSS_22.230d छिनत्ति श्रवणे इति BKSS_18.491d छिन्नतन्त्रीम् अपि क्षणम् BKSS_17.23b छिन्नवेत्रलताशिखः BKSS_18.437b छिन्नाश् चड् इति विस्वराः BKSS_17.21d छिल्पगुप्त्यै त्यजन्ति ये BKSS_5.271b छुप बल्लविकाम् इति BKSS_10.65d छुल्कं गृहपतिस् ततः BKSS_17.74b छेत्तुम् आरब्ध गोमुखः BKSS_9.1d छैलस्थिरशरीरताम् BKSS_18.445d जगतः प्रभुर् अप्य् एषा BKSS_10.80c जगतः सुखजन्म च BKSS_6.2b जगती जगताम् इव BKSS_21.14d जगतो ऽपि वरस् तस्माद् BKSS_18.554c जगत्पतिम् इवानन्त BKSS_20.328c जगत्प्रचलनाचार्यो BKSS_5.145c जगत्प्रसिद्धिसिद्धं हि BKSS_22.132c जगाम च जगाद च BKSS_22.267d जघनं दक्षिणं भुजम् BKSS_9.28b जघनं मलिनांशुकम् BKSS_5.237b जङ्गमस्य कुतः शोको BKSS_10.166c जडतां गमिता येन BKSS_17.131c जडं जलम् अधारयम् BKSS_20.21d जनताङ्गुलिदर्शितः BKSS_8.26d जनता जीव्यताम् इति BKSS_18.365d जनताध्वनिम् अश्रौषम् BKSS_18.393c जनताभिर् जुगुप्सितः BKSS_18.138b जनता यत् तथैव तत् BKSS_18.491b जनदुर्लभदर्शनः BKSS_3.68d जननी तव तिष्ठति BKSS_18.149d जननी दृश्यताम् इति BKSS_18.609d जननीर् अपि बालकाः BKSS_20.150d जनन्यै गङ्गदत्तायाः BKSS_18.642c जनरञ्जनमात्रं हि BKSS_14.58c जनवादोपलम्भाय BKSS_1.17c जनसंघट्टनिष्पिष्ट BKSS_8.9a जनसंपद्दिदृक्षया BKSS_8.12b जनः किं कुरुताम् इति BKSS_15.154d जनाः पश्यन्तु बाधितम् BKSS_21.91d जनितप्रत्ययौ तया BKSS_18.691b जनितं च सुखं त्वया BKSS_24.14b जनितं नौ महत्सुखम् BKSS_18.382b जनितोत्कटवेपथुः BKSS_21.102b जनैर् अगणितैर् व्याप्तः BKSS_21.152c जनो ऽयं परवान् इति BKSS_20.122d जनो वक्ता भवेद् यथा BKSS_11.43b जन्तूनाम् इव मण्डलम् BKSS_18.284d जन्मान्तरसुखप्राप्त्यै BKSS_18.19a जन्मान्तरे च पूर्वस्मिन् BKSS_4.112a जन्मान्तरे ऽपि भूयासम् BKSS_10.206c जन्यते जनिता प्रीतिस् BKSS_20.287c जन्यते स्म न संतापः BKSS_3.1c जन्यावासकम् आवसत् BKSS_22.90b जम्बूवञ्जुलराजयः BKSS_20.396d जयन्त इति पुत्रो ऽस्य BKSS_19.173a जय राजसिंह परदन्तिमण्डलं BKSS_18.132a जयशब्दपुरःसरम् BKSS_4.76b जयेत्य् उक्त्वा भुवं गतौ BKSS_23.88d जरद्दारुसुधाचित्रम् BKSS_21.22c जरद्विरलवीरणैः BKSS_18.156b जराज्वरगरक्षुधाम् BKSS_20.74b जरातन्द्रीर् इवागता BKSS_21.64d जरान्धजात्यन्धजडार्भकैऋ अपि BKSS_3.126b जर्जरच्छत्त्रपादुकान् BKSS_18.179b जर्जरं घटकर्परम् BKSS_15.129b जलम् अत्रास्ति नास्तीति BKSS_15.128a जलम् आवर्ज्यताम् इति BKSS_21.101d जलं लुलितलोचना BKSS_17.71b जलाद् उन्मज्जताहतः BKSS_18.254b जलार्द्रपटचन्दनैः BKSS_20.18b जलाश्मपांशुयन्त्राणि BKSS_5.198c जलाहरणसंमार्ग BKSS_14.64a जले जलनिधेर् इति BKSS_19.24d जले रन्तुम् इवोष्णांशुः BKSS_20.23c जल्पताम् इतरेतरम् BKSS_16.43b जल्पतो गौडभाषया BKSS_18.395d जल्पन्तो दीनचेतसः BKSS_17.43b जल्पाकग्रथितैर् ग्रन्थैः BKSS_21.35a जल्पितानि गृहे गृहे BKSS_5.325b जवना जनता पुरात् BKSS_22.144d जवेन कुलटाद्वयम् BKSS_19.52d जहार कुसुमालिकाम् BKSS_20.126d जहास च रुरोद च BKSS_22.176d जहि घातय बालं मे BKSS_1.25c जागरित्वा चिरं सुप्तस् BKSS_15.69a जाग्रथ स्वपिथेत्य् उच्चैर् BKSS_19.59c जाग्रमीति मयोदितम् BKSS_19.59d जातकर्मणि निर्वृत्ते BKSS_6.6a जातकर्म ततः कृत्वा BKSS_5.107a जातखेदस्य वक्षसः BKSS_10.148b जातजर्जरपल्लवम् BKSS_9.40d जाततीव्रश्रमान् इति BKSS_10.89d जातदुर्वारवैराग्यः BKSS_18.169c जातभीतिर् अचिन्तयत् BKSS_21.90d जातम् अङ्गं निरीक्ष्य माम् BKSS_17.141b जातम् अच्छायम् आननम् BKSS_4.4d जातम् अन्यतरद् द्वयोः BKSS_22.10d जातम् उच्छ्वसितं स्विन्न BKSS_17.89c जातरूपशिलाजाल BKSS_18.562c जातरूपाङ्गपञ्जरम् BKSS_18.582b जातसंमदमानसा BKSS_22.257b जातं तित:उजर्जरम् BKSS_18.505d जातं विकसितज्योतिः BKSS_15.143c जातः पुत्रो ऽनयोर् इति BKSS_4.42d जाता कलिङ्गसेनेयं BKSS_10.190c जाता त्वत्पादपालिका BKSS_3.59b जाता यत् सत्यम् आकुला BKSS_10.225b जाताया- दुहितुः कृतम् BKSS_14.12b जातारिष्टे ऽपि मादृशि BKSS_21.10d जाताश्वासमतिर् गच्छन् BKSS_16.6c जातासि कृपणेदानीं BKSS_10.217a जाता स्नेहविवर्जनात् BKSS_18.122b जाताहं जातसंशया BKSS_14.107b जाताः कण्ठोपकण्ठगाः BKSS_18.416d जातेन च नृपाच् चण्डात् BKSS_5.244c जाते शोणितबिन्दुके BKSS_4.44b जातौ स्वः कामयोगिनौ BKSS_18.313d जातौ स्वः किंक्रियाकुलौ BKSS_1.42d जानन्तो ऽपि द्विजातयः BKSS_2.44b जानन्न् अप्य् एवमादिभिः BKSS_1.39b जानात्य् एव च दीर्घायुः BKSS_18.644a जानाम्य् एव यथा बुद्धिः BKSS_10.122a जानीत परिचारकम् BKSS_3.86d जानीयुर् वा स्त्रियः कियत् BKSS_22.35b जानुपीडाप्रयोजनः BKSS_20.36d जानुभ्यां तम् अताडयम् BKSS_20.36b जानुमूर्धस्थमस्तकाः BKSS_23.30b जानुसंनिहिताननम् BKSS_13.50b जानुस्पृष्टमही पृष्टौ BKSS_4.21c जामातरम् अनालोक्य BKSS_22.48c जामातरम् अभाषत BKSS_5.294b जामातरि तथाविधे BKSS_22.112b जामाता तनयश् च मे BKSS_18.325b जामाता तव स स्यालैस् BKSS_22.288c जामातुः स्पन्दितः शनैः BKSS_22.111d जामातेति भवादृशः BKSS_20.146b जामातेव चिरात् प्राप्तः BKSS_18.350c जामात्रागमनाकाङ्क्षी BKSS_5.206c जामात्रा चक्रवर्तिना BKSS_1.61d जामात्रा भवतः सह BKSS_5.247b जामात्रे कथितं त्वया BKSS_5.260b जामात्रैवाहितो गर्भस् BKSS_5.246c जायते दोषवान् असौ BKSS_17.118d जायते स्म पुनर् वा BKSS_1.10d जायन्त इति घुष्यते BKSS_5.262d जायन्ते पङ्गुवृत्तयः BKSS_9.27d जायन्ते हि सुपुण्यानाम् BKSS_18.685c जायापत्योस् तयोर् इत्थं BKSS_5.242a जाया यवनदेशजा BKSS_18.277b जालवातायनच्युतैः BKSS_20.40b जालवातायनावृता BKSS_10.205b जालशिक्यस्थितालाबूः BKSS_22.264c जालं जाल्मैः प्रसारितम् BKSS_18.414d जालं वेद स केवलम् BKSS_18.281b जाह्नवीपुलिनैर् इव BKSS_20.268d जाह्नवीयैश् च वारिभिः BKSS_20.362b जिज्ञासाकुपितेन वा BKSS_20.86b जिज्ञासासंशयच्छिदः BKSS_20.200b जिज्ञासे तावद् इत्य् एनां BKSS_17.36c जितजीमूतगर्जिताम् BKSS_20.191b जितत्रैलोक्यवित्तेशं BKSS_23.101c जितप्रद्युम्नरूपो ऽयं BKSS_22.107c जितराजगृहं गृहम् BKSS_22.148d जितशंकरकिंकरम् BKSS_22.143b जितः स कितवाधमः BKSS_23.62d जितः स चपलस् तथा BKSS_20.181d जितौ नलयुधिष्ठिरौ BKSS_23.54b जित्वा भ्रातरम् अम्बरे BKSS_20.311b जिनायतनमण्डपम् BKSS_24.18d जिह्मस्फुरितपक्ष्मणी BKSS_22.113b जिह्वामयम् इवाभवत् BKSS_20.380d जीमूतम् इव चातकः BKSS_20.282d जीयमानां प्रियाम् अहम् BKSS_11.11b जीयमाने पुनस् तस्मिञ् BKSS_23.30a जीवतः पितरौ तव BKSS_18.682b जीवत्य् एव मृता तात BKSS_18.144a जीवनस्यापहारणम् BKSS_5.253d जीवन् वा पतिर् आपतेत् BKSS_4.36b जीवयामि सुखासीनं BKSS_18.172c जीवयित्वाभ्यनुज्ञेयो मा BKSS_9.72c जीवयिष्यति जानीयात् BKSS_9.91c जीवलोकम् इव ज्योत्स्ना BKSS_11.13c जीवलोकसुखान्य् एष BKSS_11.62c जीवितव्यं न केनचित् BKSS_18.411d जीवितं तु महादोषं BKSS_20.355c जीवितं रक्ष्यताम् इति BKSS_14.101d जीवितः केन बद्धो ऽहम् BKSS_9.69a जीवितः स नभश्चरः BKSS_9.66d जीवितः स्याद् अयं मया BKSS_20.80b जीविताः स्युश् चतुर्दश BKSS_18.478b जीविते ऽपि निराशेन BKSS_18.333a जीविष्यामस् ततः सर्वा- BKSS_10.218c जीव्यते दुःखकर्मभिः BKSS_18.173b जुहताश्नीत गायत BKSS_20.299b जुह्वती नरशोणितम् BKSS_20.98d जृम्भमानासु मन्थरम् BKSS_17.147b जृम्भावेदितनिद्रान्तां BKSS_21.121c जृम्भितातोद्यनिस्वनम् BKSS_5.127d ज्ञातकान्तासवस्वादो BKSS_18.89c ज्ञाता किं किम् असाव् इति BKSS_20.279b ज्ञाताः किल कुवेरेण BKSS_15.114c ज्ञात्वा तु दृढनिर्बन्धां BKSS_10.193a ज्ञात्वा शिल्पी महीपतिम् BKSS_5.289b ज्ञानाधिक्षिप्तसर्वज्ञौ BKSS_24.13a ज्ञानेन्दुकिरणव्यस्त BKSS_15.142a ज्ञापकं चास्य पक्षस्य BKSS_21.55c ज्ञापितः सकलाः कलाः BKSS_18.295d ज्ञायतां गोमुखः क्वेति BKSS_7.36a ज्ञेयं किम् अत्र दुर्ज्ञानम् BKSS_9.33c ज्येष्ठकृष्णचतुर्दश्याम् BKSS_20.162c ज्येष्ठपुत्र इवागच्छद् BKSS_5.95c ज्येष्ठश् च तनयस् तस्य BKSS_4.23a ज्येष्ठस् तिष्ठति यत्र सः BKSS_23.77b ज्येष्ठस्य जगतां गुणैः BKSS_23.76b ज्येष्ठस्य दृष्टम् ऐश्वर्यम् BKSS_23.123c ज्येष्ठं ज्येष्ठाश्रमस्याङ्गं BKSS_21.116c ज्येष्ठः समुद्रदिन्नश् च BKSS_18.278c ज्येष्ठा कालस्य सा स्वसा BKSS_22.110d ज्येष्ठाम्बाप्रेषिताश् चराः BKSS_15.26d ज्येष्ठाम्बाभवनं नीता BKSS_15.18c ज्येष्ठे भ्रातरि पालकः BKSS_1.76b ज्यैष्ठचन्द्रसहस्रांशु BKSS_23.120c ज्योग्भर्तर् जय देवेति BKSS_20.144c ज्योतिर् उज्ज्वलितद्रुमम् BKSS_18.562d ज्योत्कारान् स च कार्यिणाम् BKSS_23.16b ज्योत्स्नयेव तमोराशिर् BKSS_19.183c ज्योत्स्नाताराकुलाकुला BKSS_22.263d ज्योत्स्ना हि स्फुटधवलापि कौमुदीन्दोर् BKSS_13.52c ज्वरिष्यामीति संचिन्त्य BKSS_11.98c ज्वलति ज्वलने क्षिप्तो BKSS_18.394c ज्वलनो ज्याल्यतां रात्रौ BKSS_18.315c ज्वलन्मणिशिलास्तम्भां BKSS_17.79c ज्वालसंकुचिताम्बराम् BKSS_20.227b ज्वालाजनितवेदनम् BKSS_20.360b ज्वालामालाभिर् आननात् BKSS_20.15b ज्वालाव्यतिकरोष्णाभिर् BKSS_20.384c झटित्य् उत्थाय संसदः BKSS_20.202b डाकिनीमण्डलं क्वचित् BKSS_20.94d डिण्डिकानां विकत्थिताम् BKSS_18.202d डिण्डिमध्वनिसंभिन्ना BKSS_22.173c तक्त्वा दूरेण तां नदीम् BKSS_18.449b तक्षास्ति कुशलः किल BKSS_5.229b तच् च क्रीडागृहं प्राप्य BKSS_11.83a तच् च देवकुलं कृत्वा BKSS_5.230a तच् च देवकुलं तेन BKSS_5.255a तच् च नाद्येत्य् अभाषत BKSS_10.157d तच् च पित्राज्ञयाशेषम् BKSS_23.119a तच् च प्रतिविधीयताम् BKSS_22.130d तच् च मुक्ताप्रवालादि BKSS_18.694a तच् च मे गुरुगाम्भीर्यं BKSS_19.5a तच् च मे गोमुखेनोक्तं BKSS_7.80a तच् च मौक्तिकम् आनीय BKSS_18.330a तच् च लोके प्रतिष्ठितम् BKSS_2.73b तच् च वैशसम् आकर्ण्य BKSS_18.283a तच् च संपादितं सर्वम् BKSS_5.275c तच् च संप्राप्तदेशीयम् BKSS_18.529c तच् चावश्यम् अनुष्ठेयम् BKSS_1.70a तच् चावासगृहं दृष्ट्वा BKSS_18.621a तच् चेदम् अवधीयताम् BKSS_5.246d तच् चेदम् अवधीयताम् BKSS_18.637d तच् छिष्यास् तु तदादिष्टा- BKSS_5.154a तटस्था हस्तिपृष्ठस्थं BKSS_1.14c तटं शिवतडागस्य BKSS_3.71c तटाद् आनीयताम् इह BKSS_18.326d तटिते पटमण्डपे BKSS_18.583d तटे बोहित्थम् उज्झित्वा BKSS_18.429c तडागम् इव रिक्तकम् BKSS_18.327d तडित्कान्तिजटागुणाः BKSS_5.171b तडिद्बभ्रुजटाबृताम् BKSS_14.46b ततश् च तारमधुरं BKSS_18.57a ततश् चर्मासिकेयूर BKSS_12.14a ततश् चारभ्य दिवसात् BKSS_4.120a ततश् चारभ्य दिवसात् BKSS_7.48a ततश् चारभ्य दिवसाद् BKSS_3.68a ततश् चारभ्य दिवसाद् BKSS_5.150a ततश् चित्रीयमाणं सा BKSS_5.299a ततश् चिन्तितवान् अस्मि BKSS_23.9a ततश् चिन्तितवान् अहम् BKSS_23.31d ततश् चेतस्यतालोभाद् BKSS_10.53a ततश् चोक्तम् ऋजुर् भवान् BKSS_17.63d ततस् ततस् तया श्रुत्वा BKSS_22.189a ततस् तत् तादृशं दुःखं BKSS_18.307a ततस् तत् तादृशं दुःखं BKSS_18.485a ततस् तत्र वसत्य् अर्थं BKSS_18.349a ततस् तत्रापि सा तेभ्यः BKSS_22.267a ततस् तत्राहृताहारान् BKSS_18.431a ततस् तत्रोदितं कैश्चिद् BKSS_23.53a ततस् तत् सकृद् उन्मोच्य BKSS_23.62a ततस् तत्सहितो गत्वा BKSS_18.35a ततस् तद् अपि संप्राप्तं BKSS_19.52c ततस् तदर्थितः किंचिद् BKSS_18.191a ततस् तद्रसगन्धेन BKSS_18.55a ततस् तन्त्रीषु गान्धारे BKSS_17.147a ततस् तन् मकराकीर्णं BKSS_3.72a ततस् तन्मधुरालाप BKSS_22.190a ततस् तन्मांसम् अद्यताम् BKSS_18.487b ततस् तपन्तको गत्वा BKSS_7.38a ततस् तपस्विभिः खस्थैः BKSS_5.159a ततस् तम् अब्रवं साम्ना BKSS_20.234a ततस् तम् अब्रवीद् वृद्धा BKSS_21.106a ततस् तम् उक्तवान् अस्मि BKSS_17.124a ततस् तम् उक्तवान् अस्मि BKSS_20.306a ततस् तम् उक्तवान् अस्मि BKSS_23.80a ततस् तया विहस्योक्तं BKSS_22.210a ततस् तस्करचक्रेण BKSS_20.430a ततस् तस्करसैन्यं तद् BKSS_19.161a ततस् तस्य च तस्याश् च BKSS_21.167c ततस् तस्य परामृज्य BKSS_12.66a ततस् तस्य परिव्राजः BKSS_15.143a ततस् तस्याश् चिराभ्यस्तं BKSS_18.677a ततस् तस्यां प्रनृत्तायां BKSS_11.7a ततस् तस्यै नमस्कृत्य BKSS_10.249a ततस् तस्यै प्रतिज्ञाय BKSS_21.109a ततस् तं पृष्टवान् अस्मि BKSS_16.92a ततस् तं पृष्टवान् अस्मि BKSS_18.140a ततस् तं पृष्टवान् अस्मि BKSS_18.359a ततस् तं प्रणिपत्याहं BKSS_18.579a ततस् तं प्रत्यभिज्ञाय BKSS_20.142a ततस् तं सुकुमारिका BKSS_19.88b ततस् ताडितवक्षस्कास् BKSS_18.409a ततस् तातः सभां दृष्ट्वा BKSS_7.1a ततस् ताते दिवं याते BKSS_1.42a ततस् ता- दारिकास् तेभ्यः BKSS_15.45c ततस् तान् उक्तवान् अस्मि BKSS_23.51a ततस् तान् प्रत्यभिज्ञाय BKSS_22.291a ततस् ताभ्यां निवेदितम् BKSS_19.57d ततस् ताम् अब्रवं भीरु BKSS_14.1a ततस् ताम् अब्रवं साम्ना BKSS_18.60a ततस् ताम् अवदं देवि BKSS_20.122c ततस् तारतरारावैः BKSS_22.161a ततस् ताव् अस्तुवातां मां BKSS_18.379a ततस् ताव् ऊचतुस् त्रस्तौ BKSS_1.35a ततस् तां चिरम् आलोक्य BKSS_24.7a ततस् तां पृष्टवान् अस्मि BKSS_18.305a ततस् ताः संपरिक्रम्य BKSS_18.538a ततस् तीव्रविषादो ऽपि BKSS_15.105a ततस् तुङ्गेषु रंहन्ती BKSS_18.318a ततस् ते कथयन्ति स्म BKSS_18.401a ततस् तेन विहस्योक्तं BKSS_18.604a ततस् तेनोक्तम् अत्रैव BKSS_20.273a ततस् तेनोक्तम् अस्यैव BKSS_23.106a ततस् तेनोक्तम् एतस्मिन् BKSS_21.77a ततस् ते मदयित्वाहं BKSS_19.50a ततस् तैर् अस्मदीयैश् च BKSS_18.457a ततस् तैर् विस्मितैर् उक्तम् BKSS_22.78a ततस् तैस् ताम् अलंकृत्य BKSS_20.205a ततस् तौ गोमुखेनोक्तौ BKSS_23.90a ततस् तौ सहितौ यातौ BKSS_11.29a ततस् त्रस्तस् ततः शापाद् BKSS_14.90a ततस् त्रिंशच्छतं तस्माद् BKSS_17.68a ततस् त्वां देवि चण्डिके BKSS_18.205b ततः कञ्चुकिनान्तरा BKSS_17.157b ततः कतिचिद् आसित्वा BKSS_22.76a ततः कन्?चुकिना वक्त्रं BKSS_17.86a ततः कनकलेखेव BKSS_14.79a ततः कम्बलपुत्रेण BKSS_5.131a ततः कः कुत्र मोक्ष्यते BKSS_21.119d ततः कापालिका- मत्ताः BKSS_22.265a ततः कापालिकैर् उक्तम् BKSS_22.271a ततः कामी ज्वलत्क्रोधश् BKSS_20.45a ततः कालात् प्रभृत्य् एव BKSS_10.189c ततः काले ऽतिगच्छति BKSS_5.83b ततः किम् अपि निश्चित्य BKSS_21.25c ततः किंकार्यमूढेन BKSS_20.344a ततः किंचिद् इवाम्बायै BKSS_18.635a ततः किंचिद् विहस्योक्तः BKSS_22.1a ततः कुमारवटकाम् BKSS_6.15a ततः कुरुभकाख्यया BKSS_22.28d ततः कुर्वन् परीहासं BKSS_8.52a ततः कृच्छ्राद् इवोत्थाय BKSS_10.132a ततः कृतनमस्कारः BKSS_19.72a ततः कृत्वा सुतं राजा BKSS_5.174a ततः क्रीडत्सुरासुरम् BKSS_19.85b ततः क्रीडागृहात् तस्माद् BKSS_10.154a ततः क्रुद्धौ च लुब्धौ च BKSS_15.126a ततः क्रोधाद् विहस्येदम् BKSS_10.17a ततः क्षामतरालापस् BKSS_22.129a ततः क्षाराम्बुधेर् भीमात् BKSS_18.631a ततः क्षीरौदनप्रायं BKSS_18.195a ततः पटुमरुद्व्यस्त BKSS_20.382a ततः पतिम् उपासीनां BKSS_22.120a ततः पयोदशकलात् BKSS_20.245a ततः पराङ्मुखीभूय BKSS_18.272a ततः परिजनं दृष्ट्वा BKSS_13.41a ततः पश्येति ताम् उक्त्वा BKSS_2.86a ततः पाषाणवर्षस्य BKSS_20.379a ततः पिङ्गलिकैवेयं BKSS_4.74c ततः पीठालुकाहस्ता BKSS_21.98a ततः पुरुषम् अद्राक्षम् BKSS_20.123a ततः पुलिन्द्रकोदण्ड BKSS_20.421a ततः पुष्परथारूढः BKSS_7.31a ततः पृषतगोकर्ण BKSS_20.370a ततः पृष्टो ऽपरो ह्रस्वः BKSS_23.41a ततः पौरसमूहस्य BKSS_22.112a ततः पौरैर् मदीयैश् च BKSS_9.31a ततः प्रक्षपिताद् द्रव्याद् BKSS_18.170a ततः प्रजविनं पोतं BKSS_18.665a ततः प्रति तथैव तत् BKSS_18.524b ततः प्रतिष्ठमानं माम् BKSS_10.162a ततः प्रतिहते तस्मिन् BKSS_17.121a ततः प्रत्यागतो ऽब्रवीत् BKSS_15.20b ततः प्रथमकक्षायाम् BKSS_17.60a ततः प्रदेशे कस्मिंस्चिद् BKSS_5.97a ततः प्रभृति वासरात् BKSS_5.173b ततः प्रविश्य दयिता BKSS_11.71a ततः प्रसरभङ्गेन BKSS_12.75a ततः प्रसादयन्ती तां BKSS_10.177a ततः प्रसाधिता- नार्यो BKSS_21.88a ततः प्रस्तूयताम् इति BKSS_22.64d ततः प्रस्थापयामि स्म BKSS_9.52a ततः प्रस्थापितो गत्वा BKSS_20.9a ततः प्रस्थीयताम् इति BKSS_18.250d ततः प्रहसिता- सर्वे BKSS_5.194a ततः प्राक् प्रतिबुद्धं माम् BKSS_19.59a ततः प्रातर् उपागम्य BKSS_13.17a ततः प्रातः स मां गोपः BKSS_20.261a ततः प्राप्ताभिषेको ऽहं BKSS_7.32a ततः प्राप्याचिरात् संज्ञां BKSS_12.7a ततः प्राप्स्यति निग्रहम् BKSS_2.64d ततः शक्रधनुःसम्पा BKSS_20.19a ततः शङ्केषुभिन्नस् ताम् BKSS_21.136a ततः शतगुणेनापि BKSS_18.602c ततः शय्यां समालिङ्ग्य BKSS_15.54a ततः शुण्डिकशालेषु BKSS_21.148c ततः श्रुतपितृक्षेमा BKSS_18.683a ततः श्रुत्वेति यत् सत्यं BKSS_14.107a ततः श्रूत्वेति यत् सत्यम् BKSS_13.49a ततः ष्वाद् इति कृत्वा तज् BKSS_15.129a ततः सचिवभार्याणां BKSS_6.4a ततः स तादृशो गन्धस् BKSS_19.144a ततः स तेन पोतेन BKSS_19.158a ततः सत्कारम् आप्स्यति BKSS_2.66b ततः सत्कृत्य तं दूतम् BKSS_22.34a ततः सदारभृत्येन BKSS_18.232a ततः सद्यस् तदङ्गानि BKSS_20.336a ततः सपदि निर्माय BKSS_5.305a ततः सप्रबलाक्षेपो BKSS_15.90a ततः सबकुलाशोकस् BKSS_19.73a ततः सबकुलाशोके BKSS_19.155a ततः समञ्जरीजालैर् BKSS_18.37a ततः समन्त्रिना राज्ञा BKSS_18.640a ततः समापिताहारः BKSS_23.97a ततः समुत्पतन्न् एव BKSS_12.23a ततः समुद्रदिन्ना माम् BKSS_18.314a ततः स मे स्थिराधैर्यस् BKSS_19.183a ततः सवत्सकौशाम्बी BKSS_20.295a ततः स सत्कृतो राज्ञा BKSS_20.412a ततः सस्नेहम् आहूय BKSS_7.18a ततः सस्मितम् आलोक्य BKSS_19.146a ततः संकल्पयन्न् एवम् BKSS_12.61a ततः संगत्य चेतस्यैश् BKSS_10.104a ततः संदिग्धपातस्य BKSS_23.49a ततः संभाष्य सुहृदाव् BKSS_11.91a ततः संभ्रमविस्रस्तम् BKSS_12.27a ततः संभ्रान्तम् उत्थाय BKSS_16.23a ततः संभ्रान्तया गत्वा BKSS_10.233a ततः संमान्य राजानं BKSS_3.94a ततः संमीलिते दृष्ट्वा BKSS_18.271a ततः संरुध्यमानो ऽपि BKSS_18.84a ततः संहृत्य दारूणि BKSS_20.434a ततः सागरदत्तस् तं BKSS_22.5a ततः सागरदत्तस्य BKSS_22.16a ततः सागरदत्तेन BKSS_22.114a ततः सागरम् उत्तीर्य BKSS_21.143a ततः सा गोमुखेनोक्ता BKSS_11.53a ततः सा दृढसंरम्भा BKSS_13.7a ततः सा दृश्यताम् इति BKSS_19.29d ततः सान्तःपुरामात्य BKSS_14.104c ततः सा परिकर्षन्ती BKSS_22.274a ततः सारथिकायस्थ BKSS_10.237a ततः सुप्तजने काले BKSS_23.7a ततः सुमेरुसारेण BKSS_18.610a ततः सो ऽपि न्यवेदयत् BKSS_22.6d ततः स्नात्वा च भुक्त्वा च BKSS_10.129a ततः स्मरसखे काले BKSS_6.1a ततः स्मित्वा मयोदितम् BKSS_18.374b ततः स्याद् एव वालुका BKSS_9.18d ततः स्वजघनस्फीताम् BKSS_18.273c ततः स्वयं भवद्भिश् च BKSS_17.107a ततः स्वार्थाहितोत्साहा BKSS_14.109a ततः स्वीकृतसर्वस्वौ BKSS_4.36c ततः स्वीक्रियताम् असौ BKSS_22.226b ततो गतश्रमं वृद्धा BKSS_21.103a ततो गन्धर्वदत्तायां BKSS_17.111a ततो गन्धर्वदत्तायै BKSS_17.84c ततो गृहपतिर् दीनः BKSS_17.166a ततो गृह्णात्व् इयं विद्याः BKSS_14.74c ततो जलगजेन्द्रेण BKSS_18.254a ततो जवनिकां प्रेर्य BKSS_17.99a ततो दन्तप्रभाजाल BKSS_12.52a ततो दिवसम् आसित्वा BKSS_13.1a ततो दुर्भगनिह्रादैः BKSS_18.499a ततो ऽदृश्यन्त संघशः BKSS_8.42b ततो दृष्टिं न्यपातयम् BKSS_17.33d ततो देव्यौ ततः शेषम् BKSS_12.6a ततो द्वारादिमृगया BKSS_8.40a ततो धर्मार्थकामानां BKSS_2.92a ततो धवलवासः स्रग् BKSS_2.22a ततो नलिनिकारूपम् BKSS_19.180a ततो नष्टा- मुमुक्षवः BKSS_21.37d ततो नः कथ्यताम् इति BKSS_8.44d ततो नः कथ्यताम् इति BKSS_18.399d ततो निधाय खट्वाङ्गं BKSS_22.192a ततो निर्गन्तुम् ऐहत BKSS_22.156d ततो निर्याय पीनाङ्गो BKSS_8.33a ततो निर्वर्तितस्नान BKSS_23.94a ततो निवर्तिताहार BKSS_18.617a ततो निष्कुषितश् चाहं BKSS_18.506a ततो नीचैर् मयोदितम् BKSS_18.62b ततो नैव विरुध्येरन् BKSS_20.349c ततो नौ छिन्द्धि संशयम् BKSS_23.42d ततो न्यस्तपरिच्छदाः BKSS_18.397b ततो ऽपत्यं ददात्व् इति BKSS_9.84d ततो ऽपि जनमेजयः BKSS_17.116b ततो ऽपि वन्दितुं देव्यौ BKSS_12.2c ततो ऽप्य् अन्यास् ततः पराः BKSS_10.188b ततो भद्रासनं त्यक्त्वा BKSS_14.16a ततो भिन्नतमोवाक्यम् BKSS_21.84c ततो भियावनमितं BKSS_11.41a ततो मत् कथम् उत्कृष्टा BKSS_17.172c ततो मदनमञ्जुका BKSS_13.29b ततो मदान्धवनिता BKSS_9.1a ततो मन्दतराभ्यासैश् BKSS_3.20a ततो मह्यं प्रदीयताम् BKSS_20.171b ततो मानसवेगौ द्वौ BKSS_15.101a ततो माम् अनुजानातु BKSS_10.178c ततो माम् अनुजानीत BKSS_10.149c ततो माम् अब्रवीत् प्रिया BKSS_13.4d ततो मुञ्च नयाम्य् एनां BKSS_12.16c ततो मे शत्रुमित्रेण BKSS_15.80c ततो यथाप्रमाणेन BKSS_18.260a ततो यस्यासि सापत्याम् BKSS_5.164c ततो यात निराशङ्का- BKSS_7.62c ततो यातः पराङ्मुखः BKSS_2.39d ततो राज्ञा परिष्वज्य BKSS_6.21a ततो रुदितसंभिन्नं BKSS_18.61a ततो वाराणसीं प्रापद् BKSS_21.143c ततो विकचिकः क्रुद्धः BKSS_20.202a ततो विचित्रशस्त्राणां BKSS_18.202a ततो विज्ञापयिष्यामि BKSS_3.63c ततो विरक्तभार्येण BKSS_20.49a ततो विसर्जितास्थानं BKSS_11.20a ततो विस्मृत्य समयं BKSS_4.125a ततो व्याहरितस् तेन BKSS_17.5a ततो ऽसौ दृश्यताम् इति BKSS_23.31b ततो ऽहम् अनपेक्ष्यैव BKSS_11.74a ततो हरिशिखादयः BKSS_15.49b ततो हरिशिखेनोक्तम् BKSS_9.80a ततो हरिशिखेनोक्तम् BKSS_15.58a ततो हरिशिखेनोक्तं BKSS_7.67a ततो हरिशिखेनोक्तं BKSS_9.11a ततो हरिशिखेनोक्तं BKSS_9.49a ततो हरिशिखेनोक्तं BKSS_11.92a ततो हरिशिखेनोक्तः BKSS_11.95a ततो ऽहं गाढनिद्रया BKSS_15.69b ततो हा हेति विक्रुष्य BKSS_12.10a ततो हृदयवासिन्या BKSS_10.158a ततो ह्रीता च भीता च BKSS_14.22a तत् कथं कार्यम् अन्यथा BKSS_22.205d तत्कथापहृतव्रीडः BKSS_10.266c तत्करभ्रमितप्रास BKSS_20.423a तत् कार्यं साध्यताम् इति BKSS_11.103d तत् कालोचितम् इङ्गितम् BKSS_22.156b तत् किम् एतत् कथं न्व् एतद् BKSS_20.161a तत् किम् एतद् भवेद् इति BKSS_5.210d तत् किं परीक्षितं तासां BKSS_18.342c तत् कीर्तितम् अनेनाद्य BKSS_18.522c तत् कुतूहलवृद्ध्यर्थं BKSS_14.120c तत् कृतं दुर्विदग्धेन BKSS_20.213c तत्कृतानुकृतक्रमम् BKSS_11.74b तत् कोद्रवान्नम् अस्नेह BKSS_18.186c तत् क्षणं क्षम्यताम् इति BKSS_20.5d तत् क्षमस्व न हि स्वास्था- BKSS_11.52c तत्तटे क्षणम् आसित्वा BKSS_18.508a तत् तत् तेन निवेदितम् BKSS_18.577d तत् तत् पानं मनाङ् मनाक् BKSS_13.35b तत् तत् संपाद्यताम् इति BKSS_18.490d तत् तथेति निवेदितम् BKSS_3.122d तत् तद् आदीयताम् इति BKSS_20.277d तत् तद् एवानुकुर्यास् त्वं BKSS_11.69c तत् तन् मानसवेगस् ते BKSS_14.27c तत् तया वन्दमानया BKSS_10.260d तत् तयोन्मादमत्तया BKSS_21.140b तत् तस्करकरस्पर्श BKSS_20.90c तत् तस्यैव प्रभावेन BKSS_22.204c तत् तादृग्म्लानम् आननम् BKSS_17.89b तत् तावद् अवधीयताम् BKSS_7.77d तत् ते गणपतिः प्रीतः BKSS_2.46a तत् तेन येन कृतदुष्करपौरुषेण BKSS_21.172a तत् ते यदि स दीर्घायुर् BKSS_18.365a तत् ते स्वं स्वं महोदधे BKSS_18.340b तत् तैवास्मि प्रवर्तितः BKSS_13.15d तत् त्यजाकुलताम् इति BKSS_18.569d तत्त्वतः कथ्यताम् इति BKSS_21.158d तत् त्वम् आख्यायताम् इति BKSS_18.140d तत्पक्षतिमरुत्पिष्ट BKSS_18.500a तत् पीतं पानसादृश्यात् BKSS_16.77c तत् पुनर्वसुवाहकम् BKSS_23.5b तत् पुरोपवनं वेगाच् BKSS_18.56c तत् पुष्करमधु स्वादु BKSS_18.70c तत् प्रकारं निरीक्ष्य माम् BKSS_18.180b तत् प्रजाः पालयेः पुत्र BKSS_14.18a तत्प्रतिग्रहजीविनम् BKSS_22.66b तत्प्रभावाच् च निद्रान्धाः BKSS_20.34a तत् प्रयागगतेनापि BKSS_18.213c तत्प्रयुक्तातिसत्कारौ BKSS_22.14c तत् प्रविश्य तदादेशाद् BKSS_10.139a तत् प्रसीदासतां नाम BKSS_18.33a तत्फलस्य सुखस्य च BKSS_18.26d तत्र कानृतवादिता BKSS_22.37b तत्र कापालिकं दृष्ट्वा BKSS_22.165a तत्र कापालिकः कश्चिन् BKSS_22.247a तत्र कालः श्वपाको ऽस्ति BKSS_3.48a तत्र काश्चिद् अभाषन्त BKSS_19.114a तत्र किं नाम पौरुषम् BKSS_18.24d तत्र गच्छेद् भवान् इति BKSS_19.152d तत्र गत्वा मया सह BKSS_18.17b तत्र गत्वा विडम्बना BKSS_15.26b तत्र गोमयपानीयं BKSS_18.137c तत्र च ग्रामम् अध्यास्य BKSS_21.131a तत्र च ब्राह्मणः कश्चिद् BKSS_5.200a तत्र च ब्राह्मणी काचित् BKSS_22.168a तत्र चाग्निगृहद्वारि BKSS_22.191a तत्र चान्यतमेनोच्चैर् BKSS_23.40a तत्र चालिन्दकासीनाम् BKSS_21.96a तत्र चास्वादयन्न् एव BKSS_13.35a तत्र चाहम् उपाविशम् BKSS_10.117d तत्र चित्रं मया दृष्टम् BKSS_10.31a तत्र चित्रीयमाणो ऽहं BKSS_5.68a तत्र चैका प्रमृज्यास्रं BKSS_10.168a तत्र चैकेन भाषितम् BKSS_10.49b तत्र तत्र ततस् तेन BKSS_19.76a तत्र तत्र निवेशिताः BKSS_4.49b तत्रतत्राकुलाकुलः BKSS_21.81d तत्र तत्राभिधावता BKSS_20.429b तत्र तत्राभिधावति BKSS_21.77d तत्र तत्रारमावहि BKSS_16.32d तत्र दृष्टप्रभावाभिः BKSS_9.68a तत्र द्रष्टास्थ ताम् इति BKSS_10.273d तत्र नक्रादिसंस्थान BKSS_19.26a तत्र निर्लज्जताश्लाघी BKSS_17.127c तत्र पश्यामि नलिनीं BKSS_5.118a तत्र पान्थात् कुतश्चन BKSS_21.4b तत्र पित्रे निधानं तत् BKSS_22.228a तत्र पुष्पकसंस्थान BKSS_11.2a तत्र प्रवहणाच्छाद BKSS_8.15a तत्र प्रविशता दृष्टाश् BKSS_5.67a तत्र प्रसन्नया कालं BKSS_18.93a तत्र प्राप्तम् इदं यतः BKSS_18.47d तत्र बाह्यनिविष्टस्य BKSS_21.22a तत्र भिन्नतमा- नाम BKSS_21.59a तत्र भोजनभूमिष्ठं BKSS_16.67a तत्र मां पृष्टवान् एको BKSS_18.224a तत्र मां रथ्ययायान्तं BKSS_18.192a तत्र मित्रप्रकाण्डेन BKSS_21.1a तत्र यत् कारणं तच् च BKSS_14.119c तत्र यात्रा प्रवर्तिता BKSS_19.27b तत्र यानाद् अवप्रुत्य BKSS_16.55a तत्र युष्मान् अभुञ्जानान् BKSS_10.159a तत्र वाणिजम् अद्राक्षं BKSS_18.321a तत्र वातमजा- मृगाः BKSS_8.42d तत्र विञापयामि वः BKSS_21.104d तत्र विद्याधरस्वामी BKSS_14.4a तत्र शय्यासमीपस्थम् BKSS_22.152a तत्र शोणितशोणानि BKSS_18.507a तत्र सत्क्रियमाणौ च BKSS_22.15a तत्र सत्त्वोपकारार्था BKSS_21.14a तत्र सप्त स्थितः पक्षान् BKSS_2.69a तत्र संक्रीडमानं च BKSS_5.302a तत्र संक्षिप्तम् आसेव्य BKSS_3.6a तत्र संभाव्यताम् इति BKSS_20.325d तत्र संमार्जनव्यग्रम् BKSS_16.9a तत्र सागरदत्तेन BKSS_22.296a तत्र सा सधनाध्यक्षं BKSS_13.3a तत्र स्तीमितमस्तकः BKSS_20.251b तत्रस्थेनैव नो दृष्टः BKSS_19.40c तत्राकरोद् अखेदं मां BKSS_18.218c तत्राचिरगते देवं BKSS_20.413a तत्राचिरद्युतिपिशङ्गजटं मुनीन्द्रम् BKSS_18.518a तत्रादृश्यत कन्यका BKSS_19.34b तत्राधिगतवेदो ऽहम् BKSS_5.3a तत्रान्यतमयोर् अक्षान् BKSS_23.36a तत्रान्यत्र शरस्तम्बे BKSS_20.361a तत्रान्येषाम् उरोमात्रे BKSS_20.22a तत्रापश्यत् ततः कान्ताम् BKSS_20.384a तत्रापश्यं पुरद्वारान् BKSS_8.1a तत्रापश्यं स्त्रियं गौरीं BKSS_18.68a तत्रापि श्रुतसंगीतो BKSS_2.32a तत्रापीदं प्रयोजनम् BKSS_10.261d तत्रापीदं ममोत्तरम् BKSS_3.38b तत्रायं स्वसुतः प्रीत्या BKSS_7.3c तत्रारब्धदुरोदरम् BKSS_19.118b तत्रारुद्धप्रणालादि BKSS_20.21a तत्रार्यदुहिता मया BKSS_10.171d तत्रालम्बितवान् वध्वाः BKSS_22.103a तत्रालंकारम् आदाय BKSS_18.370a तत्रासीत वधूर् इति BKSS_12.36d तत्रासीद् वेदशर्मेति BKSS_21.56c तत्रासीनश् च पर्यङ्के BKSS_18.618a तत्रासीनं शिलापट्टे BKSS_16.19a तत्रास्माकं कुटुम्बं तद् BKSS_18.669a तत्रास्य श्वशुरौ स्यालाः BKSS_22.298a तत्राहम् अद्य पश्यामि BKSS_5.57a तत्राहम् अवसं सुखम् BKSS_5.105b तत्राहम् उपभुञ्जानः BKSS_18.233a तत्राहं क्षणम् आसीना BKSS_20.191a तत्राहं ससुहृद्वर्गः BKSS_8.28a तत्रेत्य् उक्ते गता सती BKSS_5.100b तत्रैकदा विचरता BKSS_9.94a तत्रैका दारिकावोचद् BKSS_11.33a तत्रैनाम् अब्रवीन् माता BKSS_22.283a तत्रैव विद्याम न्यञ्चो BKSS_11.99c तत्रैव सहितौ यातं BKSS_20.180c तत्रैव सुहृदस् त्यक्त्वा BKSS_19.112a तत्रैव सुहृदो ऽपश्यद् BKSS_19.128c तत्रैवानेष्महि क्षपाम् BKSS_18.438d तत्रैवान्तर्दधुश् चण्ड BKSS_5.171c तत्रैवान्तर्दधे ततः BKSS_2.71d तत्रैवाहं विभावसौ BKSS_18.407b तत्रोक्तं पूर्णभद्रेण BKSS_5.312a तत्रोपायो ऽयम् उत्तमः BKSS_4.99d तत्सनामा च कन्यका BKSS_18.278d तत्समक्षम् अभक्षयत् BKSS_4.89d तत् समाज्ञाप्यताम् इति BKSS_8.35d तत् समाधीयताम् इति BKSS_8.18d तत् समालभताम् एष BKSS_22.159a तत् समुच्छिद्यताम् इति BKSS_21.157d तत् सर्वं कृतवान् पिता BKSS_14.78b तत् सर्वं सुलभं तस्यां BKSS_21.3c तत् संदर्शनसंभाषा BKSS_24.14a तत्संपर्काद् इमाः शिलाः BKSS_18.568b तत् सुखोपनतं चैतद् BKSS_21.70a तत् सूनोर् मित्रवर्मणः BKSS_18.663b तत् स्मृत्वा क्षुद्रबुद्धिना BKSS_12.21b तथा कथितवन्तस् ते BKSS_18.208a तथा कदाचिद् अनयोः BKSS_4.34a तथा गन्धर्वदत्तापि BKSS_17.125c तथा गन्धर्वदत्तायाः BKSS_19.43a तथागमयतां निशाम् BKSS_19.147d तथा च धृष्टम् आदिष्टा BKSS_17.148c तथा च परिधीयन्तां BKSS_18.488a तथा च पूर्यताम् इति BKSS_5.193d तथा च वर्णसंस्थान BKSS_23.73a तथा च श्रूयतां कथा BKSS_20.355d तथा चेत्थं च दृश्यते BKSS_14.55b तथा चेत्थं च साधवः BKSS_14.55d तथा चेदं निरूप्यताम् BKSS_9.40b तथा तथाभवत् तस्याः BKSS_14.98c तथा तथाभवत् तस्याः BKSS_14.99c तथा ताम् अप्य् अपाययम् BKSS_13.14d तथा ते रूपसौभाग्ये BKSS_18.548c तथा दैवम् अपौरुषम् BKSS_21.54d तथाध्यासम् अहं प्रियाम् BKSS_11.10d तथा नलिनिकां नूनं BKSS_19.60c तथा नः कथ्यताम् इति BKSS_4.3d तथा नः कथ्यताम् इति BKSS_21.76d तथा नाटयितव्येयम् BKSS_15.33a तथान्यतमया कोपात् BKSS_11.37a तथापि तु विनोदेन BKSS_14.1c तथापि प्रतिषिद्धो ऽहं BKSS_6.23a तथापि सत्कृतो युष्मान् BKSS_19.190a तथा पूजितवान् देवं BKSS_23.66c तथाभूतेन साधितम् BKSS_21.91b तथा मदनमञ्जुका BKSS_14.91b तथा ममाप्रतीकारां BKSS_10.175c तथा मातङ्गकन्यका BKSS_19.200d तथा मानसवेगौ द्वौ BKSS_15.102c तथा मां प्रति शोभते BKSS_17.98d तथायत्नेन साधितः BKSS_19.144b तथा यथा प्रियतमौ BKSS_18.686c तथायं नीयताम् इति BKSS_15.95d तथायं मम वल्लभः BKSS_15.89b तथा यौगन्धरायणः BKSS_4.20b तथाश्रोतुं प्रसीदत BKSS_19.171d तथा सति कथाप्य् एषा BKSS_17.173c तथा संजातसंपदम् BKSS_7.1b तथा संपाद्यताम् इति BKSS_22.309d तथा संभाव्यताम् इति BKSS_21.49d तथास्मभिस् तद् ईहितम् BKSS_18.447d तथाहम् अपि ताम् इष्टिं BKSS_15.149a तथा हरिशिखं राजा BKSS_7.24a तथा हि चरणाक्रान्ति BKSS_9.36c तथा हि जामदग्न्येन BKSS_22.200a तथा हि भीमसेनस्य BKSS_18.20c तथेति च प्रतिज्ञाय BKSS_18.673a तथेति प्रतिपन्नवान् BKSS_3.39d तथेति प्रतिपन्नवान् BKSS_5.10d तथेति सममानयम् BKSS_17.179d तथेत्य् अनुज्ञाय तथा चकार BKSS_22.239b तथेदम् अभवन् मम BKSS_20.38d तथेदम् ऋषिभाषितम् BKSS_9.103d तथेदं नश् चिकीर्षितम् BKSS_15.118d तथेयम् अपि केनापि BKSS_3.29c तथेयम् अपि खिद्यते BKSS_4.61d तथैतेषां गता रात्रिर् BKSS_15.52c तथैव कगिति घ्रातो BKSS_12.8c तथैव कृतवान् अहम् BKSS_18.317b तथैव तद् अनुष्ठितम् BKSS_18.436d तथैव सफलीकृतः BKSS_5.9b तथैवावाम् अकुर्वहि BKSS_18.673b तथोपहसताम् एषाम् BKSS_15.60a तदङ्कन्यस्तचरणा BKSS_10.173c तदनन्तरम् उन्नतम् BKSS_22.152d तद् अनुष्ठातुम् अर्हसि BKSS_18.234d तद् अनुष्ठीयताम् इति BKSS_12.22d तद् अभवत् प्रीतिवञ्चितः BKSS_22.221d तद् अयं पृच्छ्यताम् इति BKSS_18.147d तद् अर्यदुहिताध्यास्त BKSS_10.259c तद् अलं विटवाचाट BKSS_21.40a तदवस्थाम् इमां दृष्ट्वा BKSS_5.46a तद् असंपादयन्न् एव BKSS_17.118c तद् अस्ति यदि वः काङ्क्षा BKSS_5.6a तद् अस्ति यदि वः काङ्क्षा BKSS_7.62a तद् अस्या- बटुविद्यायाः BKSS_17.126a तद् अस्याः कुलविद्यानाम् BKSS_14.75c तद् अहं कथयामि ते BKSS_21.80d तद् अहं तां नमस्कर्तुम् BKSS_10.112a तद् अहः सकुतूहलाः BKSS_22.91b तदा कर्मकरीकर्म BKSS_18.550c तदाकारसुहृद्वृतः BKSS_11.1b तदा किल विषण्णो ऽहं BKSS_10.167c तदा किं प्रतिसंदेश्यं BKSS_22.26c तदा क्रुद्धेन गुरुणा BKSS_15.112c तदाख्यातम् अवर्णयत् BKSS_5.177b तद् आख्यातं प्रसन्नकम् BKSS_20.288b तदागमनवार्त्ता च BKSS_15.41a तदा च गुणविद्वेषी BKSS_11.43a तदा च द्रुमिलो नाम BKSS_5.183a तद् आचष्टां भवान् इति BKSS_10.10d तद् आचष्टां भवान् इति BKSS_18.406d तदा चापहरन्ती त्वां BKSS_5.318a तद् आज्ञापय मां क्षिप्रम् BKSS_14.122a तदा तद्भावभावितः BKSS_15.81d तदा ताम् आह गोमुखः BKSS_11.35d तद् आत्मानं परित्यज्य BKSS_18.412a तदा त्यक्तुमनः प्राणान् BKSS_19.181c तदा त्वं दारुणाद् अस्माद् BKSS_3.57c तदादिष्टैश् च संरब्धैर् BKSS_22.289a तदा देवी कनीयसी BKSS_15.47b तदादेशात् सुतत्वाच् च BKSS_2.90a तदादेशौ मयाधुना BKSS_21.138b तदा धनपतेः सभाम् BKSS_5.322b तदान्या दारिकाब्रवीत् BKSS_11.85d तदाभरणम् आदाय BKSS_21.29c तदा मयैष दीर्घायुर् BKSS_3.119a तदा माम् अयम् आहूय BKSS_19.176c तदायं मोहसंकल्पो BKSS_12.60a तदा युद्धेन निर्जित्य BKSS_3.89c तदालिङ्गनलालसाः BKSS_14.117b तदाल्पदर्शी समयं BKSS_3.70c तदा वः श्रावितो मया BKSS_19.184d तदावासम् अवातरम् BKSS_23.5d तदावेदितमार्गेण BKSS_10.171a तदाशयपरीक्षार्थम् BKSS_7.74c तदाशां गम्यताम् अतः BKSS_5.20d तदासक्तमनस्तया BKSS_18.629b तदासन्नविमानस्थैर् BKSS_20.427c तदा सुरसमञ्जरी BKSS_3.121d तद् आस्तां तावद् आत्मा मे BKSS_5.268a तदास्थानं व्यसर्जयत् BKSS_7.21d तदा स्ववृत्तं सा वध्वै BKSS_5.88c तदाहूय मयोदितः BKSS_17.87d तद् इदं दुःसहं दुःखं BKSS_10.241a तद् इदं पातकं कृत्वा BKSS_1.83a तद् इदं युक्तम् इत्य् एतच् BKSS_16.59a तद् इयं सानुरागत्वाद् BKSS_18.649a तदीयं चेदम् आनीतम् BKSS_18.496c तदीयं दुष्कृतं येन BKSS_22.171c तदीया दृश्यताम् इति BKSS_11.53d तदीयाश् च मदीयाश् च BKSS_18.119a तदीयांश् च गुणान् इति BKSS_22.49d तद् उत्क्षिप्य नृपासनम् BKSS_2.86b तद् उद्ग्राह्येदम् आनीतं BKSS_23.67c तद् उन्मत्तविजृम्भितम् BKSS_12.67d तदुपाध्यायम् आदिशत् BKSS_11.6d तद् उपास्ताम् इयं भद्रा BKSS_21.164a तद् एतत् तथ्यतां गतम् BKSS_11.67d तद् एतत् संनिशाम्यताम् BKSS_20.107b तद् एतद् अवधीयताम् BKSS_18.3d तद् एतस्यास्य युष्मभ्यं BKSS_19.19a तदेत स्वगृहान् इति BKSS_20.235d तद् एतान् भवतो दारान् BKSS_18.700a तद् एते ऽपि नियोज्यन्ताम् BKSS_6.32a तद् एतेषां सहस्रेषु BKSS_21.32a तद् एव गीतकं दिव्यम् BKSS_17.149c तद् एव भवनं देव्याः BKSS_18.605a तद् एवं दुर्भगान् एतान् BKSS_15.57a तद् एवं यादृशं रूपं BKSS_17.92a तद् एवं रथम् आरुह्य BKSS_10.43a तद् एवाख्यातम् आह च BKSS_20.197d तद् एवानुकरोमि स्म BKSS_11.72c तद् एवावतरं सरः BKSS_5.305d तद् एवास्मै निवेदितम् BKSS_23.75d तद् एवैकम् असौ राज्ञा BKSS_18.643c तद् एहि गृहम् अस्माकं BKSS_18.66a तदैव हृदये ऽस्माकं BKSS_10.267a तदोपायं प्रयुक्तवान् BKSS_14.20d तद् गत्वा स्मृतवान् अस्मि BKSS_23.12c तद् गन्धर्वसमस्यायै BKSS_17.45c तद् गरिष्ठाद् अतो दोषाल् BKSS_20.410a तद् गवेषयमाणो ऽहम् BKSS_20.276a तद्गवेषिणम् आगतम् BKSS_4.114d तद्गीतमात्रविषय BKSS_17.152c तद् गीतं गीतकं तया BKSS_17.151b तद्गुणश्रवणाम्भोभिः BKSS_10.268a तद्गुणाख्यानदीर्घया BKSS_10.111b तद् गृहीत्वा प्रजावती BKSS_4.24b तद्दर्शनाशयायातम् BKSS_1.12a तद्दुष्टचेटिकादत्तम् BKSS_18.161c तद् दोहदम् इवासाद्य BKSS_10.269a तद् धि मे न विरूप्यते BKSS_13.42d तद् ब्रवीमि समाश्वस्य BKSS_18.106a तद् ब्राह्मेण विवाहेन BKSS_20.164c तद्भयाद् अवधारितम् BKSS_21.135b तद् भवद्भर्तृके तत्र BKSS_18.426a तद्भारपरिखिन्नानि BKSS_22.182c तद् मित्रम् अतिकष्टाद् यद् BKSS_10.211a तद् रक्षता मम प्राणान् BKSS_5.264a तद् रत्नम् उदयाचत BKSS_5.41d तद्रूपं विस्मितः पश्यंस् BKSS_10.112c तद् वयं गङ्गदत्तेन BKSS_18.406a तद्वर्णितम् अवर्णयम् BKSS_15.7d तद् वः किं विस्मृतं कार्यम् BKSS_10.162c तद्वाक्यम् अवकर्णयन् BKSS_3.76b तद् विद्याधरचक्रस्य BKSS_23.120a तद् विद्यां लभताम् इति BKSS_14.73d तद् विपन्नं च पूर्ववत् BKSS_18.332d तद्वियोगाग्नितप्ताङ्गीम् BKSS_5.143c तद् विषेणैव लभ्यते BKSS_20.350d तद्विसृष्टान् अपश्याम BKSS_20.425c तद् वो विज्ञापयिष्यामि BKSS_7.63c तद्व्याक्षिप्तधियाम् इति BKSS_7.58d तनयः कम्बलस्याहम् BKSS_5.130a तनया च वधूर् इति BKSS_22.149d तनयादोषजन्मना BKSS_5.244b तनयाम् इदम् अब्रवीत् BKSS_12.15d तनयाम् उपयच्छताम् BKSS_22.71b तनयां तच् च मौक्तिकम् BKSS_18.326b तनयाः पञ्च पाण्डवाः BKSS_4.52d तनयेयं प्रतिश्रुता BKSS_18.661b तनयो मित्रवर्मणः BKSS_18.247b तनुपाटलकुङ्मलम् BKSS_20.1b तनुम् एकाकिनी त्यक्त्वा BKSS_10.217c तन्तुचक्रं भयोद्भ्रान्त BKSS_17.140c तन्तुशः कण्ठकण्ठिकाम् BKSS_22.282b तन्त्रस्थानम् उपान्तं च BKSS_21.62c तन्त्रीकिणकठोराग्रा- BKSS_17.134a तन्त्रीगीतदुरोदरैः BKSS_22.7b तन्त्रीणां वर्णतन्त्रीव BKSS_10.238c तन्त्रीबन्धा- यथास्थानम् BKSS_17.146c तन्त्रीर् अङ्गुलिभिः स्पृशन् BKSS_17.135b तन्त्रीवर्तकसंग्रहम् BKSS_17.22b तन्त्रेण सह गच्छन्तु BKSS_20.413c तन्त्रेण साहितान् अस्मान् BKSS_20.417c तन्त्र्यो यस्याम् अनाहताः BKSS_5.141b तन् न केवलम् एतस्याम् BKSS_22.271c तन्नप्तुर् वृत्तम् ईदृशम् BKSS_3.27d तन् न मित्रं न धर्मार्थौ BKSS_10.13c तन् नः प्रत्युच्यताम् इति BKSS_22.5d तन् नायं तव संबन्धः BKSS_20.130a तन्निदेशाच् च पत्यौ ते BKSS_5.145a तन् मदामोदम् आघ्राय BKSS_2.36a तन् मदीयम् अशङ्केन BKSS_21.9c तन् मन्ये द्रविणं तृणम् BKSS_18.63b तन् मया कारिता- यूयं BKSS_10.258c तन्मात्रद्रविणस् तदा BKSS_18.342b तन्मात्रं कथयामि वः BKSS_20.279d तन् मात्रेणैव नास्पृशत् BKSS_6.25d तन् माम् उज्जयनीं यूयं BKSS_22.49a तन् माहेश्वर पृच्छामि BKSS_22.198a तन् मूलत्वाद् इतरयोस् BKSS_10.9c तन्मूले यानि वृत्तानि BKSS_9.38a तन् मे भगवता धैर्यात् BKSS_18.552c तन्यमाने दिवानिशम् BKSS_15.10d तन्वी चूतलतेव सा BKSS_7.11d तपन्तकम् अथावोचत् BKSS_7.28a तपन्तकस् तु मागध्या BKSS_15.19a तपन्तकस् तु सास्फोटम् BKSS_11.104a तपन्तकस्य गृहिणीम् BKSS_15.65c तपन्तकः पुनः शय्यां BKSS_15.56a तपन्तकेन या प्राप्ता BKSS_15.26a तपन्तको ऽपि बालत्वान् BKSS_11.27a तपस् तप्तं सुदुस्तपम् BKSS_14.73b तपस्तान्तं ततः कायं BKSS_14.51a तपःकल्पतरोः फलम् BKSS_18.589b तपःकाननम् अद्राक्षं BKSS_18.517c तपःकृशां सकरुणः BKSS_4.115a तपःक्षामशरीरत्वात् BKSS_9.23a तपःसिद्धिम् इवेप्सिताम् BKSS_20.165d तपांसि वा निषेवन्ते BKSS_14.17c तपोभिर् अचिराद् राजा BKSS_5.16c तपोवननिवासिनः BKSS_14.71d तपोवनं सप्रमदैस् तदावृतम् BKSS_3.126d तपोवित्ताः सपालकाः BKSS_4.2b तप्तं संधीयते क्वचित् BKSS_21.106d तप्तान्य् अङ्गानि सागरे BKSS_18.690b तम् अजं क्वापि नीतवान् BKSS_18.495b तम् अतिक्रम्य रम्याग्रा- BKSS_10.62a तम् अत्यासन्नम् आसीनम् BKSS_13.25a तम् अद्राक्षं विपद्गतम् BKSS_18.684d तम् अपेक्ष्य तु राजानः BKSS_14.60c तम् अभाषत पार्थिवम् BKSS_5.299b तम् अयं दाप्यताम् इति BKSS_6.20d तम् अवोचत् समीपस्थः BKSS_4.71a तम् असाधुम् अभाषत BKSS_20.400d तम् असौ प्रत्यभिज्ञाय BKSS_19.135a तम् अहं गुरवे दत्त्वा BKSS_15.125a तम् अहं धूर्तम् उक्तवान् BKSS_23.58d तम् आख्यातु भवान् इति BKSS_20.234d तम् आगन्तुम् अभाषत BKSS_5.276b तम् आदाय गृहान् गच्छ BKSS_22.243a तम् आनेतुं विसर्जिताः BKSS_18.406b तम् आमन्त्योच्चचाल सा BKSS_22.208d तम् आमन्त्रयितुं गतम् BKSS_21.73b तमालालम्बिदोलान्तर् BKSS_3.3a तमालिकापि संहार्य BKSS_21.170a तम् आह स्म पुनर्वसुः BKSS_23.86b तम् इदं शाठ्यम् उज्झित्वा BKSS_5.263a तम् इन्धयति यन् मित्र BKSS_18.24c तम् उक्त्वा मरुभूतिकः BKSS_9.10b तम् उक्त्वा युक्तम् आत्थेति BKSS_21.5a तम् उत्थायाथ पर्यङ्कात् BKSS_18.595a तम् उत्सारितमातङ्गं BKSS_3.36a तम् उपायं प्रयुक्तवान् BKSS_22.65d तम् उवाच त्रितः क्रोधाद् BKSS_15.141a तम् उवाच पिता पुत्रं BKSS_22.229a तम् एकदा सुखासीनं BKSS_4.48a तम् एव चपलं येन BKSS_20.391c तम् एव पश्यतानेन BKSS_11.34c तम् एव रथम् आरुह्य BKSS_10.158c तम् एवानुगमिष्यामि BKSS_19.44c तमोभेदकनाम्नश् च BKSS_21.58a तमोभेदकभार्यायाः BKSS_21.81a तमोभेदकम् आकुलम् BKSS_21.79b तमोभेदकवेशमनः BKSS_21.75b तया कुट्टिततालया BKSS_14.70d तया गत्वा रुमण्वते BKSS_11.61b तया गत्वावतीर्णः स्यात् BKSS_9.19c तया च स्वीकृतस्वस्य BKSS_18.662a तया चाङ्गानि संहृत्य BKSS_12.74c तया चोक्तं प्रसन्नया BKSS_14.7d तया चोक्तं मयोपायः BKSS_22.64a तया चोक्तं स्फुरद् रुषा BKSS_14.86d तया तथा कृतश् चासि BKSS_18.641c तयातिधैर्याङ्कुशवारितेर्ष्यया BKSS_22.310a तया तु कथम् अप्य् उक्तं BKSS_15.31a तया तु कथितं पित्रे BKSS_18.566a तया तु प्रतिषिद्धापि BKSS_20.168a तया तु मन्मुखं दृष्ट्वा BKSS_20.216a तया तु वार्यमाणो ऽपि BKSS_22.234a तया तु सर्वम् एवेदम् BKSS_20.352a तया तूक्तं मया नेदम् BKSS_14.102a तया त्व् आयतनिश्वास BKSS_21.123a तया त्व् आलम्बिते पादे BKSS_10.142a तया दापितम् आनसम् BKSS_10.117b तयानन्तरम् एवासौ BKSS_15.82c तया निर्भर्त्स्यमानं च BKSS_10.64c तया नेत्रे ममाभवत् BKSS_18.271b तया पृष्टा क्व यासीति BKSS_10.197c तया प्रासादम् आरुह्य BKSS_10.106a तया ब्राह्मणवृद्धया BKSS_22.217d तया मम मया तस्या- BKSS_19.38c तया महासरोयात्राम् BKSS_20.112a तयामितगतिर् दृष्ट्या BKSS_20.306c तया मे दृष्टिर् आकृष्टा BKSS_7.10c तया राजा सुतोषितः BKSS_11.42b तया वा लोलनेत्रया BKSS_19.57b तया श्वेतशिरोरुहा BKSS_22.168b तया सह प्रावृषमासि रम्याम् BKSS_20.166c तया सह विसर्पन्त्या BKSS_15.34a तया संचरमाणश् च BKSS_18.515a तया संभ्रान्तयोदितः BKSS_20.371d तया स्वेदजलेनैव BKSS_17.70c तयाहं मन्त्रसाधनैः BKSS_19.22b तयाहं यक्षकन्यया BKSS_16.34b तयाहारार्ह्तम् इत्य् उक्ते BKSS_20.365a तयोक्तम् अतिमुग्धो वा BKSS_22.171a तयोक्तम् अननुज्ञातैः BKSS_10.198a तयोक्तम् अपराप्य् एका BKSS_13.12a तयोक्तम् अयम् आरम्भो BKSS_19.60a तयोक्तम् अवधीयताम् BKSS_24.12d तयोक्तम् आतपश् चण्डः BKSS_3.21a तयोक्तं कथयिष्यामि BKSS_10.163a तयोक्तं किम् अलीकेन BKSS_22.194a तयोक्तं कुम्भकाराणां BKSS_11.54a तयोक्तं कुशली राजा BKSS_10.119a तयोक्तं दिव्यवृत्तान्ता BKSS_22.201a तयोक्तं देहि मे विद्यां BKSS_14.36a तयोक्तं द्व्यङ्गुलप्रज्ञा- BKSS_22.35a तयोक्तं धीरगणिका BKSS_15.46a तयोक्तं नास्ति मे शक्तिर् BKSS_14.33a तयोक्तं पटुलज्जया BKSS_4.31b तयोक्तं भीमहासया BKSS_20.10b तयोक्तं मा गमः पुत्र BKSS_18.172a तयोक्तं रथसंक्षोभ BKSS_10.148a तयोक्तं लज्जमानया BKSS_18.217b तयोक्तं स्पृहयन्ति स्म BKSS_18.552a तयोक्तं स्मयमानया BKSS_14.110b तयोक्तं स्वयम् एव त्वं BKSS_2.85a तयोर् एकतरेणाथ BKSS_23.100a तयोर् एकतरेणोक्तं BKSS_23.38a तयोर् गुणवतोः पुत्रं BKSS_18.6a तयोर् वृत्तम् अवर्तयत् BKSS_18.542d तयोलूकध्वनिं श्रुत्वा BKSS_20.48a तयोश् चरणपद्धतिम् BKSS_9.42d तयोस् तु गतयोः केशान् BKSS_1.64a तयोः पुत्रः सुवृत्तयोः BKSS_18.14b तयोः संजल्पतोर् एवम् BKSS_10.10a तयोः सागरदिन्नाख्यः BKSS_18.278a तरङ्गजलदालयं मकरनक्रचक्रग्रहं BKSS_18.252a तरज्जननिरन्तराम् BKSS_8.21d तरन्तश् चारुणेक्षणाः BKSS_5.119d तरन्तीं रुदतीं स्त्रियम् BKSS_18.673d तरन् मकरगम्भीरां BKSS_10.176c तरलध्वजलक्षणः BKSS_22.3d तरंगतरलाः प्राणा- BKSS_20.403c तरंगपाणिनाकृष्य BKSS_18.626c तरंगश्रेणिचञ्चला BKSS_20.211b तरंगान्तरतारणी BKSS_18.335b तरंगैः शरगत्वरैः BKSS_18.666b तरुच्छायाम् उपाश्रयम् BKSS_8.50d तरुणः परिचारकः BKSS_16.65b तरुणीनां हि कन्यानां BKSS_18.555a तरुणो ननु दारकः BKSS_11.62b तरुणौ सकलौ स्वस्थौ BKSS_18.671a तरुण्यः पतिवर्जिताः BKSS_21.156b तरुप्रासादशैलादीन् BKSS_13.13c तरुशाखावसक्तं च BKSS_9.54a तर्जनीतर्जितः पित्रा BKSS_6.21c तर्पणं क्रियताम् इति BKSS_18.110d तलाहतमहीतलः BKSS_1.49b तव जातो ऽतिदुर्भगः BKSS_18.639d तव धिङ् मां मुधाकुलम् BKSS_22.69d तव पुक्वसको नाम BKSS_5.229a तव पुत्राय दुहिता BKSS_5.203c तव पुत्राय पित्रा नस् BKSS_18.661a तव प्रियाय किं वार्ता BKSS_14.109c तव भर्ता भविष्यति BKSS_19.83d तव भर्त्रे मया दत्ता BKSS_20.4c तव वा दयितः पिता BKSS_5.268b तवापि दोहदो यः स BKSS_5.175c तवापि पूरयामीति BKSS_5.58c तवापि यदि भार्यायाः BKSS_22.32a तवापि शिल्पिसिंहस्य BKSS_5.217c तवामी बालका- इति BKSS_4.77d तवारोपितम् अङ्गेषु BKSS_20.206c तवाशा पूर्यताम् इति BKSS_5.75d तवास्याम् उपवेष्टव्यं BKSS_22.97c तवाहं पायितो बलात् BKSS_13.19b तवैवाहं गृहान् इति BKSS_19.127d तस्करान् यदि पश्यामस् BKSS_18.205a तस्कराम् इदम् अब्रवम् BKSS_20.205d तस्करो ऽयम् इति भ्रष्टः BKSS_18.210a तस्मत् पालयतं भद्रौ BKSS_1.52a तस्माच् चिन्तय देवताम् BKSS_15.76d तस्माच् चोदपतद् भास्वद् BKSS_20.139a तस्माज् जिघांसता पापं BKSS_2.5a तस्माज् जितः पुरुषकारगजाधिराजः BKSS_21.172d तस्मात् कन्या- विनिर्याय BKSS_10.78a तस्मात् क्रीडनकाद् अस्माद् BKSS_22.125a तस्मात् क्रीडाम् इमां त्यक्त्वा BKSS_22.58a तस्मात् तवापि या श्रद्धा BKSS_5.189c तस्मात् तस्मै न दीयते BKSS_18.49d तस्मात् पातालगम्भीराद् BKSS_15.148c तस्मात् पिबत निःशङ्काः BKSS_13.36a तस्मात् पुक्वसकः सर्वैः BKSS_5.232c तस्मात् पौरुषमारुतेन बलिना दैवाद्रिर् उन्मूलितः BKSS_22.312d तस्मात् प्रत्यर्थिना राज्ञा BKSS_20.201a तस्मात् प्राज्ञो न दुष्टधीः BKSS_23.43b तस्मात् सरस्वतीवीणे BKSS_17.41a तस्मात् संवर्धसिद्ध्यर्थं BKSS_5.205c तस्मात् स्वीक्रियताम् अयम् BKSS_21.112b तस्माद् अजातपुत्रेव BKSS_18.171a तस्माद् अधिकम् ऊनं वा BKSS_18.375c तस्माद् अनुभवत्व् इति BKSS_11.62d तस्माद् अन्यं वरं ब्रूहि BKSS_4.106a तस्माद् अप्रियरागो ऽपि BKSS_18.556a तस्माद् अभ्यस्तकुन्तेन BKSS_18.459a तस्माद् अमी शठा- बद्धाः BKSS_5.272a तस्माद् अम्बरमन्दिरात् BKSS_20.156b तस्माद् अर्यसुतां च नः BKSS_10.273b तस्माद् अलं प्रसङ्गेन BKSS_4.17a तस्माद् अलं ममानेन BKSS_17.179a तस्माद् अलं सुवर्णेन BKSS_18.493a तस्माद् अवतरत्व् अस्माद् BKSS_18.128a तस्माद् अवतरत्व् इति BKSS_5.294d तस्माद् अवीतरागाणां BKSS_5.149a तस्माद् असिद्धविद्यास्य BKSS_9.27a तस्माद् अस्मात् पुरात् षष्ठत् BKSS_18.302c तस्माद् अस्माद् अहं देशात् BKSS_18.264a तस्माद् अस्माद् उपायेन BKSS_15.150a तस्माद् अस्मान् निवर्तस्व BKSS_1.78a तस्माद् अस्म्य् अनयैवाद्य BKSS_22.306c तस्माद् अस्य भविष्यति BKSS_5.61b तस्माद् अहं यथाशक्ति BKSS_15.74a तस्माद् आखुर् भविष्यसि BKSS_20.390d तस्माद् आच्छिद्य कन्दुकम् BKSS_6.18b तस्माद् आदरम् आस्थाय BKSS_19.141a तस्माद् आनाय्यताम् इति BKSS_22.288d तस्माद् आप्तोपदेशो ऽयं BKSS_9.102c तस्माद् आरभ्य वासरात् BKSS_20.407b तस्माद् आवर्त्यताम् इति BKSS_3.75d तस्माद् आशुतरं गत्वा BKSS_22.84a तस्माद् आश्वस्यताम् इति BKSS_14.69d तस्माद् इति ब्रवीमीति BKSS_18.367a तस्माद् इदम् अनन्तत्वाद् BKSS_18.590a तस्माद् इदं महच् चित्रं BKSS_4.81c तस्माद् इयम् अपि स्नेहम् BKSS_18.122c तस्माद् उत्कण्ठयोत्कण्ठं BKSS_18.427a तस्माद् उत्थीयताम् इति BKSS_17.108d तस्माद् उदयनो नाम BKSS_5.108c तस्माद् एव च स छात्रैर् BKSS_21.57c तस्माद् एवं भवत्व् इति BKSS_22.75d तस्माद् एवंविधे कार्ये BKSS_11.27c तस्माद् एवंविधे काले BKSS_4.73a तस्माद् एष न युज्यते BKSS_11.26d तस्माद् गन्धर्वम् अन्यं वा BKSS_22.273a तस्माद् गुरुनियोगो ऽयम् BKSS_15.33c तस्माद् गुरुर् गुरोर् आज्ञा BKSS_10.135c तस्माद् ददामि ते ऽभीष्टं BKSS_15.77c तस्माद् दर्शय दूतेभ्यः BKSS_22.63a तस्माद् दुहितृमातेति BKSS_22.19a तस्माद् द्यूतसभाम् एव BKSS_23.34a तस्माद् धनम् इदं भुञ्जन् BKSS_18.702a तस्माद् यस्माद् असङ्गेन BKSS_23.123a तस्माद् विद्याधरी प्राप्ता BKSS_13.45c तस्माद् विद्याधरेणाहं BKSS_15.72c तस्माद् वेदेषु विहितं BKSS_2.14a तस्मान् नयत माम् इति BKSS_5.133d तस्मान् नलिनिकाद्यैव BKSS_19.195a तस्मान् नास्तिक्यम् उज्झित्वा BKSS_20.351a तस्मान् निर्माल्यतुल्येन BKSS_20.209a तस्मान् निर्याय मन्दिरात् BKSS_18.232b तस्मान् निहन्तु माम् एष BKSS_18.474a तस्मान् नेदम् अमङ्गलम् BKSS_20.106d तस्मान् नैवातिनिर्बन्धान् BKSS_15.112a तस्मान् मधुरभाषिणः BKSS_18.143b तस्मान् मानसवेगाख्यः BKSS_14.11c तस्मान् माम् आगतं श्रुत्वा BKSS_18.230a तस्मान् मा स्मावमन्यध्वम् BKSS_22.42a तस्मान् मित्रम् उपार्जितम् BKSS_10.9d तस्मान् मुक्ताप्रवालादि BKSS_18.672a तस्मान् मुहूर्तम् अन्यत्र BKSS_9.46c तस्मिन् कलकलः पटुः BKSS_8.19d तस्मिन् गन्धे मनोहरः BKSS_19.73b तस्मिन् गर्भे तवोत्पन्नं BKSS_22.22c तस्मिन् दुर्गतवाटके BKSS_18.646b तस्मिन् देशान्तरं याते BKSS_4.129a तस्मिन् दोषैर् असंकीर्णान् BKSS_17.110a तस्मिन्न् अभिनवाम्भोद BKSS_20.28a तस्मिन् नारूढमात्रे च BKSS_2.10a तस्मिन्न् उद्दामताण्डवे BKSS_18.612b तस्मिन्न् एव दिने सुताः BKSS_6.4b तस्मिन्न् एव न्यसीदताम् BKSS_21.30d तस्मिन्न् एव शिलासने BKSS_16.23d तस्मिन्न् एवं गते कार्ये BKSS_22.34c तस्मिन् परिजनो दिव्यैः BKSS_20.157a तस्मिन् बहुमहाग्रामं BKSS_22.308a तस्मिन् संमीलितेक्षणे BKSS_22.105b तस्मिंश् च क्षीणए एवान्या BKSS_18.237a तस्मै क्रुद्धस् तरंगाय BKSS_18.337a तस्मै च कथयामि स्म BKSS_18.246a तस्मै चान्येन षण्ढेन BKSS_22.187a तस्मै तन्मृत्युवृत्तान्तं BKSS_18.410c तस्मै ताभ्यां सविस्तरम् BKSS_14.61d तस्मै तु कथितं प्रीतैः BKSS_5.261c तस्मै त्रासेन वाणिजः BKSS_19.95b तस्मै निर्यातयिष्यामि BKSS_9.56c तस्मै यक्षाय युष्माभिः BKSS_12.82a तस्मै वितीर्णवान् स्वप्ने BKSS_6.9c तस्मै सलिलम् अन्यस्य BKSS_18.449c तस्य कन्याशरीराप्त्या BKSS_18.75c तस्य कापालिकस्य च BKSS_22.228d तस्य किं वर्ण्यते यत्र BKSS_20.148a तस्य किं वर्ण्यते यत्र BKSS_20.151a तस्य किं वर्ण्यते यत्र BKSS_20.152a तस्य किं वर्ण्यते यस्य BKSS_20.150a तस्य कृच्छ्रतमैः कृच्छ्रैर् BKSS_21.161c तस्य कैलासकूटाभान् BKSS_18.388c तस्य गन्धर्वदत्तेति BKSS_16.82c तस्य चन्द्रप्रभच्छत्त्र BKSS_14.53a तस्य चैक्तरः क्रेता BKSS_18.370c तस्य जाग्रद्वधूकस्य BKSS_22.117c तस्य तस्याम् अपुत्रस्य BKSS_4.86a तस्य तस्यां च भार्यायां BKSS_21.132a तस्य नामाकरोत् पिता BKSS_18.10b तस्य नामापि नास्ति मे BKSS_21.63d तस्य प्रच्छादनोपायो BKSS_22.253c तस्य प्रत्युपकाराय BKSS_1.84c तस्य बाहुसहस्रं तु BKSS_20.424c तस्य भ्राता वृषो नाम BKSS_12.43a तस्य मधेन गच्छन्तं BKSS_18.211a तस्य मध्ये च मातङ्गं BKSS_19.32a तस्य मित्रवती नाम BKSS_18.5a तस्य यूथपतेः करम् BKSS_5.309b तस्य यो ऽन्यतमः शिष्यः BKSS_21.57a तस्य रम्येषु रम्यताम् BKSS_14.32b तस्य वासवदत्तायां BKSS_4.18c तस्य वेगवतः सुता BKSS_14.83d तस्य शारीरमानसाः BKSS_22.45b तस्य षड्विंशति मणेः BKSS_5.50b तस्य संक्रीडमानस्य BKSS_2.83a तस्य सूदपतेः सुतौ BKSS_23.109b तस्य स्कन्धे ह्रियालीनम् BKSS_12.70c तस्य स्त्री गुणसंपन्ना BKSS_5.180a तस्य स्वामी भवान् इति BKSS_23.68d तस्या- एवं भवन्त्व् इति BKSS_15.16d तस्यादूरे च सरसीं BKSS_4.98a तस्यानुष्थितवान् अस्मि BKSS_20.434c तस्यापि पृथिवी नाम BKSS_14.5a तस्यापि भवतः कृते BKSS_1.24b तस्याम् अध्यासि भिन्नाभ BKSS_18.369a तस्याम् अपि च पीतायाम् BKSS_13.13a तस्याम् अभाषमाणायाम् BKSS_5.222a तस्याम् अमानुषाकारा- BKSS_5.119a तस्याम् आसीन् महासेनो BKSS_1.5a तस्याम् इत्थम् अवस्थायाम् BKSS_5.238a तस्याम् इत्युक्तवाक्यायाम् BKSS_22.207a तस्याम् उक्त्वेति यातायाम् BKSS_19.154a तस्याम् उत्पत्य यातायाम् BKSS_20.185a तस्याम् उदयनो नृपः BKSS_4.14d तस्याम् उद्भूतरागत्वाद् BKSS_18.107a तस्याम् एव च रम्यत्वात् BKSS_5.135a तस्याम् एव स संतुष्टः BKSS_10.184c तस्यालंकरणं हृतम् BKSS_19.160d तस्या- वसतिमन्दिरे BKSS_5.187b तस्याश् च दिवसिर् एभिर् BKSS_22.10c तस्याश् च पथिकश्रेण्याः BKSS_18.465a तस्याश् च परकामिन्या- BKSS_20.79a तस्याश् चरणपल्लवौ BKSS_13.46d तस्याश् चामरधारिण्या BKSS_11.87c तस्याश् चोभयतो भीमम् BKSS_18.451a तस्यास् ता- एव निघ्नन्ति BKSS_10.204c तस्यास्तां तत्समौ सुतौ BKSS_1.7d तस्याहं कोणपातिनः BKSS_23.49b तस्याह्लादयितुं चक्षुर् BKSS_14.50c तस्यांशस् तव भावीति BKSS_22.72c तस्याः कररुचा ताम्रे BKSS_20.121a तस्याः करुणया नेत्रे BKSS_18.619a तस्याः कार्मणमालया BKSS_15.24b तस्याः किम् अपि गीतकम् BKSS_16.85b तस्याः कुसुमसंचये BKSS_5.40b तस्याः पितरम् अद्राक्षीत् BKSS_19.118a तस्याः पुरो निहत्यैनं BKSS_15.92a तस्याः प्रभृति भीमाया- BKSS_18.647a तस्याः संक्षिप्तम् उच्यते BKSS_17.100b तस्याः स्वकान्तिपरिवेषपटापिधानं BKSS_16.93a तस्यै कथितवान् असौ BKSS_22.20d तस्यै तस्यार्धम् अक्षिपम् BKSS_18.272d तस्यै दशसहस्राणि BKSS_18.331a तस्यैव छात्त्रतां गताः BKSS_20.280d तस्यै वरं महागौरी BKSS_19.16c तस्यैव सरसो ऽम्भसि BKSS_5.125d तस्यैव सिरसाम् इव BKSS_17.51d तस्यैवं भाषमाणस्य BKSS_1.53a तस्यैवाजस्य चर्म तत् BKSS_18.497b तस्यैवोरसि तिष्ठन्ती BKSS_3.74c तस्यैष तुमुलो ध्वनिः BKSS_23.29d तस्योत्तानत्वम् उत्कृष्टं BKSS_23.51c तं कदाचिद् अभाषन्त BKSS_22.128a तं कदाचिद् अवोचताम् BKSS_2.15d तं गवेषयितुं भिक्षुः BKSS_21.74c तं च कर्णेजपाः केचिद् BKSS_18.47a तं च कापालिकं कल्पं BKSS_22.213a तं च तस्करसेनान्यम् BKSS_20.437a तं च दत्तार्घसत्कारम् BKSS_20.100a तं च दृष्ट्वा तथाभूतम् BKSS_22.287a तं च दृष्ट्वा तपन्तकः BKSS_13.23d तं च दृष्ट्वा त्रियामान्ते BKSS_3.44a तं च दृष्ट्वार्यपुत्रेण BKSS_10.13a तं च दृष्ट्वा समाप्तैव BKSS_23.20a तं च देशं परिक्रम्य BKSS_18.484a तं च प्रपञ्चम् आलोक्य BKSS_21.152a तं च प्रव्रजितावोचद् BKSS_24.12a तं च प्रेतम् असौ दृष्ट्वा BKSS_20.99a तं च बिन्दुमती नाम BKSS_9.83a तं च वन्दितमत्पादम् BKSS_23.83a तं च विश्वावसुर् नाम BKSS_17.113a तं च स्वशयनासन्नम् BKSS_18.351a तं चाकर्ण्य महामनोरथम् इदं पूर्णं चिरात् काङ्क्षितं BKSS_12.84a तं चाद्यापि न पृच्छामि BKSS_21.79a तं चानु स्फटिकप्राय BKSS_21.145a तं चामन्त्र्य प्रसन्नकम् BKSS_21.5b तं चामितगतिं पुरः BKSS_15.153d तं चालिङ्गितवान् अहम् BKSS_23.4b तं चालोक्य तथावस्थं BKSS_19.86c तं चाहम् अतिसत्कारम् BKSS_18.541a तं चेयं सिद्धम् एवार्थम् BKSS_10.230a तं चोत्पतन्तम् आकाशं BKSS_16.2a तं तथा मरुभूतिकम् BKSS_10.159d तं तम् एव किलाप्नोति BKSS_15.81c तं ताडयितुम् उद्यतः BKSS_15.74d तं तातम् इव दृष्ट्वाहम् BKSS_7.54a तं तादृङ्मारकं विषम् BKSS_22.38d तं तु बालस्वभावेन BKSS_6.18a तं त्रियामामुखोत्सुकः BKSS_11.83d तं दृष्ट्वा तादृशाकारम् BKSS_19.127a तं दृष्ट्वा विकृताकारं BKSS_22.143a तं पश्येयं कथं न्व् इति BKSS_10.12d तं पिबन्तं सहावाभ्याम् BKSS_13.23a तं पुरोधःप्रभृतयः BKSS_2.2a तं प्रचण्डः प्रभञ्जनः BKSS_18.665b तं प्रापयत माम् इति BKSS_23.77d तं बद्धं वन्दनाञ्जलिम् BKSS_8.17d तं बुध्यस्व विनायकम् BKSS_2.45b तं ब्रुवन्तं न्यवारयत् BKSS_16.75d तं भुक्तं निरभर्त्सयत् BKSS_22.126d तं महागणिकाशब्दम् BKSS_10.187c तं मे दारकम् आख्यात BKSS_22.49c तं यक्षं कुसुमादिभिः BKSS_13.3b तं यात्रोत्सवम् ईक्षितुम् BKSS_7.62b तं राजा क्षणम् आसीनम् BKSS_20.309a तं वन्दितुम् उपासर्पम् BKSS_18.519a तं विद्याधरपांसनम् BKSS_20.219b तं विषण्णं प्रहृष्टास् ते BKSS_22.295a तं वीणादत्तकादयः BKSS_17.8b ता- गणान्तर्गता- यस्माद् BKSS_10.187a ताडनान्य् अविचिन्तयन् BKSS_20.432b ताडयन्ति स्म गन्धर्वाः BKSS_5.80c ताडितश् चरणेनापि BKSS_21.126a ताडिता- नारदादिभिः BKSS_5.36b ताडितोरःशिरास् ततः BKSS_22.106b तात किं क्रियताम् इति BKSS_11.105b तात घोषवतीघोष BKSS_5.144c तात त्वयि वनं याते BKSS_14.26a तातपादान् इहाह्वय BKSS_22.285b तातपादैर् गुणान् अपि BKSS_13.6b तातपादैर् यथा वृता BKSS_18.293b तात प्रस्थीयताम् इति BKSS_9.73d तात मा मेति वारितः BKSS_7.54d तात यौगन्धरायणात् BKSS_7.46b तातस्य वियतायातः BKSS_3.49a तातः सान्तःपुरो ऽभवत् BKSS_15.47d ताताद् आगमितं मया BKSS_17.116d ताते च त्रिदशालयम् BKSS_4.129b तातेन किल संसदा BKSS_20.197b तातेन परिभाषितः BKSS_6.22b तादृङ्मरणनिश्चयः BKSS_19.183b तादृशं यदि विज्ञानं BKSS_17.92c तादृशः कस्य कथ्यताम् BKSS_20.64d तादृशः श्रूयताम् इति BKSS_5.60d तादृशा- एव जानन्ति BKSS_15.142c तादृशा- एव दृश्यन्ते BKSS_14.55c तादृशान् एव पुरुषान् BKSS_10.63c तादृशाम् एव वाजिनाम् BKSS_20.415d तादृशीम् ईश्वराम् अम्बां BKSS_18.603a तादृशीम् एव चानीय BKSS_22.71c तादृशी सुकराकृतिः BKSS_10.110d तान् अतिद्रुतया गत्या BKSS_22.267c तान् अयाचत भूपालो BKSS_5.170a तान् अवोचच् चिराद् असौ BKSS_22.129b तान् अहं बद्धसंरम्भः BKSS_8.49a तान् अहं सुहृदः स्फीतैस् BKSS_18.405c तान् आलोक्याश्वसं ततः BKSS_18.396b तान् आवां पूजयावहे BKSS_23.122d तानि चाश्रोतुकामेन BKSS_17.31a ता- निरैक्षन्त पृष्ठतः BKSS_10.82d तानि विक्रीय तद् धनम् BKSS_5.226b तान् उक्त्वा गृहिणीम् ऊचे BKSS_22.59c तान् एव भरमाणेन BKSS_21.157c तान् क्रीणीयात कौसुम्भ BKSS_18.454a तान् प्रजापतिर् आहइत्य BKSS_20.403a तान् विजानीत कामिनः BKSS_10.23b तान् हन्तुं दर्शितोत्साहाश् BKSS_8.43a तापशीतापहारिभिः BKSS_20.25d तापसानां तपस्यताम् BKSS_14.46d तापसी कृतसानाथ्या BKSS_5.105a ताभिर् एव सहागताः BKSS_15.61d ताभिस् तेषाम् अचेतितत्ः BKSS_19.149d ताभिः संजीव्यताम् इति BKSS_9.65d ताभ्याम् आगत्य पृष्टश् च BKSS_11.6a ताभ्याम् उक्तम् अशक्यं तद् BKSS_14.60a ताभ्याम् उक्तं स एवायं BKSS_14.55a ताभ्यां कालं सुखं सह BKSS_9.92d ताभ्यां हि परतन्त्राभ्यां BKSS_9.57c ताम् अद्यापि न पश्यामि BKSS_15.48c ताम् अनेकगुणां प्रापञ् BKSS_15.26c ताम् अपि प्रेक्ष्य जीव्यते BKSS_19.153b ताम् अपि स्मर्तुम् ईदृशि BKSS_4.9d ताम् अपृच्छत् क्व यातो नः BKSS_20.364c ताम् अपृच्छद् असाव् आर्ये BKSS_22.170a ताम् अपृच्छद् यतः पिता BKSS_22.21b ताम् अपृच्छम् अवाङ्मुखः BKSS_18.274d ताम् अपृच्छं महाराज्ये BKSS_10.166a ताम् अपृद्धद् अथार्यया BKSS_4.77b ता- मया दुःखदुःखेन BKSS_18.570c ताम् अवन्तिपतिर् दृष्ट्वा BKSS_3.16a ताम् अवोचत् पितामही BKSS_20.119d ताम् असौ खेचराधमः BKSS_20.226b ता- महौषधयो दृष्टा- BKSS_9.67a ताम् आदाय तया सार्धं BKSS_9.96a ताम् आदाय स्वम् आवासं BKSS_13.2c ताम् आमन्त्र्य ससंभ्रमः BKSS_20.371b ताम् आलोक्य ततो युष्मान् BKSS_19.188a ताम् आलोक्यैव डिण्डिकाः BKSS_18.208b ताम् आश्वासितवान् अहम् BKSS_10.252d ताम् इत्यादि समाश्यस्य BKSS_22.20a ताम् उरोबाहुवासोभिः BKSS_20.25a ताम् उवाच कृतस्मितः BKSS_3.67b ताम् एव ध्यातवान् अस्मि BKSS_18.628c ताम् एवार्यसुतागता BKSS_10.154d ताम् एवाश्वासयामि स्म BKSS_18.629c ताम् एवैकाम् असेवत BKSS_19.78d ताम्बुलेनोदपादयम् BKSS_16.80d ताम्बूलद्रवलोहितौ BKSS_7.41b ताम्बूलं चन्दनादि च BKSS_7.52b ताम्बूलाद्यैर् अदुर्लभैः BKSS_18.312b ताम्रकुम्भयुगन्यस्तं BKSS_22.218c ताम्रमण्डलताम् अयात् BKSS_19.41d ताम्रलिप्तीप्रवेशान्तं BKSS_18.654c ताम्रलिप्तीम् अनेषत BKSS_18.419d ताम्रलिप्तीविभूषणः BKSS_18.360b ताम्रलिप्तीं प्रयातासि BKSS_18.200c ताम्रलिप्तीं व्रजामि स्म BKSS_18.220c ताम्रलिप्तीं व्रजे पुत्र BKSS_18.176c ताम्रलिप्त्य्-आगमश् च यः BKSS_18.656d ताम्रलिप्त्याम् असाव् इति BKSS_22.55b ताम्रलिप्त्यां पठन्न् इति BKSS_22.50d ताम्रलिप्त्यां पुरे भ्रान्तस् BKSS_18.222a ताम्रलिप्त्यां वणिक्पतिः BKSS_18.401b ताम्रलिप्त्याः स दारकः BKSS_22.77b ताम्रस् तुङ्गनखाङ्गुलिः BKSS_20.64b ताम्रं धमति वातिकः BKSS_23.20d ताम्रापाङ्गायतेक्षणः BKSS_20.141b ताम्राशोकलताप्रान्तम् BKSS_4.56c तारकं ब्रह्म तन्त्रयेत् BKSS_21.66b तारम् आरट्य ते चिरम् BKSS_18.409b तारयिष्यामि यमुनाम् BKSS_11.79a तारं मङ्गलवादिनाम् BKSS_18.581b तारं मातरम् आह्वयन् BKSS_18.155b तारः कलकलो ऽभवत् BKSS_4.40d ताराक्रन्दा कपालिनी BKSS_21.149d ताराभर्तुर् इव प्रभा BKSS_15.41d तारितश् छागनागेन BKSS_18.492c तालक्षोभितकाननाः BKSS_18.417d तालवृत्तान्तरालीनं BKSS_10.85a तालवृन्तत्रयं चलत् BKSS_10.84b तालवृन्तभृतोदितम् BKSS_11.37b तालसंपातसंकुलः BKSS_20.285d तावज् जय जयेत्य् उच्चैर् BKSS_11.18c तावत् तावद् भवन्त्य् एषां BKSS_6.29c तावत् पानं न सेव्यते BKSS_22.99b तावत् पृच्छामि तान् अहम् BKSS_20.7d तावत् पृच्छामि तान् इति BKSS_7.63d तावत् पृच्छामि तान् इति BKSS_20.12d तावत् पोतौ समीयतुः BKSS_22.4d तावत्या वेलया ताभ्यां BKSS_23.93c तावत् सरोजजलजध्वजवज्रलक्ष्म्या BKSS_15.158a तावद् आवाम् अनुप्राप्ताव् BKSS_20.411c तावद् आसन्नम् अद्राक्षं BKSS_20.302c तावद् आस्तां भवान् इति BKSS_11.59d तावद् आस्ते निराकुला BKSS_10.150d तावद् उच्चैस् तरां पुरे BKSS_22.173b तावद् गन्धर्वदत्ताया- BKSS_17.137c तावद् दर्शय ताम् इति BKSS_10.270d तावद् विश्रम्यताम् इति BKSS_18.200d तावन्तो ऽस्माकम् अप्य् अतः BKSS_4.70d तावन्त्य् एव सहस्राणि BKSS_20.415c तावन्त्य् एवासनान्य् अपि BKSS_17.62d तावन् निर्गम्यताम् इति BKSS_10.202d तावन् नैव प्रशस्यते BKSS_22.146b तावन् न्याय्यम् इतो गतम् BKSS_22.127d तावल् लोचनयोर् इति BKSS_17.136d ताश् च विज्ञापयामि स्म BKSS_18.334a तासाम् एकाब्रवित् प्रौढा BKSS_10.79a तासाम् एवानुभावेन BKSS_19.132c तासां प्रत्येकम् एकैका BKSS_17.69c तास् तु प्रातः शिला- दृष्ट्वा BKSS_18.565a तां कापालिकतण्डिकाम् BKSS_22.182b तां कृताञ्जलिर् अब्रवम् BKSS_10.174b तां गुणाकारसंपदम् BKSS_17.1b तां च काञ्चनगाहादि BKSS_18.516a तां च त्वं परिणेष्यसि BKSS_21.82b तां च त्वां च ततस् तस्य BKSS_15.92c तां च पश्यन् पुनः पुनः BKSS_3.5b तां च प्रवर्तयन् भीतां BKSS_17.149a तां च विज्ञापयामि स्म BKSS_10.250a तां चारूढाम् अपृच्छाम BKSS_18.675a तां चालिङ्गितवान् अस्मि BKSS_19.37a तां तदा दृष्टवान् अस्मि BKSS_18.35c तां दिशं प्रहिताक्षेण BKSS_15.84a तां द्विनिर्यामकारूढाम् BKSS_18.319a तां न चेतितवान् एव BKSS_19.159c तां प्रापं कन्यकाम् अन्ते BKSS_20.165c तां माम् एव निबोध ताम् BKSS_4.116d तां विज्ञापितवान् अस्मि BKSS_20.325a ताः परीक्षितवान् अस्मि BKSS_18.342a ताः स्पृष्टाः पाणिना मया BKSS_18.341d तिमिरा द्यौर् इवोषसि BKSS_7.7d तिरश्चाम् अपि दृश्यन्ते BKSS_20.255c तिरस्करिणिकाम्बरम् BKSS_17.81d तिरस्करिणिकां नीत्वा BKSS_17.157a तिर्यक् पश्यति दत्तके BKSS_17.129b तिर्यग् दृष्ट्वा समत्सरः BKSS_23.55b तिर्यग्योनिगतः कश्चिद् BKSS_2.81a तिर्यग्योनिम् इवाप्सराः BKSS_5.320b तिलकाशोककिंशुकाः BKSS_18.41b तिष्ठतां गतिसंस्थाने BKSS_22.304c तिष्ठ तिष्ठ क्व यासीति BKSS_12.24c तिष्ठ तिष्ठेति रुष्टेन BKSS_18.139c तिष्ठद्दौवारिकद्वारम् BKSS_18.141c तिष्ठन्ति स्म स्थिता- एव BKSS_17.66c तिष्ठन्ती तस्य संनिधौ BKSS_22.158d तिष्ठन्तीम् अम्बरे ऽपश्यद् BKSS_5.298c तिष्ठन्तु तावद् अकलङ्ककुटुम्बिदाराः BKSS_18.422a तिष्ठन्त्यां नागदन्तके BKSS_17.33b तिष्ठन्न् अवटसंकटे BKSS_20.321d तिष्ठामः कथ्यताम् इति BKSS_14.1d तिष्ठेति द्वार्य् अधारयत् BKSS_16.13d तिसृणां च प्रयुक्तानाम् BKSS_10.238a तीर्थदर्शनतन्त्रा हि BKSS_22.223c तीर्थध्वाङ्क्षैर् अधिष्ठिता BKSS_21.27d तीर्थयात्राकृतं पापम् BKSS_18.214a तीर्थयात्रापरायणाः BKSS_22.244d तीर्थस्नानाय मेदिनी BKSS_20.62d तीर्थोपासनकाम्यया BKSS_21.94d तीर्थोपासनहेतुकम् BKSS_21.142b तीव्रशूलातुरशिराः BKSS_22.203a तीव्रस्य ब्रह्मशापस्य BKSS_3.53c तीव्रः संत्रासकारणः BKSS_20.17b तुङ्गगङ्गातटीं येन BKSS_20.377c तुङ्गपर्यङ्कम् अद्वेषं BKSS_18.533c तुङ्गविद्रुमपादकम् BKSS_22.95b तुङ्गशृङ्गस्रजं नगम् BKSS_19.92d तुङ्गीभूतैस् तनूरुहैः BKSS_20.336d तुङ्गे सागररोधसि BKSS_18.315d तुङ्गैर् अपि न माद्यति BKSS_14.103d तुच्छए एव प्रयोजने BKSS_18.22b तुच्छम् अप्य् आचरेन् मयि BKSS_20.249b तुभ्यं कार्ये च संसिद्धे BKSS_12.77a तुभ्यं तत् परिगृह्यताम् BKSS_18.695d तुमुलोत्सवम् आसदम् BKSS_20.147d तुरंगपदवर्त्मना BKSS_8.51b तुरंगरथमातङ्ग BKSS_8.2a तुरंगस् तु तथा पाद BKSS_20.432a तुरंगहेषितैस् तारैर् BKSS_8.8a तुलया तुलयेज् जलम् BKSS_20.65b तुलहेमाङ्गुलीयकः BKSS_22.88b तुलाकोटिकमेखलम् BKSS_8.9b तुल्यज्ञानस्वभावा- हि BKSS_19.185a तुल्यम् एवावयोः कार्यं BKSS_14.110c तुल्यामलकुलोद्भवः BKSS_17.169b तुल्याव् आदित्यशर्मणः BKSS_5.54b तुल्यौ शुक्रबृहस्पत्योर् BKSS_1.50a तुषाणां कण्डनं कृतम् BKSS_1.20b तुषान् गोपयता त्यक्ताः BKSS_20.401a तुषारगिरिगह्वरे BKSS_18.231b तुषारजडम् आरोप्य BKSS_20.33a तुषारम्लापितं मया BKSS_20.182b तुषारसमयारम्भ BKSS_16.7a तुष्टया तोषिता गौरी BKSS_19.18c तुष्टान् नारायणाद् इति BKSS_4.131d तुष्णीभूतं तु राजानम् BKSS_2.82a तुष्णीम् आसीत् पतिस् तव BKSS_5.146d तुहिनाद्रेर् अवातरन् BKSS_15.115d तूणम् आयाति तस्यैव BKSS_8.48c तूर्यगर्जितसंभिन्नस् BKSS_4.40c तूर्यः प्रचलम् अध्वगम् BKSS_8.7d तूष्णीम् आसं मुहूर्तकम् BKSS_10.112d तूष्णीम् आसीनम् उक्तवान् BKSS_15.121b तूष्णींभावम् उपेयिवान् BKSS_17.128d तूष्णींभूता क्षणं दृष्टिं BKSS_10.120c तृणवत्सुलभो मोक्षो BKSS_21.37a तृणवद् गणिता मया BKSS_10.133b तृणाय मन्यते स्थैर्याद् BKSS_14.5c तृणीकृतमहाकालास् BKSS_22.91a तृणीकृतसुराङ्गनः BKSS_5.33b तृणैर् भूषितभूतलम् BKSS_18.512d तृतीयपरिहाराय BKSS_21.138c तृतीयस्य न विद्यते BKSS_5.217d तृतीयायास् तथ प्राप्त्या BKSS_20.340c तृप्तं हंसकदम्बकम् BKSS_18.669d तृषा च गमितत्रपः BKSS_18.55b तृष्णातिमिरमीलिताः BKSS_18.568d तृष्णादासीविधेया हि BKSS_18.246c तृष्णावशगचेतसा BKSS_22.215b ते काष्ठस्कन्धम् आदीप्य BKSS_18.413a ते किम् अर्थम् इहासते BKSS_23.56b ते के के पुरुषा- इति BKSS_4.50d ते खण्डितमनोरथाः BKSS_17.158b ते च मां दूरम् आकृष्य BKSS_8.49c ते च स्वा चैव नृपतेर् BKSS_17.175c ते चादृतम् अनादृत्य BKSS_22.52a ते चैते दिवसाः प्राप्ताः BKSS_19.28a ते चैवम् औरसान् बन्धूञ् BKSS_5.271a तेजसो ऽभिभवात् तस्याः BKSS_17.102a तेजस्विमणिभाजने BKSS_16.69b ते ततस् तम् अभाषन्त BKSS_21.114a ते तम् आहुर् भवान् कस्माद् BKSS_20.195a ते तु भ्रांत्वा महीं कृत्स्नाम् BKSS_15.114a ते तु माम् आहुर् उत्तिष्ठ BKSS_5.134a ते तु सप्रमदाः श्रुत्वा BKSS_5.7a ते ते पाषाणतां गताः BKSS_18.441b ते ते पुत्रा- भविष्यन्ति BKSS_4.113a ते त्व् आलोक्य तम् उद्देशम् BKSS_14.68a ते ऽथ मां शिबिकारूढं BKSS_18.419a ते दिवाकरदेवस्य BKSS_3.96a ते दृष्टाः केनचित् क्वचित् BKSS_21.156d तेन कृत्रिमम् एवासौ BKSS_13.16c ते नकेचन भण्यन्ते BKSS_10.22c तेन केतुपताकादि BKSS_5.285a तेन क्षणिकरोषेण BKSS_19.82a तेन गत्वा गृहं तस्यास् BKSS_4.27a तेन गन्धर्वदत्तापि BKSS_17.64c तेन गन्धर्वदत्तायाः BKSS_20.342a तेन गावश् च पान्थाश् च BKSS_15.131a तेन गोमुखम् आह्वातुं BKSS_11.93a तेन च प्रविशन्न् एव BKSS_18.139a तेन चम्पाम् इयं नीत्वा BKSS_18.574a तेन च स्वयम् उत्पाद्य BKSS_17.114a तेन चाशेषवेदाय BKSS_21.125a तेन चाश्रुतपूर्वेण BKSS_20.87a तेन चाहम् इहानीता BKSS_12.81a तेन चाहं त्रिभिः पातैर् BKSS_23.61a तेन चाहूय पृष्टेन BKSS_2.74a तेन चेह प्रसादिता BKSS_9.39b तेन चोक्तम् इदं यादृग् BKSS_22.18a तेन चोक्तं न शक्यते BKSS_17.2d तेन चोक्तं विलक्षेण BKSS_21.10a तेन चोक्ताङ्कम् आरोप्य BKSS_14.35c तेन चोक्ता स्वम् एवेदम् BKSS_22.209a तेन चोत्पादितं तस्याम् BKSS_9.85a तेन चोद्धतहस्तेन BKSS_7.54c तेन ढौकस्व माम् इति BKSS_3.35d तेन तत् कथ्यताम् इति BKSS_7.66d तेन तत् तादृशं पुत्रं BKSS_5.32a तेन तत्रापरो दृष्टः BKSS_5.202a तेन तद् दूषितं जलम् BKSS_20.78b तेन तद्विषम् उद्गीर्णं BKSS_20.78a तेन तु क्षणम् उत्प्रेक्ष्य BKSS_22.50a तेन ते कथयन्ति स्म BKSS_19.129c तेन ते गुरुदक्षिणाम् BKSS_15.115b तेन तेनैव दापिता BKSS_17.177d तेन तौ बकुलाशोकाव् BKSS_19.194a तेन त्यक्तवता दारान् BKSS_21.157a तेन त्वदीयम् एवेदं BKSS_18.198c तेन त्वम् अपि वञ्चय BKSS_3.56d तेन त्वाम् अनुशोचामि BKSS_18.165c तेन दत्तं तु तत् पीत्वा BKSS_18.56a तेन दत्तानि वदता BKSS_18.331c तेन दृष्टा भवेत् तदा BKSS_11.44b तेन देव यदि न्याय्यं BKSS_4.25a तेन देवेन यत् पृष्टं BKSS_4.131a तेन दोहदकं पृष्टा BKSS_19.23c तेन धैर्यप्रकर्षेण BKSS_10.229a तेन नस् तेन सौहार्दं BKSS_22.69a तेन नः क्षम्यताम् इति BKSS_10.57d तेन नागरकेनापि BKSS_9.32c तेन नृत्तगुणान् इति BKSS_11.17d तेन पानगृहात् पानं BKSS_13.33a तेन पीतेन मूढो ऽयं BKSS_20.78c तेन पुत्रेण पार्थिवः BKSS_5.31b तेन पूजाम् उलूकस्य BKSS_20.50a तेन प्रसादो यद्य् अस्ति BKSS_15.13a तेन प्रसारिताङ्गाभ्याम् BKSS_23.121a तेन प्रस्थीयताम् इति BKSS_17.46d तेन ब्रवीमि कुपिता BKSS_12.57a तेन ब्रवीमि तेनाद्य BKSS_12.21a तेन ब्रवीमि नास्त्य् एव BKSS_5.189a तेन ब्रवीमि सेवापि BKSS_11.48a तेन ब्रह्मसभां गतः BKSS_20.274b तेन मध्यप्रमाणत्वाद् गच्छ BKSS_23.43c तेन मन्यतए एवायं BKSS_18.54a तेन मातर् निवर्तस्व BKSS_10.199a तेन मानसरंहसा BKSS_20.133b तेन मानसवेगश् च BKSS_20.128a तेन मा भैष्ट ढौकध्वम् BKSS_5.123c तेन माम् अभियुञ्जाना BKSS_22.270a तेन मां मा प्रतीक्षध्वं BKSS_7.47c तेन मे सुहृदा यथा BKSS_20.287d ते नमो ऽस्तु नमो ऽस्त्व् इति BKSS_24.11d तेन यत् किंचिद् उच्छास्त्रं BKSS_21.20a तेन यत् सत्यम् इत्य् उक्ते BKSS_23.74a तेन यद् रोचते साधु BKSS_7.3a तेन युष्माकम् एवेदं BKSS_19.20a तेन यो ऽयं न जानाति BKSS_17.118a तेन राजसुतप्रैष्यः BKSS_5.62c तेन वन्दितसंध्येन BKSS_12.49a तेन वाराणसीं गत्वा BKSS_21.142a तेन वाराणसीं गन्तुम् BKSS_22.223a तेन विज्ञापयामि त्वां BKSS_15.123a तेन विज्ञापयाम्य् एतत् BKSS_18.554a तेन विद्याधरेणासौ BKSS_12.35c तेन विद्याधरो ऽभवम् BKSS_9.86d तेन वेगवता गच्छन्न् BKSS_10.54a तेन वेदचतुष्टयम् BKSS_21.60d तेन व्यर्था विचारणा BKSS_18.293d तेन शक्यो मयानेतुम् BKSS_22.216a तेन शुल्कम् उपन्यस्तं BKSS_16.84c तेन शृङ्गारसंचारं BKSS_10.84a तेन शैलाग्रम् आरोहद् BKSS_19.112c तेन संकल्पसदृशीम् BKSS_5.10a तेन संभाव्यते नास्मात् BKSS_23.14c तेन सा दुर्गमा त्वया BKSS_22.248d तेन सापायचेतसा BKSS_5.184b तेन सा बोधिताप्य् एवं BKSS_22.126a तेन सार्धम् अनन्तरम् BKSS_15.65b तेन सार्धं यथाश्रद्धं BKSS_22.266c तेन सिद्धर्थकेन च BKSS_18.201d तेन सुप्तेन मत्तेन BKSS_20.86a तेनाकाशगतिश्रद्धा BKSS_5.193c तेनागच्छतु सात्रैव BKSS_20.6c तेनाजिनवतीं तुभ्यं BKSS_20.117a तेनातिविनयेनास्य BKSS_18.13a तेनात्मनश् च तस्याश् च BKSS_21.159a तेनात्रैव सदाहारं BKSS_22.209c तेनादृष्टः सुहृद्गोष्ठ्या BKSS_18.78c तेनानेन मयूरस्य BKSS_20.52a तेनानेन विनास्मभिर् BKSS_7.35c तेनान्यत्रापि दृश्यन्तां BKSS_9.30c तेनापि तच् चिरं दृष्ट्वा BKSS_18.372a तेनापि तातपादेभ्यस् BKSS_15.9a तेनापि त्वरितेनाहम् BKSS_15.93c तेनापि नयनोद्धारं BKSS_2.63c तेनापि भूमिपतये BKSS_11.61c तेनापि शान्तशापेन BKSS_3.59c तेनापि सर्वदेशेषु BKSS_18.363a तेनापि सुमनोमाला BKSS_19.96a तेनापि हसितोदितम् BKSS_18.225d तेनाप्य् आमन्त्र्य राजानं BKSS_20.173a तेनामरकुमारस् त्वम् BKSS_16.29a तेनायम् आकुलो लोकस् BKSS_5.210c तेनायं पौरुषार्जितः BKSS_17.167b तेनायासफलं तत्र BKSS_22.249a तेनार्यपुत्र त्वरितं BKSS_7.42c तेनालम् अवलम्ब्येमाम् BKSS_18.174a तेनालं पतिपुत्रादि BKSS_4.108a तेनाश्चर्यं पदद्वयम् BKSS_9.17d तेनासौ भर्तृदारिकाम् BKSS_20.170b तेनासौ वार्यताम् इति BKSS_4.94d तेनाहं नागतः क्षिप्रं BKSS_21.79c तेनाहं पानशौण्डेन BKSS_12.79a तेनाहं याचितस् तदा BKSS_15.151b तेनेदम् उपपन्नं च BKSS_15.119a तेनैव ग्राहितो भवान् BKSS_22.293d तेनैव च कृतानुज्ञः BKSS_20.318c तेनैव प्रतनूकृताम् अपहरन्न् अस्याः क्रमेण त्रपां BKSS_17.181c तेनैव सहिता- यूयं BKSS_11.81c तेनैव सहितो ऽगमम् BKSS_23.21d तेनैवामी वृथाश्रमाः BKSS_17.111d तेनैवोत्तारिता- वयम् BKSS_8.23d तेनोक्तम् अचिराद् एषा BKSS_14.62a तेनोक्तम् अननुज्ञातं BKSS_16.16a तेनोक्तम् अन्यतो यातु BKSS_10.56a तेनोक्तम् अपरः कश्चित् BKSS_11.22a तेनोक्तम् अपि दास्यामि BKSS_14.41a तेनोक्तम् अम्बुधेस् तीरे BKSS_19.91a तेनोक्तम् अर्यदुहितुर् BKSS_15.156a तेनोक्तम् अर्यपुत्राय BKSS_10.26a तेनोक्तम् अलम् एतेन BKSS_15.111c तेनोक्तम् असि दीर्घायुर् BKSS_18.325a तेनोक्तम् अहम् अप्य् एतान् BKSS_8.45a तेनोक्तम् आगताव् आवाम् BKSS_20.275a तेनोक्तम् आवयोस् तावद् BKSS_11.30a तेनोक्तम् इच्छया गन्तुम् BKSS_11.12a तेनोक्तम् इदम् अत्रस्तं BKSS_9.50a तेनोक्तम् इह चम्पायां BKSS_16.82a तेनोक्तम् इह च स्थाने BKSS_22.186a तेनोक्तम् ईदृशं तत्त्वं BKSS_18.141a तेनोक्तम् ऋषिदत्तेयम् BKSS_24.9a तेनोक्तं कच्चिद् आयुष्मान् BKSS_18.142c तेनोक्तं किम् इहाख्येयं BKSS_11.62a तेनोक्तं किम् इहाश्चर्यम् BKSS_10.8a तेनोक्तं किं च युष्माकम् BKSS_9.70a तेनोक्तं केन न ज्ञाताः BKSS_20.172a तेनोक्तं केन वानीता BKSS_11.55a तेनोक्तं गणिकासक्तिः BKSS_18.105a तेनोक्तं गुरुवाक्यानि BKSS_22.75a तेनोक्तं गोकुले रात्रिं BKSS_20.235a तेनोक्तं चक्रचर्ती यः BKSS_9.89c तेनोक्तं चक्रवर्तित्वं BKSS_9.88a तेनोक्तं जातरूपाङ्गं BKSS_22.95a तेनोक्तं त्वादृशाम् एतद् BKSS_23.25a तेनोक्तं दृढमूढो ऽसि BKSS_10.20a तेनोक्तं धरणीचर BKSS_20.220b तेनोक्तं धर्ममित्रार्था- BKSS_10.11a तेनोक्तं न न संभाव्या BKSS_16.35a तेनोक्तं न मया दृष्टौ BKSS_15.139a तेनोक्तं नर्तनाचार्याव् BKSS_10.271a तेनोक्तं न स देशो ऽस्ति BKSS_21.104a तेनोक्तं न स मानुषः BKSS_9.70d तेनोक्तं निन्दितं कुर्वन् BKSS_15.122a तेनोक्तं पञ्च कथ्यन्ते BKSS_21.13a तेनोक्तं पलितं दृष्ट्वा BKSS_14.17a तेनोक्तं पाण्ड्यदेशो ऽयम् BKSS_18.352a तेनोक्तं पुलिने सन्ति BKSS_9.14a तेनोक्तं बकुलाशोकौ BKSS_19.171a तेनोक्तं बुद्धवर्माहं BKSS_22.6a तेनोक्तं भ्रातृजाया मे BKSS_8.34a तेनोक्तं मन्त्रिसचिवैर् BKSS_13.22a तेनोक्तं महद् आश्चर्यम् BKSS_22.12a तेनोक्तं मा त्रसीर् वेशान् BKSS_10.74a तेनोक्तं मानुषाणां च BKSS_21.45a तेनोक्तं मूर्ख नैवेदं BKSS_13.27a तेनोक्तं यदि च प्रीता- BKSS_14.74a तेनोक्तं यदि शेषाणि BKSS_9.18a तेनोक्तं यस्य दारास् त्वं BKSS_22.158a तेनोक्तं यादृशं पापं BKSS_21.162a तेनोक्तं युद्धवेलायां BKSS_11.67a तेनोक्तं युष्मदादिष्टम् BKSS_21.71a तेनोक्तं येन येनार्थो BKSS_14.27a तेनोक्तं वयम् आहूय BKSS_13.32a तेनोक्तं वामशीलत्वाद् BKSS_20.399a तेनोक्तं शत्रुणा बद्धं BKSS_9.91a तेनोक्तं संकटास्थानाद् BKSS_17.123c तेनोक्तं सानुबन्धासु BKSS_9.17a तेनोक्तं साभिमानत्वाद् BKSS_17.11a तेनोक्तं सुहृदः सज्जा- BKSS_16.91a तेनोक्तं स्वगृहान् गत्वा BKSS_15.110a तेनोत्तिष्ठत गच्छामो BKSS_7.79a तेनोपहसितस्योच्चैः BKSS_18.32a ते ऽन्ये मन्त्र्यादयः किल BKSS_18.153b ते परस्परम् आलोक्य BKSS_17.85a ते ऽपरैः कुपितैर् उक्ता- BKSS_23.54a ते पश्यत इयं कान्ता BKSS_20.220c ते ऽपश्यंस् तत्र वृन्दानि BKSS_14.46c ते पानीयम् अयाचत BKSS_19.55d ते ऽपि नागरकाः शेषाः BKSS_17.66a ते ऽपि प्लुतैर् उदात्तैश् च BKSS_18.187a तेभ्यस् तेनापि सामान्यम् BKSS_23.18a तेभ्यो हन्यां सुहृत्तमम् BKSS_18.493d ते मां तटस्थम् आलोक्य BKSS_5.120a ते वयं तु यथाकालं BKSS_6.14a ते शिलादारुवेणुभिः BKSS_5.104b ते शिल्पं दर्शयन्तीति BKSS_5.271c तेषाम् अत्रानयोपायः BKSS_24.16c तेषाम् अन्यतमः पान्थः BKSS_15.128c तेषाम् अन्यतमो नृत्यन् BKSS_18.85a तेषाम् अपि परिच्छिन्नः BKSS_22.56c तेषाम् आगमनं मया BKSS_3.93d तेषाम् इव मनोरथाः BKSS_17.58d तेषाम् उत्पलहस्तकः BKSS_3.25b तेषाम् एकतमः पान्थस् BKSS_18.495a तेषाम् एकस् तु माम् आह BKSS_5.129a तेषाम् एकं कृशाद् वंशाद् BKSS_18.448a तेषाम् एकः स्फुरद्द्योतः BKSS_5.64a तेषाम् एकेन भाषितम् BKSS_5.122b तेषाम् एषा निदर्शनम् BKSS_22.305d तेषां पादान् अधावत BKSS_17.69d तेषां लेख्यं मया किल BKSS_10.47d तेषां विपरिवर्तितैः BKSS_18.487d तेषां संप्रत्ययार्थं च BKSS_16.72a तेषां साहसिकः कश्चिद् BKSS_21.28c तेषु चान्यतमः शिल्पी BKSS_5.276a तेषु तु प्रतियातेषु BKSS_18.463a तेषु नागरकर्षभः BKSS_17.160b तेषु नागरकः कश्चित् BKSS_17.61a तेषु निर्वचनेष्व् एको BKSS_2.51a तेषु निष्प्रतिवाक्येषु BKSS_4.69a ते स्तुवन्तस् ततो हृष्टाः BKSS_18.418a तैर् अम्बाभ्यां निवेदितम् BKSS_15.9b तैर् अहं संवृतो ऽन्यैश् च BKSS_7.29a तैर् उक्तम् अपरा काचिद् BKSS_15.111a तैर् उक्तं न समादिष्टा- BKSS_5.169a तैर् उक्ता ह्य् अप्रमाणता BKSS_2.13b तैर् उक्तो ऽहं प्रवीनो ऽसि BKSS_18.302a तैर् गतः स्तोकम् अन्तरम् BKSS_20.41b तैर् गत्वा कथितं राज्ञे BKSS_5.157a तैर् गत्वा सह पोतेन BKSS_18.429a तैलकुम्भसहस्रं च BKSS_8.37c तैश् च ग्रथितवान् अस्मि BKSS_20.186a तैश् चाधीतत्रयीविद्यैर् BKSS_15.109a तैस् तु संजातविश्रम्भैः BKSS_5.124a तैस् तु सेनापतिः पृष्टो BKSS_8.44a तैः कदाचित् पिपासान्धैः BKSS_15.127a तोषगद्गदवाग् उच्चैर् BKSS_19.155c तोषयाम् आस पुक्वसम् BKSS_5.257d तोषयामि धनैर् इति BKSS_18.405d तोषयित्वा च भूषणैः BKSS_19.50b तोषितो ऽयम् अवोचत् तां BKSS_18.551c तौ च दुर्बद्धसम्बन्धौ BKSS_22.145a तौ च पुत्रम् अविन्दन्तौ BKSS_14.6a तौ च प्रीतौ प्रतिज्ञाय BKSS_23.91a तौ च भूपतिना किल BKSS_10.271d तौ च मां चिरम् आलोक्य BKSS_23.88a तौ च संयोजितौ पुण्यैर् BKSS_21.107c तौ चाध्ययनकाङ्क्षिणौ BKSS_21.108b तौ चाहूय मयायातौ BKSS_23.89a तौ चैतौ काकतालुकौ BKSS_21.133b तौ तं वाणिजम् अब्रूतां BKSS_18.371a तौ ताम् आकाशमार्गेण BKSS_14.45a तौ दुर्गाधं महोदधिम् BKSS_22.7d तौ बटू पाठयन्न् असौ BKSS_21.109b तौ मनःपुत्रिका नाम BKSS_14.7a तौ महापापकारिणौ BKSS_15.139b तौ माम् अवोचतां देवि BKSS_5.99a तौ मां निश्चलया दृष्ट्या BKSS_18.372c तौ राजानौ विचेरतुः BKSS_19.26d तौ वा शाम्बरसारङ्गौ BKSS_8.34c त्यक्तजामातृडम्बरः BKSS_22.140b त्यक्तदृष्टसुखः सो ऽपि BKSS_18.19c त्यक्तनन्दनकानना BKSS_9.83b त्यक्तनिद्राशनादिकाम् BKSS_22.84b त्यक्तपात्रपरीक्षणः BKSS_22.139b त्यक्तप्रव्रजिताचारस् BKSS_22.221c त्यक्तमण्डितवाहनाः BKSS_17.50b त्यक्तवान् कुसुमालिकाम् BKSS_20.319b त्यक्तवैरैः सहायाति BKSS_14.54c त्यक्तसर्वान्यकर्मणा BKSS_22.57b त्यक्ता- यद् दुस्त्यजा- गुणाः BKSS_20.401d त्यक्त्वा देशान्तरं गतः BKSS_18.212d त्यक्त्वा यद् उपचीयते BKSS_18.213b त्यक्त्वा वेदान् अनर्थकान् BKSS_22.229b त्यक्त्वा शिवपुरं गणाः BKSS_1.4d त्यक्त्वा सुप्तो महीतले BKSS_15.56b त्यक्त्वा स्थास्याम्य् अवेदनः BKSS_11.89d त्यजत्य् अन्ते कडेवरम् BKSS_15.81b त्यज निष्ठुरताम् इति BKSS_18.106d त्यज श्रीमदिरारुजम् BKSS_19.178d त्यजामि पृथिवीम् इति BKSS_21.138d त्यजेयम् इदम् इत्य् अहम् BKSS_16.71b त्यजेयं भवतीं अपि BKSS_5.268d त्यज्यतां तत् सुवर्णं यच् BKSS_18.491c त्याज्यास् तु निजशत्रुत्वात् BKSS_18.177c त्रपया गोमुखो ऽब्रवीत् BKSS_12.1d त्रपाजनितमूकताम् BKSS_17.149b त्रयम् इत्य् अहम् उक्तवान् BKSS_10.32d त्रयी विद्येव देहिनी BKSS_21.116d त्रयोदशचतुर्दशाः BKSS_22.53b त्रयो ब्राह्मणदारकाः BKSS_15.108b त्रयो हरिशिखादयः BKSS_15.1b त्रस्तभृत्यकृताराधो BKSS_20.278c त्रस्तम् एतत् ततस् ततः BKSS_9.51b त्रस्तयातः परावृत्य BKSS_20.48c त्रस्यद्भिः परुषाद् वापि BKSS_2.52c त्रातारौ जगतो वन्दे BKSS_18.266c त्रासगम्या- भवादृशाः BKSS_14.88d त्रासम्लानकपोलेन BKSS_1.66a त्रासात् पृथुतराक्षस्य BKSS_4.4c त्रासाद् अभिमुखी कृता BKSS_20.50d त्रासास्वादितचेतसा BKSS_18.115b त्रासिताः पिशिताशिनीः BKSS_20.93b त्रासोत्कम्पितदिक्चक्रः BKSS_5.310c त्रितस् तु घटम् आलोक्य BKSS_15.133a त्रितस् तुष्टस् तम् अब्रवीत् BKSS_15.145b त्रितः करुणयावृतः BKSS_15.130b त्रिदण्डिपाण्डराङ्गादि BKSS_21.27a त्रिधा पृष्ठेषु बध्नीत BKSS_18.432a त्रिपिष्टपं त्रिभिः क्रान्तं BKSS_17.112c त्रिपुरेन्धनदाहिना BKSS_8.47b त्रिफलाविरसास्वादं BKSS_18.115c त्रियामायां दृढोद्यमः BKSS_21.121b त्रिरात्रक्षपणक्षमो BKSS_18.7c त्रिवर्गप्राप्तिहेतुभिः BKSS_19.133b त्रिवर्गम् अक्षतं देवी BKSS_14.10c त्रिवर्गान्तपरायणः BKSS_10.182b त्रिवर्गेण हि युज्यन्ते BKSS_22.243c त्रिश् चकार प्रदक्षिणम् BKSS_17.113d त्रिसंध्यं संनिधीयते BKSS_20.104d त्रैलोक्ये ऽनिद्रताहेतोर् BKSS_22.272a त्रैलोक्ये ऽपि वरो वरः BKSS_12.42b त्र्यस्रं च चतुरस्रं च BKSS_9.5c त्र्यस्रैः चतुष्पदशैला- BKSS_9.6a त्वत्कथाश्रवणोत्कण्ठ BKSS_4.2c त्वत्कुटुम्बं ममाग्रतः BKSS_20.405b त्वत्कृतेन तु मूल्येन BKSS_18.382a त्वत्कृते विकृता कृता BKSS_20.54d त्वत्तो धूर्ततरो जनः BKSS_18.222b त्वत्तो लज्जामहे वयम् BKSS_18.126d त्वत्तो लज्जामहे वयम् BKSS_18.302b त्वत्पादपङ्कजयुगं न नमामि यावत् BKSS_15.158b त्वत्पुत्रस्य निदर्शनम् BKSS_18.696d त्वत्पुत्रस्य हि ये दोषाः BKSS_22.61a त्वत्प्रवीणो ऽहम् इत्य् उक्तौ BKSS_10.271c त्वत्प्रसादात् सह स्नुषा BKSS_18.149b त्वत्सखीम् आश्रमे पितुः BKSS_20.320b त्वत्सङ्गसुभगा या दिक् BKSS_19.153a त्वदन्यस्य गृहे नान्नम् BKSS_23.84a त्वदर्थं तन् न दृश्यते BKSS_20.57d त्वदायत्तः स शेषश् च BKSS_10.241c त्वदालिङ्गनचुम्बनम् BKSS_22.159b त्वदीयस् तात वृत्तान्तः BKSS_18.196a त्वदीयं परिभुक्तवान् BKSS_23.85b त्वदीयाख्यायताम् इति BKSS_18.290b त्वदीया दीयताम् इति BKSS_14.109d त्वदीयेन तु पुत्रेण BKSS_22.57a त्वदीयेन तु मित्रेण BKSS_20.374a त्वद्गुणस्मरणव्यग्रा BKSS_13.51c त्वद्गृहे किल तिष्ठतः BKSS_24.13d त्वद्दृष्ट्या मण्डताम् इति BKSS_4.48d त्वद्भार्यासंनिधाव् अस्मिन्न् BKSS_18.637a त्वद्विधाः क्षारसागरे BKSS_22.40d त्वद्विधेयो युवा जनः BKSS_11.40b त्वद्वियोगरुजातुरम् BKSS_11.89b त्वन्नाथाश्लाघनीयेयम् BKSS_10.168c त्वन्नियोगान् नियोक्तारः BKSS_1.75c त्वम् अनुष्ठातुम् अर्हसि BKSS_18.571d त्वम् अन्येन महीपाल BKSS_2.76a त्वम् अप्य् उन्मूलितानर्थश् BKSS_2.46c त्वम् अप्य् एष पलायसे BKSS_3.34d त्वम् अवन्तिपतेस् तस्माद् BKSS_5.311c त्वम् आराधय सुन्दरि BKSS_18.548b त्वम् इच्छसि जयं यस्याः BKSS_11.40c त्वम् इहानायितो मया BKSS_20.116d त्वम् एव न मृता कस्माद् BKSS_22.108a त्वम् एव परमेश्वरः BKSS_22.147b त्वम् एव हि मम प्रिया BKSS_14.1b त्वया कस्माच् चिरं स्थितम् BKSS_13.31b त्वया कृतम् अकर्तव्यं BKSS_22.198c त्वया जीवितम् उज्झन्ती BKSS_10.212c त्वया तत्रोपयुज्यताम् BKSS_18.190b त्वया तु गुरुवाक्येन BKSS_22.205a त्वया दत्तं तद् एतया BKSS_18.648b त्वया दृढोद्यम त्यक्ता BKSS_21.155a त्वया धीरतया पुत्रि BKSS_22.309c त्वया नर्तयता कान्ता BKSS_11.38c त्वयानर्थो ऽयम् अर्जितः BKSS_18.44d त्वयापि स्थीयतां तथा BKSS_22.179d त्वया प्रस्थाप्यताम् इति BKSS_13.33d त्वया यच् चिन्तितं तात BKSS_18.524a त्वया वाणिजयोषितः BKSS_4.27b त्वया सर्प इति ज्ञातं BKSS_14.69c त्वयाहं सोपपत्तिना BKSS_1.73b त्वयि तात दिदृक्षया BKSS_18.427b त्वयि वर्षशतायुषि BKSS_1.77b त्वयेदं सुखम् आसितम् BKSS_22.179b त्वयैकेन प्रतिज्ञायाः BKSS_18.33c त्वरया नागदन्तके BKSS_17.42b त्वरसे किम् अकारणम् BKSS_14.41b त्वरातुरमतेर् मतिः BKSS_20.158d त्वरावान् स्खलदालापो BKSS_15.35c त्वरितं गम्यतां यस्मान् BKSS_12.68c त्वरितं याजते देहि BKSS_1.29c त्वरितः सारथी रथम् BKSS_10.76b त्वरितेदम् अभाषत BKSS_13.50d त्वरितैः क्रियताम् इति BKSS_5.196d त्वं किम् आत्थेति पृष्टः सन्न् BKSS_7.70a त्वं च वृद्धस् तदा युक्तं BKSS_1.88c त्वं जानास्य् एव मादृशः BKSS_17.14b त्वं तु धृष्टविटो भूत्वा BKSS_21.151c त्वं न केवलम् अस्माकं BKSS_19.177a त्वं न दीर्घो न च ह्रस्वस् BKSS_23.43a त्वं नः पूज्यः प्रवीणश् च BKSS_17.108c त्वं पुनस् तस्य मित्रं च BKSS_20.367a त्वं पुनः पुरुषः शक्तः BKSS_20.377a त्वं मयेत्थं कदर्थितः BKSS_18.217d त्वं माम् इत्य् अहम् उक्तवान् BKSS_11.66d त्वं मां बाधितुम् अर्हसि BKSS_3.37d त्वं यच् चात्थ पठन्न् आस्ते BKSS_22.55a त्वं यन् मित्रम् उदीक्षसे BKSS_22.293b त्वं लेखाभिः पतिघ्नीभिः BKSS_4.80a त्वादृग्रूपेण तिष्ठति BKSS_20.146d त्वादृङ् नवदशप्रायः BKSS_22.237a त्वादृङ्नाथो ह्य् अनथो ऽपि BKSS_18.248c त्वादृशस्यापि यो ज्येष्ठः BKSS_23.76c त्वादृशं पापचेतसम् BKSS_14.87b त्वादृशः स्थिरसत्त्वस्य BKSS_18.530a त्वादृशातिथिसत्कारः BKSS_20.8c त्वादृशाम् अनुकम्प्यो हि BKSS_13.48c त्वादृशा- मादृशाम् इति BKSS_11.21d त्वादृशाम् उपपद्यते BKSS_20.107d त्वादृशा- हि हतत्रपाः BKSS_1.23d त्वादृशां देवपुत्राणाम् BKSS_16.26c त्वादृशां सुहृदां यस्याः BKSS_10.170c त्वादृशे मादृशः क्रुध्यन् BKSS_20.225c त्वाम् अमी कुटिलालापं BKSS_18.226a त्वाम् आहूयति राजेति BKSS_22.290c त्वाम् आह्वयति वित्तेशस् BKSS_5.20c त्वाम् एतद्विपरीतारिं BKSS_20.129c त्वाम् एव शोचितवती BKSS_5.320c त्वां नयामीति चोक्तवान् BKSS_10.59d त्वां नागाधिपतिस् ततः BKSS_5.140b त्वां सदारं सदारकम् BKSS_18.172b दक्षिणं कामिनः पदम् BKSS_9.28d दक्षिणं दक्षिणेन सा BKSS_20.120d दक्षिणं परिघाकारम् BKSS_10.221c दक्षिणाभिमुखस् तारम् BKSS_20.102c दक्षिणाभिर् द्विजातयः BKSS_20.58d दक्षिणा मृग्यताम् इति BKSS_15.111b दक्षिणायोपकारिणे BKSS_15.125b दक्षिणेनेत्य् अभाषत BKSS_18.150d दक्षो हि लभते श्रियम् BKSS_11.69d दग्धबुद्धेः स्फुटेद् इति BKSS_14.89d दग्धम् आखुकुलं त्वया BKSS_20.390b दग्धं हि कठिनैः करैः BKSS_14.50b दग्धो ऽस्मीति निरस्तवान् BKSS_16.71d दग्ध्वा चम्पैकदेशं सा BKSS_20.15c दग्ध्वा निरिन्धनः शान्तः BKSS_20.381c दण्डनीतौ हरिशिखः BKSS_10.124a दण्डालम्बितकृत्तिश् च BKSS_18.495c दत्तकस् तुङ्गमस्तकः BKSS_16.44b दत्तकस् तु पुरो ऽस्माकं BKSS_16.56a दत्तकं नाम पुत्रकम् BKSS_18.152b दत्तकः कूपकच्छपः BKSS_20.332b दत्तकाङ्क्षितवराम् इवाम्बिकाम् BKSS_8.55d दत्तकायोज्ज्वलप्रभम् BKSS_17.67b दत्तकेन सुजन्मना BKSS_17.54d दत्तकेनोक्तम् आचार्य BKSS_17.13a दत्तको ऽपि कराग्रेण BKSS_16.75a दत्तको ऽपि निरुत्तरः BKSS_17.128b दत्तको ऽपि हृतस्वांशस् BKSS_18.155a दत्तम् आसनम् आस्थितः BKSS_17.129d दत्त मे वर्तिकाम् इति BKSS_20.67d दत्तवान् दत्तकस् तस्मै BKSS_16.40c दत्तवान् पावको मह्यं BKSS_5.70c दत्तवान् स्वयम् आकृष्य BKSS_17.65c दत्तस् तेन यतस् ततः BKSS_6.7d दत्त स्थात च मा चिरम् BKSS_15.113d दत्तस्वासनया स्वयम् BKSS_19.4b दत्तं देव्यै च तन् मया BKSS_5.44b दत्तः पूर्वम् अयं वरः BKSS_11.100d दत्ताजिनवती सुता BKSS_20.174b दत्ता रत्नावली मया BKSS_5.203d दत्तार्घः समुपाविशत् BKSS_16.24d दत्त्वा चौदनमल्लकम् BKSS_18.178b दत्त्वा जानुनिपातनम् BKSS_9.74b दत्त्वा दुहितरं पश्चाद् BKSS_3.115c दत्त्वा न दत्तवान् यो ऽस्मै BKSS_3.116c दत्त्वा प्रस्थापिताः प्रीतास् BKSS_15.115c ददर्श आदर्शमण्डले BKSS_14.14d ददर्श दर्शकस् तत्र BKSS_5.286a ददर्शोत्पलहस्तकम् BKSS_3.32d ददाति स्म ततस् तेभ्यः BKSS_18.153c ददानाद् ब्राह्मणात् स्वयम् BKSS_21.169b ददामि भवते निधिम् BKSS_22.242d ददौ सागरदत्ताय BKSS_22.43c दद्याः स्वतनयाम् इति BKSS_18.576d दद्याः स्वतनयाम् इति BKSS_22.11d दधानाः सानुलेपनाः BKSS_5.92b दन्तयोर् वनदन्तिनः BKSS_2.38d दन्तान्तेनापि निश्यति BKSS_7.41d दन्ताभ्यां तेन मामकः BKSS_2.39b दन्तावरणसंस्कार BKSS_5.236c दम्यन्ते तुरगा- इति BKSS_11.67b दयते शापम् अन्यथा BKSS_19.16d दयिता परिचारिका BKSS_12.76d दयितामन्त्रवादिन्या BKSS_19.21c दरिद्र इति भण्यते BKSS_17.14d दरिद्र इव कामुकः BKSS_5.219d दरिद्रकुटिकागताम् BKSS_18.603b दरिद्रग्रामरथ्यया BKSS_18.151b दरिद्रचरितं चिरम् BKSS_18.168b दरिद्रम् इति जल्पितुम् BKSS_17.13d दरिद्रवणिगङ्गना BKSS_10.201b दरिद्रवाटकस्थायाः BKSS_18.534c दरिद्रवाटकं पृष्टः BKSS_18.150a दरिद्रवाटकाद् अम्बा BKSS_18.601c दरिद्रवाटकाद् घोरान् BKSS_18.175c दरिद्रवाटकाद्यैस् त्वं BKSS_18.653a दरिद्रवाटके तात BKSS_18.149c दरिद्रवाटके यच् च BKSS_18.643a दरिद्रान् दृष्टवान् अस्मि BKSS_18.151c दरीदारितचञ्चवः BKSS_18.489b दरीद्वाराद् इतस् ततः BKSS_18.269b दरीद्वारे ततः क्वचित् BKSS_18.259b दर्दूराम्भोदबन्धुना BKSS_20.44b दर्शनस्पर्शनालापैश् BKSS_5.241a दर्शनस्मितसंभाषा BKSS_20.159a दर्शनानि विडम्बयेत् BKSS_21.19d दर्शिता प्रतिकूलता BKSS_10.213d दर्शितालीकधीरतः BKSS_17.168b दर्शिताशाम् अयापयम् BKSS_10.231d दशकण्ठजटायुषोः BKSS_18.503d दशकृत्वो मयोक्तेयं BKSS_20.394a दशजन्मसहस्राणि BKSS_20.390c दशनाग्रेण खण्डिते BKSS_1.38b दशनोद्भासतिआनना BKSS_7.13b दशभिर् दशभिर् याति BKSS_18.94a दशमो ऽंशः प्रकल्पितः BKSS_23.108d दशयोजनम् अध्वानम् BKSS_21.93c दशवर्षेव बालिका BKSS_7.10b दशा चेयम् अनुत्तरा BKSS_5.232b दशां यास्यति काम् अपि BKSS_14.104b दष्टदन्तच्छेदः स्फुरन् BKSS_15.90b दष्टानङ्गभुजंगेन BKSS_10.265a दष्टुकामेव चपला BKSS_14.112c दहने ऽपि वसन्न् अन्तर् BKSS_10.223a दंपतिभ्याम् असौ ताभ्यां BKSS_18.8a दंपती जातसंभ्रमौ BKSS_5.17b दाक्षिण्यक्षयशङ्कया BKSS_20.249d दाता वाणिजदारकः BKSS_23.28b दानप्रीतद्विजन्मना BKSS_6.8d दानराजिविराजितम् BKSS_1.11b दानवी देवतापि वा BKSS_18.261b दानवो नभसा व्रजन् BKSS_5.183b दानं बहुसुवर्णकम् BKSS_22.308b दानं हि तत्र दातव्यं BKSS_18.114c दानादिभिर् अमानयत् BKSS_5.82d दानैः परिचरामि स्म BKSS_20.28c दानैः प्रीताम् अकारयत् BKSS_2.28d दान्तव्यालगजारूढः BKSS_5.151a दापितं भोजनं तस्य BKSS_21.58c दापिता गुरुणैव मे BKSS_17.176d दापितापरकन्दुकः BKSS_6.21b दापिता येन तेनैव BKSS_17.177c दापिते कनकासने BKSS_5.35b दारक प्रतिगृह्यताम् BKSS_20.4b दारकस् तरुणो जातः BKSS_5.152c दारकाय वधूम् इति BKSS_12.80d दारको दर्श्यताम् इति BKSS_22.58d दारवीमात्रवीणयोः BKSS_18.580b दारसंनिधिसंकटे BKSS_18.633b दारान् आपद्गतान् मुक्त्वा BKSS_22.157c दारा- यदि विरुध्यते BKSS_18.33b दारिका जायते चास्य BKSS_21.82a दारिकाभिः ससंभ्रमम् BKSS_20.79b दारिका मेघराजिका BKSS_20.168b दारिकाया- मुहूर्तकम् BKSS_18.124b दारिकाया- मुहूर्तकम् BKSS_18.300b दारिका हारिका दृशः BKSS_10.173b दारिकां नयतं युवाम् BKSS_14.43d दारिकाः पश्यताद्भुतम् BKSS_11.33b दारिके द्वे परावृत्य BKSS_19.48c दारिद्र्यनिरयान् मया BKSS_18.600d दारिद्र्यव्याधिवैद्यकम् BKSS_22.224b दारिद्र्यात् काकणीम् अपि BKSS_17.11d दारुणं मरणाद् अपि BKSS_11.88b दारुणा गतिदारुणा BKSS_14.113d दारुणाम् अनयद् रात्रिं BKSS_15.54c दारुणैः क्रकचैर् इति BKSS_22.175d दारुदन्तशिलामय्यः BKSS_20.246a दारुपर्णतृणादिभिः BKSS_18.452b दारुयन्त्रनिरन्तरे BKSS_19.26b दारेषु च परेषु च BKSS_20.254d दारैर् अपि धनैर् अपि BKSS_18.479d दारैश् च न तथा प्रियैः BKSS_20.287b दारैः सह सभाम् इति BKSS_18.29d दावकालानलः स्तम्ब BKSS_20.381a दावदाहभयाद् बालान् BKSS_20.375c दासवर्गम् अपास्य या BKSS_10.217b दासीद-सोत्तराम्बरैः BKSS_20.21b दासीदासम् अभाषत BKSS_16.56b दासीदासम् इदं मया BKSS_21.62b दास्या च प्रत्यभिज्ञाय BKSS_18.157c दास्या तत् कथ्यताम् इति BKSS_18.299d दास्या संगमितः सह BKSS_18.296d दाह्या वा दहनेनेयं BKSS_14.113a दिगन्तोद्बुध्यताम् इति BKSS_1.54d दिग्दन्तिगतिधीरतः BKSS_16.17b दिग्दाहाद् इव रक्तानाम् BKSS_5.94c दिङ्मोहभ्रान्तचेताश् च BKSS_20.435a दिङ्मोहमुषितस्मृतिः BKSS_20.229d दिदृक्षुभिर् वत्सनरेन्द्रनन्दनं BKSS_3.126c दिदृक्षुः कारणं तस्य BKSS_3.9a दिनरजनीविहारविपरीतम् अहम् चरितै BKSS_11.107c दिनशे.am अयापयत् BKSS_22.213d दिनशेषम् अतिप्रेर्य BKSS_10.196a दिनशेषं नयामि स्म BKSS_23.6c दिनशेषं समासमम् BKSS_1.17b दिनस्तोकेषु यातेषु BKSS_5.242c दिनस्तोकेषु यातेषु BKSS_18.200a दिनान्तकपिशाङ्गे च BKSS_18.348a दिनान्तेन च निर्गत्य BKSS_20.433a दिने ऽन्यत्र च सेवित्वा BKSS_10.160a दिनेषु मम संप्राप्तः BKSS_11.77c दिनैस् त्रिचतुरैर् एव BKSS_19.74c दिवम् उत्पत्य भाषते BKSS_20.345b दिवसं गमयामि स्म BKSS_11.83c दिवसान् अवसं सुखी BKSS_24.1d दिवसान् गमयामि स्म BKSS_13.37c दिवसान् गमयामि स्म BKSS_18.120c दिवसान्तदिवाकरे BKSS_18.348b दिवसान् दत्तकेन च BKSS_18.1b दिवसान् बुद्धवर्मणा BKSS_22.76b दिवसांश् च नयामि स्म BKSS_20.1c दिवसाः कतिचिद् गताः BKSS_3.7d दिवसाः कतिचिद् ययुः BKSS_4.47d दिवसे दिवसे चैतां BKSS_10.231a दिवसे द्वादशे नाम BKSS_5.107c दिवसेषु महीभुजा BKSS_19.27d दिवं हंसा- इवास्थिताः BKSS_8.49d दिवः कुसुमवृष्टिषु BKSS_17.154b दिवाकरे मृदुकरे BKSS_6.1c दिवा प्रांशोस् तरोर् अग्रे BKSS_18.315a दिवि दिव्यं तपस्विनः BKSS_3.83d दिवो वृन्दम् अदृश्यत BKSS_3.101d दिव्यगन्धस्रगम्बरः BKSS_12.14d दिव्यज्ञानामलाशयः BKSS_16.10b दिव्यतन्त्रीरुतिश्रुतिः BKSS_19.122b दिव्यप्रभावहीनेन BKSS_22.205c दिव्यम् ऐश्वर्यम् आगामि BKSS_23.105c दिव्यरत्नाम्बरस्रजः BKSS_19.128d दिव्यलोचनचक्षुषाम् BKSS_3.118d दिव्यसामर्थ्यदुर्गतम् BKSS_20.129b दिव्यस्त्रीसंप्रयोगाश् च BKSS_19.122c दिव्यस्य मधुनः पानं BKSS_19.122a दिव्यस्येत्य् अब्रवीत् स तम् BKSS_9.21b दिव्यं चक्षुर् इदं तात BKSS_22.230a दिव्यं चक्षुस् तपस्विनाम् BKSS_18.521b दिव्यं भूषणम् आहितम् BKSS_21.26b दिव्या चेत् पाहि माम् इति BKSS_18.269d दिव्यानां कतमस्येति BKSS_9.21c दिव्यैर् अम्बरभूषणैः BKSS_3.94b दिव्यैः स्रक्चन्दनादिभिः BKSS_5.112b दिशस् तरलया दृष्ट्या BKSS_21.99a दिशं वित्तेशपालिताम् BKSS_5.21d दिष्ट्या प्रकृतिसंपदा BKSS_4.42b दिष्ट्यामितगतिः प्राप्तः BKSS_20.304c दिष्ट्या वृद्धिर् भवत्य् अद्य BKSS_20.174c दीक्षापङ्काद् दुरुत्तरात् BKSS_2.16d दीक्षासन्तानसेवया BKSS_2.15b दीनदीनं तद् आकर्ण्य BKSS_1.55a दीनभीषणफेत्काराः BKSS_20.93c दीनमन्थरम् अश्रौषं BKSS_18.57c दीनो गृहपतिर् गृहात् BKSS_21.86b दीप्तशापहुताशनः BKSS_20.391b दीप्तसौदामनीचक्रां BKSS_19.33c दीप्तामर्षम् अशङ्किता BKSS_19.11b दीयते न तमालिका BKSS_21.110d दीयते यदि वा राज्ञे BKSS_18.46a दीयन्तां भूषणानि च BKSS_20.43b दीर्घकालं च तत् कर्म BKSS_5.232a दीर्घजीवितनामानम् BKSS_11.94a दीर्घत्वाद् एष निर्बुद्धिर् BKSS_23.40c दीर्घदीर्घभुजाक्षेपैर् BKSS_5.120c दीर्घनिद्राम् उपासीनाम् BKSS_20.385c दीर्घम् उष्णं च विश्वस्य BKSS_7.22c दीर्घवेणोर् इवोषसि BKSS_18.57b दीर्घश्वाससहायस्य BKSS_4.47c दीर्घस्थम्भावलम्बिनीम् BKSS_5.192b दीर्घं वृत्तं च भेदतः BKSS_9.5d दीर्घायुर् वित्तवन्तो हि BKSS_23.118c दीर्घायुश् चेति नौ मतिः BKSS_23.120d दीर्घायुषा गृहम् इदं BKSS_10.103a दीर्घायुषा यदा चाहं BKSS_20.116a दीर्घायुष्कं च तं वित्त BKSS_9.58a दीर्घायुः पञ्चमं पुरम् BKSS_18.128b दीर्घास्ववृत्तिर् इव हन्ति सुखानि निद्रा BKSS_20.438d दीर्घिकातीर्थवर्तिनी BKSS_20.218b दीर्घे नदनदीमार्ग BKSS_9.7a दीव्यति द्यूतमण्डपे BKSS_23.28d दीव्यतोर् अक्षधूर्तयोः BKSS_23.36b दीव्य वा देहि वा लक्षं BKSS_23.64a दुकूलपाशम् आसज्य BKSS_10.207a दुकूलस्पर्शभीलुके BKSS_15.98b दुग्धकुण्डम् उरूदरम् BKSS_20.338d दुग्धगर्धान्धबुद्धित्वात् BKSS_15.126c दुन्दुभीनां विमानिनाम् BKSS_3.98b दुराचारैव सा वेश्या BKSS_18.103a दुराराधो भवान् इति BKSS_21.128d दुर्गतेभ्यः सुदूरेण BKSS_19.179c दुर्गराजं यम् आश्रित्य BKSS_20.358c दुर्गस्य च कृता रक्षा BKSS_7.69a दुर्गाद् उत्क्रम्य सुप्तो ऽहं BKSS_18.392c दुर्घटस् त्रिकसंगमः BKSS_7.59d दुर्घटो ऽयं मनोरथः BKSS_18.625d दुर्दान्तो दम्यताम् इति BKSS_3.13d दुर्निरूपं निरूपकैः BKSS_10.108d दुर्बलेन न भीयते BKSS_20.319d दुर्बोधाः परबुद्धयः BKSS_20.259d दुर्भगत्वाद् विरूपत्वात् BKSS_4.90a दुर्भगा त्यज्यताम् इति BKSS_15.30d दुर्भगैर् धार्यते कस्मात् BKSS_10.101c दुर्मनायितसंबन्धी BKSS_22.101c दुर्योज्यौ योजिताव् इति BKSS_22.147d दुर्लङ्घ्याद् वचनात् पितुः BKSS_22.200b दुर्लभत्वाच् च वल्लभः BKSS_18.11b दुर्लभत्वात् ततस् तस्य BKSS_18.51a दुर्लभं पार्थिवैर् अपि BKSS_18.46b दुर्लभः सुलभीभूतस् BKSS_21.112a दुर्लभानि यतस् ततः BKSS_22.260b दुर्लभा यक्षकन्यका BKSS_18.86b दुर्लभेनापि केनचित् BKSS_14.27b दुर्लभेनापि हि स्वप्ने BKSS_5.163c दुर्लभे भवति स्त्रीणां BKSS_20.113c दुर्लभो हि विना ताभ्यां BKSS_2.17c दुर्वारगुरुपूरेण BKSS_21.134c दुर्वासःसदृशस् तात BKSS_21.128c दुर्वासोवद् वसत्य् असौ BKSS_20.278d दुर्विदग्धजनालापो BKSS_18.222c दुर्विद्याधरचेष्टितम् BKSS_12.11d दुर्वृत्त इति निन्द्यते BKSS_22.36d दुर्व्यवस्थिततन्त्रीकां BKSS_17.16c दुष्करप्रतिकारे तु BKSS_2.53c दुष्करं कुलनारीभी- BKSS_4.26c दुष्करं दुष्कृतं कृतम् BKSS_20.388d दुष्करा क्षिप्तवेलापि BKSS_15.32c दुष्कृतं कृतवान् असि BKSS_22.248b दुष्कृती नरके यथा BKSS_15.106d दुष्टचेष्टा भविष्यति BKSS_21.82d दुष्टमस्करिणं धिक् त्वां BKSS_15.141c दुष्टलक्षणमुक्तानां BKSS_5.43a दुष्टसंचारशून्यानि BKSS_12.38c दुष्टस्य चटकस्यास्य BKSS_20.45c दुष्पूरं पूरयामि स्म BKSS_18.610c दुष्प्रापं मानुषैर् इति BKSS_18.71d दुस्तरं न तु पातकम् BKSS_4.8d दुस्त्यजान् धर्मसाधनान् BKSS_12.53b दुहिता कुन्दमालिका BKSS_22.278d दुहिता गृहजामात्रे BKSS_21.125c दुहिता चेत् ततो दत्ता BKSS_22.11a दुहिता तव यद्य् एषा BKSS_20.171a दुहिता भवतो गृहे BKSS_22.41b दुहितुः प्रक्रियाम् इति BKSS_5.243d दुहितृत्वम् अनुप्राप्ता BKSS_7.16c दुःखकर्मविनोदेन BKSS_18.171c दुःखक्रोधादिबाधितः BKSS_22.202d दुःखम् आशितवान् अहम् BKSS_23.74b दुःखम् आस्ते स गोमुखः BKSS_10.72b दुःखशय्याम् असेवत BKSS_19.143d दुःखशून्यं तु तद् दृष्ट्वा BKSS_18.624a दुःखसंतप्तमानसः BKSS_20.160d दुःखस्खलितम् अब्रवीत् BKSS_18.148d दुःखस्यास्य ततो हेतुर् BKSS_18.60c दुःखहेतुम् अतः शंस BKSS_10.218a दुःखहेतुर् अतिस्तुतिः BKSS_23.74d दुःखं जीवति वासवः BKSS_18.545d दुःखं भारुण्डयुद्धजम् BKSS_18.509b दुःखाधिकरणं तन् मे BKSS_20.347c दुःखानि ह्य् अनुभूयन्ते BKSS_20.347a दुःखायैव भवादृशाम् BKSS_18.168d दुःखायैव सताम् इति BKSS_23.81d दुःखेन च गृहं गत्वा BKSS_19.54a दुःखेन परिचीयते BKSS_17.35b दुःखैर् एव विभाविता BKSS_4.107d दुःश्रवं श्रावितो मात्रा BKSS_18.95c दुःश्रवं श्वपचैर् अपि BKSS_1.16b दुःश्लिष्टम् इव दृश्यते BKSS_16.28d दुःश्लिष्टालापकर्पटाम् BKSS_20.356b दुःसहस्यास्य दुःखस्य BKSS_18.61c दुःसहानि तु दुःखानि BKSS_5.14a दुःसंपादं सुरैर् अपि BKSS_16.84d दुःसंपादा किल श्रद्धा BKSS_5.177c दुःसंपादा क्रिया नृभिः BKSS_5.189b दुःसंपादे ऽपि संपन्ने BKSS_5.188a दुःस्थितस् तादृशो यस्य BKSS_23.103c दूकूलप्रभृतीनि तु BKSS_10.97d दूतं प्रस्थापयाम् आस BKSS_22.46c दूतः कार्ये नियुज्यते BKSS_10.180d दूतः संमानम् अर्हति BKSS_11.49b दूताश् चतुरभाषिणः BKSS_22.51d दूतिकाप्रतिदूतिके BKSS_19.38b दूतिका मत्समा नास्ति BKSS_14.108c दूतेषु स परागतः BKSS_5.250b दूतैः स प्रतिदूतैश् च BKSS_5.234c दूतो मालवकाद् यदि BKSS_22.27b दूरक्षां रक्षितुं क्षितिम् BKSS_2.3b दूरतः कर्दमाम् इति BKSS_21.92d दूरत्वात् सुदुरागमः BKSS_21.118d दूरम् अद्याश्रमाद् अस्माद् BKSS_5.117c दूरम् आलम्बपल्लवाम् BKSS_9.20b दूरम् उत्क्षिप्य निक्षिप्तस् BKSS_2.39c दूरम् उत्पत्य कन्दुकः BKSS_2.83b दूरम् उत्प्लुत्य सत्वरः BKSS_10.53b दूरं गा- आश्रमाद् इति BKSS_5.110d दूरं पदानि मज्जन्ति BKSS_9.22c दूरं हृत्वा विपादितः BKSS_19.158d दूरात् प्रहितकर्णेन BKSS_10.68c दूराद् अपासरद् असौ जनता विहस्ता BKSS_18.613b दूराद् अवनिमण्डलम् BKSS_20.134b दूराद् अस्पर्शनं वरम् BKSS_15.56d दूराद् आश्रूयतोच्चकैः BKSS_18.466b दूराद् उत्सुकम् आगतम् BKSS_18.669b दूराद् एव च मां भीतां BKSS_12.15a दूराद् एव नमस्कृतः BKSS_7.4d दूराद् एव यथादीर्घम् BKSS_20.286c दूराद् एव स दृष्ट्वा ताम् BKSS_3.33a दूराद् गिरिम् अपश्याम BKSS_19.105c दूरान्तरगरिष्ठो हि BKSS_22.109c दूराशाग्रस्तचित्तेन BKSS_22.60c दूरे गन्धर्वदत्तास्तां BKSS_20.333c दूरेण ह्य् अतिनिन्दाया- BKSS_23.74c दूरे तपोवनाद् अस्माद् BKSS_5.149c दूरे स्नात्वामृतोपमम् BKSS_18.186b दूरोत्सरणम् उत्सृज्य BKSS_3.35c दूर्वया वटशाखिनः BKSS_9.47b दूषितः कृत्यया तया BKSS_21.118b दूष्यते मधुरं वचः BKSS_20.338b दृढतां निश्चयो गतः BKSS_5.54d दृढया ग्रन्थिमालया BKSS_18.344b दृढं ताडयता मया BKSS_17.21b दृढं द्वेष्टि कथाम् अपि BKSS_14.85b दृढं मर्मणि बाणेन BKSS_20.431c दृढोद्यमगृहासन्ना BKSS_21.170c दृढोद्यमम् अभाषत BKSS_21.80b दृढोद्यमम् अभाषत BKSS_21.166b दृढोद्यमे पुनः पश्य BKSS_21.111c दृढोयमो ऽपि संततं BKSS_21.171a दृश्यतां मरुभूतिकः BKSS_11.56d दृश्यते निर्गुणानां हि BKSS_22.79c दृश्यते ऽस्मद्विधैर् इति BKSS_17.43d दृश्यन्तां यादृशा- इति BKSS_22.77d दृश्यन्ते मृगजातयः BKSS_8.46d दृश्यन्ते यस्य सीमान्ताः BKSS_20.262c दृश्यन्ते याः सदाचाराः BKSS_20.258c दृश्यन्ते ह्य् अवसीदन्तो BKSS_20.89c दृश्यमानस् तया राजा BKSS_3.5a दृश्यमानो भुजंगो ऽपि BKSS_10.156c दृश्यमानो महावेगः BKSS_12.20c दृश्यमानो ऽवरोधेन BKSS_1.65c दृश्यमानो विशेषेण BKSS_18.461c दृष्ट उद्यानपालकैः BKSS_5.156d दृष्ट एव महान् दोषो BKSS_5.253c दृष्टतत्त्व इवाविद्यां BKSS_17.32c दृष्टनष्टनिधानेव BKSS_10.201a दृष्टपातैः सितासितैः BKSS_20.121b दृष्टपूर्वां तथागताम् BKSS_3.16b दृष्टम् अप्सरसां गणैः BKSS_20.427d दृष्टमार्गा- मुहूर्तेन BKSS_19.156c दृष्टम् उद्घाटितं मया BKSS_10.83b दृष्टम् एव हि युष्माभिर् BKSS_19.172c दृष्टवन्तम् अपृच्छताम् BKSS_18.372d दृष्टवन्तौ महालयम् BKSS_22.241d दृष्टवान् असि सौवर्णास् BKSS_18.568a दृष्टवान् अस्मि गोगणम् BKSS_5.66b दृष्टवान् अस्मि चान्यत्र BKSS_20.73a दृष्टवान् अस्मि तद् वनम् BKSS_18.508d दृष्टवान् अस्मि निर्गतम् BKSS_23.15d दृष्टवान् अस्मि बहुभिर् BKSS_18.152c दृष्टवान् अस्मि संचरन् BKSS_19.182b दृष्टवान् आत्ममूर्धनि BKSS_14.15d दृष्टवान् एष गोमुखम् BKSS_20.271b दृष्टवान् परितश् चाहं BKSS_16.47a दृष्टवान् मानुषादृश्यां BKSS_20.327c दृष्टसंसारसाराणाम् BKSS_21.19a दृष्टस् तत्र गृहाङ्गणे BKSS_22.162d दृष्टस् तृष्णाविशालाक्षैः BKSS_23.59c दृष्टस्त्रीपात्रनाटकः BKSS_2.32b दृष्टस्य किल पण्यस्य BKSS_22.54a दृष्टं किं नाम नाश्चर्यम् BKSS_19.91c दृष्टं कूपरसातलम् BKSS_15.127d दृष्टं दृष्टं च तन् मया BKSS_8.22b दृष्टं यात्रामहोत्सवे BKSS_20.142b दृष्टं वसन्तकेनापि BKSS_5.70a दृष्टं वेष्टनचर्मणि BKSS_17.140b दृष्टः परिणयोत्सवे BKSS_15.12d दृष्टः पुलीन्द्रभावेन BKSS_20.420c दृष्टः पृथुलचक्षुषा BKSS_1.66b दृष्टः प्रवहणाश्रितः BKSS_20.112d दृष्टः सर्वेण सर्वेषां BKSS_20.426c दृष्टः स्वप्नो मया यः स BKSS_5.55c दृष्टा कन्यापरिवारा BKSS_9.94c दृष्टा कमलिनीकूले BKSS_10.171c दृष्टा कर्पासकर्त्त्रिका BKSS_22.168d दृष्टा केन शरज्ज्योत्स्ना BKSS_11.16c दृष्टादृष्टभयग्रस्त BKSS_1.51c दृष्टादृष्टमहाश्रेयः BKSS_22.233c दृष्टादृष्टसुखप्राप्तेः BKSS_5.5c दृष्टादृष्टार्थसाधनम् BKSS_22.243b दृष्टादृष्टाविरोधिनः BKSS_2.25d दृष्टा ध्वान्तमलीमसा BKSS_18.644d दृष्टा मदनमञ्जुका BKSS_11.43d दृष्टा मदनमञ्जुका BKSS_14.92d दृष्टा मानसवेगेन BKSS_14.80a दृष्टायेत्य् अथ गोमुखः BKSS_9.56d दृष्टार्थैर् गारुडादिभिः BKSS_21.48b दृष्टा वेगवती मया BKSS_15.28d दृष्टा वेगवती मया BKSS_15.84b दृष्टा संभावयाम्य् अस्यास् BKSS_11.17c दृष्टाः केन मनुष्येषु BKSS_23.73c दृष्टिगोचरतां गताः BKSS_5.138d दृष्टिस् तां तत्र दृष्टवान् BKSS_5.183d दृष्टे त्वादृशि यादृशी BKSS_20.113d दृष्टैर् नागरकैर् इति BKSS_17.88d दृष्टो ऽयं तरलेनेति BKSS_19.57c दृष्ट्या दूरीभवन्न् अपि BKSS_19.37b दृष्ट्या दृष्टिविषस्येव BKSS_20.343c दृष्ट्या मां दूरम् अन्वगात् BKSS_19.36b दृष्ट्वा च गोमुखेनोक्तम् BKSS_9.45a दृष्ट्वा च सास्रम् आकाशम् BKSS_1.49c दृष्ट्वा तच् च सुसंवृतम् BKSS_9.101b दृष्ट्वा तज् जलभाजनम् BKSS_20.77b दृष्ट्वा तस्याहम् आगतः BKSS_7.42b दृष्ट्वा तस्याः समागमम् BKSS_18.628b दृष्ट्वा तानि धिया मह्यम् BKSS_9.90c दृष्ट्वा तापसकन्यकाम् BKSS_14.86b दृष्ट्वा देवदृष्टिविचेष्टया BKSS_5.167b दृष्ट्वा देवसमं सुतम् BKSS_5.158b दृष्ट्वा द्रष्टासि माम् इति BKSS_14.24d दृष्ट्वा धुतकरैः पौरैर् BKSS_22.145c दृष्ट्वापश्यन् मदन्तिकम् BKSS_10.131d दृष्ट्वा प्रसारितां ग्रीवाम् BKSS_14.69a दृष्ट्वा मातरम् एकदा BKSS_10.192b दृष्ट्वा राजानम् उक्तवान् BKSS_20.170d दृष्ट्वा लोहितलोचनः BKSS_3.51b दृष्ट्वा वित्तपतेर् अभूत् BKSS_5.314b दृष्ट्वा श्रुत्वा च संहते BKSS_17.41b दृष्ट्वा संभाविताज्ञानं BKSS_17.122c दृष्ट्वा स्वं राज्यहस्तिनम् BKSS_2.40b दृष्ट्वा स्वामिनम् आयामि BKSS_20.5c दृष्ट्वा हरिशिखं वाक्यम् BKSS_10.6c देया ते चक्रवर्तिने BKSS_18.574b देव एवायम् इत्य् उक्त्वा BKSS_5.158c देवतागारभेरीणाम् BKSS_5.74c देवतागुरुभिर् दत्तं BKSS_22.121c देवताग्निद्विजन्मनः BKSS_5.11b देवतानलतर्पणः BKSS_23.94b देवतानां पितॄणां च BKSS_18.702c देवता ब्रह्मवादिनी BKSS_10.147b देवताभ्यो नमस्कृत्य BKSS_12.50c देवताम् अमृता- गताः BKSS_19.131d देवताम् अवनीश्वरः BKSS_5.298d देवतायतने ध्वनिम् BKSS_1.19b देवतायाचनव्यग्र BKSS_2.18c देवताराधनं ततः BKSS_5.6d देवताराधनात् फलम् BKSS_4.105b देवतारूपकञ्चुका BKSS_18.262b देवतावोचद् अमृताम् BKSS_12.52c देवदानवगन्धर्व BKSS_5.304a देव देवकुमारकः BKSS_5.157b देवदेवः शरं हरिः BKSS_6.9d देवद्विजगुरूंस् तत्र BKSS_18.616a देव न ज्ञायते कुतः BKSS_3.24b देव नोन्मत्तवाक्यानि BKSS_2.62c देवपुत्रस्य यादृशी BKSS_19.126b देव प्राज्ञप्तिकौशिकिः BKSS_20.304b देवम् आत्मभुवं ध्यान्तौ BKSS_18.313c देवम् आराधयेद् इति BKSS_4.74d देवम् आराध्य केशवम् BKSS_4.116b देवरेण प्रकाशितम् BKSS_20.372b देवरौ मे क्व यास्यतः BKSS_4.36d देवरौ मे यद् आहतुः BKSS_4.31d देवलोकैकदेशो ऽयं BKSS_19.124a देववान् इति बल्लवः BKSS_23.107d देवस् ताम् अवदन् नेदं BKSS_4.105a देवस् ते गृहम् आयातः BKSS_20.244c देवस्य दासभार्याणाम् BKSS_5.191c देवस्यापत्यलाभाय BKSS_5.56c देवं माधवम् अर्चन्ती BKSS_4.100a देवं माधवम् अस्मरत् BKSS_4.102d देवं विरचिताञ्जलिः BKSS_4.104b देवः संचिन्त्य तावत्या BKSS_20.339c देवादीनाम् अयं स्पर्शो BKSS_15.72a देवादेशे तु कथिते BKSS_4.31a देवावयोः पिता यातः BKSS_4.22a देवाः कुसुमधूपाद्यैः BKSS_20.58a देवि किं स्थीयते ऽधुना BKSS_5.281b देवि चम्पानिवासिनः BKSS_20.325b देवी किं विधृतेति माम् BKSS_11.65d देवी गन्धर्वदत्तागाद् BKSS_17.99c देवी दुःखाङ्गदानेन BKSS_10.174c देवी नीचैस्तरासना BKSS_5.35d देवी पद्मावती यथा BKSS_12.3b देवी पुत्रं व्यजायत BKSS_6.1d देवी भवतु मागधी BKSS_15.15b देवीभिर् वन्दितास् तस्य BKSS_3.107c देवी मदनमञ्जुका BKSS_10.263b देवी मदनमञ्जुका BKSS_12.22b देवी वासवदत्ता वा BKSS_20.11c देवी विज्ञापिता मया BKSS_10.243b देवी वेगवतः सुता BKSS_20.348b देवीं देवस्य संनिधौ BKSS_20.327d देवीं विहाय सावित्रीं BKSS_12.49c देवीः संमान्य भूपतिः BKSS_2.20b देवेन तु विहस्योक्तम् BKSS_15.14a देवेन मुषिता- वयम् BKSS_22.32d देवेन वसता सता BKSS_19.91b देवेनागम्यताम् इति BKSS_5.27d देवेनानुगृहीतास्मि BKSS_15.46c देवेनापि न शक्यते BKSS_17.3b देवेनाहूय सादरम् BKSS_10.221b देवे सनियमे जाते BKSS_5.56a देवैर् विज्ञायताम् इति BKSS_17.139d देवो ऽपि दिवसान् एतान् BKSS_2.67a देवो ऽपि दिवसान् कांचिद् BKSS_2.81c देवो विज्ञापितो यथा BKSS_15.11d देवो विद्याधरो ऽपि वा BKSS_9.71b देवो विद्याधरो वापि BKSS_5.286c देव्या वसवदत्तया BKSS_4.130b देव्या वासवदत्तया BKSS_5.12b देव्या वासवदत्तया BKSS_5.52d देव्या वासवदत्तया BKSS_12.29d देव्या सह प्रविश्यान्तर् BKSS_11.60a देव्यास् तु म्लानम् आननम् BKSS_20.331d देव्यां सत्त्वसमावेश BKSS_5.83c देव्याः को नाम मादृशः BKSS_11.36b देव्याः निष्क्रमितः स्वस्माद् BKSS_15.25c देव्यै कथितवान् अहम् BKSS_10.33b देव्योर् निपतिता पुरः BKSS_12.5d देव्यौ चान्तःपुराणि च BKSS_10.119b देव्यौ दूराद् अवन्दत BKSS_20.313d देशश् चन्द्रप्रकाशो ऽयं BKSS_16.28a देशं नगरम् एव वा BKSS_16.2d देशान्तरम् अभिप्रेतम् BKSS_20.263a देशान् राजन्वतः प्रजाः BKSS_2.6d देशे दुर्लभमानुषे BKSS_18.275b देशे नातिघनद्रुमे BKSS_16.5b देशो ऽयं कतमः साधो BKSS_18.351c देहिनां हि क्षुधासमा BKSS_18.485d देःआद् देशं परिव्रजन् BKSS_21.92b दैन्यगद्गदया गिरा BKSS_9.74d दैन्यम्लानमुखाम्भोजास् BKSS_10.82c दैन्यम्लानाननेन्दवः BKSS_15.36d दैन्यवेपथुवैवर्ण्य BKSS_11.19c दैन्यवैलक्ष्यधूम्रया BKSS_20.330b दैवतानीव भक्तिमान् BKSS_5.172b दैवतैः प्रतिपादितः BKSS_21.151b दैवपौरुषयुक्तस्य BKSS_18.699c दैवम् आहुर् विचक्षणाः BKSS_21.50d दैवं पुरुषकारेण BKSS_21.91c दैवं फलति कस्यचित् BKSS_21.52b दैवात् फलकम् आलम्ब्य BKSS_18.255c दोर्भ्याम् आलिङ्गिता मया BKSS_18.632d दोलादोलम् अभून् मनः BKSS_5.290d दोलाम् आरुह्य नभसा BKSS_5.192c दोलाम् एव व्यचिन्तयत् BKSS_3.6d दोलायमानहृदयो BKSS_3.6c दोलालिलाविलोला च BKSS_19.34a दोषम् अन्ध न पश्यसि BKSS_7.72d दोषम् आगामिनं मया BKSS_22.60b दोषम् उत्प्रेक्षमाणो ऽपि BKSS_18.107c दोषान् अपि मनुष्याणां BKSS_14.98a दोषाशीविषदूषितः BKSS_21.39d दोषो दोषवताम् किल BKSS_11.86b दोषो भूतो गुणो ऽपि नः BKSS_11.41d दोहदं भगिनीम् इति BKSS_5.176d दोहदे ऽस्मिन्न् उपायतः BKSS_5.188b दौर्भाग्यम् उपचीयते BKSS_20.214d दौवारिकनिवेदितौ BKSS_18.659b दौवारिकपरंपरा BKSS_18.230b दौःस्थित्यं तस्य कीदृशम् BKSS_23.102d द्युतिद्योतितकाननाः BKSS_18.537b द्यूतकारसभाम् अगाम् BKSS_23.34d द्यूतस्थाने हि किं कृत्यं BKSS_23.56c द्यूते जेष्यति यश् चात्र BKSS_23.47a द्रक्ष्यन्तः संभवं तस्य BKSS_19.105a द्रविणं कृपणेनेव BKSS_24.14c द्रविणं त्वत्परिग्रहात् BKSS_23.68b द्रविणं मम पश्यसि BKSS_18.235b द्रविणेन तद् अम्बया BKSS_18.602b द्रव्यस्यास्य परीक्षार्थं BKSS_18.380c द्रव्यं देवरयोर् अहम् BKSS_4.37b द्रष्टव्यं चान्यद् उज्झित्वा BKSS_19.78a द्रष्टव्यामृतया मृता BKSS_22.108d द्रष्टव्याव् अपि न त्वया BKSS_15.140b द्रष्टव्येषु तनूभूतम् BKSS_5.295c द्रष्टुम् इच्छति वः प्रियः BKSS_11.53b द्रष्टुम् इच्छथ यां पूर्वम् BKSS_11.4c द्रष्टुम् इच्छा समुत्पन्ना BKSS_5.255c द्रष्टुम् उच्चलितः क्षितिम् BKSS_4.16b द्रष्टुं गन्धर्वदत्तेति BKSS_17.2c द्रष्टुं त्वद्विरहम्लानां BKSS_18.236c द्रष्टुं शक्नोति यस् तस्य BKSS_18.603c द्राक्षामधु त्वया पीतं BKSS_18.86c द्राडिमीमुकुलाकार BKSS_7.13c द्रुतप्रवहणारूढो BKSS_23.1c द्रुतम् आदित्यशर्मा च BKSS_7.19a द्रुतम् एहि कपालिनि BKSS_21.147b द्रोणेनापि न यः कृतः BKSS_20.428d द्वयोर् अन्यतरं वरम् BKSS_15.77d द्वयोस् त्रिषु गतेषु च BKSS_7.48d द्वंद्वानि पशुधर्मणाम् BKSS_19.102d द्वाभ्यां द्वाभ्यां प्रयाणकात् BKSS_22.135b द्वारकाताम्रपर्णि यत् BKSS_21.3b द्वारपालं मनोहरः BKSS_19.68b द्वारपालेन वारितः BKSS_18.139d द्वारम् उक्तं बुधैर् इति BKSS_23.11d द्वाव् उपागमतां नरौ BKSS_18.370b द्वास्थाध्यासिततोरणम् BKSS_10.77b द्विगुणीकुर्वतीं मार्गं BKSS_21.146a द्विजराजजनावृतः BKSS_7.23b द्विजः फलम् अवर्णयत् BKSS_5.47d द्विजः शाण्डिल्यनामकः BKSS_2.51b द्विजातिकन्यां परिणायितः पतिः BKSS_22.310b द्विजातिकन्यां रतिपुत्रकाम्यया BKSS_22.311a द्विजातिकर्म साधयन् BKSS_21.171b द्विजादिजनसंनिधौ BKSS_21.159b द्विजाः संध्याम् उपासताम् BKSS_17.163b द्विजो ऽहं मेरुकैलास BKSS_17.169a द्विजो ऽहं वत्सविषये BKSS_16.30c द्विजौ ज्येष्ठकनिष्ठाख्यौ BKSS_24.13c द्विजौ द्वाव् आगमार्थिनौ BKSS_23.23b द्वितीय इव तस्यात्मा BKSS_23.107c द्वितीयम् इव गोमुखः BKSS_10.234b द्वितीयया वधुकया BKSS_15.12a द्वितीयायां तु कक्ष्यायां BKSS_10.92a द्वितीया विस्मरिष्यते BKSS_20.340d द्वितीयां जननीम् इव BKSS_18.165d द्विषती कण्टकान् इव BKSS_20.207b द्विषन्तम् अन्तरं प्राप्य BKSS_20.127c द्विषन्तं वाजिकुञ्जरान् BKSS_8.41b द्वीपिखड्गर्क्षशम्बरान् BKSS_19.101b द्वीपिचर्माणि कानने BKSS_20.39b द्वेषः कः सलिले तव BKSS_9.12d द्व्यङ्गुलप्रज्ञया यो BKSS_22.302c धत्ते संध्रियमाणं हि BKSS_10.163c धनगर्धपराधीनाः BKSS_22.40a धनदस्योरुम् आलम्ब्य BKSS_5.309a धनमत्या ममाख्यातम् BKSS_20.124a धनम् आदीयताम् इति BKSS_21.70d धनम् इच्छाव्ययक्षमम् BKSS_18.590b धनराशिम् अनुत्तमम् BKSS_5.256b धनराशिः परिक्षीणः BKSS_18.94c धनवन्मित्रलाभं हि BKSS_23.47c धनविद्यादिदायिनाम् BKSS_23.9b धनस्येत्य् अत्र का कथा BKSS_23.69d धनं धन्यास् ततो वयम् BKSS_18.376d धनं मे धनदस्येव BKSS_21.167a धनः कुसुमसंचयः BKSS_20.110d धनाधिप इवालकाम् BKSS_18.606d धनाधिपतिना स्मृता BKSS_5.318b धनिनाम् ईदृशाः क्षुद्राः BKSS_22.124a धनुर्वेदस्य कृत्स्नस्य BKSS_19.141c धनुष्मन्तस् तडित्वन्तो BKSS_15.135c धन्निनुं चोल्लिदिति च BKSS_18.349c धन्यस् त्रिकसमागमः BKSS_10.244d धरणीधीरधीर् इति BKSS_16.15d धरणीम् अहम् आश्लिषम् BKSS_18.608b धरागोचरभर्तृकाम् BKSS_15.91b धर्मचारित्ररक्षितान् BKSS_18.700b धर्मम् आचक्षतां पूज्याः BKSS_2.11c धर्मसाधनम् उद्दिष्टम् BKSS_21.65c धर्मस्य त्वरिता गतिः BKSS_21.67d धर्मस्याभवनिर्भूयात् BKSS_18.26c धर्मः प्राप्तो महान् इति BKSS_10.7d धर्मः सुद्धो नृपैर् इति BKSS_2.17d धर्मादीनां प्रधानं यत् BKSS_10.10c धर्माधिकरणं देवि BKSS_20.351c धर्माधिकारकाराय BKSS_5.229c धर्मान् ऋषभभाषितान् BKSS_18.8d धर्मार्थग्रन्थकोविदाः BKSS_20.373b धर्मार्थयोः फलं येन BKSS_18.18a धर्मार्थसुखनिर्वाण BKSS_21.13c धर्मेणैव च मां कश्चिन् BKSS_18.386c धर्मेणैव तु दुर्गतेः BKSS_18.492b धर्मेनेव त्रिपिष्टपम् BKSS_19.112d धर्मो ऽयं वणिजाम् इति BKSS_18.316d धर्मो ऽयं वणिजाम् इति BKSS_18.329d धर्म्यशुल्कार्जिताम् एष BKSS_17.156c धवलाम्बरसंवीतं BKSS_8.14a धातुरक्तम् अदात् स्थूलं BKSS_18.194c धात्रा पुनर् इयं सृष्टा BKSS_24.6a धात्रीप्रधानपरिवारचमूसनाथाम् BKSS_22.133a धात्रीभिश् चाश्रयामहि BKSS_6.15d धानुष्केणेव सायकः BKSS_3.55d धारयामि च तद्विद्यास् BKSS_9.86c धारयित्वा क्षणं मूर्ध्ना BKSS_23.104c धार्ष्ट्येनाज्ञापयन्न् अपि BKSS_17.98b धावद्धेनुधनोद्धूत BKSS_18.348c धाव धाव सखे द्रुतम् BKSS_17.38d धावमानः स चागमत् BKSS_16.38d धावमानः स माम् अनु BKSS_6.26b धावित्वा च त्रियामार्धम् BKSS_18.392a धिक् कर्पासकथं तुच्छां BKSS_18.389a धिक्कारः सागरं पापं BKSS_18.679c धिक् क्षुद्रं बुद्धवर्माणम् BKSS_22.169c धिक् खलान् खलु चण्डालान् BKSS_20.203a धिक् तस्य खलताम् इति BKSS_24.6d धिक् त्वां दीनतराशयम् BKSS_23.101b धिक् त्वां निर्बुद्धचक्षुषम् BKSS_16.14b धिक् त्वां प्रच्छन्नराक्षसीम् BKSS_22.107b धिक् त्वां शारदचन्द्राभ BKSS_15.91c धिक् प्रमादहतान् अस्मान् BKSS_18.188c धिग् अनार्याम् इमाम् इति BKSS_10.143d धिग् धिग् एव सुवर्णं तत् BKSS_18.473c धिग् धिङ् माम् इति निर्गतः BKSS_19.10d धिग् धिङ् मे विफलाः कलाः BKSS_22.302b धिग् यत् किंचनकारिणम् BKSS_24.4b धिङ् निकृष्टं च माम् इति BKSS_18.91d धिया धूर्तो ऽतिसंधितः BKSS_19.10b धीमन्तो ऽप्य् अतिलालिताः BKSS_20.89d धीरधीर् द्रविणोष्मणा BKSS_18.344d धीराणाम् अपि सादकः BKSS_18.467b धुर्यान् विश्रमयन्न् आसे BKSS_10.89c धूपम् आयोज्यताम् इति BKSS_19.138d धूपवेलातिवर्तते BKSS_21.147d धूपस्नानीयगन्धादि BKSS_19.142c धूपं च त्वरितो ऽदहत् BKSS_19.68d धूपं तत् फलके न्यस्ताम् BKSS_19.187c धूपानुलेपनम्लान BKSS_10.96c धूपो यच् चापि दाहितः BKSS_19.186b धूपो ऽयं दाह्यताम् इति BKSS_19.72d धूमकेतुशिखेवोच्चैः BKSS_4.88c धूमैर् धूसरितो भानुः BKSS_20.368c धूम्रछायः शनैर् जल्पन् BKSS_19.10c धूर्तं कलुषमानसम् BKSS_15.141b धूर्तं तादृग्विधैर् एव BKSS_18.594c धूर्तेनानेन चातुर्याद् BKSS_11.33c धूर्तैर् अस्मत्प्रयुक्तैस् त्वं BKSS_10.237c धूर्तो वा भगवन्न् असि BKSS_22.171b धूलीकं ग्रामम् आसदम् BKSS_18.348d धृतः कुरुभकस् त्वया BKSS_22.24b धृष्टद्युम्नाद् अहं मुक्तः BKSS_15.106a धृष्टा- हि द्वेष्यतां यान्ति BKSS_10.199c धृष्टो हि गणिकाजनः BKSS_10.178d धृष्तम् आज्ञापिता मया BKSS_17.125d धौतनीलोपलं ततः BKSS_19.111b धौतप्रमृष्टवदना BKSS_19.56a धौतं म्लानकपोलकम् BKSS_5.235d धौतः श्लथशरीरया BKSS_17.70d ध्यात्वा कंचित् तपस्विनम् BKSS_18.545b ध्यानाध्यायप्रधानं च BKSS_21.63a ध्यामध्यामाभवत् प्रभा BKSS_19.126d ध्यायन्तस् तत्र ताः कान्ताः BKSS_19.157a ध्यायन्ति शिवम् अर्थिनः BKSS_23.30d ध्यायन्ती पुरुषोत्तमम् BKSS_10.173d ध्यायन्त्या हस्तिनं यस्माच् BKSS_5.311a ध्यायन् सुरसमञ्जरीम् BKSS_3.26b ध्रियमाणे प्रजापाले BKSS_1.76a ध्रुवकाद्यैर् यथा मद्यम् BKSS_18.525a ध्रुवकाभ्यर्थितेन च BKSS_18.107b ध्रुवमैत्रीसुखः सखा BKSS_18.15b ध्रुवं द्रक्ष्यसि संक्रान्ता- BKSS_2.6c ध्रुवं यन् न ब्रवीमि तत् BKSS_18.426d ध्रुवं विजयते दूरान् BKSS_23.53c ध्रुवं सा राक्षसी यक्षी BKSS_17.55a ध्वजप्रभापीडितशक्रचापम् BKSS_7.82b ध्वनत्पटहशृङ्गं च BKSS_20.419c ध्वनयः प्रतिमन्दिरम् BKSS_1.3b ध्वनिनापि न तच्चक्षुर् BKSS_7.20c ध्वनिमात्रकभाषाणां BKSS_19.102c ध्वनिं विप्रस्य जल्पतः BKSS_1.28d ध्वान्तसिन्धौ निमज्जति BKSS_18.482b ध्वान्ते हाटकसप्रभम् BKSS_18.567b न अतिमन्थरविक्रमा BKSS_7.5b न अन्तःपुरगतो नृपः BKSS_3.66d न कथा कथिता भवेत् BKSS_4.15d न कदाचिद् अपि श्रुतम् BKSS_18.522d न कदाचिद् अमुञ्चताम् BKSS_19.65d न कदाचिद् विरज्यते BKSS_10.153d न कश्चित् कथयेद् इति BKSS_22.27d न कश्चित् समभावयत् BKSS_20.422d न कश्चिद् अपि पश्यति BKSS_18.78b न कश्चिद् किंचिद् उक्तवान् BKSS_2.91d न कश्चिद् यो न चम्पायां BKSS_16.86c न कश्चिद् वरयाम् आस BKSS_4.90c न कश्चिन् न निवार्यते BKSS_15.122b न कश्चिन् नाकुलीकृतः BKSS_18.13d न कश्चिल् लक्षयैष्यति BKSS_22.254d न कस्मैचित् प्रयच्छति BKSS_16.83d न कार्यम् अमुना मम BKSS_20.209b न कार्यं कार्यम् ईदृशम् BKSS_15.124b न कार्यं पानभोजनम् BKSS_22.98d न कार्या माम् अपश्यता BKSS_22.259d न कांचिन् न करोति स्म BKSS_4.120c न किंचित् प्रतिपन्नवान् BKSS_23.64d न किंचिद् अपि बुध्यसे BKSS_10.20b न किंचिद् अपि सावोचन् BKSS_10.167a न किंचिद् इति चापरः BKSS_18.381d न कीर्तिजननी विद्या BKSS_22.19c न कृच्छ्राधिगताम् इति BKSS_22.42d नकेचन भवन्तस् तु BKSS_10.23c न क्वचिच् च विचिन्वत्यः BKSS_12.10c न क्वचिन् न विकथ्यते BKSS_7.57d न क्षुण्णः कथम् अप्य् अहम् BKSS_18.612d नखच्छेद्यम् उपेक्षया BKSS_10.242b न गन्तव्यं त्वया दूरम् BKSS_5.115c न गन्तव्यं न गन्तव्यं BKSS_5.162c नगरं काननद्वीपं BKSS_19.62c नगराद् वा भवान् इति BKSS_18.398b नगरीम् अभिनीयताम् BKSS_19.45d नगर्याः पार्थिवस्य च BKSS_4.15b नगान् इव महार्णवात् BKSS_19.103d न गृहीताब्रुवं चैनम् BKSS_9.105c न गृह्णाति स्म वक्ति स्म BKSS_5.256c नग्नाटकैर् अपि नरेन्द्रपथेषु गीतम् BKSS_18.422d न च कश्चन विद्यते BKSS_19.193d न च कंचन पश्यामि BKSS_23.8c न च कालस्वभावाद्यैस् BKSS_10.110c न च केवलम् उन्मत्तो BKSS_2.63a न च ग्रामेयकालापैस् BKSS_3.37c न च तां सोमदत्तो ऽपि BKSS_4.91a न च दर्शनमात्रेण BKSS_10.74c न च द्यूतकलान्यत्र BKSS_23.46a न च पत्या विना पुत्रैर् BKSS_4.81a न च पारयते दातुं BKSS_17.11c न च पुत्राङ्गसंस्पर्शात् BKSS_5.4a न च पृष्टा मया देवी BKSS_10.36a न च प्रतिग्रहाद् अन्यद् BKSS_21.69c न च प्राज्ञेन कर्तव्यं BKSS_22.202a न च मद्यम् इति श्रुत्वा BKSS_18.51c न च मद्यं यतस् ततः BKSS_18.50b न च मुञ्चति नीचताम् BKSS_20.222d न च संभावनेदृशी BKSS_17.134d न च स्विद्यन्ति तण्डुलाः BKSS_5.210b न चाग्नेर् अस्ति सामर्थ्यम् BKSS_20.397a न चानेन विना मह्यं BKSS_7.35a न चापश्याम तत्र ताम् BKSS_12.62d न चापि गुणवद् वाच्य BKSS_22.82a न चापि दर्शनं युक्तम् BKSS_9.46a न चापि रक्षितुं क्षुद्रम् BKSS_18.479a न चापि वीणया कश्चिद् BKSS_16.88c न चापि स्वार्थसिद्ध्यर्थं BKSS_18.20a न चापुरुषकारस्य BKSS_21.52a न चावश्यपरिग्राह्या BKSS_17.178a न चास्ति सदृशो वरः BKSS_19.174d न चास्मिन्न् एकम् अप्य् अस्ति BKSS_17.12c न चाहं षड्भिर् आरब्धः BKSS_18.53a न चेत् पश्यतु माम् इति BKSS_9.76d न चेद् अभ्युपगच्छति BKSS_17.118b न चेद् अर्थयमानानां BKSS_2.6a न चेदं चण्डसिंहस्य BKSS_20.155a न चेमं गोमुखाद् अन्यः BKSS_10.180a न चेयं शक्यते जेतुम् BKSS_11.16a न चेश्वरशरेणापि BKSS_8.47a न चैकम् अपि पश्यामि BKSS_10.48a न चैष केवलं धन्यस् BKSS_5.31a न चोत्कण्ठा त्वया कार्या BKSS_5.102a न जातास् ते ऽथ वा मृताः BKSS_18.402d न जाते क्व पलायितः BKSS_4.128d न जानाति सुखैदितः BKSS_17.18d न जानामि क्व यामीति BKSS_9.99c न जानामि पिता तु मे BKSS_8.45b न जानामि स्म केनापि BKSS_8.17c न जानामीति भाषिते BKSS_18.372b न जानीथ रसं पुनः BKSS_13.10b न जाने कीदृशं मनः BKSS_10.143b न ज्ञाता पथिकेनेति BKSS_16.28c नटन्नटपुरःसरा BKSS_18.597b नटस्यात्युत्कटा- रसाः BKSS_18.41d नटादिषु च नृत्यत्सु BKSS_22.150c नटाद्यैर् नृत्यते स्म च BKSS_2.30d नटीर् अप्य् अतिशेरते BKSS_20.242d न तथा कथयेद् इति BKSS_19.88d न तथा व्यसनेनासि BKSS_5.319a न तथा सार्यपुत्रेण BKSS_19.58a नतम् अद्यापि शाद्वलम् BKSS_9.36d नतयोर् असिचर्मणी BKSS_15.87b न तस्मै कथितं मया BKSS_5.261b न तस्यै निर्दयेनापि BKSS_18.285c न तं तत्र निहन्मि स्म BKSS_20.32c न तां वर्णयितुं शक्तौ BKSS_20.247c न तां वेधाः क्षमः स्रष्टुं BKSS_20.246c न तिरस्कारम् अर्हति BKSS_18.649d न तिष्ठति जलं स्थले BKSS_17.15d न तु क्षाराम्भुधाव् इति BKSS_18.630d न तु तारुण्यमूढेन BKSS_22.236c न तु प्रत्युपकाराशा BKSS_15.152c न तुभ्यं स्थलमण्डूक BKSS_10.26c न तु वेगवतः सुताम् BKSS_15.1d न तु शोकोपतप्ताया- BKSS_18.105c न तु संभावयाम्य् एतान् BKSS_10.42c न तृप्तिम् अलभामहि BKSS_8.40d न तेन परिभूतः स्यात् BKSS_20.223c न ते पश्यामि पुत्रक BKSS_9.88b न तेभ्यः कुपितो ऽभवम् BKSS_18.89d न त्यक्ष्यति स निमग्नाम् BKSS_9.30b न त्याज्यो भवता स्वामी BKSS_7.28c न त्व् अपूर्णप्रतिज्ञेन BKSS_18.407c न त्वयास्मिंस् तपोवने BKSS_5.147b न त्वयोत्पादिताः पुत्रा- BKSS_21.154a न त्वं परगृहं पुनः BKSS_18.141b नत्वा वाणिजम् अन्वगात् BKSS_19.94d नदद्भिर् वृत्रशत्रवे BKSS_15.9d न दधाति स्म शोकान्धा BKSS_5.237c नदन्नन्दिमृदङ्गादि BKSS_8.7c न दर्शयामि नन्व् एवं BKSS_5.239c न दहत्य् अरणीं स तु BKSS_10.223b नदीतटनिवेशिते BKSS_8.24b नदीं गम्भीरकन्दराम् BKSS_18.206b न दृश्यते सानुदासः BKSS_18.80c न दृष्टा- नष्टदृष्टिना BKSS_17.19d न दृष्टाव् एवमाकारौ BKSS_15.138c न दृष्टाः कैश्चिद् ईदृशाः BKSS_8.44b न देवचरितं चरेत् BKSS_19.44d न द्रष्टव्यास्मि सुप्तेति BKSS_14.120a न द्रष्टव्येत्य् अभाषत BKSS_13.38d न द्रष्टुम् अपि पारितः BKSS_17.8d न द्वारेण जिघांसितुम् BKSS_20.69d न नमस्कर्तुम् अर्हसि BKSS_5.159d न नयेयं यदि स्वर्गं BKSS_18.204c ननर्त गणिकागणः BKSS_5.78d न न वेद भवान् अपि BKSS_18.401d न नागरकता मम BKSS_9.102d न नागरकतां प्राप्तुम् BKSS_11.68a न नाम यदि नेच्छति BKSS_10.58b न नाम स्वयम् एतेन BKSS_17.19a न निक्षिप्तवती शेषम् BKSS_4.37c न निर्यान्तम् अचेतनाः BKSS_20.34d न निर्यासि पतिव्रता BKSS_1.21d न निवर्तितुम् अन्तरम् BKSS_18.458d न निवर्तेत यद् वयम् BKSS_8.39b न निवार्यो ऽस्मि केनचित् BKSS_1.83d न निवृत्ता यदा देवी BKSS_14.20c न निवेदयते तुभ्यं BKSS_10.239c ननु क्रोशेषु पञ्चसु BKSS_18.592d ननु गोपालदारिके BKSS_20.244b ननु चास्य वसन्तो ऽपि BKSS_16.46c ननु चित्तं मयाराध्यं BKSS_1.24a ननु तातस्य दाराः स्थ BKSS_18.174c ननु दुर्वाररागान्धः BKSS_1.26c ननु प्रशस्यम् आत्मानं BKSS_1.57c ननु ब्रह्मवधादीनि BKSS_20.389a ननु भ्रातर् विबुध्यताम् BKSS_20.42b ननु मन्दमते लोकः BKSS_15.5c ननु मातुलमात्रैव BKSS_18.242c ननु मानुषयोषैव BKSS_18.271c ननु वोढुम् इदं शक्तं BKSS_5.283c ननु सर्वज्ञकल्पस्य BKSS_18.636c ननु संहर दारूणि BKSS_20.352c ननु हस्तपुटग्राह्यं BKSS_16.59c ननु हेतुर् भवान् इति BKSS_18.61d नन्दस्य निश्चिततरं वचनात् तद् आसीत् BKSS_23.124b नन्दिनि क्रन्दते शिशुः BKSS_1.29b नन्दीशप्रमुखैर् उक्तम् BKSS_21.45c नन्दोपनन्दनामानौ BKSS_23.109a नन्व् अनेकगुणां भर्तुर् BKSS_4.72c नन्व् असौ पृच्छ्यताम् इति BKSS_3.116d नन्व् अहं भवतो द्रष्टुम् BKSS_5.121c न पराभाव्यते यावद् BKSS_18.460c न परित्यागम् अर्हति BKSS_15.117d न परीक्षाम् अकारयत् BKSS_18.386d न पश्यामि स्म गोमुखम् BKSS_7.34d न पापम् अपचीयते BKSS_18.213d न पिशाचो न राक्षसः BKSS_5.123b न पुनर् दीयते तावद् BKSS_12.19c न पुनर् यत् त्वया पाप BKSS_20.388c न पुष्करमधु प्राप्तं BKSS_18.44c न पृच्छन्ति यथास्थिताः BKSS_18.226d न पृच्छामि स्म पन्थानं BKSS_16.2c न प्रत्याख्यातुम् अर्हति BKSS_10.264b न प्रधानेन नाणुभिः BKSS_10.110b न प्रवेष्टव्यम् अन्यथा BKSS_18.170d न प्राणिमि विना तस्माद् BKSS_18.91c न बाधन्ते परस्परम् BKSS_1.3d नभसादाय चञ्चुभिः BKSS_18.490b नभसा दृश्यताम् इति BKSS_3.99d नभसा मलयाचलम् BKSS_3.87b नभसाहम् इहागता BKSS_14.115b नभस्वज्जवनैर् भङ्गैर् BKSS_18.689a नभस्वान् अपि नाचलत् BKSS_5.145d नभःप्रस्थापितेक्षणः BKSS_3.82b नभःप्रहितदृष्टयः BKSS_3.83b नभोगमनम् इङ्गितम् BKSS_18.498d नभोमण्डलनीलताम् BKSS_5.19d नभोमध्यगते रवौ BKSS_22.208b न मया प्रतियाचितम् BKSS_12.78d नमयित्वोन्नतं शिरः BKSS_20.144b नमस्काराद् अनन्तरम् BKSS_10.52d नमस्कृत्य च तापसान् BKSS_3.80b नमस्कृत्य महीपतिम् BKSS_11.20b नमस्कृत्वा धनाधिपम् BKSS_5.18b नमस् तस्मै सचक्षुषे BKSS_9.11d नमस् ते भगवन् मोह BKSS_18.339a नमस् ते विश्वकर्मणे BKSS_18.379b न महासंकटाद् अस्मान् BKSS_18.458a न मुक्त एव मुक्तश् च BKSS_1.47c न मुह्यन्ति सुमेधसः BKSS_22.216d न मे गमनम् ईप्सितम् BKSS_7.67b न मे नलिनिकावार्त्ता BKSS_19.202c न मे यक्ष्या प्रयोजनम् BKSS_16.33b न मे संपादयत्य् आज्ञाम् BKSS_14.21c नम्नावोचन् मृगाजिनम् BKSS_5.172d नम्ना हरिशिखं चक्रे BKSS_6.9a न यक्षीकामुकाद् अन्यं BKSS_17.74c न यक्षीकामुको मन्दः BKSS_17.18a नयते दिवसान् इति BKSS_13.51d नयनोत्पलमालाभिर् BKSS_17.57c नयनोन्मेषमात्रेण BKSS_15.39c नयन्ती ब्राह्मणीगृहे BKSS_22.214b नयामि दिवसान् इति BKSS_21.165d न यावद् अविमुक्तस्य BKSS_21.147c न यास्यामि न धास्यामि BKSS_18.29c न युक्तम् अननुज्ञातैः BKSS_10.137c न युक्तं धनम् आदातुम् BKSS_23.100c न युक्तं सुखसुप्तस्य BKSS_13.41c न युद्धं न ममात्मजाम् BKSS_20.178b न यूवाम् एतद् अर्हथ BKSS_23.99b नरकं तु न यास्यामि BKSS_4.101c नरधातुपरिच्छदम् BKSS_21.144b नरवाहनदत्तस्य BKSS_3.86a नरवाहनदत्तस्य BKSS_15.13c नरवाहनदत्तो ऽस्तु BKSS_6.7c नरवाहनदेवेन BKSS_1.61c नरं नागरकेश्वरम् BKSS_16.19d नरं व्यात्तास्यकन्दरम् BKSS_20.30d नराणां हि विपन्नानां BKSS_18.177a नरामरकुमारके BKSS_19.114d नरेन्द्रपरिवारेण BKSS_18.611a नरेन्द्रमन्त्रिपुत्राणां BKSS_1.8a नरेन्द्रान्तःपुरं गतः BKSS_10.30d नरेन्द्रान्तःपुरं गतः BKSS_12.2d नर्तनाचार्यशिष्यवत् BKSS_11.72d नर्तयन्ते तिलोत्तमाम् BKSS_5.37d नलकुन्तीसुताव् इति BKSS_23.53d न लब्धं फलम् ईप्सितम् BKSS_10.228b न लभ्यते सुतः पश्य BKSS_4.66c नलिनस्पर्शबोधताः BKSS_5.73b नलिनीदलमण्डलम् BKSS_17.81b नलिनीदलसंस्तरम् BKSS_10.172b नलिन्य इव भास्करे BKSS_2.10d नलिन्यां प्रस्तुतक्रीडा- BKSS_5.113c नवनीतनिभं मनः BKSS_5.314d नवनीतम् अदान् मुदा BKSS_20.250d नवमन्त्रिकृतारक्षा BKSS_1.10c न वर्तते सकृत् पातुम् BKSS_18.116a न वाद्यापि विबुध्यते BKSS_12.4b नवां चरणपद्धतिम् BKSS_9.37b न विकल्पयितुं शक्तः BKSS_21.71c न विद्म किंमयैर् इति BKSS_17.59d न विद्यासिद्धिम् आप्त्वापि BKSS_9.27c न विनाम्भोधिसारेण BKSS_22.41c न विमानितवान् एतां BKSS_20.85c न विरन्तुं न वा रन्तुम् BKSS_23.63c न वेदान्तोक्तमोहितम् BKSS_21.141b न वेदेति मयोदितम् BKSS_23.27d नवेव मालती माला BKSS_10.264c न शक्यते यद् आख्यातुं BKSS_18.662c न शक्यः प्रतिसंहर्तुं BKSS_3.55a न शरीरम् अदृश्यत BKSS_20.424b न शास्त्राणि तपांसि च BKSS_7.60d न श्रोतुं प्रस्थितैर् इति BKSS_20.316d न षाड्गुण्यकदर्थनाम् BKSS_7.77b नष्टम् एतच् चतुष्टयम् BKSS_20.409d नष्टश्रुतिस्वरज्ञानो BKSS_17.5c नष्टाश्वदग्धरथवद् BKSS_18.328c नष्टाश्वदग्धरथवद् BKSS_21.108c न स जानाति धूर्तो वा BKSS_18.227c न सत्कारखलीकारम् BKSS_19.96c न समाक्रम्य मृद्नाति BKSS_10.270c न समानो भविष्यति BKSS_12.55d na sà yusüàn विमोक्ष्यति BKSS_16.35d न सा संमानिता मया BKSS_18.620b न सा स्त्री प्रतिबोधिता BKSS_20.76b न सुयामुनदन्तायाः BKSS_11.46a न स्तन्यम् अपि यावन्ते BKSS_20.150c न स्थातव्यं क्वचिच् चिरम् BKSS_14.114b न स्थातुं तत्र युज्यते BKSS_20.414b न स्पृशन्ति भुवं देवाः BKSS_9.22a न स्पृशन्ति विपत्तयः BKSS_23.111d न स्प्रष्टव्यो न संभाष्यो BKSS_11.31c न हि कुब्जपलाशाख्या BKSS_22.80c न हि क्षितीशान् अविलङ्घ्यशासनान् BKSS_22.310c न हि गच्छति पूर्णेन्दौ BKSS_22.256c न हि चण्डालकन्यासु BKSS_19.201c न हि तस्माद् ऋते कश्चिद् BKSS_20.271c न हि ताम्रशिखण्डानाम् BKSS_14.124c न हि ते क्षीणमृत्तिकाः BKSS_11.54d न हि दृष्टसुवर्णाद्रिः BKSS_23.20c न हि दृष्टं विनाभ्यासात् BKSS_20.208c न हि निष्कारणः खेदस् BKSS_20.107c न हि प्रभुत्वमात्रेण BKSS_10.20c न हि प्रयुञ्जते प्राज्ञाः BKSS_23.46c न हि प्रामाण्यराजस्य BKSS_20.200a न हि भर्तॄन् अविश्वास्य BKSS_1.24c न हि भर्त्रा न च सुतैर् BKSS_4.79c न हि भस्मनि हूयते BKSS_10.26d न हि मूकं शुकं कश्चिच् BKSS_22.124c न हि रुद्रेण पीतेति BKSS_22.201c न हि रूपं मया दृष्टं BKSS_18.261c न हि वत्सेश्वरासन्नाः BKSS_11.51c न हि वन्दनसामान्यम् BKSS_23.121c न हि वानरशावस्य BKSS_18.101c न हि वेदम् अधीयानः BKSS_18.103c न हि वैद्यः स्वशास्त्रज्ञः BKSS_22.195c न हि श्रीः स्वयम् आयान्ती BKSS_19.195c न हि संकल्पजन्मनः BKSS_12.60b न हि सागरजन्मा श्रीः BKSS_18.573c न हि स्वार्थेषु मुह्यन्ति BKSS_15.120c न हिंसन्ति न सर्वत्र BKSS_23.79c न हीदं त्यागम् अर्हति BKSS_9.45d न हीदं शक्यम् आख्यातुं BKSS_20.316c न हीदानीं विवाहस्य BKSS_22.85c न हीयते पतिस् तव BKSS_22.309b न हीयं धर्मसंहिता BKSS_22.194b न ह्य् अतप्तेन लोहेन BKSS_21.106c न ह्य् अदर्शनमात्रेण BKSS_20.297c न ह्य् अन्यत्र तुषारांशुर् BKSS_20.105c न ह्य् आदेशम् उपेक्षन्ते BKSS_11.21c न ह्य् आरभ्यमहाकार्याः BKSS_11.55c न ह्य् आशीविषदग्ध BKSS_10.265c न ह्य् औज्जयनकाः पौराः BKSS_22.261c नाकम्पत न चाश्वसीत् BKSS_18.158d नाकर्णयसि कूजन्तम् BKSS_20.42c नागच्छामि यतः क्षितौ BKSS_21.104b नागतैव तद् आसीन् मे BKSS_20.158c नागभोगाङ्कपर्यङ्के BKSS_20.328a नागरं पृच्छ्यताम् इति BKSS_20.196d नागरः कश्चिद् आचष्टे BKSS_22.174c नागरातिविषामुस्ता BKSS_22.118a नागरास् तु न्यवर्तन्त BKSS_17.43a नागराः किल भाषन्ते BKSS_20.373a नागरैर् देवि देवीति BKSS_20.3c नागलोकं गतस् ततः BKSS_5.142b नागलोकं प्रवेशितः BKSS_4.22d नागसेनाभृताम् इति BKSS_5.130d नागं याहीत्य् अचोदयत् BKSS_3.19d नागान् आयतपक्षतीन् BKSS_19.103b नागान् उदयनो ऽगृह्णाद् BKSS_5.150c नागेषुर् इव कर्णास्त्रः BKSS_19.8c नागो व्यालो नलागिरिः BKSS_5.316d नाग्निहोत्रम् उपासितम् BKSS_21.154b नाटकेष्व् अपि तादृशी BKSS_18.59b नातिदीर्घैः प्रयानकैः BKSS_18.419b नातिदूरम् अतिक्रम्य BKSS_8.25a नातिदूरम् अतिक्रम्य BKSS_9.59c नातिरिक्तम् इति ब्रुवन् BKSS_18.48b नातिसक्तिश् च दारेषु BKSS_21.16c नातिसंधीयते धूर्तैर् BKSS_22.177c नात्मतुल्यास्ति दूतिका BKSS_3.31d नात्मानैर् आत्म्यवादिभिः BKSS_20.349d नात्यन्तम् अनुशीलितम् BKSS_23.72d नाथो ऽपि भव नस् तात BKSS_19.177c नादिव्यस्य निदर्शनम् BKSS_22.201b नानाकाराणि शिल्पिभिः BKSS_10.95b नानादेशांस् तृतीयाणां BKSS_10.93c नानाधिष्ठानसंकुलम् BKSS_16.78b नानापत्त्रिस्रजाम् इव BKSS_19.164d नानामणिप्रभाजाल BKSS_5.25a नानारत्नप्रभाजाल BKSS_3.101a नानारत्नोपलप्रभैः BKSS_20.187b नानारुचिषु सत्त्वेषु BKSS_19.64c नानाविधैः स शपथैर् BKSS_12.47a नानासत्त्वास् ततो गताः BKSS_5.304d नानासरसिजाण्डजाम् BKSS_5.118b नानुगन्तुम् अलं रम्भा BKSS_11.9a नान्यथा वक्तुम् इष्यसि BKSS_3.63b नाफलो जातु जायते BKSS_5.9d नाबुद्ध्वा संप्रपद्यते BKSS_16.27d नाभ्यर्चितं मदसिलूनशिरोधरेण BKSS_15.158d नाममात्रकथा नाति BKSS_18.524c नाम वेगवतात्मीयम् BKSS_14.12c नामापि तव गृह्यताम् BKSS_4.59d नामास्याः कथ्यताम् इति BKSS_7.16d नामास्याः क्रियताम् इति BKSS_18.559d नामित्रो नापि मध्यस्थः BKSS_18.4c नाम्ना गन्धर्वदत्तेति BKSS_18.561c नाम्ना मानसवेगो ऽहं BKSS_12.17a नाम्ना सुसदृशी प्रिया BKSS_18.5b नाम्नाहं सुकुमारिका BKSS_19.81b नायम् अन्यतमेनापि BKSS_20.74c नायम् इच्छति लज्जया BKSS_9.73b नायं विप्रः कथं विप्रः BKSS_16.73c नारदश् चण्डकोपत्वाद् BKSS_3.51c नारदाग्निर् उवाचेदं BKSS_3.54c नारदात् तु भरद्वाजम् BKSS_18.546a नारदादिपरीवारां BKSS_17.16a नारदाद् वृत्रशत्रुणा BKSS_17.115b नारदीयं करोत्व् इति BKSS_17.10d नारदीयं कृतं किल BKSS_17.75d नारदीयं भवान् इति BKSS_17.22d नारदेन ततः प्राप्तं BKSS_17.115a नारदेन पुरा शप्तः BKSS_3.118a नाराचं मरुभूतिकः BKSS_6.24b नारायणस्तुतिं नाम BKSS_17.114c नारिकेलजलोच्छिन्न BKSS_18.345c नारिकेलादिभिश् चाङ्गम् BKSS_18.309c नारी च लघुसारत्वात् BKSS_20.211a नारीणां जीवितात् पतिः BKSS_22.109d नारीतन्त्रेषु तन्त्रेषु BKSS_20.257c नारीभिर् वेगवत्य्- अपि BKSS_15.18b नारीरूपैव चन्द्रिका BKSS_13.43d नारीलालनपेशलः BKSS_18.686b नारीषु च दयालुना BKSS_19.82b नार्चिताः पितरः पिण्डैर् BKSS_21.154c नार्तः कालम् उदीक्षते BKSS_12.68d नार्याः कस्याश्चिद् ईदृशम् BKSS_18.261d नार्हतीत्य् एवमादिभिः BKSS_3.37b नार्हसि त्वम् उपेक्षितुम् BKSS_2.2d नालभे वरम् ईप्सितम् BKSS_19.181b नावतीर्णः स भूतलम् BKSS_20.224b नावः संचरता- नावं BKSS_8.23c नाश्चर्यं पदकोटिषु BKSS_9.17b नाष्टावक्रस्य दुहिता BKSS_12.54a नासाग्राहितलोचनम् BKSS_5.236b नासाग्राहितलोचनः BKSS_1.71d नासाग्रे निश्चलाम् अधात् BKSS_10.120d नास्तिकस्य भवादृशः BKSS_22.210b नास्तिकास् त्रिदिवाद् इव BKSS_17.157d नास्ति चेद् आस्यताम् इति BKSS_7.62d नास्ति चेद् आस्यताम् इति BKSS_7.74b नास्ति तद् यन् न शिक्षितम् BKSS_9.86b नास्ति नः स्वामिनीत्य् उक्त्वा BKSS_12.5c नास्ति यस् तानितस्नेहाल् BKSS_20.88c नास्ति रागवताम् इति BKSS_10.147d नास्ति राजकुलाद् ऋते BKSS_23.9d नास्ति विघ्नविनायकः BKSS_19.17d नास्ति संप्रत्ययस् ततः BKSS_7.37b नास्त्य् असाव् अत्र कामीति BKSS_9.48c नास्त्य् असौ यो न चास्माभिर् BKSS_12.34c नास्त्य् एव च ममायासः BKSS_10.245a नास्मरं पितराव् अपि BKSS_18.686d नास्मान् आयाति वन्दितुम् BKSS_12.3d नास्माभिः श्रुतम् ईदृशम् BKSS_5.291d नास्मिन् संपद्यते मृषा BKSS_23.13d नास्यास् तापो न्यवर्तत BKSS_20.18d नाहम् अर्हामि निन्दितुम् BKSS_1.57d नाहं नक्तंचराङ्गना BKSS_18.265b नाहं सेवितुम् इच्छामि BKSS_13.6c निकर्त्य नखमूर्धजान् BKSS_23.91b निकृत्ताः करिणां कराः BKSS_20.59d निकृष्टजन्मकर्माणः BKSS_16.53c निकृष्टस्यापि देवस्य BKSS_20.136c निक्षिप्तक्षितिरक्षस् तु BKSS_2.4c निक्षिप्तवन्तः श्रूयन्ते BKSS_1.87c निक्षिप्तं च तयादूरं BKSS_20.83a निक्षिप्तं जलभाजनम् BKSS_21.100d निक्षिप्तं तत्र दत्तकः BKSS_17.65b निक्षिप्तः परिखातटे BKSS_20.79d निक्षिप्य भागिनीं मयि BKSS_18.698b निक्षेपं जायते पदम् BKSS_9.23d निखर्वदन्तचरणं BKSS_10.117c निखर्वस् ताम्रलोचनः BKSS_8.33b निगृहीताः शिखामध्ये BKSS_18.333c निगृह्यज्येष्ठमल्लवत् BKSS_17.121d निग्रहानुग्रहप्राप्त BKSS_23.12a निघ्नन्तो घातयन्तश् च BKSS_8.40c निजा- दोषाः शरीरिणाम् BKSS_22.62b निजाहार्यगुणाकरः BKSS_1.60b नितम्बभरमन्थरम् BKSS_10.132b नितम्बाद् अम्बरं तस्याः BKSS_19.79c नितान्तस्निग्धया प्राचीं BKSS_19.37c नितान्तहितकौतुकः BKSS_8.26b नित्यम् अङ्गम् अनङ्गाङ्गैः BKSS_18.312c नित्यं तां पर्यचारयन् BKSS_5.85d नित्योत्क्षपितम् अक्षीबं BKSS_11.89c निदानम् इदम् एतस्य BKSS_1.48a निद्रयापि निराकृतः BKSS_15.54d निद्रात्याजनदक्षाणि BKSS_18.581c निद्राम् अत्यजम् उत्कटाम् BKSS_17.32d निद्राम् अभिलषामि स्म BKSS_19.54c निद्राम् इति न बध्यते BKSS_10.204d निद्राव्याजः कृतो मया BKSS_17.31b निद्रासुखम् उपासीनः BKSS_20.75c निद्राहाराभिलाषाभ्यां BKSS_20.366c निद्रां प्राप्स्यामि संप्रति BKSS_10.71d निधानं कृपणैर् इव BKSS_5.267d निधानोत्पाटनागमम् BKSS_22.224d निधाय जघने हस्तौ BKSS_9.41a निधिगर्भां नरो येन BKSS_22.230c निधिलाभादिकं विदुः BKSS_23.47d निधिलाभाद् इव प्रीतास् BKSS_18.419c निधिवादाश्रयैर् असौ BKSS_22.219b निधिं तत्सहितस् ततः BKSS_22.227b निनाय विप्रः सफलं समाशतम् BKSS_22.311d निनाय सह यामिनीम् BKSS_2.20d निनीय मयि मत्तश् च BKSS_10.210c निनीषे दिवसान् इति BKSS_21.105d निन्दन्ती रूपसंपदम् BKSS_10.191b निन्दन्त्य् एव हि साधवः BKSS_17.7d निन्दितः शब्दवेदिभिः BKSS_1.80d निन्दिता च मयात्मीया BKSS_10.115a निन्दितामृतपानेन BKSS_19.153c निन्दितासुरकन्यकाम् BKSS_20.81b निन्दितां कः सचेतनः BKSS_3.120b निन्दितेन्द्रायुधच्छायैः BKSS_18.36a निन्दिते वन्दनीये ऽस्मिन्न् BKSS_5.253a निन्दित्वा करुणस्वना BKSS_22.169b निन्द्यते यद् असाव् इति BKSS_22.170d निन्द्या भवितुम् अर्हति BKSS_22.19d निपतन्ति न निस्त्रिंशाः BKSS_15.97c निपतन् धरणीपृष्टे BKSS_5.166c निपत्योत्पत्य च पुनः BKSS_2.83c निपुणं श्रूयताम् इति BKSS_20.334d निबद्धम् अञ्जलिं चारु BKSS_8.16c निभृतक्रन्दितध्वनिः BKSS_20.167b निभृतश्वसितामयध्वनिं BKSS_1.91c निमग्नं येन तस्येदं BKSS_9.28c निमित्तेनागता महीम् BKSS_3.29d निमित्तैर् एवमाकारैः BKSS_5.77a निमेषोज्झितचक्षुषोः BKSS_5.220d निमेषोन्मेषशून्येन BKSS_7.12a निम्नगेव महार्णवम् BKSS_19.11d निम्नेन सलिलं याति BKSS_9.12a नियुक्तो दुर्गरक्षणे BKSS_7.72b नियुद्धान्य् आयुधानि च BKSS_10.128d नियोगं नायम् अर्हति BKSS_11.27d नियोगेनैव कर्तव्यः BKSS_21.68c निरगच्छम् अहं गृहात् BKSS_22.10b निरगात् त्यक्तकर्तव्या BKSS_22.144c निरन्तरखुरन्यासैः BKSS_10.38c निरन्तरसुरालयाम् BKSS_21.21b निरन्तरं परिष्वक्तश् BKSS_5.214c निरपेक्षं स्वदेशाय BKSS_21.130c निरपेक्षः स्वजीविते BKSS_22.252b निरभ्रे व्योम्नि गर्जितम् BKSS_3.97b निरम्बुदाम्बरच्छायैश् BKSS_20.19c निरयां निरयाद् इव BKSS_18.175d निरवाच्यतला- रथ्याः BKSS_20.240c निरस्तकरुणा च या BKSS_10.150b निरस्ततिमिरां ततः BKSS_10.105b निरंशत्वान् निरांशसो BKSS_18.502c निराकृतमहाजने BKSS_20.317b निरातिथ्यश् च यामीति BKSS_20.367c निरायुधासहायं मां BKSS_21.31c निरालापां कुटुम्बिनीम् BKSS_22.22b निराश इव विद्राणो BKSS_21.34c निराशा दृश्यताम् इति BKSS_10.240d निराशिश् चिन्तयाम् आस BKSS_15.133c निराशे ते च जग्मतुः BKSS_17.31d निरुप्तसलिलाञ्जलिः BKSS_18.109b निरुप्य च जलं तस्मै BKSS_18.438c निर्गच्छन्ति हतच्छायास् BKSS_17.158a निर्गच्छामि स्म चम्पायाः BKSS_19.30c निर्गतस् तत्र दृष्टवान् BKSS_2.35b निर्गतः कञ्चुकी प्रेर्य BKSS_17.81c निर्गता वासमन्दिरात् BKSS_20.294d निर्गतो राजवेश्मनः BKSS_10.37d निर्गत्यात्मानम् आचक्ष्व BKSS_18.269c निर्ग्रन्थाङ्गमलीमसैः BKSS_20.368b निर्घृनैर् द्रविडैर् इति BKSS_18.394d निर्घोषए इव जृम्भितम् BKSS_8.8d निर्जगाम जवेन सा BKSS_22.161d निर्जगाम पुरात् स्वस्माद् BKSS_1.90c निर्जगाम बहिः पुरः BKSS_1.11d निर्जने निरवग्रहः BKSS_18.338d निर्जितः स दुरात्मेति BKSS_20.188c निर्जिता भ्रातृशात्रवा BKSS_20.323b निर्जितो ऽयं सरासभाम् BKSS_3.92d निर्जीवापि स्फुरन्तीव BKSS_19.77a निर्दयं निरभर्त्सयत् BKSS_1.30d निर्दाक्षिण्यं न पश्यसि BKSS_10.50b निर्दाक्षिण्या च देवी श्रीर् BKSS_18.112c निर्दारयति लोचने BKSS_7.39d निर्दिष्टाः कामशास्त्रज्ञैः BKSS_10.15a निर्देशो दीयताम् इति BKSS_17.84d निर्दोषे मयि केनेयं BKSS_10.142c निर्धर्माकरुणः खलः BKSS_15.96b निर्धार्येति तम् आमन्त्र्य BKSS_23.34c निर्धार्येति सुवर्णाशा BKSS_18.564a निर्धूमं दग्धुम् इच्छति BKSS_10.223d निर्निमित्तापि हि प्रीतिर् BKSS_22.33a निर्निमिषेण चक्षुषा BKSS_24.7b निर्निमेषा यतो यच् च BKSS_18.267c निर्निमेष्.एण चक्षुषा BKSS_18.260b निर्बन्धेनेति निश्चितम् BKSS_17.179b निर्मर्यादजनप्रियम् BKSS_22.194d निर्मातङ्गम् इदं दृष्ट्वा BKSS_3.61a निर्मुच्यमाननिर्मोकं BKSS_3.4c निर्यन्त्रणविहारेण BKSS_1.58a निर्यातः स मयोदितः BKSS_20.314b निर्याता स्वगृहाद् इति BKSS_4.106d निर्यान्तीम् अन्वगच्छाम BKSS_9.42c निर्यान्तीं जनताम् अहम् BKSS_8.1b निर्याय परिचारिका BKSS_22.276b निर्याय मृगयाम् एष BKSS_5.111c निर्याय स ततः स्वस्मिन् BKSS_4.67a निर्यायानीय च प्रियाम् BKSS_11.70b निर्लज्जयितुम् इच्छसि BKSS_10.220b निर्लज्जाग्रपताकया BKSS_17.133b निर्वाणप्रीतिदायिने BKSS_18.339b निर्वाणम् अपि रोचते BKSS_7.35b निर्वाणं विदुर् ईश्वराः BKSS_21.17d निर्वाणान् महतान्तरेण सुभगं संसारम् अज्ञासिषम् BKSS_17.181d निर्वापयति जाह्नवी BKSS_20.360d निर्वापयति स क्षमः BKSS_18.25d निर्वासयितुम् ऐहत BKSS_18.297d निर्विकारकरो वरः BKSS_22.103d निर्विण्णश् चिन्तयाम् आस BKSS_21.139c निर्विपर्यायमानसः BKSS_23.117b निर्विषादैश् च लङ्घ्यते BKSS_18.446d निर्वेदाद् अकरोद् असौ BKSS_18.550d निर्व्याजगुणशालिनः BKSS_22.170b निलीनकोकिलकुला BKSS_7.11c निलीनां च कुटीकोणे BKSS_18.160a निवर्तन्ते स्म ते यदा BKSS_15.112b निवर्तयामि राज्येभं BKSS_2.41a निवर्तितविवाहास् तु BKSS_15.50a निवर्तितव्यं युष्माभिर् BKSS_22.135c निवर्तेतेति तेनोक्ते BKSS_9.20c निवर्त्तयितुकामो ऽहम् BKSS_2.40c निवर्त्यतां परीहासः BKSS_5.194c निवर्त्येत कथं ततः BKSS_18.240d निवाते नौर् इवाम्भसि BKSS_18.464d निवारबाणनिस्त्रिंस BKSS_15.84c निवारयति माम् इति BKSS_13.39b निवारयसि यो मोहाद् BKSS_16.14c निवारिताश् च यद् यूयं BKSS_14.117a निवार्यन्ताम् अमी मम BKSS_1.56b निवृत्तपरिचारकौ BKSS_22.138b निवृत्तमत्रैस् तैर् एव BKSS_5.247c निवृत्तस्नानभोजनम् BKSS_18.188b निवृत्तः कृतबन्धनः BKSS_20.263d निवृत्ताय च ते तस्मै BKSS_5.165a निवृत्ता लक्षिता मया BKSS_10.194b निवृत्ते किल लभ्यते BKSS_17.4b निवृत्ते गोमुखेनोक्तम् BKSS_8.38c निवृत्तो दृष्टवान् क्वचित् BKSS_3.2d निवृत्तो माम् अभाषत BKSS_21.25d निवृत्तौ परिचारकौ BKSS_22.136b निवृत्य स्थीयताम् इति BKSS_12.32d निवृत्यापश्यद् आवन्त्यां BKSS_4.55c निवेदयितुम् आरब्धा BKSS_20.168c निवेदिताभ्यागमनो BKSS_7.53c निशातशितपट्टिशाः BKSS_22.246b निशानव्यधनादिकान् BKSS_10.98d निशामुखे ततः सौधे BKSS_10.130a निशायां यातकल्पायाम् BKSS_11.84c निशीथध्वान्तकर्बुराः BKSS_15.135b निश्चयात्मिकया सद्यः BKSS_18.593c निश्चलस्निग्धया दृष्ट्या BKSS_18.373a निश्चित्येति परावृत्य BKSS_18.268c निश्चिन्तां तनयाम् इति BKSS_5.238d निश्चेष्टम् आश्रमं दृष्ट्वा BKSS_5.146a निश्चेष्टा वसुधाम् अगात् BKSS_20.343d निश्चौरा चेदृशी चम्पा BKSS_20.91a निश्वासानिलसंततिः BKSS_18.598b निश्वासैर् अक्षिपद् दीर्घैर् BKSS_5.167c निश्वासो ऽस्य मया घ्रातः BKSS_16.74c निषण्णं च नभःपतिम् BKSS_20.328b निषण्णान् पर्णसंस्तरे BKSS_18.431b निषद्य च गतश्रमः BKSS_18.508b निषसाद नृपासने BKSS_2.78d निषीदन्ती च संतताः BKSS_10.195b निषेवमानः सुकृतं च संततं BKSS_22.311c निषेव्य शिशिरं चिरम् BKSS_20.24b निष्कम्पमनसः स्थिताः BKSS_4.2d निष्कलङ्काम्बरा शरत् BKSS_22.299d निष्कारणजनन्य्- एषा BKSS_22.180c निष्कार्य क्रयविक्रयौ BKSS_18.463b निष्क्रम्य कर्मशालातः BKSS_5.213a निष्क्रान्तश् च परावृत्य BKSS_20.35a निष्क्रान्तं माधवीगृहात् BKSS_9.50b निष्क्रामन्तं रुमण्वन्तम् BKSS_8.3c निष्ठायातस् तपन्तकः BKSS_10.124d निष्पद्यन्ते गृहादि च BKSS_9.6b निष्पन्नम् अनुजीविनः BKSS_10.17d निष्प्रजानां प्रजां प्रति BKSS_5.6b निष्प्रत्याशस् तदा प्राणान् BKSS_20.399c निष्प्रत्याशं कुटुम्बं नः BKSS_18.663c निष्प्रयोजनचारुत्व BKSS_18.553a निष्प्रयोजनयत्नेन BKSS_20.429c निष्प्रयोजनसौहार्दा- BKSS_22.294a निसर्गकर्कशत्वात् तु BKSS_5.111a निसर्गकुटिला हि सा BKSS_17.35d निस्त्रिंशकरकङ्कटः BKSS_16.1b निहन्याद् अपि मां बली BKSS_22.247b निहितं केनचित् क्वचित् BKSS_22.259b निहितः संपिधानकः BKSS_14.94b निहितास् तस्य वर्मणि BKSS_9.67b निःकामां काञ्चिद् अङ्गनाम् BKSS_14.89b निःशङ्कः पातुम् आरब्धस् BKSS_13.23c निःशङ्केन निवेदितम् BKSS_2.74b निःसङ्गाः किं मुमुक्षवः BKSS_22.222d निःसाराणि तपन्तकः BKSS_11.106b निःसारैर् वचनैर् इति BKSS_10.226d निःस्थाम्नः कुञ्जरस्येव BKSS_19.9c निःस्नेहीकृतचेतस्काव् BKSS_18.681c निःस्व एव दिनात्यये BKSS_14.4d नीचकैर् उदितं तया BKSS_18.61b नीचा हि वधसाधनाः BKSS_5.272d नीचैर् उत्थाय यातवान् BKSS_9.98d नीचै.÷ चञ्चलभीरुकः BKSS_2.51d नीचैश् चाम्नायमानसम् BKSS_21.75d नीतदृक् फलबन्धुरैः BKSS_18.346d नीतवन्तः कथं यूयम् BKSS_20.291c नीतवन्तौ चिरं कालम् BKSS_14.13c नीतवन्तौ तपोवनम् BKSS_14.45b नीतवान् अस्मि यामिन्याः BKSS_23.82c नीतश् चासि मया स्वप्ने BKSS_5.322a नीता धनपतेः सभाम् BKSS_12.79b नीता मानसवेगेन BKSS_14.84c नीता मानसवेगेन BKSS_14.121c नीता यदि भवेद् इति BKSS_12.21d नीताः प्राणा- विधेयताम् BKSS_19.38d नीतिज्ञैः सत्यम् उच्यते BKSS_21.106b नीतिविद्यावयोवृद्धैर् BKSS_23.32a नीतो दारिकया गृहम् BKSS_18.95b नीतो ऽहं चित्रविन्यास BKSS_15.17c नीत्या वक्रगतिः कृतः BKSS_11.24b नीत्वा समर्पय क्षिप्रं BKSS_12.80c नीत्वाहं स्वं गृहं महत् BKSS_5.131b नीयमानं विहायसा BKSS_15.70d नीयमानः क्रमेणेत्थम् BKSS_5.23a नीलकण्ठगलच्छाया BKSS_2.70c नीलकण्ठगलासितैः BKSS_18.512b नीलकण्ठेन कूजितम् BKSS_20.44d नीलनीरजमालेव BKSS_19.34c नीलरत्नशिलोत्सङ्गे BKSS_18.584a नीलशीतलमूलस्य BKSS_9.47a नीलार्धोरुकसंवीत BKSS_20.82c नीलाविरलपर्णाश् च BKSS_20.396c नीहारनिकरेणेव BKSS_20.430c नूनम् अस्मान् इयं वृद्धा BKSS_18.111c नूनम् आषाढशुक्लादौ BKSS_20.163a नूनं को ऽपीन्द्रजालिकः BKSS_14.54d नूनं पाषण्डितस्करौ BKSS_21.31b नूनं भर्तुश् च वल्लभा BKSS_20.85b नृत्तम् अस्याः समेनका BKSS_11.9b नृत्यत्सु स्फुटरटितेषु नीलकण्ठेष्व् BKSS_18.306c नृत्यद्भृत्यनिरन्तरे BKSS_22.162b नृत्यन्तीं नृपतिर् द्रष्टा BKSS_10.273c नृत्याचार्यौ नमस्कृत्य BKSS_11.3c नृपतेर् मनुकल्पस्य BKSS_20.199c नृपतेस् तस्य तादृशी BKSS_19.174b नृपश् चैष पुरंदरः BKSS_19.172d नृपस्यानिष्टम् आशङ्क्य BKSS_15.37a नृपं वाणिजदारकौ BKSS_4.21b नृपः कुशलवान् इति BKSS_20.167d नृपः पवनवर्त्मना BKSS_5.287d नृपास्थानम् अगाम् अहम् BKSS_11.1d नृपेणाहूय सादरम् BKSS_18.384b नृमातङ्गतुरंगोष्ट्र BKSS_3.10a नेक्ष्यते प्रतिषेधात् सा BKSS_18.27c नेच्छति स्म तदापरः BKSS_17.109b नेच्छाम् इच्छामि दन्तिनः BKSS_10.56d नेता श्वस् तत्र दत्तकः BKSS_17.34b नेतुम् ऐच्छं यमालयम् BKSS_20.31d नेत्य् उक्ते तेन दृष्ट्वा तु BKSS_9.14c नेत्रप्रभाप्रकरसारितहर्म्यगर्भम् BKSS_16.93b नेत्रश्रोत्राणि नो यान्ति BKSS_17.41c नेत्रापिधानिकाख्यान BKSS_14.32c नेत्राभ्याम् अनिमेषाभ्याम् BKSS_19.58c नेत्राम्बुकणिकागणम् BKSS_5.167d नेत्राम्बुप्लावितानना BKSS_22.176b नेत्रे संमील्य् साश्रुणी BKSS_18.270b नेत्रे संमृज्य गोमुखः BKSS_10.29b नेत्रोन्मेषसमं दिवम् BKSS_8.28d नेदं कस्यचिद् आख्येयं BKSS_5.251a नेदं नागरकत्वं मे BKSS_9.81c नेदं मातङ्गपक्षणम् BKSS_10.74b नेदं लोकवचो मृषा BKSS_5.262b नेदृशकूटमन्त्रिणः BKSS_7.75d नेदृशाकारधीरता BKSS_22.79d नेदृशाः प्रश्नम् अर्हन्ति BKSS_23.41c नेयम् इत्य् असमञ्जसम् BKSS_22.57d नेयं संभाव्यते चिन्ता BKSS_21.10c नेश्वरेण च धर्मेण BKSS_10.110a नेष्यामि दिवसान् इति BKSS_5.254d नैतां स्पृशति मादृशः BKSS_17.130d नैनाम् अद्यापि मुञ्चति BKSS_11.86d नैमिषं जग्मतुस् तस्माद् BKSS_22.240c नैराश्यकृतनिर्वेदात् BKSS_18.658c नैराश्योत्तानपाणयः BKSS_21.88d नैलशाकलिकाम्बरैः BKSS_18.454b नैलहारिद्रकौसुम्भ BKSS_8.37a नैव निग्रहम् अर्हति BKSS_2.63d नैव पुत्रैर् उपेक्ष्यते BKSS_15.122d नैव प्रीतिविकासिहारिहसितं धत्ते स्म कान्तामुखम् BKSS_12.84b नैव लब्धवती पुरा BKSS_10.204b नैवेदम् अतिदुर्ज्ञानं BKSS_18.374c नैष धर्मः सताम् इति BKSS_18.680d नैष बुद्धिमतां नयः BKSS_18.21d नैष स्वप्नो निवर्त्यताम् BKSS_5.162d नोद्यानम् अपि गच्छामि BKSS_5.282c नोपायम् अपरं दृष्ट्वा BKSS_10.240a नो ब्रूयात् कथम् अन्यथा BKSS_21.7d नो भवन्तो ऽनुजानते BKSS_14.74b नोर्वशीम् अपि पश्येत् सः BKSS_11.44c नौकेव प्रतिकूलाशु BKSS_20.211c न्यसेयं कायशृङ्खलाम् BKSS_15.80b न्यस्तवान् परिचारके BKSS_23.19d न्यस्तं च राजपुत्रेण BKSS_5.42a न्यस्तं तत्रैव मण्डपे BKSS_16.79d न्यस्तः पिष्टमयो विष्णुः BKSS_5.187c न्यस्यति स्म गृहाङ्गणे BKSS_18.109d न्यासभूता हि कन्यका BKSS_12.16d न्यासस् तेन ससैन्येन BKSS_8.36c न्यासं प्रत्यर्पितं मया BKSS_2.90d पक्कणं दृष्टवान् अस्मि BKSS_19.31c पक्कणान्तिकम् आगमम् BKSS_19.50d पक्कणेन बवद्गतेः BKSS_3.46b पक्षच्छेदभयालीनान् BKSS_19.103c पक्षणं निर्जनंगमम् BKSS_3.43d पक्षद्वारेण निर्जग्मुर् BKSS_21.88c पक्षपातहत्ठजडान् BKSS_20.203b पक्षपातान् नरेन्द्रेण BKSS_11.43c पक्षम् उत्कर्षयन्न् इव BKSS_15.7b पक्षवन्त इवाहार्या- BKSS_18.489a पक्षाः सप्त गता- यावत् BKSS_2.64c पङ्कजावयवाहारात् BKSS_4.100c पङ्काविलजलां पश्येत् BKSS_11.10c पङ्क्तिमध्यए उपाविशत् BKSS_16.67d पङ्क्तेः प्रस्थीयतां पुरः BKSS_18.459d पङ्गुभङ्गुरसंचारा BKSS_21.99c पङ्गोर् इव मुधा वधः BKSS_15.73d पञ्चकस्योपरि स्थितः BKSS_23.50d पञ्चको ऽयं पदं नेदं BKSS_23.37a पञ्च तित्तिरयः पक्वाश् BKSS_23.95a पञ्चदिव्यप्रमाणकः BKSS_21.38d पञ्चभिर् लोहशङ्कुभिः BKSS_9.60b पञ्चमं गम्यताम् इति BKSS_18.302d पञ्चमाद् दिवसात् परम् BKSS_19.124d पञ्चमी परमौषधिः BKSS_9.65b पञ्चम्याम् उत्तरासु च BKSS_20.163b पञ्चयज्ञः पिताभवत् BKSS_23.106d पञ्चरात्रप्रसूतत्वात् BKSS_20.376c पञ्चरात्रं मुनिः पुरे BKSS_22.220b पञ्चषष्टम् अदृष्ट्वा तु BKSS_17.65a पञ्चषष्टम् अनासनम् BKSS_17.63b पञ्च स्थानानि तद् यथा BKSS_12.37d पञ्चाङ्गपरिवारिताः BKSS_14.74d पञ्चेभ्यो ऽपि पुरेभ्यो ऽहम् BKSS_18.129c पटान्तेनावगुण्ठिते BKSS_5.136b पटुकोकिलकूजिताः BKSS_19.28b पटुकौतूहलाकुलः BKSS_23.105b पटुतन्त्रीपरंपरा BKSS_17.131d पटुभिर् दुन्दुभिध्वानैर् BKSS_17.153c पटुवेगेन यानेन BKSS_19.50c पटुश्रद्धानमेधसा BKSS_21.60b पटुश्वसितसंततिः BKSS_6.19b पटुः पटपटाध्वनिः BKSS_20.379d पटुः परतटानिलः BKSS_18.442d पटूभूत्वा सरस्वती BKSS_4.12b पट्टशः स्फुतति स्म सः BKSS_18.254d पट्टश्लिष्टा मया दृष्टा BKSS_18.335c पठता सकलं जन्म BKSS_22.57c पठद्भिश् च ततो विप्रैर् BKSS_18.611c पठन्तीः पट्टिका- व्यग्राः BKSS_10.67c पणेन पणवान् इति BKSS_23.57d पण्डितः पृथिवीम् इति BKSS_20.373d पण्डिताः समदर्शिनः BKSS_15.3d पततः कुट्टिमेष्व् इव BKSS_20.379b पतति स्म ममोपरि BKSS_18.614d पतंगैर् इव पावकः BKSS_23.59d पतितः कूपसागरे BKSS_15.104d पतितः सरसि क्वापि BKSS_18.506c पतितः सात्यकानीके BKSS_15.106c पतितार्कनिकाशं च BKSS_9.55a पतितासु सरत्नासु BKSS_17.154a पतिताः कर्णिकारेषु BKSS_18.40c पतिते द्रोणमेघो ऽपि BKSS_17.15c पतितैर् उत्तमाङ्गाच् च BKSS_9.29a पतित्वा मूर्धनि ध्रुवम् BKSS_2.59d पतिपुत्रधनाधिकम् BKSS_4.106b पतिपुत्रधनैर् हीनाम् BKSS_4.87c पतिर् उत्सादितो यया BKSS_22.107d पतिर् मम हि गन्धर्वः BKSS_22.269a पतिं देवम् इवार्चति BKSS_18.277d पतिं नित्यप्रमादिनम् BKSS_1.25d पतिः परिहसन्न् अपि BKSS_20.85d पत्तयश् च प्रतिष्ठन्तां BKSS_20.416a पत्तिरक्ष्या- हि मातङ्गाः BKSS_20.416c पत्त्रचक्र इवाभवत् BKSS_18.500d पत्त्रच्छेदस्य लक्षणम् BKSS_9.4d पत्त्रच्छेद्यम् अपश्यामो BKSS_9.3c पत्त्रच्छेद्यं ततस् तस्याः BKSS_9.2a पत्त्रच्छेद्यं समासतः BKSS_9.5b पत्नीपुत्रपरिग्रहः BKSS_21.68d पत्नी वसिष्ठकल्पस्य BKSS_4.85a पत्यादिः स्त्रीभिर् आप्यते BKSS_4.107b पत्युस् ते दयिता यक्षी BKSS_19.197c पत्युः कण्ठं परित्यज्य BKSS_20.51c पत्यौ रत्नावली मुखम् BKSS_5.235b पत्रपुष्पफलादिभिः BKSS_10.255d पथा पान्थाः कदाचन BKSS_18.456d पथा प्राग्देशगामिना BKSS_18.178d पथा सकृत् प्रवृत्तायाः BKSS_17.124c पथिकानां न्यवर्तत BKSS_15.129d पथिकेषु तु यातेषु BKSS_15.132a पथिकैः सह निर्गतः BKSS_18.653b पथि युष्माभिर् ईक्षितम् BKSS_10.259b पदकोटीश् चतुर्दश BKSS_9.16d पदपञ्चकयोर् इति BKSS_23.39d पदम् एतन् न पञ्चकः BKSS_23.37b पदवाक्यप्रमाणानि BKSS_23.112a पदवाक्यप्रमाणार्थ BKSS_10.43c पदवादी जितो यो ऽसाव् BKSS_23.55c पदवी दृश्यताम् इयम् BKSS_9.36b पदस्योपरि यो ऽपतत् BKSS_23.50b पदानि निपुणैर् इति BKSS_9.30d पदानि सलिलान्तिके BKSS_9.31d पदानि सहसा स्थितः BKSS_21.25b पद्मदेविकया सह BKSS_10.158b पद्मभञ्जिकया क्रीडन् BKSS_5.156c पद्मरागद्रवत्विषः BKSS_13.4b पद्मरागनगारुणम् BKSS_5.94b पद्मरागपलाशानां BKSS_3.103c पद्मरागमयीं शुक्तिं BKSS_13.4a पद्मरागशिलामयम् BKSS_17.101b पद्मरागादिशुक्तिष्ठम् BKSS_2.29a पद्मरागेन्द्रनीलादि BKSS_20.187a पद्मावती तु तां पृष्ट्वा BKSS_5.177a पद्मावतीद्वितीयेन BKSS_5.287a पद्मावत्या च पृष्टो ऽहं BKSS_10.32a पद्मावत्या ततो हर्षाद् BKSS_5.78a पद्मावत्यां च भूपतेः BKSS_4.18d पद्मावत्याः सुहृद्वृतः BKSS_15.17b पद्मावत्येयम् इच्छति BKSS_5.190b पद्मावत्यै तया चासि BKSS_10.236c पनसक्रमूकारामैर् BKSS_18.346c पपात पादयोस् तस्य BKSS_21.149c पयःश्वेतपयःपूरैर् BKSS_20.360c पयोधर इवाम्बरे BKSS_18.361d पयोनिधिसमागमम् BKSS_22.20b परचक्रम् उदायुधम् BKSS_20.427b परचित्तज्ञता यस्मान् BKSS_10.147c परचित्तानुवृत्तिश् च BKSS_9.34a परतन्त्रगतिस्थानः BKSS_5.62a परतन्त्रस्य तिष्ठतः BKSS_5.317b परदारान् अमन्यत BKSS_18.12d परपाकनिवृत्ता- हि BKSS_23.84c परमाणुप्रमाणो ऽपि BKSS_18.45c परमार्थबुभुक्षितः BKSS_21.18b परलोकसमासन्ना BKSS_21.64c परलोकस्य सद्भावे BKSS_21.38a परलोकोत्सुकाभवम् BKSS_18.658d परसंक्रान्तमानसा BKSS_20.47b परस् तु वंशम् उज्झित्वा BKSS_18.470a परस्त्रीगणिकात्यागः BKSS_21.16a परस्त्रीति पराङ्मुखौ BKSS_18.675b परस्त्रीम् उपनौकया BKSS_18.674b परस्परजयैषिणोः BKSS_23.37d परस्मिन्न् आपगपारे BKSS_18.444c परस्मिन् मम जन्मनि BKSS_18.334b परस्मिन् सरितस् तटे BKSS_18.442b परंपरपरंपराः BKSS_20.370b परः स्वर् नीयताम् इति BKSS_18.469d पराघ्नन्परमार्गणाः BKSS_20.423d पराजितं परेणाथ BKSS_2.40a पराधूसरयन्त्य् अस्याः BKSS_19.46c परान्नं हि वृथाभुक्तं BKSS_23.81c परामृश्य बहून् पक्षान् BKSS_20.84c परामृष्टानि पाणिना BKSS_9.18b परायत्तं निबोध माम् BKSS_10.151b परावृत्य परान् एव BKSS_20.423c परिक्रान्ता वरार्थिना BKSS_19.180d परिक्रान्ता समन्ततः BKSS_18.380d परिक्षिप्तेन लीलया BKSS_20.63b परिक्षिप्तोटजाङ्गणैः BKSS_20.238b परिचङ्क्रमणश्रान्तौ BKSS_21.30c परिचारकवर्गश् च BKSS_21.89a परिचित्तज्ञमानसा BKSS_18.267d परिणीतात्र पार्वती BKSS_5.22b परिणीता वरा त्वया BKSS_22.196d परिणीय च तां कन्यां BKSS_21.120c परिणीय तु तां कन्याम् BKSS_12.44a परिणीय तु मातङ्गीम् BKSS_3.41a परिणीय द्विजन्मना BKSS_22.187b परिणीय निवृत्तेन BKSS_22.100a परिणेता स ताम् इति BKSS_16.85d परिणेतुम् अगाद् असौ BKSS_22.102d परिणेतुम् इवागतम् BKSS_18.420b परिणेतुं न मे युक्तम् BKSS_17.169c परिणेष्यति गौपालिर् BKSS_3.57a परितश् चकितः पश्यन् BKSS_20.224c परितः कुणपं नृत्यड् BKSS_20.94c परितः समुपाविशन् BKSS_22.298d परितः स्फुरितस्फीत BKSS_20.219c परितापज्वरो ऽभवत् BKSS_20.17d परितो माम् उपासीनाः BKSS_18.397c परितो लक्षितास् त्वया BKSS_5.51b परितोषपराधीना BKSS_22.176c परितोषस्खलद्गतिः BKSS_19.135b परित्याज्यं न वाणिजैः BKSS_22.36b परित्रस्तः परस्त्रियाः BKSS_18.274b परित्रस्यन्ति मोक्षवः BKSS_20.153b परित्रायस्व पुत्रकान् BKSS_20.375d परित्रायस्व माम् इति BKSS_18.626b परिधाय च ताम् एव BKSS_22.184a परिपाटिर् अपार्थिका BKSS_17.106b परिपाट्या ततः प्राप्तास् BKSS_15.1a परिबभ्राम घोषणा BKSS_22.173d परिभूतवती गोष्ठीं BKSS_17.103c परिभूतं कराधरम् BKSS_20.238d परिभूता तथा त्वया BKSS_20.116b परिभूतामरावतीम् BKSS_18.220d परिभून् मरुभूतिकम् BKSS_9.15b परिभ्रान्तम् इतस् ततः BKSS_22.260d परिमण्डलग्रहपतिप्रभाप्रभैर् BKSS_18.132c परिरभ्य च सादरम् BKSS_18.595b परिवर्तितवान् रथम् BKSS_10.59b परिवार उपाविशत् BKSS_4.67d परिवारकदम्बकाः BKSS_5.93d परिवारं च भूपतिम् BKSS_20.228b परिवार्य रथं स्थिताः BKSS_10.78d परिवेत्तापि नैवायं BKSS_1.81c परिवेत्तारम् आत्मानम् BKSS_1.77c परिव्राच्छक्यनिर्ग्रन्थ BKSS_18.639a परिव्राजकनिर्ग्रन्थ BKSS_17.164a परिव्राजकभास्करः BKSS_21.137b परिव्राजकम् उक्तवान् BKSS_21.41b परिव्राजकवाक्यं हि BKSS_21.168c परिव्राजकवाक्येन BKSS_21.91a परिव्राट् पाञ्चरात्रिकः BKSS_21.59b परिव्राड् अब्रवीद् दैवं BKSS_21.55a परिव्राड् ब्रह्मचारिणा BKSS_22.1b परिव्राड्ब्रह्मचारिणौ BKSS_21.30b परिशिष्टो ऽपरस् तेषां BKSS_18.502a परिशेषास् तु यास् तासां BKSS_10.185a परिष्वक्तश् च साश्रुणा BKSS_5.143b परिष्वक्तस् त्रपानतः BKSS_2.87d परिष्वक्तस्य जामातुः BKSS_22.296c परिष्वज्य कुटुम्बिनीम् BKSS_5.211b परिष्वज्य परस्परम् BKSS_22.13b परिसंस्थापयन्तौ ताम् BKSS_18.693c परिसंस्थापिता मया BKSS_18.108d परिसंस्थाप्य चेतरम् BKSS_20.406b परिस्पन्दापहारिणी BKSS_21.64b परिहारार्थम् एतया BKSS_20.90d परिहासश् चिरं चण्डि BKSS_21.150c परीक्षार्थं द्विजन्मनः BKSS_2.65d परीक्षितो ऽस्मि रत्नानि BKSS_18.384c परीक्षित् प्राप्नुयान् मातुस् BKSS_17.116a परीक्ष्यन्ताम् अमी त्वया BKSS_10.43b परीक्ष्य बहुशो राज्ञा BKSS_17.159c परीतः पुत्रचिन्तया BKSS_4.55b परुन् मातङ्गपक्षणम् BKSS_3.24d परुषाकुलकेशं च BKSS_22.254c परुषा सा व्यवर्धत BKSS_4.88d परुषा- हि नराधिपाः BKSS_10.198d परेणाहम् अहर्निशम् BKSS_9.106b पर्णकीर्णं च पादपे BKSS_9.26b पर्णपुष्पजलानिलान् BKSS_18.513d पर्णशय्याधिशायिनः BKSS_18.486b पर्णशय्याशिरोभागे BKSS_14.94a पर्णशाला च तस्येयं BKSS_14.49a पर्णशालान्तरास्तीर्णे BKSS_18.533a पर्णशालाशयेनातः BKSS_18.531a पर्णाकीर्णा मही भवेत् BKSS_9.20d पर्यक्रामन् प्रदक्षिणम् BKSS_18.413d पर्यङ्कम् अधितिष्ठतः BKSS_22.16b पर्यङ्कम् अधितिष्ठन्तम् BKSS_18.582c पर्यङ्कं सुकुमारिका BKSS_19.145d पर्यङ्काङ्कविवर्तिनार्ततनुना नीता त्रियामा मया BKSS_10.274d पर्यन्तकरणस्थितिः BKSS_18.617b पर्याप्तम् इति तेनोक्ते BKSS_15.147c पर्यायेणाहम् आकृष्टश् BKSS_18.504a पलायमानं कः शक्तो BKSS_18.244a पलाये सभयाद् इति BKSS_18.264b पलाय्नपरो ऽभवम् BKSS_18.244d पल्वलानि विलोकयन् BKSS_20.266d पवित्रकरताम् इति BKSS_17.41d पवित्रितचितानलाम् BKSS_20.408b पशुपालसुतैर् अपि BKSS_20.151b पश्चाज् जनसमूहस्य BKSS_19.46a पश्चात् कायम् अपातयत् BKSS_20.433d पश्चात् तापगृहीता तु BKSS_16.35c पश्चात् तापं करोति यः BKSS_22.211b पश्चात् तापेन खेद्यते BKSS_9.76b पश्चात् तापेन खेद्यते BKSS_17.126d पश्चात् सन्ध्याम् उपासीनम् BKSS_12.48a पश्चाद् अमृतम् आहरम् BKSS_18.507d पश्चाद् उद्वर्तनं स्नानम् BKSS_16.66a पश्चाद् ऊहितवान् इदम् BKSS_20.339d पश्चाद् वार्त्तोपलम्भाय BKSS_20.299c पश्चान् निद्राम् असेवत BKSS_2.32d पश्चिमाचलकूटस्थ BKSS_7.7c पश्यता तत् तद् अद्भुतम् BKSS_19.76b पश्यता प्रेतकेतकम् BKSS_20.97b पश्यताम् एव पीड्यते BKSS_10.170b पश्यतां चोर्ध्वचक्षुषाम् BKSS_3.77b पश्यति स्म न माम् असौ BKSS_16.21b पश्यति स्म मनोहरम् BKSS_19.134d पश्यतेमं ममेदृशम् BKSS_15.20d पश्यत्व् एवं करोत्व् इति BKSS_9.77b पश्य दुःश्रद्दधानेति BKSS_9.10a पश्यद्भिः कार्यसाधनम् BKSS_23.17b पश्यन्तश् चान्तरान्तरा BKSS_19.157b पश्यन्तं कुसुमालिकाम् BKSS_9.97b पश्यन्ती संततस्मिता BKSS_21.99b पश्यन्तीं च रमणीयां BKSS_22.268a पश्यन्ते च दिशः पीतास् BKSS_18.568c पश्यन्न् अभिमुखं प्रीत्या BKSS_11.39c पश्यन्न् आयान्ति यान्ति च BKSS_20.137d पश्यन्न् एव शनैः शनैः BKSS_15.104b पश्यन् पौरकुमारकान् BKSS_3.73b पश्यन् प्रविशतः पुरम् BKSS_19.47b पश्यन् राजकुलं गतः BKSS_5.245d पश्यन् विचित्राणि विचेष्टितानि BKSS_20.92b पश्यन् वेश्याः समूहशः BKSS_12.58d पश्य माम् आगताम् इति BKSS_15.39d पश्यसीति ततो देवि BKSS_10.32c पश्यामः स्वामिनीम् इति BKSS_12.10d पश्यामितगते भर्तुर् BKSS_20.330c पश्यामि द्रविणेश्वरम् BKSS_5.28d पश्यामि प्रतिबोधितः BKSS_5.59d पश्यामि सरसस् ततः BKSS_5.136d पश्यामि स्म कुटुम्बिनीम् BKSS_18.160b पश्यामि स्म कुमारिकाः BKSS_10.67d पश्यामि स्म च तत्र द्वौ BKSS_5.98a पश्यामि स्म च विस्तीर्ण BKSS_10.61a पश्यामि स्म च वैदेश्ठBKSS_18.179a पश्यामि स्म च वैदेशान् BKSS_18.356a पश्यामि स्म जगज्ज्येष्ठं BKSS_5.100c पश्यामि स्म ततः खस्थं BKSS_20.219a पश्यामि स्म ततः सिन्धौ BKSS_18.320a पश्यामि स्म ततो गच्छन्न् BKSS_12.69a पश्यामि स्म तनुप्रभाम् BKSS_15.83d पश्यामि स्म मया विना BKSS_10.159b पश्यामि स्म रथं युक्तं BKSS_10.38a पश्यामि स्म शिलोच्चयम् BKSS_18.562b पश्यामि स्म सदर्पणा BKSS_10.205d पश्यामि स्म समीपगम् BKSS_8.14d पश्यामि स्म सुहृद्गोष्ठीं BKSS_18.79c पश्येद् वृत्तकुतूहलः BKSS_11.42d पाक एव समापितः BKSS_23.93d पाकस्यैकस्य निष्क्रयम् BKSS_23.103b पाकः संसाध्यताम् इति BKSS_23.90d पाकोपकरणानि च BKSS_5.225d पाटयत्य् अधनं कृत्वा BKSS_22.175c पाटयित्वा च तां तस्यास् BKSS_22.282a पाट्यसे मकरैर् इति BKSS_15.78d पाठकालः कियान् अपि BKSS_22.56d पाठं प्रति दृढोद्यमः BKSS_21.57b पाणाव् आकृष्य गोमुखः BKSS_15.63b पाणाव् आदाय मन्थरम् BKSS_18.67b पाणिना विकसन्मुखम् BKSS_12.66b पाणिभिर् योजितं मया BKSS_17.151d पाणिभ्याम् अभवन् मम BKSS_10.142b पाणिभ्याम् अवलम्बितः BKSS_17.70b पाणिभ्याम् उदरं धृत्वा BKSS_22.104c पाणिम् उच्चैः प्रसारितम् BKSS_10.86b पाणिर् आलम्बितस् त्वया BKSS_18.655d पाणिर् यौगन्धरायणिः BKSS_20.426b पाण्डराम्बरमूर्धजाः BKSS_10.102b पाण्डाव् अपि दिवाकरे BKSS_20.293d पाण्डुच्छविभिर् अण्डजैः BKSS_18.499b पाण्ड्यदेशपुराद् इति BKSS_18.398d पाण्ड्यपुर्यां च यत् तव BKSS_18.656b पाण्ड्यैर् निष्करुणैर् इति BKSS_18.408d पातकानि महान्त्य् अपि BKSS_20.388b पातकिन्यः किल स्त्रियः BKSS_21.163b पातयन्ति स्म नागराः BKSS_18.137d पातयाम् आस वत्सेशः BKSS_5.292c पातालमन्त्रम् आराध्य BKSS_16.33c पातिताः प्रभुणा वयम् BKSS_10.46b पातितो ऽन्धतमे कूपे BKSS_20.310c पात्री मम हिरण्मयी BKSS_16.68b पाथेयस्थगिका दृढम् BKSS_18.432b पादचारपरिश्रान्तम् BKSS_16.24a पादनिक्षेपणैर् इति BKSS_16.41d पादपाङ्गैश् चकार सः BKSS_5.225b पादपावयवाशिना BKSS_18.531b पादयोः पतिता पत्युर् BKSS_14.22c पादसंवाहनं कार्यं BKSS_10.141a पादसंवाहनाम् इति BKSS_10.140d पादस्थानं न मुक्तवान् BKSS_15.55d पादस्थाने ततः स्थित्वा BKSS_10.140a पादं पादपसंकटम् BKSS_18.430b पादः श्लोकस्य शोभनः BKSS_20.67b पादाव् अस्य महात्मनः BKSS_22.250b पादाव् इच्छामि सेवितुम् BKSS_13.27d पादुकादिपरिच्छदान् BKSS_18.395b पादेषु पतितस् तेषाम् BKSS_5.250c पादो मे यादृशो जातस् BKSS_20.64c पादौ संवाहयन्तं मे BKSS_13.25c पानकस्यापि पानेन BKSS_16.76c पानप्रसक्तमातङ्ग BKSS_3.12a पानबुद्ध्यैव पानकम् BKSS_16.77d पानभूमाव् उपाविशत् BKSS_15.63d पानम् आसेवताम् इति BKSS_15.62d पानम् आसेवितं निशि BKSS_13.32d पानम् आसेवितं मया BKSS_18.115d पानम् आसेव्यताम् इति BKSS_22.266d पानं सह न दुष्यति BKSS_15.62b पानं साधु न पश्यामि BKSS_13.20c पानं हस्तेन दास्यामि BKSS_12.77c पानागाराय गमितः BKSS_13.34c पानाध्यक्षपुरःसरः BKSS_13.34d पानाभरणवासः स्रक् BKSS_2.19a पानाहारविहारेषु BKSS_22.128c पानीयं दाप्यताम् इति BKSS_21.96d पाने परिणतिं गते BKSS_16.77b पाने परिणतिं याति BKSS_13.40c पानोपकरणं सर्वं BKSS_2.27c पान्तु देवगुरुद्विजाः BKSS_20.129d पान्थसंहातसंकुलम् BKSS_15.127b पान्थसंहातसंबाधम् BKSS_18.355c पान्थसांयात्रिको मग्नः BKSS_18.482c पान्थस्य पथिकः पथि BKSS_21.11b पान्थस्येवासहायस्य BKSS_20.414c पान्थः कश्चित् क्वचित् BKSS_18.364c पान्थः पांसुलपादकः BKSS_21.46b पान्थान् उच्चैर् अवारयत् BKSS_18.440b पान्थाः शंकरकेशवौ BKSS_18.463d पान्थैर् उत्तारयाम् आस BKSS_15.130c पापकर्मा कुतस् ततः BKSS_18.18d पापपांसुविधूसरान् BKSS_18.473b पापम् अध्याचरन्त्य् एव BKSS_19.190c पायसं साध्यताम् इति BKSS_16.59d पायसेनेन्दुवर्णेन BKSS_16.68c पायिताशेषभार्यश् च BKSS_2.32c पायिताः स्थ बलान् मधु BKSS_14.119b पारद्रविणगृद्धेषु BKSS_23.44c पारसीकैस् तुरंगमैः BKSS_10.38d पारिजातस्य युज्यते BKSS_22.80d पारे सागरवत् सो ऽपि BKSS_21.118c पार्थिवे ऽवन्तिवर्धने BKSS_3.1d पार्वतीपरमेश्वरौ BKSS_18.266d पार्श्वयोर् उभयोर् दीर्घा BKSS_22.97a पार्श्वस्पन्दनसूचितम् BKSS_8.20b पार्श्वं हरिशिखो ऽभवत् BKSS_10.4d पार्श्वे गन्धर्वदत्ताया- BKSS_17.129c पार्श्वे पायसपात्र्याश् च BKSS_16.69a पालकस् ते नियोज्यत्वाद् BKSS_1.75a पालकं पालकं बुवः BKSS_1.52b पालकं पुनर् अब्रवीत् BKSS_1.85b पालकः कालम् अक्षिपत् BKSS_2.1d पालकः को भविष्यति BKSS_4.46d पालकः पाल्यताम् अयम् BKSS_1.84d पालकः श्राव्यतां सूनोर् BKSS_3.79c पालकाय हृतं सुतम् BKSS_3.80d पालकेन प्रदर्शिते BKSS_2.91b पालकेनानुयुक्तस् तु BKSS_3.112a पालकेनाब्रवीत् तं च BKSS_1.66c पालको ऽपि यवीयस्त्वाद् BKSS_1.9c पालने पतिते मयि BKSS_1.81b पालयत्सु किम् अस्माकम् BKSS_13.21c पालितैर् हि मृगेन्द्रो ऽपि BKSS_14.18c पावकान् इव वासरान् BKSS_20.165b पावनैर् दासभवनं BKSS_16.41c पावयन्तस् तपोवनम् BKSS_14.23b पाविशन्न् एव चापश्यन् BKSS_21.144a पाशयन्त्रितचेतसा BKSS_18.564b पाश्चात्यमरुदाद्योति BKSS_20.21c पाषण्डिनो गृहस्थांश् च BKSS_18.308a पाषण्डैश् छद्मकङ्कटैः BKSS_21.27b पाषाणकुलसंकुलाम् BKSS_18.439d पाषाणपुरुषाकारः BKSS_10.109c पास्यामस् त्यज्यतां त्वरा BKSS_11.99d पांसुसंकारसंकटाः BKSS_20.240b पिङ्गलाङ्गौ ज्वलज्जटौ BKSS_5.98d पिङ्गलीदर्शनं चेति BKSS_5.8c पितरं च समन्त्रिणम् BKSS_7.30b पितरं तस्य किं मया BKSS_1.15b पितरं प्रणताब्रवीत् BKSS_14.25d पितरं मयम् अब्रवीत् BKSS_5.203b पितरः पिण्डवारिभिः BKSS_20.58b पितरौ तौ सपुत्रकौ BKSS_22.18d पितरौ द्रष्टुम् इच्छामि BKSS_22.129c पितरौ वन्दितुं चाहम् BKSS_19.152a पितरौ सदृशं वरम् BKSS_14.6d पितरौ सुहृदो दारा- BKSS_18.13c पिता कारितपारणाम् BKSS_4.115b पितापि हि विषं खादन् BKSS_15.122c पिताभर्तृसमो रिपुः BKSS_20.88b पिता मम महर्द्धिकः BKSS_3.47b पितामह्यो ऽपि योषितः BKSS_19.120d पिता मे ध्रियते भर्ता BKSS_18.424a पिता वाम् इत्थम् आदिशत् BKSS_18.670b पिता विज्ञाप्यताम् इति BKSS_14.25b पिता श्रावितवान् एतं BKSS_22.74c पिताहं वरपक्षे ऽस्य BKSS_15.15c पितुर् मातरम् आसीनां BKSS_7.30a पितुः स्वर्गाधिरोहणम् BKSS_18.95d पितृघातिन्न् इति त्वया BKSS_1.31b पितृघातिन् म्रियस्वेति BKSS_1.30c पितृद्रविणम् आवयोः BKSS_4.25b पितृभक्त्यैव सागरम् BKSS_4.23b पितृभर्तृविहीनाहम् BKSS_4.129c पितृवत् कर्तुम् अर्हसि BKSS_2.74d पितृशोकम् अहं तदा BKSS_18.120b पितृशोको ऽपि बलवान् BKSS_18.117c पित्तज्वरचिकित्सितैः BKSS_3.26d पित्रा चेयं प्रतिज्ञाता BKSS_18.293c पित्रा तुल्यो भवत्व् एष BKSS_18.701c पित्रा दत्तं च विधिवन् BKSS_4.119c पित्रा दत्ता बलाद् इति BKSS_12.46d पित्रा द्वीपान्तराण्य् अपि BKSS_19.175b पित्रा विज्ञापितो मम BKSS_3.53b पित्रा विद्याचतुष्टयम् BKSS_18.638d पित्राहं च प्रतिश्रुता BKSS_3.48d पित्रे दत्तं जलं मम BKSS_18.232d पित्रोर् अहम् अचक्षुषोः BKSS_18.472b पित्रोर् दुश्चक्षुषोर् इति BKSS_18.474d पित्र्यम् आसनम् अध्यास्तां BKSS_2.90c पित्र्यं विश्वावसोः पुरम् BKSS_18.558b पित्र्यं श्रेष्ठिपदं कृत्वा BKSS_18.98c पित्र्यं सिंहासनं त्वया BKSS_1.69b पिधाय पार्थिवः कर्णाव् BKSS_1.55c पिधाय मुखम् आत्मनः BKSS_16.75b पिनाकधरकंधरप्रभम् अनन्तम् अप्रक्षयम् BKSS_18.252b पिपासावेदनः क्वचित् BKSS_18.345d पिबतश् च मधु प्रीत BKSS_18.38c पिबन्ति ब्राह्मणाः सुराम् BKSS_22.201d पिबन्ति सुहृदस् ततः BKSS_18.45b पिबन्तीव विषाणकाः BKSS_18.167b पिबन्तो बद्धमण्डलाः BKSS_22.265b पिबामः कल्प्यताम् इति BKSS_11.91d पिशङ्गभवती यान्ती BKSS_14.79c पिशचोरगराक्षसाम् BKSS_5.304b पिशाचप्रेतराक्षसाम् BKSS_15.71b पीठपृष्ठम् अधिष्ठितम् BKSS_17.145d पीठबुद्ध्या पुरस् तस्य BKSS_21.100c पीठिकायाम् उपाविशत् BKSS_17.9d पीडनच्छिन्नभूषणम् BKSS_20.27b पीडनीयः पुनर्वसुः BKSS_23.81b पीडितस् तेन तादृशा BKSS_5.319b पीड्यन्तां ताडनादिभिः BKSS_5.272b पीड्यमानं च मां नृपः BKSS_18.96b पीतवान् अस्मि तन् मधु BKSS_18.51d पीतसर्वाङ्गलोहितः BKSS_22.238b पीतामृतम् इवामृतम् BKSS_12.44d पीतैकमधुशुक्तिं च BKSS_13.8a पीत्वा च पुष्करमधु BKSS_18.73a पीत्वेव मधु भास्करः BKSS_19.41b पीनाः सत्कृतचन्दनाः BKSS_20.60b पीयताम् इति पीतं च BKSS_13.10c पीयते स्म ततो मधु BKSS_2.29d पीवरक्रोधसंजात BKSS_15.85a पुञ्जीभूय ससंभ्रमाः BKSS_5.120b पुटं केनापि पूरितम् BKSS_18.43b पुण्डरीकाकरा- इव BKSS_17.102d पुण्डरीकाकुलाम् अगाम् BKSS_16.3d पुण्यम् आकाशम् आविश्य BKSS_5.285c पुण्यवन्त इमे भूपाः BKSS_4.54a पुण्यं चोपचिचीषता BKSS_2.5b पुण्यं स्वर्गफलं कुर्वन्न् BKSS_21.142c पुण्या वाराणसी पुरी BKSS_21.2d पुण्यैर् नलिनिकायाश् च BKSS_19.191a पुत्रकौ दुःखम् उज्झतम् BKSS_14.8d पुत्रकौ शृणुतं हितम् BKSS_23.111b पुत्रचिन्तारुजार्तस्य BKSS_4.72a पुत्रजन्म नरेन्द्रस्य BKSS_6.2a पुत्रजन्म वणिग्वध्वा BKSS_5.8a पुत्रत्वं तेन मुच्यसे BKSS_14.87d पुत्र दुःखविनोदार्थं BKSS_18.110c पुत्र निष्ठुरचित्तो ऽसि BKSS_18.212a पुत्रम् आरोपयाम् आस BKSS_2.92c पुत्रम् उत्पाद्य निष्ठितः BKSS_20.110b पुत्रवन्तो दिवं गताः BKSS_4.54b पुत्रवान् भव देवेति BKSS_4.76c पुत्रवार्त्तां शिवाम् इति BKSS_3.82d पुत्र विश्रम्यताम् इति BKSS_18.69d पुत्रश् चेत् त्वं ततस् तस्मै BKSS_22.11c पुत्रस् तव भविष्यति BKSS_5.49d पुत्रस् तव भविष्यति BKSS_5.69b पुत्रस् तावत् तवोत्पन्नस् BKSS_22.37a पुत्रस्य कृतवान् मम BKSS_5.107d पुत्रस्य सपुरोधसा BKSS_6.8b पुत्र स्वपुत्रसादृश्यात् BKSS_18.217c पुत्रं तपन्तकं नम्ना BKSS_6.12a पुत्रं प्रस्थापयेर् इति BKSS_5.205d पुत्रं ब्रूयात् पिता यदि BKSS_22.203b पुत्रं हरगणाकृतिम् BKSS_22.63b पुत्रः कुरुभको नाम BKSS_22.186c पुत्रः पात्रं भविष्यति BKSS_5.31d पुत्रः पित्रा प्रसाधितः BKSS_14.11d पुत्रः पित्रोर् गुणैः समः BKSS_18.278b पुत्रः पुत्रत्वम् आवयोः BKSS_18.638b पुत्रः पुन्नरकात् त्राता BKSS_1.60c पुत्रः षाड्गुण्यतत्त्वज्ञो BKSS_5.61c पुत्रः संपाद्य दोहदम् BKSS_5.175b पुत्राद् अन्यन् न कारणम् BKSS_5.5d पुत्रान् अपि भविष्यतः BKSS_20.215b पुत्रास् तिष्ठन्ति चत्वारः BKSS_15.44c पुत्रा- हरिशिखादयः BKSS_6.30b पुत्रिकाकन्दुकैर् इति BKSS_14.32d पुत्रि गन्तुं न लभ्यते BKSS_10.198b पुत्रि गन्धर्वदत्ते ऽयं BKSS_18.540a पुत्रि चन्द्रनिभाननाः BKSS_4.113b पुत्रिणी कथ्यताम् इति BKSS_4.75d पुत्रि पुत्रं विजायस्व BKSS_5.101c पुत्रि पुत्रो भविष्यति BKSS_12.55b पुत्रि मा स्म त्यज प्राणान् BKSS_12.53a पुत्रि संपाद्यताम् इति BKSS_5.175d पुत्रेण द्विषतां गणम् BKSS_5.48b पुत्रेण परिभूयते BKSS_18.635d पुत्रेण लम्भितः क्षणम् BKSS_5.166d पुत्रेणैवम् अवस्थो ऽपि BKSS_1.47a पुत्रेभ्यो मे ददात्व् इति BKSS_15.45d पुत्रेष्व् एव गुरुं धुरम् BKSS_1.87d पुत्रैः पित्रोर् अकृत्रिमः BKSS_14.44b पुत्रो जातः शिवं ततः BKSS_22.32b पुत्रो मनोहरस् तस्य BKSS_19.63c पुत्रो मे यदि जायेत BKSS_4.36a पुत्रौ कुशलिनाव् इति BKSS_8.34d पुनर् अप्य् अब्रवीत् त्रितः BKSS_15.146b पुनर् अप्य् आगताय ते BKSS_10.163b पुनर् अप्य् उक्तवान् स्वामी BKSS_20.335a पुनर् आगच्छता कार्यम् BKSS_5.134c पुनर् आगत्य चोक्तवान् BKSS_7.38b पुनरुक्तगुणाख्यानम् BKSS_19.172a पुनर् उक्तप्रियालापो BKSS_13.24c पुनर् उत्प्रेक्षिता मया BKSS_10.232d पुनर् ब्रूहीति तेनोक्तः BKSS_15.146a पुनर्वसुगृहे स्तोकान् BKSS_24.1c पुनश् च गोमुखेनोक्तं BKSS_7.81a पुनश् च भिन्नपोतश् च BKSS_18.656a पुनस् तद्वचनाद् मया BKSS_13.10d पुनः कापालिक्नोक्तं BKSS_21.150a पुनः पुनर् अभाषत BKSS_10.192d पुनः प्रीततमेनोक्तं BKSS_15.147a पुनःसंदर्शनायातस् BKSS_9.73c पुनःसंवरणं चासौ BKSS_22.211c पुर एवानुवर्ण्य ताम् BKSS_19.43b पुरतो मुद्रिकालता BKSS_10.254b पुरम् आस्पन्दितलोकलोचनाम् BKSS_1.91b पुरम् एकं प्रशस्यते BKSS_20.155b पुरस्ताच् चक्रवर्तिनः BKSS_4.10b पुरस्ताद् अहम् आयामि BKSS_19.47c पुरस् तेषाम् इयं गायाद् BKSS_18.575c पुरस् तेषां सविस्तरम् BKSS_23.48b पुरं मानसलोभनम् BKSS_9.93d पुरं सच्चरितैर् इति BKSS_16.25d पुरः पुरोहितादीनाम् BKSS_5.18c पुरः प्रैक्षत देवताम् BKSS_12.51b पुरः ष्ठा ष्ठोदितस्वनः BKSS_18.466d पुरः सामन्तसन्ततिम् BKSS_14.53d पुरः स्थित्वा निरासनः BKSS_20.195d पुरःस्थित्वा ससंभ्रमैः BKSS_5.162b पुराणकदलीपुटम् BKSS_14.93d पुराणार्करुचाव् इव BKSS_11.13b पुराणि पुरुषादि च BKSS_9.6d पुराधिष्ठानवासिनः BKSS_20.414d पुरानुरूपशोभं च BKSS_19.165a पुरा मण्डितकुण्डलौ BKSS_20.55b पुरा वामनरूपेण BKSS_17.112a पुरीति च यद् उच्यते BKSS_16.36b पुरी भोगवती नाम BKSS_5.129c पुरीम् उदकदानकम् BKSS_3.69b पुरुषं पुरुषं तत्र BKSS_23.15a पुरुषं प्रोषितप्राणम् BKSS_20.73c पुरुषः प्रणिपत्य तम् BKSS_19.162b पुरुषः सन् स्त्रियम् सतीम् BKSS_18.292d पुरुषा- एव मादृशाः BKSS_22.303b पुरुषास् तु चतुर्विधाः BKSS_10.15b पुरुषैर् भूषणादिकम् BKSS_9.56b पुरुषो जायते त्रिभिः BKSS_5.2b पुरुषो मां विनीतवत् BKSS_10.39b पुरुषो ऽयं विभाव्यते BKSS_23.13b पुरुषौ श्रोत्रियाकृती BKSS_16.89b पुरे ऽस्मिन् भवताम् इति BKSS_16.34d पुरोडाशः शुना किल BKSS_2.7d पुरोद्यानमनोहरम् BKSS_22.90d पुरोधःप्रभृतीस् तत्र BKSS_2.23a पुरो नागरकाणां च BKSS_16.87a पुरो नागरकाणां च BKSS_17.119c पुरोपवनपद्मिनीम् BKSS_18.35b पुरो ऽमितगतिं दिवः BKSS_20.302d पुरोहितपुरःसराः BKSS_1.74b pury- asty उज्जयिनीति या BKSS_1.1b पुर्याम् अत्र शरत्काले BKSS_7.57a पुलिनं गोमुखो ऽब्रवीत् BKSS_9.14d पुलिनं नो व्यदर्शयत् BKSS_9.10d पुलिनं यावद् आगता BKSS_9.19b पुलिनं सिकतास्थलम् BKSS_9.12b पुलिने यत् तद् आश्चर्यम् BKSS_9.13c पुलिनेषु विशेषतः BKSS_9.22d पुलिने हि पदं दृष्ट्वा BKSS_10.12a पुलिनैः सिन्धुराजस्य BKSS_18.310a पुलिन्दपृतनापतत् BKSS_18.207d पुलिन्दबलम् अग्रतः BKSS_8.32d पुलिन्दैः किल तत् कृतम् BKSS_18.662d पुलीन्द्राणां पुरः स्थितः BKSS_20.426d पुष्करिण्यां ततः स्नात्वा BKSS_18.167a पुष्कलेन धनेन वा BKSS_17.12b पुष्णामि विफलां तनुम् BKSS_18.288d पुष्णीमो भगिनीम् इति BKSS_5.223d पुष्पच्छुरितकुट्टिमे BKSS_16.79b पुष्पपल्लवलाजाद्याम् BKSS_7.31c पुष्पयुक्ते निशाकरे BKSS_6.1b पुष्पवत्या परिष्वक्तं BKSS_9.44c पुष्पोच्चयजलाहार BKSS_18.551a पुस्तकद्वयहस्तेन BKSS_10.49a पुस्तकादौ निवेश्यताम् BKSS_10.51b पूजयित्वा तद् उद्यानं BKSS_5.172c पूजितद्विजदेवताः BKSS_18.664b पूजितामरविप्राग्नि BKSS_5.297a पूजितैव त्वया यत् त्वां BKSS_5.299c पूज्यपूजितपूजकः BKSS_15.5d पूज्यं पूजितवत्य्- अहम् BKSS_5.299d पूज्यानाम् एव तद् बुद्धम् BKSS_21.162c पूज्येभ्यः पूजितं दिनम् BKSS_7.3b पूज्यैर् अत्रोच्यताम् इति BKSS_2.43d पूज्यैर् अभ्यर्थ्यताम् इति BKSS_21.113d पूज्यैर् विश्रम्यताम् इति BKSS_22.59b पूतम् आहारम् आहरत् BKSS_22.101d पूरितार्थिसमूहाश BKSS_5.75c पूर्णभद्रो ऽपि तस्यैव BKSS_5.316c पूर्णं पटकुटीकुलम् BKSS_18.585d पूर्णाद् इवान्धतमसानि तुषारकान्तेर् BKSS_18.613c पूर्यमाणान् नवाम्बुभिः BKSS_15.136b पूर्वकाये न्यपातयत् BKSS_18.270d पूर्वम् अस्तीति भाषसे BKSS_9.49b पूर्वम् इच्छा प्रभोर् अभूत् BKSS_10.12b पूर्वम् एकाकिनीं वयम् BKSS_5.223b पूर्वम् एव कृताञ्जलिः BKSS_10.115d पूर्वम् एव सयानेन BKSS_19.45c पूर्वम् एवागमद् दिवम् BKSS_1.40d पूर्ववत् सानुदसो ऽपि BKSS_18.697a पूर्वं मदनमञ्चुकाम् BKSS_12.12b पूर्वं विकचिको नाम BKSS_20.169a पूर्वं संमन्त्रितार्घस् त्वं BKSS_18.329c पूर्वाभ्यासाद् अशङ्कितः BKSS_18.139b पूर्वेण समडम्बरे BKSS_7.33b पृच्छति स्म च तं भद्र BKSS_19.170a पृच्छति स्म च तां पुत्रि BKSS_5.87a पृच्छति स्म तमालिकाम् BKSS_21.121d पृच्छति स्म दृढोद्यमम् BKSS_21.103b पृच्छति स्म पुनर्वसुम् BKSS_24.7d पृच्छति स्म सुरोहकम् BKSS_3.23d पृच्छत्यै कथितं मया BKSS_13.11b पृच्छन्ति स्म च तत्रैकम् BKSS_14.47a पृच्छन्तीत्य् उच्यताम् इति BKSS_18.400d पृच्छामि स्म च तं भद्र BKSS_20.272a पृच्छामि स्म च भूयस् तम् BKSS_17.2a पृच्छामि स्म तव प्रियाम् BKSS_14.109b पृच्छामि स्म प्रियावार्त्तां BKSS_12.63c पृच्छामि स्म प्रियां प्रिये BKSS_18.76b पृच्छ्यतां स्थिरगर्वो ऽयं BKSS_10.27c पृच्छ्यन्ताम् इति पृष्टैश् च BKSS_3.122c पृच्छ्यन्तां ते ऽपि तेषां चेद् BKSS_20.198c पृथिवी तु समाहूय BKSS_14.43a पृथिवी मूल्यम् अस्येति BKSS_18.381a पृथिवीव सुरक्षिता BKSS_14.10d पृथिव्यां किं न दृश्यते BKSS_16.43d पृथिव्यां सन्ति यावन्तश् BKSS_10.47a पृथुलाः कोमलास् तुङ्गाः BKSS_20.60a पृथुलैर् जघनस्थलैः BKSS_20.241b पृष्टतो दत्तकस्याहं BKSS_18.157a पृष्टधृष्टा हि मादृशी BKSS_22.35d पृष्टवन्तौ च सादरम् BKSS_23.42b पृष्टवान् अथ वेगवान् BKSS_14.59b पृष्टवान् अस्मि कस्येदम् BKSS_16.9c पृष्टवान् अस्मि गोमुखम् BKSS_23.7b पृष्टवान् परिचारिकाम् BKSS_4.62d पृष्टश् च युवराजेन BKSS_20.329a पृष्टस् ताभ्याम् अनागरः BKSS_23.39b पृष्टस् तेन भवान् किं किम् BKSS_19.90c पृष्टस्येति तपस्विना BKSS_4.4b पृष्टः पुक्वसकेन सः BKSS_5.215b पृष्टः स्ववृत्त आचष्ट BKSS_20.292c पृष्टाचष्ट निशाम्यताम् BKSS_12.7d पृष्टाः स्वप्नं द्विजातयः BKSS_2.49d पृष्टेनोदयेनोक्तम् BKSS_5.115a पृष्टे हरिशिखादीनां BKSS_10.121a पृष्टो गन्धर्वदत्तया BKSS_18.565b पृष्टो भार्यागणस्य च BKSS_4.1d पृष्टो मानसवेगेन BKSS_14.16c पृष्टो ऽस्मि सत्त्रपतिना BKSS_18.357c पृष्ट्वा पन्थानम् अन्तरे BKSS_18.220b पृष्ठतो जनसंहतेः BKSS_11.82d पृष्ठतो ऽनन्तरो मम BKSS_18.465d पृष्ठतो ऽनुनयन्तं च BKSS_10.64a पृष्ठम् आरुह्यताम् इति BKSS_21.9d पृष्ठसंवाहिकेति तम् BKSS_4.123d पृष्ठं दुःखायमानं मे BKSS_4.122c पोतभङ्गभयाद् इति BKSS_19.168d पोतभङ्गात् किल च्युतः BKSS_18.403b पोतभङ्गादिहेतुकम् BKSS_18.307b पोतम् आरुह्य मामकम् BKSS_19.156b पोतम् उद्विग्नवाहकम् BKSS_19.128b पोतस् तेन प्रपूरितः BKSS_18.330b पोतस्वामिनम् उक्तवान् BKSS_22.5b पोतं प्रेरयतेति सः BKSS_22.4b पोतः सोपानम् आसदत् BKSS_19.111d पोतापेतस्य जीवतः BKSS_18.364b पोतेन दिशम् ईप्सिताम् BKSS_19.109d पोतेनेव महार्णवम् BKSS_3.72b पौगण्डाय वितीर्णयापि विधिना यस्माद् वणिक्कन्यया BKSS_22.312a पौत्रापहरणश्रवात् BKSS_3.78b पौत्रीम् एहीत्य् अभाषत BKSS_20.118b पौत्र्याः प्राणपरित्राणं BKSS_20.115c पौरधिक्कारकारितः BKSS_18.135d पौरनेत्रोत्पलार्चितः BKSS_19.30d पौरम् अन्तःपुरं चैव BKSS_5.82c पौरश्रेणिम् अवर्धयम् BKSS_18.599d पौरुषाद् बलवत्तरम् BKSS_21.55b पौरैर् हर्षकृतोत्साहैर् BKSS_18.612c पौर्णमासी क्षपा केन BKSS_18.644c पौर्णमासीशशाङ्कस्य BKSS_18.227a प्रकर्षो यस्य यस्यां वो BKSS_10.122c प्रकारेण च येन त्वं BKSS_18.642a प्रकारैर् बहुभिर् मृगान् BKSS_8.40b प्रकारैर् माम् उपाचरत् BKSS_20.157b प्रकारैस् चतुरैर् इति BKSS_9.69d प्रकाशम् अपि न श्रुतम् BKSS_22.171d प्रकाशमरणा- रणाः BKSS_20.255d प्रकाशम् अहम् अब्रवम् BKSS_10.266d प्रकाशान् अप्रकाशांश् च BKSS_12.62a प्रकाशितमनोवृत्तैर् BKSS_23.115c प्रकीर्णकचसंचयम् BKSS_20.94b प्रकीर्णतनुचन्द्रिका BKSS_20.245d प्रकीर्णपल्लवन्यासं BKSS_9.53c प्रकीर्णबहलत्विषः BKSS_10.98b प्रकीर्णसलिलक्रीडा BKSS_20.27a प्रकीर्णं बीजम् एतया BKSS_10.267d प्रकृतिभ्रष्टमानसः BKSS_7.45d प्रकृतिं हातुम् अगाद् वनं नरेन्द्रः BKSS_14.28d प्रकृतीस् ताः सपालकाः BKSS_1.89b प्रकृतीः प्रकृतिप्रियः BKSS_2.23b प्रकृतेर् विपरीतत्वं BKSS_1.39a प्रकृत्या प्रतिभावती BKSS_22.267b प्रकृत्यैव प्रदीप्यते BKSS_18.24b प्रकृष्टतरलज्जया BKSS_5.90b प्रकृष्टान् आत्मनो गुणान् BKSS_18.246b प्रक्रामन् विलपामि स्म BKSS_18.338c प्रक्रिया संप्रसारिता BKSS_23.92d प्रक्रीडन्तीम् अथापश्यद् BKSS_19.116a प्रक्षयो न च जायन्ते BKSS_20.152c प्रक्षालनाद् धि पङ्कस्य BKSS_15.56c प्रक्षालं पटशाटकम् BKSS_18.194d प्रक्षाल्य चरणौ भक्त्या BKSS_19.4c प्रक्षाल्य च स्वयं पादौ BKSS_16.24c प्रक्षिप्यते स तत्रैव BKSS_18.390c प्रक्षीणस्वल्पसैनिकाः BKSS_18.483b प्रक्षीणा परवाहिनी BKSS_18.468b प्रगल्भा- रमयिष्यन्ति BKSS_15.57c प्रगल्भाः प्रतिभावन्तो BKSS_23.115a प्रगल्भेव तम् अब्रवम् BKSS_12.18d प्रगल्भो ऽपि तपस्विकः BKSS_23.116b प्रगीतायाम् अभून् मम BKSS_17.111b प्रगीते सह वीणया BKSS_5.145b प्रगे द्रष्टा स्वपन्थानं BKSS_20.235c प्रचण्डायुधमण्डलाः BKSS_15.99b प्रच्छन्नम् उपभुज्यते BKSS_24.14d प्रच्छन्नं गृहम् आनयत् BKSS_22.227d प्रच्छन्नं रमणीयं च BKSS_9.45c प्रच्छादयति तं नृपः BKSS_22.175b प्रच्छाद्यं च तद् अस्माभिर् BKSS_5.267c प्रजागुरुजनादिभिः BKSS_18.425b प्रजापतिश् च दुर्लग्नः BKSS_17.78c प्रजापालः पिता हतः BKSS_1.27d प्रजाप्रियचिकीर्षुणा BKSS_1.47b प्रजाभिस् तच् च न मृषा BKSS_1.82c प्रजासु च विरक्तासु BKSS_1.42c प्रजास् त्वां पालयन्तु च BKSS_14.18b प्रजाः शास्तोक्तकारिणः BKSS_1.6b प्रजाः सर्वा- न बिभ्यति BKSS_3.74b प्रज्ञप्तिकौशिकसुतप्रमुखैर् उक्तं BKSS_23.124a प्रज्ञयेव निवर्तितः BKSS_18.593d प्रज्ञातैः फलमूलैश् च BKSS_18.288c प्रज्ञापराक्रमप्राणं BKSS_10.263c प्रज्ञाप्राणधनादिभिः BKSS_9.104b प्रज्वलज्ज्वलनद्युतिः BKSS_15.85b प्रणमन् दृश्यताम् इति BKSS_9.78d प्रणमामि धनाधिपम् BKSS_5.33d प्रणम्य च यतिप्रभुम् BKSS_18.538b प्रणम्य जननीम् अहम् BKSS_18.175b प्रणम्य तदनुज्ञातं BKSS_11.2c प्रणम्य तेषु यातेषु BKSS_19.147a प्रणयं प्रणयीजनः BKSS_10.88b प्रणयाद् अहम् अर्थितः BKSS_5.228d प्रणयित्वाद् अभास्.अत BKSS_4.69d प्रणयिन्यो ऽपि योषितः BKSS_10.199d प्रणादपरिहारिणी BKSS_18.207b प्रणामम् अचिराद् इति BKSS_10.246d प्रणामं कर्तुम् उद्यतः BKSS_5.158d प्रणामं कारयामीति BKSS_10.255a प्रणालैर् मकराननैः BKSS_20.26b प्रणिपत्य च राजानाव् BKSS_22.14a प्रणिपत्य तिरो ऽभवत् BKSS_20.412d प्रणिपत्याब्रवीद् एहि BKSS_18.192c प्रतरन् प्रतरन् धीरं BKSS_15.136c प्रतागत्येदम् उक्तवान् BKSS_18.495d प्रतानभुजगादयः BKSS_9.7b प्रतापेन विसारिणा BKSS_18.185b प्रतिकूलो हि पार्थिवः BKSS_3.62d प्रति ग्रामम् अधावत BKSS_20.284d प्रतिजग्मुर् यथागतम् BKSS_20.406d प्रतिज्ञाखण्डनम्लानं BKSS_18.32c प्रतिज्ञाताच् चतुर्गुणम् BKSS_18.236b प्रतिज्ञापर्वतस्थिराः BKSS_18.203b प्रतिज्ञाभारविक्षेपाद् BKSS_15.125c प्रतिज्ञाम् अहम् आगतः BKSS_18.31b प्रतिज्ञाय च तां कन्यां BKSS_21.169a प्रतिज्ञाहेतुदृष्टान्ताः BKSS_21.42a प्रतिपक्षक्षयं घोरम् BKSS_20.428a प्रतिबुद्ध इति स्वप्नम् BKSS_5.46c प्रतिबुद्धः पिपासितः BKSS_13.40d प्रतिबुद्धः पिपासितः BKSS_20.75d प्रतिबुद्धः ससंत्रासः BKSS_2.42c प्रतिबुद्धा ददर्श सा BKSS_4.114b प्रतिबुद्धान् न चापश्यं BKSS_20.293c प्रतिबुद्धा मुनेः सुता BKSS_19.55b प्रतिबोध्य जलं याचे BKSS_13.42c प्रतिबोध्येदम् अब्रवीत् BKSS_5.265d प्रतिभान्ति स्म तानि माम् BKSS_17.30b प्रतिमल्लभुजानाम BKSS_20.233a प्रतिमानितवान् सर्वान् BKSS_23.16c प्रतिमास् तावद् आसताम् BKSS_20.246b प्रतियातस् तपोवनम् BKSS_14.19d प्रति वाराणसीम् अगाम् BKSS_21.5d प्रतिश्रुत्य तथेति च BKSS_2.18b प्रतिश्रुत्य तथेति च BKSS_21.120b प्रतिषिद्धः स चैकेन BKSS_18.44a प्रतिषिद्धा कुटुम्बिनाम् BKSS_18.105b प्रतिषिद्धाः स्थ यन् मया BKSS_14.120b प्रतिषिद्धो न केनचित् BKSS_2.55d प्रतिष्ठ स्वपुरं प्रति BKSS_22.290b प्रतिष्ठामहे काननम् BKSS_8.30d प्रतिष्ठेथां युवाम् इति BKSS_18.578d प्रतिष्ठे ससुहृत् प्रातः BKSS_11.82c प्रतिसंभाषणं यतः BKSS_3.110b प्रतीकारशतावध्यं BKSS_20.344c प्रतीकारो भवत्व् इति BKSS_3.53d प्रतीक्षन्ते दिनानि ते BKSS_19.125d प्रतीचिम् उपसर्पति BKSS_19.42d प्रतीच्छतु वरं भवान् BKSS_14.88b प्रतीता तान् अयाचत BKSS_21.113b प्रतीतिः पिष्टपत्रये BKSS_18.547d प्रतीतेनावृतस् ततः BKSS_18.611b प्रतीतो गन्धशास्त्रज्ञं BKSS_19.73c प्रतीपं नीयताम् इति BKSS_10.73d प्रतीहाराय पृच्छते BKSS_23.75b प्रतीहारी न्यवेदयत् BKSS_11.64b प्रतीहारीं यशोधराम् BKSS_4.26b प्रतीहारेण कथिते BKSS_23.31c प्रतोदगर्भम् आधाय BKSS_10.39c प्रत्यक्षम् अनुभूयते BKSS_4.43d प्रत्यक्षम् अपि तां स्मरन् BKSS_3.41d प्रत्यक्षम् अपि यद् दृष्टं BKSS_20.422c प्रत्यक्षम् एव पूज्यानां BKSS_3.118c प्रत्यक्षस्यानुमानेन BKSS_20.200c प्रत्यक्षं भवताम् अपि BKSS_23.78d प्रत्यक्षेण किम् ईक्षते BKSS_10.109d प्रत्यक्षेणापि तद्रूपं BKSS_10.108c प्रत्यग्रैस् तर्पयिष्यामो BKSS_18.205c प्रत्यभिज्ञाय तद् वचः BKSS_18.677b प्रत्यभिज्ञाय मां चिरात् BKSS_18.148b प्रत्ययार्थं विसर्ज्यताम् BKSS_11.22b प्रत्यवेक्ष्यं सदा त्वया BKSS_10.156b प्रत्याख्याता यदानेन BKSS_3.121a प्रत्याख्यातुम् अशक्तेन BKSS_16.84a प्रत्याख्यानकदर्थनाम् BKSS_17.178d प्रत्याख्यानविचित्तस् तु BKSS_23.86a प्रत्याख्यानं च नितराम् BKSS_17.176a प्रत्यागत्य च दत्तकः BKSS_20.9b प्रत्यागत्येदम् अब्रवीत् BKSS_12.26b प्रत्याश्वस्तस् ततस् तस्य BKSS_19.98a प्रत्यासन्नकरगृहेव तरुणी कृच्छ्रान् निनाय क्षपाम् BKSS_5.326b प्रत्यासन्नकरग्रहाः BKSS_15.43b प्रत्याहृतमनास् तया BKSS_18.631b प्रत्याहृत्य ततश् चेतो BKSS_11.8a प्रत्याहृत्येदम् अब्रवीत् BKSS_10.210d प्रत्युक्तम् इतरेणापि BKSS_23.38c प्रत्युक्तं सकलं मया BKSS_18.303d प्रत्युत्पन्नमहासुखः BKSS_18.308d प्रत्युद्गम्य तया चासौ BKSS_19.117a प्रत्युद्गम्य ससंभ्रमा BKSS_4.29b प्रत्युपस्थितकालस्य BKSS_18.21a प्रत्यूचुर् दर्शितस्मिताः BKSS_5.7d प्रत्येकं च मुखान्य् एषाम् BKSS_17.87a प्रथमं माम् अवन्दत BKSS_15.2b प्रथमाद् वासकाद् यौ च BKSS_22.136a प्रथमेव विवर्जिता BKSS_17.142d प्रदक्षिणीकृत्य स तान् BKSS_8.53c प्रददाव् अथ सर्वस्वं BKSS_19.95a प्रदाय प्राणिनः प्राणान् BKSS_10.7c प्रदाय यदि मे प्राणान् BKSS_9.76a प्रदीपशिखया कूटा- BKSS_18.389c प्रदीपार्चिःकदम्बकैः BKSS_20.40d प्रदेशं पार्वतीपितुः BKSS_5.22d प्रदेशान् बहुशो बहून् BKSS_12.62b प्रदेशे क्वापि यातवान् BKSS_5.248d प्रदेशे यत्र चाम्भोधिर् BKSS_19.193a प्रदेशैः पुष्करादिभिः BKSS_10.91b प्रदोष एव क्षणदा BKSS_11.75c प्रदोषे क्वाप्य् अपक्रान्ता BKSS_22.188c प्रदोषे तम् अभाषत BKSS_21.61d प्रदोषे निर्ययौ गृहात् BKSS_1.17d प्रदोषे परिणीतवान् BKSS_13.1d प्रद्योतस्य तद् आलोक्य BKSS_5.290a प्रद्योतस्य पितुस् तव BKSS_1.36b प्रद्योतस्य पुरः शरम् BKSS_5.292b प्रद्योतेन किलेच्छता BKSS_2.49b प्रद्विष्याद् घृतपायसम् BKSS_16.73d प्रधानगुणभूषणाः BKSS_13.30b प्रध्वनन्तीं शृणोमि स्म BKSS_20.191c प्रध्वस्तध्वान्तसंचयम् BKSS_5.126d प्रनृत्ता- नृत्यवेदिनः BKSS_11.7b प्रनृत्ताः श्वशुरा- अपि BKSS_5.79d प्रपञ्च इति ताम् अहम् BKSS_20.217b प्रफुल्लनयनोत्पला BKSS_11.60d प्रबलेन बलाहकः BKSS_12.23d प्रबलेनाङ्गजन्मना BKSS_4.92d प्रबुद्धाः स्तुतदेवताः BKSS_10.127b प्रबुद्धैर् गर्धगृद्धेन BKSS_23.61c प्रबुद्धो विललाप सः BKSS_20.386b प्रबोध्याह स्म नायकः BKSS_18.486d प्रभञ्जनपराहतः BKSS_18.361b प्रभयेव दिवाकरः BKSS_19.37d प्रभवः सर्वधर्माणां BKSS_21.14c प्रभवेणाधिवासितम् BKSS_18.72b प्रभाकुञ्चितलोचनम् BKSS_9.55d प्रभाते तान् अहं प्राप्तान् BKSS_15.51a प्रभाते प्रस्थितश् चैनाम् BKSS_18.219a प्रभाते माम् अवन्दन्त BKSS_15.1c प्रभाते राजपुत्राय BKSS_19.148c प्रभादलितचन्द्रिका BKSS_15.84d प्रभामण्डलसंसर्ग BKSS_5.98c प्रभाम्भःसंततिव्यस्त BKSS_5.19c प्रभाव इव देहवान् BKSS_20.141d प्रभावाद् यस्य शार्दूलैर् BKSS_20.359a प्रभावान् निरुपद्रवाः BKSS_14.96d प्रभासयन्ति धावन्तीं BKSS_14.53c प्रभासिततपोवना BKSS_12.52b प्रभाः समुकुटप्रभाः BKSS_14.53b प्रभुना देवदेवेन BKSS_5.312c प्रभुम् एव जिघांसन्ति BKSS_6.31c प्रभुर् इत्य् अथ भूपतिः BKSS_1.48d प्रभुं भोजनकोविदम् BKSS_16.62b प्रभूर् भरतरोहकम् BKSS_2.60b प्रभोपहतभास्करा BKSS_4.10d प्रभोर् अधिकम् आत्मानम् BKSS_10.19c प्रभो विधेर् विधेयत्वाद् BKSS_1.39c प्रमत्तजनमानसम् BKSS_8.5d प्रमत्तम् असहायं च BKSS_20.129a प्रमदाक्रन्दितध्वनिम् BKSS_18.57d प्रमदा न भविष्यति BKSS_22.31d प्रमदामदिरारसम् BKSS_18.91b प्रमदायाः प्रमादिना BKSS_20.86d प्रमदावचनं कृतम् BKSS_22.60d प्रमदासु प्रवर्तते BKSS_12.60d प्रमाणत्वं प्रमीयते BKSS_20.200d प्रमाणं भगवान् इति BKSS_5.137d प्रमाणं योषिताम् अपि BKSS_18.317d प्रमाणैः प्रतिपादितः BKSS_3.123d प्रमादात् कृष्णए उद्धृते BKSS_1.37b प्रमाद्यन्ति सचेतसः BKSS_11.55d प्रमापयितुम् इच्छतः BKSS_15.126d प्रमीतो हिमवत्य् अस्मिन् BKSS_18.434c प्रमुखा- निर्ययुर् द्विजाः BKSS_2.77d प्रमृज्याश्रु बभाषिरे BKSS_1.74d प्रमृष्टाक्षीम् अभाषत BKSS_18.539d प्रमोदगद्गदालापः BKSS_18.539c प्रमोदध्वनिते यातं BKSS_15.10c प्रयच्छत्य् अयुतं यश् च BKSS_23.103a प्रयच्छामि बलाद् अपि BKSS_20.117b प्रयत्नात् पाल्यताम् इति BKSS_8.36d प्रयत्नाद् धैर्यम् आधाय BKSS_12.18c प्रयाणकैश् च यावद्भिर् BKSS_22.134a प्रयाणाद् एष विश्विलः BKSS_5.248b प्रयातः पितुर् अन्तिकम् BKSS_6.18d प्रयाति स्थिरताम् इति BKSS_22.33d प्रयुक्तजयघोषणः BKSS_8.11d प्रयुक्तरत्नपुष्पार्घम् BKSS_10.102c प्रयुक्तं भर्तृदारिका BKSS_10.240b प्रयुक्तार्घादिसत्क्रियाम् BKSS_4.30b प्रयुक्तार्घ्यादिसत्कारौ BKSS_18.660a प्रयुक्ता विषकन्यका BKSS_10.142d प्रयुक्तास् ते नृपेणैव BKSS_18.653c प्रयुक्ताः क्रमशस् ततः BKSS_9.67d प्रयुक्ते मयि ये दास्यौ BKSS_19.55c प्रयुङ्क्ते निर्घृणः शस्त्रं BKSS_21.33c प्रयुञ्जीतैतम् ईदृशम् BKSS_1.50d प्रयोगकुशलैर् मम BKSS_7.76d प्रयोगकुशलो यतः BKSS_7.76b प्रयोगावृत्तिसाधना BKSS_11.68d प्रयोगेषु च दषाणां BKSS_1.8c प्रयोगो ऽयम् अनुष्ठितः BKSS_5.8d प्रयोगो ऽयम् अनुष्ठितः BKSS_12.59b प्ररोहन्तु यथा पुरा BKSS_17.162d प्रलयानलसंततिः BKSS_15.85d प्रवर्तितानि सत्त्राणि BKSS_18.363c प्रवर्तिता नृपतिना BKSS_5.173c प्रवर्त्यो गुरुभिः कार्ये BKSS_18.240a प्रवादः कथ्यताम् इति BKSS_1.34d प्रविधूय वधूर् अङ्गं BKSS_22.143c प्रविवेश निवेशनम् BKSS_1.16d प्रविवेश मनोरमा BKSS_5.182b प्रविवेशावरोधनम् BKSS_19.119d प्रविवेशाविचार्यैव BKSS_18.447c प्रविशत्य् एव पारुष्य BKSS_16.17c प्रविशन् धौतपादश् च BKSS_17.72a प्रविशन् भर्तृदारकः BKSS_10.101b प्रविशामि चिताम् इति BKSS_20.353d प्रविशामि स्म तत्राहम् BKSS_16.13a प्रविशीर्णः पयःपूर्णः BKSS_18.361c प्रविशेद् अपि नामेयं BKSS_18.625c प्रविशेमां गुहाम् इति BKSS_5.66d प्रविश्य कथयाम् आस BKSS_22.277c प्रविश्य गृहकाननम् BKSS_12.63b प्रविश्य त्वरयालिङ्गद् BKSS_18.627c प्रविश्य द्वारदेशतः BKSS_19.69b प्रविश्य परिचारिका BKSS_20.294b प्रविश्य रथसंक्षोभ BKSS_10.138c प्रविश्य सहसाछ्यास्त BKSS_19.145c प्रविश्य स्तूयमानश् च BKSS_5.82a प्रविश्यान्तःपुरं नृपः BKSS_1.33b प्रविश्यापश्यम् उद्यान BKSS_16.12c प्रविष्टश् च गृहान् निशि BKSS_5.258d प्रविष्टस्य गृहं मम BKSS_18.193b प्रविष्टं हृदयं यतः BKSS_7.80b प्रविष्टः को ऽप्ययं विटः BKSS_18.133b प्रविष्टः प्राग् भुजंगमः BKSS_20.77d प्रविष्टातपचन्द्रिकाम् BKSS_18.156d प्रविष्टा हृदयं सा मे BKSS_18.625a प्रविष्टो ऽहं सुहृद्गोष्ठीं BKSS_17.125a प्रविष्टो हृष्टहृदयः BKSS_5.174c प्रवीणैर् ब्राह्मणैः सह BKSS_15.42b प्रवीणैः प्राश्निकैर् इति BKSS_23.56d प्रवृत्तभ्रमरोत्सवम् BKSS_9.37d प्रवृत्तः क्रन्दितध्वनिः BKSS_18.231d प्रवृत्तः प्रार्थितस् तया BKSS_15.96d प्रवृत्तः सहसा हासः BKSS_18.84c प्रवृत्तायां पुरं प्रति BKSS_19.48b प्रवृत्तावर्तनीति ते BKSS_15.8b प्रवृत्तिम् उपलभ्य ताम् BKSS_18.404b प्रवृत्तोत्सवम् आगमम् BKSS_13.2d प्रवृत्तोदकदानकाम् BKSS_5.288d प्रवृद्धप्रमदोन्मादा BKSS_18.597c प्रवृद्धसुखभागिनः BKSS_10.175b प्रवृद्धांश् च विशुद्धा:म्शु BKSS_18.228c प्रवृष्टा वृष्टिम् अश्मनाम् BKSS_2.70d प्रवेशितो ऽस्मि मुदितैर् BKSS_5.128c प्रवेष्टा धनराशिना BKSS_22.41d प्रवेष्टुमनसस् ततः BKSS_18.413b प्रव्रजन्ति मुमुक्षवः BKSS_18.90d प्रव्रज्याकङ्कटेषु यः BKSS_21.33b प्रव्रज्याम् आस्थिता- नूनम् BKSS_17.100c प्रशस्तलक्षणगणान् BKSS_10.93a प्रशस्तं दिनम् अद्यैवं BKSS_17.167a प्रशस्तिर् इव विन्यस्ता BKSS_9.95c प्रशस्ते तिथिनक्षत्रे BKSS_18.251c प्रशस्तैर् अन्वितां तत्र BKSS_10.91a प्रशस्यवर्णसंस्थाना BKSS_9.95a प्रशस्यैः श्रूयताम् असौ BKSS_2.34d प्रशंसन्तश् च गोमुखम् BKSS_9.3b प्रशंसन् सरसीः क्वचित् BKSS_20.265b प्रशंसामि गुणान् इति BKSS_20.66d प्रशंसामि स्म चापदः BKSS_18.535b प्रशान्तजनसंपाते BKSS_21.61c प्रशान्तप्रबलश्रमः BKSS_18.393b प्रशान्तागन्तुसंतापा BKSS_20.24c प्रशान्तोच्छ्वासनिःश्वासे BKSS_22.105a प्रशान्तोत्पातवातत्वात् BKSS_19.100a प्रश्नप्रतिवचःक्षमाः BKSS_7.65d प्रश्नादिग्रन्थसारज्ञश् BKSS_18.9a प्रश्नानुग्रहम् अर्हन्ति BKSS_7.75c प्रष्टव्यश् च त्वया नाहं BKSS_5.204a प्रष्टव्यः सुहृदा तव BKSS_20.11b प्रष्टव्याव् अपि न क्षुद्रौ BKSS_15.140a प्रष्टव्याः सन्ति चास्माकं BKSS_20.7c प्रष्टव्यौ कुत एव तौ BKSS_15.140d प्रसङ्गकथयानया BKSS_10.153b प्रसन्नकनिवेशने BKSS_20.290b प्रसन्नवदनं चारात् BKSS_20.288a प्रसन्ने नेत्रतारके BKSS_7.40b प्रसन्नैः सप्रसन्नकैः BKSS_21.1d प्रसन्नो ध्रुवकादीनां BKSS_18.93c प्रसरन्ति न पाणयः BKSS_18.127d प्रसर्पद्बहलप्रभः BKSS_23.59b प्रसर्पन् मङ्गलध्वनिम् BKSS_7.31b प्रसह्य स्वीकरिष्यामि BKSS_20.342c प्रसह्योद्धरति प्रभुः BKSS_2.46b प्रसादविशदानना BKSS_11.50b प्रसादं चक्षुषाम् इति BKSS_9.71d प्रसादः क्रियताम् इति BKSS_4.104d प्रसादः क्रियताम् इति BKSS_5.168d प्रसादः क्रियताम् इति BKSS_10.27d प्रसादः संकटेषु माम् BKSS_4.9b प्रसादात् तात तातस्य BKSS_1.67a प्रसादाद् अर्यपादानां BKSS_13.2a प्रसादाद् अर्यपुत्रस्य BKSS_9.66c प्रसादान् मन्त्रिवृषयोर् BKSS_1.62c प्रसादान् मित्रवर्मनः BKSS_18.197b प्रसादाल् लोकधारिणः BKSS_4.121d प्रसादे सति कथ्यताम् BKSS_23.71b प्रसादैः फलितैर् इति BKSS_15.46d प्रसारितभुजं गुरुम् BKSS_5.213d प्रसारितभुजः प्रह्वम् BKSS_20.307c प्रसारितस् त्वया कस्माद् BKSS_21.41c प्रसारिताङ्गुलीकेन BKSS_10.49c प्रसार्य सभुजान् पाद्ठBKSS_23.88c प्रसिद्धम् अभिधीयते BKSS_19.53b प्रसिद्धः प्रियवीणत्वाद् BKSS_16.37c प्रसिद्धा तस्य नाम्नापि BKSS_22.21c प्रसिद्धा- हि गुणास् तव BKSS_20.172b प्रसिद्धिम् अगमद् भुवि BKSS_5.173d प्रसिद्धिम् उपयात्व् इति BKSS_5.108d प्रसीदतु भवान् इति BKSS_12.77d प्रसीदन्तु तम् आख्यात BKSS_9.71c प्रसुप्तए इव संसारे BKSS_10.106c प्रसुप्तम् अभवन् मम BKSS_13.41b प्रसुप्ताम् एव दयिताम् BKSS_3.71a प्रसूता चास्मि दशमे BKSS_5.106a प्रसूताद्य कुटुम्बिनी BKSS_22.83b प्रसूता पृथिवी सुतम् BKSS_14.10b प्रसूतिः प्रत्युपस्थिता BKSS_21.81b प्रसूयन्तां कुलस्त्रियः BKSS_17.163d प्रसृष्टानन्दनेत्राम्बुर् BKSS_3.108c प्रस्खलच्चरणः क्वचित् BKSS_18.345b प्रस्तावावहितो ऽभवम् BKSS_10.257d प्रस्तावे क्वचिद् आचष्ट BKSS_8.45c प्रस्तावे यन् मया पूर्वं BKSS_12.39c प्रस्तुतं वर्त्यताम् इति BKSS_5.194d प्रस्थापितम् अवाचयत् BKSS_22.29d प्रस्थाय प्राप्तवान् गृहम् BKSS_23.104d प्रस्थितश् च महार्णवम् BKSS_19.158b प्रस्थितश् च विहिंसितुम् BKSS_8.49b प्रस्थितश् चिन्तयित्वा च BKSS_18.264c प्रस्थितं तम् उवाच सा BKSS_20.365b प्रस्थितं यवनान् प्रति BKSS_18.663d प्रस्थितं यवनीं प्रति BKSS_18.283d प्रस्थितः क्व भवान् इति BKSS_22.157d प्रस्थितः पदगः पथि BKSS_22.140d प्रस्थितः पादचारेण BKSS_17.48c प्रस्थिता छागसंततिः BKSS_18.464b प्रस्थिता प्रस्थिताम् दृष्ट्वा BKSS_10.197a प्रस्थितायां ततो देव्याम् BKSS_11.59a प्रस्थितां कुन्दमालिकाम् BKSS_22.232d प्रस्थितो युष्मदन्तिकम् BKSS_12.27d प्रस्थितो वेशम् अस्मृतिः BKSS_12.58b प्रस्थितौ स्वः स्वदेशाय BKSS_18.687c प्रस्फुरन्तं प्रभिन्नवान् BKSS_18.665d प्रहर्षोत्कर्षविच्छिन्न BKSS_18.598a प्रहारः स तु मे जातो BKSS_20.36c प्रहितागत्य दारिका BKSS_11.93b प्रहृष्टपरिचारकः BKSS_13.37d प्रहृष्टः समुपाविशत् BKSS_9.79d प्रहृष्टा- गुह्यकाङ्गनाः BKSS_19.130b प्रहृष्टां नगरीम् इति BKSS_5.174d प्रहृष्टेन महीभृता BKSS_22.307b प्रहृष्टो मरुभूतिकः BKSS_12.65b प्रह्लादिनामितगतेः कथितेन जातम् BKSS_9.108c प्रह्वं हरिशिखं ततः BKSS_7.25d प्राकम्पत भयेन सा BKSS_5.244d प्राकारशृङ्गरन्ध्रेण BKSS_20.79c प्राकारस्य ततः खण्डम् BKSS_5.324a प्राकारं समया व्रजन् BKSS_20.70b प्राकाराम् अलकापुरीम् BKSS_5.23d प्राक् प्राचीम् अगमद् दिशम् BKSS_5.285d प्राग् अभूस् त्वम् उपेक्षकः BKSS_18.424d प्रागल्भेताम् इतस् ततः BKSS_15.102d प्रागल्भ्यान् मृदुवैलक्ष्यो BKSS_7.43c प्रागाद् अङ्गारकं प्रति BKSS_9.107d प्राग्द्वारेण च निर्याय BKSS_8.12a प्राग्वातालीम् इवाम्भोदः BKSS_18.319c प्राचीम् अरुणशोचिषा BKSS_16.4d प्राचीं कमलिनीप्रियः BKSS_19.42b प्राज्ञानाम् इव संपदः BKSS_18.216d प्राज्ञेन कलमास् त्वया BKSS_20.401b प्राज्ञेन पितृबान्धवाः BKSS_18.177d प्राज्ञैर् अभिमुखा- गताः BKSS_3.56b प्राज्ञो वाणिजदारकः BKSS_18.358b प्राणत्राणपरायणः BKSS_18.209b प्राणदानोपकारिणम् BKSS_9.75b प्राणधारणकारणम् BKSS_22.251b प्राणान् अपि परित्यजेत् BKSS_12.31d प्राणान् अपि परित्यजेत् BKSS_18.650d प्राणानां च गुणानां च BKSS_20.402a प्राणापहरणोद्यतम् BKSS_10.208b प्राणापानौ च यत्नेन BKSS_10.69c प्राणामशपथादिभिः BKSS_20.210d प्राणा- यस्योपयुज्यन्ते BKSS_18.474c प्राणा- ह्य् एते बहिश्चराः BKSS_18.343d प्राणिनो जलचारिणः BKSS_19.100d प्राणिहत्याविपाको ऽयम् BKSS_4.105c प्राणैर् एवाथ वा कृतम् BKSS_18.493b प्राणैर् मुक्तः प्रियैर् इति BKSS_18.497d प्रातर् गन्तासि ताम् इति BKSS_18.353d प्रातर् भोजनवेलायां BKSS_7.34c प्रातर् महान्तम् अध्वानं BKSS_18.439a प्रातर् मातरम् अब्रवम् BKSS_18.169d प्रातर् माम् इदम् अब्रवीत् BKSS_15.11b प्रातर् वाराणसीं प्रति BKSS_21.67b प्रातश् च पाण्ड्यमथुराम् BKSS_18.368a प्रातश् चागात् पुनर्वसुः BKSS_23.82d प्रातः क्रोशद्वयातीतः BKSS_18.355a प्रातः प्रवहणाश्रितः BKSS_19.30b प्रातः प्रवहणेनैव BKSS_11.76a प्रातः सादरम् आदत्त BKSS_10.196c प्रातिष्ठं दूरम् अन्तरम् BKSS_18.319d प्रातिष्ठामहि रोधसा BKSS_18.429d प्रातिष्ठे बन्दिसंघात BKSS_8.11c प्रातिष्ठे सह सार्थेन BKSS_18.201c प्रादाम सलिलाञ्जलिम् BKSS_18.484d प्रादिषातां ससंमदौ BKSS_18.383b प्राधान्यं तन् निशाम्यताम् BKSS_22.1d प्राधान्यं तेन कामस्य BKSS_10.11c प्राधावन्न् अभि जाह्नवीम् BKSS_20.370d प्रान्तम् अप्राप्य मादृशः BKSS_17.126b प्रापं तोयनिधेस् तटम् BKSS_18.255d प्रापं वाराणसीं ततः BKSS_21.21d प्रापिता जलधेस् तटम् BKSS_18.666d प्राप्तकालम् इदं श्रेय BKSS_1.43a प्राप्तकालम् इदं स्तुत्वा BKSS_20.417a प्राप्तकोमलयौवनाः BKSS_7.61b प्राप्तवन्तौ परावृत्य BKSS_22.8c प्राप्तस् ते दुहितुर् वरः BKSS_5.211d प्राप्तं हरिशिखो ऽपृच्छत् BKSS_11.29c प्राप्तः कृच्छ्रतमस् त्वया BKSS_18.528b प्राप्तः पङ्कजिनीं यथा BKSS_11.10b प्राप्तः सोपानपद्धतिम् BKSS_10.105d प्राप्ता नक्तंचराङ्गना BKSS_18.262d प्राप्ता- नागवनोद्यानं BKSS_8.25c प्राप्तालेख्यशरीरताम् BKSS_19.81d प्राप्ताश् चण्डेश्वरासन्नाश् BKSS_15.116c प्राप्ता- हरिशिखादयः BKSS_8.51d प्राप्ता- हरिशिखादयः BKSS_11.90b प्राप्ताः प्रेतवने सिद्धिं BKSS_20.106c प्राप्तितश् चक्रवर्तिनम् BKSS_3.89d प्राप्तुं मत्तः स वाञ्छति BKSS_5.267b प्राप्ते च द्वादशे ऽहनि BKSS_6.6b प्राप्नुयाद् भर्तृदारिका BKSS_17.74d प्राप्नोमि स्म वणिक्पथम् BKSS_16.50d प्राप्य गङ्गातटाम्बरम् BKSS_20.381d प्राप्य चातिचिराच् चम्पाम् BKSS_20.327a प्राप्य विष्णुपदीतटम् BKSS_18.484b प्राप्य सर्वाङ्गसंगतिम् BKSS_12.71d प्राप्यं प्राणिवधेन यत् BKSS_18.473d प्राप्यापि श्रियम् ईदृशम् BKSS_15.48d प्राप्यैनां निन्दिताम् इति BKSS_4.91d प्रामाण्यम् अनुजानता BKSS_21.68b प्रायपण्यं वणिक्पथम् BKSS_10.61d प्रायश्चित्तं व्रजन् कर्तुं BKSS_1.83c प्रायश्चित्तं समाचर BKSS_3.124b प्रायश्चित्तैर् अपोह्यते BKSS_21.162b प्रायस् तुष्यन्ति डिण्डिकाः BKSS_17.96d प्रायं पूरितसर्वेच्छां BKSS_18.368c प्रायं भोजनमण्डपम् BKSS_16.66d प्रायः प्रत्यक्षम् एव च BKSS_14.119d प्रायः सज्जनसंसदः BKSS_23.10b प्रायः समानशीलेषु BKSS_18.113c प्रायः सर्वशरीरिणाम् BKSS_21.45b प्रायाम् अङ्गारकं प्रति BKSS_20.318d प्रायेण विगुणेष्व् अपि BKSS_20.341b प्रायो वाचालताफलाः BKSS_22.124b प्रार्थनाफलम् अण्व् अपि BKSS_23.14d प्रार्थनाभङ्गजं दुःखम् BKSS_20.115a प्रार्थनाभङ्गशङ्कया BKSS_17.166b प्रालपं गगनोन्मुखः BKSS_12.24d प्रावर्तत सरस्वती BKSS_17.150d प्राविविक्षं महोदधिम् BKSS_19.181d प्राविशत् कन्यकागृहम् BKSS_19.121d प्राविशत् त्वरितः पुरम् BKSS_21.29d प्राविशत् पश्चिमार्णवम् BKSS_20.23d प्राविशत् स नृपालयम् BKSS_19.165b प्राविशं कन्यकागारं BKSS_20.156c प्राविशं गृहम् ऋद्धिमत् BKSS_16.55b प्राविशं निस्वनद्वीनं BKSS_16.18c प्राविशं भवनेश्वरम् BKSS_18.67d प्राविशं मातुर् आदेशाद् BKSS_18.617c प्राविशं वासमन्दिरम् BKSS_18.72d प्राविशंस् तद्वियोगार्तं BKSS_19.133c प्राविशाम ततः पुरीम् BKSS_11.102d प्रावीण्यं गजनीतिषु BKSS_10.123b प्रावृडन्तम् इवापगा BKSS_7.8b प्रावृड्जडम् इवाम्भोदं BKSS_20.326c प्रावृत्य च ततः पश्य BKSS_22.249c प्रावृत्य सशिरःपादं BKSS_17.42c प्रावृत्यागत्य मस्तकम् BKSS_5.249b प्रावृषेण्याम् इव क्षपाम् BKSS_19.33d प्रावोचन् नीचकैस्तराम् BKSS_17.166d प्राशंसत् खण्डमोदकान् BKSS_7.49d प्रासादतलम् अरोहद् BKSS_3.9c प्रासादतलम् आरुह्य BKSS_7.81c प्रासादतलवर्तिनम् BKSS_3.22b प्रासादम् आरोहम् उदारशोभं BKSS_7.82c प्रासादसुरसद्मनाम् BKSS_20.149b प्रासादस्योपरि ध्वनिः BKSS_18.131b प्रासादं दैत्यघातिनः BKSS_4.97d प्रासादाग्रमहाह्रदे BKSS_20.23b प्रासादाग्राद् अवातरत् BKSS_20.33d प्रासादाग्रे यद् उक्ताः स्थ BKSS_18.299c प्रासादात् प्रास्रवत् तोयं BKSS_20.26c प्रासादादिगता च माम् BKSS_20.289b प्रासादान् यत्र पश्यन्तः BKSS_1.2a प्रासादे क्वचिद् अश्रौषं BKSS_20.41c प्रासादेषु च जल्पन्तीर् BKSS_17.52a प्रास्थापयत् सह वरेण वणिक्तनूजाम् BKSS_22.133d प्राहिणोत् परिचारकान् BKSS_22.134d प्राहिणोद् युष्मदन्तिकम् BKSS_20.417d प्रांशु काञ्चनतोरणम् BKSS_8.27b प्रांशुकाशशराकारः BKSS_20.357b प्रांशुकोदण्डमण्डला BKSS_18.462b प्रांशुप्राकारगर्भस्थाः BKSS_17.72c प्रांशुप्राकारतः प्रांशोर् BKSS_1.13c प्रांशुप्राग्वंशकाननः BKSS_20.262b प्रांशुम् आरुह्य शाखिनम् BKSS_20.435b प्रांशुर् उच्छ्रीयतां ध्वजः BKSS_18.315b प्रांशुवल्मीकसंकुलः BKSS_20.382d प्रियदारः स्त्रियाम् इव BKSS_5.319d प्रियपुत्रौ प्रियाव् इति BKSS_22.129d प्रियया च प्रसन्नया BKSS_18.93b प्रियया सहाहम् अपि तन्निवेशनम् BKSS_18.92d प्रियवाग्दानमानिताः BKSS_2.19b प्रियवादी प्रसन्नकः BKSS_20.273d प्रियसमरपरावरोधरुद्धान् BKSS_14.125c प्रियं मित्रं प्रियस्य वः BKSS_11.56b प्रियः प्रीत्यास्मि सत्कृतः BKSS_18.350d प्रियः साधुर् अभूत् पतिः BKSS_21.124b प्रियाकरतलार्पितम् BKSS_18.38d प्रियाख्यानप्रहृष्टेन BKSS_20.206a प्रियापत्यश् च यत्नतः BKSS_20.377b प्रिया मदनमञ्जुका BKSS_13.51b प्रियाम् आदाय गोमुखः BKSS_11.76b प्रिया मे मुच्यताम् इति BKSS_18.340d प्रिया रङ्गम् अरञ्जयत् BKSS_11.13d प्रियालापशतप्रीतम् BKSS_22.66c प्रियां नववधूवेषां BKSS_13.1c प्रियां प्रवहणे स्थिताम् BKSS_10.269b प्रियां प्राणैर् वियुज्यते BKSS_15.82b प्रियां मदनमञ्जुकाम् BKSS_15.78b प्रियां मदनमञ्जुकाम् BKSS_20.333b प्रियां वेगवतीं प्राप्य BKSS_20.335c प्रिवाविश्लेषविक्लवः BKSS_18.338b प्रीणिताग्निसुरद्विजः BKSS_14.14b प्रीतबन्धुजनावृतम् BKSS_22.295d प्रीतया सह कान्तया BKSS_15.59b प्रीतया सहितस् तया BKSS_18.73b प्रीतश् चास्मि तवानेन BKSS_15.77a प्रीतश् चेद् दयसे वरम् BKSS_18.554b प्रीतः कथितवान् असौ BKSS_22.228b प्रीतः कुरुभकः खलः BKSS_22.142d प्रीतः परिजनस् ततः BKSS_17.90b प्रीतः प्रादात् स मे गृहम् BKSS_18.385d प्रीतः प्रीतं महीपालं BKSS_20.412c प्रीतः शक्रो दिवं ययौ BKSS_15.147d प्रीतानुचरवर्गेण BKSS_20.290a प्रीता प्रावेशयद् गृहम् BKSS_22.181d प्रीता विज्ञापिता मया BKSS_11.57b प्रीतांश् च परिचारकान् BKSS_18.404d प्रीताः पौरकुमारकाः BKSS_8.31b प्रीतिकण्टकितत्वचा BKSS_22.296b प्रीतिक्रोधाव् अमुञ्चताम् BKSS_14.100b प्रीतिदासः पुनर्वसुः BKSS_23.2b प्रीतिनिर्वासितत्रपाः BKSS_7.2d प्रीतिनिश्वसितानिलैः BKSS_15.86b प्रीतिम् उत्पादयिष्यामि BKSS_17.136c प्रीतिर् नः स्थिरतां यायाद् BKSS_22.9c प्रीतिस्निग्धविशालाक्षः BKSS_15.42c प्रीतिस्फीताक्षम् आननम् BKSS_14.98d प्रीतिं यान्ति तथा यथा तनुभिर् अप्य् अर्थैः सुखाभ्यागतैः BKSS_12.84d प्रीतेन च महीभुजा BKSS_5.234b प्रीतेन यूथपतिना BKSS_5.306c प्रीतेनादित्यशर्मणा BKSS_5.60b प्रीतौ वितरताम् इति BKSS_15.146d प्रीतौ समचरावहि BKSS_18.310d प्रीत्या नरेन्द्रसभम् उच्छ्रयिताग्रहस्तम् BKSS_6.33b प्रीत्या यश् चोन्मुखः पश्यन् BKSS_11.45a प्रीत्या संभाव्यताम् इति BKSS_20.304d प्रीत्याहम् अनयाहृतः BKSS_4.6b प्रेक्षणीयं च तद् द्रष्टुम् BKSS_14.71a प्रेक्षितः केन कस्यचित् BKSS_3.30d प्रेक्षिता जीर्णकन्यका BKSS_19.58b प्रेक्ष्यमाणः ससंमदैः BKSS_19.113b प्रेतराजकुलाद् अहम् BKSS_10.209d प्रेताधिपधनाधिपौ BKSS_23.12d प्रेतावासकृतावासो BKSS_3.125a प्रेतो माम् अनयन् निशि BKSS_20.162b प्रेमसंभ्रमसंत्रास BKSS_5.160c प्रेरयं दिवसं क्षणम् BKSS_20.290d प्रेरितश् चक्रवर्तिना BKSS_3.112d प्रेरितं यानपात्रं च BKSS_18.332c प्रेरितः त्वाम् अहं द्रष्टुं BKSS_11.58a प्रेरितः पटुनान्येन BKSS_19.144c प्रेरितः पवनेनेव BKSS_12.23c प्रेर्यमाणं गलाष्ट्राभिः BKSS_11.95c प्रेषितस् त्वं चरः किल BKSS_15.21d प्रेषितः प्रेक्षितुं वधूम् BKSS_15.19b प्रेषिता गणिकावदत् BKSS_18.121b प्रेष्याभिः सह निर्ययौ BKSS_22.160b प्रेष्यैर् आसन्नम् आसितुम् BKSS_10.137d प्रैरयत् तत्र चापश्यं BKSS_10.76c प्रैषणीयजनोचितम् BKSS_14.123b प्रोत्साह्यतां यथा क्षिप्रम् BKSS_14.91c प्रोषिताम्भसि गम्भीरे BKSS_15.104c प्रोषिते जगतीपतौ BKSS_7.68b प्रौढा तावद् भवत्व् इति BKSS_20.172d प्रौढाया- इव कन्यायाः BKSS_14.6c प्लवेन व्यचरत् सार्धं BKSS_3.72c प्लुष्टस्थाणुवनाकार BKSS_8.32c फलकेषु कृताक्रन्दैर् BKSS_4.65c फलभारम् इवानन्तं BKSS_20.110c फलम् इष्टम् अनिष्टं वा BKSS_2.43c फलम् उत्प्रेक्ष्य दारुणम् BKSS_5.308b फलमूलजलानिलैः BKSS_14.63d फलं यदि च धर्मस्य BKSS_18.26a फलं सुचरितस्यैव BKSS_23.80c फलं स्वप्नस्य कल्पितम् BKSS_2.47b फलानि कुसुमानि वा BKSS_14.26d फलानि मुकुलैर् इव BKSS_7.15d फलिनद्रुमसंकटाः BKSS_18.258b फलेन ज्ञास्यसीत्य् उक्त्वा BKSS_10.257c फलेन समभाव्यत BKSS_20.424d फल्गुणीषु विवाहो ऽयं BKSS_20.163c फुल्लतामरसारुणः BKSS_20.61b फुल्लनानालतागृहम् BKSS_18.621d फुल्लश्यामालतावृतम् BKSS_9.101d फुल्लाननसरोरुहाम् BKSS_3.105d फुल्लाविरलकन्दराः BKSS_20.265d फुल्लां काननमल्लिकाम् BKSS_14.65b फुल्लैः कल्पद्रुमैर् इव BKSS_17.80d फूत्कारो वासुकेर् इव BKSS_15.76b बकुलादिसहायो ऽसाव् BKSS_19.108c बकुलादीन् उवाच सा BKSS_19.146b बटुत्वात् क्षिप्तचित्तस्य BKSS_2.8c बटोश् च भ्राम्यतो भिक्षां BKSS_2.8a बत पुण्यस्य कर्मणः BKSS_10.80b बदरीखदिरप्राय BKSS_20.357c बदरीझाटवेष्टिते BKSS_20.361b बद्धपर्यङ्कवानरम् BKSS_18.517d बद्धमुष्टिकरः क्रोधाद् BKSS_6.19c बद्धं स्कन्धे कदम्बस्य BKSS_9.60a बद्धाञ्जलिर् अथोवाच BKSS_1.79a बद्धाञ्जलिर् अभाषत BKSS_10.206b बद्धाञ्जलिर् नरपतिर् BKSS_5.168a बद्धा प्रीतिर् अबुद्धिना BKSS_1.20d बद्धां दोलाम् अधिष्ठाय BKSS_3.19c बद्धो ऽहं नरशम्बरः BKSS_18.414b बद्ध्वा मूर्धनि चाञ्जलिम् BKSS_18.470b बध्नन् परिकरं द्विजान् BKSS_2.61b बन्दिनः पठतः श्लोकम् BKSS_18.131c बन्दिनां मेदिनीपतिम् BKSS_5.75b बन्दिनां वन्दितानि च BKSS_18.581d बन्दिवृन्दैर् विबोधितः BKSS_2.21b बन्दिस्तुतिगुणान्वयः BKSS_19.163b बन्धनाद् इव पल्लवः BKSS_20.61d बन्धयाम् आस राजानं BKSS_1.44c बन्धयित्वा गजं स्तम्भे BKSS_3.22a बन्धयित्वा च शाण्डिल्यं BKSS_2.68c बन्धयित्वाशु निम्नगाम् BKSS_19.25b बन्धुभिर् ब्राह्मणादींश् च BKSS_22.15c बन्धुरस्कन्धकंधरम् BKSS_20.233b बन्धुव्यसनपीडिताः BKSS_20.386d बन्धूकचूतकास्तम्बैः BKSS_20.238a बन्धूकतरलं हारम् BKSS_20.186c बन्धूकम् इव राजते BKSS_5.42d बबन्ध दृढम् अम्बरे BKSS_22.166d बभञ्ज स च संदेहः BKSS_15.129c बभूवुर् भ्रातरः केचित् BKSS_15.108a बलवत्तरगुप्तो हि BKSS_23.24c बलवत्संश्रयात् केन BKSS_20.319c बलवद्भ्याम् अथाक्रम्य BKSS_13.15a बलवन्मन्मथापास्त BKSS_19.79a बलं चतुर्गुणं तस्माद् BKSS_14.76c बलाकाचक्रलाञ्छनैः BKSS_20.19b बलाकाद्युतिपिञ्जरम् BKSS_3.100b बलात् कामयमानस्य BKSS_14.89a बलात् प्रत्यानयं संज्ञां BKSS_10.209c बलाद् अग्निगृहान् नीतः BKSS_2.7c बलाद् अपहृताबला BKSS_18.336d बलाद् आकृष्य गतवान् BKSS_7.50c बलाद् भोक्तुम् उपक्रान्तस् BKSS_14.86c बलाव् इव महीपाले BKSS_18.645c बलिनां प्रमदाजनः BKSS_13.48d बलिभिर् द्विजकुञ्जरैः BKSS_2.16b बलिराज्यं न दुर्लभम् BKSS_18.645d बलिं छलयता किल BKSS_17.112b बलेन तपसा यस्य BKSS_12.55c बल्लवस् तु पुरः स्थित्वा BKSS_16.73a बल्लवः कुशलः कश्चित् BKSS_23.83c बहवस् तस्य वासराः BKSS_2.33d बहवः शिल्पिनो नृपैः BKSS_5.277b बहवो हीह तिष्ठन्ति BKSS_23.122a बहिर् वासगृहाद् इति BKSS_22.155d बहिर्वृत्तिकुटुम्बिषु BKSS_20.257b बहिष्कृता- नागरका- BKSS_17.157c बहुकालप्रयाते ऽपि BKSS_5.235a बहुकृत्वः कला इति BKSS_16.20d बहुकृत्वः परिक्रम्य BKSS_18.418c बहुकृत्वः प्रबोधितः BKSS_3.119b बहुकृत्वः प्रयच्छति BKSS_4.24d बहुकृत्वो ऽनुयुक्तया BKSS_5.90d बहुगोमहिषीभूमि BKSS_21.62a बहुदोषा- हि खट्वकाः BKSS_23.41d बहुद्रविणम् उत्पाद्य BKSS_22.242c बहुनाविकया नावा BKSS_18.326c बहुबल्लवकच्छुप्तां BKSS_10.65c बहुभृत्यं बहुधनं BKSS_18.385a बहुरत्नां च गाम् इति BKSS_10.33d बहुरोगाद्युपद्रवाः BKSS_14.96b बहुविध्नं चरत्य् अयम् BKSS_19.15b बहुवृत्तान्तनिष्कुटम् BKSS_18.385b बहुवृत्तान्तपण्डिताः BKSS_23.115b बहुशः क्लेशकारणम् BKSS_20.114b बहु श्रोतव्यम् अत्रास्ति BKSS_20.334c बहुसत्त्वोपकारिण्यः BKSS_18.199c बहून् एतान् अहं मुग्धान् BKSS_20.376a बहून् संपृच्छ्य कन्यायाः BKSS_20.7a बाधते गुरु माम् इति BKSS_22.115d बाधते दोहदो यस् त्वां BKSS_5.89c बाधते मां पिपासेति BKSS_18.55c बाधन्ते त्वादृशाम् इति BKSS_11.52d बाधमानं निजाः प्रजाः BKSS_1.44b बाधमानं मनो जातम् BKSS_10.268c बाधितं नो बुभुक्षया BKSS_18.485b बाध्यमानेव सा मया BKSS_11.19b बालकं गतजीवकम् BKSS_20.70d बालकानाम् अयं राजा BKSS_18.153a बालकालश् चलो गतः BKSS_18.100b बालकाश् च सुता- एते BKSS_4.78c बालकैः परिवारितम् BKSS_18.152d बालता लोलतां गता BKSS_18.102b बालनिद्राकषायिते BKSS_15.70b बालभावाद् अनध्याये BKSS_6.17c बालभावाद् उदाहृतम् BKSS_21.20b बालभास्करबिम्बाभा- BKSS_5.92a बाललीलानभिज्ञाताम् BKSS_18.11d बालः संस्क्रियताम् इति BKSS_7.3d बालाद् अपि सुभाषितम् BKSS_15.123d बालानां नातिलालना BKSS_20.89b बालान् मम सुताद् इति BKSS_12.30d बालाभ्याम् एव चावाभ्यां BKSS_23.110a बाला- मे निविशन्त्व् इति BKSS_21.135d बालायाः शशिलेखायाः BKSS_17.102c बालालङ्कारवञ्चिता BKSS_14.37d बालाशालीनतां गता BKSS_17.148d बाला स्वं भवनं ययौ BKSS_7.22d बालिका कुन्दमालिका BKSS_22.18b बालिकाम् अन्तिकासीनां BKSS_10.131c बालिकाम् अहम् आदाय BKSS_12.12a बालिका शैशवाद् इति BKSS_12.19d बालेन वास्मदादयः BKSS_7.55b बालेयं प्रतिपद्यताम् BKSS_14.76d बालैर् आलिङ्गितैः पुत्रैर् BKSS_20.287a बालैर् एव समाहितौ BKSS_21.133d बालैव मृतभर्तृका BKSS_22.109b बालो जातः सुजातो ऽयं BKSS_5.108a बालो ऽपि नावमन्तव्यो BKSS_20.146a बालो ऽयम् उक्तेत्य् एनं BKSS_1.31c बाष्पवद्दृष्टिकण्ठेन BKSS_18.322c बाहुजङ्घं प्रसार्य च BKSS_20.102b बाहुभ्यां गाढम् आश्लिषत् BKSS_18.678d बाहुवस्त्रार्धमूर्धजैः BKSS_18.273b बाहू च स्खलदङ्गदौ BKSS_5.237d बाह्यं निरगमत् पुरात् BKSS_22.167d बाह्या- दारुमनुष्यकाः BKSS_10.14d बाह्याभ्यन्तरवैरिणा BKSS_1.59b बाह्यां ताम् एव वीथिकाम् BKSS_10.154b बिन्दुर् अंशो न जायते BKSS_18.45d बिभेद लवशः पिच्छं BKSS_22.281a बिभेमीति न युज्यते BKSS_3.74d बिभ्यद् व्याडाद् गजात् तस्माद् BKSS_1.12c बिभ्यन्तीम् इदम् अब्रवम् BKSS_18.268d बिलं कृत्वा शतद्वारम् BKSS_20.361c बीभत्साम् अस्थिशृङ्खलाम् BKSS_22.184b बुद्धगन्धानुशासनः BKSS_19.67b बुद्धधर्मे प्रशस्ता हि BKSS_21.67c बुद्धयस् त्वादृशाम् इति BKSS_15.120d बुद्धवर्मसखित्वं च BKSS_22.20c बुद्धवर्माणम् अब्रुवन् BKSS_22.52b बुद्धवर्माणम् उक्तवान् BKSS_22.47d बुद्धवर्माणम् ऊर्जितम् BKSS_22.30b बुद्धवर्मातिसंधितः BKSS_22.178d बुद्धवर्मापि निर्याय BKSS_22.148a बुद्धवर्मापि पप्रच्छ BKSS_22.22a बुद्धवर्मा ससंभ्रमः BKSS_22.59d बुद्धवर्मेति भाषितः BKSS_22.9b बुद्धं तद् भवतः सर्वं BKSS_22.68c बुद्धिर् अस्य विनीयत BKSS_5.109d बुद्धिर् आयास्यते वृथा BKSS_24.3b बुद्धिर् आसीद् अहो मम BKSS_4.64b बुद्धिर् वाक् च प्रमादिनी BKSS_10.115b बुद्धिवर्मा रहः स्थितः BKSS_22.29b बुद्धिवृद्धेन हि ग्राह्यं BKSS_15.123c बुद्धिं सर्वविदाम् इव BKSS_10.107b बुद्धेः स्वस्याश् च शुद्धायाः BKSS_1.67c बुद्धैव भवताम् इति BKSS_20.171d बुबुधे दोहदव्यथाम् BKSS_5.86d बुभुक्षाक्षपितत्रपा BKSS_4.89b बृहस्पतिसमश् चास्य BKSS_1.7a बोधितो जृम्भणैर् मन्द्रैर् BKSS_5.68c बोहित्थम् अमुचद् वणिक् BKSS_18.251d बोहित्थव्यसनभ्रष्टां BKSS_18.265c बोहित्थं स्थिरम् अस्थिरे BKSS_18.320b BKSS_24.19a संघं चीवरवाससम् BKSS_24.20a मुक्तकक्षश् च गोमुखः BKSS_24.21a साधुभ्यश् च नमो ऽस्तु वः BKSS_24.22a यः सर्वज्ञं नमस्यसि BKSS_24.23a पादौ गाढं निपीडयन् BKSS_24.24a अस्माकं लघुशासने BKSS_24.25a वीणागोष्ठी प्रवर्त्यताम् BKSS_24.26a प्रवीणे गङ्गरक्षिते BKSS_24.27a भवन्तो गङ्गरक्षितम् BKSS_24.28a आर्यज्येष्ठस्य वास्य वा BKSS_24.29a सत्यम् एवास्मि रूपवान् BKSS_24.30a रूपेणाप्य् उपचर्यते BKSS_24.31a ऋषिदत्तां च मां च सः BKSS_24.32a श्रेष्ठिनि प्रियदर्शने BKSS_24.33a क्षणम् इत्य् उदितेक्षया BKSS_24.34a नैवायं प्रियदर्शनः BKSS_24.35a वाणीभिर् व्यक्तम् एतया BKSS_24.36a सादरं माम् अवन्दत BKSS_24.37a गोमुखेनाहम् ईक्षतः BKSS_24.38a सविकासचलेक्षणा BKSS_24.39a एतं सपदि गोमुखः BKSS_24.40a तथा वीणाम् अवादयत् BKSS_24.41a नन्दाद् अपि पुनर्वसुम् BKSS_24.42a जितनारदपर्वतम् BKSS_24.43a गोमुखं गङ्गरक्षितात् BKSS_24.44a अवादयत लीलया BKSS_24.45a याति स्म प्रियदर्शनम् BKSS_24.46a प्रगीते चातिमानुषम् BKSS_24.47a सुतो वा तुम्बरोर् इति BKSS_24.48a शनैर् मां गोमुखो ऽब्रवीत् BKSS_24.49a अद्यापि हि शिशुर् भवान् BKSS_24.50a किराटानां च संनिधौ BKSS_24.51a अनेन कृतमन्युना BKSS_24.52a श्रूयताम् यदि न श्रुतम् BKSS_24.53a देवीप्राप्तिः फलं यदि BKSS_24.54a वीणया जितवान् इति BKSS_24.55a यदि नाशु निगृह्यते BKSS_24.56a सर्वम् अत्रोपपद्यते BKSS_24.57a निगृहीतस्य वादिनः BKSS_24.58a इति निश्चित्य सादरम् BKSS_24.59a पुलकालिङ्गितत्वचः BKSS_24.60a परामृष्टासु ते ततः BKSS_24.61a मया वीणा च संहृता BKSS_24.62a विकसद्विशदप्रभम् BKSS_24.63a जितो ऽपि प्रियदर्शनः BKSS_24.64a जगद्विजयिना जितः BKSS_24.65a न च तान् वेद कश्चन BKSS_24.66a मयात्मैव निवेदितः BKSS_24.67a अवोचद् गङ्गरक्षितः BKSS_24.68a भवन्ताव् आगमार्थिनौ BKSS_24.69a क्षिप्रम् एव त्वयानयोः BKSS_24.70a राज्यम् अन्तःपुरं पुरम् BKSS_24.71a दास्याम् अभ्यनुगच्छति BKSS_24.72a श्रेष्ठित्वात् प्रियदर्शनः BKSS_24.73a मयैताभ्यां प्रतिश्रुतम् BKSS_24.74a नन्दोपनन्दादिसुहृत्समग्रः BKSS_25.1a आराधनविशारदैः BKSS_25.2a दृश्यते स्म न गोमुखः BKSS_25.3a नातिस्वाभाविकाकृतिः BKSS_25.4a पौरसंघातसंकटे BKSS_25.5a मयाद्य गमितं दिनम् BKSS_25.6a सुहृद्वार्त्तोपलब्धये BKSS_25.7a क्षिप्तसप्ताष्टवासरः BKSS_25.8a क्रोधक्षोभितमानसः BKSS_25.9a प्रेक्षाकारी च गोमुखः BKSS_25.10a समस्तायाः पुरः पुरः BKSS_25.11a न मदः पारमार्थिकः BKSS_25.12a पारुष्यानृततादयः BKSS_25.13a संभावितगुणस्य ते BKSS_25.14a कथम् इत्य् उदिते मया BKSS_25.15a यत्र नेत्रपथं गता BKSS_25.16a चित्तस्याथ ममाभवत् BKSS_25.17a स्थानात् साधुसभासु च BKSS_25.18a मम प्रव्रजिता यतः BKSS_25.19a संकल्पस्य निबन्धनम् BKSS_25.20a देशान्तरकथादिभिः BKSS_25.21a पृष्टो ऽहम् ऋषिदत्तया BKSS_25.22a कौशाम्बी यत्र पत्तनम् BKSS_25.23a अपरैस् तव दुर्भगैः BKSS_25.24a आकारजितमन्मथम् BKSS_25.25a एतस्यै कथयामि किम् BKSS_25.26a जानासीति किम् उच्यते BKSS_25.27a सूक्ष्मो ऽपि मम गोमुखात् BKSS_25.28a बाष्पस्तिमितपक्ष्मणा BKSS_25.29a कलाकौशलचारिणा BKSS_25.30a त्वत्कलाजालपेशलः BKSS_25.31a सर्वथा पुण्यवान् असौ BKSS_25.32a मुखम् आवृत्य नीचकैः BKSS_25.33a आर्ये किं कारणं त्वया BKSS_25.34a विद्वान् राजगृहे वणिक् BKSS_25.35a प्रिये पत्युः पतिव्रते BKSS_25.36a मातृनामसनामकौ BKSS_25.37a तस्याः सुमनसः सुता BKSS_25.38a या च मातुः सनामिका BKSS_25.39a उत्पन्नः किल गोमुखः BKSS_25.40a तनया गुणशालिनः BKSS_25.41a गोमुखाय प्रतिश्रुता BKSS_25.42a तं गुणैर् जनवल्लभम् BKSS_25.43a धारकेन विना कृतम् BKSS_25.44a स्वसुः सुमनसो गृहे BKSS_25.45a ज्वरैः पञ्चभिर् अप्य् अहम् BKSS_25.46a शास्त्रसागरपारगा BKSS_25.47a मन्त्रागदविशारदा BKSS_25.48a सुमना गृहम् आनयत् BKSS_25.49a अर्पयत् सुमनाः पुनः BKSS_25.50a दुर्मनाः सुमनास् ततः BKSS_25.51a अर्हत्प्रवचनं यथा BKSS_25.52a दृष्ट्वा संसारफल्गुताम् BKSS_25.53a संहत्य श्रमणागणः BKSS_25.54a देवतालम्बनं निशि BKSS_25.55a अधीयाना वदाम्य् अहम् BKSS_25.56a प्रयुञ्जे यदि केवलम् BKSS_25.57a श्लाघनीयं तृणाद्य् अपि BKSS_25.58a प्रत्याशा गोमुखाश्रया BKSS_25.59a प्रस्थितः सबलः किल BKSS_25.60a श्रुत्वा गोमुखवैशसम् BKSS_25.61a जीवितस्य महत् फलम् BKSS_25.62a जीवितालम्बनं मम BKSS_25.63a आकर्ण्य रुदितं मया BKSS_25.64a सर्वं तद् उपपद्यते BKSS_25.65a मदीयैर् अपि यार्थिता BKSS_25.66a तत्स्वीकरणकारणम् BKSS_25.67a वन्दनेन चिकित्सया BKSS_25.68a दत्तं वः कृतकोत्तरम् BKSS_25.69a स्वशिल्पे लब्धकौशलाः BKSS_25.70a गन्धवासस्रगादिभिः BKSS_25.71a भोजयित्वा यद् अर्ज्यते BKSS_25.72a प्रियसर्वज्ञशासनाः BKSS_25.73a आहारः स तथा यथा BKSS_25.74a पुरः सकृतकज्वरः BKSS_25.75a ज्वरितानुकृतिः कृता BKSS_25.76a सा माम् उज्ज्वलसंभ्रमा BKSS_25.77a गृहीतो वातहेतुना BKSS_25.78a श्रमणागणसंकुले BKSS_25.79a उक्तवान् अस्मि तां शनैः BKSS_25.80a ताश् च प्रव्रजिता- गताः BKSS_25.81a पितृभ्रातृसुतैर् अपि BKSS_25.82a संभाव्याविनयाक्र्टिः BKSS_25.83a अशक्ता स्वस्थम् अप्य् अहम् BKSS_25.84a मादृश्यास् त्वादृशा सह BKSS_25.85a त्वदङ्गम् उपयुज्यते BKSS_25.86a प्रखलीकृतसाधुना BKSS_25.87a सत्यम् आहुश् चिकित्सकाः BKSS_25.88a यत्र संक्रामति ज्वरः BKSS_25.89a बाष्पकम्पविजृम्भिका BKSS_25.90a यद् इङ्गितम् उदाहृतम् BKSS_25.91a धिक् त्वां निष्करुणाशयाम् BKSS_25.92a नादृश्यत यथा पृथक् BKSS_25.93a तथाश्लेषचिकित्सया BKSS_25.94a बुद्ध्वा वृत्तान्तम् ईदृशम् BKSS_25.95a ऋषिदत्तां मया सह BKSS_25.96a सुमनाः प्रियदर्शनः BKSS_25.97a संवृत्ता परिचारिका BKSS_25.98a नैव संशयम् अत्यजम् BKSS_25.99a गृहोपकरणानि च BKSS_25.100a चित्रांशुकविभूषणा BKSS_25.101a शोभन्ते भूषितास् तथा BKSS_25.102a कान्तिर् यासीद् अकृत्रिमा BKSS_25.103a कान्तरूपविरूपयोः BKSS_25.104a कान्तरूपस्य चारुता BKSS_25.105a यत् प्रच्छादनम् अर्हति BKSS_25.106a ऋषिदत्तोपगम्य माम् BKSS_25.107a सख्याः किं कार्यम् आशिषा BKSS_25.108a सिद्धैर् दुःखक्षयः किल BKSS_25.109a किंकरो भवतु गोमुखस् तव BKSS_26.1a कलापगमितत्रपाम् BKSS_26.2a तयानुष्ठितस्सत्क्रियः BKSS_26.3a मया दृष्टः पयोधरः BKSS_26.4a यतस् तुङ्गपयोधरा BKSS_26.5a प्रतिपन्नः पुमान् इति BKSS_26.6a ममातिमिरचक्षुषः BKSS_26.7a अनिमेषविलोचनम् BKSS_26.8a प्रीतिबाष्पावृतेक्षणा BKSS_26.9a प्रकाश्य झगिति त्विषा BKSS_26.10a क्रोधविस्फारितेक्षणः BKSS_26.11a सकामक्रोधगोमुखः BKSS_26.12a कामावस्थापरंपरा BKSS_26.13a यथा बालः पृथग्जनः BKSS_26.14a प्रिया मे प्रियदर्शना BKSS_26.15a का नाम प्रियदर्शना BKSS_26.16a पुरुषः प्रियदर्शनः BKSS_26.17a वाराणस्याम् अयं पुमान् BKSS_26.18a परिच्छिन्ना पुरा तया BKSS_26.19a प्रवृत्तो हि यथा तथा BKSS_26.20a विरुद्धम् अपि न त्यजेत् BKSS_26.21a न वाच्यं सद् अपीदृशम् BKSS_26.22a अर्थस्यास्य प्रकाशिका BKSS_26.23a वेदवेदाङ्गविद्द्विजः BKSS_26.24a तेन यातेन जाह्नवीम् BKSS_26.25a शिष्यान् अन्वशिषत् ततः BKSS_26.26a बटुः पिङ्गलनामकः BKSS_26.27a आश्चर्यं कथयामि ते BKSS_26.28a किम् अपि क्रेतुम् आगता BKSS_26.29a स तां पृष्ट्वा परंपराम् BKSS_26.30a सत्यवादिव्रतो भवान् BKSS_26.31a एतद् युक्तं परीक्षितुम् BKSS_26.32a तरन्ती प्रेक्षिता शिला BKSS_26.33a निन्दितां सत्यवादिताम् BKSS_26.34a यद् उक्तम् असुखावहम् BKSS_26.35a मृषावादशताधिकम् BKSS_26.36a राजन् मिथ्या बटोर् वचः BKSS_26.37a निसर्गाधीरचेतसः BKSS_26.38a राजानं सत्यकौशिकः BKSS_26.39a अनुयुक्तो ऽपि भूभृता BKSS_26.40a शीलचारित्रजन्मनाम् BKSS_26.41a दुःश्रद्धानस्य भाषिता BKSS_26.42a स्त्रीरत्नं प्रियदर्शनाम् BKSS_26.43a विजानन्न् अपि गोमुखः BKSS_26.44a कायच्छायां विलोक्य च BKSS_26.45a ईप्सितालाभहेतुकः BKSS_26.46a संस्कार्याहारम् आदरात् BKSS_26.47a लोभनो ऽप्य् अमृताशिनाम् BKSS_26.48a भोज्यमानः क्रमेण तौ BKSS_26.49a गोमुखः प्रियदर्शनम् BKSS_26.50a मध्यम् अध्यासितस् ततः BKSS_26.51a तैः सद्यस् तनुताम् अनीयत स मे संकल्पजन्मा ज्वरः BKSS_27.1a सुहृदाम् एव संनिधौ BKSS_27.2a गोमुखः प्रियदर्शनम् BKSS_27.3a क्रोधविस्तीर्णचक्षुषा BKSS_27.4a मधुशुक्तिं हरेत् करात् BKSS_27.5a त्याजितश् चम्पकाभताम् BKSS_27.6a आयतां च विभावरीम् BKSS_27.7a द्वेष्याशेषविनोदनः BKSS_27.8a धवलोष्णीषकञ्चुकौ BKSS_27.9a ब्रह्मदत्तः प्रजेश्वरः BKSS_27.10a ईषद् आकुलमानसः BKSS_27.11a गच्छतः किं भवेद् इति BKSS_27.12a न स कञ्चुकिदूतकः BKSS_27.13a विषये सुखम् आसते BKSS_27.14a काङ्क्षिताम् अक्षि दक्षिणम् BKSS_27.15a गृहात् प्रवहणं बहिः BKSS_27.16a राजमार्गं व्यतीत्य च BKSS_27.17a तद् अध्यास्य क्षणं ततः BKSS_27.18a कृतं वा तत्प्रशंसया BKSS_27.19a प्रकृष्टतररम्यताः BKSS_27.20a ग्रन्थसागरपारगैः BKSS_27.21a चन्द्रमःसवितृप्रभाम् BKSS_27.22a जातरूपाङ्गम् आनसम् BKSS_27.23a स्नेहस्निग्धायतेक्षणः BKSS_27.24a कार्यमात्रस्य वाचकः BKSS_27.25a अविक्षिप्तं कुरु क्षणम् BKSS_27.26a काशिभूपतिसंततिः BKSS_27.27a ब्रह्मदत्तस्य भूपतेः BKSS_27.28a श्रेष्ठी प्राणप्रियः सुहृत् BKSS_27.29a नीतः पुण्यैस् त्रिपिष्टपम् BKSS_27.30a स्वात्मजाद् अपि हर्षदे BKSS_27.31a शिशुर् गच्छन् कुमारताम् BKSS_27.32a द्वाःस्थैर् विज्ञापितो नृपः BKSS_27.33a स नृपेण प्रवेशितः BKSS_27.34a देवेन स्वशरीरवत् BKSS_27.35a सुखाद् युष्मत्प्रसादजात् BKSS_27.36a दुर्मनाः सुमनाः सुताम् BKSS_27.37a सुरलोकाद् अहं च्युतः BKSS_27.38a जातो जातिस्मरः पुनः BKSS_27.39a कान्ताकारा च दारिका BKSS_27.40a अङ्गवैकल्यनिन्दितम् BKSS_27.41a विस्मितेन स भूभृता BKSS_27.42a यद् यद् देवाय रोचते BKSS_27.43a यद् यत् पृष्टं चिरन्तनम् BKSS_27.44a जातसंप्रत्ययो नृपः BKSS_27.45a स्खलदक्षरम् उक्तवान् BKSS_27.46a सा सार्धम् ऋषिदत्तया BKSS_27.47a कुलरूपादिभूषणः BKSS_27.48a कपोलेक्षणयानया BKSS_27.49a प्रसन्नाक्षिकपोलया BKSS_27.50a नृपाय च यतस् ततः BKSS_27.51a मया अनादरमन्थरम् BKSS_27.52a सह भ्रात्रा कनीयसा BKSS_27.53a दुर्लङ्घ्यः पुरवासिभिः BKSS_27.54a सतालतुमुलध्वनि BKSS_27.55a दुःसंभारो नृपैः परैः BKSS_27.56a स सदारसुहृद्गणः BKSS_27.57a वित्तं च भूमण्डलमूल्यतुल्यम् BKSS_27.58a इयं मय्य् एव संप्रति BKSS_27.59a प्रवृद्धप्रीतिविस्मयैः BKSS_27.60a स गोमुखम् अपश्यतः BKSS_27.61a विलक्षं गोमुखं बलात् BKSS_27.62a आनतान् पुरवासिनः BKSS_27.63a विलक्षकम् अकारणे BKSS_27.64a असाव् आनायितो मया BKSS_27.65a प्राज्ञंमन्यो न विद्यते BKSS_27.66a पुराकृतकृतं फलम् BKSS_27.67a युष्माभिः किल साधितम् BKSS_27.68a दोषाभासे मनाग् अपि BKSS_27.69a कृतम् इत्य् उदिते मया BKSS_27.70a युष्माभिः स्वगृहं गतः BKSS_27.71a पृष्टो ऽहम् ऋषिदत्तया BKSS_27.72a पृच्छति स्म पुनः पुनः BKSS_27.73a कपोलापृच्छद् आदरात् BKSS_27.74a त्वद्वृत्तान्तप्रकाशनात् BKSS_27.75a गोमुख श्रूयताम् इति BKSS_27.76a प्रिया विद्याधरी सखी BKSS_27.77a प्रसङ्गे क्वचिद् अब्रवीत् BKSS_27.78a नीते वैवस्वतक्षयम् BKSS_27.79a द्रविणस्यातिभूरिणः BKSS_27.80a व्यसने मां स्मरेर् इति BKSS_27.81a प्रकर्षप्रमदस्मिता BKSS_27.82a भविष्यति भविष्यतः BKSS_27.83a बद्ध्वा तस्याः स्फुरत्करम् BKSS_27.84a स्त्रियम् एनां सतीं जनाः BKSS_27.85a सर्वज्ञाश् चक्रवर्तिनः BKSS_27.86a द्रष्टा स भवति ध्रुवम् BKSS_27.87a सा नाम्ना प्रियदर्शना BKSS_27.88a पुरुषः प्रियदर्शनः BKSS_27.89a यद् उक्तं चक्रवर्तिना BKSS_27.90a एनाम् अवनिगोचरः BKSS_27.91a तदैव ज्ञातवत्य्- अहम् BKSS_27.92a तव चानायितं मया BKSS_27.93a अयम् अव्यभिचारितः BKSS_27.94a कार्यः स भवतानयोः BKSS_27.95a स्पृहयामि स्म मृत्यवे BKSS_27.96a मिथ्या ब्रूतेति खेदितः BKSS_27.97a मा स्म तिष्ठ पुरो मम BKSS_27.98a घटने मम कौशलम् BKSS_27.99a मरणोपायलिप्सया BKSS_27.100a निन्द्यान् मरणनिश्चयात् BKSS_27.101a गिरा खेचरयानया BKSS_27.102a खञ्जः कुब्जः पृथूदरः BKSS_27.103a प्रेतखादितमातृक BKSS_27.104a ग्रीवां भित्त्वाथवा शिरः BKSS_27.105a मा वाक्षीर् मा च मां पुषः BKSS_27.106a महत् कार्यं महात्मनाम् BKSS_27.107a पर्याप्तं जीवनं यतः BKSS_27.108a के ऽन्ये युष्मज् जगत्त्रये BKSS_27.109a कोट्यापि यदि लभ्यते BKSS_27.110a गृहम् आनाय्य तं ततः BKSS_27.111a यावत् स्मरसि किंचन BKSS_27.112a यद् यत् कार्यं रहः कृतम् BKSS_27.113a राज्ञः श्रुतवती गुरु BKSS_27.114a कुब्जाय कथितं मया BKSS_27.115a यद् अत्र भवता कृतम् BKSS_27.116a इन्द्रजालाधिकाद्भुतम् BKSS_27.117a सुप्रापं धरणीचरैर् यद् अपरैः क्रोधादिवश्यैर् अपि BKSS_28.1a दारमित्रैर् उपासितम् BKSS_28.2a सर्ववृत्तान्तकोविदः BKSS_28.3a सौधे सप्रियदर्शनः BKSS_28.4a नूपुराणाम् अयं ध्वनिः BKSS_28.5a उपपत्त्या विरुध्यते BKSS_28.6a वारस्त्रीचरणोचितः BKSS_28.7a ताराभरणशिञ्जिताः BKSS_28.8a लोकलोचनकौमुदी BKSS_28.9a भवतो भर्तृदारिका BKSS_28.10a पूजिता- देवताद्विजाः BKSS_28.11a सा समुद्रं समुद्गकम् BKSS_28.12a असौ मह्यम् अदर्शयत् BKSS_28.13a अर्हति प्रियदर्शना BKSS_28.14a विस्मिताः सस्मिताश् च माम् BKSS_28.15a तयोक्तं पीडितो ऽभवम् BKSS_28.16a पुरुषः प्रमदाजनः BKSS_28.17a केयम् ईदृक् स्वतन्त्रता BKSS_28.18a कामिनि कामिनि प्रिये BKSS_28.19a मयीत्य् एतद् वितर्कयन् BKSS_28.20a ईदृशीभिर् भवादृशाम् BKSS_28.21a न हीयं प्रस्तुता मया BKSS_28.22a गते कुमुदिकादिकाः BKSS_28.23a वन्दित्वा राजदारिका BKSS_28.24a आचारातिक्रमो यतः BKSS_28.25a दोषम् आचरितं तया BKSS_28.26a माम् अपृच्छन् नृपात्मजा BKSS_28.27a इत्यादौ कथिते मया BKSS_28.28a एवं वदति काङ्गना BKSS_28.29a वचः संभावयत्य् असौ BKSS_28.30a सो ऽस्माकम् अपि धर्मतः BKSS_28.31a अर्यपुत्रेति भाष्यताम् BKSS_28.32a उच्यतां प्रियदर्शना BKSS_28.33a को ऽन्यः परिभवः परः BKSS_28.34a मम भार्या च सा कथम् BKSS_28.35a किम् अस्थाने विशङ्कया BKSS_28.36a अस्यास् तत्रैव कारितम् BKSS_28.37a अनुज्ञाता सती मया BKSS_28.38a दान्तैर् उज्ज्वलमण्डनैः BKSS_28.39a अनन्तैर् वेत्रपाणिभिः BKSS_28.40a गच्छत्प्रवहणं ततः BKSS_28.41a भग्नाक्षस्यन्दनो भवेत् BKSS_28.42a राजमार्गं निरूपयन् BKSS_28.43a दीपिकाचन्द्रिकासखीम् BKSS_28.44a मदप्रमदबाधिताम् BKSS_28.45a ताम् आलिङ्गम् असौ च माम् BKSS_28.46a पुलिनान् नलिनीम् इव BKSS_28.47a छत्रच्छादितदीपिकाम् BKSS_28.48a क्रमेण श्रूयताम् इति BKSS_28.49a गता कन्यावरोधनम् BKSS_28.50a प्राह मां राजदारिका BKSS_28.51a तस्मिन्न् उद्यानपालिका BKSS_28.52a यो ऽयं संध्यावदारुणः BKSS_28.53a वक्रेणापि तथा व्रजः BKSS_28.55a [Missing tet] काननम् BKSS_28.54a सेनासंबाधपादपम् BKSS_28.56a कदम्बकुटजान् अपि BKSS_28.57a दोहदस्य वरीयसी BKSS_28.58a हिमवत्कंधराजते BKSS_28.59a वसन्ते शारदीव सा BKSS_28.60a चन्दनापाद्रमारुतैः BKSS_28.61a समीपं वन्दना कृता BKSS_28.62a पादम् आलम्ब्य निष्ठुरम् BKSS_28.63a आलम्ब्योत्थाय मां चिरम् BKSS_28.64a भर्ता ते सुखभागिनि BKSS_28.65a छात्त्रत्वाद् दुर्जनः किल BKSS_28.66a येनाहरति साधितम् BKSS_28.67a नेदं संभाव्यते तयोः BKSS_28.68a पान्थस्याज्ञातजन्मनः BKSS_28.69a किं तु तौ दिव्यचक्षुषौ BKSS_28.70a ताभ्यां कस्येति मानुषाः BKSS_28.71a निष्कम्पाक्षी कथाम् इमाम् BKSS_28.72a आह मां राजदारिका BKSS_28.73a अनिच्छन्त्या यावद् उच्यते BKSS_28.74a उक्त्वा कुमुदिकादिकाः BKSS_28.75a लिखितं ... म्भकम् BKSS_28.76a बालिका कुलपालिका BKSS_28.77a भर्तैव तव निर्दयः BKSS_28.78a त्वं येनोत्पलकोमला BKSS_28.79a किम् अस्थाने कृतम् त्वया BKSS_28.80a शक्ता- राजन्यकन्यकाः BKSS_28.81a सा माम् उद्वर्तनादिभिः BKSS_28.82a मम संवत्सरायतम् BKSS_28.83a स्वनितम्बाद् विमुच्य सा BKSS_28.84a ग्रन्थिर् अस्यां तया कृतः BKSS_28.85a माम् इत्यादि विधाय सा BKSS_28.86a प्रपञ्चे ऽस्मिन् निवेदिते BKSS_28.87a उपलब्धं च यत् तया BKSS_28.88a निःसरैर् बिसतन्तुभिः BKSS_28.89a इदं विच्छेदम् एष्यति BKSS_28.90a मन्नितम्बविशालताम् BKSS_28.91a उपपन्ने तया कृते BKSS_28.92a भगीरथयशाः स्फुटम् BKSS_28.93a असितानां सिताधिकम् BKSS_28.94a यद् इयं मेखला ततः BKSS_28.95a दर्शनीयतमा यतः BKSS_28.96a रत्नलक्षणकारिणाम् BKSS_28.97a क्षपायाः प्रहरद्वयम् BKSS_28.98a किं ममोपायचिन्तया BKSS_28.99a उपायः कः कृतो मया BKSS_28.100a सायं कुमुदिकावदत् BKSS_28.101a माधवीचम्पकादयः BKSS_28.102a माधवीसहकारयोः BKSS_28.103a गृहीत्वा प्रियदर्शनाम् BKSS_28.104a गच्छत्व् एवं भवत्व् इति BKSS_28.105a भाषते स्म ससंभ्रमा BKSS_28.106a प्रस्थाप्य प्रियदर्शनाम् BKSS_28.107a क्षणं मानसचक्षुषी BKSS_28.108a सुरासुरनरोरगाः BKSS_28.109a हृष्टः संदृष्टवान् अहम् BKSS_28.109a हृष्टः संदृष्टवान् अहम् BKSS_28.110a संमानितवती समम् BKSS_28.111a सा प्रियां प्रियदर्शनाम् BKSS_28.112a कृच्छ्रान् मन्दिरनिष्कुटे BKSS_28.113a नभस्वत्पटुरंहसा BKSS_28.114a संततं प्रियदर्शनाम् BKSS_28.115a माय्य् आत्मानं निधाय सा BKSS_28.116a किं खानयामि चतुरैस् त्वरितं सुरुङ्गाम् BKSS_24.19c विष्टरे समुपाविशम् BKSS_24.20c जिनस्तोत्रम् उदाहरत् BKSS_24.21c सर्वज्ञेभ्यो नमो ऽस्त्व् इति BKSS_24.22c प्रीत्यास्तुवत गोमुखम् BKSS_24.23c भवन्तौ भवताम् इति BKSS_24.24c प्रतिपत्तिर् भवत्व् इति BKSS_24.25c सकलः सुहृदाम् इति BKSS_24.26c नलिनी नीरवा सभा BKSS_24.27c संप्राप्तो गङ्गरक्षितः BKSS_24.28c कतरो रूपवान् इति BKSS_24.29c रूपं मे सदृशं यतः BKSS_24.30c सो ऽपि रूपवताम् इति BKSS_24.31c उपनन्देन पूर्ववत् BKSS_24.32c इदम् अप्रियदर्शनम् BKSS_24.33c नागराः प्रियदर्शनम् BKSS_24.34c भूषिता प्रियदर्शना BKSS_24.35c आख्यातं स्त्रैणम् आत्मनः BKSS_24.36c मयापि प्रतिवन्दिता BKSS_24.37c लज्जितैः कैश्चिद् अम्बरम् BKSS_24.38c आशिरश्चरणं चिरम् BKSS_24.39c गोष्ठी प्रस्तूयताम् इति BKSS_24.40c निर्ग्रन्थैर् अपि मूर्छितम् BKSS_24.41c क्रमात् तं गङ्गरक्षितम् BKSS_24.42c पूर्वं पूर्वं परः परः BKSS_24.43c ईश्वराद् दुर्गतं गता BKSS_24.44c ईक्षितो गङ्गरक्षितः BKSS_24.45c कामिनं प्रियदर्शनम् BKSS_24.46c अभिप्रायः पलायितुम् BKSS_24.47c अद्भुतश्रुतिविस्मितः BKSS_24.48c वादनं भवताम् इति BKSS_24.49c प्रवर्तयति वस्तुनि BKSS_24.50c मादृशः कीदृशं फलम् BKSS_24.51c अभवद् भवताम् इति BKSS_24.52c तत्र कार्यम् अभूद् इति BKSS_24.53c फलम् उत्तमम् इष्यताम् BKSS_24.54c श्रेष्ठिनापहृतं यशः BKSS_24.55c दुःखभारातुरान् इति BKSS_24.56c मानभङ्गो हि मानिनाम् BKSS_24.57c दुःखं केनोपमीयते BKSS_24.58c आरभे दुर्व्यवस्थिताः BKSS_24.59c वदनानि सदःसदः BKSS_24.60c पुस्तन्यस्ता- इवाभवन् BKSS_24.61c जीवलोको ऽवलोकितः BKSS_24.62c गोमुखा-ननपङ्कजम् BKSS_24.63c प्रीतिमान् माम् अभाषत BKSS_24.64c आपयोधि वसुंधराम् BKSS_24.65c शम्बूकस्यामलं यशः BKSS_24.66c परिगृह्णीत माम् इति BKSS_24.67c सफलीक्रियताम् इति BKSS_24.68c यत् तद् एवं भवत्व् इति BKSS_24.69c गोमुखेनोदितं ततः BKSS_24.70c गङ्गरक्षितरक्षितम् BKSS_24.71c हस्तस्थाः सर्वसंपदः BKSS_24.72c किंकरा सकला पुरी BKSS_24.73c किंकरा- भवताम् इति BKSS_24.74c पुनर्वसोर् वेश्म गतस् ततो ऽहम् BKSS_25.1c स.गतः सुखम् आसिषि BKSS_25.2c अस्माभिर् अपि तद् दिनम् BKSS_25.3c मां विनीतवद् उक्तवान् BKSS_25.4c लोकेनान्तरितः स च BKSS_25.5c जिघत्सापि न बाधते BKSS_25.6c कृध्वं दुःखासिकाम् इति BKSS_25.7c बहुजल्पन्न् उपागमत् BKSS_25.8c परुषालापम् अब्रवम् BKSS_25.9c कृता गरुडवेगता BKSS_25.10c कथं पश्यसि माम् इति BKSS_25.11c मयायं कृत्रिमः कृतः BKSS_25.12c अतो ऽयं कृत्रिमो मदः BKSS_25.13c किं न्व् अदोषो ऽपि विद्यते BKSS_25.14c लज्जामन्थरिताक्षरम् BKSS_25.15c चेतोविषयताम् इति BKSS_25.16c चेतसा मे प्रसारितम् BKSS_25.17c प्रवृत्तं गणिकास्व् अपि BKSS_25.18c दुर्दान्ततुरगो ऽयतः BKSS_25.19c अगच्छं द्रष्टुम् अन्व् अहम् BKSS_25.20c विश्वासम् उदपादयम् BKSS_25.21c क्रामता पृथिवीम् इति BKSS_25.22c ममेति कथिते मया BKSS_25.23c संबन्धैव पुनः कथा BKSS_25.24c सविद्यासु कलास्व् इति BKSS_25.25c एवं तावद् भवत्व् इति BKSS_25.26c स हि मे परमः सुहृत् BKSS_25.27c दृष्टो भवति गोमुखः BKSS_25.28c चिरं मन्थरम् अब्रवीत् BKSS_25.29c नान्येन सदृशः क्षितौ BKSS_25.30c गोमुखः सदृशस् ततः BKSS_25.31c तुल्यमानः सुमेरुणा BKSS_25.32c सोत्कमस्तनमण्डला BKSS_25.33c गोमुखश्रवणाद् इति BKSS_25.34c पद्मस्येव महानिधेः BKSS_25.35c तस्य भार्ये बभूवतुः BKSS_25.36c तथा दुहितराव् अपि BKSS_25.37c श्रेष्ठिना कालियेन सा BKSS_25.38c परिणीतर्षभेण सा BKSS_25.39c कश्चिज् जगति यादृशः BKSS_25.40c सरितः क्षारवारयः BKSS_25.41c कन्यापित्रोर् मनोरथाः BKSS_25.42c कालः पद्मम् अनाशयत् BKSS_25.43c मन्दिरावस्थां गतम् BKSS_25.44c दुहितेव च लालिता BKSS_25.45c प्रत्याख्याता चिकित्सकैः BKSS_25.46c श्रमणा करुणावती BKSS_25.47c तस्माद् व्याधेर् अमोचयत् BKSS_25.48c सैव ज्वरपरंपरा BKSS_25.49c मन्त्रागदभयाद् इव BKSS_25.50c बालिका जीव्यताम् इति BKSS_25.51c सिष्यताम् अगमन् मम BKSS_25.52c निष्ठां श्रुतधरागमत् BKSS_25.53c विहारे माम् अनिच्छतीम् BKSS_25.54c गोमुखः संनिधीयते BKSS_25.55c जायते स तदा तदा BKSS_25.56c बलात् तत्रोपगच्छति BKSS_25.57c महान्तं कालम् अक्षिपम् BKSS_25.58c वार्त्ता दत्तनिराशता BKSS_25.59c पुलिन्दैर् अन्तरे हतः BKSS_25.60c प्रज्ञायाः सा समर्थता BKSS_25.61c गोमुखस्य कथाम् इति BKSS_25.62c गोमुखः शबरैर् इति BKSS_25.63c दुःखहेतुं कथाम् इति BKSS_25.64c पापसंकल्पम् अन्यथा BKSS_25.65c तस्मान् न त्यागम् अर्हति BKSS_25.66c अहम् एतं प्रयुक्तवान् BKSS_25.67c लघु संघम् अतोषयम् BKSS_25.68c प्रतीक्षध्वं न माम् इति BKSS_25.69c अन्नसंस्कारकारकाः BKSS_25.70c दातुम् इच्छामि भोजनम् BKSS_25.71c सद्यः पापं प्रमार्ज्यते BKSS_25.72c तांस् तद् आमन्त्र्यताम् इति BKSS_25.73c जिनशासनपारगैः BKSS_25.74c सवेपथुविजृम्भकः BKSS_25.75c यथा संभावितस् तया BKSS_25.76c मयाप्य् एतन् निवेदितम् BKSS_25.77c अवस्थाम् ईदृशीम् इति BKSS_25.78c संवाहितवती चिरम् BKSS_25.79c आवासः क्रियताम् इति BKSS_25.80c अथ ताम् इदम् अब्रवम् BKSS_25.81c स्थातुं सह रहश् चिरम् BKSS_25.82c तेन निर्गम्यताम् इति BKSS_25.83c किं पुनः संततज्वरम् BKSS_25.84c वसन्तसहचारिणी BKSS_25.85c लीढशंकरकंधरम् BKSS_25.86c गृहीता भावजन्मना BKSS_25.87c स्पृशतां प्राणिनाम् इति BKSS_25.88c तत्र यः परमार्थिकः BKSS_25.89c अङ्गम् अस्याः प्रबाधते BKSS_25.90c तद् अस्याः प्रास्फुरत् स्फुटम् BKSS_25.91c न पीडयसि माम् इति BKSS_25.92c निशान्तशशिचन्द्रिका BKSS_25.93c कृत्रिमाकृत्रिमौ ज्वरौ BKSS_25.94c निवासान् निरवासयत् BKSS_25.95c गृहं मङ्गलसंकुलम् BKSS_25.96c करग्रहम् अकारयत् BKSS_25.97c स्वयम् आलोक्यताम् इति BKSS_25.98c काकतालीयम् ईदृशम् BKSS_25.99c तां दिदृक्षुस् ततो ऽगमम् BKSS_25.100c वसन्तोपवनश्रियम् BKSS_25.101c तादृशीषु तु का कथा BKSS_25.102c वाचकान्य् अक्षराण्य् अपि BKSS_25.103c गुरुसारस्य धारणम् BKSS_25.104c जनैर् लोलेक्षणैर् अपि BKSS_25.105c पटुमण्डनडिण्डिमः BKSS_25.106c प्रव्रज्यात्यागलज्जिता BKSS_25.107c वीतरागगतिं गता BKSS_25.108c मोक्षं प्राप्तासि सर्वथा BKSS_25.109c तोषयन्ति जननीसखीजनम् BKSS_26.1c अगच्छं सहगोमुखः BKSS_26.2c अपश्यं प्रियदर्शनम् BKSS_26.3c शशीव परिमण्डलः BKSS_26.4c प्रथमं स्त्रीत्वलक्षणम् BKSS_26.5c किंचित् सादृश्यकारितम् BKSS_26.6c द्रष्टुर् भवति संशयः BKSS_26.7c पश्यन्तं प्रियदर्शनम् BKSS_26.8c प्रियदर्शनम् अब्रवीत् BKSS_26.9c प्राविशन् मन्दिरोदरम् BKSS_26.10c मम लोचनगोचरात् BKSS_26.11c पर्यङ्कशरणो ऽभवम् BKSS_26.12c युगपद् माम् अबाधत BKSS_26.13c गोमुखं रूक्षया गिरा BKSS_26.14c क्षिप्रम् आनीयताम् इति BKSS_26.15c चेतसः स्थिरताम् इति BKSS_26.16c प्रमदा प्रियदर्शना BKSS_26.17c प्रमदेति तद् उच्यते BKSS_26.18c जातेत्य् अत्र किम् उच्यते BKSS_26.19c सहस्रैकः पुमान् इति BKSS_26.20c संहत्य बहुभिर् बलात् BKSS_26.21c प्रत्यक्षम् अपि यद् भवेत् BKSS_26.22c पुराकल्पे ऽपि वर्तितम् BKSS_26.23c प्रसिद्धः सत्यकौशिकः BKSS_26.24c तरन्ती प्रेक्षिता शिला BKSS_26.25c प्रकाश्यः पुत्रकैर् इति BKSS_26.26c कस्यचिद् वणिजः पुरः BKSS_26.27c सोपाध्यायः शिलाम् इति BKSS_26.28c राजपत्न्यै न्यवेदयत् BKSS_26.29c पृष्टवान् सत्यकौशिकम् BKSS_26.30c कामी मिथ्याव्रतो हि सः BKSS_26.31c वदन्ति बटवो यतः BKSS_26.32c मृषेत्य् आख्यायताम् इति BKSS_26.33c यन् मया वाच्यम् ईदृशम् BKSS_26.34c न त्याज्यः सत्यवादिभिः BKSS_26.35c सत्यवादशताधिकम् BKSS_26.36c प्लवमानां शिलाम् असौ BKSS_26.37c प्रथमं बटुमर्कटाः BKSS_26.38c पिङ्गलं निरवासयत् BKSS_26.39c नावदत् सत्यकौशिकः BKSS_26.40c श्रद्दध्याद् वदताम् इति BKSS_26.41c पुमान् इति विपर्ययः BKSS_26.42c क्रोशतां त्वादृशाम् इति BKSS_26.43c वैद्यराजम् उपागमत् BKSS_26.44c शनकैर् इदम् अब्रवीत् BKSS_26.45c आशु संपाद्यताम् इति BKSS_26.46c गोमुखः प्राग् अभोजयत् BKSS_26.47c ममाङ्गानि व्यधूनयत् BKSS_26.48c विषादाव् इव वैरिणौ BKSS_26.49c नमिताननम् आनयत् BKSS_26.50c सप्त वा गोमुखाज्ञया BKSS_26.51c मन्दैर् अप्य् उदबिन्दुभिर् नवतरैर् उज्झन्ति संतप्तताम् BKSS_27.1c अनङ्गोन्मूलितत्रपः BKSS_27.2c स्वगृहान् प्रतियातवान् BKSS_27.3c मा स्म तिष्ठः पुरो मम BKSS_27.4c अरातिर् अपरः परः BKSS_27.5c अगमद् धूमधूम्रताम् BKSS_27.6c निषादासनचङ्क्रमैः BKSS_27.7c उपायम् अगवेषयम् BKSS_27.8c स्थविरौ माम् अवोचताम् BKSS_27.9c इष्टं चेद् गम्यताम् इति BKSS_27.10c विचारचतुरं मनः BKSS_27.11c संदेहच्छेदनी मतिः BKSS_27.12c पाणिभिः परिवार्यते BKSS_27.13c तेषां जीवन्ति ते कथम् BKSS_27.14c मह्यं तद् गमनं हितम् BKSS_27.15c आरुक्षं चाविशङ्कितः BKSS_27.16c चित्रमङ्गलमण्डलम् BKSS_27.17c द्वाःस्थवृन्दाभिनन्दितः BKSS_27.18c नरो मेरोर् अधित्यकाम् BKSS_27.19c महास्थानं महीपतेः BKSS_27.20c कलादक्षैश् च सेवितम् BKSS_27.21c तप्तांशुम् इव हैमनम् BKSS_27.22c निर्विकाराम्बरावृतम् BKSS_27.23c सेनाभृतारम् ऐक्षत BKSS_27.24c विस्पष्टमधुराक्षरम् BKSS_27.25c वाक्यैस् त्वाम् एष भाषते BKSS_27.26c प्रथिता पृथिवीव या BKSS_27.27c शिशिरांशोर् इवांशवः BKSS_27.28c द्रविणेशो ऽपि लज्जितः BKSS_27.29c काले पुत्रं व्यजायत BKSS_27.30c महामहम् अकारयत् BKSS_27.31c सकलाभिर् अलंकृतः BKSS_27.32c तिष्ठतीति ससंभ्रमैः BKSS_27.33c पृष्टश् चेदम् अभाषत BKSS_27.34c शिक्षितश् चाखिलाः कलाः BKSS_27.35c न हि नाशो ऽस्ति कर्मणाम् BKSS_27.36c अनयल् लोभदूषिता BKSS_27.37c पत्याव् अपि विपच्यते BKSS_27.38c वहामि जननिन्दितम् BKSS_27.39c वराय प्रतिपाद्यताम् BKSS_27.40c प्रस्थापयत माम् इति BKSS_27.41c तत् किंचित् स्मर्यताम् इति BKSS_27.42c तत् तत् पृष्टतु माम् इति BKSS_27.43c सविशेषं निवेदितम् BKSS_27.44c जामात्रे दीयताम् इति BKSS_27.45c तस्मै सा दीयताम् इति BKSS_27.46c ह्रिया कूर्माङ्गनाकृतिः BKSS_27.47c मातर् आख्यायताम् इति BKSS_27.48c मन्थरं चलितं शिरः BKSS_27.49c न तद् विचलितं शिरः BKSS_27.50c पाणिम् आलम्बताम् इति BKSS_27.51c चिराद् इदम् उदीरितम् BKSS_27.52c न योषित्प्राप्तिवाञ्छया BKSS_27.53c तस्माद् एवं भवत्व् इति BKSS_27.54c प्राध्वनत् तूर्यमण्डलम् BKSS_27.55c राज्ञा संभारितः क्षणात् BKSS_27.56c करग्रहम् अकारयत् BKSS_27.57c प्रास्थापयन् मां मुदितो नरेन्द्रः BKSS_27.58c श्रेष्ठी जात इति स्थिता BKSS_27.59c सह क्षिप्तशचीपतिः BKSS_27.60c इवासीन् मे महोत्सवः BKSS_27.61c अपि नामानयेद् इति BKSS_27.62c संचरन्तम् इतस् ततः BKSS_27.63c किं दुःखासिकया मम BKSS_27.64c सोपालम्भम् इवोदितः BKSS_27.65c न सिध्यन्तीति सो ऽब्रवीत् BKSS_27.66c विना सिध्यति कस्यचित् BKSS_27.67c प्राज्ञंमन्यस्य कौशलम् BKSS_27.68c तेषां किं क्रियताम् इति BKSS_27.69c श्रूयतां यन् मया कृतम् BKSS_27.70c पतित्वा शयनो स्थितः BKSS_27.71c न मया दत्तम् उत्तरम् BKSS_27.72c तदा कथितवान् अहम् BKSS_27.73c आर्यज्येष्ठो भवेद् इति BKSS_27.74c इति तस्यै न्यवेदयम् BKSS_27.75c माम् उक्त्वाकथयत् कथाम् BKSS_27.76c नाम्ना च प्रियदर्शना BKSS_27.77c वर्तमाना स्मरेर् इति BKSS_27.78c शोकानलघृताहुतिः BKSS_27.79c पालकः को भविष्यति BKSS_27.80c ददृशे प्रियदर्शना BKSS_27.81c जनयित्वेदृशीं सुताम् BKSS_27.82c जृम्भन्तां तूर्यपङ्क्तयः BKSS_27.83c कण्ठे गण्डकम् अब्रवीत् BKSS_27.84c भविष्यच्चक्रवर्तिनम् BKSS_27.85c अर्थं दिव्येन चक्षुषा BKSS_27.86c सर्वविद्याधराधिपः BKSS_27.87c प्रशस्तं क्रियताम् इति BKSS_27.88c प्रमदा प्रियदर्शना BKSS_27.89c तेनैव विदितं मया BKSS_27.90c चक्रवर्तीत्य् अभून् मम BKSS_27.91c नास्ति यच् चक्रवर्तिनः BKSS_27.92c तच् च निश्चयकारणम् BKSS_27.93c पश्चिमं स्तनदर्शनम् BKSS_27.94c चतुरो हि भवान् इति BKSS_27.95c त्रयं मरणकारणम् BKSS_27.96c मृत एवामृतोपमः BKSS_27.97c तस्य मृत्युम् अर्होत्सवः BKSS_27.98c धिक् प्राणान् दुःस्थितान् इति BKSS_27.99c वाचम् अश्रौषम् अम्बरे BKSS_27.100c मृत्युर् इष्टः सताम् इति BKSS_27.101c स्कन्धारोपितदारकम् BKSS_27.102c कर्कशैर् वचनक्षुरैः BKSS_27.103c भवन्तं निष्प्रयोजनम् BKSS_27.104c वैवस्वतपुरीम् इति BKSS_27.105c न मदीयेन मृत्युना BKSS_27.106c विक्रीनीतां महात्मसु BKSS_27.107c मारयन् मां भवान् इति BKSS_27.108c युष्मज्जीवितरक्षणात् BKSS_27.109c तृणमुष्टिसमा हि सा BKSS_27.110c चिन्तामणिम् इवाश्मना BKSS_27.111c तावन् मे कथ्यताम् इति BKSS_27.112c कथितं धीरचेतसे BKSS_27.113c दुष्प्रकाशं प्रकाशितम् BKSS_27.114c शेषं प्रत्यक्षम् एव च BKSS_27.115c एतद् अत्र मया कृतम् BKSS_27.116c प्रशस्या- हि गुणाधिकाः BKSS_27.117c ते यत् पिष्टपसप्तकाप्तिविमुखास् तत्कर्मणां जृम्भितम् BKSS_28.1c श्रेणयः पण्यपाणयः BKSS_28.2c श्रेणिश्रेस्ठी भवत्व् इति BKSS_28.3c हंसानाम् इव निस्वनम् BKSS_28.4c यच् चाविच्छिन्नसंततिः BKSS_28.5c ता- हि बिभ्रति भूषणम् BKSS_28.6c चरत्य् आभरणध्वनि BKSS_28.7c अपश्यं रूढयौवनाः BKSS_28.8c वन्दित्वा माम् अभाषत BKSS_28.9c सादरं राजदारिका BKSS_28.10c सदारैर् गृह्यताम् इति BKSS_28.11c हारिगन्धान् उपासरत् BKSS_28.12c नरनारीजनोचितान् BKSS_28.13c योषिद् एव यतो ऽर्हति BKSS_28.14c अगच्छन् कृतवन्दनाः BKSS_28.15c तेन तद् वस्तु दुःसहम् BKSS_28.16c मुक्त्वैतां पुरुषाम् इति BKSS_28.17c लोकयात्रा निरङ्कुशैः BKSS_28.18c किम् अङ्ग धनम् अध्रुवम् BKSS_28.19c गोमुखेन इति भाषितः BKSS_28.20c एनं परिहसन्न् इव BKSS_28.21c ममास्त्य् एव भवान् इति BKSS_28.22c सव्रीडाविनया- इव BKSS_28.23c विज्ञापयति साञ्जलिः BKSS_28.24c न ग्राह्याः स्वामिनाम् इति BKSS_28.25c तथाप्य् आख्यायताम् इति BKSS_28.26c भाषितः कीदृशान् इति BKSS_28.27c वेपमानेदम् अब्रवीत् BKSS_28.28c यशोभागिन्न् इति त्वया BKSS_28.29c प्रतीतो गणिकाजनः BKSS_28.30c अभिन्नैव हि मे तनुः BKSS_28.31c यथावज्ञां न मन्यते BKSS_28.32c सायाह्ने प्रतियास्यति BKSS_28.33c भार्या प्रस्थाप्यताम् इति BKSS_28.34c गच्छेत् परगृहान् इति BKSS_28.35c तथा विदितम् एव वः BKSS_28.36c अभिन्नं दृश्यताम् इति BKSS_28.37c समं तु प्रियदर्शना BKSS_28.38c अपश्यं राजवर्त्मनि BKSS_28.39c जनवृन्दैश् च संवृतम् BKSS_28.40c दीर्घबन्धनदुर्गमम् BKSS_28.41c येनास्तं कथम् अप्य् अगात् BKSS_28.42c दीपिकावलयावृतम् BKSS_28.43c श्राम्यन्तीं प्रियदर्शनाम् BKSS_28.44c हर्म्याग्रशयनान्तिकम् BKSS_28.45c तत्काञ्चीगुणबन्धनम् BKSS_28.46c तन् नितम्बाद् अथापतत् BKSS_28.47c संप्राप्तिं प्रियदर्शना BKSS_28.48c साचष्ट स्म कथाम् इमाम् BKSS_28.49c मार्गयन्त्या नृपात्मजा BKSS_28.50c तत्र संभाव्यताम् इति BKSS_28.51c मालाभरणधारिणी BKSS_28.52c विविक्ते राजदारिका BKSS_28.53c याति मध्येन निर्भयः BKSS_28.55c अङ्कोलानां च वर्जय BKSS_28.54c नाप्रमत्तस् त्यजेद् इति BKSS_28.56c मञ्जरीच्छन्नपल्लवान् BKSS_28.57c जृम्भिताः पादपा- इति BKSS_28.58c सान्द्रचन्दनकर्दमे BKSS_28.59c खेद्यमाना बलीयसा BKSS_28.60c सान्त्व्यमानातिकोमलैः BKSS_28.61c न किंचिद् अपि भाषितम् BKSS_28.62c भगिनी दृश्यताम् इति BKSS_28.63c ध्वान्ताङ्गाराग्निदुःसहैः BKSS_28.64c तथेति च मयोदितम् BKSS_28.65c त्वया तद् इति मे मतिः BKSS_28.66c मयेति कथितं मया BKSS_28.67c अभिमानात् किलोज्झितः BKSS_28.68c कथं नामेति दुर्घटम् BKSS_28.69c तत् तथैव हि सिध्यति BKSS_28.70c मद्भर्तुर् भृत्यताम् इति BKSS_28.71c साश्रुणालिङ्गिता बलात् BKSS_28.72c खिन्नम् अभ्यञ्ज्यताम् इति BKSS_28.73c न्यधात् कुमुदिका मयि BKSS_28.74c विवृत्याङ्गानि पश्यति BKSS_28.75c राजदारिकयोदितम् BKSS_28.76c कोमलाङ्ग्या कदर्थना BKSS_28.77c कृतं वैषम्यम् ईदृशम् BKSS_28.78c मथिता पुण्डरीकिणी BKSS_28.79c प्रभवामीति बध्यते BKSS_28.80c न हि वानिजदारिकाः BKSS_28.81c संमानितवती चिरम् BKSS_28.82c सार्कं गतम् इदं दिनम् BKSS_28.83c मन्नितम्बे लघीयसि BKSS_28.84c मृणालीतन्तुसूत्रकैः BKSS_28.85c छित्त्वा तत् तन्तुबन्धनम् BKSS_28.86c संकल्पयितुम् आरभे BKSS_28.87c अनुरागस्य लक्षणम् BKSS_28.88c तत्रेदं चिन्तितं तया BKSS_28.89c शय्यायां निपतिष्यति BKSS_28.90c आधास्यत्य् अपि काम् इति BKSS_28.91c उत्प्रेक्षेयम् उपेक्षिता BKSS_28.92c अथेत्थम् अहम् उक्तवान् BKSS_28.93c चित्रवर्णं तु वर्णितम् BKSS_28.94c नियतं राजदारिका BKSS_28.95c नारीणाम् इति दर्शनम् BKSS_28.96c ख्यापितो यैः शठैर् अपि BKSS_28.97c तृतीयः प्रेरितो मया BKSS_28.98c येन शान्तिर् भविष्यति BKSS_28.99c तथा राजसुताम् इति BKSS_28.100c वन्दित्वा याचते यथा BKSS_28.101c भरभङ्गुरपल्लवाः BKSS_28.102c अपरेषां च पूजनम् BKSS_28.103c तद् एषा मुच्यताम् इति BKSS_28.104c खिद्यमानो ऽनयं निशाम् BKSS_28.105c गच्छत्व् अर्यसुतेति माम् BKSS_28.106c स्वच्छप्रवहणास्थिताम् BKSS_28.107c नष्टसंकल्पदर्शने BKSS_28.108c नारीरूपो न वीक्षितः BKSS_28.109c तच्चक्षुष्कादिकोज्ज्वलम् BKSS_28.109c तच्चक्षुष्कादिकोज्ज्वलम् BKSS_28.110c गाढ ... ठग्रहार्हणाम् BKSS_28.111c नगरोपवनं गता BKSS_28.112c राजपुत्रीदिदृक्षया BKSS_28.113c दूराद् उन्नमितानना BKSS_28.114c चिरम् अङ्गं न्यपीडयत् BKSS_28.115c प्रवृत्ता शिबिकाम् इति BKSS_28.116c कृच्छ्रान् निशाम् अनयम् अप्रतिलब्धनिद्रः BKSS_24.19d अवलम्बितबाहुस् तु BKSS_24.20d नमो ऽस्तु सर्वसिद्धेभ्यः BKSS_24.21d साधु श्रावक धन्यो ऽसि BKSS_24.22d अथायम् ऋषिदत्तायाः BKSS_24.23d तया त्व् अस्य प्रयुक्ताशीर् BKSS_24.24d अथोक्तम् उपनन्देन BKSS_24.25d अन्येनोक्तम् अनायाते BKSS_24.26d तस्मान् महाप्रतीहारं BKSS_24.27d तं दृष्ट्वा नागरैर् उक्तम् BKSS_24.28d आसीच् च मम यत् सत्यं BKSS_24.29d यदीयम् एतदीयेन BKSS_24.30d वन्दित्वा जिनम् अग्रन्थान् BKSS_24.31d ततः प्रव्रजिताह स्म BKSS_24.32d अतः प्रतीक्ष्यतां श्रेष्ठी BKSS_24.33d आसीच् च मम तं दृष्ट्वा BKSS_24.34d स्त्रैणीभिर् गतिसंस्थान BKSS_24.35d सा तु वन्दितदेवादिः BKSS_24.36d ततः क्रोधारुणाक्षेण BKSS_24.37d ऋषिदत्ता पुनः सास्रं BKSS_24.38d अथ प्रपञ्चम् आक्षेप्तुम् BKSS_24.39d उपनन्दस् ततः पूर्वं BKSS_24.40d उपनन्दात् ततो नन्दं BKSS_24.41d उपनन्दादिकानां च BKSS_24.42d क्रमप्राप्ता ततो वीणा BKSS_24.43d गोमुखस् तु ततो वीणाम् BKSS_24.44d गोमुखाङ्कात् ततो वीणा BKSS_24.45d ततः प्रवादिते तस्मिन् BKSS_24.46d किं तु नारदशिष्यो ऽयं BKSS_24.47d मुक्तवीणे ततस् तत्र BKSS_24.48d हसित्वा तम् अथावोचम् BKSS_24.49d नग्नश्रमणकानां च BKSS_24.50d इति श्रुत्वेदम् उक्तो ऽहम् BKSS_24.51d ततस् तम् उक्तवान् अस्मि BKSS_24.52d अथायम् अवदत् तत्र BKSS_24.53d युष्मद् अन्यो न मां कश्चिद् BKSS_24.54d सो ऽयम् अस्मद्यशश्चौरो BKSS_24.55d मम त्व् आसीद् असंदिग्धं BKSS_24.56d शास्त्रार्थज्ञानमत्तस्य BKSS_24.57d तस्माद् एतद् इह न्याय्यम् BKSS_24.58d ततः पृथुलितैर् नेत्रैः BKSS_24.59d तन्त्रीषु करशाखाग्रैः BKSS_24.60d अथैतस्याम् अवस्थायां BKSS_24.61d हर्षारुणपरामृष्टं BKSS_24.62d जितगोमुखदर्पस् तु BKSS_24.63d श्रेष्ठी ज्येष्ठेन वीणायां BKSS_24.64d पूर्णा हि वसुधा शूद्रैर् BKSS_24.65d किं चाद्यारभ्य युष्मभ्यं BKSS_24.66d अस्याम् एव तु वेलायाम् BKSS_24.67d ततस् तौ गोमुखेनोक्तौ BKSS_24.68d स मया शनकैर् उक्तः BKSS_24.69d शरीरं काशिराजस्य BKSS_24.70d यस्य च स्वयम् एवायं BKSS_24.71d अशेषश्रेणिभर्ता च BKSS_24.72d एतत् फलम् अभिप्रेत्य BKSS_24.73d प्रशंस्य तस्येति मतिप्रहर्षं BKSS_24.74d तत्र नन्दादिभिर् मित्रैर् BKSS_25.1d एकदाहारवेलायां BKSS_25.2d असौ तु सायम् आगत्य BKSS_25.3d राजमार्गे मया दृष्टः BKSS_25.4d तद्गवेषयमाणेन BKSS_25.5d स चावश्यं मयान्वेष्यः BKSS_25.6d मया चायम् अनुज्ञातः BKSS_25.7d अथैनम् अहम् आलोक्य BKSS_25.8d ईदृशस् तादृशः प्राज्ञः BKSS_25.9d पूर्वं ब्राह्मणम् आख्याय BKSS_25.10d अथ माम् अयम् आह स्म BKSS_25.11d मत्तस्य किल वाग्दोषाः BKSS_25.12d ततस् तम् उक्तवान् अस्मि BKSS_25.13d अथानेनोक्तम् अस्तीति BKSS_25.14d श्रूयताम् ऋषिदत्ता मे BKSS_25.15d निरवग्रहतां बुद्ध्वा BKSS_25.16d ज्ञातधर्मार्थशास्त्रत्वात् BKSS_25.17d नूनम् एषा परिग्राह्या BKSS_25.18d तस्माद् अस्याम् अनिष्टस्य BKSS_25.19d नानाकारैर् विनोदैश् च BKSS_25.20d एकदा प्रस्तुतालापः BKSS_25.21d समृद्धिः सशरीरेव BKSS_25.22d तयोक्तम् अलम् आलापैर् BKSS_25.23d अथ जानासि कौशाम्ब्याय्म् BKSS_25.24d अथाचिन्तयम् आत्मानम् BKSS_25.25d ततो ऽहम् उक्तवान् आर्ये BKSS_25.26d अथ वा न विशेषो ऽस्ति BKSS_25.27d अथासौ लोचनान्तेन BKSS_25.28d गोमुखः किल रूपेण BKSS_25.29d यदि चासौ त्वदाकारस् BKSS_25.30d यस् त्वदाकारविज्ञानः BKSS_25.31d इत्य् उक्त्वा चीवरान्तेन BKSS_25.32d ऋषिदत्ताम् अथावोचम् BKSS_25.33d तयोक्तं श्रूयताम् अस्ति BKSS_25.34d कुटुम्बाचारचतुरे BKSS_25.35d तयोर् अभवतां पुत्रौ BKSS_25.36d तत्र या सुमना नाम BKSS_25.37d दुहिता महदिन्नाया- BKSS_25.38d ऋषभान् महदिन्नायाम् BKSS_25.39d अहं तु महदिन्नस्य BKSS_25.40d साहं बालैव गुरुभिर् BKSS_25.41d काले क्वचिद् अतीते तु BKSS_25.42d तत्कुटुम्बं ततस् तेन BKSS_25.43d वाराणस्यां ततः पित्रा BKSS_25.44d संतताद्यैः क्रमेणाथ BKSS_25.45d अत्र चागाधजैनेन्द्र BKSS_25.46d एतं वाचा समानीय BKSS_25.47d स्वस्थावस्थां च मां दृष्ट्वा BKSS_25.48d ततः श्रुतधारायै माम् BKSS_25.49d श्रवणाम् अवदद् दैन्याद् BKSS_25.50d तथा चाग्राहयत् सा माम् BKSS_25.51d केवलज्ञानदीपेन BKSS_25.52d निर्वृत्तायां ततस् तस्यां BKSS_25.53d ध्यानं यद् यत् समापद्य BKSS_25.54d यदा यदा च गोशब्दम् BKSS_25.55d जल्पन्ती मुखशब्दं च BKSS_25.56d गोमुखेन परामृष्टं BKSS_25.57d तावच् च न मया त्यक्ता BKSS_25.58d चम्पास्थस्य प्रभोर् मूलं BKSS_25.59d यच् चास्मि न मृता सद्यः BKSS_25.60d आसीच् च मम जीवन्ती BKSS_25.61d अपि चापरम् अप्य् अस्ति BKSS_25.62d तेन गोमुखसंबन्धाम् BKSS_25.63d मम त्व् आसीद् यथाहेयं BKSS_25.64d स्वैर् इयं गुरुभिर् दत्ता BKSS_25.65d इत्यादि बहु निर्धार्य BKSS_25.66d स्वादुना पिण्डपातेन BKSS_25.67d व्यग्रेण चात्र वृत्तान्ते BKSS_25.68d ऋषिदत्ताम् अथावोचं BKSS_25.69d अर्हताम् अर्हणं कृत्वा BKSS_25.70d मिथ्यादृष्टिसहस्राणि BKSS_25.71d तेन सन्तीह यावन्तः BKSS_25.72d सर्वथा साधितः सूदैर् BKSS_25.73d अथाहम् ऋषिदत्तायाः BKSS_25.74d तादृशी च मया व्यक्ता BKSS_25.75d किम् एतद् इति चापृच्छत् BKSS_25.76d षड्रात्राभक्षणक्षामो BKSS_25.77d ततः स्वस्वपनावासे BKSS_25.78d अथ संघट्टयन् दन्तान् BKSS_25.79d ऋषिदत्ताकृतानुज्ञास् BKSS_25.80d आर्ये विरुध्यते स्त्रीणां BKSS_25.81d अहं च कितवः पान्थः BKSS_25.82d तयोक्तं क्षणम् अप्य् एकम् BKSS_25.83d संभावनापि रम्यैव BKSS_25.84d धन्यो ज्वरो ऽपि येनेदं BKSS_25.85d एवमादि ब्रुवाणैव BKSS_25.86d मम त्व् आसीद् इयं चिन्ता BKSS_25.87d मदीयः कृत्रिमो ऽप्य् एनं BKSS_25.88d तथा हि स्वेदरोमान्च BKSS_25.89d सर्वथा स्मरशास्त्रेषु BKSS_25.90d ततस् ताम् उक्तवान् अस्मि BKSS_25.91d अथाश्लिष्यं तथा सा मां BKSS_25.92d ततस् ताव् आवयोश् चण्डौ BKSS_25.93d यातायाम् अथ यामिन्यां BKSS_25.94d अथ प्रवहणारूढाम् BKSS_25.95d तत्रावयोः ससुमनाः BKSS_25.96d तद् एवम् ऋषिदत्ता वः BKSS_25.97d तथापि कथितं तेन BKSS_25.98d मालालंकारवस्त्रादि BKSS_25.99d तत्र चासौ मया दृष्टा BKSS_25.100d प्रतिमाः काष्ठमय्यो ऽपि BKSS_25.101d प्रव्रज्यायां पुनर् यस्याः BKSS_25.102d आसीच् च मम दुःश्लिष्टं BKSS_25.103d अलंकारावृता तावत् BKSS_25.104d विरूपस्य तु वैरूप्यं BKSS_25.105d अथाधिष्ठितपर्यङ्कम् BKSS_25.106d ततस् ताम् उक्तवान् अस्मि BKSS_25.107d मोक्षः कारुणिकैर् उक्तः BKSS_25.108d सर्वथा सुभगतामहोद्धतः BKSS_25.109d इत्यादिकुटिलालाप BKSS_26.1d एकदा पुनर् आयातस् BKSS_26.2d कञ्चुकं मुञ्चतस् तस्य BKSS_26.3d आसीच् च मम योषैषा BKSS_26.4d लोकस् तु यद् इमां सर्वः BKSS_26.5d अथ वा किं विकल्पेन BKSS_26.6d इत्यादि बहुसंकल्पम् BKSS_26.7d अथासौ गद्गदालापा BKSS_26.8d असाव् अपि तम् उद्देशं BKSS_26.9d ऋषिदत्ताम् अथापश्यं BKSS_26.10d उत्थाय च ततः स्थानात् BKSS_26.11d ततः क्रमं परित्यज्य BKSS_26.12d अथाचिरागतश्रीको BKSS_26.13d अपि प्रव्रजिताभर्तः BKSS_26.14d स तु माम् अब्रवीत् त्रस्तः BKSS_26.15d मयोक्तं तव यः स्यालः BKSS_26.16d यच् च वक्ष्यसि सर्वस्यां BKSS_26.17d ऋषिदत्ता विरक्तेति BKSS_26.18d गतानुगतिको लोकः BKSS_26.19d तेनोक्तं जनतासिद्धं BKSS_26.20d तेन युष्मद्विधैः प्राज्ञैर् BKSS_26.21d श्रूयतां च कथा तावद् BKSS_26.22d बभूव कौशिको नाम BKSS_26.23d कदाचिद् अभिषेकाय BKSS_26.24d महतासौ प्रयत्नेन BKSS_26.25d अथैकश् चपलस् तेषां BKSS_26.26d श्रेष्ठि किं न शृणोष्य् एकम् BKSS_26.27d अथान्तःपुरिका दासी BKSS_26.28d तयापि कथितं रज्ञे BKSS_26.29d सत्यं बूहीति नो वाच्यः BKSS_26.30d किं तु यत् पिङ्गलेनोक्तम् BKSS_26.31d सशिष्यैः किल युष्माभिस् BKSS_26.32d आसीच् चास्य धिग् एतां मे BKSS_26.33d न सत्यम् अपि तद् वाच्यं BKSS_26.34d तस्मात् सत्यम् इदं त्यक्त्वा BKSS_26.35d अथावोचत् स राजानं BKSS_26.36d कः श्रद्दध्याद् बटोर् वाचं BKSS_26.37d विषण्णम् इति विश्वास्य BKSS_26.38d तद् एवं लोकविद्विष्टम् BKSS_26.39d युष्माकं पुनर् अज्ञात BKSS_26.40d स मयोक्तो भवान् एव BKSS_26.41d किं चानेन प्रलापेन BKSS_26.42d एवं च मम वृत्तान्तं BKSS_26.43d स ममालापम् आकर्ण्य BKSS_26.44d मानसो ऽस्य विकारो ऽयम् BKSS_26.45d अथ नन्दोपनन्दाभ्यां BKSS_26.46d स चाहारः सुसंस्कारो BKSS_26.47d ततो नन्दोपनन्दाभ्यां BKSS_26.48d तेषु वन्ध्यप्रयत्नेषु BKSS_26.49d स मां समानपर्यङ्क BKSS_26.50d ये तत्पाणिसरोजसङ्गसुभगा- ग्रासा- मया स्वादितास् BKSS_26.51d ततः समापिताहारः BKSS_27.1d अथ क्रोधारुणमुखो BKSS_27.2d स मयोक्तः समायातः BKSS_27.3d पिपासोर् मधुशौण्डस्य BKSS_27.4d इत्य् उक्तः स विषादेन BKSS_27.5d तं च दीर्घम् अहःशेषम् BKSS_27.6d सुहृद्वृन्दवृतः प्रायो BKSS_27.7d एवंप्राये च वृत्तान्ते BKSS_27.8d किंनिमित्तम् अपि ब्रह्मन् BKSS_27.9d इदम् आकर्ण्य यत् सत्यम् BKSS_27.10d किं गच्छानि न गच्छानि BKSS_27.11d यो बन्धव्यो ऽथ वा वध्यो BKSS_27.12d ये च केचिज् जना- येषां BKSS_27.13d अमन्दस्पन्दम् एतच् च BKSS_27.14d निश्चित्येत्यादि निर्गत्य BKSS_27.15d पौरसंघातसंबाधं BKSS_27.16d गोमुखाख्यापिताभिख्यं BKSS_27.17d समृद्धिः स्रूयतां तस्याः BKSS_27.18d ताम् अतिक्रम्य पञ्चान्याः BKSS_27.19d श्रुतिस्मृतिपुराणादि BKSS_27.20d विरुद्धं बिभ्रतं मूर्त्या BKSS_27.21d स्वस्तिकृत्वा ततस् तस्मै BKSS_27.22d नृपस् तु मां चिरं दृष्ट्वा BKSS_27.23d स तु माम् अभितः स्थित्वा BKSS_27.24d आर्यज्येष्ठ मनस् तावद् BKSS_27.25d येयं भागीरथीशुभ्रा BKSS_27.26d अस्याम् अस्य प्रसूतस्य BKSS_27.27d अस्यासीत् कालियो नाम BKSS_27.28d अन्तर्वत्याम् असौ पत्न्यां BKSS_27.29d तस्मिञ् जाते महाराजः BKSS_27.30d स कृताशेषसंस्कारः BKSS_27.31d एवंप्राये च वृत्तान्ते BKSS_27.32d ततश् चित्रीयमाणेन BKSS_27.33d देवाहं कालियः श्रेष्ठी BKSS_27.34d सो ऽहं सुचरितैर् अङ्गैः BKSS_27.35d अथासौ भवतां दासी BKSS_27.36d मृषावादेन तेनास्याः BKSS_27.37d कुले च कुलपुत्रस्य BKSS_27.38d असौ च युवतिर् जाता BKSS_27.39d अहम् अप्य् एतम् आत्मानम् BKSS_27.40d एवमाद्य् उक्तवान् उक्तो BKSS_27.41d अनेनापि विहस्योक्तं BKSS_27.42d अथाध्याय चिरं राज्ञा BKSS_27.43d अथात्यद्भुतम् इत्य् उक्त्वा BKSS_27.44d अयं तु परितोषेण BKSS_27.45d ततो ऽन्तःपुरम् आनाय्य BKSS_27.46d असौ चासौ च जामाता BKSS_27.47d अथारुणकरछाय BKSS_27.48d अथार्यज्येष्ठ इत्य् उक्ते BKSS_27.49d तद् भवान् रूचितस् तस्यै BKSS_27.50d ततो मन्दस्पृहेणेव BKSS_27.51d अवन्तेर् अहम् आयातः BKSS_27.52d किं तु भूभर्तुर् आदेशो BKSS_27.53d एतस्मिन्न् अन्तरे मन्द्रं BKSS_27.54d यश् च संवत्सरेणापि BKSS_27.55d ततः सान्तःपुरो राजा BKSS_27.56d दत्वा ततः श्रेष्ठिपदं नगर्यां BKSS_27.57d आसीच् च मम लोकोक्तिर् BKSS_27.58d अथ नन्दोपनन्दाद्यैः BKSS_27.59d अहोरात्रे त्व् अतिक्रान्ते BKSS_27.60d आसीच् च मे विलक्षस्य BKSS_27.61d ततः संमानयन्तं तम् BKSS_27.62d चिन्तितं च मया दिङ् मां BKSS_27.63d अथ नन्दोपनन्दाभ्याम् BKSS_27.64d किं गोमुखः सखा यस्य BKSS_27.65d सर्वप्राणभृताम् एव BKSS_27.66d यद् अपीदं महत् कार्यं BKSS_27.67d प्रभवः प्रभवन्तो हि BKSS_27.68d किम् अस्मिन् भवता कार्ये BKSS_27.69d अस्त्य् अहं भर्त्सितः क्रुद्धैर् BKSS_27.70d ततस् त्रसद्द्रुतगिरा BKSS_27.71d सा यदा दृढनिबन्धा BKSS_27.72d साथ प्रमोदबाष्पार्द्र BKSS_27.73d शपथैः प्रतिषिध्यैनां BKSS_27.74d अथासौ स्थिरधीरत्वं BKSS_27.75d आसीत् सुमनसः कापि BKSS_27.76d सा यदृच्छागता चैनां BKSS_27.77d ततः श्रेष्ठिनि कालेन BKSS_27.78d अस्यास् त्व् आसीद् अपुत्राया- BKSS_27.79d उक्ता चास्मि पुरा सख्या BKSS_27.80d तां चासौ दारिकां दृष्ट्वा BKSS_27.81d एषा विद्याधरेन्द्रस्य BKSS_27.82d अथासाव् ओषधीगर्भं BKSS_27.83d प्रभावाद् ओषधेर् अस्याः BKSS_27.84d अमलानन्तपुण्यत्वात् BKSS_27.85d तेन यः स्त्रियम् एवैनां BKSS_27.86d ओषधिर् या च कण्ठे ऽस्याः BKSS_27.87d तेन यो ऽयं पुरश्रेष्ठी BKSS_27.88d किं च वीणासमस्यायां BKSS_27.89d न हि शक्तः स्त्रियं द्रष्टुम् BKSS_27.90d त्वं च गोमुख एवेति BKSS_27.91d रूपं च युवराजस्य BKSS_27.92d इत्यादिभिर् मया चिह्नैर् BKSS_27.93d यः पुनर् घटनोपायः BKSS_27.94d एवमादि ततः श्रुत्वा BKSS_27.95d मया सत्यं ब्रुवद् भर्ता BKSS_27.96d पाण्डित्यान्धसुहृद्वैरि BKSS_27.97d न चास्ति दुर्घटस्यास्य BKSS_27.98d निर्यातश् च पुरीबाह्यं BKSS_27.99d विपर्यस्त निवर्तस्व BKSS_27.100d ततः शिथिलितोद्वेगो BKSS_27.101d असौ च दारकः कुण्ठः BKSS_27.102d म्रियस्व धर्षिणीपुत्र BKSS_27.103d एष त्वां गाढम् आवेष्ट्य BKSS_27.104d ततस् तेन विहस्योक्तं BKSS_27.105d मयापि किल कर्तव्यं BKSS_27.106d सहस्रं यच् च तद् दत्तं BKSS_27.107d मम त्व् आसीन् महात्मानः BKSS_27.108d सहस्रं ते न यत् किंचित् BKSS_27.109d तत् तद् इत्यादि निश्चित्य BKSS_27.110d ऋषिदत्ताम् अथावोचं BKSS_27.111d कालियेन च राज्ञा च BKSS_27.112d यच् च श्रुतधरा कार्यं BKSS_27.113d तया तया च तन् मह्यं BKSS_27.114d तद् युष्मभिर् यद् आदिष्टं BKSS_27.115d इत्याद्य् आकर्ण्य तत् तस्माद् BKSS_27.116d का विद्याधरचक्रवर्तिपदके तुच्छा रतिर् मादृशः BKSS_27.117d एवं वाराणसीस्तं मां BKSS_28.1d तांश् च भाषितवान् अस्मि BKSS_28.2d अथ याते क्वचित् काले BKSS_28.3d मम त्व् आसीन् न हंसानां BKSS_28.4d न चैष कुलनारीणाम् BKSS_28.5d तेनान्तःपुरसंचार BKSS_28.6d एवं च विमृशन्न् एव BKSS_28.7d तासां कुमुदिका नाम BKSS_28.8d आर्यज्येष्ठं यशोभागिन् BKSS_28.9d मया व्रतकम् उद्दिश्य BKSS_28.10d अथ मह्यं सुसंस्कारं BKSS_28.11d अथोद्वृत्य जगत्सारान् BKSS_28.12d मयोक्तं द्वयम् अप्य् एतद् BKSS_28.13d इदम् आकर्ण्य ताः प्रेक्ष्य BKSS_28.14d यशोभागिन्न् इति श्रुत्वा BKSS_28.15d ममामन्त्रयते यावान् BKSS_28.16d किं चान्यत् कुलकन्यानां BKSS_28.17d किं तु कामयमानापि BKSS_28.18d तद् अस्याः को भवेद् भावो BKSS_28.19d अर्यपुत्र दुरन्तेयम् BKSS_28.20d दुरन्ता वाथ वा स्वन्ता BKSS_28.21d इति तस्मिन्न् अहोरात्रे BKSS_28.22d अर्यपुत्रार्यदुहिता BKSS_28.23d क्षमणीयो ऽयम् अस्माकम् BKSS_28.24d मयाप्य् उक्तं न पश्यामि BKSS_28.25d ततः कुमुदिकाचष्टे BKSS_28.26d आर्यज्येष्ठ यशोभागिन्न् BKSS_28.27d अयि वैरिणि भर्तारम् BKSS_28.28d न च त्वदीयम् एवेदं BKSS_28.29d यः श्रेष्ठिदुहितुर् भर्ता BKSS_28.30d अर्यपुत्रस् त्वया तस्माद् BKSS_28.31d अस्मदर्थं मया चेयम् BKSS_28.32d इति श्रुत्वेदम् आसीन् मे BKSS_28.33d या वधूस् तातपादानां BKSS_28.34d अथ मां गोमुखो ऽवोचत् BKSS_28.35d मङ्गलं हि विवाहान्तम् BKSS_28.36d ततस् तद्वचनान् न्याय्याद् BKSS_28.37d अथ प्रासादपृष्ठस्थो BKSS_28.38d राजकञ्चुकिभिर् वृद्धैर् BKSS_28.39d तच् च राजकुलाद् दृष्ट्वा BKSS_28.40d सूर्यो ऽपि तद् अहर् मन्ये BKSS_28.41d अथ प्रासादम् आरुह्य BKSS_28.42d अवतीर्य च हर्म्याग्राद् BKSS_28.43d ताम् आदाय ततः पाणौ BKSS_28.44d क्षणं च तत्र विश्रान्तां BKSS_28.45d शराटिकुररश्रेणिः BKSS_28.46d तां च भिन्नमणिच्छायाच् BKSS_28.47d बहु श्रोतव्यम् अत्रास्ति BKSS_28.48d अस्त्य् अहं युष्मदादेशाद् BKSS_28.49d ततः परिजनस् तस्याः BKSS_28.50d प्रविश्य च मया दृष्टा BKSS_28.51d सा च पृष्टा मयावोचद् BKSS_28.52d अनेन चार्यदुहितुर् BKSS_28.53d दूरात् कुरबकानां च BKSS_28.54d भ्राम्यन्मधुकरस्तेन BKSS_28.55d तेन च प्रस्थिताद्राक्षं BKSS_28.56d मम त्व् आसीद् अहो शक्तिर् BKSS_28.57d साथ पङ्कजिनीकूले BKSS_28.58d समशीतातपे ऽप्य् अस्मिन् BKSS_28.59d संततैस् तालवृन्तैश् च BKSS_28.60d अथ तस्या- मया गत्वा BKSS_28.61d ततः कुमुदिका तस्याः BKSS_28.62d ततः कुमुदिकाहस्तम् BKSS_28.63d सुखासीनां च माम् आह BKSS_28.64d पुनर् आह स ते भर्ता BKSS_28.65d प्रीत्या नन्दोपनन्दाभ्यां BKSS_28.66d पुनर् उक्तं तया स्मित्वा BKSS_28.67d तौ त्वद्भर्तुर् अवित्तस्य BKSS_28.68d मयोक्तं सर्वम् अस्त्य् एतत् BKSS_28.69d ज्येष्ठस्य च गुणा- ज्येष्ठास् BKSS_28.70d भगीरथयशाः श्रुत्वा BKSS_28.71d एवं च क्षणम् आसीनाम् BKSS_28.72d आस्ताम् आस्ताम् इति मया BKSS_28.73d सर्वथाक्षिनिकोचाद्यैर् BKSS_28.74d एतत् त्वत्करशाखाभिर् BKSS_28.75d अहो सखे सलज्जासि BKSS_28.76d अथ वा त्वं पराधीना BKSS_28.77d को ऽन्यो निष्करुणस् तस्मात् BKSS_28.78d मत्संदेशं च वाच्यो ऽसौ BKSS_28.79d इदं हि कर्कशाः सोढुं BKSS_28.80d इत्यादि बहु जल्पित्वा BKSS_28.81d तस्याश् च क्षणसंक्षिप्तं BKSS_28.82d अथाचलनितम्बाभात् BKSS_28.83d बहुर् विस्रंसमानायां BKSS_28.84d ततः प्रस्थापितवती BKSS_28.85d इति तस्यास् तया चित्रे BKSS_28.86d तया यद् गुरु संदिष्टम् BKSS_28.87d यत् पुनर् मेखला बद्धा BKSS_28.88d निर्दयालिङ्गनक्षोभाद् BKSS_28.89d लम्बां चेमाम् असौ दृष्ट्वा BKSS_28.90d एकैकतो ऽपि वृत्तान्त BKSS_28.91d अथाहम् अब्रवं श्यामा BKSS_28.92d गौराणाम् असिताभासम् BKSS_28.93d पारिजातस्रगाभाभा BKSS_28.94d किं च नान्या ततः काचिद् BKSS_28.95d तयोक्तं धिग् धिग् अस्त्व् एषां BKSS_28.96d इत्य् आद्या कथया तस्याः BKSS_28.97d मम त्व् a-सीद् इयं चिन्ता BKSS_28.98d वेगवत्य्-आदिकाप्राप्ताव् BKSS_28.99d अथ माम् एकदागत्य BKSS_28.100d ये मयारोपिताश् चूता- BKSS_28.101d अतः श्वस् तत्र गत्वाहं BKSS_28.102d तेन युष्मद्गृहद्वाराद् BKSS_28.103d अथ तस्यै प्रतिज्ञाय BKSS_28.104d प्रातः कुमुदिकागत्य BKSS_28.105d अथ तां दृष्टवान् अस्मि BKSS_28.106d आस्तां च मम तां दृष्ट्वा BKSS_28.107d सर्वथा पुण्यवन्तस् ते BKSS_28.108d तया चाननम् उन्नम्य BKSS_28.109d तया चाननम् उन्नम्य BKSS_28.109d मां च मद्दयितां नासौ BKSS_28.110d अथ स्वयानम् आरोप्य BKSS_28.111d अहं तु तद् दिनं नीत्वा BKSS_28.112d अथ प्रवहणेनासौ BKSS_28.113d सा च मां तत्र पश्यन्ती BKSS_28.114d वन्दनाच्छद्मना पश्चान् BKSS_28.115d आराधयामि नृपसूनुकृते नु गौरीं BKSS_24.19b ऋषिदत्तां च तद् दत्ते BKSS_24.20b स्थित्वा देवकुलद्वारे BKSS_24.21b ऋषभप्रमुखेभ्यश् च BKSS_24.22b इत्यादि बहु निर्ग्रन्थाः BKSS_24.23b अब्रवीत् सुप्रसन्नौ मे BKSS_24.24b श्रावकस्यापि संवाद्या BKSS_24.25b एष संनिहितः संघः BKSS_24.26b असंनिहितहंसेव BKSS_24.27b उदीक्षन्ताम् इति ततः BKSS_24.28b आख्यात निपुणं दृष्ट्वा BKSS_24.29b गङ्गरक्षितरूपेण BKSS_24.30b उपमानम् उपादेयः BKSS_24.31b उपाविशत् पुनश् चोक्तम् BKSS_24.32b अनायाते सदः सर्वम् BKSS_24.33b अयम् आयात इत्य् आख्यन् BKSS_24.34b एषा पुरुषवेषेण BKSS_24.35b क्षिप्तत्रैलोक्यसौन्दर्यम् BKSS_24.36b चिरं सुन्दरि जीवेति BKSS_24.37b चित्रं नागरकैः कैश्चिल् BKSS_24.38b सगोमुखम् अपश्यन् माम् BKSS_24.39b अभाषत सुहृद्वर्गं BKSS_24.40b यथा विगतरागाद् यैर् BKSS_24.41b पुनर्वसोर् अगाद् वीणा BKSS_24.42b पराजयत दूरेण BKSS_24.43b सरस्वतीव वित्ताढ्याद् BKSS_24.44b यथा नागरिकैर् दीनैर् BKSS_24.45b कुलटेव प्रियोत्सङ्गात् BKSS_24.46b वैलक्ष्याद् गोमुखस्यासीद् BKSS_24.47b यत् सत्यम् अहम् अप्य् आसम् BKSS_24.48b अधुना प्राप्तपर्यायं BKSS_24.49b यो मां यत्र क्वचित् तुच्छे BKSS_24.50b वीणां वादयमानस्य BKSS_24.51b चम्पायां कीदृशं कार्यम् BKSS_24.52b प्राप्तिर् गन्धर्वदत्तायास् BKSS_24.53b इहापि गोमुखप्राप्तिः BKSS_24.54b इदं मे श्रेष्ठम् आगम्य BKSS_24.55b त्यजाम्य् एष ततः प्राणान् BKSS_24.56b मरणाभ्यधिकक्लेशो BKSS_24.57b कान्तया च विमुक्तस्य BKSS_24.58b व्यवस्थापयितुं तन्त्रीर् BKSS_24.59b अन्योन्यस्य निरैक्षन्त BKSS_24.60b हा हा किम् इदम् इत्य् उक्त्वा BKSS_24.61b तैश् च मुक्तायतोच्छ्वासैर् BKSS_24.62b अभ्राजत ततः सद्यो BKSS_24.63b जितदुर्जयवादीव BKSS_24.64b इति मे प्रस्थिता कीर्तिर् BKSS_24.65b राघवोत्कृत्तमूर्ध्नस् तु BKSS_24.66b वीणावादार्थिनं शिष्यं BKSS_24.67b अयम् एव ममाप्य् अर्थः BKSS_24.68b अनायासोपदेशौ च BKSS_24.69b प्रार्थना प्रतिपन्नेति BKSS_24.70b यच् चान्यद् अपि तत् सर्वं BKSS_24.71b तस्यापद्भिर् असंकीर्णा- BKSS_24.72b स यस्य किंकरस् तस्य BKSS_24.73b न ह्य् अनालोच्यकर्तारः BKSS_24.74b नमस्कृतार्हद्व्रतचारिसंघः BKSS_25.1b अकृत्रिमसुहृद्भावैः BKSS_25.2b अथ नीतम् अनाहारैर् BKSS_25.3b तद् अनाथमतोद्विग्नं BKSS_25.4b भृत्यो हरिशिखस्यैव BKSS_25.5b कार्ये हि गुरुणि व्यग्रं BKSS_25.6b तस्मान् मा माम् अपश्यन्तः BKSS_25.7b मदमन्थरसंचारो BKSS_25.8b स्थित्वा क्षणम् अनालापः BKSS_25.9b इति पङ्गोस् तुरंगस्य BKSS_25.10b अधुना मधुना मत्तः BKSS_25.11b सदोषं तु वचो वक्तुं BKSS_25.12b दूषयन्ति न वक्तारम् BKSS_25.13b मदप्रच्छादनोपायः BKSS_25.14b अयम् आरभताख्यातुं BKSS_25.15b आरभ्य दिवसात् तस्माच् BKSS_25.16b कस्माद् अविषये चक्षुश् BKSS_25.17b रागाधीनं न मे चक्षुः BKSS_25.18b संकल्पेन ममैतस्यां BKSS_25.19b जिज्ञास्ये तावद् इत्य् एनाम् BKSS_25.20b द्वित्रैर् एव दिनैस् तस्या- BKSS_25.21b के के देशास् त्वया दृष्टाः BKSS_25.22b वत्सदेशः स दृष्टः प्राङ् BKSS_25.23b क्रियतां वत्सकौशाम्बी BKSS_25.24b गोमुखं नाम निष्णातं BKSS_25.25b अथ वा धिग् अधीरं माम् BKSS_25.26b आत्मानं को न जानाति BKSS_25.27b तेन मां पश्यता व्यक्तं BKSS_25.28b सानुरागेव दृष्ट्वा मां BKSS_25.29b वत्सराजसुतं मुक्त्वा BKSS_25.30b विद्याधरकुमारेण BKSS_25.31b गन्धशैलो ऽपि हि श्लाघ्यस् BKSS_25.32b असौ रोदितुम् आरब्धा BKSS_25.33b रुद्यते मृतपत्येव BKSS_25.34b पद्मो नाम धनं यस्य BKSS_25.35b सुमना महदिन्ना च BKSS_25.36b पुत्राभ्यां दयिते पित्रोस् BKSS_25.37b नगर्यां परिणीतात्र BKSS_25.38b चेदिवत्सेशमित्रेण BKSS_25.39b न कुतश्चिन् न कस्यांचित् BKSS_25.40b हिमाद्रेर् अपि नियान्ति BKSS_25.41b कं हि नाम न गच्छन्ति BKSS_25.42b हिमकाल इवासाधुः BKSS_25.43b उन्मूलितदृढस्तम्भ BKSS_25.44b स्थापिताहं पितृष्वस्रा BKSS_25.45b पीड्यमाना बभूवान्धा BKSS_25.46b असीच् छ्रुतधरा नाम BKSS_25.47b माम् असाव् अचिरेणैव BKSS_25.48b अथ क्रोधाद् इवागृह्णात् BKSS_25.49b स च यातः पुनर् व्याधिर् BKSS_25.50b प्रव्रज्याग्राहणेनेयं BKSS_25.51b सकलः श्रमनासंघः BKSS_25.52b निर्वाणस्य च सारत्वं BKSS_25.53b गणनीम् अकरोद् अस्मिन् BKSS_25.54b बलाद् आलम्बनं तत्र BKSS_25.55b मुखोत्तरपदस् तत्र BKSS_25.56b गोशब्दपूर्वपदतां BKSS_25.57b इति चिन्तापराधीना BKSS_25.58b आगता यावद् अन्यैव BKSS_25.59b गोमुखः ससुहृद्वर्गः BKSS_25.60b विचारणसमर्थायाः BKSS_25.61b रम्याम् आकर्णयिष्यामि BKSS_25.62b हतः प्रवादमात्रेण BKSS_25.63b अमृताभ्यधिकत्वे ऽपि BKSS_25.64b युष्मद्दासाः कथं कुर्युः BKSS_25.65b कुमारी सानुरागा च BKSS_25.66b अदुष्टं ग्रहणोपायम् BKSS_25.67b मर्दनाभ्यञ्जनाद्यैश् च BKSS_25.68b मित्रवार्ताविदाव्यग्रं BKSS_25.69b श्रावकैः संनिधार्यन्ताम् BKSS_25.70b ऋषिभ्यः श्रमणाभ्यश् च BKSS_25.71b तद् एकम् अर्हतं भक्त्या BKSS_25.72b सश्रावकगणान् आर्यांस् BKSS_25.73b जितजिह्वैर् अपि प्रीतं BKSS_25.74b पतितस् तुङ्गरोमाञ्चः BKSS_25.75b दुष्करः परितापो ऽपि BKSS_25.76b दन्तकूजितसंभिन्नं BKSS_25.77b ज्वरेणानुभवाम्य् एताम् BKSS_25.78b माम् असौ करुणाविष्टा BKSS_25.79b महाजनविविक्तो ऽयम् BKSS_25.80b तदभिप्रायजिज्ञासुर् BKSS_25.81b व्रतस्थानां विशेषेण BKSS_25.82b पृथग्जना- जनाश् चैते BKSS_25.83b मुक्त्वा त्वां स्थातुम् अन्यत्र BKSS_25.84b श्लाघ्या किंशुकशाखापि BKSS_25.85b कालकूटम् अपि श्लाघ्यं BKSS_25.86b सा महाग्रहचण्डेन BKSS_25.87b सर्वे संक्रामिणो रोगाः BKSS_25.88b कथं नाम न संक्रमेत् BKSS_25.89b ज्वरस्य परिवारो ऽयम् BKSS_25.90b लावण्यम् इव गात्रेषु BKSS_25.91b शीतज्वरार्तम् अङ्गैर् या BKSS_25.92b विरलेवारुणालोकं BKSS_25.93b अपायातां मुहूर्तेन BKSS_25.94b संघः संहत्य तां स्वस्मान् BKSS_25.95b अनयन् मुदितः श्रेष्ठी BKSS_25.96b प्रीतनागरकानीकं BKSS_25.97b अथ वा किं विकल्पेन BKSS_25.98b दुःश्रद्धानं हि सहसा BKSS_25.99b प्रस्थाप्य प्राक् तदार्हाणि BKSS_25.100b नानापुष्पां हसन्तीव BKSS_25.101b लज्जितासुरकन्यासु BKSS_25.102b दुर्लभाणि क्वचित् तस्या- BKSS_25.103b अलंकारकलापस्य BKSS_25.104b न शक्या सर्वथा द्रष्टुं BKSS_25.105b प्रकाशयति तल् लोके BKSS_25.106b अवन्दत प्रहृष्टापि BKSS_25.107b सरागैव सती या त्वं BKSS_25.108b क्षीणदुःसहदुःखत्वान् BKSS_25.109b यो,सितो हि जितदृष्टभर्तृकास् BKSS_26.1b ताम् आमन्त्र्य स्वम् आवासम् BKSS_26.2b विपणेर् गृहम् आयातम् BKSS_26.3b पयोधरान्तरालक्ष्यः BKSS_26.4b स्तनकेशिवतीत्वं हि BKSS_26.5b भ्रान्तिज्ञानम् इदं तस्य BKSS_26.6b न हि दृष्टेन दृष्टार्थे BKSS_26.7b अपश्यद् ऋषिदत्ता मां BKSS_26.8b आत्मानं चेतयस्वेति BKSS_26.9b तडिद्गुण इवाम्भोदं BKSS_26.10b ययापक्रमितः श्रेष्ठी BKSS_26.11b पुनर्वसुगृहं प्राप्य BKSS_26.12b तुमुलायुधिसेनेव BKSS_26.13b तथाज्ञापितवान् अस्मि BKSS_26.14b अकृतप्रतिकर्मैव BKSS_26.15b त्याजिताः स्थ यया सद्यश् BKSS_26.16b अयम् एव जगत्सारः BKSS_26.17b भवतः कथम् एकस्य BKSS_26.18b अधुना भवतः कान्ता BKSS_26.19b परमार्थं पुनर् वेद BKSS_26.20b क्रियते छगलः श्वापि BKSS_26.21b अश्रद्धेयं न वक्तव्यं BKSS_26.22b प्रमाणं हि प्रमाणज्ञैः BKSS_26.23b सत्यव्रततया लोके BKSS_26.24b सशिष्यपरिवारेण BKSS_26.25b नायम् अर्थो महानर्थः BKSS_26.26b विपणौ मन्त्रयां चक्रे BKSS_26.27b तरन्तीं दृष्टवान् अस्मि BKSS_26.28b एतद् आलापम् आकर्ण्य BKSS_26.29b बटुनाख्यातम् आह्वाय्य BKSS_26.30b मिथ्या ब्रूहीति नो वाच्यः BKSS_26.31b प्रमदात् सत्यम् अप्य् एते BKSS_26.32b किम् एतत् सत्यम् आहो स्विन् BKSS_26.33b दुःश्रद्धानम् अनिष्टं च BKSS_26.34b इति सत्यप्रवादो ऽयं BKSS_26.35b असत्यम् अभिधास्यामि BKSS_26.36b अग्निं पश्यति यः शीतं BKSS_26.37b चपलस्योपमानं हि BKSS_26.38b विरुद्धवादिनं क्रुद्धः BKSS_26.39b सत्यम् सत्यप्रतिज्ञो ऽपि BKSS_26.40b विरुद्धम् इदम् ईदृक् कः BKSS_26.41b यस्यास्मिन् प्रमदारत्ने BKSS_26.42b अचिरात् स्वीकरिष्यामि BKSS_26.43b वैद्यराजं समाहूय BKSS_26.44b प्रधार्य चापरैर् वैद्यैः BKSS_26.45b तेनास्मै रुचितं यत् तद् BKSS_26.46b मां पुनर्वसुहस्तेन BKSS_26.47b त्रिफलाक्वाथवद्द्वेषान् BKSS_26.48b सविषादौ करोमि स्म BKSS_26.49b लज्जामन्दपदन्यासं BKSS_26.50b ग्रासान् अग्रासयत् षड् वा BKSS_26.51b शैलेन्द्राः शुचिशुक्रभानुदहनप्लुष्टोपलाधित्यका- BKSS_27.1b प्रियदर्शनम् आलिङ्गम् BKSS_27.2b पाणाव् आकृष्य त्वरितः BKSS_27.3b पाण्डित्यान्धक मित्रारे BKSS_27.4b यस्य यस् तस्य कस् तस्माद् BKSS_27.5b राहुणेव तुषारांशुर् BKSS_27.6b प्रवृद्धैर् गमयामि स्म BKSS_27.7b प्रियदर्शनसंप्राप्तेर् BKSS_27.8b विस्मितौ चिरम् आलोक्य BKSS_27.9b भवन्तम् इच्छति द्रष्टुम् BKSS_27.10b गोमुखस्य स्मरामि स्म BKSS_27.11b वितर्क्य क्षणम् आसीन् मे BKSS_27.12b स हि शृङ्खलनिस्त्रिंश BKSS_27.13b राज्ञाम् आज्ञाम् अवज्ञाय BKSS_27.14b आख्यतीव प्रियाप्राप्तिं BKSS_27.15b कञ्चुक्यानीतम् अद्राक्षम् BKSS_27.16b राजद्वारं व्रजामि स्म BKSS_27.17b प्राविक्षं प्रथमां कक्षां BKSS_27.18b को हि वर्णयितुं शक्तो BKSS_27.19b सप्तम्यां दृष्टवान् अस्मि BKSS_27.20b धनुर्वेदादितत्त्वज्ञैः BKSS_27.21b सुखसेव्यं दुरीक्षं च BKSS_27.22b अध्यतिष्ठं नृपादिष्टं BKSS_27.23b ततस् तारकराजाख्यं BKSS_27.24b अवोचद् वचनं चारु BKSS_27.25b राजा मन्मुखसंक्रान्तैर् BKSS_27.26b सा किम् आख्यायते तुभ्यं BKSS_27.27b ये गुणास् ते ऽपि ते बुद्धाः BKSS_27.28b सफलैर् द्रविणैर् यस्माद् BKSS_27.29b अथ सा गृहिणी तस्य BKSS_27.30b पुरे सान्तःपुरे रम्यं BKSS_27.31b अङ्गैर् विद्याकलाभिश् च BKSS_27.32b द्वारे वः कालियः श्रेष्ठी BKSS_27.33b कस् त्वं कस्य कुतो वेति BKSS_27.34b लालितः पालितश् चासं BKSS_27.35b च्यावयित्वा दिवं नीतो BKSS_27.36b जातां पुत्र इति ख्यातिम् BKSS_27.37b भार्यया हि कृतं कर्म BKSS_27.38b एतम् ईदृशम् आकारं BKSS_27.39b कस्मैचिद् अभिरूपाय BKSS_27.40b प्रयागे संन्यसिष्यामि BKSS_27.41b पूर्वं यद् आवयोर् वृत्तं BKSS_27.42b असंदिग्धं सुविश्रब्धस् BKSS_27.43b अशेषं तत् तद् एतेन BKSS_27.44b आहैनं दारिका कस्मै BKSS_27.45b रोचते यो वरस् तस्यै BKSS_27.46b पृष्टा देवीसमूहेन BKSS_27.47b भवत्यै रोचते नेति BKSS_27.48b पुण्डरीकम् इवावाते BKSS_27.49b स्वेदार्द्रांशुकया प्राग्वन् BKSS_27.50b अद्यैव श्रेष्ठिकन्यायाः BKSS_27.51b भीतान्तःपुरदृष्टेन BKSS_27.52b वेदशास्त्रागमायैव BKSS_27.53b योगक्षेमार्थिभिर् भव्यैस् BKSS_27.54b प्रतिध्वानध्वनद्व्योम BKSS_27.55b विवाहार्थः स संभारो BKSS_27.56b राजाजिरे ममोदारं BKSS_27.57b समृद्धिम् अन्वेष्य च कालियस्य BKSS_27.58b वर्धमानो यथा राजा BKSS_27.59b प्रियदर्शनया चास्मि BKSS_27.60b महाव्यसनसंकीर्ण BKSS_27.61b विदग्धसुहृदां कश्चिद् BKSS_27.62b अद्राक्षं भृत्यवर्गं च BKSS_27.63b बलाद् आनाययाम्य् एनं BKSS_27.64b आसीनः स्मयमानेन BKSS_27.65b तस्य साध्यानि कार्याणि BKSS_27.66b न तु तत्कारणैर् योग्यैर् BKSS_27.67b तत्रापि गोमुखस्यैव BKSS_27.68b भृत्यान् उद्वेजयन्त्य् एव BKSS_27.69b आख्यातुम् अयम् आरब्धः BKSS_27.70b तत्र प्रावृत्य मूर्धानं BKSS_27.71b किम् एतद् इति तस्यैव BKSS_27.72b युष्मद्वृत्तान्तम् अखिलं BKSS_27.73b वत्सेश्वरसुतः कश्चिद् BKSS_27.74b आम सुभ्रू स एवायम् BKSS_27.75b सासूया सप्रमोदेव BKSS_27.76b दिव्यज्ञाना मरुद्वेगा BKSS_27.77b त्वं माम् आपदि कष्टायां BKSS_27.78b श्रेष्ठिन्याः कन्यका जाता BKSS_27.79b सारस्यास्यास्मदीयस्य BKSS_27.80b ततश् चिन्तितमात्रैव BKSS_27.81b अवोचत् सखि मा भैषीर् BKSS_27.82b प्रिया प्रियतमा तस्माज् BKSS_27.83b कन्याया- हाटकं दृष्ट्वा BKSS_27.84b द्रक्ष्यन्ति पुरुषं मुक्त्वा BKSS_27.85b पश्यन्ति हि यथाभूतम् BKSS_27.86b चक्रवर्ती पतिश् चास्याः BKSS_27.87b इदम् एव च नामास्याः BKSS_27.88b विद्याधरेन्द्रयोग्येयं BKSS_27.89b चिरं सुन्दरि जीवेति BKSS_27.90b यस् तु पश्यति स्म व्यक्तं BKSS_27.91b सरूपः सवयाश् चान्यो BKSS_27.92b कौशाम्बीतः पटे न्यस्तं BKSS_27.93b चक्रवर्तीति विज्ञातः BKSS_27.94b घटने दुर्घटस्यापि BKSS_27.95b यस्मान् निश्चितवान् अस्मि BKSS_27.96b अत्र जीवति यस् तस्य BKSS_27.97b इति यः स्वामिनादिष्टस् BKSS_27.98b तस्मान् मरणम् एवास्तु BKSS_27.99b कस्याप्य् अदृष्टरूपस्य BKSS_27.100b न हि दुःखक्षयोपायो BKSS_27.101b पुरः पुरुषम् अद्राक्षं BKSS_27.102b इति संतक्षितः पित्रा BKSS_27.103b न वहामि न पुष्णामि BKSS_27.104b मारयिष्यामि तद् गच्छ BKSS_27.105b एतावता हि ते कार्यं BKSS_27.106b तद् भवान् मां सहस्रेण BKSS_27.107b मा स्म तस्माद् विना कार्यान् BKSS_27.108b कुतश् चान्यन् महत् कार्यं BKSS_27.109b तुच्छमूल्यस् तथाप्य् एष BKSS_27.110b क्रीणामि स्म सहस्रेण BKSS_27.111b प्रच्छन्नं श्रेष्ठिनो वृत्तं BKSS_27.112b तत् तत् सुमनसे भर्त्रा BKSS_27.113b तया तद् ऋषिदत्तायै BKSS_27.114b कुब्जेन ब्रह्मदत्ताय BKSS_27.115b तद् आचक्ष्वेति कार्यं तद् BKSS_27.116b प्राशंसं चरितं तस्य BKSS_27.117b प्रज्ञाधिक्कृतदेवदानवगुरुर् येषां सुहृद् गोमुखः BKSS_28.1b उपातिष्ठन्त काशिक्याः BKSS_28.2b अयम् आर्यकनिष्ठो वः BKSS_28.3b सोपाने तारम् अश्रौषं BKSS_28.4b पदमन्थरसंचारो BKSS_28.5b उत्सवाभ्युदयेष्व् एव BKSS_28.6b किम् अर्थम् अपि सोपाने BKSS_28.7b चित्रांशुकधरा- नारीर् BKSS_28.8b प्रगल्भापि विनीतेव BKSS_28.9b विज्ञापयति वन्दित्वा BKSS_28.10b वण्टकस् तस्य युष्माभिः BKSS_28.11b वासःकुसुमगन्धांश् च BKSS_28.12b द्विप्रकारान् अलंकारान् BKSS_28.13b प्रेषितं योषिता यत् तद् BKSS_28.14b तस्यै दत्त्वा च तद् द्रव्यम् BKSS_28.15b अनभ्यस्तं हि यद् येन BKSS_28.16b सर्वो ऽसाव् आर्यपुत्रेति BKSS_28.17b येयम् अस्मद्विधैः सार्धं BKSS_28.18b न धनायत्य् अपि स्वाङ्गं BKSS_28.19b अन्धकारमुखेनाहं BKSS_28.20b लोकयात्रेत्य् अथावोचम् BKSS_28.21b अथ वा संकटात् त्राता BKSS_28.22b आगत्येदम् अभाषन्त BKSS_28.23b अस्मद्दोषे कृतव्रीडा BKSS_28.24b मुढभृत्यकृता- दोषा- BKSS_28.25b अस्ति चेत् क्षान्त एवासौ BKSS_28.26b आर्यज्येष्ठस् त्वयालापान् BKSS_28.27b सासूया सविषादेव BKSS_28.28b यथोक्तो मन्दया ज्येष्ठो BKSS_28.29b परसंदेशहारी हि BKSS_28.30b प्रियदर्शनया सार्धम् BKSS_28.31b तथा विज्ञाप्यतां चेदं BKSS_28.32b व्रतकोत्सवम् आसेव्य BKSS_28.33b एतस्माद् यद् असाव् आह BKSS_28.34b कुटुम्बिजनयोषेव BKSS_28.35b नेदं परगृहं देव्यास् BKSS_28.36b तच् चैतच् च गृहं तस्माद् BKSS_28.37b प्रासादाग्राद् अवारोहत् BKSS_28.38b गोभिः प्रवहणं युक्तम् BKSS_28.39b नारीवर्षवरप्राय BKSS_28.40b तद् दिनं गमयामि स्म BKSS_28.41b दैत्योच्छिन्नतुरंगो वा BKSS_28.42b तद् एव यानम् अद्राक्षं BKSS_28.43b सोपाने दृष्टवान् अस्मि BKSS_28.44b चिराद् आरोपयामि स्म BKSS_28.45b ततश् चड् इति विच्छिन्नं BKSS_28.46b शिञ्जाना रशना शय्यां BKSS_28.47b दृष्ट्वा पृष्टा मया तस्याः BKSS_28.48b उक्त्वा रुष्टैव तां दृष्ट्वा BKSS_28.49b न च तत्र मया दृष्टा BKSS_28.50b गृहोपवनम् अध्यास्ते BKSS_28.51b वसन्तसुमनःकॣप्त BKSS_28.52b अशोकषण्डस् तत्रास्ते BKSS_28.53b यो ऽयं प्रियङ्गुषण्डस्य BKSS_28.55b माधवीसहकारानाम् BKSS_28.54b भृङ्गदंशभयात् कस् तं BKSS_28.56b मालतीसप्तपर्णाश् च BKSS_28.57b अनृताव् अपि येनैते BKSS_28.58b शिलापृष्ठे मया दृष्टा BKSS_28.59b मध्यंदिने ज्वरेणैव BKSS_28.60b वीज्यमाना वचोभिश् च BKSS_28.61b तयापि क्षिप्तचेतस्त्वान् BKSS_28.62b प्रतिबुद्धाम् अवोचत् तां BKSS_28.63b आलिङ्गितवती स्वाङ्गैर् BKSS_28.64b सततं कुशलीत्यादि BKSS_28.65b आहाराद्यैर् दुराराधस् BKSS_28.66b तेन नैवोपचर्यो ऽसौ BKSS_28.67b राज्यांशो दशमस् ताभ्याम् BKSS_28.68b दासम् अभ्युपगच्छेतां BKSS_28.69b यद् एवादिशतः किंचित् BKSS_28.70b तेनाङ्गीकृतवन्तौ तौ BKSS_28.71b तनूरुहविकारेण BKSS_28.72b अङ्गं प्रवहणक्षोभात् BKSS_28.73b तावद् बलाद् बलातैलं BKSS_28.74b सा मे ऽभ्यङ्गापदेशेन BKSS_28.75b मदीयम् अङ्गम् आलोक्य BKSS_28.76b ययेह दुःसहा सोढा BKSS_28.77b येन प्रबलदर्पेण BKSS_28.78b दन्तिनेव महान्धेन BKSS_28.79b न हि चूडामणिः पादे BKSS_28.80b छायाकोमलगात्र्यस् तु BKSS_28.81b सत्कारैर् अन्नपानान्तैः BKSS_28.82b युष्मत्कथाप्रसङ्गेन BKSS_28.83b आमुचन् मेखलाम् एनां BKSS_28.84b स्वहस्तविलतैर् यत्नान् BKSS_28.85b मेखला स्खलिता चेयं BKSS_28.86b संकल्पजन्मनामृष्टः BKSS_28.87b एतद् एव सुपर्याप्तम् BKSS_28.88b सत्स्व् अप्य् अन्येषु सूत्रेषु BKSS_28.89b अथेयं मेखला स्रस्ता BKSS_28.90b अनया ... प्रीतिम् BKSS_28.91b मया तु ज्ञातकार्यत्वाद् BKSS_28.92b कथं वेत्थेति सापृच्छद् BKSS_28.93b श्यामानां मण्डनं तज्ज्ञैस् BKSS_28.94b बाला दूर्वादलश्यामा BKSS_28.95b दर्शनीयतमा श्यामा BKSS_28.96b जनः प्रच्छादनीयो ऽपि BKSS_28.97b प्राप्त्युपायविचारेण BKSS_28.98b देवतास् तत् करिष्यन्ति BKSS_28.99b यथा ताः प्राप्तवान् अस्मि BKSS_28.100b भगीरथयशा- युष्मान् BKSS_28.101b ते जाता- मञ्जरीभार BKSS_28.102b कर्त्री विवाहसंस्कारम् BKSS_28.103b प्रातर् एव प्रायातास्मि BKSS_28.104b द्रष्टव्या राजपुत्रीति BKSS_28.105b भगीरथयशाः प्राप्ता BKSS_28.106b प्रासादाग्रस्थितो द्वाःस्थ BKSS_28.107b सुषुप्ताव् अस्थितस्येव BKSS_28.108b असाव् अकालमृत्युर् यैर् BKSS_28.109b सहस्राक्षं स्वम् आत्मानं BKSS_28.109b सहस्राक्षं स्वम् आत्मानं BKSS_28.110b मयि दृष्टम् अदात् तस्यां BKSS_28.111b कञ्चुक्यादिचमूगुप्ता BKSS_28.112b हर्म्यमूर्धानम् आरोहं BKSS_28.113b मद्गृहद्वारम् आगच्छद् BKSS_28.114b गाढं निष्पीडयन्ती च BKSS_28.115b चेतोविनिमयं कृत्वा BKSS_28.116b इत्याद्युपायशतचिन्तनतान्तचेताः ब्रवीति तत्र माम् एका BKSS_5.66c ब्रवीति स्म च तान् ऋषीन् BKSS_5.168b ब्रवीति स्म सविस्मयः BKSS_20.270b ब्रवीति स्म हसन् स सः BKSS_18.349d ब्रवीमि यदि पृच्छति BKSS_10.26b ब्रवीमि स्म विलक्षकः BKSS_15.30b ब्रह्मचर्येष्टिसंतानैर् BKSS_5.2c ब्रह्मचारिणम् उक्तवान् BKSS_21.34d ब्रह्मचारी तु सावेगः BKSS_21.41a ब्रह्मजातिर् इवावध्या BKSS_20.298c ब्रह्मदत्तस्य भूपतेः BKSS_23.106b ब्रह्मदत्तः सुहृद् मम BKSS_5.228b ब्रह्मदत्तेन दत्तं च BKSS_5.256a ब्रह्मनिर्घोषभूषणम् BKSS_22.190d ब्रह्मन् कथय विश्रब्धम् BKSS_2.55a ब्रह्मन् कस्येयम् आत्मजा BKSS_4.118b ब्रह्मन्न् अकृतदारो ऽस्मि BKSS_12.41c ब्रह्मन् ब्रूहि तम् उद्देशं BKSS_14.47c ब्रह्मविष्णुमहेश्वराः BKSS_22.272d ब्रह्मस्थलकनामकम् BKSS_21.131b ब्रह्मस्थलकनामकः BKSS_21.56b ब्रह्मस्थलकवासादि BKSS_21.159c ब्राह्मणत्वं प्रकाशितम् BKSS_16.58b ब्राह्मणश् चैष मूढकः BKSS_2.63b ब्राह्मणं तस्य के मृगाः BKSS_1.15d ब्राह्मणः कुपितो ऽब्रवीत् BKSS_1.31d ब्राह्मणः पूज्यताम् एष BKSS_17.133a ब्राह्मणान् अप्य् अबाधत BKSS_1.39d ब्राह्मणायोपपादितः BKSS_4.109d ब्राह्मणाव् इति निश्चयः BKSS_17.172b ब्राह्मणाश् च घृतक्षीर BKSS_16.58c ब्राह्मणास् तीर्थकुक्कुटाः BKSS_23.122b ब्राह्मणी तम् अवर्धयत् BKSS_4.76d ब्राह्मणी परिगृह्यताम् BKSS_21.160b ब्राह्मणी ब्राह्मणस्यास्य BKSS_21.84a ब्राह्मणी ब्राह्मणाद् इयम् BKSS_17.172d ब्राह्मणो न व्रजेद् इति BKSS_22.154d ब्रुवाणाम् इत्य् असंबद्धम् BKSS_10.215a ब्रूत किं क्रियताम् इति BKSS_23.89d ब्रूहि किं क्रियताम् इति BKSS_22.34d ब्रूहि किं म्रियसे दृष्ट्वा BKSS_15.78a ब्रूहि सुन्दरि पश्याम BKSS_21.122a भक्ताच् छादनरक्षणैः BKSS_4.130d भक्तां त्यजसि माम् इति BKSS_5.269d भक्त्या मातुः सपत्नीव BKSS_17.35c भक्त्याराधितभर्तारः BKSS_11.48c भक्त्या वेगवतीं ततः BKSS_15.2d भक्षयन्त्यास् तिलास् तव BKSS_4.112b भक्षयित्वा सहैव तैः BKSS_18.191b भक्षयिष्यन् निषिद्धश् च BKSS_5.97c भगवत्यः सदा भक्तम् BKSS_18.334c भगवत्या यद् उक्तं तत् BKSS_21.158c भगवत्यार्यपुत्रो ऽयं BKSS_15.94c भगवान् अनुकम्पया BKSS_18.556b भगवान् माम् अभाषत BKSS_5.152b भगिनि तेन चोदिता BKSS_2.84b भगिनी गौरिमद्यशाः BKSS_14.38b भगिन्यः कन्यकास् तव BKSS_15.43d भग्नोत्साहा- न्यवर्तन्त BKSS_8.43c भग्नो ऽयं नो मनोरथः BKSS_17.75b भङ्गशृङ्ग्षु भङ्गिषु BKSS_18.318b भङ्गुरस्निग्धमूर्धजा BKSS_7.11b भङ्गुरैर् आवृतः स च BKSS_18.689b भज्यन्ते यत्र कुञ्जरैः BKSS_18.258d भञ्जन्ती चाङ्गुलीः क्रोधाद् BKSS_11.31a भण केन न पूज्येयं BKSS_15.5a भणति स्म न तं कश्चित् BKSS_5.207c भद्र रौद्रतराकृतेः BKSS_18.601b भद्र षण्ढस्य तस्याशु BKSS_22.189c भद्र सर्वं न जानामि BKSS_18.140c भद्रं स्याद् येन केनचित् BKSS_10.141b भद्रासनस्थम् आत्मानं BKSS_14.14c भद्रे कथम् अनेनोक्तम् BKSS_18.83c भद्रे कस्यासि का वेति BKSS_18.274c भद्रेति परिचारिका BKSS_5.300d भद्रे यदि न दुष्यति BKSS_18.60b भम्सस्कन्धवसुंधरः BKSS_20.382b भयपौरजनावृतः BKSS_3.20d भयसंशयहेतुना BKSS_18.681b भरतानाम् अयं वंशे BKSS_5.30c भरतेन प्रवर्तितः BKSS_10.189d भरतेनापि नृत्यता BKSS_11.46d भरतो नाम राजासीत् BKSS_10.182a भरद्वाजतनूजा तु BKSS_20.24a भरद्वाजम् अतो गत्वा BKSS_18.548a भरद्वाजसगोत्रो ऽयम् BKSS_18.543a भरद्वाजसुताख्यातुम् BKSS_19.61c भरद्वाजसुतायास् तु BKSS_20.17a भरद्वाजात्मजा त्रस्ता BKSS_20.32a भरद्वाजात्मजा त्वया BKSS_19.45b भरद्वाजाद् अजायत BKSS_18.561b भरद्वाजार्जितस्येदं BKSS_18.589a भरद्वाजेन सार्थकम् BKSS_18.560d भर्ता ते वर्ण्यतां कथम् BKSS_14.97b भर्ता मे प्रतिपादितः BKSS_19.84b भर्तारम् अनुयान्तीभिर् BKSS_3.107a भर्तारम् इदम् अब्रवीत् BKSS_5.269b भर्तारं किं न पश्यसि BKSS_20.212d भर्तारं रोषदूषिता BKSS_4.125b भर्तारं वेगवत्याश् च BKSS_14.24c भर्तुर् ईदृशि वृत्तान्ते BKSS_1.40a भर्तुर् एव हि तद् धनम् BKSS_23.70d भर्तुर् दौःस्थित्यवर्तिनः BKSS_23.100b भर्तुर् भार्या विडम्बना BKSS_18.28d भर्तुर् वृत्तं निवेद्यताम् BKSS_20.314d भर्तुः कारयितुं कर्म BKSS_14.123c भर्तुः संनाहसदृशः BKSS_5.65a भर्तृकारितसंभ्रमा BKSS_4.59b भर्तृकोपनिमित्तेन BKSS_5.244a भर्तृतन्त्रा हि योषितः BKSS_10.149d भर्तृदारकभर्तृकाम् BKSS_20.175b भर्तृदारक यद्य् अस्ति BKSS_5.222c भर्तृदारक विज्ञाप्यम् BKSS_10.40a भर्तृदारक विज्ञाप्यम् BKSS_10.79c भर्तृदारिकया कश्चित् BKSS_10.177c भर्तृपुत्र प्रविश्यताम् BKSS_10.88d भर्तृमान्द्यभयातुरा BKSS_22.119d भर्तृमित्रस्य वा गृहम् BKSS_12.38b भर्तृमूर्धभिर् अर्चितौ BKSS_13.28b भर्तृशय्यातिरस्कृता BKSS_22.122b भर्तॄणाम् अनुजीविनः BKSS_19.185b भर्त्रा ते चाटुकारेण BKSS_20.213a भर्त्रा नारदम् अप्य् अहम् BKSS_16.16b भर्त्रा निवर्त्यमानापि BKSS_14.20a भर्त्रा सह समेयुषी BKSS_12.56d भवतस् तनयां यदा BKSS_3.57b भवतः को ऽयं आचारः BKSS_20.176a भवतः क्रयविक्रयौ BKSS_22.54b भवतः परिचारकाः BKSS_18.183b भवतः शतधा मूर्धा BKSS_14.89c भवतः सुमुखो राजा BKSS_23.18c भवता किम् इदं कृतम् BKSS_20.387d भवता च न संभुक्तम् BKSS_18.189c भवता च हता वयम् BKSS_18.478d भवता छलिता- वयम् BKSS_18.188d भवता परिभूता च BKSS_18.650a भवतापि न किं श्रुतः BKSS_22.54d भवतापि रुचौ सत्यां BKSS_13.19c भवतापि श्रुतिस्मृत्योः BKSS_21.68a भवतापि सदारेण BKSS_18.17a भवता भोगिनाम् इति BKSS_5.113d भवताम् उचितः कालः BKSS_10.126c भवता साधुवृत्तेन BKSS_7.65a भवतां जीवितौषधम् BKSS_4.68b भवतां नीतिकौशलम् BKSS_12.28d भवतां भवतो यथा BKSS_20.55d भवतीनां न जानते BKSS_5.193b भवतीनां भवत्व् इति BKSS_12.83d भवतीभिर् इदं तृणम् BKSS_10.242d भवती सहिता मया BKSS_20.394b भवतो देहरक्षणे BKSS_9.106d भवतो भवितेत्य् एवं BKSS_5.65c भवतो विनयामयः BKSS_18.87b भवत्पुत्राय सा मया BKSS_22.11b भवत्य् उत्तमकामुकः BKSS_10.20d भवदादिसहायश् च BKSS_7.73c भवदीयो भवान् एव BKSS_2.75c भवद्दर्शनकाङ्क्षिणी BKSS_18.649b भवद्भिर् अपि पुण्याहे BKSS_22.85a भवद्भिर् वर्णसंपन्नैर् BKSS_17.83a भवद्भिः कितवार्जितम् BKSS_23.67b भवद्भिः क्रीडयाहृतैः BKSS_23.72b भवद्भ्यां चाहम् उद्धृता BKSS_18.689d भवद्भ्यां शिक्षितव्यानि BKSS_23.112c भवनानीव देवानां BKSS_5.28a भवने दत्तकस्यास्ते BKSS_20.325c भवन्तम् अभयत्रपम् BKSS_20.177b भवन्तस् तत् सचेतसः BKSS_5.1d भवन्तस् तु नकेचन BKSS_10.16d भवन्तं क्वापि नीतवान् BKSS_18.657d भवन्तं च परित्यज्य BKSS_19.125a भवन्तं तीर्थम् अस्थिरम् BKSS_22.233b भवन्तं हन्तुम् इच्छति BKSS_20.127d भवन्तः कतमत् तत्र BKSS_18.400c भवन्तः के कुतो वेति BKSS_22.6c भवन्ति खलु धर्मार्थं BKSS_22.244c भवन्तीति तथैव तत् BKSS_19.53d भवन्तो निःसुखाः सन्तः BKSS_7.61c भवन्तो मूढबुद्धयः BKSS_10.100d भवन्तौ किल बल्लवौ BKSS_23.90b भवन्तौ तनयाव् इति BKSS_18.676d भवन्तौ स्थविराव् इव BKSS_18.670d भवन्त्य् अष्टौ तथाविधाः BKSS_15.102b भवन्त्व् आनन्दजानि नः BKSS_1.78d भव हस्ती महान् इति BKSS_5.313d भवान् अध्यापनेनार्थी BKSS_21.108a भवान् अवतरत्व् इति BKSS_18.124d भवान् अवतरत्व् इति BKSS_18.300d भवान् अस्योपपन्नस्य BKSS_17.10c भवान् आवर्तताम् इति BKSS_5.230d भवान् इव चरस् तया BKSS_15.24d भवान् एवातिपण्डितः BKSS_15.4b भवान् एवास्तु नो वरः BKSS_18.554d भवान् किं कृतवान् इति BKSS_20.398d भवान् गुरुपदश्रमः BKSS_21.9b भवान् पश्यतु वा मा वा BKSS_11.40a भवान् भवतु सोद्यमः BKSS_7.25b भवान्या- इव षण्मुखः BKSS_5.15d भवान् विनेष्यति प्रियाम् BKSS_22.206b भवितव्यं किलानया BKSS_11.87d भवितव्यं तवेदृशैः BKSS_4.79d भवितव्यं यतः स्त्रियः BKSS_4.81b भविता भवतोः पुत्रः BKSS_14.8c भविष्यचक्रवर्तिनम् BKSS_9.75d भविष्यतस् तदास्माकं BKSS_13.28c भविष्यति तथा भूयश् BKSS_18.692c भविष्यति नराधिपः BKSS_1.81d भविष्यति युवा यदा BKSS_1.88b भविष्यद्विषये ज्ञाने BKSS_5.54c भविष्यन्तश् च शत्रवः BKSS_20.128d भविष्यन्तं च ते पुत्रं BKSS_5.323a भविष्यन्ती भविष्यतः BKSS_5.51d भवेत् किं न भवेद् इति BKSS_17.92d भवेद् अपि निरामयः BKSS_22.132b भवेद् अहम् इव भ्रष्टः BKSS_19.168c भवेद् उपकृतं महत् BKSS_15.80d भवेद् दारुणयन्त्रणा BKSS_8.39d भवेद् भर्ता भवान् इति BKSS_21.167d भवेयुर् इति तेनोक्तं BKSS_9.18c भवेयुर् नामरास् तदा BKSS_23.96d भस्मसंतानहारिणः BKSS_20.369b भागिनेयार्थये यत् त्वां BKSS_18.234c भाण्डागारे तव न्यस्तम् BKSS_18.648c भानोः संभाव्यते च्युतिः BKSS_20.297d भानोः स्वर्भानुना ग्रासः BKSS_18.196c भारताद् इव संग्रामात् BKSS_18.483c भारती स्वच्छकोमला BKSS_15.79d भारद्वाजीद्वितीयस् त्वं BKSS_20.112c भारद्वाजीम् अथापृच्छं BKSS_18.588a भारद्वाजीम् अहासयत् BKSS_20.22d भारमात्रस्य भागिनः BKSS_22.159d भाराक्रान्तः स चेत्य् उक्ते BKSS_9.25a भारुण्डहरणादिकम् BKSS_5.165b भारो विद्याधरी यतः BKSS_9.27b भार्यया कथितं तस्मै BKSS_5.208a भार्यया गोमुखस्योक्तं BKSS_15.64a भार्यया भर्त्सितः स्पृशन् BKSS_15.53d भार्ययाम् मरुभूतिकः BKSS_15.55b भार्यया यो ऽतिसौभाग्याद् BKSS_15.58c भार्यया वीतनिद्रया BKSS_3.72d भार्याज्ञातिगृहे वासश् BKSS_20.212a भार्याज्ञातिगृहेष्व् इति BKSS_20.215d भार्याणां दिवसा- यान्ति BKSS_4.64c भार्या नागरकस्यास्य BKSS_20.47a भार्या पुनः शरीरार्धम् BKSS_13.42a भार्याबुद्धिर् द्वये स्थिता BKSS_4.18b भार्या मैत्रीव साधोर् या BKSS_18.5c भार्यायां गुरुगर्भायां BKSS_22.10a भार्यारक्तेन चामुना BKSS_20.49b भार्यावोचत् त्रपावती BKSS_19.23d भार्याश् चित्रविभूषणाः BKSS_3.104d भार्यास् तव सुतस्य ताः BKSS_5.50d भार्याहं मित्रवर्मणः BKSS_18.636d भार्यां चावोचद् आगच्छेद् BKSS_22.27a भार्यां तुङ्गकुलोद्भवाम् BKSS_14.123d भार्यां तोषयता किल BKSS_20.213b भार्यां हरिशिखस्यापि BKSS_15.63a भावभिर् वर्तमानैश् च BKSS_20.247a भावं हि संशयतमः पटलापिनद्धम् BKSS_23.124c भाविनं गुणिनं सुतम् BKSS_18.9d भाविनो भागिनी प्रिया BKSS_18.573b भाव्यम् इत्य् एतद् उक्तवान् BKSS_9.32d भाषमाणम् अभाषत BKSS_18.298b भाषमाणस्य कामिनः BKSS_1.19d भाषमाणं मुदायुतम् BKSS_4.103d भाषमाणः पुरः प्रभोः BKSS_13.26b भाषितं प्रस्खलद्गिरा BKSS_18.322d भाषितं यत् त्वयेदृशम् BKSS_10.8d भाषितैर् गम्यताम् इति BKSS_5.122d भासा कषशिलाम् असौ BKSS_14.79b भासा विच्छाययन्तीव BKSS_19.145a भास्वत्करकदम्बकम् BKSS_20.430d भास्वद्भासाभिभाविन्या BKSS_18.567c भास्वद्वज्रशिलापादम् BKSS_17.27c भिक्षापात्राद् अनावृतात् BKSS_2.8b भिक्षाम् आच्छिद्य शिष्येभ्यो BKSS_4.89a भिक्षावेलापदेशेन BKSS_22.208c भिक्षां देहीति चाब्रवीत् BKSS_22.275d भिक्षुपाशुपतादयः BKSS_17.164b भित्तौ विन्ध्यशिलाभृतः BKSS_9.95d भिद्यन्ते न रहस्यानि BKSS_20.315a भिन्नपोतवणिग्वृत्तम् BKSS_18.314c भिन्नप्रभविभूषणैः BKSS_17.80b भिन्नवर्णां च भिन्दन्ती BKSS_22.264a भिन्नं भाभिस् तमो जातं BKSS_5.72c भिन्नाज्ञानतमा- यतः BKSS_21.137d भिषजो निष्फलक्रियाः BKSS_22.128b भीतश् च कुपितात् तस्मात् BKSS_5.133c भीता भूमाव् उपाविशत् BKSS_13.47d भीमसेनादिभिर् यानि BKSS_16.61a भीयेव कमलाकरान् BKSS_16.7b भीरु किं क्रियताम् इति BKSS_18.305b भीरुनारीविभीषणम् BKSS_20.48b भीरु मा त्वं रुदस् ततः BKSS_18.62d भीरु मा वित्रसीर् इति BKSS_22.125d भीरु संगीयताम् इति BKSS_17.147d भीषणं तन् निशाम्यताम् BKSS_3.46d भीषणं सभियो ऽभवन् BKSS_11.90d भीषणारटिशङ्कितः BKSS_20.32d भीषणाशीविषाङ्गना BKSS_14.112d भीषितेन्द्रावरोधनः BKSS_5.74b भुक्त्वा नवतकाज्झके BKSS_18.195b भुजगेश्वरपीवरम् BKSS_5.34b भुजङ्गोत्सङ्गशायिनम् BKSS_20.328d भुजंगस्यातिसंक्षिप्ताम् BKSS_18.450c भुजंगीम् इव योषितम् BKSS_21.146d भुजाव् इव महाबलौ BKSS_20.125d भुजौ मे बकुलाशोकौ BKSS_19.170c भुज्यते वापरैः सार्धं BKSS_22.99c भुञ्जानश् च यथागमम् BKSS_18.702b भुञ्जानेन च पाषाणे BKSS_1.38a भुञ्जे कोद्रवौदनम् BKSS_18.167d भुयो हरिशिखो ऽब्रवीत् BKSS_9.25b भुवम् आगतम् आत्मानम् BKSS_10.87c भुवः श्येन इव श्यामाम् BKSS_20.226c भूतलं यूयम् आयाताः BKSS_23.71c भूतले स्वयम् उज्झितम् BKSS_20.90b भूतव्रतं च नामेदं BKSS_19.15a भूतानां भूतये किल BKSS_20.387b भूतिकस् तु भयक्रोध BKSS_17.25a भूतिको नाम दुर्भगः BKSS_17.5d भूतिको मां धिग् इत्य् उक्त्वा BKSS_17.17c भूपालो निर्ययौ गृहात् BKSS_1.64d भूमिमित्रहिरण्यानां BKSS_10.9a भूमिहेमगजाश्वादि BKSS_6.8c भूमेर् अन्यत्र सर्वत्र BKSS_18.590c भूरिसारधनाढ्यो ऽपि BKSS_19.179a भूषणस्रग्विलेपनम् BKSS_18.553b भूषणादीदम् उज्झितम् BKSS_9.57d भूषणाम्बरचन्दनैः BKSS_18.98b भूषणा विमलाम्बरा BKSS_7.6b भूषितः कतमच् चेदं BKSS_16.25c भृगुः पातार्थिनाम् इव BKSS_18.461d भृङ्गमालापरीवारः BKSS_3.11c भृङ्गानीकैः सदा यत्र BKSS_18.511c भृङ्गारः पातितस् तया BKSS_17.71d भृतका- इव भर्तरि BKSS_17.66d भृतापि निभृताकृतिः BKSS_7.8d भृत्यत्वात् परवान् अहम् BKSS_20.5b भृत्यवृत्तविदा त्वया BKSS_4.73b भृत्यं वाराणसीं यान्तम् BKSS_5.233c भृत्याद् भर्ता हि भिद्यते BKSS_15.157d भृत्यान् आत्तेन किं मम BKSS_18.424b भृत्या भर्तृप्रियेप्सवः BKSS_19.190d भृत्यां मदनमञ्जुकाम् BKSS_7.17d भृत्याः क्रीडन्ति भर्तृभिः BKSS_23.115d भृत्ये वः समुपागते BKSS_11.4b भृत्यैः परिभवो महान् BKSS_20.145d भेदसंधानदक्षो हि BKSS_10.180c भेरीणां गर्जितैर् इति BKSS_5.68d भेरीं ताडितवान् इति BKSS_20.195b भेरीं ताडितवान् एष BKSS_20.194a भेरीं भैरवगर्जिताम् BKSS_20.191d भैक्षाशनश् च वर्षान्ते BKSS_3.125c भोगं भोगवधूम् इव BKSS_3.4d भोगिनां भोगिनाम् इयम् BKSS_5.129b भोग्याभोग्यविचारणः BKSS_19.79b भोजनाद्यैश् च सत्कृतान् BKSS_18.356d भोजनायोद्यता- इति BKSS_7.47d भो नागरककुञ्जराः BKSS_17.104d भो पश्य दयितापत्ये BKSS_5.243c भो भो तिष्ठत तिष्ठत BKSS_18.440d भो भो त्यजत साहसम् BKSS_18.415b भो भो निर्मत्सराः सन्तः BKSS_17.155a भोः को ऽयम् इति चाब्रवीत् BKSS_5.286d भोः पुष्करमधु प्राप्तं BKSS_18.43c भोः सभे श्रूयतां तावद् BKSS_5.200c भोः साधु साधुनरकुञ्जरसाधुमन्त्रिन् BKSS_6.33c भोः साधो गङ्गसत्तस्य BKSS_18.221a भोः साधो मा भवत् ते भीर् BKSS_18.265a भोः साधो सुखम् आस्यते BKSS_16.20b भोः सिंहासनम् आरोह BKSS_1.72c भौतिक ब्रह्मचारिणा BKSS_21.114b भ्रष्टः पन्था ममाटव्यां BKSS_20.234c भ्रष्टेन वहनभ्रंशाद् BKSS_18.655a भ्रातरस् तु द्विषन्त्य् एव BKSS_14.44c भ्रातरौ च महात्मना BKSS_15.131b भ्रातरौ मे सपापौ चेद् BKSS_15.145c भ्रातरौ स च मे ज्येष्ठो BKSS_20.275c भ्रातर् गच्छाव संप्रति BKSS_20.337b भ्रातर् मां मा वधीर् इति BKSS_18.472d भ्रातः काष्ठानि संहर BKSS_20.346b भ्रातः प्रज्ञप्तिम् आवर्त्य BKSS_20.324c भ्राता दातास्यताम् इति BKSS_14.27d भ्रातारौ परिचारकौ BKSS_20.125b भ्राता विसर्जितासार BKSS_14.37c भ्रातुर् अन्तिकम् आयाता BKSS_14.35a भ्रातुर् आगमने ऽथ वा BKSS_4.39b भ्रातुर् भर्तुश् च वेश्मनि BKSS_5.13d भ्रातुः कथय वृत्तान्तम् BKSS_20.309c भ्रातुः पुरः प्रतिज्ञाय BKSS_2.3a भ्रातृजाया ततः सा नौ BKSS_4.25c भ्रातृव्ये भवतोर् जाते BKSS_4.39a भ्रातॄन् एकोदरान् अपि BKSS_14.44d भ्रात्रा ते किं न मुक्तैव BKSS_12.4a भ्रान्तकुन्तपरिक्षिप्तं BKSS_20.424a भ्रान्तमेघ इवोद्भ्रान्ता BKSS_18.667c भ्रान्तवान् सिन्धुरोधसि BKSS_18.256d भ्रामितश् च विमानेन BKSS_5.322c भ्राम्यता जलधेस् तटे BKSS_18.655b भ्राम्यता- नगरोद्याने BKSS_15.36c भ्राम्यता श्राम्यता रूक्ष BKSS_20.230a भ्राम्यत्संभ्रान्तपौरं तत् BKSS_22.184c भ्राम्यन्ती जलधेस् तटे BKSS_18.684b भ्रांत्वा द्वीपान्तराणि सः BKSS_21.139b मग्नं कस्यांचिद् आपदि BKSS_5.323b मग्नाग्रचरणा मही BKSS_9.41d मङ्गलस्नानशुद्धान्तां BKSS_22.282c मङ्गलानां प्रधानत्वात् BKSS_13.5a मङ्गलालंकृताङ्गश् च BKSS_7.29c मङ्गलालंकृताः पश्चाद् BKSS_10.127c मज्जतां ध्वान्तजम्बाले BKSS_18.467c मज्जनादि रहोगतः BKSS_3.6b मज्जन्तः कुब्जवामनाः BKSS_20.22b मञ्चस्थानं महीपतिम् BKSS_11.2b मञ्चान्तरम् असेविषि BKSS_11.2d मञ्जुकाम् अहम् अब्रवम् BKSS_14.95b मणिजालांशुभासुरम् BKSS_10.83d मणिहाटकदन्ताद्यैर् BKSS_17.59a मण्डनव्यापृताम् एतां BKSS_10.205c मण्डपे दीयताम् इति BKSS_1.63d मण्डयित्वा स्वपाणिभिः BKSS_13.34b मण्डलप्रहितेक्षणम् BKSS_3.12b मण्डलाग्रांशुमण्डलम् BKSS_20.219d मण्डं पिबति मुण्डितः BKSS_11.98d मण्डः संपाद्यताम् इति BKSS_5.209d मतिर् मे मन्थरादरा BKSS_21.32d मत्कुणाय किलार्पिता BKSS_22.197d मत्कृते त्वाम् अपि क्रूर BKSS_3.60c मत्खट्वातलभूतले BKSS_18.647d मत्तप्रमत्तपौरे च BKSS_22.162a मत्तं महान्तम् आयान्तं BKSS_2.35c मत्ता- मृगयुदन्तिनः BKSS_20.359d मत्तुरंगम् अताडयत् BKSS_20.431d मत्ते ऽन्तःपुरसागरे BKSS_15.27b मत्तो ऽहं प्रेषयामि स्म BKSS_13.35c मत्पुत्राय प्रयच्छतु BKSS_22.71d मत्प्रीत्या पालयेर् इति BKSS_1.85d मत्प्रीत्या पालयेर् इति BKSS_2.89d मत्स्वसा मत्सनामिका BKSS_9.85d मथिताः कुपितैर् इति BKSS_5.277d मथुरायाम् अभून् नृपः BKSS_5.179b मथुरायां च मर्यादा BKSS_18.390a मथुरायां त्वया यदि BKSS_18.399b मदभृङ्गविलुप्तया BKSS_9.44b मदमन्दम् आत्मभवनानि नागराः BKSS_18.92c मदसामर्थ्यजृम्भितम् BKSS_13.27b मदं विधत्ते मदिरा प्रकृत्या BKSS_19.204c मदः सान्त्वैः प्रवर्तते BKSS_10.57b मदातिशयविह्वलाम् BKSS_18.77d मदामोदविभिन्नाम्भस् BKSS_5.305c मद् इच्छति भवान् इति BKSS_23.22d मदिराताम्रजिह्माक्षां BKSS_21.145c मदिरामन्दिरान् मद्यम् BKSS_18.118c मदीयगुणसंख्या च BKSS_20.171c मदीयपुरवास्तव्यान् BKSS_20.198a मदीयस् तु यया पादः BKSS_17.70a मदीयस्य नमस्यति BKSS_21.8b मदीयं च तदीयेन BKSS_20.120a मदीयं पद्मदेविका BKSS_10.157b मदीयं हर्तुम् ऐच्छताम् BKSS_17.29d मदीया दुहिता ब्रह्मन् BKSS_21.166c मदीयाः परिचारिकाः BKSS_18.118b मदीयेनाथ नागेन BKSS_2.38a मदेन मदनेन च BKSS_13.15b मदोपहतचेतना BKSS_18.28b मद्गुपङ्क्तिर् इवागच्छद् BKSS_18.318c मद्दुःखेन च कर्शिता BKSS_18.108b मद्वचश् चेदम् उच्यताम् BKSS_20.6d मद्वंशस्यावसीदतः BKSS_18.471b मद्विद्या गृह्यताम् इति BKSS_9.104d मद्विधैः प्रार्थितैर् इति BKSS_22.73d मद्वृत्तान्तो निवेदितः BKSS_18.572b मधुगन्धाधिवासितम् BKSS_13.17b मधु पातुं मनोरथः BKSS_1.25b मधुपानान्तरालेषु BKSS_2.30a मधुमांसोचितः क्वाहं BKSS_16.70c मधुरं निस्वनेयुस् तां BKSS_5.141c मधुरा पद्मदेविका BKSS_10.238d मधुराभरणक्वणा BKSS_22.299b मधुराश् चोपपन्नाश् च BKSS_10.200a मधुरैर् उपपन्नैश् च BKSS_18.423c मधुरैर् एवमादिभिः BKSS_5.103b मधूच्छिष्टनिगृष्टौ च BKSS_7.41a मधूच्छिष्टमयीम् अपि BKSS_20.246d मध्यमान्त्यौ द्वितत्रितौ BKSS_15.108d मध्यस्थताम् इति BKSS_23.43d मध्यस्थः पृच्छ्यताम् इति BKSS_23.38b मध्यं कुलिशकर्कशम् BKSS_15.100b मध्यंदिने पयोदालीम् BKSS_2.69c मध्ये महामनुष्याणाम् BKSS_17.94c मध्यो ऽसाव् अर्यपुत्रवत् BKSS_10.21d मनश्चक्षुःशरीरैः सः BKSS_19.110c मनसैव महामनाः BKSS_15.134d मनस्विजनदुःश्रवम् BKSS_4.96b मनः पश्यति नेक्षणे BKSS_16.21d मनःपुत्रिकपांसनीम् BKSS_15.91d मनःपुत्रिकया दत्तः BKSS_14.11a मनःपुत्रिकवंशजाः BKSS_14.17b मनःश्रवणवल्लभम् BKSS_18.580d मनःश्रोत्रहरालापो BKSS_10.235c मनः s.amdhçtya चञ्चलम् BKSS_10.229b मनाक् संस्पृष्टमात्राश् च BKSS_17.146a मनाग् अपि न लक्षिता BKSS_10.132d मनाग् जनपदस्यास्य BKSS_4.15a मनुजेन्द्रः प्रजाप्रियः BKSS_19.63b मनुष्यधर्मा तु भुजं BKSS_5.34a मनुष्यो ऽभिभविष्यति BKSS_19.83b मनोघ्राणहरा गन्धा BKSS_20.54a मनोज्वलितधीर् इति BKSS_12.17d मनोनयनहारिणः BKSS_10.185b मनोनयनहारिणि BKSS_9.82b मनो नीतं विधेयताम् BKSS_17.1d मनोनेत्राङ्गसंचारैर् BKSS_11.8c मनोभवमहातरुः BKSS_10.270b मनोरमं गृहोद्यानं BKSS_5.182a मनोरुहकराकारान् BKSS_10.185c मनोहरमनो ऽहरन् BKSS_19.122d मनोहरम् अपाहरत् BKSS_19.199d मनोहरस् तु तां प्राप्य BKSS_19.196a मनोहरस् तु ससुहृत् BKSS_19.143a मनोहरं मुहुः पश्यन् BKSS_19.71c मनोहरः पुरं प्रापत् BKSS_19.163c मनोहराम् अगाद् द्रष्टुं BKSS_19.75c मनोहारिविनोदनम् BKSS_21.3d मन्त्रगर्भम् उपागतम् BKSS_20.31b मन्त्रमण्डलमुद्राणाम् BKSS_20.80c मन्त्रयन्त्रितवीर्यस्य BKSS_15.76c मन्त्रयित्वा च शिल्पिनः BKSS_5.197b मन्त्रवाद्यैर् अवर्धयन् BKSS_5.76d मन्त्रशक्तिश् च या मम BKSS_20.109b मन्त्रशक्त्या मया तदा BKSS_20.114d मन्त्रिणः सपरिग्रहाः BKSS_10.119d मन्त्रिणाव् अपि भर्तारम् BKSS_14.57a मन्त्रिणाव् इदम् अब्रवीत् BKSS_2.24b मन्त्रिनौ जातसंत्रासौ BKSS_2.15c मन्त्रिपुत्रौ तु मन्त्रित्वम् BKSS_1.10a मन्त्रिप्रभृतयस् तेन BKSS_19.136a मन्त्रिमात्रसहायस् तु BKSS_2.78a मन्त्री तस्यावयोः पिता BKSS_1.40b मन्त्री भरतरोहकः BKSS_1.7b मन्त्री साक्षिनिकोचेन BKSS_2.61c मन्त्री हरिशिखाद् वरः BKSS_7.71d मन्थरं दूरम् अन्तरम् BKSS_18.515b मन्थरं परिसर्पन्तीं BKSS_9.35a मन्थरा ताम्रतारके BKSS_10.210b मन्दको ऽहम् अमीभिर् मे BKSS_5.209c मन्दचेष्टतया समः BKSS_21.53d मन्दधर्मार्थचिन्तस्य BKSS_3.7c मन्दध्वनिमृदङ्गादौ BKSS_18.612a मन्दनिद्रस्य भूपतेः BKSS_3.7b मन्दनिद्राकुलाक्षान् नः BKSS_18.486c मन्दपुण्येन यातव्यं BKSS_4.54c मन्दपुण्यैर् असंभाव्यां BKSS_10.140c मन्दप्रदीपकिरणे BKSS_5.187a मन्दबुद्धेः सुखात्मनः BKSS_7.60b मन्दभाग्या भणामि किम् BKSS_5.241d मन्दभाग्याहम् एव सा BKSS_18.286d मन्दमन्दपरिस्पन्दस् BKSS_19.41c मन्दम् मन्दं च नः सैन्यं BKSS_10.5c मन्दरश्मौ दिवाकृति BKSS_3.8b मन्दरास्फालितार्णवम् BKSS_20.236d मन्दशब्दं मया दृष्टा BKSS_10.165c मन्दस्पृहो ऽसितगिरिं तपसे जगाम BKSS_2.93d मन्दं पादतलेन तालम् अनया यत् कुट्टयन्त्याचिरं BKSS_17.181a मन्दं सुरसमञ्जरी BKSS_3.44b मन्दारकुसुमार्चितम् BKSS_5.279d मन्दाशनाभिलाषस्य BKSS_3.7a मन्दिरं गन्तुम् आरभे BKSS_8.12d मन्दिरं तुङ्गतोरणम् BKSS_16.12d मन्दिरं मन्दरोन्नतम् BKSS_10.76d मन्दिरोद्यानमण्डपे BKSS_4.67b मन्दिरोद्यानसेविनीम् BKSS_4.55d मन्दिरोपवनानि वा BKSS_12.38d मन्देन्दुग्रहचन्द्रिके BKSS_16.1d मन्द्रमन्थध्वनिक्षिप्त BKSS_20.236c मन्द्रैश् च गजगर्जितैः BKSS_8.8b मन्नप्त्रे दीयतां राज्ञे BKSS_3.36c मन्निदेशं समाचर BKSS_5.263b मन्मानसपुरःसराम् BKSS_11.76d मन्यते क्षत्रियं तु माम् BKSS_17.173b मन्यते माम् अनामयम् BKSS_7.45b मन्यते राजदारिका BKSS_15.45b मन्यध्वे यादृशीम् एनां BKSS_19.201a मन्यन्ते ताम्रलिप्तिकाः BKSS_18.226b मन्यमाना न्यवर्तत BKSS_10.200d मन्यमानेषु मानेषु BKSS_22.150a मन्यमानो विमानताम् BKSS_21.127b मन्यावहे विजानाति BKSS_18.373c मन्ये किम् अपि दारुणम् BKSS_15.37b मन्ये घ्राणम् अयं जगत् BKSS_19.104d मन्ये निष्कारणं कोपं BKSS_11.36a मन्ये पुंनरकं मया BKSS_4.54d मन्ये मूर्तिमती कापि BKSS_18.215c मन्ये ऽर्यपुत्रया यूयम् BKSS_13.18c मन्ये सत्य् अपि देवत्वे BKSS_23.72a मन्ये सारथिनोपायैर् BKSS_10.70c मन्ये ऽहं धन्यजन्मनाम् BKSS_19.188b मन्वादिपरिभाषितम् BKSS_2.66d मम कापालिको मित्रं BKSS_22.292c मम खट्वातले तस्मिञ् BKSS_18.646c मम तातं तु सो ऽपृच्छद् BKSS_4.118a मम तातः स वेगवान् BKSS_14.52d मम तावद् इयं वार्त्ता BKSS_18.290a मम तु ध्रुवको नाम BKSS_18.15a मम त्व् अङ्गारको नाम BKSS_9.92a मम त्व् अभूद् अभून् मित्रम् BKSS_20.131a मम त्व् a-सीद् अवश्यं मां BKSS_17.34a मम त्व् आसीत् किम् इत्य् एषा BKSS_13.39a मम त्व् आसीत् ततो नाम BKSS_18.521a मम त्व् आसीत् प्रगल्भेयम् BKSS_10.145a मम त्व् आसीत् प्रतिज्ञायाः BKSS_18.366a मम त्व् आसीत् प्रपञ्चो ऽयं BKSS_18.111a मम त्व् आसीद् अपूर्वेयम् BKSS_20.210a मम त्व् आसीद् अयं मन्ये BKSS_20.254a मम त्व् आसीद् अयं शैलो BKSS_18.563a मम त्व् आसीद् असंदिग्धं BKSS_20.271a मम त्व् आसीद् अहो कष्टम् BKSS_18.215a मम त्व् आसीद् अहो कष्टं BKSS_18.414a मम त्व् आसीद् अहो कष्टा BKSS_20.101a मम त्व् आसीद् अहो धूर्ता BKSS_10.114a मम त्वासीद् अहो शक्तिर् BKSS_10.80a मम त्व् आसीद् अहो स्त्रीणाम् BKSS_19.12a मम त्व् आसीद् ध्रुवं यक्षी BKSS_18.71a मम त्व् आसीद् यथा देवः BKSS_19.42a मम त्व् आसीद् वरं क्षिप्तस् BKSS_18.407a मम त्व् आसीद् वरं दुःखम् BKSS_18.623a मम त्व् आसीद् विदग्धेयं BKSS_20.16a मम त्व् आसीन् न माम् एष BKSS_20.69a मम त्व् आसीन् मया तावद् BKSS_16.58a मम त्व् आसीन् मृणालीव BKSS_15.79a मम द्वौ पुत्रनप्ताराव् BKSS_21.107a मम पुत्रस्य ये गुणाः BKSS_22.67b मम प्रसादः क्रियतां BKSS_15.39a मम मातुर् विवाहे त्वं BKSS_18.165a मम सख्यो विवासिताः BKSS_15.38d मम सा गृह्यताम् इति BKSS_12.43d मम सिंहासनस्थस्य BKSS_2.50a ममाङ्गं गन्धतैलेन BKSS_16.65c ममाज्ञां निन्दिताम् अपि BKSS_4.120d ममाद्यैकोनपञ्चाशन् BKSS_5.63c ममापि भद्र दौहित्रश् BKSS_3.38c ममापि सहचारिणः BKSS_22.256b ममापि हि मनस्य् आसीद् BKSS_15.14c ममाप्य् अकृतवीवाहा- BKSS_15.44a ममाप्य् आसीन् मनोरथः BKSS_18.378b ममाभिप्रायम् ऊहित्वा BKSS_10.137a ममाभिप्रायम् ऊहित्वा BKSS_10.146a ममावैधव्यलक्षणैः BKSS_4.34d ममासीद् इयम् एवात्र BKSS_19.6a ममास्मिन्न् अपराधे च BKSS_5.137c ममेति कथितं तया BKSS_4.78d ममेति कथिते पित्रा BKSS_4.119a ममेति कृतबुद्धिना BKSS_23.108b ममेत्य् आह शनैर् इयम् BKSS_5.177d ममेत्य् उक्त्वानयद् गृहम् BKSS_18.218b ममेदं वहनं रिक्तं BKSS_18.328a ममेयम् अभवन् मतिः BKSS_18.387b ममेव भवताम् इति BKSS_20.174d ममोत्तारो भवेद् इति BKSS_15.107b मया कथम् अपि प्रभुः BKSS_20.344b मया कलिङ्गसेनायै BKSS_11.61a मया कुशलम् इत्य् उक्तं BKSS_10.121c मया च चलितं धनुः BKSS_6.24d मया च ध्यानखिन्नेन BKSS_22.225a मया च परिभाषितम् BKSS_22.68b मया चात्यक्तधर्मेण BKSS_1.84a मया चैते यथाशक्ति BKSS_10.42a मया तदनुरोधेन BKSS_5.125a मया तर्कयता चेदं BKSS_20.46a मया तु कथितं तस्मै BKSS_5.261a मया तु करभेणेव BKSS_10.125a मया तु चलिता वीणा BKSS_16.22a मया तु जाततर्षेण BKSS_16.77a मया तु दापितान् अन्यान् BKSS_7.50a मया तु धौतपादेन BKSS_17.145a मया तु निर्वचनया BKSS_5.153a मया तु पुर इत्य् उक्ते BKSS_10.76a मया तु प्रणयिन्यापि BKSS_5.90a मया तु प्रत्यभिज्ञाय BKSS_18.497a मया तु भणिताः सर्वा- BKSS_5.192a मया तु स विहस्योक्तस् BKSS_18.22a मया तु सा विपर्यक्स्था BKSS_17.17a मया तूक्तम् इदानीं मे BKSS_18.100a मया तूक्तं तयोक्तो ऽहं BKSS_18.300a मया त्वं तु गृहाद् एव BKSS_1.21c मया त्वं विप्रलभ्यसे BKSS_18.20b मया दक्षिणपाणिना BKSS_8.19b मया दत्ते ऽभ्यनुज्ञाने BKSS_9.77a मया दृष्टः प्रविष्टश् च BKSS_10.222c मया दृष्टाः कुमारकाः BKSS_5.119b मया दृष्टिर् निपातिता BKSS_13.43b मया दृष्टेत्य् अभाषत BKSS_12.65d मया निन्दितभाग्यया BKSS_5.14b मया निर्यामको ऽब्रवीत् BKSS_19.106b मया निर्यामको ऽवदत् BKSS_19.93b मयानुनीयमानापि BKSS_15.68c मयानूक्तस् तपन्तकः BKSS_11.103b मयान्यः परिवर्तितः BKSS_18.496b मयान्याहितचेतसा BKSS_19.40b मयापि कथितं तस्मै BKSS_18.225a मयापि कथितं तेभ्यः BKSS_18.398c मया पितृनिवेशनम् BKSS_3.61b मयापि ननु यत् प्राप्तं BKSS_20.57c मयापि सतुरंगेण BKSS_20.429a मया पृष्टासकृद् यदा BKSS_10.167b मयाप्य् उक्तम् उपान्ते यद् BKSS_23.68a मया मन्त्रयमाणानाम् BKSS_5.30a मया मन्त्रैर् वशीकृतम् BKSS_20.119b मया मन्दादरेण च BKSS_9.105b मयायम् अभ्यनुज्ञातो BKSS_1.80a मया याव् उदिताव् एतौ BKSS_23.99a मया यूयं च रोषिताः BKSS_19.18d मया यूयं त्वरावता BKSS_19.192b मया येन त्वया सार्धं BKSS_1.20c मया राजकुलाद् इति BKSS_10.118d मयालम्बितहस्तं त्वां BKSS_18.78a मया वः परिचारकः BKSS_23.79b मया विजयमानेयम् BKSS_11.17a मया वेगवतीपाणिर् BKSS_15.27c मया वेगवती पृष्टा BKSS_15.38a मया सखि तवाग्रतः BKSS_14.112b मयासन्ने निविष्टा सा BKSS_10.132c मया सह विसृष्टवान् BKSS_3.94d मया सह ससंरम्भम् BKSS_23.60c मया संभ्रान्तचेतसा BKSS_11.85b मया सादरम् अब्रवीत् BKSS_20.189b मयासाव् अनुमोदितः BKSS_21.29b मयासाव् इति भर्त्सितः BKSS_20.221d मयास्या- मातुर् अन्तिकम् BKSS_10.233b मया हरिशिखः स्वयम् BKSS_15.64d मयाहं पुत्रवान् इति BKSS_22.26d मया हि निहतः पिता BKSS_1.82d मया हि पुलिने दृष्टं BKSS_9.15c मया हि श्वशुरादेशाद् BKSS_15.32a मयि निक्षिप्तवान् असौ BKSS_16.22d मयि निक्षिप्य यातीति BKSS_20.256c मयि प्रार्थयमाने ऽपि BKSS_20.393c मयि सर्वज्ञताम् अपि BKSS_18.249d मयि संकल्पयत्य् एवम् BKSS_17.120a मयि संभावयिष्यति BKSS_18.291d मयेति च मुदावदत् BKSS_18.43d मयेत्य् अप्रियम् अब्रुवम् BKSS_4.125d मयेन च प्रतिज्ञातो BKSS_5.206a मयेयम् इति निस्त्रपः BKSS_16.86b मयेयं परिणेतव्या BKSS_16.86a मयैतस्योपलक्षितः BKSS_17.136b मयैव च सह स्नाता BKSS_18.109a मयैव सहितस् ततः BKSS_18.77b मयोक्तम् अथ सासूयं BKSS_18.142a मयोक्तम् अननुज्ञातस् BKSS_13.6a मयोक्तम् अर्यपादेषु BKSS_13.21a मयोक्तम् अर्यपुत्रस्य BKSS_10.123a मयोक्तम् अर्यपुत्रेण BKSS_9.72a मयोक्तम् अहम् अप्य् अङ्गं BKSS_11.89a मयोक्तं गच्छतु भवान् BKSS_17.47a मयोक्तं गोमुखस् तावद् BKSS_11.65a मयोक्तं गोमुखो गत्वा BKSS_11.80a मयोक्तं चक्रवर्तित्वं BKSS_9.90a मयोक्तं देवताभ्यो ऽपि BKSS_10.135a मयोक्तं न मयैको ऽपि BKSS_8.53a मयोक्तं नारदीये ऽपि BKSS_17.4a मयोक्तं भण पश्यामस् BKSS_13.31a मयोक्तं भीरु मा भैषीः BKSS_20.181a मयोक्तं भ्रातराव् आवां BKSS_23.23a मयोक्तं मम यः स्वामी BKSS_9.89a मयोक्तं यदि युष्माकम् BKSS_20.353a मयोक्तं यस्य यस्याश् च BKSS_15.62a मयोक्तं वृद्धया मात्रा BKSS_18.173a मयोक्तं सानुदासाख्यो BKSS_18.400a मयोक्तं सुहृदः पृष्ट्वा BKSS_7.63a मयोक्तः सन्न् अभाषत BKSS_7.44b मयोक्ते मरुभूतिकः BKSS_7.36b मयोक्तेयं क्व देवस्य BKSS_20.348a मयोदितं त्रियामान्ते BKSS_10.127a मयोपवनचरिणी BKSS_9.94b मयोपायः प्रयुक्तो ऽसौ BKSS_11.45c मयउम् इति प्रतिज्ञाते BKSS_5.21a मरणं मे जगन्नाथ BKSS_4.104c मरणाद् दारुणात् तेन BKSS_4.113c मरणाय मनो दधे BKSS_4.96d मरणोपायकाङ्क्षया BKSS_4.97b मरिष्यामीति निर्धार्य BKSS_15.74c मरिष्यामो विपर्यये BKSS_10.218d मरुता त्याजितस्थैर्यो BKSS_19.99c मरुतो दर्शनं गताः BKSS_5.63d मरुद्व्यस्ता- इवाम्बुदाः BKSS_5.171d मरुभूतिक एवात्र BKSS_11.23c मरुभूतिकभार्या तु BKSS_15.66a मर्तव्यम् इति निश्चितम् BKSS_4.99b मर्तव्यं चास्य चण्डस्य BKSS_5.231c मलयावति यावनि BKSS_17.53b मल्लदण्डकनिःसारान् BKSS_21.47c मषीकालमुखोरस्कः BKSS_15.19c मस्करात् तुङ्गतां गतात् BKSS_18.444b मस्तकश् छिद्यताम् इति BKSS_20.45d मस्तकश् छेदितो रुषा BKSS_20.52b मस्तकस्थो भयकरः BKSS_4.93c महतस् तपसश् चास्य BKSS_18.544a महता धनराशिना BKSS_5.257b महती तु कथा श्रोतुम् BKSS_4.82c महती देवता ह्य् एषा BKSS_20.146c महत् सीदत् प्रयोजनम् BKSS_12.29b महद् अस्य प्रयोजनम् BKSS_20.130d महाकल्पावसाने ऽपि BKSS_3.111c महाकार्मणकारिका BKSS_15.23b महाकाल इव त्वया BKSS_22.231b महाकालप्रभृतयस् BKSS_1.4c महाकालमतज्ञात्वं BKSS_22.228c महाकालमतप्रेप्सुर् BKSS_22.234c महाकालमतस्यार्थे BKSS_22.231c महाकालमतं तन् मे BKSS_22.252c महाकालमतं नाम BKSS_22.224c महाकालमतं पठ BKSS_22.229d महाकालमतं मतम् BKSS_22.230b महाकालमतं मया BKSS_22.250d महाकालमतार्थिना BKSS_22.232b महाकालम् इव क्रुद्धं BKSS_20.228c महाकालं निषेवताम् BKSS_2.67d महाकालं ययौ नृपः BKSS_2.68d महाकाव्यानि चास्महे BKSS_10.129d महाकुला भविष्यन्ति BKSS_5.50c महाखाता महाशाला BKSS_1.1a महागुणास् ततश् चान्यास् BKSS_10.188a महागौरिं स रक्षति BKSS_15.156d महात्मनो हि मादृशैः BKSS_16.11b महादेवम् उपासीना- BKSS_19.131a महाद्रविणभाजनम् BKSS_18.321b महाध्वानं महाभयम् BKSS_19.132b महानयम् उपद्रवः BKSS_16.70b महानसम् अगच्छताम् BKSS_23.91d महानागरको भवान् BKSS_10.254d महानागरको ह्य् अयम् BKSS_9.80d महान् इव विनायकः BKSS_18.435d महान् कालो ऽतियाति स्म BKSS_5.220c महान्तम् अपि संमानं BKSS_21.127a महान्तं कालम् अक्षिपत् BKSS_5.206d महापट्टोर्णवेष्टितम् BKSS_17.60d महापथविभीषणः BKSS_18.446b महापद्मनिधिप्राप्ति BKSS_18.352c महापद्ममहानिधिम् BKSS_18.321d महापद्मसहस्राणि BKSS_23.102a महापातकम् अन्यथा BKSS_4.8b महापाशुपतस् तस्मान् BKSS_22.231a महापाशुपतं पतिम् BKSS_21.164d महापाशुपतं पुरः BKSS_21.144d महापाशुपतास् तत्र BKSS_22.246a महाप्रभावा- नृपतेः BKSS_4.19a महाभिक्स्.ओर् महाज्ञानं BKSS_22.229c महाभूतानि भूतानि BKSS_20.387a महाभूतेन भूताङ्गे BKSS_20.387c महाभ्युदयवैरिणा BKSS_12.68b महामनुष्यचरितः BKSS_23.13a महामहिषसार्थाभ्यां BKSS_22.13c महामात्रादयश् चिरम् BKSS_10.99b महामांसं महासत्त्वाः BKSS_20.95c महामोहम् अहं गतः BKSS_18.337b महामोहं मनोहरः BKSS_19.86b महाम्भोधिमहाशैल BKSS_1.1c महारजनकञ्चुका BKSS_7.14b महाराज कुतः शोको BKSS_4.59c महाराज ससाधनाम् BKSS_14.36b महाराजस्य साध्यत्वात् BKSS_3.62c महार्णवनभस्तलं लवणसिन्धुनौछद्मना BKSS_18.252c महालाभो भवेद् इति BKSS_18.387d महाल् लब्धो मनोरथः BKSS_10.179d महावरोधनस्यापि BKSS_4.18a महाव्यालो मतङ्गजः BKSS_19.99b महासारमुसारस्थे BKSS_16.69c महासारं शरीरतः BKSS_22.166b महासाहसम् आरब्धम् BKSS_20.372c महासिंहः पतिर् मम BKSS_20.108d महासुरपुराद् इव BKSS_17.68d महासेनपरिग्रहात् BKSS_5.205b महासेनस् तम् आदाय BKSS_5.293a महासेनस्य भवने BKSS_5.317a महासेनस्य वर्धकी BKSS_5.201b महासेनस्य हस्तिनी BKSS_5.316b महासेनः क्षितीश्वरः BKSS_1.5b महासेनेन दुःस्वप्नः BKSS_2.80a महांश् चेद् अयम् उत्पातो BKSS_5.291a महिषच्छागशोणितैः BKSS_18.205d महिषं मरुभूतिकः BKSS_8.41d महिषी प्रांशुवंशजा BKSS_14.5b महिषी मृगयावतीम् BKSS_5.160b महीतलसमासनाम् BKSS_18.618b महीपालम् अतोषयत् BKSS_19.135d महीपालम् अबोधयन् BKSS_2.62b महीपालम् अभाषत BKSS_2.79d महीपालम् अवोचताम् BKSS_11.3d महीपालं तपन्तकः BKSS_11.100b महीपालेन राज्यतः BKSS_2.76b मही साष्टादशद्वीपा BKSS_19.180c महेन्द्रनगरोपमम् BKSS_19.62d महेन्द्रस्य नभःप्रभम् BKSS_5.301d महोत्साहेन चेतसा BKSS_16.92b महोल्केव तिरोहिता BKSS_20.15d मह्यम् आख्यातुम् आरब्धा BKSS_10.181c मह्यम् आख्यायताम् इति BKSS_18.60d मह्यम् आत्मीयम् आसनम् BKSS_17.65d मह्यम् आवेदितं यथा BKSS_5.247d मह्यम् उत्पलहस्तकः BKSS_3.115b मह्यम् एतद् ददस्वेति BKSS_5.41c मह्यं दत्ता यतस् त्वया BKSS_18.560b मह्यं दत्त्वावदत् मुनिः BKSS_18.571b मह्यं नगरसंनिधौ BKSS_20.196b मह्यं पूर्वोपकारिणे BKSS_18.74b मह्यं बाणं वितीर्णवान् BKSS_5.58d मा कदाचिद् भवान् अस्माद् BKSS_5.110c मा कृध्वं विषमं समम् BKSS_20.403b मागधी तु कृतोत्साहा BKSS_5.12a मागधीम् उक्तवान् पृच्छ BKSS_5.176c मागध्या पद्मदेविका BKSS_12.7b मागध्या राजसंनिधौ BKSS_13.32b मा गमत् कर्णगोचरम् BKSS_10.161d मा गास् त्वं भीरु भीरुताम् BKSS_22.19b मा ग्रहीत यथा श्रुतम् BKSS_21.10b मा चिरं पुत्रकाः स्थात BKSS_20.215c मा चेतस्यरथं रुधः BKSS_10.55d माणवाः स्मितिमानसाः BKSS_20.150b मातङ्ग अनुयुज्यताम् BKSS_3.113d मातङ्गकन्या सुतराम् अगान् मे BKSS_19.204b मातङ्गग्रामणीस् ततः BKSS_3.12d मातङ्गराजम् अद्राक्षीन् BKSS_3.12c मातङ्गरूपधारिण्यो BKSS_3.29a मातङ्गं वनचारिणम् BKSS_2.35d मातङ्गं संघमर्दनम् BKSS_3.10d मातङ्गाधिपतेः सुता BKSS_14.30b मातङ्गीदूषिताशयम् BKSS_3.27b मातङ्गी पक्षणं ययौ BKSS_3.22d मातङ्गीम् अनुसर्पामि BKSS_19.43c मातङ्गीवन्दनापूतम् BKSS_3.23a मातङ्गीसंगमाशया BKSS_19.54d मातङ्गीं मनसागच्छं BKSS_19.39c मातरं परिगम्यताम् BKSS_18.236d मातर् इत्य् अभिधाय सा BKSS_14.37b मातरिश्वेति मारुतः BKSS_22.81d मातर् एहीति भूपतिः BKSS_7.18b मातरौ पुत्र पश्येति BKSS_20.313a मातर् मृतसुतेव वा BKSS_18.171b मातर्विश्रब्धम् उच्यताम् BKSS_22.283b मातः कस्यासि का वेति BKSS_18.675c मातः किम् इदम् अद्भुतम् BKSS_18.588b मातः किं दीयताम् इति BKSS_14.35d माता जामातृकस्यैव BKSS_15.23a माता तु गङ्गदत्ताया- BKSS_18.110a माता ते कथयिष्यति BKSS_18.528d मातापि दुहितृस्नेहम् BKSS_14.82a मातामहगृहं ततः BKSS_18.668d मातामहगृहं यान्तु BKSS_21.135c माता मित्रवती तव BKSS_18.144b मा तावद् इति वारितः BKSS_12.74d मातुर् आननम् ईक्षितुम् BKSS_18.407d मातुर् एवानयद् गेहं BKSS_11.76c मातुर् एवानयन् मूलं BKSS_11.102c मातुर् वासगृहद्वारि BKSS_22.275c मातुलः स्फीतडम्बरः BKSS_18.420d मातुलाद् धनम् आदाय BKSS_18.242a मातुलाय न्यवेदयत् BKSS_18.230d मातुः कृत्तं शिरस् तत्र BKSS_22.200c मातृकेवानुशीलिताः BKSS_20.151d मातृमातामहीगतम् BKSS_18.102d मात्रम् आलभ्य भाषितम् BKSS_19.96b मात्रसारा- हि मादृशाः BKSS_16.17d मात्रं दण्डकम् ईरयन् BKSS_18.480b मात्राजिनवती गता BKSS_20.157d मात्राम् आख्याय पालकः BKSS_2.92b मा त्वरिष्ट भवान् इति BKSS_23.18d मादृक् कस्मान् न युज्यताम् BKSS_2.52d मादृशं पुत्रम् उत्पाद्य BKSS_9.87c मादृशादेशकारिणः BKSS_18.530b मादृशाम् अनुजीविनाम् BKSS_18.197d मादृशां हि न वाक्यानि BKSS_1.70c मादृशां हि प्रमत्तानाम् BKSS_18.216a मादृशी तु न शक्तैव BKSS_22.172c मादृशीं मातरं दीनां BKSS_18.213a मादृशे नोपदिश्यते BKSS_18.241d मादृशेषु प्रमादिषु BKSS_18.263b मादृशो ऽपीदृशाम् इति BKSS_16.64d माधवीगहनं वेश्म BKSS_9.43c माधवीचूतपल्लवैः BKSS_18.37b माधवीमल्लिकादयः BKSS_18.511b माधवीवनदेवताम् BKSS_18.58d माधव्या सहकारस्य BKSS_4.63c मानयित्वा यथायोग्यं BKSS_2.23c मानवी धर्मसंहिता BKSS_22.193b मानवीं धर्मसंहिताम् BKSS_22.196b मानस्तोकम् ऋचं जप्त्वा BKSS_22.291c मानुषी मानुषं दृष्ट्वा BKSS_18.275a मानुषी स्यात् कुलस्त्री स्याद् BKSS_13.44c मानुषैर् अविगह्ये च BKSS_10.123c मा पलायध्वम् आस्यताम् BKSS_5.121b मा भूद् विद्याविघातो वस् BKSS_7.58c मा भूद् वैफल्यम् अन्यथा BKSS_21.115d मा भैषिर् दुहितुस् तव BKSS_5.246b मा भैषीर् अयम् आश्रमः BKSS_5.99b मा भैषीर् इति चाब्रवीत् BKSS_3.73d मा भैषीर् इति सान्त्वयन् BKSS_12.15b मामकेन विमानेन BKSS_20.140a माम् अनिच्छुम् अपाययत् BKSS_13.7d माम् अनुम्रियमाणस् त्वम् BKSS_20.354c माम् अनुल्बणवेषं च BKSS_17.44c माम् अपश्यत् सुतं ततः BKSS_5.161b माम् अपृच्छद् असौ पुनः BKSS_10.121d माम् अभाषत गोमुखः BKSS_8.52b माम् अभाषत गोमुखः BKSS_20.291b माम् अभाषत गोमुखः BKSS_21.6b माम् अभाषत भारत्या BKSS_20.9c माम् अभाषत मातुलः BKSS_18.234b माम् अर्धाक्ष्णा निरैक्षत BKSS_11.71b माम् अवन्दत गोमुखः BKSS_7.43d माम् अवन्दत गोमुखः BKSS_13.24d माम् अवन्दत मूर्धिभिः BKSS_18.418d माम् अवोचत् तपन्तकः BKSS_15.35d माम् अवोचत् सचेतनम् BKSS_10.168b माम् अवोचत् स वन्दित्वा BKSS_23.2a माम् अवोचद् अदृश्याय BKSS_18.85c माम् अवोचद् गतश्रमम् BKSS_21.23b माम् अवोचद् विधूयाङ्गम् BKSS_20.207c माम् असौ त्रस्तम् ऐक्षत BKSS_18.260d माम् असौ भूषणाम्बरैः BKSS_18.609b माम् अस्नापयद् अश्रुभिः BKSS_18.159d माम् आक्रुध्य निरागसम् BKSS_4.94b माम् आदाय ततः पाणौ BKSS_20.183a माम् आदाय निमग्नास् ते BKSS_5.125c माम् आदाय सपुत्रकाम् BKSS_5.154b मा मा भद्रमुखं कश्चित् BKSS_9.15a मा मा भैष्टेति वादिना BKSS_20.296b माम् आराधयमानेन BKSS_18.214c माम् आलिङ्गद् अपाङ्गेन BKSS_18.304c माम् आलिङ्ग्य तथाविधम् BKSS_18.158b माम् आलोक्य तथाभूतम् BKSS_17.132c माम् आलोक्य तथाभूतं BKSS_13.47c माम् आश्लिषद् अकैतवम् BKSS_18.608d मा मा स्पृक्षत वार्य् एतद् BKSS_18.440c माम् आहूय स चावदत् BKSS_18.566b मा मां व्याहत मातुल BKSS_18.239d माम् इदानीम् उपेक्षसे BKSS_11.21b माम् इहागम्यताम् इति BKSS_20.13b माम् इहैकाकिनं दृष्ट्वा BKSS_18.262c माम् उक्त्वा स्वयम् एव सः BKSS_18.229b माम् उक्त्वोक्तवती पुनः BKSS_20.193d माम् उदस्थापयत् ततः BKSS_18.615b माम् उद्दिश्य ततस् तेन BKSS_19.7a माम् उद्दिश्य सकौतुकम् BKSS_10.49d माम् उपावेशयत् प्रीतस् BKSS_16.23c माम् उपाहूयमानैव BKSS_18.336a माम् एवाच्छेतुम् ऐहत BKSS_18.502d माम् ऐक्षन्त सविस्मयाः BKSS_17.24d मायाकारी भवेद् इति BKSS_20.16d मा राजदारिके भैषीर् BKSS_14.66c मार्गम् आसेवतां सापि BKSS_18.102c मार्गयन्ती च तं द्विजम् BKSS_22.188b मार्गयामि सुराम् इति BKSS_21.148d मार्गाद् उत्क्रम्य विद्यते BKSS_18.458b मार्गायतनमार्गेषु BKSS_14.45c मार्गितश् च मया देहि BKSS_5.57c मार्गे भगवता क्वचित् BKSS_15.138b मार्जता संतताश्रुणी BKSS_18.619b मार्जारस्येव कूजतः BKSS_21.87b मालतीकुसुमैर् वासम् BKSS_9.29c मालतीमुकुलं लक्षं BKSS_6.25c मालयेव पलाशानाम् BKSS_19.36c मालाकारनटस्त्रियः BKSS_20.258b मालाघूपाधिवासितम् BKSS_17.26d मालाम् अधारयन्तो ऽपि BKSS_20.117c माल्यचन्दनताम्बूल BKSS_10.252a माल्यचन्दनभूषणैः BKSS_4.57b माल्यभूषणधूपादि BKSS_10.61c मा वधीर् भगिनीपतिम् BKSS_15.88d मा वोचद् दारकं कश्चित् BKSS_19.136c मावोचन् मरुभूतिकः BKSS_10.27b मासद्वयपरीमाणे BKSS_5.83a मासमात्रे गते ऽपश्यत् BKSS_4.103a मासम् आसिषि विप्रैश् च BKSS_21.1c मासे पुत्रं पतिं तव BKSS_5.106b मासो ऽयं दशमो मम BKSS_4.35b मा स्म गच्छद् यथा पुनः BKSS_15.52d मा स्म ग्रामेयिका भव BKSS_22.123b मा स्म ताड्यन्त शिल्पिनः BKSS_5.274d मा स्म तात पुनर् भ्रातॄन् BKSS_6.22c मा स्म निद्रां जहाद् इति BKSS_20.32b मा स्म निन्दद् भवान् इमम् BKSS_17.97b मा स्म बुध्यत सा बालम् BKSS_10.36c मा स्म भीरुर् भवेर् इति BKSS_18.629d मा स्म युज्यत दुःखेन BKSS_4.91c मा स्म शङ्कां करोद् इति BKSS_11.101d मा स्म शङ्कां करोर् इति BKSS_18.183d मा स्म शेथाः पृथङ्निशि BKSS_19.197b मा स्मागच्छद् भवान् इति BKSS_22.48d मा स्मान्यः कश्चिद् आरोहद् BKSS_10.53c माहेन्द्रीम् अकरोद् इष्टिं BKSS_15.134c मां कदाचिद् अभाषत BKSS_4.122b मां गोपः स्वगृहं नीत्वा BKSS_20.243c मां च दृष्ट्वा चिरं BKSS_5.167a मां च प्रदक्षिणीकृत्य BKSS_17.144a मां चायं स्वं गृहं नीत्वा BKSS_23.66a मां चावोचत् स वन्दित्वा BKSS_15.154a मां चावोचद् धनं यत् तद् BKSS_23.67a मां चावोचन् वयं सर्वे BKSS_18.183a मां तदाकर्णनोत्कर्णम् BKSS_23.27a मां दिवाकरदेवाख्यं BKSS_3.86c मां दृष्टिविषकन्यकाम् BKSS_22.268d मां दृष्ट्वा तेन सस्पृहम् BKSS_18.322b मां दृष्ट्वा प्रत्यवस्थितम् BKSS_18.30b मां देवकुलकोणेषु BKSS_22.254a मां नमस्कृत्य दत्तकः BKSS_16.67b मां निवारयतीत्य् आसम् BKSS_5.116c मां परिष्वज्य वृद्धिका BKSS_18.211b मां पुरोधाय दत्तकः BKSS_17.48b मां पूर्वं समभाषत BKSS_10.113d मां प्रार्थयत स द्विजः BKSS_4.119b मां मुहुः पश्यता प्रीत्या BKSS_23.21c मां शूरः शरणं गतः BKSS_4.7b मांसचक्षुर् अगोचरम् BKSS_18.521d मांसपिण्डधिया ते ऽस्मान् BKSS_18.490a मां सापृच्छत् कृतस्मिता BKSS_13.8b मांसैर् दावाग्निसाधितैः BKSS_18.288b मितवाग् अपि वाचाला BKSS_7.9c मित्रम् एवातिरिच्यते BKSS_10.9b मित्रम् शत्रुर् महान् इति BKSS_10.214d मित्रवत्य्- एव तत् सर्वं BKSS_18.528c मित्रवत्यै निवेदितम् BKSS_18.157d मित्रवर्मसुतो भवान् BKSS_18.323d मित्रवर्मा च मे यतः BKSS_18.325d मित्रवर्माहम् एव ते BKSS_18.96d मित्रवर्मेति यः स्वस्थो BKSS_18.294c मित्रवर्मेति वाणिजः BKSS_18.4b मित्रामित्रसमा- गताः BKSS_4.45d मित्रामित्रा- विपद्गताः BKSS_20.374b मित्रे प्राणसमे तव BKSS_19.170b मिथः प्रव्रजितौ गतौ BKSS_23.1b मिथो मन्त्रयमाणयोः BKSS_5.242b मिथ्यान्यद् इति चिन्तयन् BKSS_3.42b मिथ्या भण गुणा- इति BKSS_22.37d मिथ्या सत्यम् अपीष्यते BKSS_22.39b मिलिताः सर्वए एवास्थुस् BKSS_14.71c मीनकूर्मकुलीरादि BKSS_18.309a मीमांसित्वा चिरं देवाः BKSS_20.402c मुक्तनिद्राशनालापा BKSS_10.201c मुक्तपोतेन गच्छता BKSS_22.3b मुक्तशापो भविष्यसि BKSS_3.125d मुक्तहस्तः सकिंचन BKSS_23.33b मुक्तं रात्रौ विजृम्भते BKSS_18.567d मुक्तः पोतविपत्तितः BKSS_18.697b मुक्तः शापो महान् इति BKSS_5.312d मुक्तानां परिवारितम् BKSS_5.43b मुक्तार्तकेकम् उड्डीय BKSS_9.51c मुक्तालोहगुडाव् इव BKSS_22.145b मुक्तावयवसंकरम् BKSS_9.3d मुक्ताविद्रुमसंकटैः BKSS_18.310b मुक्ताश्रुर् माम् अवोचत BKSS_18.376b मुक्ताः कतिपया- मया BKSS_18.333d मुक्ताः पोते निमज्जति BKSS_18.341b मुक्त्वा कापालिकाकल्पम् BKSS_22.262c मुक्त्वान्यस्त्रीकथां भीरु BKSS_3.64c मुक्त्वा विघ्नकृतं घृणाम् BKSS_18.488b मुक्त्वा समुद्रदिन्नाशाम् BKSS_18.668a मुक्त्वैताम् अविनीतताम् BKSS_21.101b मुखम् आलोक्य गोमुखः BKSS_7.39b मुखम् उन्नतकण्ठकम् BKSS_10.85b मुखम् उन्नम्य गोमुखः BKSS_11.41b मुखम् एतद् अनावृतम् BKSS_4.71d मुखम् एतेन तुल्यते BKSS_20.101d मुखराभरणावृताम् BKSS_10.186b मुखस्य गन्धरागौ च BKSS_16.80c मुखं मुहुर् अशीतयम् BKSS_16.72d मुखाम्भोजं विकाशितम् BKSS_20.182d मुख्यो नाथवताम् इति BKSS_18.248d मुग्धस् तत्रैव तत्र सः BKSS_5.84d मुग्धान् आकृष्टुम् इच्छति BKSS_18.111d मुग्धाभा चापि खल्व् इयम् BKSS_10.114b मुग्धाम् आदाय माम् असौ BKSS_5.96b मुग्धे किं नाम दुःसाध्यम् BKSS_5.178c मुग्धे मानुषकास् तावद् BKSS_14.96a मुग्धो ऽपि धरणीचरः BKSS_16.27b मुच्यताम् एष संतापः BKSS_10.243c मुञ्च कातरताम् इति BKSS_18.697d मुञ्चतं मां युवाम् इति BKSS_18.690d मुञ्च ब्राह्मणम् अध्वगम् BKSS_21.150b मुञ्च स्वामिनि संतापम् BKSS_10.227a मुञ्चेति च मयोक्तः सन् BKSS_3.89a मुण्डाः पाशुपता- वयम् BKSS_18.203d मुदाज्ञापितवान् इति BKSS_7.24b मुदितः परिणीतवान् BKSS_4.119d मुद्रा वा मृत्तिकामयी BKSS_11.55b मुद्रिकालतिका कथाम् BKSS_10.181b मुद्रिकालतिका चेति BKSS_11.14c मुद्रिकालतिका नाम BKSS_10.173a मुद्रिकालतिकाब्रवीत् BKSS_10.177b मुनयो ऽपि गरीयसः BKSS_18.620d मुनिकाञ्चनपर्वतः BKSS_18.591d मुनिपीताम्बुधिच्छायं BKSS_20.27c मुनिमातुलमित्राणि BKSS_4.13a मुनिमानसहारिणः BKSS_20.256b मुनिस् तुल्याश्मकाञ्चनः BKSS_9.82d मुनीन् अपि निरीक्षिता BKSS_3.18b मुमोह च पपात च BKSS_10.167d मुमोह च पपात च BKSS_22.104d मुषिकाम् अवकर्ण्यैव BKSS_20.378c मुषितुं किल वाञ्छतः BKSS_21.31d मुस्ताग्रन्थिप्रमाणेन BKSS_20.350c मुहुर् आयात यात च BKSS_5.192d मुहुर् विपरिवर्तनैः BKSS_10.172d मुहुस् तस्यावदत् ततः BKSS_19.167b मुहूर्तकम् अनुत्कण्ठैर् BKSS_21.23c मुहूर्तम् इदम् अब्रवीत् BKSS_10.144b मुहूर्तं चिन्तयित्वा तु BKSS_5.161c मुहूर्तं तत्र चासीनः BKSS_23.26a मुहूर्तं प्रेरितवती BKSS_5.155c मुहूर्तं यापितश्रमाः BKSS_10.129b मुहूर्तं स्थीयताम् इति BKSS_11.12d मुहूर्ताद् इव चागत्य BKSS_9.66a मुहूर्ताद् इव सा ततः BKSS_11.60b मुहूर्तेनाहृताः शिलाः BKSS_18.570b मुहूर्तेषु प्रवक्ष्यति BKSS_11.78b मूककेशरिवारणम् BKSS_5.146b मूकम् अन्ध न पश्यसि BKSS_9.50d मूकं बहुपटुस्वनाः BKSS_22.295b मूकापि मृदुवाग् इव BKSS_19.77b मूकितोद्दामधूर्येण BKSS_22.105c मूढ मानसवेगक BKSS_12.24b मूढः शून्यमुखो यतः BKSS_11.27b मूढैः स्पृष्टम् इदं यैर् यैस् BKSS_18.441a मूर्ख मा चण्डम् आरटीः BKSS_18.44b मूर्छातिशयदायिनी BKSS_18.362b मूर्छामुषितचेतनः BKSS_10.109b मूर्तं पुण्यम् इवाद्राक्षं BKSS_18.536c मूर्ताम् इव दरिद्रताम् BKSS_18.160d मूर्तिमन्तं त्रिदण्डिनम् BKSS_15.137d मूर्द्ध्नि चाघ्राय सादरम् BKSS_18.69b मूर्धन्य् अञ्जलिम् अब्रवीत् BKSS_10.39d मूर्ध्नि चाञ्जलिम् आधाय BKSS_15.87c मूलदेवसमैर् इति BKSS_22.177d मूलम् उद्यानम् आसदम् BKSS_16.8d मूलम् एतद् उपादाय BKSS_18.199a मूलं कुलतरोः कस्य BKSS_4.68c मूल्यम् अस्य भवान् इति BKSS_18.373d मूल्यम् आख्यायताम् इति BKSS_18.371d मूल्यं तस्य च यत् तन् नौ BKSS_18.329a मूषिकैर् अपरैः सार्धम् BKSS_20.392c मृगयेति मयाख्याते BKSS_8.30a मृगाजिनानि तु नृपो BKSS_5.172a मृगाजिनानि ते क्षिप्त्वा BKSS_5.171a मृगा- यदि च जानासि BKSS_8.44c मृगा- हि मृगतृष्णिकाम् BKSS_10.251d मृगेन्द्र इव नागेन्द्रं BKSS_18.665c मृगेन्द्रं मर्कटा- इव BKSS_6.31d मृगेन्द्रासनम् अध्यास्ते BKSS_2.9c मृगेन्द्रासनम् आरोढुं BKSS_2.49a मृगेन्द्रासनम् आरोहन् BKSS_1.76c मृजौजःपुष्टिवर्धनम् BKSS_18.532b मृणालदलबन्धना BKSS_7.14d मृणालधवलं केशं BKSS_14.15c मृणालशैवलाम्भोज BKSS_10.172a मृणालानिलमुक्ताली BKSS_20.18a मृणालीतन्तुकोमला BKSS_5.13b मृतकल्पां प्रविवेश पालकः BKSS_1.91d मृतसंजीवनी चासां BKSS_9.65a मृतसंजीविनी नप्तूर् BKSS_3.40c मृता- एव प्रमादिनः BKSS_10.116d मृता- गच्छन्ति मानुषाः BKSS_19.131b मृत्युना शान्तिम् इच्छामि BKSS_4.108c मृदु तद् गीतवादिनम् BKSS_17.153b मृदुताम्राङ्गुलिद्वयम् BKSS_8.16b मृदुपूर्वं ततो विप्रा- BKSS_2.62a मृदु वीणाम् अवादयम् BKSS_17.23d मृद्नाति स्म यथासुखम् BKSS_16.65d मृषा परुषभाषिभिः BKSS_22.289d मृषा पुरुषलक्षणम् BKSS_21.49b मृष्टहाटकदण्डं च BKSS_10.3c मृष्टहाटकदण्डाली BKSS_18.583c मेखलैव महामही BKSS_1.1d मेघमण्डूकमण्डले BKSS_5.181d मेघराज्या यथाख्यातं BKSS_20.181c मेघराज्या यद् आख्यातं BKSS_20.197c मेदिनीमण्डलध्वंसे BKSS_18.284c मेदिनीमण्डलस्य च BKSS_4.46b मे मे हा हेति च ध्वनिः BKSS_18.467d मेरुकैलासकूटेभ्यः BKSS_1.2c मेरुसागरसारस्य BKSS_18.197a मेरुसारमहारत्न BKSS_5.39a मेरोर् द्रोणीर् इवाक्रमन् BKSS_17.51a मेषामिषभृतोदरः BKSS_5.186d मैत्रीमात्रनिबन्धनैः BKSS_19.1b मैवं नैषीद् असाव् इति BKSS_19.197d मोक्तुकामा तदा प्राणान् BKSS_10.232c मोक्तुम् आचार्यम् आपदि BKSS_22.255d मोक्षमार्गे किल स्थिताः BKSS_21.35d मोक्षस्वर्गाभिकाङ्क्षिणः BKSS_18.308b मोक्षस्वर्गार्थकामाश् च BKSS_20.106a मोक्षार्थो नस् तथा श्रमः BKSS_21.36d मोचयेन् मादृशं तस्मात् BKSS_9.103c मोचितः पातकाद् इति BKSS_22.306d मोचितः शङ्कुबन्धनात् BKSS_20.318b मोच्या वा गृध्रजम्बुकैः BKSS_14.113b मोदको दीयताम् इति BKSS_11.105d मोदमानाव् अहर्निशम् BKSS_14.13b मौक्तिकस्य गुहाकोणे BKSS_18.289c मौक्तिकं गृह्यतां नाम BKSS_18.340a मौहूर्तानुमतो राजा BKSS_11.78c म्रक्षितश् च तया मम BKSS_18.123d म्रियमाणं च रक्षितुम् BKSS_18.244b म्लानचम्पकमालेव BKSS_14.93c म्लानम् उत्पलहस्तकम् BKSS_3.54d म्लानाननसरोरुहाम् BKSS_4.57d म्लायन्मधूकविच्छाय BKSS_5.86a य एवम् अनुनीतो ऽपि BKSS_10.51c य एव मां सुहृत् कश्चिद् BKSS_18.136a य एष गणिकाभेद BKSS_10.189a य एष भवतः पुत्रो BKSS_22.70a यक्षकन्या नभश्चरी BKSS_18.65b यक्षयोनिम् अवाप्याहं BKSS_5.320a यक्षरक्षःसु चण्डता BKSS_16.35b यक्षसत्त्रां मनोहरः BKSS_19.75d यक्षसेनालकाम् इव BKSS_22.89d यक्षस्त्रीपुंसवृन्दैश् च BKSS_19.113a यक्षावासं व्रजेर् इति BKSS_19.85d यक्षीकान्तः प्रकृष्टेन BKSS_17.98a यक्षीकामुक देवस् त्वम् BKSS_17.160c यक्षीकामुक धाव्यताम् BKSS_16.41b यक्षीकामुकम् आगतः BKSS_16.63d यक्षीकामुकम् आगतः BKSS_17.61d यक्षीकामुकम् आयातुं BKSS_17.53c यक्षीकामुकम् आलोक्य BKSS_17.63a यक्षीकामुकम् आसाद्य BKSS_16.62a यक्षीकामुकरूपो ऽयम् BKSS_17.49c यक्षीकामुक वन्द्यो ऽसि BKSS_17.90c यक्षीकामुकशब्दो ऽपि BKSS_17.95a यक्षीप्रतिकृतिर् दृष्टा BKSS_19.76c यक्षीभर्तुर् द्विजन्मनः BKSS_17.10b यक्षीभर्त्रे नमो ऽस्तु ते BKSS_18.85d यक्षी यक्षपतेः शापात् BKSS_19.81c यक्षीं कांचिद् असाधयम् BKSS_16.31d यक्षेणागसि तुच्छके BKSS_5.312b यक्ष्यावलम्बितः पाणाव् BKSS_18.82a यच् च किंचिद् अकर्तव्यम् BKSS_21.161a यच् च किंचिद् अहं द्रष्टुम् BKSS_20.37a यच् च घर्मान्तवादाग्नि BKSS_20.360a यच् च तद् धनम् एतस्यै BKSS_18.648a यच् च दूषितसंसारैर् BKSS_20.154a यच् च नो द्रविणं सारं BKSS_4.24a यच् च पातुम् अनिच्छन्तः BKSS_14.119a यच् च पृच्छामि तन् मह्यं BKSS_23.71a यच् च ब्रूथ क्व यासीति BKSS_21.104c यच् च ब्रूमस् तद् आकर्ण्य BKSS_5.164a यच् च मातुः शिरः कृत्तं BKSS_22.204a यच् च मानसवेगस्य BKSS_14.76a यच् च योजितवान् अस्मि BKSS_19.187a यच् च रत्नसुवर्णादि BKSS_22.72a यच् च राजोदितं वक्ष्ये BKSS_7.74a यच् च विज्ञापयामि वः BKSS_12.32b यच् च विज्ञापिता यूयम् BKSS_10.261a यच् च व्यापारहेतुकम् BKSS_18.522b यच् च शेषम् अशेषं तत् BKSS_9.102a यच् च सागरदत्तेन BKSS_22.68a यच् चापि पिहिताः कर्णा- BKSS_1.82a यच् चायाचितदानाय BKSS_14.118a यच् चेदं लक्षणं नाम BKSS_21.51a यच् चोक्तं धर्मशास्त्रेण BKSS_7.77c यच् चोक्तं मामकैर् अर्थैः BKSS_18.241a यच् चोत्तरम् अतस् तत्र BKSS_23.78c यजमानस्य जायताम् BKSS_5.76b यज् जीवति तद् आश्चर्यं BKSS_22.238c यज्ञगुप्तगृहं गत्वा BKSS_22.213c यज्ञगुप्तगृहं प्रापद् BKSS_22.190c यज्ञगुप्तम् अथावोचद् BKSS_22.242a यज्ञगुप्तम् अथाहूय BKSS_22.74a यज्ञगुप्तम् अभाषत BKSS_22.219d यज्ञगुप्तम् उवाच सा BKSS_22.258b यज्ञगुप्तवयस्येन BKSS_22.151c यज्ञगुप्तस् तम् उत्खाय BKSS_22.227a यज्ञगुप्तस् तया नैव BKSS_22.162c यज्ञगुप्तस् तयोर् बुद्ध्वा BKSS_22.156a यज्ञगुप्तं चकार सः BKSS_22.87b यज्ञगुप्तं ददर्श सा BKSS_22.191d यज्ञगुप्तं वरीकृत्य BKSS_22.86c यज्ञगुप्तः पुनर् दृष्ट्या BKSS_22.300c यज्ञगुप्तः सुरूपवान् BKSS_22.70b यज्ञगुप्तः स्वलंकारः BKSS_22.76c यज्ञगुप्ताय सा ददौ BKSS_22.235b यज्ञगुप्तेन संगम्य BKSS_22.179c यज्ञगुप्तो ब्रवीति स्म BKSS_22.232c यतस् तं मरुतो ददुः BKSS_6.10d यतः कामप्रयोजनाः BKSS_10.11b यतः शून्यानि दुर्गाणि BKSS_7.67c यतेथाः कार्यसिद्धये BKSS_10.247d यतो रक्षस् ततो भयम् BKSS_10.169d यत् किंचित् स्वाङ्गधारितम् BKSS_5.170b यत् किंचिद् अपि बालानां BKSS_17.96a यत् किंचिद् इव तुच्छकः BKSS_22.253d यत् किंचिद् गृह्यताम् इति BKSS_23.99d यत् किंचिद् द्रविणं मम BKSS_18.198d यत् खिन्नैर् मोक्षुभिश् चिरम् BKSS_20.350b यत् ततः कथयत्व् इति BKSS_21.12d यत् ततो ऽस्मिन् न लभ्यते BKSS_19.124b यत् तत् प्रवहणं गच्छत् BKSS_10.259a यत् तत् प्रवहणं पूर्वं BKSS_8.22a यत् तद् आज्ञाप्यताम् इति BKSS_11.79d यत् तद् आरुणिना कृतम् BKSS_7.68d यत् तद् आसेव्यताम् इति BKSS_2.14b यत् तद् भद्रवतीद्वारं BKSS_5.324c यत् तन् नः कथ्यताम् इति BKSS_22.22d यत् तन् माम् इदम् आगतम् BKSS_18.263d यत् तपोवनसेवनम् BKSS_1.62d यत् त्वया पापम् अर्जितम् BKSS_21.157b यत् त्वाम् आह महाराजः BKSS_7.56c यत्नाद् आराध्यताम् इति BKSS_22.231d यत्नेन जनसंसदा BKSS_18.84b यत् पादस्पर्शदोहदः BKSS_12.71b यत् पुरेव प्रगल्भेयम् BKSS_19.12c यत् प्रजानां कृते कृतम् BKSS_1.84b यत्प्रधानस्त्रियस् तत्र BKSS_11.25c यत् प्रसादाद् विमानिनाम् BKSS_23.102b यत्र केसरिशार्दूल BKSS_18.513a यत्र गोपा- गवार्जवाः BKSS_20.242b यत्र चामी न लज्जन्ते BKSS_17.127a यत्र चित्तं प्रसीदति BKSS_18.114d यत्र तुम्बीलताजालैः BKSS_20.239a यत्र त्वम् इति चाब्रवीत् BKSS_10.197d यत्र नाभीरनारीणां BKSS_20.238c यत्र प्रस्थाप्यते भर्ता BKSS_7.24c यत्र बालो बलाद् अपि BKSS_18.240b यत्र यत् तन्मुखस्यार्द्धं BKSS_10.260a यत्र रुद्रः सुरास् तत्र BKSS_20.105a यत्र विस्मृतवान् अस्मि BKSS_18.509a यत्र वेषो विभूषितः BKSS_20.241d यत्र संनिपतन्तो ऽपि BKSS_1.3c यत्र संपूर्णतारुण्याः BKSS_19.120a यत्र स्थातव्यम् अस्माभिर् BKSS_21.24a यत्राक्रान्ताः सरित्वन्तः BKSS_18.257c यत्रागच्छद् अमण्डनः BKSS_8.2d यत्रास्ते मातुलस् तव BKSS_18.176d यत्रास्ते वेगवान् इति BKSS_14.47d यत्रैको ऽपि न पादपः BKSS_18.510d यत् सत्यम् अभवत् तनुः BKSS_18.343b यत् सत्यं कुपितो ऽभवम् BKSS_18.635b यत्सत्यं मम शङ्कितम् BKSS_10.203b यत् सत्यं लज्जितो ऽस्मीति BKSS_17.63c यत् सत्यं विस्मृतैव मे BKSS_20.335d यत् सत्यं सुतरां चेतः BKSS_13.39c यत् संदिशति नः स्वामी BKSS_11.57c यथाकामम् उपाभुङ्क्त BKSS_19.196c यथा केसरिशावस्य BKSS_19.5c यथागतम् अगच्छताम् BKSS_18.698d यथा गुरुर् यथा देवो BKSS_20.436c यथा च विटकाव्यत्वान् BKSS_21.49a यथा चाहम् इहायातस् BKSS_19.171c यथा चाहं तयोपायैर् BKSS_13.14a यथाज्ञापयसीत्य् उक्त्वा BKSS_2.61a यथा तथाविधोत्कण्ठे BKSS_19.147c यथा तासाम् असृक्क्लिन्नं BKSS_18.488c यथा तृणम् उपादातुम् BKSS_21.36a यथात्थ न तद् अन्यथा BKSS_4.82b यथादेशम् अयोजयत् BKSS_19.142d यथा द्विजातिकर्मभ्यो BKSS_22.309a यथा धनुर् अधानुष्कं BKSS_21.54a यथा नलिनिकाभर्ता BKSS_19.200a यथानिलतुषाराभ्यां BKSS_12.25c यथान्या- दिव्ययोषितः BKSS_3.29b यथा पत्त्रं भ्रमद् भ्रमत् BKSS_15.95b यथा परिचितश्रीकस् BKSS_17.98c यथा पुरुषकारस्य BKSS_22.1c यथाप्रधानम् आभाष्य BKSS_7.1c यथाप्रधानमिलिताः BKSS_2.49c यथा प्राप्य द्वितीयां मे BKSS_20.340a यथा बीजम् अवापकम् BKSS_21.54b यथाभिन्नरहस्यानाम् BKSS_20.315c यथा मयि विपन्नायां BKSS_5.319c यथाम्बरचरत्रासि BKSS_18.503c यथा यथा च मां मन्दम् BKSS_18.117a यथा यथा च याति स्म BKSS_22.137a यथायाता तथा शृणु BKSS_18.652d यथा यूयं तथा वयम् BKSS_19.194d यथा यूयं तथा वयं BKSS_19.129d यथा रतिवसन्ताभ्यां BKSS_18.1c यथा राजगृहं पुत्रि BKSS_22.179a यथा राजा तथा प्रजाः BKSS_19.43d यथा राजा यथाव् वरः BKSS_20.436d यथा वधुकयोद्याने BKSS_18.525c यथावासगृहं तथा BKSS_18.625b यथावृत्तम् अवर्णयम् BKSS_4.128b यथावृत्तं न्यवेदयम् BKSS_18.565d यथावेगम् अधावत BKSS_20.432d यथा वेत्थ त्वम् एव तत् BKSS_18.641d यथासनम् उपाविशन् BKSS_17.67d यथा समुद्रदिन्नायाः BKSS_18.655c यथासंकल्पम् आदृता BKSS_4.102b यथासंनिहितैस् तत्र BKSS_14.66a यथा संपाद्यतां तथा BKSS_22.9d यथा संमुखयोस् तयोः BKSS_5.220b यथासामर्थ्यम् उत्सहे BKSS_17.119d यथासुखम् अहं पुनः BKSS_18.29b यथासुखम् इहास्यताम् BKSS_22.236b यथासुरबिलं बालः BKSS_18.447a यथास्थानम् अगच्छताम् BKSS_22.13d यथास्वं ससुहृद्गतः BKSS_11.70d यथाहं तव मातुश् च BKSS_15.89a यथाहं पुत्रचिन्तया BKSS_4.61b यथाहायं तथैवेदं BKSS_3.117c यथेच्छसि तथास्त्व् इति BKSS_23.38d यथेष्टं गम्यताम् इति BKSS_5.170d यथेष्टं गम्यताम् इति BKSS_5.281d यथैते पृष्ठवाह्निअः BKSS_10.41b यथैनान् कोपयामि BKSS_6.23c यथैव गोमुखेनासौ BKSS_12.8a यथैव बटुचापलात् BKSS_17.125b यद् अत्र युक्तं तद् ब्रूतां BKSS_15.121c यद् अत्रानन्तरं न्याय्यं BKSS_12.22c यद् अनन्तम् अकुप्यं च BKSS_18.235a यद् अनन्तम् अनन्तार्घं BKSS_18.63a यद् अनेन समेष्यति BKSS_22.78d यद् अन्तस् तद् बहिर् भवेत् BKSS_18.488d यद् अपीदं मयावाप्तं BKSS_23.70a यद् अर्थं चायम् आयासः BKSS_18.528a यदर्थं त्वं ममानीतस् BKSS_20.107a यद् अर्थं वयम् आहूतास् BKSS_8.35c यद् अहं ग्राहितस् तेन BKSS_17.177a यदा कालो बहुर्गतः BKSS_19.176b यदा तर्हि मया यूयं BKSS_14.23a यदा तु दिवसार्धे ऽपि BKSS_21.74a यदा तु नैवाकथयल् BKSS_5.176a यदा तु पटुयत्नो ऽपि BKSS_19.181a यदा तूभयवैतर्द्ध BKSS_13.28a यद् आदिष्टः स्फुटादेशैर् BKSS_14.105c यदा नाकथयज् ज्ञाता BKSS_20.114c यदा नाशकद् आक्रष्टुम् BKSS_18.550a यदा नोक्तवती किंचित् BKSS_11.85c यदापरा तदायाता BKSS_10.133c यदा मह्यं न कश् च न BKSS_18.223b यदायं न विमुक्तवान् BKSS_3.89b यदा राज्ञा पिता हतः BKSS_1.32b यदालोकितम् एतया BKSS_12.72b यदा विजयते द्यूते BKSS_23.29a यद् आह मरुभूतिकः BKSS_7.38d यदि कन्यां विजायते BKSS_21.84b यदि कश्चिद् भवेद् अत्र BKSS_9.51a यदि कंचिन् न पश्यसि BKSS_21.111d यदि कौतूहलं तत्र BKSS_23.31a यदि खेदो ऽफलस् ततः BKSS_21.37b यदि गच्छन्तम् इच्छथ BKSS_22.49b यदि च ग्राहयेत् किंचित् BKSS_5.140a यदि च स्वयम् आख्यातुम् BKSS_10.178a यदि चात्रार्यपुत्रस्य BKSS_7.37a यदि चासौ त्वया दृष्टस् BKSS_18.406c यदि चास्ति मयि प्रीतिस् BKSS_22.226a यदि चेच्छथ तां द्रष्टुं BKSS_17.3c यद् इच्छसि तद् उच्यताम् BKSS_3.64b यदि जीवन्तम् अद्रक्ष्यं BKSS_20.72a यदि तल् लघु कथ्यताम् BKSS_20.283b यदि तावद् इदं सर्वे BKSS_18.45a यदि ते द्रष्टुम् इच्छास्ति BKSS_18.77a यदि ते ऽस्ति मयि प्रीतिस् BKSS_19.85a यदि त्यक्तशरीराणां BKSS_20.349a यदि त्वं मानुषी सत्यं BKSS_18.269a यद् इदं तद् इदं ननु BKSS_3.67d यद् इदं युष्मदङ्गेषु BKSS_21.26a यदि नाम प्रियस् तव BKSS_1.22b यदि नाम प्रियां दृष्ट्वा BKSS_15.80a यदि पश्येद् अयं मुग्धः BKSS_20.333a यदि पीतं न वा पीतं BKSS_18.23a यदि प्राक् स्वामिनी नृत्येत् BKSS_11.42a यदि मह्यम् इयं दत्ता BKSS_12.16a यद् इमां बकुलावलीम् BKSS_17.77b यदि मे कालिका भवेत् BKSS_19.35b यदि मे भगवान् प्रीतः BKSS_9.84c यदि रूपम् उपन्यस्येच् BKSS_17.74a यदि लभ्यः स्वयंग्रहः BKSS_15.64b यदि वर्मणि ताः सन्ति BKSS_9.65c यदि वः सुस्थिता- गृहाः BKSS_16.91b यदि वा मृत्तिकामयी BKSS_17.55b यदि वाहम् अनुग्राह्या BKSS_10.149a यदि विज्ञापयन्तीं मं BKSS_3.63a यदि विप्रत्ययः कश्चिद् BKSS_20.212c यदि वीणा न वादिता BKSS_17.19b यदि सज्जा सुहृद्गोष्ठी BKSS_16.90c यदि सत्येन पीडयेत् BKSS_4.74b यदि सत्यैव वाग् अस्य BKSS_2.66a यदि सर्वे समायाता- BKSS_17.84a यदि संबन्धयोग्यान् नो BKSS_15.45a यदि साध्यं भविष्यति BKSS_10.218b यदीदं मत्कृतं दुःखं BKSS_18.62c यदीयं मूल्यम् एतस्य BKSS_18.376c यद् उज्जयनिको जनः BKSS_22.177b यद् उत्कण्ठो मनोहरः BKSS_19.112b यद् एतद् उच्यते लोके BKSS_10.214a यद् एतद् घुष्यते लोके BKSS_11.67c यद् एतद् द्रविणं नाम BKSS_18.343c यदेयं प्रत्यवस्थिता BKSS_20.399b यद् एव रुचितम् ताभ्यां BKSS_13.15c यद् गतं गतम् एव तत् BKSS_22.206d यद् दत्त्वा तनयां मह्यम् BKSS_20.176c यद् नो निष्पद्यते हितम् BKSS_7.63b यद् ब्रवीमि तद् आकर्ण्य BKSS_18.571c यद् ब्रवीमि निबोधन्तु BKSS_5.1c यद् यक्षीकामुको ऽनया BKSS_17.76b यद् यत् तत् तन् मनोहरः BKSS_19.107b यद् यद् देवी करिष्यति BKSS_11.69b यद् यद् वैद्येन कर्तव्यम् BKSS_22.131a यद्य् असौ दुर्गमः शैलस् BKSS_19.88a यद्य् असौ रोचते तुभ्यं BKSS_22.64c यद्य् अस्ति प्रतिपद्यताम् BKSS_17.12d यद्य् अस्यै कथयाम्य् अहम् BKSS_18.291b यद्य् आश्चर्यं पदद्वयम् BKSS_9.16b यद्य् एवं जगदीशानां BKSS_23.86c यद्य् एवं दुर्दुरूढेन BKSS_21.129a यद्य् एवं स्वयम् एवायं BKSS_21.113c यद्य् एषा राक्षसी तस्मात् BKSS_18.268a यद् वा यद् रुचितं तस्यै BKSS_16.32c यद् विद्यासाधनोद्यतः BKSS_18.543d यद् वृत्तं तन् निवेदितम् BKSS_21.159d यन्त्रकुक्कुटम् आस्थाय BKSS_5.248c यन्त्रम् आकाशसंचारि BKSS_5.196c यन्त्रम् आयोज्यताम् इति BKSS_5.273d यन्त्राणि घटयाम् आस BKSS_5.224c यन्त्रोपकरणं चेदम् BKSS_5.275a यन् नः संभाविताः पुत्राः BKSS_7.65c यन् नागरिकयानया BKSS_22.304b यन् मया कार्यम् आख्यातं BKSS_23.75c यन् मयाख्यानकं श्रुतम् BKSS_5.200d यन् मया चरितं महत् BKSS_22.306b यन् मया रोषिता यूयम् BKSS_19.20c यन् मह्यम् अपि तत् सर्वम् BKSS_5.260c यन्मात्रं तु विजानामि BKSS_20.279c यन् मे दारा- हृता- इति BKSS_3.90d यन् मे यादृच्छिकं नाम BKSS_18.522a यन् मेरुगुरुर् अप्य् अयम् BKSS_20.91b यमकालौ कुलस्य यौ BKSS_21.132d यमद्रंष्ट्रान्तराद् इव BKSS_18.526b यमहासविभीषणाम् BKSS_22.58b यमाय प्रहिणोति स्म BKSS_8.41c यम् उपासच् छिवं ध्रुवम् BKSS_21.164b यम् उपास्ते स दृश्यताम् BKSS_21.163d यमेनेव क्षयं नीता BKSS_22.270c यमौ च तनयौ जातौ BKSS_21.132c ययतुः स्वगृहान् प्रति BKSS_22.14d ययाचे ब्राह्मणीम् अम्ब BKSS_21.96c यया त्वं सकलं जन्म BKSS_22.108c यया प्रतनुतुङ्गया BKSS_20.54b यया सकुब्जकः पापो BKSS_22.178c ययास्मिन्न् आहितं प्रेम BKSS_19.114c यया स्वार्थो न चेतितः BKSS_17.55d यया हरिशिखादयः BKSS_20.306b यया हस्ततले भर्ता BKSS_15.23c ययाहं समयार्थितः BKSS_10.114d ययोः स्याद् ईदृशः पुत्रः BKSS_22.18c ययौ नागवनोद्यानं BKSS_5.11c यवनस्थम् अगच्छाम BKSS_18.668c यवनाः किल जानते BKSS_5.199b यवाढकः पितुर् गृहे BKSS_4.109c यशसाद्यापि तिष्ठति BKSS_18.294d यशःपात्रम् अजर्जरम् BKSS_5.101d यशोजीवा- हि साधवः BKSS_20.404d यशोधवलितानन्त BKSS_1.54c यश् चक्रवर्तिचिह्नानां BKSS_8.54c यश् च दिव्याभिमानस् ते BKSS_3.38a यश् च धर्मं निषेवते BKSS_18.19b यश् च पुत्रस् तयोर् जातस् BKSS_18.10a यश् च मे भविता पुत्रः BKSS_5.15a यश् चाभिषेकहस्ती तं BKSS_2.45c यश् चासौ सिन्धुविषये BKSS_21.118a यश् चास्याः को ऽपि दीर्घायुर् BKSS_14.77a यश् चैष पुरुषः को ऽपि BKSS_21.46a यस् तं विषयसंकल्प BKSS_18.25a यस् तिष्ठति स बान्धवः BKSS_20.346d यस् तु कामयते कांचिद् BKSS_10.22a यस् तु तेषां प्रतीहारः BKSS_18.154a यस् तु पश्यन् पुरः प्रीत्या BKSS_15.82a यस् तु संवादयेत् कश्चिद् BKSS_18.576a यस् ते कापालिकः प्रियः BKSS_22.266b यस् त्वया घटितो ऽनर्थः BKSS_11.97a यस् त्वादृश्याः स्त्रियः पुरः BKSS_20.66b यस् त्वां शङ्कुभिर् आयसैः BKSS_9.91b यस्मात् तं तपनस् तस्मै BKSS_6.12c यस्मात् तेन विशुद्ध्यर्थं BKSS_14.2c यस्मात् व्याहर्तुम् आरब्धः BKSS_2.55c यस्माद् अखण्डिताज्ञेन BKSS_17.176c यस्माद् अन्यतमाप्य् आसां BKSS_13.45a यस्माद् अस्माकम् आगतम् BKSS_10.241b यस्माद् उदयपर्वते BKSS_5.108b यस्मान् निष्करुणेनेदं BKSS_20.390a यस्मिन्न् अदृष्टदुर्दर्श BKSS_20.240a यस्मिन् वो भावनाहिता BKSS_17.107b यस्मै त्रिदशयोषितः BKSS_18.552b यस्मै दत्तास्मि युष्माभिस् BKSS_18.684c यस्य केशेषु जीमूता- BKSS_18.255a यस्य दासः सदासो ऽहं BKSS_17.14a यस्य देवीसहस्राणि BKSS_1.5c यस्य नेच्छसि जीवितम् BKSS_2.58d यस्य मित्रवती जाया BKSS_18.295a यस्य यद् वः स्थितं बुद्धौ BKSS_7.66c यस्य या कुशला शिष्या BKSS_10.272c यस्य विद्याधनैस् तृप्ताः BKSS_21.124c यस्य वेगवती रक्षा BKSS_20.298a यस्याघ्राणाय संपन्नं BKSS_19.104c यस्या- न प्रमदालोके BKSS_19.174c यस्यान्तेवासिभिर् व्याप्ता BKSS_4.84c यस्या- बाह्यम् अदृष्टान्तं BKSS_5.24c यस्याश् च प्रथमं तेन BKSS_10.184a यस्यासमेन रूपेण BKSS_5.240a यस्यासौ भविता सुतः BKSS_5.29d यस्यास् ते धरणीधृता BKSS_22.278b यस्यां रुद्रेन्दुचन्द्रिका BKSS_5.25d यस्यां सततम् आसते BKSS_1.4b यस्याः शोकोपतप्ताया- BKSS_10.169c यस्याः सिंहमतङ्गजौ BKSS_14.49b यस्यै त्रिदशकन्यकाः BKSS_20.111d यं कंचिद् अपि सा यान्तम् BKSS_22.163c यं च दोषम् अहं तत्र BKSS_22.253a यं यम् एव स्म पृच्छामि BKSS_18.221c यं यम् एव स्मरन् भावं BKSS_15.81a यं यम् एवोपसारं सा BKSS_20.249a यं यं याचे स्म कंचन BKSS_18.349b यः कश्चिद् अवलम्बते BKSS_18.434b यः काम्यते च कामी च BKSS_10.21a यः कुबेराधिकस्वो ऽपि BKSS_14.4c यः कृतं नाम यस्य च BKSS_6.13b यः क्षमावान् अभूत् पुरा BKSS_21.126b यः पन्थाः कामिभिर् गतः BKSS_19.44b यः पुनः स्वगृहे मोहात् BKSS_22.175a यः शक्तः पुरुषस् तस्य BKSS_18.173c यः षोडश जिघांसति BKSS_18.477d यः समानवयःशीलो BKSS_23.33a यः स सागरदत्तेन BKSS_22.25a यः संतोषयितुं यक्षं BKSS_13.16a यः संवाहनशास्त्रज्ञः BKSS_10.151c यः सिंहशिरसि न्यस्य BKSS_20.223a यः स्याद् अस्याः समो वरः BKSS_19.178b या गतिर् भवतः सैव BKSS_22.256a याचकैर् इव दायकाः BKSS_21.48d याचते स्म प्रहीणत्वाद् BKSS_11.106c या च पूजयते तं स्त्री BKSS_19.16a या च माता सुताम् इष्टां BKSS_22.110a या चासनपरंपरा BKSS_22.97b याचिता दक्षिणाम् इमाम् BKSS_15.112d याचितेन क्षणे क्षणे BKSS_16.84b याचिष्ये कंचिद् आश्रयम् BKSS_23.11b याच्ञावृत्तिकदर्थितैर् बहुभिर् अप्य् आप्तैर् न हि प्रार्थकाः BKSS_12.84c याजकैस् तु विना यज्ञं BKSS_15.149c यात विश्रम्यताम् इति BKSS_19.146d यातः कालो महान् अयम् BKSS_16.88b यातः पोतः स्वतन्त्रताम् BKSS_19.99d यातः प्रति वनद्विपम् BKSS_2.36d यातः सिद्धिं मनोरथः BKSS_12.78b याता यस्य यथा रात्रिः BKSS_15.51c यातायाता यशोधरा BKSS_4.28b यातायां तु त्रियामायां BKSS_21.73a यातासु तासु मनसा BKSS_10.203a याति भोज्यान्नताम् इति BKSS_22.211d याति यद्य् अपराधताम् BKSS_11.48b याति स्वशयनासनम् BKSS_24.10d यातुकामे च भूपतौ BKSS_1.42b यातु तावद् भवान् इति BKSS_11.63d यातु वः क्रोधपावकः BKSS_19.13d याते च क्षणदापादे BKSS_20.30a याते यामे च यामिन्या BKSS_22.102a याते सेनापतौ वयम् BKSS_8.30b यातो यातव्यमण्डलम् BKSS_23.113b यातो वागमनश्रमः BKSS_17.84b यात्य् अवश्यम् अवश्यताम् BKSS_22.237d यात्रागृहम् अवशयत् BKSS_8.27d यात्रा चित्रा प्रवर्तिता BKSS_7.57b यात्रानुभवनोत्कण्ठं BKSS_5.289a यात्रापहृतचेतस्त्वात् BKSS_3.76a यात्राम् अद्भुतदर्शनाम् BKSS_7.79b यात्रा मृगाजिनोद्याने BKSS_4.48c यात्रायाम् अन्यतो गतः BKSS_20.275d यात्रायां किल युध्यन्ते BKSS_22.246c यात्रायां चित्रदर्शनम् BKSS_5.8b यात्रायां तु प्रवृत्तायाम् BKSS_10.258a यात्रायै गन्तुम् आरभे BKSS_10.1d यात्राव्यापृतमानसम् BKSS_3.114b यात्रास्थेन रुमण्वता BKSS_10.1b यात्रां पश्यन् प्रयामि स्म BKSS_8.26c यात्रां या गच्छता दृष्टा BKSS_20.97c यात्रां लोकस्य गच्छतः BKSS_7.81b यात्व् आनृण्यं भवान् इति BKSS_18.702d यादृक् किं तस्य कथ्यते BKSS_22.67d यादृशी चातिधीरता BKSS_17.92b यादृशो भवताम् इति BKSS_23.73d यादृशो ऽस्य सुतो भवी BKSS_5.60c या दृष्टेर् व्रजति न गोचरं प्रिया मे BKSS_13.52b या देवीं पृथिवीम् अपि BKSS_14.5d या न दृष्टाः परीक्षकैः BKSS_18.342d यानपात्रविपत्तयः BKSS_18.527b यानपात्रविपत्तौ च BKSS_18.284a यानपात्रे निमज्जति BKSS_18.333b यानम् अध्यास्त भूपतिः BKSS_5.284d या न संबन्धबृंहिता BKSS_22.33b यानं कुक्कुटसंस्थानम् BKSS_5.270a यानं प्रदक्षिणम् इषोश् च मरुन्मृगाणाम् BKSS_9.108b यानं यान् नगरोपरि BKSS_5.286b या नः पूज्येन पूजिता BKSS_15.5b या नागवनयात्रेति BKSS_7.57c या नाम्नापि मनोरमा BKSS_5.180d याने कन्याभिर् उन्मुक्तस् BKSS_8.19c यान्ति निष्कृतिभिः क्षयम् BKSS_20.389b यान्ति निष्फलतां क्रियाः BKSS_10.248b यान्ति मध्यस्थशत्रवः BKSS_21.15b यान्ति स्म दिवसाः सुखम् BKSS_1.8d यान्तीम् अन्तःपुरं प्रति BKSS_20.303d यापयाम समाम् इति BKSS_19.157d यापयित्वा प्रसुप्तवान् BKSS_18.579d यापिता यामिनी मया BKSS_18.354d यापितायां तु यामिन्यां BKSS_17.44a या प्रकृष्टे ऽपि सौभाग्ये BKSS_18.277c यामत्रयं त्रियामाया- BKSS_18.579c यामस् तं गुह्यकाचलम् BKSS_19.156d यामि द्रष्टुं पुनर्वसुम् BKSS_23.34b याम् एव पृच्छति स्वामी BKSS_7.17c या लक्ष्मीर् इव राजते BKSS_11.15b यावच् च गृहपक्षिणः BKSS_12.34b यावच् च समयं बद्ध्वा BKSS_20.411a यावच् चानीयते ऽपरा BKSS_17.137b यावच् चेदम् असाव् आह BKSS_22.173a यावच् चेयं कथा तावन् BKSS_20.368a यावतीं च भवान् वेलाम् BKSS_10.89a यावत् तावत् त्वयोत्कण्ठा BKSS_22.259c यावत् प्राणैः प्रियैर् इति BKSS_1.47d यावत् प्रासादम् आलाभ्यो BKSS_20.40a यावत्या चापरः स्थालीम् BKSS_23.93a यावत्या वेलया देव्या BKSS_20.339a यावद् अद्यतनीं निशाम् BKSS_18.647b यावद् अन्तःपुराटव्यौ BKSS_12.34a यावद् अन्यैव सा कापि BKSS_13.43c यावद् आयात्य् असाव् इति BKSS_22.292d यावद् उत्सार्यते वीणा BKSS_17.137a यावद् एमि सखीं दृष्ट्वा BKSS_20.184c यावद् एव वदत्य् असौ BKSS_20.147b यावद् एवैष मूढकः BKSS_22.127b यावद् घटकसंघट्ट BKSS_10.188c यावद् भारुण्डसंग्रामाद् BKSS_18.526a यावद् यावद् धि शास्त्रज्ञाः BKSS_6.29a यावद् युष्मद्गुणैर् एव BKSS_19.189c यावद् वाक्यं समाप्यते BKSS_20.302b यावनान्य् अथ विश्विलः BKSS_5.224d यावनीनामिका यस्य BKSS_18.277a यावन्तः स्वामिनः पुत्रास् BKSS_4.70c यावन् न परिणीयते BKSS_22.99d यावन्नापरम् एतेन BKSS_20.337c यावन् निर्यामकान् आह BKSS_22.4c यावन् मात्रेण विक्रीतं BKSS_18.602a या वः सा कथ्यताम् इति BKSS_8.29d या विपत् संपद् एव सा BKSS_18.535d याव् एतौ पार्श्वयोर् अस्य BKSS_20.125c याव् एवं निन्दिताचारौ BKSS_15.140c याश् च तास् तुष्टतुष्टेन BKSS_18.570a याश् च ताः शिरसि न्यस्ता- BKSS_18.341a याष्टीकं पालम् अग्रतः BKSS_20.232b या सखीभिर् विना निद्रां BKSS_10.204a या समृद्धिस् तदा दृष्टा BKSS_15.48a या सा पिङ्गलिका देव BKSS_4.116a यासां कर्मेसम् ईदृशम् BKSS_22.303d यासौ पिङ्गलिका सा नः BKSS_4.75c यासौ माम् अवमन्यते BKSS_15.92b यासौ वेगवती साहं BKSS_14.83c यासौ समुद्रदिन्नेति BKSS_18.285a यास् ता- मुक्तापरीवारास् BKSS_5.50a या स्त्रीभ्यः पुत्रवत्य्- अपि BKSS_18.144d यास्यामि निरुपद्रवम् BKSS_4.101b यास्यामि लघुताम् इति BKSS_15.125d या स्वाभाविकरूपखण्डितजगद्रूपाभिमाना प्रिया BKSS_10.274a याहि विज्ञायताम् इति BKSS_20.192d यां च रात्रिं भवान् सुप्तस् BKSS_18.646a यां यथासुखम् आसीनाम् BKSS_18.27a यां याम् एव च पृच्छामि BKSS_21.78a यां वार्त्तां कथयामि ताम् BKSS_8.45d युक्तम् आर्येण चिन्तितम् BKSS_15.120b युक्तम् आस्थीयताम् इति BKSS_2.76d युक्तम् आह कुटुम्बिनी BKSS_4.38d युक्तम् आहेति निर्धार्य BKSS_18.317a युक्तम् इत्थम् उदासितुम् BKSS_2.53d युक्तम् इत्य् अवधार्य च BKSS_2.68b युक्तम् इत्यादि निर्धार्य BKSS_22.255a युक्तम् उक्षकुमारकैः BKSS_8.13d युक्तश् चायं गुणैर् गुणैः BKSS_5.61d युक्तसच् चानुकूलं च BKSS_7.80c युक्तं चेतस्यलक्षणैः BKSS_10.48b युक्तं चेत् कथ्यताम् इति BKSS_4.118d युक्तं चेत् कथ्यताम् इति BKSS_22.198d युक्तं तदा यदालोच्य BKSS_12.29a युक्तं भोक्ष्यामहे तदा BKSS_4.39d युक्तं यद् ब्राह्मणैर् उक्तम् BKSS_21.117c युक्तं शापाग्निना दग्धुं BKSS_14.87a युक्तं श्रुत्वा महीभुजा BKSS_4.75b युक्तं हरिशिखेनोक्तम् BKSS_7.70c युक्ता स्यन्दनधुर्यता BKSS_18.101d युक्तिमन्तीतराणि वा BKSS_22.75b युक्तिहीनं तद् अस्माभिर् BKSS_18.498c युगपत् क्रोधशोकाभ्यां BKSS_12.25a युगपत् पततः शरान् BKSS_20.425d युगपत् परि-नियाहम् BKSS_10.183a युग्यं सुरसमञ्जरीम् BKSS_3.40b युद्धमात्रप्रयोजनाः BKSS_22.246d युद्धं वा दीयताम् इति BKSS_20.177d युधमानरजन्मेष BKSS_7.20a युध्यमानैश् चतुर्गुणैः BKSS_15.103d युध्यामानां सह भ्रात्रा BKSS_20.322c युवती सारभूषणे BKSS_17.28b युवयोर् अद्य सौहार्दं BKSS_22.83c युवयोः संगमो यथा BKSS_18.692b युवराजं महाराज BKSS_15.88c युवराजं मृगाजिने BKSS_5.174b युवराजः परीक्षताम् BKSS_12.36b युवराजार्थिनी देवी BKSS_10.244a युवराजे च राजति BKSS_10.166d युवराजे विराजति BKSS_10.169b युवराजो ऽपि चम्पायां BKSS_20.312a युवराजो युवा विद्वान् BKSS_7.73a युवा धीरः सभे योग्यो BKSS_5.76a युवानम् अपि वैनीत्याल् BKSS_23.3c युवानं युवतिं क्वचित् BKSS_10.64b युवानो रम्यदर्शनाः BKSS_15.44b युवाभ्यां नीतिपन्नाभ्यां BKSS_14.62c युवाम् अपरुषैर् इति BKSS_19.49d युवाम् अपि रुचौ सत्यां BKSS_20.180a युवां मुक्त्वा सुहृत्तमौ BKSS_1.50b युष्मत्कीर्त्या निराकृतः BKSS_19.183d युष्मत्कृतपरिग्रहौ BKSS_23.24b युष्मत्पीडाप्रशान्तये BKSS_1.83b युष्मत्समक्षम् उक्तो BKSS_2.89a युष्मत्संगमहेतुभिः BKSS_19.191b युष्मत्संदेशम् आकर्ण्य BKSS_20.10a युष्मत्संभोगम् इच्छन्ती BKSS_19.88c युष्मत्स्मरणपूतो ऽयं BKSS_15.154c युष्मत्स्वामिकम् एव तत् BKSS_23.70b युष्मद्गुणकथासक्ताः BKSS_19.182c युष्मद्वृत्तम् अवर्तयत् BKSS_20.317d युष्मभ्यम् अपि संततम् BKSS_13.35d युष्मभ्यं तन् निशाम्यताम् BKSS_11.57d युष्मभ्यं दर्शितं वन्द्यं BKSS_10.260c युष्मभ्यं न प्रकाशिता BKSS_7.58b युष्मभ्यं प्रहिता- इति BKSS_10.250d युष्माकं दृश्यते यथा BKSS_19.60b युष्माकं हि सवर्णेयम् BKSS_17.170c युष्माकं हि सवर्णेयम् BKSS_18.3a युष्मान् अपि हरेद् एषा BKSS_19.200c युष्मान् आत्मानम् एतां च BKSS_17.107c युष्मान् उभयतः समे BKSS_22.96b युष्मान् एकाकिनो दृष्ट्वा BKSS_21.28a युष्मान् दृष्ट्वा हि स शिशुः BKSS_12.31c युष्मान् बुद्ध्वा च लोकतः BKSS_19.184b युष्मान् विज्ञापयिष्यति BKSS_11.80b युष्मान् सुमङ्गलो नाम BKSS_19.67a युष्मान् सेवितुम् आगतः BKSS_20.293b युष्माभिर् अनुगम्यताम् BKSS_19.195b युष्माभिर् अपि कर्तव्यं BKSS_11.79c युष्माभिर् अपि गम्यताम् BKSS_17.45d युष्माभिर् इदम् आहितम् BKSS_20.208b युष्माभिर् निहता- इति BKSS_8.52d युष्माभिश् च सनाथत्वम् BKSS_18.248a युष्माभिः प्रेषितानीति BKSS_10.252c युष्माभिः सा पराजिता BKSS_11.47b युष्माभिः सुखसुप्ताहं BKSS_13.38c युष्माभिः स्वयम् अर्जितम् BKSS_23.69b यूथशः प्रस्तुतक्रीडान् BKSS_19.101c यूना च काणकुण्ठाय BKSS_22.197c यूयम् आख्यातुम् अर्हथ BKSS_18.298d यूयं पिबत पानकम् BKSS_16.76b यूयं मध्यमम् अध्याध्वम् BKSS_22.95c यूयं मां वहतेत्य् एष BKSS_21.7c यूयं ये वा यतस् त्या वा BKSS_22.5c यूयं वहत माम् इति BKSS_21.6d यूयं विज्ञापिताः पूर्वं BKSS_18.3c यूयं सुसदृशा- इति BKSS_20.270d यूयं हि सर्वकामिभ्यो BKSS_10.14c ये गुणान् न विदुस् तस्य BKSS_18.402a ये चाष्टाव् अश्रयो रत्नं BKSS_5.51a ये चैतान् अनुतिष्ठन्ति BKSS_4.50c ये चैते दत्तवेत्राङ्गे BKSS_22.96a ये जामातृगुणास् तेषां BKSS_21.111a ये तस्या- वर्णसंस्थाने BKSS_24.3c येन काकमुखस्यास्य BKSS_20.101c ये न काम्या- न कामिनः BKSS_10.22d येन केनापि हेतुना BKSS_15.68b येन क्रान्ता समुद्रान्ता BKSS_20.62c येन क्षिप्तः शरः किल BKSS_8.48b येन खादसि माम् इति BKSS_16.52d येन गन्धर्वदत्ताया- BKSS_20.332c येन चान्तःपुरारक्ष BKSS_20.63a येन चासिसनाथेन BKSS_20.59c येन तेनात्मरक्षार्थं BKSS_9.104c येन तेनैव दत्तेभ्यस् BKSS_18.493c येन तौ क्वापि यापितौ BKSS_18.679d येन दुश्चक्षुषाम् अपि BKSS_5.255d येन दोषेण संसारात् BKSS_20.153a येन धर्मार्थशास्त्रार्थ BKSS_17.174c येन नागकुमारास् ते BKSS_5.138c येन निर्लक्षणा- इति BKSS_10.23d येन प्रेष्यत्वम् आगतः BKSS_4.124d येन प्रैष्येव भाषते BKSS_10.80d येन भार्यैव रोषिता BKSS_20.213d येन भुक्ताः पयोधराः BKSS_20.60d येन मानसरंहसा BKSS_18.253b येन येन श्रुता वार्त्ता BKSS_5.84a येन येनात्र वः कार्यं BKSS_20.277c येन राज्यसुखान्धेन BKSS_1.27c येन लक्ष्मीम् इवालसः BKSS_11.58b येन लज्जैव खादिता BKSS_18.134b येन लोके तए उच्यन्ते BKSS_1.68c येन लोकोत्तमस्यास्य BKSS_16.45c येन वो रोचते गन्तुं BKSS_17.46c येन साहसम् आरब्धं BKSS_17.133c येन हीनासि वैराग्यान् BKSS_4.106c येनाकारविरुद्धो ऽस्याम् BKSS_24.4c येनाङ्गणेन यामि स्म BKSS_18.137a येनादिशसि माम् इति BKSS_2.85d येनामितगतिर् बद्धः BKSS_20.126a येनायम् आकुलो लोकस् BKSS_21.80c येनास्मिन्न् एकशो रसाः BKSS_18.53d येनास्य विमुखी कान्ता BKSS_20.50c येनास्याभिमुखी कान्ता BKSS_20.52c येनाहं दुर्गमान् मार्गाद् BKSS_18.492a येनेदम् इह विन्यस्तं BKSS_10.12c येनेयं मालभारिणा BKSS_3.52b येनैताव् अप्सरःप्रेतौ BKSS_22.147c येनोपायेन मित्रत्वं BKSS_21.15a ये पुनस् तस्य दोषास् तान् BKSS_22.37c ये मया प्रेषिता- दूता- BKSS_5.247a ये मे शोणितम् आयान्ति BKSS_18.405a येयं तीरतरोः शाखा BKSS_9.19a येयं नागरकैर् उक्ता BKSS_9.34c येषां कर्म च वृत्तिश् च BKSS_22.56a येषां द्यूतपणाभावस् BKSS_23.56a येषां यन्त्रितवाक्कायैर् BKSS_23.32c ये स्वभ्यस्तमधुप्रियाः BKSS_18.90b यैर् अदुष्टाः स्त्रियो दृष्टास् BKSS_21.156c यैर् मातापितराव् एव BKSS_21.133c यैश् च गोमयपानीयं BKSS_18.600a यैश् चिह्नैर् अवगम्यते BKSS_9.90b यैः कृता परतन्त्रेयं BKSS_10.81c योगक्षेमप्रयुक्ता- हि BKSS_23.10a योगः श्लाघ्यो ऽयम् आवयोः BKSS_18.328d योगिनाम् एव केवलम् BKSS_20.152b योगिनीचक्रवर्तिनी BKSS_20.323d योगो ऽस्तु भवताम् इति BKSS_21.108d योग्य इत्य् अयम् उक्तवान् BKSS_11.23d योग्यम् आश्रयदायिनम् BKSS_23.8d योजनद्वयसं प्रगे BKSS_18.450b योजनानां शतं गतम् BKSS_18.253d योजने ग्रामकाद् इतः BKSS_21.2b योजयामि सुखैर् इति BKSS_2.26d योजिता भवता सह BKSS_18.641b यो जीवति समातृकः BKSS_18.242b यो न जानाति मण्डलम् BKSS_18.227b यो न स्त्री न पुमान् इति BKSS_19.6d यो ऽनुवादयिता वीणां BKSS_16.85c यो नृपेणापि दुष्करः BKSS_22.114d यो ऽप्य् उपादीयते हेतुः BKSS_21.39a यो भागः पञ्चकाङ्कितः BKSS_23.51b यो माम् उत्सन्नबान्धवाम् BKSS_18.212b यो ऽयं प्रथमकक्षायां BKSS_18.147a यो वधूं बुद्धवर्मणः BKSS_22.174b यो ऽवलम्बेत मस्करम् BKSS_18.445b यो विद्याधरराजानां BKSS_14.97c यो विमानैर् अनावृतः BKSS_20.135d यो वृतः सहजाहार्यैः BKSS_19.115c यो वो वादयितुं शक्तः BKSS_17.105c योषिद्वर्षवरप्रायं BKSS_10.77c योषिन् मधुकरी यासाव् BKSS_10.25a यो ऽसौ कुरुभकस् तं च BKSS_22.87a यो ऽसौ वन्यो गजः सो ऽन्यो BKSS_2.75a यो ऽसौ विनयगर्वेण BKSS_10.72a यो ऽसौ सप्तच्छदः पक्षी BKSS_2.57a यो ऽहं त्रैलोक्यसारेण BKSS_23.57c यो हि देशान्तरं याति BKSS_16.27a यो हि नागरकं मन्यो BKSS_7.45a यो हि मूलम् अनर्थस्य BKSS_11.92c यो हि वासगृहे सुप्तः BKSS_15.59a यो हि सप्तार्णवद्वीपां BKSS_4.16a यौगन्धरायणवचः सुभगं निशम्य BKSS_6.33a यौगन्धरायणसुतः BKSS_11.56a यौगन्धरायणः पुत्रं BKSS_6.10a यौगन्धरायणेनोक्तं BKSS_5.195a यौगन्धरायणो दृष्ट्वा BKSS_6.27a यौ त्वां पातालगम्भिरे BKSS_15.139c यौवनान्तम् अनुप्राप्ता BKSS_7.8a यौवराज्यम् अपालयत् BKSS_1.9d यौवराज्ये ऽभिषिक्तवान् BKSS_7.23d यौवराज्ये ऽभिषिच्यताम् BKSS_6.28d यौवराज्ये विभूषिते BKSS_10.30b यौष्माकं भूषणं भुवि BKSS_23.58b यौ 'सौ राजन् गजो वन्यस् BKSS_2.45a रक्तकम्बलवाह्यकाः BKSS_5.93b रक्तदारपरित्यागम् BKSS_21.160c रक्तपौरपुरःसरा BKSS_22.190b रक्तं कुसुमसंघातम् BKSS_12.69c रक्ताक्षं शातकौम्भाभं BKSS_19.118c रक्तातपत्रव्यजना- BKSS_5.93a रक्ताशोकवनाकार BKSS_5.93c रक्तां घोषवतीं मुक्त्वा BKSS_5.146c रक्तेन्दीवरमालेव BKSS_7.14c रक्तो बालो निषेव्यते BKSS_4.58d रक्षणे च क्षमः क्षितेः BKSS_1.80b रक्षतश् चानियुक्तस्य BKSS_7.72c रक्षता सुत्यजान् प्राणांस् BKSS_20.401c रक्षन्त्या गुरुमानिन्या BKSS_18.700c रक्षन्न् अपि नृपः प्रजाः BKSS_2.4b रक्ष वेगवतीम् इति BKSS_20.322d रक्षिताशाचतुष्टयम् BKSS_20.96b रक्षोमुक्तो हि नाश्वस्यात् BKSS_18.396c रक्ष्यैश् च परवान् भवान् BKSS_18.425d रङ्गधूपनवासनैः BKSS_10.97b रङ्गशेषस् तु निश्चेष्टः BKSS_11.7c रङ्गाङ्गणम् अथालोक्य BKSS_11.3a रङ्गाद् दृष्टा च निर्यान्ती BKSS_11.19a रङ्गान् निर्गम्यताम् इति BKSS_11.11d रङ्गो भङ्गम् अगृह्णात् स BKSS_17.121c रचितस्वस्तिकासना BKSS_22.192b रचितं प्रस्तरं महत् BKSS_9.53b रजकध्वजगोपाल BKSS_20.258a रजःपिशङ्गभृङ्गालीम् BKSS_3.49c रज्जुभागे व्यवस्थितः BKSS_16.44d रज्जुभागे व्यवस्थितः BKSS_16.45d रज्जुभिर् भाण्डमण्डलम् BKSS_15.130d रज्जुशस्त्राग्निपानीय BKSS_20.74a रज्ज्वैव सह पातितम् BKSS_15.133b रज्यन्ते देवसूनवः BKSS_19.201d रञ्जयन्ति मनः क्षिप्रं BKSS_19.185c रणदाभरणस्रजः BKSS_10.93b रणन्तीं किङ्किणीम् अधः BKSS_15.83b रण्डा- निर्वसवो ऽपि वा BKSS_22.244b रण्डापुत्रस्य यस्यैते BKSS_18.133c रतम् आहुर् अनिन्दितम् BKSS_19.139d रतये संचरामि स्म BKSS_9.96c रतेर् अन्यासु संकल्पः BKSS_12.60c रत्नकाञ्चनराशिना BKSS_18.610b रत्नकाञ्चनवालुकाम् BKSS_18.516b रत्नकूटस्थकिंनरम् BKSS_19.105d रत्नगृद्धा- हि पार्थिवाः BKSS_18.46d रत्नतत्त्वविदा त्वया BKSS_18.371b रत्नतत्त्वविदो विदुः BKSS_18.375b रत्नपञ्जरसंकुलम् BKSS_18.369b रत्नप्रद्योतपिञ्जरम् BKSS_5.290b रत्नबुद्बुदचित्राङ्गास् BKSS_8.42a रत्नमङ्गलमण्डलम् BKSS_15.17d रत्नवन्दनमालानां BKSS_19.164a रत्नवासःस्रगादिभिः BKSS_18.599b रत्नसंस्कारकारकान् BKSS_18.125d रत्नसंस्कारकारकैः BKSS_18.301b रत्नं नातिमहामूल्यम् BKSS_22.235c रत्नं पङ्कजगर्भस्थ BKSS_5.42c रत्नानि गणयेन् मेरोः BKSS_4.16c रत्नावल्या स संगम्य BKSS_5.219a रथचरणाह्वयस्य चरितानि विडम्बितवान् BKSS_11.107d रथवाहनजीविनः BKSS_10.40d रथस्य प्राजिता तस्य BKSS_10.39a रथं नारोढुम् इच्छति BKSS_10.51d रथः किं पृष्ठतो यातु BKSS_10.75c रथः प्रस्थाप्यताम् इति BKSS_10.58d रथाग्रावस्थितो रश्मीन् BKSS_10.4a रथादियानविद्यासु BKSS_10.124c रथेन मृदुगामिना BKSS_10.67b रथ्याचत्वरयात्रासु BKSS_17.138a रथ्यापथम् अवातरत् BKSS_22.164b रथ्याभिर् विशिखाभिश् च BKSS_18.607a रथ्याः प्रासादसंकटाः BKSS_20.152d रन्धनाय समर्पिताः BKSS_5.209b रन्ध्रान् वेषणतत्परा BKSS_18.624b रन्ध्रेषु प्रहरन्तीति BKSS_18.263c रभसेन च निर्याय BKSS_22.164a रमणं चित्तचक्षुषाम् BKSS_19.78b रमणीयकथाः पथि BKSS_18.184b रमणीयतमं कुतः BKSS_20.154d रमणीयतरं ततः BKSS_16.12b रमणीयतराक्षरैः BKSS_17.29b रमणीयतरां चैषां BKSS_9.30a रमणीयम् अतः कथम् BKSS_5.291b रमणीयविपाकं च BKSS_15.119c रमणीयसरस्तीर BKSS_8.50c रमणीयं मनस् त्वया BKSS_7.27b रमणीया प्रकल्प्यताम् BKSS_2.24d रमणीयां नगापगाम् BKSS_9.100b रमणीये ऽवतारयेत् BKSS_9.26d रमणीयैः क्रियालापैर् BKSS_7.27c रमन्ते कुलटा विटैः BKSS_1.24d रममाणः क्षणं स्थित्वा BKSS_15.60c रमयन्ति प्रियाः प्रियान् BKSS_20.159d रमयाम्य् असुरीम् इति BKSS_16.33d रमामहे सुखं कान्तैर् BKSS_10.130c रम्भश् च सुभगो गवाम् BKSS_20.231d रम्भाम् अपि न वर्णयेत् BKSS_20.333d रम्भास्थम्भम् इवासारम् BKSS_15.100c रम्यमण्डपसंस्तृताम् BKSS_22.297d रम्यहर्म्यावलीगर्भ BKSS_5.127c रम्यं यत्रार्थिदर्शनम् BKSS_18.352d रम्याम् अकथयत् कथाम् BKSS_10.29d रम्यामृतभुजाम् अपि BKSS_19.28d रम्या विनिद्रनयनस्य गता ममासौ BKSS_20.438b रम्यास्वादं च पथ्यं च BKSS_23.119c रम्ये तैर् अवतारिता BKSS_5.155b रम्यैर् घोषवतीरुतैः BKSS_5.150d रसन्मयूरसारङ्ग BKSS_5.181c रसातलं प्रवेष्टव्यं BKSS_18.457c रसिते ऽमृतम् अप्य् अस्मिन् BKSS_18.54c रहस्यं न भिनत्त्य् एतत् BKSS_22.127c रहस्यं रम्यताम् इति BKSS_10.163d रहो विहरमाणयोः BKSS_9.38b रंहसिन्य्- अपि निष्कम्पा BKSS_18.464c राक्षस्यो ह्य् अप्सरोरूपा- BKSS_18.263a रागाग्निः प्राणिनां प्रायः BKSS_18.24a रागाद् अपत्रपात्रासं BKSS_9.97c रागादिमन्तः पुरुषास् BKSS_2.13a रागादीनां बलीयसाम् BKSS_5.48d रागो ऽयम् अभिवासितः BKSS_18.23d राजकीये द्विजन्मना BKSS_5.52b राजदारिकया राजंस् BKSS_14.73a राजद्वारम् अयासिषम् BKSS_8.9d राजद्वारं ततो गत्वा BKSS_23.11a राजद्वारं विगाहन्ते BKSS_23.10c राजद्वारं हि कार्याणां BKSS_23.11c राजद्वारे श्मशाने वा BKSS_20.346c राजन् कस्मान् न जायताम् BKSS_1.86d राजन् धन्याः प्रजाः कार्याः BKSS_2.5c राजन्न् अपरम् अप्य् अस्ति BKSS_18.47c राजन्न् आगम्यते मया BKSS_4.78b राजन्न् उदयनपुत्रं BKSS_5.159c राजन्न् उदयनश् चौरः BKSS_5.293c राजन्न् उपान्तनेपथ्ये BKSS_11.4a राजन् राजजनार्दनः BKSS_5.280b राजपादैर् अहं पृष्टस् BKSS_11.105a राजपुत्रस् तु दयितां BKSS_19.159a राजपुत्रस्य नागन्तुं BKSS_20.414a राजपुत्रं सुमङ्गलः BKSS_19.74b राजपुत्रः प्रवर्त्यते BKSS_11.25d राजपुत्रः प्रियप्रजः BKSS_1.44d राजपुत्राद् गृहप्राप्ताद् BKSS_19.95c राजपुत्रि किम् आस्यते BKSS_14.31b राजपुत्रि न सर्पो ऽयम् BKSS_14.68c राजपुत्री कदाचन BKSS_19.198b राजपुत्रेण मोदकः BKSS_10.250b राजपुत्रेण लडितः BKSS_1.58c राजपुत्रो ऽपि राजानम् BKSS_19.137a राजपुत्रो ऽपि राजानं BKSS_19.94c राजपुत्रो महाराज BKSS_6.28c राजप्रतिकृतिं पिष्ट्वा BKSS_2.71c राजभ्यो ऽपि न बिभ्यति BKSS_20.358d राजमानस् ततो रक्तैर् BKSS_13.24a राजमार्गम् अतिक्रम्य BKSS_8.9c राजमार्गम् अधिष्ठाय BKSS_8.12c राजमार्गे मया दृष्टा BKSS_20.3a राजराजकरोदरे BKSS_5.42b राजराजगृहाकार BKSS_18.276c राजराजगृहाणीव BKSS_15.50c राजराजपुरोज्ज्वलम् BKSS_19.31d राजराजम् अतोषयत् BKSS_5.16d राजराजसभाम् अगाम् BKSS_5.308d राजराजसुतः क्रीडन्न् BKSS_5.38c राजराजसुता- इव BKSS_15.50b राजहंसः पिपासान्धः BKSS_11.10a राजहंसाव् इवोत्कण्ठौ BKSS_18.310c राजहंसो हि नलिनीं BKSS_10.245c राजा कृत्वा अवगुण्ठनम् BKSS_2.78b राजा च परितोषितः BKSS_7.69b राजा च श्रुतवृत्तान्तः BKSS_12.6c राजाजल्पन् मया श्रुतम् BKSS_9.63b राजा ताडितदुन्दुभिः BKSS_2.9b राजा तु तान् अथो दृष्ट्वा BKSS_5.161a राजा तु द्रुतम् आगत्य BKSS_5.158a राजा तु पुत्रम् आलिङ्ग्य BKSS_5.166a राजा तु वस्त्राभरणम् BKSS_7.21a राजा तेन सहागमम् BKSS_9.93b राजा दारकजन्मसंपदघनप्रह्लादम् उत्प्रैक्षत BKSS_5.326d राजादेशं न्यवेदयत् BKSS_12.83b राजानं हृतवान् इति BKSS_3.114d राजानो दयिताश् च ये BKSS_4.13b राजानो ऽपि हि सामादीन् BKSS_10.228c राजा पालकम् अब्रवीत् BKSS_1.72b राजाप्य् आसीत् समुत्सुकः BKSS_3.69d राजा प्रकृतिमण्डलम् BKSS_2.88b राजा मन्दसुखोत्कण्ठः BKSS_14.19c राजा मानसवेगस् तु BKSS_14.97a राजा राजन्न् उपागतः BKSS_2.75b राजावरोधनाकारं BKSS_10.77a राजा वेगवतीम् आह BKSS_15.43a राजा सेनापतेर् वचः BKSS_20.417b राजास्थानगताः कथाः BKSS_10.195d राजास्थानप्रवेशनम् BKSS_4.26d राजास्थानं तनुस्नेहाः BKSS_10.198c राजास्थानाय मातरम् BKSS_10.197b राजा स्फीतश्रियाम् इति BKSS_14.97d राजोत्सङ्गनिषण्णया BKSS_10.267b राजोपचारचतुराः BKSS_2.44c राज्ञस् तृष्णारसातलम् BKSS_18.610d राज्ञः पुत्रार्थिनः कथाम् BKSS_5.7b राज्ञा कारयितावयोः BKSS_20.163d राज्ञा चास्य कृतं नाम BKSS_2.73a राज्ञा तस्मै स्वराज्यस्य BKSS_23.108c राज्ञा तु कुपितेनोक्तं BKSS_5.262a राज्ञापि मगधैर् साङ्गैर् BKSS_19.25a राज्ञा मह्यं ससत्कारं BKSS_20.174a राज्ञा मानसवेगेन BKSS_20.310a राज्ञा स्वप्नफलं पृष्टाः BKSS_2.52a राज्ञाहृतश् च पुक्वसः BKSS_5.245b राज्ञी सुरसमञ्जरी BKSS_3.36d राज्ञे तद् यन्त्रविज्ञानम् BKSS_5.264c राज्ञोक्तः प्राविशत् पुरम् BKSS_19.169b राज्ञोक्ते शिल्पिनोदितम् BKSS_5.283b राज्ञो दत्तमहारत्नः BKSS_19.90a राज्ञो मानसवेगस्य BKSS_14.59c राज्ञो वाक्यम् अकुर्वता BKSS_5.231d राज्यम् अस्येव भूपतेः BKSS_10.31d राज्यलाभो ऽपि गर्हति BKSS_17.7b राज्यविघ्नं शरीरिणम् BKSS_2.45d राज्यस्य दशमं भागं BKSS_14.77c राज्यहस्त्य्- अपि मामकः BKSS_2.36b राज्यं नो वर्ण्यताम् इति BKSS_14.59d राज्याग्निम् आदधद् वापि BKSS_1.77a रात्राव् आकाशम् उत्पत्य BKSS_5.270c रात्रिवृत्तं न्यवेदयन् BKSS_19.148d रात्रिंदिवम् असि स्थितः BKSS_18.643b रात्रिं दिवम् असूयन्ति BKSS_20.111c रात्रेः शान्तिपुरःसरम् BKSS_11.78d रात्रौ च बद्धपर्यङ्का BKSS_4.102c रात्रौ च यामशेषायां BKSS_5.249a रात्रौ रत्नावलीं सुप्तां BKSS_5.265c रात्रौ रात्रौ समेतानां BKSS_19.149a रामेण वचनात् पितुः BKSS_22.204b राशिः प्रांशुर् मया कृतः BKSS_18.289d राष्ट्रः सोमान्वयो नृपः BKSS_14.104d रासभीर् असितानीव BKSS_17.30c रिक्तवेदो ऽसि सर्वथा BKSS_21.153b रुजाजर्जरितं धृतम् BKSS_15.152d रुदन्तम् अहम् अब्रुवम् BKSS_9.87b रुदन्ताश् चालिकोकिलाः BKSS_18.39d रुदितं निःसहायया BKSS_3.61d रुद्यते सुन्दरि त्वया BKSS_3.45b रुन्धता येन मे मार्गं BKSS_10.60c रुमण्वता ततः प्रोक्तं BKSS_7.64a रुमण्वता तु तक्षाणः BKSS_5.196a रुमण्वदादयः किं वा BKSS_20.12a रुमण्वदादयः पक्षे BKSS_15.16c रुमण्वदादयो वापि BKSS_10.119c रुमण्वन्तम् अभाषन्त BKSS_5.197c रुमण्वान् अब्रवीद् एष BKSS_8.36a रुमण्वान् आत्मजं यतः BKSS_6.9b रुमण्वान् इदम् अब्रवीत् BKSS_5.194b रुमण्वान् माम् अवन्दत BKSS_7.53d रुमण्वान् मेदिनीपतिम् BKSS_5.55b रुमण्वान् सिंहशत्रवे BKSS_8.37d रूक्षं तुन्दिलदन्तुरम् BKSS_22.23b रूढदर्भाङ्कुरव्रणम् BKSS_14.56d रूढपर्णलतोटजम् BKSS_14.93b रूढा दाडिमगर्भाभ BKSS_7.13a रूपमात्रकशालिनीम् BKSS_17.103b रूपम् एष प्रशंसति BKSS_20.332d रूपयौवनजन्मनाम् BKSS_18.17d रूपयौवनसौभाग्यैर् BKSS_18.547a रूपविस्मारितस्मरौ BKSS_24.13b रूपं गन्धर्वदत्ताया- BKSS_16.92c रूपं गन्धर्वदत्तायाः BKSS_20.329c रूपं तस्यास् तथा यथा BKSS_20.331b रूपं निरूपयितुम् एव मया न शक्यम् BKSS_16.93d रूपं पश्याम्य् अवारितः BKSS_17.137d रूपाकृष्टजगन्नेत्रे BKSS_17.28a रूपाजीवाप्रगल्भया BKSS_19.117b रूपाजीवे शनैः पादौ BKSS_17.28c रूपिणी परिणीयताम् BKSS_21.166d रूपिणी युवतिर् मया BKSS_17.138d रूपिणी रूपदेवता BKSS_10.133d रूपिण्य्- अपि तरुण्य्- अपि BKSS_20.259b रूपेण सदृशी यस्याः BKSS_22.31c रेसुर् विवादरसिताः BKSS_5.73c रोगैर् दूरेण वर्ज्यते BKSS_21.18d रोषभीषणघोषेण BKSS_20.220a रोहन्तकः सुरोहश् च BKSS_1.7c रोहिणीशशिनाव् इव BKSS_20.180d रोहितेन्द्रधनुर्विद्युत् BKSS_3.100a लक्षणं पूर्वकर्मणः BKSS_21.51d लक्षणैर् न हि विद्यते BKSS_15.72b लक्षणैर् नोपपद्यते BKSS_13.45b लक्षम् एकेन पातेन BKSS_23.62c लक्षयित्वा सहानुजः BKSS_9.98b लक्षं ते गृह्यताम् इति BKSS_23.67d लक्षितो ऽहम् अनेनेति BKSS_9.98a लक्ष्मीर् इव दुरात्मना BKSS_14.121d लक्ष्मीर् इव नराधिपम् BKSS_10.263d लक्ष्मीर् येन च सूचिता BKSS_10.81d लक्ष्यते न हि सादृश्यम् BKSS_18.52c लग्नाः पादपशाखायाम् BKSS_9.58c लग्ने ऽस्मिन्न् एव सौवर्णः BKSS_2.65c लघिष्ठं मरणं मया BKSS_20.410b लघु निर्गम्यताम् इति BKSS_21.97d लघु श्रावय माम् इति BKSS_11.64d लघु संभाव्यताम् असौ BKSS_10.265b लङ्घिताश् च सुदुर्लङ्घ्याः BKSS_18.527c लङ्घितोद्भ्रान्तशार्दूलाः BKSS_20.370c लज्जते कथयानया BKSS_22.72d लज्जमानः स्थितस् तूष्णीम् BKSS_18.143c लज्जमाना च ते मुखम् BKSS_5.239b लज्जमाना यदा नासौ BKSS_5.88a लज्जमाने नते तस्मिन् BKSS_20.400a लज्जमानेव साब्रवीत् BKSS_10.137b लज्जयाग्राहि दत्तकः BKSS_17.122d लज्जया नृपतिस् तदा BKSS_5.176b लज्जयैव हि लज्जते BKSS_17.127d लज्जाखेदप्रयोजना BKSS_17.106d लज्जादीनम् अभाषत BKSS_15.87d लज्जाप्रह्वशिरस्केन BKSS_18.62a लज्जाप्रावृतमस्तकाः BKSS_21.88b लज्जाभिः खेदिताम् इति BKSS_5.160d लज्जाम् अपहरन्तीव BKSS_13.50c लज्जामुकुलितान्य् अपि BKSS_20.336b लज्जावर्जितकंधरः BKSS_18.135b लज्जाविधुरम् आकुलम् BKSS_17.141d लज्जाविस्मयनिष्प्रभः BKSS_17.25b लज्जाशोककरीं कथाम् BKSS_10.175d लज्जां भावयता मया BKSS_10.28b लज्जितस्थविरं नरम् BKSS_23.3d लज्जिताः पङ्कजिन्यो ऽपि BKSS_20.239c लज्जितेनेव तेन सा BKSS_14.81b लतागृहकम् उन्मुखः BKSS_9.48b लतागृहम् अहं प्राप्तः BKSS_9.101c लताम् अनीदृशीं मोहाद् BKSS_18.434a लतायाः सहकारस्य BKSS_7.15c लपन् नीचैर् विनिर्गतः BKSS_21.86d लप्स्यते द्रविणं ततः BKSS_22.72b लब्धनिद्रस्य चान्तरे BKSS_22.117b लब्धबन्धुर् इवारण्ये BKSS_18.275c लब्धलब्धं गच्छति स्म BKSS_7.52c लब्धवस्त्रोत्तमाशनः BKSS_18.357b लब्धविद्या गमिष्यति BKSS_14.62b लब्धसंज्ञश् च तैर् उक्तः BKSS_19.87a लब्धा ज्ञातिकुलात् किल BKSS_18.165b लब्धाज्ञेन सता पितुः BKSS_22.100b लब्धानुज्ञा गमिष्यसि BKSS_10.199b लब्धान्तरस् ततः पादौ BKSS_18.614a लब्धा- मया सुता- ये ऽस्य BKSS_4.121c लब्धा सुरसमञ्जरीम् BKSS_3.92b लब्धास्वादश् च पार्थिवः BKSS_18.49b लब्धुम् अर्हति दीर्घायुर् BKSS_20.178c लब्धेष्टतनयौ तौ च BKSS_14.13a लब्धो ऽसि पुत्रचौरेति BKSS_22.289c लभताम् एष भूपतिः BKSS_5.32b लभन्ते हि दिवौकसः BKSS_20.117d लम्बकर्णम् अथापश्यं BKSS_10.45a लम्बौष्ठं भुग्नपृष्ठं च BKSS_22.23c ललाटतटविन्यस्त BKSS_8.16a ललाटनिहिताङ्गुलि BKSS_10.260b ललाटम् आवृतं तेन BKSS_8.18c लवङ्गपूगकर्पूर BKSS_18.312a लवङ्गलवलीवनैः BKSS_18.257b लवङ्गैलासुगन्धिना BKSS_16.80b लवणस्नेहनैर् अपि BKSS_18.454d लवणं भुक्तवान् अहम् BKSS_18.186d लाक्षावृतबहुच्छिद्रा BKSS_18.162a लाभः कस् तत्र हानिर् वा BKSS_18.23c लालयत्य् एव केवलम् BKSS_20.88d लालितास्व् अङ्कवक्षसि BKSS_15.97b लिखित्वा मण्डलं ततः BKSS_20.72b लिप्सान्यस्मिन् विगर्हिता BKSS_18.238b लिलिखुर् नमिताननाः BKSS_22.153d लीनं कालपटच्चरम् BKSS_22.254b लीलयैव त्वयोद्धृताः BKSS_17.161d लुण्ठ्यमानात् त्व् अहं सार्थात् BKSS_18.209a लुब्धत्वाच् च वणिग्जातेर् BKSS_18.289a लूतातन्तुततं चायं BKSS_17.139a लूतातन्तुनिरन्तरम् BKSS_17.131b लूतामण्डलसंकुलम् BKSS_17.140d लूननासा- इवालिनः BKSS_18.40d लेखनीकर्णपूरकम् BKSS_10.45d लेखं सागरदत्तेन BKSS_22.29c लेपविद्याधराचलम् BKSS_9.60d लोककोलाहलाकुलम् BKSS_23.12b लोकबाह्येन पार्थिवः BKSS_18.13b लोकवृत्तपराङ्मुखः BKSS_18.296b लोकस् तेनायम् आकुलः BKSS_22.188d लोकस्यानिच्छतः पुत्रैः BKSS_4.65a लोकं पावयितुं पुण्या BKSS_17.150c लोकः कार्याणि कार्यते BKSS_15.6d लोकान् इव दिधक्षन्ती BKSS_15.85c लोकायतम् इदं मन्ये BKSS_22.194c लोकालोकादिपर्यन्तम् BKSS_20.134c लोकालोकितयानश् च BKSS_5.296c लोकेन परिभूयेत BKSS_5.252c लोकेनालक्षिता कांश्चित् BKSS_10.229c लोके ऽस्मिंल् लोकपालताम् BKSS_7.55d लोको हि प्राणसंदेहे BKSS_22.251a लोचने गुरुतारके BKSS_22.113d लोचने सममीलयत् BKSS_22.143d लोचनोन्मेषमात्रेन BKSS_18.253c लोटन्तम् उदधेस् तटे BKSS_18.337d लोध्रकर्बूरमुस्ताभिर् BKSS_20.251c लोभनीयगुणाकृतिः BKSS_10.264d लोभनीयम् इदं द्रव्यं BKSS_15.117c लोलकल्लोलसंकुले BKSS_18.667b लोलाम् इन्दुकलाम् इव BKSS_3.3d लोष्टेन शकलीकृतः BKSS_24.5d लोहिताक्षः स वीक्ष्य माम् BKSS_17.9b लोहितायति भास्वति BKSS_18.430d वक्तव्यः सुहृद् अस्माकम् BKSS_22.44a वक्तुं प्रकृतिकातरा BKSS_22.172d वक्त्रसंक्रान्तवाक्यया BKSS_15.46b वक्रग्रीवानिरीक्षितम् BKSS_9.97d वक्षसीव मनोहरः BKSS_19.116d वक्षःस्थापि सती नासौ BKSS_18.632c वक्षोनिक्षिप्तपाणिना BKSS_1.65b वक्षो वा प्रबलश्रमम् BKSS_10.149b वक्ष्यन्ति प्रियवादिनः BKSS_18.47b वक्ष्यामि जनसंनिधौ BKSS_17.138b वगवत्य्- अपि सोत्साहा BKSS_14.63a वङ्कवाचकपण्डितैः BKSS_22.92b वङ्कैर् गतिनिवर्तनैः BKSS_21.146b वचनं नः करिष्यसि BKSS_2.6b वचनैर् इत्य् अबोधयत् BKSS_18.423d वचः कस्मै न रोचते BKSS_7.80d वचः कस्यापि कामिनः BKSS_20.41d वचःप्रेक्षितचेष्टितैः BKSS_18.549b वचःसदृःअचेतसः BKSS_22.294b वचोभिर् इति पार्थिवः BKSS_1.79d वचोभिर् मधुरानृतैः BKSS_10.231b वचोभिर् मधुरैर् असौ BKSS_19.98b वचोभिः किल ते चित्तं BKSS_17.29c वचोभिः सोपपत्तिभिः BKSS_14.20b वज्रकोटिकठोराभिश् BKSS_18.505a वज्रपातप्रमाथिना BKSS_20.87b वज्रस्थम्भच्छिदादक्षाम् BKSS_15.98c वञ्चय त्वम् अपि क्षिप्रम् BKSS_2.80c वञ्चयित्वा तु तद्दृष्टिं BKSS_18.186a वञ्च्यमानाम् अमन्यत BKSS_10.232b वटमुले महाश्रमः BKSS_18.392d वटमूले चितावह्नौ BKSS_20.98a वटे गोपालमण्डलम् BKSS_16.48b वणिक् तत्र न विद्यते BKSS_18.400b वणिक् पाण्डरमस्तकः BKSS_18.224b वणिक् पौरपुरस्कृतः BKSS_16.37b वणिक् सागरदत्ताख्यः BKSS_22.2c वणिग्गणिकया राजा BKSS_4.41c वणिग्भृत्यः पितुस् तव BKSS_18.198b वणिग् राजगृहालयः BKSS_22.6b वणिजां पश्य डम्बरम् BKSS_4.44d वणिजो द्रविणस्यायम् BKSS_4.45a वणिजो ऽन्ये किम् उत्सन्ना- BKSS_16.52c वणिजो भ्रातृजायाया- BKSS_4.42c वत्सराजकुलात् तेन BKSS_11.12c वत्सराजकुले मया BKSS_15.48b वत्स राजगृहे स्थितः BKSS_22.221b वत्सराजसुतं दान्तम् BKSS_15.88a वत्सराजस्य च त्वया BKSS_1.67b वत्सराजे सुराजनि BKSS_10.166b वत्सलानां विवत्सानां BKSS_20.231c वद को नाम पण्डितः BKSS_18.19d वदता निहतो ऽसीति BKSS_19.7c वदति क्षणम् अत्रैव BKSS_5.26c वदति स्म कृतासनः BKSS_18.2d वदत्य् आरक्तलोचना BKSS_11.31b वदनं च परस्परम् BKSS_23.88b वदनान् निर्गतं वचः BKSS_20.348d वदन्त्या शून्यया तया BKSS_21.100b वधूकाभूमिका कृता BKSS_15.32d वधूनां गोत्रनामनी BKSS_3.112b वधूम् अभ्यनयत् कान्त्या BKSS_22.148c वधूर् भर्तारम् अब्रवीत् BKSS_22.122d वधूर् वरवयस्यो ऽपि BKSS_22.152c वधूवन्दितपादे च BKSS_3.85a वधूवरम् अथ द्रष्टुं BKSS_22.144a वधूवृन्दपरीवाराः BKSS_5.79c वधूवेषविभूषणाम् BKSS_20.303b वधूस् त्वं मे सुतेति च BKSS_18.331d वधूस् त्व् एकार्णवाम्भोधौ BKSS_18.667a वधूः समुद्रदिन्ना ते BKSS_18.695a वधूः समुद्रदिन्नापि BKSS_18.652c वध्यं यादवसिंहस्य BKSS_5.188c वनगोकुलवृद्धत्वाद् BKSS_20.242a वनदेवतयोद्यानं BKSS_12.72c वनवारणसंक्षोभ BKSS_5.118c वनवासी भवत्व् इति BKSS_2.81d वनान्तग्रामम् आसदम् BKSS_18.210d वनान्ते परिसर्पता BKSS_22.225b वन्दतो मुदिता गत्वा BKSS_15.8c वन्दनाय ततो दूराद् BKSS_18.608a वन्दमाना गुरोः पादान् BKSS_20.345c वन्दमानार्द्रचक्षुषा BKSS_14.56b वन्दमानेषु बन्दिषु BKSS_22.150b वन्दमानो यदा कोपात् BKSS_11.35a वन्दितश् च मया दूराद् BKSS_5.101a वन्दिता च विहस्याह BKSS_12.3a वन्दितान्तःपुरस्त्रिया BKSS_20.190b वन्दितायाचचक्षाते BKSS_3.80c वन्दितेन च वन्दिता BKSS_11.71d वन्दित्वा च गुरून् इति BKSS_20.184d वन्दित्वा च महीपालं BKSS_3.22c वन्दित्वा दत्तको ऽब्रवीत् BKSS_17.44d वन्दित्वा पुनर् अब्रूतां BKSS_23.89c वन्दित्वा पुनर् आगतः BKSS_23.8b वन्दित्वा प्रस्थितं सा मां BKSS_10.155a वन्दित्वा माम् अवोचताम् BKSS_19.48d वन्दित्वा राजसूनवे BKSS_19.66b वन्द्यतां च पितेत्य् उक्ता BKSS_14.56a वन्द्यमाना वरार्थिभिः BKSS_20.3d वन्द्यमानो महागौर्या BKSS_18.541c वन्द्यलक्षणयुक्तां यो BKSS_15.4c वन्द्यस् त्वम् अधुना प्राप्तो BKSS_7.55c वन्द्याम् अपि न वन्दते BKSS_15.4d वन्द्यावन्द्यविचारे हि BKSS_15.3c वन्द्येत लब्धविजयो BKSS_4.58c वन्ध्यस् तु तव संकल्पः BKSS_15.76a वन्ध्याः स्युर् नो मनोरथः BKSS_19.15d वन्ध्योत्तरैर् यदात्मानं BKSS_10.232a वन्यस् तु हस्तम् उत्क्षिप्य BKSS_2.37a वप्रप्राकारपरिखाः BKSS_20.63c वयम् अस्य प्रसादेन BKSS_17.50a वयम् आज्ञापिता- यथा BKSS_9.72b वयम् आराधिताः प्रीतास् BKSS_14.73c वयम् एव v.isaü पूर्वं BKSS_11.91c वयम् एवाचलाग्रं तद् BKSS_18.438a वयसः कर्मणो ऽर्थस्य BKSS_7.78a वयं गन्धर्वदत्ता च BKSS_17.161a वयं च सहिता दारैः BKSS_15.67c वयं जामातुर् आकृतिम् BKSS_22.53d वयं तु कर्मसामर्थ्यात् BKSS_18.666a वयं तु खरधर्माणो BKSS_22.159c वयं तु दुर्गमान् मार्गात् BKSS_18.483a वयं त्वत्पादपालिताः BKSS_3.58b वयं यन्त्राणि तद् यथा BKSS_5.198b वयःपञ्जरमण्डलम् BKSS_10.94d वरप्रवहणं तच् च BKSS_22.142a वरयात्रा चिरात् प्रापद् BKSS_22.89a वरयात्रा प्रवर्त्यताम् BKSS_22.85b वरयात्रां व्यसर्जयत् BKSS_22.86d वरस् तु क्षणम् अव्यूह BKSS_22.98a वरं कुरुभकं वणिक् BKSS_22.87d वरं चातितिरस्कारो BKSS_20.89a वरं त्यक्तं शरीरकम् BKSS_15.152b वरं पाणौ गृहाणेति BKSS_20.119c वरं पौरपरंपराः BKSS_22.91d वरं ब्रह्मवधादीनि BKSS_20.388a वरं ब्रूहीति तेनोक्तस् BKSS_15.145a वरं ब्रूहीति साब्रवीत् BKSS_9.84b वरं लब्धवती तस्मात् BKSS_4.116c वरं वरयता तस्याः BKSS_19.175a वरं वरय पुत्रीति BKSS_4.103c वरं सागरदत्ताय BKSS_22.138c वरः कस् ते भवत्व् इति BKSS_18.551d वरः प्राप्तवराम् अपि BKSS_4.90d वरः स्वस्थो मनाग् इति BKSS_22.136d वराकः प्रियजीवितः BKSS_18.474b वराका- ग्राम्यशिल्पिकाः BKSS_5.278b वराको ऽयं मृतः शिशुः BKSS_20.71d वराक्य्- एषा निरम्बरा BKSS_18.271d वरैर् वरगुणाकरैः BKSS_16.83b वर्गे प्रोषितभर्तृके BKSS_18.426b वर्जितानि परीक्षकैः BKSS_18.384d वर्णक्रमविशुद्ध्या यद् BKSS_10.31c वर्णयन्ति हतत्रपाः BKSS_24.3d वर्णसंस्थानचारुषु BKSS_18.40b वर्णाश्रमकथां चिरम् BKSS_21.61b वर्णाश्रमपरित्रार्थम् BKSS_1.69c वर्णाश्रमाः स्वधर्मेभ्यः BKSS_1.59c वर्णितं दत्तकेनापि BKSS_20.331a वर्ण्यमानापि नास्माभिः BKSS_18.59c वर्तते भ्रातृपुत्रो ऽपि BKSS_4.35c वर्तमानस्य संकटे BKSS_15.105d वर्तमाने महीपतिः BKSS_5.81b वर्धतां नश् चिरं देवो BKSS_4.42a वर्धन्तां ते विभूतयः BKSS_18.199b वर्धमाणे शरीरे हि BKSS_22.62a वर्धमान इवागतः BKSS_18.7d वर्धमानकमालां वा BKSS_3.92c वर्धमानरतेर् एवम् BKSS_11.77a वर्धयन्त्याश् चिरं पुत्रं BKSS_15.24a वर्धयामो वयं दिष्ट्या BKSS_22.84c वर्धसे देवि दिष्ट्येति BKSS_20.193c वर्धितः शिक्षितश् चासि BKSS_18.638c वर्धिता च विनीता च BKSS_18.558c वर्मरत्नं स्फुरद्रत्न BKSS_9.55c वर्षलक्षायतां क्षपाम् BKSS_18.169b वर्षान्ते सुकुमारिका BKSS_19.199b वर्षाभिषेके निर्वृत्ते BKSS_7.33a वर्षैर् द्वादशभिर् महीम् BKSS_21.94b वल्लभेन समागमः BKSS_5.163d वल्लीवेल्लितपल्लवैः BKSS_18.346b ववन्दे चरणौ तस्याः BKSS_3.15c ववन्दे दूरम् उत्सृतः BKSS_3.33d ववन्दे मातुलं मुनिम् BKSS_3.106d ववन्दे विजहास च BKSS_22.287d वशयेयं तव प्रीत्यै BKSS_10.227c वशित्वाद् रागम् आलम्ब्य BKSS_18.556c वशीकरणविद्यया BKSS_3.17d वशीकुर्याद् विशन्ती च BKSS_3.18c वशीकृतः शरीरिण्या BKSS_3.17c वसतः पितरौ मम BKSS_16.30d वसतिः कल्पजीविनाम् BKSS_5.129d वसती कालम् अक्षिपत् BKSS_21.170d वसनाभरणं यच् च BKSS_20.90a वसनाभरणादिभिः BKSS_20.412b वसन्तकश् चेति स तैः BKSS_4.20c वसन्तकः परिहसन् BKSS_4.69c वसन्तकुसुमाकीर्णं BKSS_18.72c वसन्तके ध्वनत्ताले BKSS_5.78c वसन्तम् इव कोकिलः BKSS_10.235d वसन्तम् इव तं प्रेम्णा BKSS_19.65c वसन्तस्येव तस्य यौ BKSS_19.65b वसन्तं देशम् अन्तिके BKSS_16.6b वसन्तोपहृतश्रीक BKSS_22.90c वसानः प्रेतचीवरम् BKSS_3.125b वसितद्रुमवल्कलौ BKSS_18.313b वसितद्रुमान् अधि शकुन्तपङ्क्तयः BKSS_18.92b वसितासितकञ्चुका BKSS_21.98b वसिष्ठपत्नीम् अपि या BKSS_4.85c वसिष्ठस् तम् अथावोचद् BKSS_5.138a वसिष्ठस् तम् अभाषत BKSS_5.114d वसिष्ठस् तम् अभाषत BKSS_5.144b वसिष्ठस्याश्रितः पुण्याम् BKSS_5.99c वसिष्ठं दर्शितस्मितम् BKSS_5.112d वसिष्ठः पृष्टवान् एनम् BKSS_5.113a वसिष्ठाय न्यवेदयन् BKSS_5.104d वसिष्ठेन वयं ततः BKSS_5.169b वसिष्ठेनैष वारितः BKSS_5.110b वसुधा वेदवेदिभिः BKSS_4.84d वसुधास्थण्डिले स्थितः BKSS_14.16b वस्तुदोषैर् अदूषितम् BKSS_20.154b वस्तुन्य् अल्पे ऽप्य् अनात्मज्ञाः BKSS_6.31a वस्त्राण्य् आभरणानि च BKSS_18.331b वस्त्राभरणमाल्यान्न BKSS_2.28c वहनध्वंसमुक्तानां BKSS_18.696a वहनस्य पुनः स्वामी BKSS_4.32c वहनस्वामिनं पञ्च BKSS_19.125c वहनेनेव सागरम् BKSS_20.133d वहानि किम् अहं युष्मान् BKSS_21.6c वह्निभासेव भासिताम् BKSS_16.4b वंशानां ताड्यमानानां BKSS_18.466c वंशान् पश्यथ यान् अस्याः BKSS_18.442a वाक्कुण्ठानाम् अयं विधिः BKSS_18.421d वाक्प्रस्पन्दितवर्जिते BKSS_10.106b वाक्यम् आकर्ण्यतां यथा BKSS_18.20d वाक्यम् इत्यादि कल्पितम् BKSS_20.339b वाक्यं न भिन्नतमसः कृतम् अप्रमाणम् BKSS_21.172b वाक्यं नः क्रियताम् इति BKSS_15.119d वाक्यैर् मधुरदारुणैः BKSS_10.64d वाग्भिर् आश्यास्य गोमुखः BKSS_11.102b वाङ्मात्रेणापि भवतश् BKSS_17.91a वाङ्मात्रेणापि यत् सत्यं BKSS_18.620a वाचकं परिभूयते BKSS_22.82b वाचं कविमुखाद् इव BKSS_8.1d वाचाटो बटुर् उच्चकैः BKSS_4.93b वाचा निष्ठुरमन्दया BKSS_18.475d वाचा प्रत्यभिजानामि BKSS_18.676a वाचा मन्दप्रयत्नया BKSS_22.234b वाचालकलहंसेव BKSS_22.299c वाचालेन गुणीकृतम् BKSS_11.34d वाचा सवयसस् तया BKSS_22.300b वाच्यताम् अनपेक्ष्यैव BKSS_22.280c वाच्यावाच्याविवेचिना BKSS_20.221b वाजिनः साधुवाहिनः BKSS_10.93d वाजिसंख्याचतुर्गुणाः BKSS_20.416b वाजिसैन्येन सर्वतः BKSS_19.161b वाञ्छाशीर् अभिधीयते BKSS_3.109b वाणिजस्य च वन्दितौ BKSS_18.330d वाणिजः स्वगृहान् अगात् BKSS_19.94b वाणिजाव् इदम् अब्रवीत् BKSS_4.38b वातमण्डलिकोत्क्षिप्तं BKSS_15.95a वातायनं कवाटस्थ BKSS_10.83c वाते मन्थरतां याते BKSS_18.444a वादनीया पुनर् वीणा BKSS_5.147c वादयेत् तच् च यस् तस्मै BKSS_18.576c वादः संप्रति सत्यताम् BKSS_11.98b वादिवाच्ये हि निर्दोषे BKSS_22.207c वादी जित इवाच्छायस् BKSS_12.1c वानेयम् आहरन्न् अन्नं BKSS_18.532c वानेयैः पावनैर् अन्नैर् BKSS_20.362a वापयित्वा सवल्कलः BKSS_1.64b वामतो मुद्रिकालता BKSS_11.15d वामनोभयरोधस्काम् BKSS_18.515c वामशीला हि बालता BKSS_14.120d वामहस्तार्पितस्रुवा BKSS_20.98b वायुभूतेन हिण्डितम् BKSS_21.154d वायुमुक्तमहाध्यक्षं BKSS_20.179c वायुमुक्ताक्षदर्शनाश् BKSS_20.194c वायुमुक्ता सखी दृष्टा BKSS_20.190c वायुमुक्ते पुरे ऽवसत् BKSS_3.47d वायुमूलान् मया गत्वा BKSS_20.190a वारबाणादिम् अङ्गतः BKSS_23.19b वाराणसीप्रवेशेषु BKSS_23.75a वाराणसी महाचौरैस् BKSS_21.27c वाराणस्याम् अविघ्नेन BKSS_5.230c वाराणस्यां मृताङ्गानि BKSS_3.124c वाराणस्यां विहृत्य तौ BKSS_22.240b वाराणस्याः परागतः BKSS_5.258b वारिता स्थ ततो मया BKSS_12.81d वारिताः पुरवासिनः BKSS_19.136b वारितो ऽपि कुटुम्बिकः BKSS_18.193d वारीम् इव दृढद्वाराम् BKSS_10.90c वारुणीपानसंजात BKSS_9.44a वार्त्ता चेयं प्रसर्पन्ती BKSS_18.362a वार्त्ताविद्याविशारदौ BKSS_18.671b वार्त्ता हरिशिखादीनाम् BKSS_21.4c वार्त्तां चेमाम् उपश्रुत्य BKSS_18.411a वार्त्तां प्रावर्तयत् क्षितौ BKSS_5.83d वासकान् उत्तरोत्तरान् BKSS_22.137b वासनानि ततस् ततः BKSS_10.96d वासम् आवसथे तस्य BKSS_21.59c वासरेषु महीपतिः BKSS_3.2b वासावासं प्रविश्य च BKSS_15.28b वासांसि पट्टकौशेय BKSS_10.97c वासिष्ठी तस्य सुव्रता BKSS_4.85b वासुकिन्या महादेव्या BKSS_2.20c वासोभूषणधूपनैः BKSS_10.252b वासोराशिम् अदापयत् BKSS_8.37b वासोवासादिहस्तया BKSS_4.41b वास्तुविद्याकृतां धियः BKSS_10.62d वाहनाः संघशो ऽव्रजन् BKSS_8.31d वाहनेन नरेणैव BKSS_6.7a वाहनेन यथासुखम् BKSS_17.47b वाहयित्वा च पन्थानं BKSS_18.450a वाह्यावलोकनायाहं BKSS_2.35a विकरालासिभासुरौ BKSS_15.101b विकसद्रमणीयकम् BKSS_10.139b विकसन् मुखपङ्कजा BKSS_10.230d विकसल्लोचनोत्पलम् BKSS_10.113b विकारान् एवमाकारान् BKSS_7.42a विकारान् प्रेक्षताम् इति BKSS_7.37d विकाशिकुमुदारामाः BKSS_20.265a विकृतं नरवानरम् BKSS_17.6b विकृताकृतिनानेन BKSS_22.25c विक्रमैकरसत्वाच् च BKSS_11.28a विक्रमैश् चक्रपाणिना BKSS_17.112d विक्रयाय प्रसारिताम् BKSS_16.49b विक्रीणानांश् च वाणिजान् BKSS_18.586b विक्रेतान्यतरस् तयोः BKSS_18.370d विघ्नन्ति स्म गतिं मम BKSS_10.99d विघ्नन्त्या मम संकल्पं BKSS_10.213c विचरन् पुण्यवान् इति BKSS_18.82d विचारस्तिमितेक्षणा BKSS_3.28b विचार्य पायसग्रासं BKSS_16.71c विचार्य सह चेतसा BKSS_18.201b विचार्यालीकपण्डितः BKSS_11.26b विचार्याहं गृहीतवान् BKSS_17.36d विचित्रगलकण्ठिकाम् BKSS_21.145d विचित्रैर् नर्तितो मार्गैस् BKSS_14.70c विचित्रैः सप्तभिः पक्षैः BKSS_2.50c विचित्रोज्ज्वलवर्णं च BKSS_18.585a विचिन्तश् चिन्तयाम् आस BKSS_4.53c विचिन्ताम् इव विश्विलः BKSS_5.221b विचिन्त्यात्मसमर्पणे BKSS_14.116b विचिन्वद्भिर् इतस् ततः BKSS_9.31b विचेतुं परिवारकान् BKSS_9.52b विचेष्टानि च मे ऽङ्गानि BKSS_10.143c विच्छिन्नजलसंहतिः BKSS_18.604d विच्छिन्नत्वाद् अविन्दती BKSS_18.658b विच्छिन्नाभ्रलवाकारं BKSS_20.301c विजयस्व महाराज BKSS_5.48a विजयाज् जृम्भितोत्साहः BKSS_23.63a विजर्जरितकर्णश् च BKSS_16.50a विजानन्तो ऽपि शास्त्राणि BKSS_6.30c विजितैव वादिमृगसंहतिस् त्वया BKSS_18.132b विज्ञातसाङ्गवेदार्थः BKSS_18.238c विज्ञाता भवता स्वयम् BKSS_20.109d विज्ञातास्मदभिप्रायो BKSS_8.39a विज्ञानम् अतिमानुषम् BKSS_17.177b विज्ञानस्यास्य रक्षायै BKSS_5.268c विज्ञापना मदीयेयं BKSS_6.32c विज्ञापयति वः श्रेष्ठी BKSS_17.82c विज्ञापयति सागरः BKSS_22.30d विज्ञापयति सा यत् तद् BKSS_4.28c विज्ञापयतु तेनास्य BKSS_11.100c विज्ञापयामि संक्षिप्तं BKSS_19.17a विज्ञाप्यम् अस्ति मे किंचित् BKSS_10.157c विज्ञाप्यं कार्यम् आगतम् BKSS_13.22b विज्ञाप्यं श्रूयतां चेदम् BKSS_5.300a विज्ञाय तु तदास्थानम् BKSS_23.114a विज्ञाय नगरीं शून्यां BKSS_7.68c विटशास्त्रम् अधीयते BKSS_10.70b विडम्बयन्न् अशास्त्रज्ञम् BKSS_12.64c वितण्डावादवार्त्तार्तः BKSS_21.43c विततार निधीन् अपि BKSS_22.139d वितन्त्रीध्वनिमुद्गरैः BKSS_16.50b वितन्त्रीपरिवादिनीः BKSS_5.80b वितन्त्रीस् ताडयद्वीणाः BKSS_16.48c वितरत्य् अर्थिवर्गाय BKSS_23.29c वितानावृतभास्करे BKSS_18.584b वित्त तं चक्रवर्तिनम् BKSS_8.48d वित्त माम् एव ताम् इति BKSS_18.561d वित्ताधिपतिना मह्यं BKSS_5.44a वित्तेशं यो ऽनुकम्पसे BKSS_23.101d वित्रासिततमोनुदम् BKSS_18.451d विदार्य दक्षिणं कुक्षिम् BKSS_5.45c विदिताशेषवेद्यो ऽपि BKSS_19.64a विदूषितमधुस्पर्शाः BKSS_18.90c विद्धसारं हि सौष्ठवम् BKSS_19.141d विद्धि मां मानुषीम् इति BKSS_18.265d विद्भिः ब्राह्मणैः सह BKSS_2.67b विद्या चाराध्यमानापि BKSS_17.35a विद्याजीवितदायिनौ BKSS_21.72b विद्याधरकुमारीणां BKSS_15.8a विद्याधरकुमारीणां BKSS_15.49a विद्याधरकुलाधमम् BKSS_3.88d विद्याधरकुलालयः BKSS_14.3d विद्याधरगणाधमः BKSS_3.48b विद्याधरगणाधिपः BKSS_12.17b विद्याधरगणेश्वराः BKSS_3.122b विद्याधरधनं क्वचित् BKSS_9.55b विद्याधरनरेन्द्रः स्याद् BKSS_14.107c विद्याधरनरेन्द्रो ऽयं BKSS_14.106c विद्याधरपतिः पतिः BKSS_14.9d विद्याधरपतीश्वरः BKSS_3.99b विद्याधरपतेर् भ्राता BKSS_19.14c विद्याधरपतेश् चेयं BKSS_18.573a विद्याधरपतेः प्रियम् BKSS_3.86b विद्याधरपराक्रमः BKSS_14.8b विद्याधरभरद्वाजो BKSS_18.543c विद्याधरभुजङ्गकान् BKSS_14.106b विद्याधरम् अपश्याम BKSS_9.60c विद्याधरसमूहेन्द्रः BKSS_5.49c विद्याधरः कथितवान् BKSS_3.85c विद्याधरादिराजेन BKSS_3.66a विद्याधराधमेनासौ BKSS_12.21c विद्याधराधिराजस्य BKSS_3.103a विद्याधरास् तु विद्यानां BKSS_14.96c विद्याधरेन्द्रम् उद्धर्ता BKSS_5.323c विद्याधरो मनुष्येण BKSS_20.305c विद्याधरो ऽमृतगतिः BKSS_9.78a विद्या मे दीयताम् इति BKSS_14.40d विद्यालवविषाध्मातान् BKSS_14.106a विद्यालाभार्थम् इत्य् उक्तं BKSS_14.61c विद्यावृत्तैस् ततो विप्रैर् BKSS_18.423a विद्यासिद्धिप्रभावितम् BKSS_14.76b विद्यासु च कलासु च BKSS_18.558d विद्यास् ता- विद्धि पुत्रस्य BKSS_5.51c विद्यास्थानम् इदं श्रुत्वा BKSS_23.23c विद्यां कथय ताम् इति BKSS_10.122d विद्यां घोषवतीम् इति BKSS_5.141d विद्याः शिक्षयता नीतो BKSS_18.11c विद्याः सर्वं च वाङ्मयम् BKSS_6.16d विद्युत्पिङ्गजटाभारां BKSS_12.51c विद्युदभ्रम् इव ध्वनत् BKSS_10.259d विद्युद्दाहहतो ऽपि वा BKSS_18.510b विद्येव तनुमेधसः BKSS_19.19d विद्राण इव पुक्वसः BKSS_5.227b विद्राणवदनप्रभाः BKSS_17.85b विधये मां स्मरेर् इति BKSS_15.151d विधातुश् च कृतार्थताम् BKSS_19.188d विधात्रा परिकल्पिता BKSS_22.158b विधानं विनशिष्यतः BKSS_19.9d विधार्य रथम् उक्तवान् BKSS_10.55b विधृता किम् अकारणम् BKSS_10.212d विधेयैर् अविकार्यार्थाद् BKSS_22.199c विधेयो भवताम् इति BKSS_18.415d विधेः किं क्रियताम् इति BKSS_21.89d विनमय्य गुरुत्रिकम् BKSS_9.41b विनयस्व पथिश्रमम् BKSS_22.258d विनयेनाभ्यवादयम् BKSS_18.245d विनष्टः खलु गोमुखः BKSS_21.7b विनादेशाद् गुरोर् इति BKSS_22.100d विनिद्रा ब्राह्मणी सुतम् BKSS_1.30b विनियोगो भवत्व् इति BKSS_18.66d विनिवृत्तप्रियासवः BKSS_18.417b विनिश्चित्येदम् अब्रवम् BKSS_18.367b विनिश्वस्य च तेनोक्तं BKSS_9.74c विनिःसृत्य ततो ग्रामाद् BKSS_20.286a विनीतजनसंकुलम् BKSS_10.77d विनीतवद् अभाषत BKSS_7.1d विनीतं लम्बशाटकम् BKSS_10.45b विनीतः स तथा यथा BKSS_18.12b विनीताण्डजवानरम् BKSS_16.18d विनीतापि प्रगल्भेव BKSS_7.9a विनोदयतम् आलापैर् BKSS_19.49c विनोदं तस्य कुर्यातं BKSS_23.114c विनोदं प्रभुर् इच्छति BKSS_23.113d विन्ध्यकान्तारवासिषु BKSS_20.425b विन्ध्यः परिणमन्न् इव BKSS_20.420d विन्ध्याकाशदिशश् चण्डम् BKSS_20.295c विन्यस्ता चित्रकर्मणि BKSS_19.76d विन्यस्ताश् चित्रकर्मणि BKSS_5.67d विपक्षाम् इव सारसीम् BKSS_14.39b विपञ्चीम् अञ्चिताङ्गुलिम् BKSS_10.66b विपत्तिर् इयम् आगता BKSS_18.215d विपत्तिं मारदारुणाम् BKSS_19.159d विपदस् तेन दुर्लभाः BKSS_23.80b विपन्न इति न श्रुतम् BKSS_4.32d विपन्नपोतयोर् आसीद् BKSS_18.692a विपन्नयन्त्रैः श्रूयन्ते BKSS_5.277c विपन्नवहनस् तत्र BKSS_19.193c विपन्नवहनः कष्टे BKSS_18.630c विपन्नं लवणाम्भसि BKSS_18.284b विपन्नं वहनं वहेत् BKSS_19.193b विपन्नं वहनं श्रुतम् BKSS_4.32b विपन्नः स च पूर्ववत् BKSS_18.687d विपन्ना गहने वने BKSS_5.318d विपन्मग्नाम् उपेक्षेयं BKSS_18.292c विपरीतस् तु दुःखितः BKSS_24.15d विपरीतं तु योषितः BKSS_9.24d विपर्यये खलीकारं BKSS_2.66c विपाप्मानम् इवात्मानम् BKSS_20.252c विप्रपङ्क्तिनिरन्तरम् BKSS_23.94d विप्रलब्धा खलु त्वया BKSS_20.56b विप्रलब्धा हि सा मया BKSS_11.22d विप्रलब्धाः सुखं त्यक्त्वा BKSS_21.35c विप्रलब्धो ऽस्मि युष्माभिर् BKSS_12.29c विप्रस्य धनसाधनम् BKSS_21.69d विप्रान् पप्रच्छ पार्थिवः BKSS_2.11b विफलीकृतधर्मार्थात् BKSS_18.18c विभक्तदशनच्छदा BKSS_7.13d विभवैः समयोजयम् BKSS_18.616d विभीतं मा स्म पुत्रकौ BKSS_5.315d विभ्रमाभरणं मया BKSS_20.206b विभ्रान्तग्राहिणीपाणि BKSS_10.84c विमलादर्शसंक्रान्तं BKSS_7.39a विमानगर्भवर्तित्वात् BKSS_3.98c विमानघनसंघात BKSS_5.49a विमानम् अम्बरोपेतं BKSS_5.279c विमानम् अहम् अद्राक्षम् BKSS_20.132c विमानम् इदम् आरुह्य BKSS_5.281c विमानं कमलाकृति BKSS_3.103b विमानं चक्रवर्तिनः BKSS_3.102b विमानं मेरुभास्वरम् BKSS_18.536d विमानं यादसां पतिः BKSS_10.2d विमानं योजनायतम् BKSS_20.136d विमानं व्याप्नुवन् नभः BKSS_20.139b विमानाकारपोतस्थौ BKSS_19.26c विमानोदकदानके BKSS_5.295b विमुक्तस् त्वम् इह प्राप्तः BKSS_18.526c विमुक्तः पुनर् आयायान् BKSS_4.34c विमुक्तः प्रेक्षकैर् ध्वनिः BKSS_11.18d विमुक्तः शिखिपिच्छकः BKSS_19.7d विमृशन्ति भवादृशाः BKSS_1.70d वियत्पथरथेन तेन वणिजस् ततः प्रस्थिताः BKSS_18.252d वियद् आलोच्यताम् इति BKSS_20.299d वियाताः पितृशिक्षकाः BKSS_1.68d वियुक्तानां दिवा दिवा BKSS_19.149b विरक्तम् अपि संधातुम् BKSS_10.256c विरक्ताः स्वशरीरे ऽपि BKSS_22.222c विरक्तो ऽपि हि रज्यते BKSS_18.557d विरतायां ततस् तस्यां BKSS_11.13a विरलीकृतगोकुलैः BKSS_20.359b विरसानि स्वकर्णयोः BKSS_17.30d विरसान्ता भवेद् इति BKSS_19.202d विराजत्कुन्दमालिका BKSS_22.16d विराजितकरद्वयम् BKSS_19.3b विराटनगरे पार्थैः BKSS_22.305a विराटसुतया किल BKSS_17.115d विरुद्धम् इति निश्चितम् BKSS_20.46b विरुद्धस् त्यज्यताम् इति BKSS_21.150d विरूपजनवर्जितम् BKSS_5.127b विरूपं मन्त्रितं त्वया BKSS_17.13b विलक्षम् उपलक्ष्य माम् BKSS_12.75b विलक्षहसितं कृत्वा BKSS_1.86a विलक्षः क्रियताम् इति BKSS_11.58d विलक्ष्यावीक्षमाणौ माम् BKSS_18.660c विलङ्घयन्ति प्रियजीवितश्रियः BKSS_22.310d विलपत्यै तथा दीनं BKSS_18.166a विलसत्कुन्दकाननम् BKSS_16.8b विलसन्तीं कुमारिकाम् BKSS_3.3b विलापैकविनोदा- हि BKSS_20.386c विलेपनम् उपादत्त BKSS_19.68c विलोला पर्यवेष्टयत् BKSS_3.50d विवक्षन्तो ऽपि वाचकाः BKSS_20.189d विवक्षुं स्फुरिताधरम् BKSS_2.54d विवादस्वेदवेपनैः BKSS_11.47d विवादिध्वनिघण्टानाम् BKSS_16.5c विवाहए इव नृत्यति BKSS_5.78b विवाहकथयानया BKSS_15.34b विवाहम् अनुतिष्ठति BKSS_4.63d विवाहविघ्नसंभ्रान्तम् BKSS_20.161c विवाहः कारितो मया BKSS_14.118b विवाहः कार्यताम् इति BKSS_15.13d विवाहः कृत्रिमः कृतः BKSS_13.16b विवाहादियथावृत्तम् BKSS_22.301c विविक्ते क्वचिद् आस्यताम् BKSS_20.316b विविक्ते ब्राह्मणं मित्रं BKSS_22.66a विविक्ते रन्तुम् इच्छतः BKSS_22.155b विवृत्य दूरम् अधरौ BKSS_7.41c विवृद्धसुखरागस्य BKSS_2.33c विवेशान्तःपुरं ततः BKSS_2.31d विवेशावन्तिवर्धनः BKSS_2.82d विवेशास्थानमण्डपम् BKSS_1.65d विशङ्का भवताम् इति BKSS_20.312d विशङ्के गमनं तव BKSS_22.249b विशन्तं नानुजानामि BKSS_16.16c विशल्यकरणी काचित् BKSS_9.64a विशालजघनस्थलाम् BKSS_20.82d विशालमण्डपासीनं BKSS_19.165c विशालं बहुशालं च BKSS_18.385c विशालं विशिखातलम् BKSS_20.148b विशालं हृदयं श्रियः BKSS_16.55d विशाला पर्णशालासौ BKSS_18.564c विशालाश् चित्रशालाः स BKSS_4.49c विशालां प्राविशं सभाम् BKSS_17.79d विशाले मन्दिराजिरे BKSS_19.116b विशिखा- विस्तृतायताः BKSS_17.51b विशिखासु प्रसारिताः BKSS_20.38b विशीतां कृतवान् अस्मि BKSS_20.25c विशीर्णकरजातताः BKSS_17.134b विशीर्णकुसुस्मेषु च BKSS_18.347b विशीर्णबन्धनः पोतः BKSS_18.254c विशीर्णाद् अपतत् ततः BKSS_18.448b विशुद्धकुलजन्मनः BKSS_14.117d विशुद्धिः क्रियताम् इति BKSS_21.161d विशुद्धे जायताम् इति BKSS_5.30d विशेद् वैतरणीम् इति BKSS_10.176d विशेषं तु निबोधत BKSS_3.117d विशेषः स्यात् कियान् इति BKSS_20.402b विश्रब्धम् अथ तां द्रष्टुं BKSS_19.52a विश्रब्धं दृश्यताम् इति BKSS_20.306d विश्रब्धं परिणीयताम् BKSS_17.170b विश्रब्धः पश्यताम् इति BKSS_18.78d विश्रब्धाचरितं मया BKSS_18.622d विश्रब्धारब्ध भाषितुम् BKSS_18.275d विश्रम्य रजनीम् अत्र BKSS_18.353c विश्रान्तम् उपगम्येदम् BKSS_14.72c विश्राम्यन्तीं तरौ तरौ BKSS_4.115d विश्वकर्माथ वा ब्रह्मा BKSS_20.281c विश्विलस् तु प्रतिज्ञाय BKSS_5.265a विश्विलं पुक्वसो ऽब्रवीत् BKSS_5.259b विश्विलादीन् समाहूय BKSS_5.227c विश्विलेन ततः प्रोक्तम् BKSS_5.233a विश्विलेनोक्तम् ओम् इति BKSS_5.218d विश्विलो नाम यः शिल्पी BKSS_5.202c विश्विलो ऽपि मुहूर्तेन BKSS_5.258a विषण्णैर् अस्मदादिभिः BKSS_18.436b विषतोयलवेनेव BKSS_20.338c विषपानकृतोत्साहा BKSS_11.88c विषभिन्नम् इवामृतम् BKSS_18.233d विषमः प्रस्तुतो ऽनया BKSS_18.111b विषमूर्च्छापरीतेव BKSS_18.28c विषयः शिल्पिनाम् इति BKSS_5.195d विषयः संशयस् तया BKSS_18.593b विषयान् न निषेवेत BKSS_2.25c विषाणोन्मेषजन्मना BKSS_7.20b विषादक्षामवाचकाः BKSS_18.409d विषादगद्गदगिरः BKSS_1.74c विषादमुषितालापा- BKSS_23.30c विषादविप्लुताक्षेण BKSS_1.65a विषादं बकुलादयः BKSS_19.86d विषादाकुलचेतस्को BKSS_18.545c विषादाकुलितो राजा BKSS_12.27c विषादाद् दीनया वाचा BKSS_2.79c विषादानतमूर्धनि BKSS_2.77b विषादेन ततस् तेषाम् BKSS_18.416a विषादैः सहजैर् इव BKSS_11.19d विष्णोर् वक्ष इव श्यामम् BKSS_19.80c विष्णोः शोणितमांसान्त्रैर् BKSS_5.185c विसस्मार स तं ततः BKSS_3.70d विसृज्य प्रकृती- राजा BKSS_2.31c विस्तरेण मया तस्मै BKSS_18.324c विस्तरेण सखे मह्यं BKSS_20.314c विस्फूर्जन्न् अपि शोभते BKSS_17.91d विस्फूर्ज्य भवता तथा BKSS_10.255b विस्मितो गोमुखो ऽब्रवीत् BKSS_9.66b विस्मृतापरवृत्तान्तस् BKSS_18.629a विस्मृता प्रथमा प्रिया BKSS_20.340b विस्मृतेव वधूलज्जां BKSS_22.119c विस्मृतोपकृतः क्रोधाद् BKSS_20.175c विस्रस्तहस्तया हस्ताद् BKSS_17.71c विस्रंसमानरशनं BKSS_5.237a विहन्ता सर्वसिद्धीनां BKSS_19.17c विहन्तुम् अहम् एतस्य BKSS_10.56c विहन्याद् अपि नः कार्यं BKSS_11.26c विहसन् प्रस्थितो गृहान् BKSS_5.161d विहस्य विटम् आह स्म BKSS_1.23c विहस्य स्मृतवान् इदम् BKSS_15.105b विहायस्तलम् आक्रामन्न् BKSS_18.538c विहायेमां पुरीम् इति BKSS_15.37d विहितं भिक्षुकर्म यत् BKSS_21.63b विहितापत्प्रतिक्रियः BKSS_2.25b विहिते पाठपाठने BKSS_22.56b विहृत्य दिनम् एवं च BKSS_2.31a वीज्यमानं सरसिजैः BKSS_5.302c वीणयोन्मत्तकः किल BKSS_16.86d वीणाकर्परम् आह यत् BKSS_17.139b वीणाग्रहणम् अप्य् एष BKSS_17.18c वीणा घोषवती त्वया BKSS_5.140d वीणा च वादनीया स्याच् BKSS_17.34c वीणाचार्यः खरस्वरः BKSS_17.5b वीणातश् चक्षुर् आक्षिप्य BKSS_16.22c वीणादत्तकदत्तायां BKSS_17.9c वीणादत्तकनामकः BKSS_16.37d वीणादत्तकभद्रस्य BKSS_17.39a वीणादत्तकम् अब्रवम् BKSS_16.81b वीणादत्तकम् अब्रुवन् BKSS_17.108b वीणादत्तकम् अब्रूतां BKSS_16.89c वीणादत्तकम् आलोक्य BKSS_17.166c वीणादत्तकम् उक्तवान् BKSS_16.73b वीणादत्तकम् उक्तवान् BKSS_17.17d वीणादत्तकवाहकम् BKSS_16.42b वीणादत्तकवीणायां BKSS_17.33c वीणादत्तकवेश्मनः BKSS_16.54b वीणादत्तकवेश्मनि BKSS_20.312b वीणापरिचयव्यग्राम् BKSS_18.584c वीणापाणिर् उपागतः BKSS_5.142d वीणा मे दीयताम् इति BKSS_16.51d वीणायाः सार्यमाणायाः BKSS_17.40a वीणावयवसंपूर्णाम् BKSS_16.49c वीणावादनतत्परान् BKSS_16.47d वीणावादननामकम् BKSS_17.73d वीणावादनपर्यन्तं BKSS_18.577c वीणावादनशुल्केयं BKSS_17.78a वीणाविक्षिप्तचेतस्को BKSS_16.51c वीणाव्यासक्तचित्तत्वात् BKSS_16.21a वीणा संनिहिता चेयं BKSS_17.36a वीणां कृत्वा प्रदक्षिणाम् BKSS_17.145b वीणां दृष्ट्वाहम् उक्तवान् BKSS_17.130b वीणां मह्यम् उपानयत् BKSS_17.16d वीणां सारयति स्वयम् BKSS_17.39d वीणेयं वाद्यताम् इति BKSS_5.149d वीतरागतया सिद्धान् BKSS_24.9c वीतरागादिबन्धनः BKSS_20.254b वीनायां तु प्रयुक्तायां BKSS_17.75a वीनोन्मत्तिर् इयं कस्माच् BKSS_16.81c वीरेण प्रतिभावता BKSS_18.459b वीरेभ्य इव भीरवः BKSS_8.43d वृक्षदुर्गं विशेद् इति BKSS_9.51d वृक्षायुर्वेदनिर्दिष्टैः BKSS_5.225a वृक्षेषूपवने घने BKSS_20.230b वृतः कितवसंघेन BKSS_23.28c वृता तुभ्यं पुरोधसा BKSS_11.87b वृता न लभते शान्तिम् BKSS_5.240c वृतो रामादिभिः सुतैः BKSS_4.52b वृत्तं कर्पासदाहान्तं BKSS_18.656c वृत्तं गन्धर्वसंसदि BKSS_18.577b वृत्तं वृत्तं मयाखिलम् BKSS_18.303b वृत्तं वृत्तान्तम् आत्मनः BKSS_22.181b वृत्तान्तम् इति तौ गतौ BKSS_3.79d वृत्तान्तम् एवम् आकर्ण्य BKSS_11.90c वृत्तान्तं चैतद् आकर्ण्य BKSS_22.307a वृत्तान्तं तं न बोधितः BKSS_20.344d वृत्तान्तं पूर्वमन्त्रितम् BKSS_22.74d वृत्तान्तं मुनिसंनिधौ BKSS_3.85d वृत्तान्तः कथितश् चायम् BKSS_12.79c वृत्तान्तः कथितस् तदा BKSS_10.236b वृत्तान्तः कथितो ऽधुना BKSS_18.652b वृत्तान्ते कुन्दमालिका BKSS_22.154b वृत्तान्तो ऽयम् अतस् तेषां BKSS_10.161c वृत्तान्तो ऽयं निवेदितः BKSS_11.61d वृत्तान्तो ऽयं मयोदितः BKSS_12.26d वृत्तिभिर् दक्षिणाद्याभिस् BKSS_17.151a वृत्तिर् आस्थीयताम् इति BKSS_4.73d वृत्ते भूषणसंयोग BKSS_9.7c वृथा जातो भवान् इति BKSS_9.88d वृथेव कुलपुत्रकैः BKSS_1.22d वृथैवात्मावसादिभिः BKSS_20.281b वृद्धताघर्घरध्वनिः BKSS_18.211d वृद्धतालब्धपुत्रेण BKSS_22.114c वृद्धविप्रपुरःसरा BKSS_3.32b वृद्धस्य जगतीपतेः BKSS_2.48b वृद्धाज्ञां समपादयत् BKSS_21.102d वृद्धाम् आगत्य बान्धवाः BKSS_21.110b वृद्धा विप्रश्निका ध्रुवम् BKSS_20.16b वृद्धा स्त्री भास्वरप्रभा BKSS_20.3b वृद्धां दुःखितकाम् अस्वां BKSS_18.212c वृद्धां पिङ्गशिरोरुहाम् BKSS_19.33b वृद्धैर् एष समाख्यातः BKSS_19.93c वृद्धैर् एष समाख्यातः BKSS_19.106c वृन्दैर् अम्बरम् आवृतम् BKSS_15.103b वृन्दैर् ब्राह्मणबन्दिनाम् BKSS_5.82b वृषस् त्वम् अविषाणकः BKSS_20.367d वृष्यवारिचरामिषैः BKSS_18.309b वेगवच्चर्पटाताड BKSS_20.233c वेगवत्तनयां देवीं BKSS_20.303c वेगवत्य्- अपि सक्रोधा BKSS_20.311a वेगवत्य्- अपि सास्थानं BKSS_14.40a वेगवत्या ततः क्रोध BKSS_20.330a वेगवत्या ततः सह BKSS_15.13b वेगवत्या निमन्त्रिताः BKSS_15.61b वेगवत्या विमुक्तं च BKSS_17.30a वेगवत्याः सहायताम् BKSS_15.156b वेगवत्याः सहायत्वम् BKSS_15.155c वेगवन्तम् उपागतम् BKSS_14.72b वेगवन्तं तथाविधम् BKSS_14.52b वेगवान् एकदा स्नातः BKSS_14.14a वेगः प्रावृषि शोणस्य BKSS_1.73c वेगाद् इषुर् इवागत्य BKSS_10.208a वेगाद् वेगवती गता BKSS_20.326b वेगाद् वेगवती नभः BKSS_15.40b वेगेनाकाशम् उत्पत्य BKSS_9.107c वेगेनापत्य दूरतः BKSS_2.38b वेगेनोदपतन् नभः BKSS_14.78d वेणुतन्त्रीरुतान्वितम् BKSS_18.39b वेणुतन्त्रीरुतैर् इति BKSS_10.130d वेणुवीणाप्रवीणैश् च BKSS_22.92c वेतस्वन्नड्वलोपान्तम् BKSS_20.396a वेदमौर्वीविपञ्चीनां BKSS_1.3a वेदवान् वेगवान् इति BKSS_14.4b वेदवृत्तान्तपेशलः BKSS_15.134b वेदवेदाङ्गपारगः BKSS_17.135d वेदस्यैव प्रमाणता BKSS_2.13d वेदान्तविहितानि वा BKSS_14.17d वेदाः सस्मृतयस् त्वया BKSS_21.114d वेदिता सर्वविद्यानाम् BKSS_6.28a वेदे गन्धर्ववेदे च BKSS_5.109a वेदेति जगति श्रुतिः BKSS_18.280d वेदोक्तैः कर्मभिर् व्रजेत् BKSS_21.153d वेपथुस्वेदरोमाञ्च BKSS_17.141c वेलाकुलेन यामि स्म BKSS_18.344c वेला चेयं निराकुला BKSS_17.36b वेलातटपुरेषु च BKSS_18.363d वेलायां मंत्रिणौ रहः BKSS_1.34b वेलारोधासि सर्पतः BKSS_19.160b वेशनारीग्रहस्थेन BKSS_18.134c वेशमधेन गच्छतोः BKSS_11.30b वेशम् आशु प्रवेश्यताम् BKSS_10.234d वेशम् एतं प्रवेशितः BKSS_10.237d वेशाद् अन्यत्र वैशिकम् BKSS_23.46d वेश्यावश्यः स्वदाराणां BKSS_22.237c वेषवाग्बुद्धिसारूप्यम् BKSS_7.78c वेष्टितं कुट्टितं बद्धम् BKSS_19.161c वैखानस इवाश्रमे BKSS_20.362d वैखानसकुमारकैः BKSS_14.66b वैखानसमृगावृतः BKSS_14.51d वैडूर्यक्षोदकुट्टिमे BKSS_5.40d वैतर्द्धनामग्रहणात् BKSS_13.29a वैद्या- जामातुर् आदृताः BKSS_22.116b वैद्याद् प्राणप्रदाद् इति BKSS_11.94d वैद्यैर् एवं निवेदितम् BKSS_22.130b वैधर्म्यं किं न पश्यसि BKSS_1.27b वैनतेयपराक्रमः BKSS_20.225b वैपरीत्यं विधेर् इति BKSS_4.66d वैफल्यम् अपि दृश्यते BKSS_5.87d वैराग्यवचनाम्भोभिर् BKSS_18.25c वैलक्ष्याद् घट्टयन्न् अक्षान् BKSS_23.64c वैलक्ष्यान् नमिताननम् BKSS_18.594b वैवस्वतहसाशिवाम् BKSS_18.411b वैशसं दुःश्रवं श्रुत्वा BKSS_18.663a वैश्यकर्माभियुक्तस्य BKSS_21.63c वैषेणागन्तुना मुक्तः BKSS_22.141a वोढव्यं सारवत् तव BKSS_18.328b वोढा भवति तस्यासौ BKSS_21.11c व्यक्त एष स पुंगवः BKSS_20.256d व्यग्रः परिजनः सर्वस् BKSS_21.77c व्यचरन्त पुरीं रक्ताम् BKSS_5.92c व्यज्ञापयद् असौ शनैः BKSS_14.22d व्यज्ञाप्यत वियातया BKSS_4.41d व्यतिक्रान्तसवर्णेन BKSS_22.196c व्यतिभिन्नं भवद्बलम् BKSS_20.430b व्यथमानः पुरंदरः BKSS_18.544b व्यनशिष्यन् महत् कार्यं BKSS_18.637c व्ययचिन्तापरो भव BKSS_18.591b व्यवधाय तु माम् आस्ते BKSS_5.35c व्यवस्थापयितुं तन्त्रीः BKSS_17.37c व्यवस्था स्थापिता यथा BKSS_3.66b व्यवहारस् तु दीयते BKSS_20.178d व्यवहारे पराजितः BKSS_20.201b व्यवहारे विनिर्जित्य BKSS_3.92a व्यसनात् किल रक्षति BKSS_10.211b व्यसनानां चतुष्टये BKSS_11.25b व्यसनी च स्वतन्त्रश् च BKSS_23.33c व्यसने प्रहरन्त्या तु BKSS_10.211c व्यसने ऽभ्युदये ऽपि वा BKSS_10.216b व्यस्तपद्मनिधानाभं BKSS_16.50c व्याख्यातव्या हि तन्मतिः BKSS_7.9d व्याख्यानकरणाकुलम् BKSS_22.191b व्याचख्यानेन विप्रेण BKSS_22.196a व्याचष्टे च तदा मह्यम् BKSS_7.47a व्यापज्झगिति मेदिनीम् BKSS_15.41b व्यापारैर् उज्झितं सर्वैस् BKSS_19.133a व्यापारो ऽयम् अदिव्यस्य BKSS_3.30c व्यापिन्या कीर्तितान् कीर्त्या BKSS_18.402c व्यापृता कुन्दमालिका BKSS_22.119b व्याप्तानन्तदिगन्तरा BKSS_2.70b व्यायम्य द्विषता सह BKSS_15.74b व्यालकश् चाभवत् सुहृत् BKSS_9.92b व्यालकाङ्गारकौ चास्य BKSS_20.125a व्यासवाल्मीकिनाव् अपि BKSS_20.247d व्यासेनाख्यातुम् उत्सवः BKSS_18.421b व्यासेनापि न शक्यो ऽसौ BKSS_18.421a व्याहरत् तारम् आतुरा BKSS_20.218d व्याहरन्ति स्म तं पौरास् BKSS_22.28c व्याहरन्ति स्म ताम् उच्चैः BKSS_22.265c व्याहरन्तीव तं विप्रं BKSS_22.161c व्याहरन्तौ परस्परम् BKSS_5.17d व्याहरन् मां ससंभ्रमाः BKSS_18.187d व्याहर्तुम् उपचक्रमे BKSS_2.56b व्याहर्तुम् उपचक्रमे BKSS_5.88d व्याहारैः परितो दिशम् BKSS_18.187b व्याहार्य स ततस् तत्र BKSS_2.28a व्याहृता वचनं नादाद् BKSS_15.29a व्युत्थितश् च समाधेस् तं BKSS_3.51a व्युत्थिता दाप्यताम् इति BKSS_4.25d व्योम्नि कामपि देवताम् BKSS_5.19b व्योम्नि सारसकन्यका BKSS_18.667d व्रणसंरोहिणी काचित् BKSS_9.64c व्रणैर् इव विसर्पद्भिः BKSS_21.141c व्रतयन्ति दयावन्तः BKSS_18.513c व्रीडाक्रीडाकृता पीडा BKSS_15.30c व्रीडाधोमुखमन्त्रिणः BKSS_1.53b व्रीडामन्थरम् आह स्म BKSS_18.523c व्रीडितद्रविणेशस्य BKSS_18.701a शकुन्तमिथुनादयः BKSS_9.7d शकुन्तमृगचारणः BKSS_20.420b शक्ता दुःखम् उपासितुम् BKSS_5.14d शक्ता विधविकां द्रष्टुं BKSS_22.110c शक्तित्रयप्रयोगज्ञः BKSS_14.29c शक्तौ सत्यां किम् आस्यते BKSS_14.110d शक्यः कर्तुं पराभवः BKSS_11.46b शक्यः शिक्षयितुं मया BKSS_17.18b शक्याः क्रष्टुम् उपयेन BKSS_9.62c शक्रशस्त्रशिखाकृत्त BKSS_18.500c शक्राकारं नराधिपम् BKSS_19.165d शङ्काकम्पितमानसः BKSS_21.83d शङ्काग्रस्तः स मूषिकः BKSS_20.383b शङ्काजन्म च शत्रूणां BKSS_6.2c शङ्कामन्दीकृतत्रपः BKSS_18.140b शङ्काम् इव करोति सः BKSS_18.22d शङ्काशून्यधियां क्रमः BKSS_1.51b शङ्कितश् च पराजयात् BKSS_23.63b शङ्कुबन्धनमुक्तेन BKSS_15.151a शङ्खस्फटिकमण्डना BKSS_22.263b शङ्खस्फतिकमण्डनम् BKSS_22.281d शच्य्-आलिङ्गनकाले ऽपि BKSS_18.545a शतकृत्वो विलङ्घिताः BKSS_20.63d शतयज्ञाधिकश्रीकः BKSS_23.106c शतानि पञ्च नागानाम् BKSS_20.415a शतानीकस्य शासनात् BKSS_5.91d शत्रुत्वं दर्शितं त्वया BKSS_10.211d शत्रुसेनाम्बुदानिलः BKSS_5.179d शत्रुहस्ते गतस्यापि BKSS_15.73a शत्रोर् अपि निबोधनम् BKSS_13.41d शत्रोर् अपि हितैषिणी BKSS_18.5d शत्रोर् गलद्गलसिरारुधिरेण मूर्ध्ना BKSS_15.158c शत्रौ न शत्रुं पुलिने BKSS_9.26c शनकैर् अवरोहत BKSS_18.444d शनकैर् इदम् अब्रवीत् BKSS_10.219b शनकैर् निश्चरन्न् इति BKSS_16.74d शनकैर् लेखिताक्षरम् BKSS_5.292d शनकैश् च स निःश्वस्य BKSS_22.113a शनकैः शनकैर् मम BKSS_19.21b शनकैः शनकैर् मान्द्यम् BKSS_22.137c शनकैः शनकैः कूपात् BKSS_15.136a शनकैः शान्तसंतापां BKSS_20.22c शनैर् अघटयत् स्वयम् BKSS_20.35d शनैर् आचष्ट लज्जिता BKSS_22.17d शनैर् उत्सार्य सस्मितम् BKSS_5.259d शनैर् ध्रुवकम् अब्रुवम् BKSS_18.55d शनैर् मुखरशाण्डिल्य BKSS_2.77c शनैर् यानम् अचोदयम् BKSS_19.52b शनैर् यौगन्धरायणः BKSS_4.71b शनैश् चङ्क्रमणं कुर्वन् BKSS_21.75c शनैश् चाकथयत् तस्यै BKSS_22.181a शनैः शनैर् महीं यायात् BKSS_15.95c शनैः संचरमाणश् च BKSS_18.151a शपथैर् अव्यतिक्रमैः BKSS_13.7b शप्तया पीडितस् तस्माद् BKSS_5.313c शप्तो यस्मात् त्वम् एतया BKSS_5.313b शबरेण शुकेन वा BKSS_5.84b शब्द एवास्य केवलम् BKSS_17.95b शमीनाम् अग्रपल्लवाः BKSS_10.125b शमीलाजसुगन्धिना BKSS_12.77b शयनं च नवोढेव BKSS_15.29c शयनं हेमरत्नाङ्गं BKSS_10.139c शयनीयगृहस्थं च BKSS_20.291a शयनीयम् अथानीय BKSS_10.209a शयनीये निषण्णं माम् BKSS_18.195c शयने समवेशयत् BKSS_22.183d शयानः पर्णसंस्तरे BKSS_18.533b शयितं पृथग् आसाद्य BKSS_19.199c शय्यास्थः शर्वरीमुखे BKSS_18.357d शय्यां गतविलक्षतम् BKSS_18.595d शय्यां वल्कलपल्लवैः BKSS_20.253b शय्यैकशरणाभवत् BKSS_10.201d शरणं भर्तृदारकः BKSS_10.138b शरणं मातृबान्धवाः BKSS_18.177b शरणागतबालस्त्री BKSS_20.389c शरत्कान्त्युन्मना यतः BKSS_10.245b शरत्कुसुमभूषणैः BKSS_20.205b शरद्द्यौर् इव साभासीज् BKSS_22.263c शरपातान्तरे चास्य BKSS_20.303a शरराजस्य पूजनम् BKSS_8.54b शरं वालम्बितत्वरम् BKSS_16.2b शरावं मदिरापूर्णं BKSS_18.109c शरीरकम् अपीदं मे BKSS_18.63c शरीरनिरपेक्षेण BKSS_20.374c शरीरम् इव मातङ्ग्याः BKSS_20.140c शरीरम् उदलम्बयत् BKSS_12.50d शरीरम् एतद् आयत्तं BKSS_23.108a शरीरवेदना नास्ति BKSS_18.485c शरीरशकलद्वयात् BKSS_15.101d शरीरशरदाकार BKSS_20.205c शरीरस्थितिसाधनः BKSS_23.6b शरीरस्यास्य ते तत्र BKSS_18.66c शरीरं च सहस्राक्षं BKSS_15.144a शरीरं दह्यताम् इति BKSS_20.347d शरीरं न पुनर् भवेत् BKSS_20.349b शरीरं परुषीभूतं BKSS_12.81c शरीरं पाल्यताम् इति BKSS_20.351d शरीरं पुण्यम् अर्जितम् BKSS_18.75b शरीरं राजपुत्रस्य BKSS_10.234a शरीरादिगुणैर् इति BKSS_19.115d शरीरावयवा- इव BKSS_22.62d शरीरावयवान् दृष्ट्वा BKSS_19.167a शरीरीव महद्बाहोर् BKSS_20.108c शरीरेण निरन्तरम् BKSS_20.140d शरीरेण महासरः BKSS_19.39d शरीरेणाहम् अर्थिनी BKSS_18.64d शरीरेषु शरीरिणाम् BKSS_21.51b शरीरैर् बकुलादयः BKSS_19.148b शरीरोपहता माला BKSS_3.52a शर्वेणेह धृता गङ्गा BKSS_5.22a शलभैर् इव शालयः BKSS_20.421d शल्यप्रोते च हरिणे BKSS_9.67c शशङ्के विषसाद च BKSS_22.286d शशीव पूर्वाचलराजकूटम् BKSS_7.82d शशोर्णसुकुमारैश् च BKSS_18.512c शस्त्रपञ्जरचारिणः BKSS_22.247d शस्त्रलज्जायशोधनाः BKSS_18.208d शस्त्रशास्त्रकलाविदः BKSS_15.44d शाखा- इव वनस्पतेः BKSS_18.199d शाखाच्छेदेन नोच्छेदम् BKSS_18.471c शाटकं चाहरन् मह्यं BKSS_18.123a शाटकं पाटयित्वाहम् BKSS_18.166c शाटकान्ते च ता- बुद्ध्वा BKSS_18.344a शाण्डिल्यम् इदम् अप्राक्षीद् BKSS_2.54c शातकुम्भमयैः कुम्भैर् BKSS_16.54c शातकुम्भमयैः पूतं BKSS_17.83c शातकुम्भासनादिभिः BKSS_18.596b शान्तवीनोपसर्गत्वात् BKSS_17.165a शापदग्धात् कुलाद् इति BKSS_3.120d शापवह्निर् मयाप्य् अयम् BKSS_3.55b शापाद् अस्माद् विमोक्ष्येथे BKSS_5.315c शापान्तम् अर्थितेनाहम् BKSS_19.82c शापो नाशंसितस् तव BKSS_18.701d शापो ऽपि हि महात्मनाम् BKSS_19.84d शारदैर् इव जीमूतैः BKSS_18.499c शार्ङ्गपाणेर् भुजा- इव BKSS_4.19b शार्दूलमृगतापसैः BKSS_14.54b शालस्कन्धावृतः परः BKSS_20.431b शालिनः प्रहिता- हताः BKSS_19.175d शालीनेन मयाप्य् उक्तं BKSS_11.105c शालेयानि कुतूहली BKSS_20.266b शावकान् गतजीवकान् BKSS_20.385b शावकान् नयताम् इति BKSS_20.394d शासनान् मन्त्रवादिनः BKSS_18.447b शास्त्रकाव्यकथालापैर् BKSS_23.113c शास्त्रम् अद्य प्रकाश्यताम् BKSS_19.141b शास्त्रार्थान् न प्रयुञ्जते BKSS_6.29b शास्त्रालापादिभिर् युवाम् BKSS_23.114d शास्त्रेषु मरुभूतिकः BKSS_10.124b शिक्षितव्याः सविस्तराः BKSS_5.139d शिक्षितो वत्सराजेन BKSS_2.41c शिखण्डिघनसंघात BKSS_8.8c शिखण्डिभुजगादयः BKSS_18.513b शिखण्डिमिथुनं कस्मान् BKSS_9.50c शिखरे कौशिको नाम BKSS_9.82c शिखाबन्धं चकार सः BKSS_22.291d शिञ्जानपरिवादिनीम् BKSS_10.66d शिबिकां च शिवाकृतिम् BKSS_10.92d शिरसा मातुर् अस्पृशम् BKSS_18.614b शिरः प्रावृत्य भार्यास्मै BKSS_5.212c शिरःस्पन्दनमात्रेण BKSS_23.122c शिरीषामालिकालोला BKSS_22.278c शिरो निपीड्य पाणिभ्यां BKSS_19.69c शिरो मे छिन्द्धि पुत्रेति BKSS_22.203c शिरोवाग्भिर् अवन्देताम् BKSS_14.57c शिरोविरचिताञ्जलिः BKSS_10.79b शिला- एव हि ताः शिलाः BKSS_18.566d शिलातलधरातलम् BKSS_10.61b शिलानुष्ठितवस्त्रार्धे BKSS_18.270c शिलापादपशत्रूणां BKSS_9.25c शिलापिहितपूर्वाङ्गीम् BKSS_18.259c शिलापिहितपूर्वार्धे BKSS_18.259a शिलाभिः पूरिता मया BKSS_18.564d शिलाभूतां तनुं त्यक्त्वा BKSS_18.448c शिलायाम् अवगाढं स्यात् BKSS_9.26a शिल्पिकस्येतरस्य वा BKSS_5.251b शिल्पिकौशलशंसिनी BKSS_10.92b शिल्पित्वे ऽप्य् अशठो ऽभवत् BKSS_23.107b शिल्पिनस् तत्र चापश्यं BKSS_18.125c शिल्पिनः सह शाठ्येन BKSS_5.262c शिल्पिभिर् यावनैर् इति BKSS_5.261d शिल्पी संमान्यताम् इति BKSS_5.297d शिवं ध्यातु भवान् इति BKSS_21.78d शिवं नः सकले कुले BKSS_8.35b शिशिरे कमलाकरः BKSS_12.25d शिशुभिर् न विचार्याणि BKSS_22.75c शिष्टं सिद्धार्थकेन तत् BKSS_18.654d शिष्टा दुश्चरितैर् इति BKSS_12.4d शिष्यते स्तोकम् अन्तरम् BKSS_10.75b शिष्ययाजकयाचकाः BKSS_21.124d शिष्यासंघपुरःसरीम् BKSS_24.2d शीघ्रप्रेषणकारिणे BKSS_16.40d शीघ्रम् आचक्ष्व दोहदम् BKSS_5.87b शीघ्रम् आनय तं शठम् BKSS_11.95d शीघ्रम् आनयताङ्कुशम् BKSS_2.41b शीघ्रम् आनीयताम् इति BKSS_18.70d शीघ्रं मम गृहद् इति BKSS_4.95d शीतपानीयगण्डूषैर् BKSS_16.72c शीतपीडातुराभवत् BKSS_20.24d शीतरश्मौ दिवाकरे BKSS_2.31b शीतलीभवत क्षणम् BKSS_19.13b शीतांशुभास्वदनिलैर् अपि ये न दृष्टाः BKSS_18.422b शीते शीतलयिष्यामि BKSS_18.690c शीर्णदुर्वणपर्णो वा BKSS_18.510a शुकवाशितनिःसारम् BKSS_21.20c शुक्तिर् आस्वाद्यतां ततः BKSS_13.12b शुक्तीनां तटभिन्नानां BKSS_18.288a शुचिताम्रघटारुणम् BKSS_15.143b शुच्याचारकुलोद्भवा BKSS_5.180b शुद्धपत्नीपरिग्रहः BKSS_21.115b शुद्धपुण्यार्जिताकृतौ BKSS_10.184d शुद्धम् इत्य् अथ ते ऽब्रुवन् BKSS_2.11d शुद्धसूक्ष्माम्बरावृताम् BKSS_18.68d शुद्धा नीतिर् इव श्रियम् BKSS_14.122d शुद्धान्तम् अनयत् ततः BKSS_22.282d शुद्धान्ते च शुकादिपञ्जरवयःकोलाहले ऽपि श्रुते BKSS_5.326c शुभ्रयत्य् एव हर्म्याणि BKSS_5.25c शुल्कदोषान् न लभ्यते BKSS_17.76d शुल्कं गन्धर्वदत्ताया- BKSS_17.73c शुल्कं संपाद्यताम् अहम् BKSS_20.342b शुष्कतर्केण साधयन् BKSS_21.43b शूद्रः सद्भिः प्रशस्यते BKSS_18.103d शून्यम् अगलितालकम् BKSS_5.236d शून्यम् अद्य जगज्जातम् BKSS_18.164c शून्यम् आख्यंल् लतागृहम् BKSS_9.52d शून्यराजपथं पुरम् BKSS_19.133d शून्यस्य पुरसद्मनः BKSS_21.22b शून्यः संमान्य च प्रियाम् BKSS_19.54b शून्याम् ईक्षामहे शय्याम् BKSS_12.9c शून्यो यस्माद् अहं ततः BKSS_8.17b शूरपण्डितवित्ताढ्य BKSS_14.3c शूरः चारुः कविः पटुः BKSS_19.173b शूरः साङ्ग इवानङ्गो BKSS_14.9c शूराणां त्वादृशाम् इति BKSS_15.97d शूराणां परिवारितः BKSS_4.51d शूराणां युद्धमूर्धनि BKSS_18.204b शूराधिष्ठितपृष्ठानां BKSS_20.59a शूरेण दैवहरिणा प्रभुणा प्रसह्य BKSS_21.172c शूरो ऽध्यवसितः सुतः BKSS_5.65b शूरो मया हतः शत्रुर् BKSS_4.7a शूरो ऽहम् इति भार्यायाः BKSS_15.55c शूलस्यामनिदानस्य BKSS_22.116c शूलैर् आयास्यमानस्य BKSS_22.117a शृङ्खलातन्त्रचरणः BKSS_1.45a शृङ्गकुञ्जनितम्बेषु BKSS_14.32a शृङ्गात् प्रागचलस्येव BKSS_20.139c शृङ्गारगलकण्ठिकम् BKSS_19.3d शृङ्गारादिरसप्रयोगसुभगा जायेत सा कीदृशी BKSS_10.274b शृङ्गारैर् ऐच्छद् आक्रष्टुं BKSS_18.549c शृणु चण्डि पराक्रमम् BKSS_20.62b शृणुत प्रकृतां मया BKSS_4.17d शृणु राजन् न कोपं च BKSS_2.74c शृणोमि स्म कुलाङ्गनाः BKSS_17.52d शृणोमि स्म च पौराणां BKSS_16.43a शृणोमि स्म प्रचण्डानां BKSS_18.202c शृणोमि स्म प्रजल्पिताः BKSS_17.72b शृणोमि स्म प्रभातेन्दोः BKSS_15.83c शृण्वन्त्व् अचलचेतसः BKSS_4.13d शेषत्वाद् आयुषस् ते ऽपि BKSS_18.417a शेषया स्यालमालया BKSS_22.97d शेषं च यज्ञगुप्तस्य BKSS_22.214c शेषं सुज्ञानम् एवास्याः BKSS_21.136c शेषं स्नापितपायितम् BKSS_10.5b शेषाणाम् अपि मन्त्राणां BKSS_21.85c शेषाश् छत्त्रविडम्बकाः BKSS_14.60d शेषास् त्व् आसत भूतले BKSS_18.634d शैलकान्तारनिम्नगाः BKSS_18.527d शैलं श्रीकुञ्जनामानं BKSS_19.85c शैलूषेणेव लुब्धेन BKSS_22.187c शैले शैले वने वने BKSS_16.32b शैलोपान्ताः समन्ततः BKSS_18.257d शैवलाविलशाटकः BKSS_18.42b शैशवप्राप्तराज्यत्वाद् BKSS_3.70a शोकगद्गदयोदितम् BKSS_12.11b शोकजान्य् अश्रुवारीणि BKSS_1.78c शोकदीनमुखाव् आवां BKSS_5.314a शोकमूकप्रवृद्धास्रम् BKSS_10.164c शोकं भ्रातृवियोगजम् BKSS_2.1b शोकः क्रोधेन मामकः BKSS_12.23b शोचद्बन्धुकदम्बकम् BKSS_21.89b शोचनीयः सताम् इति BKSS_19.179d शोच्येयं तनया मम BKSS_7.17b शोभाजितमृणालिन्यां BKSS_15.63c शोभानिन्दितनन्दनम् BKSS_8.25d शोभाविस्मितमानसे BKSS_18.506d शोभां यात्रिकलोकस्य BKSS_19.47a शोभिताशाविहायसौ BKSS_20.180b शोषदोषादिवर्जिताः BKSS_18.433b शोषदोषाविदूषितम् BKSS_18.443b शोषयन्ती सनिश्वासैर् BKSS_10.172c शोषितः शुष्करैवत्या BKSS_20.71c शोषिता तुहिनेनेति BKSS_24.6c शोषितो ऽहं क्रमेण च BKSS_12.25b शौर्यशौण्डेन चेतसा BKSS_15.77b श्मशानम् आगतो ऽस्मीति BKSS_20.103c श्मशाने भगवान् रुद्रः BKSS_20.104a श्यामया तन् निरन्तरम् BKSS_9.44d श्यामलाम् अम्बरस्थलीम् BKSS_14.79d श्यामस् ताम्रान्तलोचनः BKSS_18.358d श्यामां निशाम् इव कृशेन तुषारभासा BKSS_22.133c श्रद्दधाति स्म दुःसाध्यां BKSS_18.249c श्रद्दधानः सुरोहकः BKSS_2.79b श्रद्धयाराध्यताम् इति BKSS_18.540d श्रद्धास्यति न मे वाक्यं BKSS_11.22c श्रमणब्राह्मणादिभिः BKSS_21.152d श्रमणां दृष्टवान् अस्मि BKSS_24.2c श्रमव्यायामसारेण BKSS_10.8c श्रवणान्तविसारिणा BKSS_10.131b श्रवणेनानुगृह्यताम् BKSS_5.55d श्रान्तश्रान्तश् च विश्रान्तः BKSS_18.220a श्रान्तं वः सेवताम् इति BKSS_10.144d श्रान्ता चात्रोपविष्टा सा BKSS_9.40a श्राम्यन्तीम् अनयद् गेहं BKSS_4.115c श्रियं मानसवेगो ऽपि BKSS_14.29a श्रियः पुण्यवताम् इति BKSS_23.79d श्रीकुञ्जं युगपद् गतः BKSS_19.110d श्रीकुञ्जं सहितं चिह्नैर् BKSS_19.98c श्रीकुञ्जः कथितस् त्वया BKSS_19.97b श्रीकुञ्जः शृङ्गवान् इति BKSS_19.93d श्रीकुञ्जः शृङ्गवान् इति BKSS_19.106d श्रीपतेर् अन्यम् अर्हति BKSS_18.573d श्रीर् इव श्लाघ्यजन्मनः BKSS_18.699d श्रीर् उत्साहसनाथेव BKSS_22.33c श्रुतपोतविपत्तयः BKSS_4.33b श्रुतमन्त्रिविनाशस् तु BKSS_1.41a श्रुतम् एवार्यपुत्रेण BKSS_7.68a श्रुतम् एहि शयावहै BKSS_14.124b श्रुतवान् अहम् उत्थितम् BKSS_23.26b श्रुतस्याभिजनस्य च BKSS_7.78b श्रुतं तद् अवधीयताम् BKSS_12.39d श्रुतिवासितकर्णत्वान् BKSS_17.23c श्रुतिस्मृतिपुराणादि BKSS_21.49c श्रुतिस्मृतिविद् इत्य् एतद् BKSS_1.32c श्रुतिस्मृतिविशारदः BKSS_20.164b श्रुतिस्मृत्यादितत्त्वज्ञः BKSS_22.70c श्रुतिहारिगिरः स्त्रियः BKSS_17.72d श्रुतो वा कश्चिद् ईदृशः BKSS_16.15b श्रुत्वा च शिखिनः केकाः BKSS_20.51a श्रुत्वा दारैर् असंतुष्टो BKSS_16.31c श्रुत्वा मातुर् इमा- गिरः BKSS_10.200b श्रुत्वा यक्षीकथाम् असौ BKSS_19.87b श्रुत्वा हर्म्यावलीशेषां BKSS_3.69c श्रुत्वेति वत्सराजस्य BKSS_4.64a श्रुत्वेदम् अहम् अस्यास् तु BKSS_10.225a श्रुत्वेदम् इतरेणोक्तं BKSS_17.97a श्रुत्वेदम् उग्रसेनेन BKSS_5.186a श्रुत्वेदम् ऋषयो वचः BKSS_3.96b श्रुत्वेदं नृपतिर् यज्ञैर् BKSS_2.14c श्रुत्वेदं पूर्णभद्रो ऽपि BKSS_5.313a श्रुत्वेदं राजपुत्रस्य BKSS_19.126a श्रुत्वैवमादि कौलीनं BKSS_1.33a श्रुत्वैवानन्दविह्वलः BKSS_18.249b श्रूयताम् अस्त्य् अहं युष्मान् BKSS_23.8a श्रूयताम् इति भाषित्वा BKSS_18.542c श्रूयतां च कथा यथा BKSS_9.81d श्रूयतां चाप्रियं सा ते BKSS_13.51a श्रूयतां देव मा कुपः BKSS_2.56d श्रूयतां देव यद् वृत्तं BKSS_2.48a श्रूयतां धातकीभङ्ग BKSS_18.203a श्रूयतां भर्तृदारक BKSS_20.168d श्रूयतां यन् मया श्रुतम् BKSS_21.55d श्रूयतां वा पुरावृत्तं BKSS_5.179a श्रूयतां श्रेष्ठिनो वाक्यं BKSS_17.104c श्रूयते कपिलादिभिः BKSS_20.153d श्रूयते गर्जिताकृतिः BKSS_3.98d श्रूयते पुष्करध्वनिः BKSS_5.36d श्रूयते महताम् अपि BKSS_22.81b श्रूयते स्म च तस्यैव BKSS_18.131a श्रूयन्ते कुलयोषिताम् BKSS_12.37b श्रूयन्ते पुनर् आगताः BKSS_4.33d श्रूयन्ते बन्दिभिर् गुणाः BKSS_18.133d श्रूयन्ते बहवो द्विजाः BKSS_20.106b श्रूयन्ते स्त्रीसुहृद्द्रुहः BKSS_11.51d श्रूयमाणम् अपि ह्य् एतद् BKSS_18.168c श्रूयमाणो विभीषणः BKSS_18.461b श्रेणिश्रेणिपुरःसरः BKSS_18.607b श्रेयांसि बहुविघ्नानि BKSS_19.53c श्रेयोलक्षणभूषणा BKSS_22.31b श्रेष्ठतापसवेष्टितम् BKSS_5.100d श्रेष्ठिना प्रेषिताव् आवां BKSS_16.90a श्रेष्ठिनाभ्यन्तरीकृतः BKSS_17.159b श्रेष्ठिने कथितं ताभ्यां BKSS_22.136c श्रेष्ठिने भवताम् इति BKSS_18.520d श्रेष्ठिनो बुद्धवर्मणः BKSS_22.186b श्रेष्ठिपुत्र प्रवीणो ऽसि BKSS_18.126c श्रेष्ठिपुत्रो ऽपि जामातुर् BKSS_22.88c श्रेष्ठी च द्विगुणान् प्रीतान् BKSS_22.134c श्रोणीचरणभूषणैः BKSS_22.161b श्रोतारं गुरुवाक्यानां BKSS_23.111c श्रोतुम् आलापम् अर्हति BKSS_10.180b श्रोतुम् इच्छा ततः शृणु BKSS_5.222d श्रोतुं यद् उचितं यस्य BKSS_4.11c श्रोत्रमात्रजगद् तदा BKSS_17.152d श्रोत्रियः सकुतूहलः BKSS_22.237b श्लथबन्धशिरोरुहा BKSS_7.7b श्लाघ्यम् एकस्य जीवितम् BKSS_18.173d श्लाघ्यो गन्धर्वदत्तायाः BKSS_17.167c श्लिष्टपट्टाम् अथाद्राक्ष्व BKSS_18.673c श्लिष्टभित्तिः पराङ्मुखी BKSS_18.619d श्ववृत्तिम् अनुजीविनः BKSS_10.46d श्वशुरस् तदनन्तरम् BKSS_3.107d श्वशुराय तथास्त्व् इति BKSS_5.265b श्वशुराय ददाति स्म BKSS_5.226c श्वशुरेण वरः पृथक् BKSS_22.101b श्वशुरेणाभ्यनुज्ञातः BKSS_5.234a श्वशुरो दृश्यताम् इति BKSS_20.122b श्वश्रूभ्रातृननान्दृणां BKSS_12.38a श्वश्रूर् जामातरं दृष्ट्वा BKSS_22.106a श्वश्रूश्वशुरमित्राणाम् BKSS_21.130a श्वश्रूश्वशुरयोस् तस्य BKSS_19.120c श्वश्रूश्वशुरयोः खेदम् BKSS_21.127c श्वश्रूस् तस्या- मुखं दृष्ट्वा BKSS_5.86c श्वश्रूस् ते मां खलीकृत्य BKSS_15.21a श्वश्रूस् त्वाम् आह रूक्षो ऽसि BKSS_18.121c श्वश्रूः पश्येत्य् अनुज्ञातः BKSS_19.119c श्वसितस्पन्दितोदरः BKSS_16.39b श्वसितोत्कम्पितस्तनी BKSS_20.193b श्वः प्रस्थातास्महे तस्मात् BKSS_21.67a श्वः संपादयिता क्रीडा BKSS_8.29c श्वः सुयामुनदन्तां च BKSS_10.273a श्वागारपरुषश्रुतिः BKSS_21.87d श्वासानुमितचेतने BKSS_17.32b श्वेतकाकप्रसिद्धस्य BKSS_22.67a श्वो गन्ता गणिकागणः BKSS_11.81b श्वो विज्ञापयितेति च BKSS_10.253b षड् अतिक्रम्य सप्तमे BKSS_5.28b षड्ज इत्य् उपदिष्टवान् BKSS_17.20d षड्विंशत्या पद्मरागम् BKSS_5.43c षड्विंशत्या परिष्कृतम् BKSS_3.103d षण्डमुक्तैः शिलीमुखैः BKSS_20.421b षण्णाम् एष रसो भवेत् BKSS_18.52b षष्ठं पापांशम् आदत्ते BKSS_2.4a षष्ठे षष्ठे गते मासे BKSS_16.87c षष्ठे षष्ठे भवान् मासे BKSS_18.575a षष्ठ्यां तु योज्यमानानि BKSS_10.96a षष्त्या पुत्रसहस्राणां BKSS_4.51c षोडश श्रीपतेर् इव BKSS_1.5d स एव कृतशापान्तस् BKSS_19.83c स एव सकलो मया BKSS_5.53b स एव सहचारित्वाद् BKSS_10.235a स एवानुभविष्यति BKSS_20.14d स एवामीलयद् दृष्टिं BKSS_18.136c स एवायं सुमङ्गलः BKSS_19.168b स कटाक्षेण मां दृष्ट्वा BKSS_5.310a स कथं परवृत्तान्तैः BKSS_15.59c स कदाचित् क्वचित् काचिद् BKSS_14.86a स कदाचिद् इतो दृष्ट्वा BKSS_3.60a स कदाचिद् द्विजादिभ्यः BKSS_2.34a स कनिष्ठः क्व तिष्ठति BKSS_20.272b सकम्पवचनो ऽवोचन् BKSS_2.51c सकम्पेन सवेपथु BKSS_10.152d स कर्णे परिचारकम् BKSS_16.38b स कर्दमसमस् तासाम् BKSS_19.140c सकलत्रां सुहृत्सभाम् BKSS_18.35d सकलत्रेण भाषितः BKSS_22.48b सकलश् चायम् आरम्भः BKSS_18.529a सकलं च कलाजालं BKSS_18.280c सकलं न विजृम्भितम् BKSS_12.72d सकलाशानभस्तलम् BKSS_3.100d सकला सकुतूहला BKSS_22.144b सकलासु कलासु च BKSS_5.109b सकलां नगरीम् इति BKSS_5.283d सकलाः सकला विद्या BKSS_20.151c सकलैव करालिता BKSS_4.80b स कस्माद् दुःस्थताम् इयात् BKSS_20.298d सकान्तामित्रमण्डलः BKSS_13.37b सकायम् इव वेगवान् BKSS_14.51b सकाया- इव चोपायाश् BKSS_4.19c स कालस् तावद् आयातु BKSS_11.99a स कालः कथ्यताम् इति BKSS_14.23d सकाशं भवताम् इति BKSS_21.79d स किलाक्रष्टुम् ऐहत BKSS_19.79d सकिंकरगणं प्रह्वः BKSS_5.33c स किं तिष्ठति ढौकताम् BKSS_17.105d सकीरनगराः सुखम् BKSS_17.165b सकुटुम्बो रटन्न् इति BKSS_18.390d सकुतूहलदृष्टयः BKSS_19.105b सकुतूहलया मया BKSS_14.92b स कुतूहलिने मह्यं BKSS_19.97c स कुब्जः कुन्दमालिकाम् BKSS_22.120b सकृत् तम् अमृताशनम् BKSS_23.96b सकृद्दर्शनम् आगतः BKSS_10.224b सकृन् नमितमस्तकः BKSS_23.16d सकृपाणकरेष्व् अपि BKSS_21.32b स केनचिद् उपायेन BKSS_10.234c सक्ता- वीणाम् अवादयन् BKSS_16.53d सक्रीडागिरिनिष्कुटम् BKSS_20.136b स क्रुद्धेनेतरेणोक्तो BKSS_23.101a सक्लेशः को नु विश्वस्याद् BKSS_20.254c स क्लेशान् मोचयत्व् इति BKSS_17.107d स क्षपाः क्षपयन् क्षीणः BKSS_1.46c स क्षिप्रं कथ्यताम् इति BKSS_5.89d सखा सखि भवेद् इति BKSS_20.364d सखि तन् मृष्यताम् इति BKSS_14.33d सखि नूनम् असाव् एष BKSS_5.29c सखीपरिवृतागमत् BKSS_14.30d सखीभिर् अनुयुक्तासौ BKSS_20.114a सखीभिर् हासिता यतः BKSS_14.36d सखीभिः परिवारिता BKSS_15.40d सखीभिः सहिता सखी BKSS_19.139b सखीमुखेन कथितं BKSS_5.90c सखीर् इयम् अभाषत BKSS_10.202b सखीसहितया वर्षं BKSS_19.151c सखी स्वां दारिकाम् आह BKSS_20.192c सखे सावाग्निना दग्धं BKSS_20.405a सख्यं बध्नन्ति जन्तवः BKSS_18.113d सख्यः पश्यत धावत BKSS_17.53d सख्यास् ते दुहिता जाता BKSS_22.31a स गजः क्षालितकटः BKSS_5.307c स गतः प्रथमं तत्र BKSS_22.293c स गतः ससुहृद्गणः BKSS_19.89b स गत्वा सहितस् ताभ्यां BKSS_23.98a सगर्वैः कण्ठगर्जितैः BKSS_2.37d स गुणान् पाणिपादस्य BKSS_20.65c सगुन्द्रागहनानीव BKSS_20.266c सगोयुथौ पलायितौ BKSS_15.132d सगोयूथौ द्विजाव् इति BKSS_15.138d स च क्रोधग्रहश् चण्डः BKSS_19.21a स च गत्वा मया दृष्टस् BKSS_20.321c स च गत्वा मया दृष्टः BKSS_18.148a स च जातश् चतुर्वेदः BKSS_4.110a स च तस्य प्रसादान् मे BKSS_12.78a स च तां ध्रियमाणो ऽपि BKSS_16.83a स च त्वाम् उर्वशीरूपाम् BKSS_4.111a स च धूर्तैर् अलंकारः BKSS_23.59a स च पोतः किलाम्भोधौ BKSS_18.361a स च पोतः समीरेण BKSS_19.158c स च प्रीतस् तद् आददे BKSS_5.226d स च मद्ग्राहिणो बलात् BKSS_18.502b स च माम् अब्रवीन् मित्र BKSS_18.15c स च मे स्वप्नम् आयादि BKSS_18.593a सचम्पामगधाश् चाङ्गाः BKSS_17.165c स च यात्रोत्सवश् चित्रो BKSS_19.40a स च यौवनमूढत्वात् BKSS_18.661c स च राज्ञाभिवादितः BKSS_5.287b स चर्तगुणवत्सलः BKSS_10.244b स च वां भागिनीभर्ता BKSS_18.688a स च संस्कर्तुम् आत्मानं BKSS_14.118c स च सिद्धार्थको वणिक् BKSS_18.653d स चाखुर् मूषिकश्रेण्या BKSS_20.407a स चाङ्गिरसम् अब्रवीत् BKSS_12.43b स चात्राग्निं परिक्रम्य BKSS_22.104a स चानेकासनाम् एकाम् BKSS_22.94a स चापि व्यापृतः सदा BKSS_7.46d स चाप्य् अन्विष्यताम् इति BKSS_9.89d स चाभाषत राजानं BKSS_5.280a स चाभ्यर्च्य सरस्वतीम् BKSS_17.16b स चायम् इप्फको बद्धः BKSS_3.95a स चावटतटस्थो माम् BKSS_20.322a स चावोचत् कुटुम्बिनीम् BKSS_22.149b स चावोचत् प्रतीहारी BKSS_1.56a स चावोचन् महीपालम् BKSS_20.297a सचिवान् अब्रवीन् नृपः BKSS_5.1b सचिवैर् अभ्यनुज्ञातस् BKSS_5.10c सचिवैः सहितश् चकार राजा BKSS_4.132c सचिवो गुणवान् इव BKSS_17.159d सचिवौ भर्तुर् अब्रवीत् BKSS_14.43b सचिवौ सजलानिलैः BKSS_3.78d स चोज्जयनकैर् धूर्तैर् BKSS_22.92a सच्छागे निहते ह्यस्मिञ् BKSS_18.478a सजलः कलशस् तया BKSS_14.94d सजलैर् व्यजनानिलैः BKSS_10.209b स जातः सर्वथा हरिः BKSS_15.144d स जामातृतया क्रोधाद् BKSS_21.126c सजीवम् इव संपन्नं BKSS_9.2c सज्जम् एवेत्य् अवोचताम् BKSS_2.27d सज्जं वः पानम् अन्नं च BKSS_22.93c सज्योत्स्नम् इव मन्दिरम् BKSS_8.14b स तच् छ्रोष्यति नेतरः BKSS_4.11d सततं महितं गवाम् BKSS_20.234b सततं मातुर् अध्यगाम् BKSS_18.534d सततं राजदारिकाम् BKSS_24.10b स ततः पतितो गच्छेच् BKSS_18.445c स ततः स्थिरसंकल्पं BKSS_18.30a सतत्त्वालमबनं मनः BKSS_18.549d स तथा वर्णयत्व् इति BKSS_15.51d स तथा विमुखीकृतः BKSS_11.39d स तथैव यतस् तस्माद् BKSS_18.572c स तद् अध्यास्त शेषाश् च BKSS_17.67c स तम् आह निवर्तध्वम् BKSS_12.31a स तम् आहूतम् आगतम् BKSS_20.307b स तम् एव सुमङ्गलम् BKSS_19.169d स तया धीरितो गत्वा BKSS_19.128a स तया सा च तेनैव BKSS_15.62c स तस्मिन् मोक्षशास्त्रेषु BKSS_20.153c स तस्मै कथयाम् आस BKSS_3.24a स तादृङ्मलिनः स्त्रीणां BKSS_20.241c स ताभिर् अभिनन्दितः BKSS_19.121b स ताभ्याम् एकपुत्रत्वाज् BKSS_18.295c स ताम्रचूडरुतिभिर् BKSS_2.21a सताम्रशिखरासानि BKSS_18.581a सतालहसितध्वनिः BKSS_18.85b स तावत् पाय्यताम् इति BKSS_11.92d सता संमान्यताम् इति BKSS_20.305d स तां सस्मितम् आह स्म BKSS_22.123a सती दृष्टवती सरः BKSS_5.301b स तु कन्दुकम् आदातुम् BKSS_2.87a स तु तेनाङ्गणे दृष्टस् BKSS_21.75a स तु नास्ति प्रदेशो ऽस्य BKSS_20.135c स तु पापाखुर् आलम्ब्य BKSS_20.378a स तु माम् अब्रवीत् कर्णे BKSS_20.305a स तु माम् अब्रवीन् मातस् BKSS_14.91a स तु मां चिरम् ईक्षित्वा BKSS_20.270a स तु मां शनकैर् मुक्त्वा BKSS_20.102a स तु मित्रीयमाणस् तं BKSS_20.398a स तु वेगवतीमध्ये BKSS_15.98a सतुषैः कोद्रवकणैर् BKSS_18.161a स ते भर्ता भविष्यति BKSS_4.110d स तैस् तारं विहस्योक्तस् BKSS_22.293a सत्कुर्वाणौ च संततम् BKSS_22.15b सत्कृत्याज्ञापयत् पुत्र BKSS_18.609c सत्तामात्रफलं पुंसस् BKSS_21.54c सत्त्वाकारसतीकार BKSS_20.268a सत्पतेर् मित्रवर्मणः BKSS_18.279b सत्पात्रादौ निधीयताम् BKSS_18.590d सत्यम् आख्यात साधवः BKSS_17.155b सत्यम् आहुर् इदं यथा BKSS_5.303d सत्यम् एतद् विरुध्यते BKSS_20.355b सत्यम् एवासि गोमुखः BKSS_10.18b सत्यम् एवेत्य् अचिन्तयम् BKSS_10.44d सत्यसत्यं न यक्षो ऽस्मि BKSS_5.123a सत्यं चेद् इदम् आर्यस्य BKSS_23.90c सत्यं तत् प्रियसंभाषो BKSS_9.80c सत्यं मन्त्रयसे यदि BKSS_18.66b सत्यानृतं वणिक्वृत्तं BKSS_22.36a सत्येन तनया त्वया BKSS_12.16b सत्रासं नृपचोदितौ BKSS_1.35b सत्रे प्रवृत्तिं कथयेद् इति BKSS_18.364d सत्वथा तद्वियोगाग्नि BKSS_18.690a सत्वरं विश्विलस् ततः BKSS_5.213b सत्वरा नागदन्तके BKSS_10.207d सत्सु भार्तृषु भूपाल BKSS_1.87a स दत्त्वा यज्ञगुप्ताय BKSS_22.308c सदाक्षिण्यश् च मादृशः BKSS_18.112b सदाचारकुलोद्भवा BKSS_22.126b सदाचाराभिमानिनः BKSS_20.176b सदा रक्षति माम् असौ BKSS_22.269d सदारतनयान् इति BKSS_18.34d सदारश् चैष भूपतिः BKSS_3.95b सदारसचिवस् ततः BKSS_5.284b सदारस् त्वां नमस्यति BKSS_5.293d सदारं तन् निशाम्यताम् BKSS_22.52d सदारं मेदिनीपतिम् BKSS_3.88b सदारः सह मन्त्रिभिः BKSS_5.11d सदाराः सुहृदस् तव BKSS_18.16b स दारिद्र्येण मुच्यते BKSS_22.174d सदारो गत एव सः BKSS_21.129d सदारो दृश्यताम् इति BKSS_18.31d सदासीदासम् अस्माकं BKSS_21.70c सदास्थाः किल वर्मणि BKSS_9.63d सदुर्गतवनीपकान् BKSS_18.616b सदृशैः स्फलकस्थानां BKSS_19.110a सदृशो वरदानेन BKSS_19.84c सदृशो विश्वकर्मणा BKSS_5.202d सदैन्यस्मितम् उक्तवान् BKSS_19.176d सदैन्यो ध्रुवको ऽब्रवीत् BKSS_18.99b सदैव मे मनस्य् आसीद् BKSS_18.377c सदोषम् अपि न त्याज्यं BKSS_18.104a सदोषं यदि पानं च BKSS_18.34a स दोषः कन्यकात्वस्य BKSS_14.117c सदोषा कुलमानिनी BKSS_19.6b सद्भिः सुचरितं तपः BKSS_18.589d सद्यश् चरणपीडया BKSS_13.47b सद्यः कान्ताकण्ठविश्लेषदुःखम् BKSS_20.260c सद्यः कुसुमितो ऽशोकः BKSS_12.71c सद्यः कृतनिजाकारा BKSS_5.308c सद्यः कृतोपकारेण BKSS_9.105a सद्यः परिणतं फलम् BKSS_18.75d सद्यः परिणमत्फलम् BKSS_17.119b सद्यः पुत्रेण संयुक्ता BKSS_18.159a सद्यः प्राणैर् वियोजितः BKSS_20.78d सद्यः संघटितं पुनः BKSS_22.204d सद्यः स्वर्भानुमुक्तस्य BKSS_15.41c सद्यो विकसितं भर्तुर् BKSS_20.331c सद्वीपात् प्राङ्महोदधेः BKSS_18.402b सद्वीपां च परिक्रम्य BKSS_21.94a सधीराप्ततरच्छात्त्रः BKSS_22.227c सधूमा क्रियताम् इयम् BKSS_18.452d स नर्तयतु ताम् इति BKSS_10.272d सनागमूर्छना ग्राह्या BKSS_5.140c सनागरकमण्डलः BKSS_17.48d स नागरकसंघातम् BKSS_17.82a सनाथा- मित्रवर्मणा BKSS_18.250b सनाथाः पादपा- इव BKSS_6.14d सनिधिः पितराव् इति BKSS_22.249d स निर्घोषम् उदन्वताम् BKSS_3.8d स निवर्तितभोजनः BKSS_22.297b सनिश्वासास्रवेपथुः BKSS_14.100d स निषादो निषादं मे BKSS_17.20c स नीतः सह कान्तया BKSS_9.57b स नौ निश्चीयताम् इति BKSS_18.682d सन्नचक्षुःकपोलकम् BKSS_17.86d सन्न् अशुद्धम् उदाहरेत् BKSS_10.18d सन्न् उपाविशम् आपणे BKSS_18.223d सपक्षा राजहंसीव BKSS_14.39c सपत्नीजनसंनिधौ BKSS_18.632b सपत्नीजनसंनिधौ BKSS_18.650b सपर्यन्तेष्व् अवन्तिषु BKSS_1.43d सपाथेयप्रदेशनम् BKSS_22.46d स पार्थम् इव मां विष्णुः BKSS_18.480c सपाषण्डिगणा पुरीम् BKSS_22.274b स पुण्ये ऽहनि संपूज्य BKSS_5.11a सपुत्रपशुबान्धवः BKSS_17.64b सपुत्रान् अनुजीविनः BKSS_5.264b सपुत्रान् अपि मेनिरे BKSS_18.6d सपुत्रानुगृहीता अस्मि BKSS_4.130c स पृष्ट इदम् उक्तवान् BKSS_6.20b स पृष्टः प्रत्युवाचेदं BKSS_3.115a सपौरश्रेणिवर्गश् च BKSS_5.284c सप्तकक्षं प्रविश्य तत् BKSS_22.275b सप्त कूटान् अकारयम् BKSS_18.388d सप्त पक्षान् निबोध तान् BKSS_2.57d सप्त पक्षास् तु ये तस्य BKSS_2.57c सप्तपर्णतलाद् वयम् BKSS_9.42b सप्तपर्णपुरं गतः BKSS_20.179d सप्तपर्णपुरे स्थिता BKSS_20.183d सप्तपर्णपुरोद्याने BKSS_20.183c सप्तपर्णम् अपश्याम BKSS_9.37c सप्तपर्णानि दृष्टवान् BKSS_20.185d सप्तमप्रमुखा स्थिता BKSS_18.468d सप्तमः पश्चिमाद् अहम् BKSS_18.465b सप्तमः सुरसो रसः BKSS_18.54b सप्तम्यां रच्यमानानि BKSS_10.97a सप्तरात्रं वियुज्यते BKSS_20.366d सप्तवर्णपुरे पूर्वं BKSS_3.47c सप्तशेषा- हतोद्यमाः BKSS_18.483d सप्रणामम् अभाषत BKSS_15.42d सप्रणामं तम् आदाय BKSS_5.59a स प्रतीहारवेषं च BKSS_23.19a स प्रदेशः सकौतुकैः BKSS_21.152b स प्रधानम् अहं यथा BKSS_10.21b स प्रयाति परां गतिम् BKSS_18.434d स प्रविश्योक्तवान् द्वारे BKSS_11.65c सप्राणम् अभवद् वपुः BKSS_22.296d स प्रासादगतो ऽपश्यत् BKSS_3.43c स प्रेतेन निराकृतः BKSS_22.25d सफलद्रुमसंनाहैः BKSS_18.311c सफलाः खलु संपर्काः BKSS_22.226c सफलीक्रियताम् इति BKSS_6.32d सफलीभवताम् इति BKSS_18.548d सबालस्थविरां पुरीम् BKSS_2.28b स बालः पाल्यताम् इति BKSS_14.62d स बुद्ध्यापि न याति स्म BKSS_3.41c सब्रह्मचर्यकैश् छात्त्रैर् BKSS_6.15c स भक्त्याराध्यताम् इति BKSS_20.244d सभयं मकरालयम् BKSS_4.22b स भर्तृदारिकां श्रुत्वा BKSS_20.175a सभर्तृबहुपुत्राभिर् BKSS_15.18a स भवत्या भविष्यति BKSS_5.15b स भवान् गङ्गदत्ताया- BKSS_18.88a सभा कितवचन्द्रकैः BKSS_23.35b सभा नागरकैः साभाद् BKSS_17.80a सभायाम् आनताङ्गायां BKSS_2.91c सभायां गाढमूर्च्छायां BKSS_17.153a सभार्यं बद्धम् आत्मानम् BKSS_3.76c सभार्याकरिणीयूथः BKSS_3.105a स भार्याम् अनुयुक्तवान् BKSS_22.17b सभार्यासुहृदस् तव BKSS_3.111b सभार्याः सुहृदस् ते ऽपि BKSS_15.61c सभासद्भिः सभां सद्भिः BKSS_3.91c सभास्तम्भावलीम् इव BKSS_17.103d सभां कमलिनीम् आगात् BKSS_3.105c स भुवं सागराम्बराम् BKSS_5.288b सभृत्यं तन् निबोध्यताम् BKSS_7.56d स भृत्यान् बिभराम् आस BKSS_20.362c स भ्राता वहनापदः BKSS_4.34b सभ्रातृभागिनेयादि BKSS_16.67c समक्रीडत कानने BKSS_5.111d समक्षं कथ्यताम् इति BKSS_4.27d समगच्छत सद्यश् च BKSS_5.184c समगाहाम सागरम् BKSS_18.664d समग्रस्मृतिनोदितम् BKSS_22.50b समदं मेदुरोदरम् BKSS_19.118d समदाः प्रमदाः क्वचित् BKSS_10.63b स मदीयस्य भोक्ष्यति BKSS_14.77d समदुःखसजीवनम् BKSS_10.170d स मद्वृत्तान्तम् अज्ञात्वा BKSS_14.104a स मनोहरम् अब्रवीत् BKSS_19.72b समन्तात् सहसोत्थितः BKSS_23.52d समन्ताद् दत्तदृष्टयः BKSS_9.59b समन्त्रागदसंनाहः BKSS_1.18c समन्त्रिगणमातृकः BKSS_20.179b समपृच्छन्त विश्रमाः BKSS_18.397d समब्राह्मणचण्डालैश् BKSS_18.282c समभागं भविष्यति BKSS_18.329b स मया सहितो गत्वा BKSS_20.313c स मयूरः कुमारकैः BKSS_14.70b स मयोक्तस् तया साकं BKSS_20.6a स मयोक्तः सखे सख्या BKSS_13.19a स मयोक्तः सदैन्येन BKSS_21.9a स मयोक्तो भवान् एव BKSS_21.12a समरे कातरस्येव BKSS_17.86c समर्थयति मय्य् एवं BKSS_17.128a समर्थश् चिन्त्यताम् इति BKSS_24.16d समर्थसचिवे मयि BKSS_12.30b समर्थस् तादृग् एको ऽपि BKSS_18.460a समर्थो मरुभूतिकः BKSS_11.28b समवाहयतां मम BKSS_17.28d समस्कुर्व सचन्दनैः BKSS_18.312d समस्तम् अवरोधनम् BKSS_15.15d समस्तास् तर्पिता- येन BKSS_20.58c समस्तैर् असमस्तैश् च BKSS_20.159c समस्तैर् उक्तम् उच्चकैः BKSS_17.156b समस्या क्रियताम् इति BKSS_16.90d समहाद्रविणस्कन्धाम् BKSS_21.169c स मह्यं कथ्यताम् इति BKSS_9.89b समं विकसिताः प्रजाः BKSS_2.10b समं समभवत् त्रयम् BKSS_6.2d समं संधारयेद् इति BKSS_10.69d समं हर्षविषादाभ्यां BKSS_4.45c समाकर्ण्यैव कर्णाभ्यां BKSS_17.1c समाचरति दुर्भगः BKSS_20.214b समाच्छाद्य निरन्तरम् BKSS_20.25b समातृप्रमथानीकस् BKSS_20.104c समादिष्टो महीभुजा BKSS_20.313b समा- दूतसमागमैः BKSS_22.47b समाधिनेव बलिना BKSS_5.48c समाधिम् अविहिंसता BKSS_5.149b समाधेः किं पुनर् येन BKSS_5.148c समानैः परिचारकान् BKSS_20.28d समाप्तप्रतिकर्मा वा BKSS_17.88a समाप्तसारणायास् तु BKSS_17.40c समाप्तावयवो यावन् BKSS_10.270a समाप्ते ऽस्मिन्न् अविघ्नेन BKSS_19.15c स माम् अलालयद् बाल BKSS_18.686a स माम् इदम् अभाषत BKSS_9.77d स माम् उक्त्वेदम् अब्रवीत् BKSS_20.144d समायतं यदृच्छया BKSS_18.687b समायाताश् चतुःषष्टिस् BKSS_17.62c समारोहाम हर्म्यस्य BKSS_20.20c स माल्यम् इव तद् धनम् BKSS_23.104b समाश्रयगवेषणा BKSS_23.20b समाश्वस्येति भाषते BKSS_9.68d समासजत वाणिजाः BKSS_18.432d समासः श्रूयताम् अयम् BKSS_23.92b समासादयितुं शक्याः BKSS_8.47c समासीदाम कालिन्दीं BKSS_8.21c समासेन तवाख्यामि BKSS_18.421c समास्फाल्य पटुक्वणा BKSS_17.142b समाहितैश् च सीमान्तान् BKSS_18.586c समाह्वाय्यावदत् पुत्र BKSS_18.96c स मां सोपानमार्गेण BKSS_20.33c स मित्रवर्मणो नाम BKSS_18.249a समित्राय निवेदितम् BKSS_19.66d समित्रेषु समाशतम् BKSS_13.21b समीपम् अगमत् ततः BKSS_6.26d समीपं किम् असौ मम BKSS_20.14b समीरणपरंपरा BKSS_20.326d समीरप्रेरितेन सः BKSS_19.109b समीरेणेव तोयदः BKSS_19.144d समुच्छिन्नदुरुच्छेद BKSS_1.59a समुत्क्षिप्य जहार तम् BKSS_3.77d समुत्सृष्टामृताहारा- BKSS_23.96c समुद्भूतकुतूहले BKSS_3.9b समुद्रतटपत्तनम् BKSS_22.8d समुद्रतरणाद् अपि BKSS_18.498b समुद्रदिन्नया पादौ BKSS_18.330c समुद्रदिन्नया सार्धम् BKSS_18.622a समुद्रदिन्नया सार्धम् BKSS_18.634a समुद्रदिन्नया सार्धं BKSS_18.659c समुद्रम् अवतारिताः BKSS_19.192d समुद्रम् इव सिन्धवः BKSS_23.10d समुद्रसेन गोदत्त BKSS_17.38c समुद्रोत्सेकदुष्करम् BKSS_10.225d समुपेत्य तपन्तकम् BKSS_15.66b समूर्छाः क्षणम् आस्महे BKSS_12.10b स मृगाजिनयात्रायाः BKSS_4.55a समृद्धकुटजार्जुने BKSS_5.181b समृद्धिर् दृश्यताम् इति BKSS_7.81d समृद्धिः कैश्चिद् अप्य् असौ BKSS_18.587d समृद्धिः सैव चाचला BKSS_18.605b समृद्धे सरसीवासीत् BKSS_18.669c समृद्ध्या दिव्ययानया BKSS_18.701b स मे केशकलापाग्रम् BKSS_19.8a समेतानां च बन्धुभिः BKSS_18.696b समेत्य पूर्वं न स्वप्यात् BKSS_10.69a समेत्य स सुहृद् ध्रुवः BKSS_20.392b स मे प्रस्थाप्यताम् इति BKSS_5.229d स मे मित्रं भविष्यति BKSS_23.47b स मे वामेतरः पाणिः BKSS_20.61a स मे संपाद्यताम् इति BKSS_12.82b स यक्षीकामुकः कस्माद् BKSS_17.14c स यथा वञ्चितस् तथा BKSS_2.80b स यदा कम्पितशिरा- BKSS_17.109a स यदा यातुम् आरब्धस् BKSS_17.87c स ययौ प्रति पक्षणम् BKSS_3.11d स यस्मात् कुलविद्यया BKSS_14.11b सयानो गोमुखः प्राह BKSS_11.64c स युष्माकं न गोचरः BKSS_10.14b स येन यूयम् आनीताः BKSS_19.173c सरद्विमलहंसेव BKSS_7.6c सरसः सरसस् ततः BKSS_18.42d सरसामिषगृद्धश् च BKSS_5.96a सरसीवामिषास्वाद BKSS_23.35c सरसीषु शकुन्तयः BKSS_5.73d सरस्तरंगरन्ध्रस्थम् BKSS_10.85c सरस्याम् इव पद्मिनी BKSS_10.190d सरस्वती भगवती BKSS_17.39c सरः सागरविस्तारम् BKSS_19.25c सरागाञ्जनगर्भया BKSS_22.300d स राजानम् अवन्दत BKSS_19.166b स राजा राजयक्ष्मणा BKSS_1.41b स राजांशं प्रकल्पिताम् BKSS_18.154b स राजेन्द्रो गजेन्द्रवत् BKSS_1.45d स राज्ञा कृतसत्क्रियः BKSS_19.90b सराम्भःपूरितैर् इव BKSS_20.267b सरावकुक्कुटव्रातं BKSS_10.94c सरितस् तरदम्भसि BKSS_9.2b सरित्तटोपकण्ठे च BKSS_18.517a सरिद्गिरितरुस्थलीः BKSS_9.96d सरुद्राणीविनायकः BKSS_20.104b स रेजे निजया श्रिया BKSS_22.141b सरोजपत्त्रं करजैश् BKSS_9.1c सरोजमुकुलाकृतिम् BKSS_8.16d सरोभिः प्रीणितेक्षणः BKSS_20.267d सर्गहेतुर् भवादृशः BKSS_22.146d सर्पः प्राणहरः कृतः BKSS_11.34b सर्पिरिन्धनम् उद्धतम् BKSS_18.25b सर्वज्ञस्यापि सद्भावः BKSS_21.38c सर्वज्ञानाम् अपि त्रासात् BKSS_18.127c सर्वज्ञास्तित्वसिद्धये BKSS_21.39b सर्वज्ञैर् अपि दुर्ज्ञाना- BKSS_18.53c सर्वतन्त्राविरुद्धेन BKSS_21.42c सर्वतीर्थाधिके देशे BKSS_23.77c सर्वतीर्थाम्बुकलशैर् BKSS_1.89c सर्वतो हस्तमात्रो ऽहम् BKSS_10.116a सर्वत्रागमचक्षुषा BKSS_23.123b सर्वथा क्षणमात्रेण BKSS_18.468a सर्वथा ख्यापितं लोकैर् BKSS_12.28c सर्वथा गुरुवाक्येन BKSS_22.306a सर्वथा गृहमेधिनाम् BKSS_5.5b सर्वथाचेतना- वृक्षाः BKSS_12.73a सर्वथा तं विधातारं BKSS_24.4a सर्वथा दुश्चिकित्सो ऽयं BKSS_18.87a सर्वथा दुष्करं मन्दैर् BKSS_18.587a सर्वथा दृश्यते नेह BKSS_12.22a सर्वथा धिग् अकार्यज्ञम् BKSS_16.64a सर्वथा धिग् अधीरं मां BKSS_20.66a सर्वथा धिग् इमां क्षुद्रां BKSS_10.46c सर्वथा न तद् अन्यथा BKSS_10.214b सर्वथानेन संदृष्टं BKSS_20.427a सर्वथा पुत्रदाराणां BKSS_20.88a सर्वथा भवतां यद् यद् BKSS_18.577a सर्वथा मत्प्रसादात् ते BKSS_12.55a सर्वथा मूषकेण ते BKSS_18.389b सर्वथा यद् यद् एवाहम् BKSS_11.72a सर्वथायम् अभिप्रायो BKSS_17.136a सर्वथालं विसर्पन्त्या BKSS_10.153a सर्वथा वामशीलानां BKSS_22.147a सर्वथा वारयिष्यामि BKSS_20.215a सर्वथा विस्तरेणालम् BKSS_2.58a सर्वथा विस्तरेणालम् BKSS_14.121a सर्वथा शापनामानं BKSS_14.88a सर्वथा शिवम् अस्त्व् इति BKSS_17.78d सर्वथा शोभितं त्वया BKSS_17.90d सर्वथा श्रूयताम् इदम् BKSS_2.75d सर्वथा सार्थवाहस्य BKSS_22.83a सर्वथाहं नृपात्मजम् BKSS_10.246b सर्वथोन्मत्तको भवान् BKSS_9.49d सर्वदैव हि चम्पायाम् BKSS_18.645a सर्वनागरकश्रेणि BKSS_23.2c सर्वपूर्वं निवेदितम् BKSS_18.324d सर्वभक्षः कृतो भवान् BKSS_20.391d सर्वम् अन्वसहे तं तं BKSS_20.249c सर्वम् अप्य् उज्झति स्फीतं BKSS_22.251c सर्वम् अर्पितम् आवाभ्यां BKSS_18.695c सर्वम् आकुलितं गृहम् BKSS_5.208d सर्वम् एकपदे नष्टं BKSS_18.307c सर्वम् एव गुरोर् वचः BKSS_22.202b सर्वम् एव न मुञ्चति BKSS_2.4d सर्वम् एव भवादृशाम् BKSS_9.9b सर्वरत्नपरीक्षादि BKSS_18.247c सर्वरूपवतां तुला BKSS_14.103b सर्वविज्ञेयविज्ञान BKSS_12.17c सर्वविद्याकलाभिज्ञः BKSS_14.103a सर्वविद्याकलाशिल्प BKSS_18.127a सर्वविद्याधरेशेन BKSS_9.78c सर्वविद्याधरोत्कृष्ट BKSS_14.8a सर्वविद्याविदा धर्मः BKSS_2.12a सर्ववृत्तान्तपेशलः BKSS_21.12b सर्वशुद्धा तमालिका BKSS_21.116b सर्वश्रेणिपुरःसरः BKSS_22.148b सर्वसर्वज्ञनिन्दितम् BKSS_20.351b सर्वस्वहरणात् त्रस्तं BKSS_5.257c सर्वस्वं मे तया हृतम् BKSS_18.297b सर्वंकषप्रभावेन BKSS_4.92c सर्वं ज्वालाच् छलेनाङ्गं BKSS_20.380c सर्वं तद् ग्राहयामि स्म BKSS_9.56a सर्वं तद् विदितं मम BKSS_18.526d सर्वं पश्यति येनार्थं BKSS_18.521c सर्वं प्रत्यक्षम् एव ते BKSS_5.317d सर्वं संपादयामि ते BKSS_3.64d सर्वः संविदितो मम BKSS_18.196b सर्वाकारमनोहराम् BKSS_19.196b सर्वा ताभ्याम् अपूर्वेव BKSS_23.92c सर्वाध्यक्षगणाग्रणीः BKSS_19.177b सर्वान् आलिङ्ग्य सर्वाङ्गैः BKSS_20.385a सर्वान् संयम्य शिल्पिनः BKSS_5.273b सर्वार्थानाम् असौ हेतुर् BKSS_21.15c सर्वाह्णेन निराकृताः BKSS_18.570d सर्वेन्द्रियार्थजनितानि हि सेव्यमाना BKSS_20.438c सर्वे मोहान्धमानसाः BKSS_22.153b सर्वे यान्तु यथायथम् BKSS_18.88d सर्वे सनियमाः स्थिताः BKSS_5.56d सर्वे हरिपुरःसराः BKSS_20.105b सर्वे हरिशिखादयः BKSS_6.13d सर्वैर् अपि सुरैर् इति BKSS_9.62d सर्वैः सर्वा सुखेदिता BKSS_10.122b सर्वोत्साहविघातकृत् BKSS_18.435b सर्वोपरि स्थिते भानौ BKSS_18.185c सर्वो हि विनियोगार्थम् BKSS_24.5a सलज्जाः सुहृदस् तव BKSS_17.127b सलिलस्नपिताधरा BKSS_11.50d सलिलस्वच्छकुट्टिमाम् BKSS_17.79b सलिलैः कांस्यपात्रस्थैर् BKSS_20.250a सलिलौघ इवोल्बणः BKSS_18.84d सवाडवम् उपासर्पन् BKSS_19.11c सविकारतनूरुहः BKSS_17.144b सविकासैः सतोषेव BKSS_10.194c स विद्याधरकुञ्जरः BKSS_3.105b स विद्याधरम् आदिशत् BKSS_9.21d स विद्याधरसुन्दरः BKSS_9.68b सविनोदौ जगाहाते BKSS_22.7c सविपञ्चीस्वनं मुहुः BKSS_2.30b सविषाद इवावदत् BKSS_18.30d सविषादम् अभाषत BKSS_5.227d सविषादम् अभाषत BKSS_22.157b सविषादो न्यवेदयत् BKSS_2.34b स विहस्य नृपेणोक्तो BKSS_5.246a स विहस्येदम् अब्रवीत् BKSS_11.14d स विहस्येदम् उक्तवान् BKSS_9.33b स विहस्योक्तवान् पूर्णः BKSS_5.58a सवीणादत्तको ऽहं तु BKSS_17.159a सवेणुनिस्वनं स्वानं BKSS_18.580c सवेदः को हि निर्वेदं BKSS_21.153c स वैद्यैः प्रत्युवाच तान् BKSS_22.115b सव्याजम् इव वाचकम् BKSS_22.55d सव्रतैस् तु चतस्रो ऽपि BKSS_6.16c सव्रीडान् इव पृष्टवान् BKSS_15.51b सशरीरा- इव न्यस्ता- BKSS_10.62c सशरीरेव चारुता BKSS_14.84b सशरीरैः शरीरिभिः BKSS_20.347b सशस्त्रपुरुषव्रात BKSS_20.96a सशिरःकम्पम् उक्तवान् BKSS_9.48d सशिष्यवर्गं पितरं BKSS_4.114c स शृण्वन् पटुशिञ्जितम् BKSS_19.164b स शोकस् तासु दृष्टासु BKSS_18.343a सशोका गङ्गदत्तापि BKSS_18.99c सशोके पार्थिवात्मजे BKSS_19.155b स स एवैवम् अब्रवीत् BKSS_18.221d ससत्त्वा समपद्यत BKSS_5.184d ससपत्नौ भविष्यतः BKSS_13.28d स समाहृतवान् कान्ताः BKSS_10.182c स सर्वं द्रविणं तदा BKSS_23.29b ससहायाहम् आयाता BKSS_19.146c ससंदेहे ऽपि चेतसि BKSS_10.36b ससंभ्रमैश् च तैर् उक्तः BKSS_18.126a स संसारम् अमन्यत BKSS_3.42d ससंस्कारम् उपाददे BKSS_17.180d ससान्त्वं चाब्रवीद् अङ्ग BKSS_22.292a ससाराभरणाम्बरम् BKSS_18.383d स सिद्ध इव किंकरः BKSS_4.120b ससिंहासनम् आस्थानं BKSS_1.63c स सुमङ्गलम् उक्तवान् BKSS_19.138b स सुयामुनदन्तेति BKSS_11.6c ससुवर्णमनोरथैः BKSS_18.457d ससुहृत् पानम् आचरम् BKSS_15.60d ससैन्यः प्रस्थितः पुरः BKSS_19.162d सस्मितस् ताम् अभाषत BKSS_22.308d सस्मिताश् चैनम् अब्रुवन् BKSS_22.290d स स्वतन्त्रः प्रवर्तताम् BKSS_10.151d सह कालम् अयापयत् BKSS_4.20d सह गन्धर्वदत्तया BKSS_19.2b सह गन्धर्वदत्तया BKSS_19.29b सह चावन्तिनाथेन BKSS_3.84c सहजं कर्म साधुभिः BKSS_18.104b सहजं हि त्यजन् वृत्तं BKSS_22.36c सहजाकारवञ्चिताम् BKSS_4.126b सहजामातृकानीता BKSS_22.307c सहजायाम् अशोभिना BKSS_7.12b सहजाहार्यमाधुर्य BKSS_17.29a सहजैर् इव वैवर्ण्य BKSS_11.47c सहज्ञानप्रयोगाभ्यां BKSS_23.110c सह तत् समगच्छत BKSS_20.140b सह तेन स पोतेन BKSS_4.22c सहदूतसमागमम् BKSS_22.68d सहनन्दोपनन्दश् च BKSS_24.18c सह नागरकैर् इति BKSS_19.47d सह निर्गम्य भाषते BKSS_5.27b सह पुत्रमनोरथैः BKSS_4.64d सह पौत्रेण वध्वा च BKSS_18.146c सह बालवसन्तेन BKSS_22.78c सह भ्रात्रा बलीयसा BKSS_15.155b सह मातङ्गसंघेन BKSS_3.33c सहरागः सचेतनः BKSS_3.17b सह वाराणसीं गतः BKSS_5.234d सह वासवदत्तया BKSS_5.16b सह विशरीरया दयितया विरसान् दिवसान् BKSS_11.107b सह संगतिर् ईदृशी BKSS_19.150d सह संबन्धकः कृतः BKSS_22.25b सहसाकृष्य नीयते BKSS_21.134d सहसागरदिग्देशं BKSS_19.107c सहसा जृम्भताम् इति BKSS_20.283d सहसा तेन चोत्क्षिप्तो BKSS_20.285a सहसा प्रतिबुद्धश् च BKSS_15.69c सहसा प्रमदावेषम् BKSS_19.2c सहसैवाभ्यभूयत BKSS_1.41d सहसैवेदम् आयातं BKSS_3.24c सहस्रकरमण्डलम् BKSS_20.139d सहस्रगुणमूल्यानि BKSS_5.226a सहस्रगुणलाभं तद् BKSS_18.694c सहस्रत्रितयं जितः BKSS_23.61d सहस्रत्रितयं मया BKSS_23.62b सहस्रम् अपि चौराणां BKSS_18.204a सहस्राक्षम् इवाकरोत् BKSS_7.12d सहस्राणि समृद्धानि BKSS_18.197c सहस्रैर् दिवसव्यये BKSS_18.94b सहस्व दिवसान् इति BKSS_10.229d सहासया च सहसा BKSS_4.41a सहास्माभिस् तम् उद्देशं BKSS_9.32a स हि वेश्याहृताशेष BKSS_18.282a स हीह परलोके च BKSS_18.97c स हेतुर् अस्य दुःखस्य BKSS_10.224a सहैव धनतृष्णया BKSS_18.482d संकटाद् उद्धरन्न् इतः BKSS_19.177d संकटान् औष्ट्रकौक्षकैः BKSS_18.586d संकल्पचक्षुषा पश्यन्न् BKSS_19.113c संकल्पजन्मनानल्पं BKSS_18.65c संकल्पद् अतिभीषणात् BKSS_1.78b संकल्पं कारिता त्वयि BKSS_18.65d संकार इव दृश्यते BKSS_20.91d संकारस्थगिताजिराम् BKSS_18.155d संकास्य शुद्धकण्ठश् च BKSS_10.29c संकुचन्ति स्म नागराः BKSS_17.102b संकोचितजगच्छाये BKSS_18.185a संकोच्याङ्गम् अपासरत् BKSS_19.69d संक्षिप्तम् अधितिष्ठन्ती BKSS_14.93a संक्षिप्तवस्तु रम्ये ऽर्थे BKSS_10.153c संक्षिप्ता च निरस्ता च BKSS_18.354c संक्षेपतस् तु वक्ष्यामि BKSS_11.69a संक्षेपः श्रूयताम् अयम् BKSS_18.332b संक्षेपाद् अवधार्यताम् BKSS_5.79b संगतो गङ्गदत्तया BKSS_18.525d संगमाशाधनप्राणा- BKSS_19.157c संगीतं श्राव्यताम् इति BKSS_5.144d संघट्टितनदाम्भसम् BKSS_5.118d संघातकृतसंहतिम् BKSS_5.39b संचचार शनैः शनैः BKSS_1.18d संचरत्य् आकुलाकुलः BKSS_22.185b संचरन्तो बहून् देशांश् BKSS_15.116a संचरन्न् इव नन्दने BKSS_18.509d संचरन् मन्दिरं अहं BKSS_10.37c संचारयति कर्णान्तं BKSS_7.40c संचारय सुतान् इति BKSS_20.377d संचारयितुम् अक्षमा BKSS_20.376d संचारिमेरुकूटाभम् BKSS_8.7a संजयस्य वचः कष्टे BKSS_15.105c संज्ञया यज्ञगुप्तं तु BKSS_22.87c संज्ञानाशात् क्षणं ततः BKSS_1.14b संज्ञायापि मनोहरः BKSS_19.63d संततानन्तवृत्तान्तां BKSS_8.26a संततानीत्य् अचिन्तयत् BKSS_10.183d संततान् हैमराजतान् BKSS_1.2b संतताश्रुजलासार BKSS_5.235c संतताः संनिधीयन्ते BKSS_18.216c संतताः साधुसंपदः BKSS_19.182d संततैर् लेखहारिभिः BKSS_18.657b संततैर् वयम् आक्रान्ताः BKSS_20.421c संततैर् वितता रथ्या BKSS_20.40c संतपन्तीव मे मनः BKSS_7.61d संतप्तेव वशा ह्रदे BKSS_14.42d संतप्तो भानुभानुभिः BKSS_20.264d संतापम् अपनेतुं च BKSS_20.20a संतापयति माम् इति BKSS_3.21b संतुष्टो ग्रामवासोभिर् BKSS_21.105c संतुष्टो हि पतिस् त्वया BKSS_12.53d संतेरुस् ते महोदधिम् BKSS_19.132d संतोषक्षतसत्त्वसत्त्वदयितः संसेवितः कातरैस् BKSS_22.312c संतोषो मन्दरोषता BKSS_21.16b संत्रासप्रस्खलद्गिरः BKSS_5.197d संदर्शितपथा यथा BKSS_17.150b संदिग्धपदपञ्चकः BKSS_23.36d संदिशेद् यदि नामासाव् BKSS_22.26a संदिहन्न् इव पृच्छति BKSS_16.10d संदिहन्मानसस्येति BKSS_5.292a संदेशश्रवणात् तेन BKSS_11.49c संदेशं दूतसंनिधौ BKSS_22.43d संदेशेन त्वदन्तिकम् BKSS_16.90b संदेहविनिवृत्तये BKSS_15.128b संदेहश् चेदमी सर्वे BKSS_3.122a संदेहश् चेद् इमां पृच्छ BKSS_5.160a संदेहश् चेद् इयं मुद्रा BKSS_11.53c संदेहश् चेन् निरीक्षस्व BKSS_3.82a संदेहाधीनमानसः BKSS_15.71d संदेहाध्यासितं मनः BKSS_10.35b संधाता गोमुखश् चेति BKSS_10.244c संध्यारक्ततरं करम् BKSS_5.21b संनाहछद्मना तस्मै BKSS_6.10c संनाहं दत्तवान् इति BKSS_5.64d संनिकर्षाद् अपक्रम्य BKSS_4.126c संनिकृष्टागता प्रिया BKSS_18.335d संनिधापितपोतेन BKSS_19.192c संनिधौ चिरम् आसितुम् BKSS_12.18b संनिधौ बुद्धवर्मणः BKSS_22.74b संनिपातो महान् दत्तो BKSS_2.38c संनिपात्य प्रचोदिताः BKSS_5.196b संनिविष्टं च तत् तन्त्रम् BKSS_20.419a संनिविष्टं पदद्वयम् BKSS_9.15d संनिविष्टानुकालिन्दि BKSS_4.14c संनिवेशः परायणः BKSS_5.102d संपद्यते च नः किंचिन् BKSS_5.205a संपातह्रादभीषणे BKSS_15.10b संपादयति शब्दो ऽभूद् BKSS_17.110c संप्रतिष्ठासमानो ऽपि BKSS_21.73c संप्रत्य् एव तरंगेण BKSS_18.688c संप्रदानैर् अतोषयत् BKSS_2.72d संप्रधार्य तया सार्धम् BKSS_10.233c संप्रमर्दन्तम् अद्राक्षीन् BKSS_3.10c संप्रसारितमानसाः BKSS_20.237d संप्रस्थाप्य मनः पूर्वं BKSS_11.1c संप्रापं सुमहत्सरः BKSS_18.185d संबन्धाभावम् अत्यन्तं BKSS_21.17c संबन्धिभ्यः प्रदर्शितः BKSS_22.76d संभवग्रामम् आसदम् BKSS_20.288d संभवः सर्वसाधूनां BKSS_23.9c संभान्तजनवीक्षितः BKSS_5.95b संभावयति माम् इति BKSS_13.49d संभावयतु नामेयम् BKSS_18.292a संभावयतु माम् इति BKSS_10.174d संभावितगुणाः सद्भिर् BKSS_23.4c संभाविततमस् तेषां BKSS_17.109c संभावितस्वसारेण BKSS_20.221c संभाव्यगुणसंपदौ BKSS_23.87b संभाव्य वधबन्धने BKSS_22.291b संभाव्यव्यसनध्वंसं BKSS_18.664c संभाव्या नभसा गतिः BKSS_16.26b संभाषणपरिष्वङ्ग BKSS_18.596a संभाषितसभासदा BKSS_20.199b संभाष्या गणिका त्वया BKSS_22.236d संभोगमृदिताम्बरः BKSS_7.43b संभोगरमणीयैश् च BKSS_19.148a संभोगैर् वर्जितः कृतः BKSS_20.407d संभ्रमभ्रान्तचक्षुषा BKSS_14.80b संभ्रमभ्रान्तदिग्भागः BKSS_18.209c संभ्रमोत्कर्णया मया BKSS_20.192b संभ्रान्त इदम् अब्रवीत् BKSS_4.126d संभ्रान्तमतिर् उक्तवान् BKSS_13.17d संभ्रान्तमत्प्रयुक्ता च BKSS_20.294a संभ्रान्तव्याघ्रवालधिम् BKSS_20.378b संभ्रान्तश् च विलक्षश् च BKSS_11.35c संभ्रान्तैः स निवारितः BKSS_5.159b संमन्त्र्य गुरुभिश् च ते BKSS_18.640b संमाननविमानने BKSS_20.46d संमानयत माम् इति BKSS_11.49d संमीयते स्म नाङ्गेषु BKSS_5.219c संमुखीनैर् इहान्तरे BKSS_18.457b संमृष्टभोजनस्थाने BKSS_16.79a संमोहध्वान्तसंचयाः BKSS_15.142b संयम्य प्राप्यताम् अयम् BKSS_3.91b संरक्ताच् च ततस् त्रसन् BKSS_9.99b संरब्धालोहिताननाः BKSS_6.31b संलोहितितपल्लवम् BKSS_4.56b संवत्सरत्रये ऽतीते BKSS_14.12a संवत्सरम् अयापयत् BKSS_21.120d संवत्सरम् अयापयम् BKSS_7.32d संवत्सरशतायताः BKSS_1.46d संवादितस्ववृत्तेन BKSS_18.685a संवाहकविशेषेण BKSS_10.141c संवाहनम् अनिन्दितम् BKSS_10.148d संवाहयितुम् आरब्धा BKSS_10.152c संवाहितवती चिरम् BKSS_20.248d संविज्ञापयताम् इदम् BKSS_4.21d संविधत्तां भवान् इति BKSS_10.241d संवेल्लितकरः करी BKSS_3.15b संशयाने क्षणं मयि BKSS_10.82b संशयामृष्टमानसः BKSS_2.54b संसार इव योगिना BKSS_19.40d संसेव्याः सेवकैर् इति BKSS_23.118d संस्कारं सोदकक्रियम् BKSS_20.434d संस्कारान् दृष्टवान् अस्मि BKSS_10.98c संस्तुतस्यैतरस्य वा BKSS_18.137b संस्थात्रयपरं ध्रुवम् BKSS_21.148b संस्पृश्य शिरसा महीम् BKSS_3.15d संहताव् अपि धर्मार्थाव् BKSS_18.145c संहत्य मधुरादिभिः BKSS_18.53b संहरन् वा मुहूर्तकम् BKSS_5.124b सा कदाचित् कथंचित् तं BKSS_12.45a सा कदाचिन् मया पृष्टा BKSS_18.542a साकरोद् इति निश्चित्य BKSS_4.102a सा कलेव कलावतः BKSS_20.245b साकीर्णा देवनव्यग्रैः BKSS_23.35a साक्रन्दागमद् आश्रमम् BKSS_14.65d साक्रन्दात् संभवग्रामात् BKSS_21.5c साक्रन्दायाः पुरो मम BKSS_18.688b साक्रन्दा सा तम् अब्रवीत् BKSS_19.150b साक्षमालाकमण्डलुम् BKSS_12.51d साक्षिणश् चायम् आह यान् BKSS_20.198b साक्षिणो ऽपि विमोहिताः BKSS_5.148d साक्षिशाखामृगाण्डजान् BKSS_12.63d सा गत्वा मन्युभारेण BKSS_14.42a सा गत्वाम्बरवर्त्मना BKSS_20.183b सागरस्य कुटुम्बं तत् BKSS_18.283c सागरं तेन यातेन BKSS_22.3a सागराकारम् आपणम् BKSS_18.369d सागरागाधमानसः BKSS_22.2d सागरे चाम्बरस्थिरे BKSS_19.100b सागरेण च या कन्या BKSS_18.286a सागरेण निरस्ता च BKSS_18.286c सागरोपान्तकाननात् BKSS_19.173d साङ्गणोटजभूमयः BKSS_20.237b साङ्गस्य सुखरागादेर् BKSS_21.17a सा च तद्गुणभूयिष्ठां BKSS_14.85a सा च निश्चेष्टनाभवत् BKSS_22.111b सा च नीचैर् अवोचत BKSS_18.675d सा च पित्रा प्रतिश्रुता BKSS_18.279d सा च माम् इत्य् अभाषत BKSS_18.264d सा च यात्रेयम् आयाता BKSS_19.28c सा च रागग्रहाविष्टा BKSS_21.82c सा च संपादितामात्यैः BKSS_5.91c सा चाखण्डशरीरेण BKSS_22.197a सा चावोचच् चतुर्वेद BKSS_21.153a सा चाह प्रभवन्तीव BKSS_20.4a सा चाहं च ततः प्रीतौ BKSS_16.32a सा चित्रं चक्रवर्तिनः BKSS_4.12d साची दुहितरं प्रियाम् BKSS_10.193b सा चेमां वामलोचनाम् BKSS_7.18d सा ततस् तान् अलंकारान् BKSS_20.207a सा ततस् ताम् अभाषत BKSS_22.283d सा ततः कुन्दमालिका BKSS_22.21d सा तथापि प्रिया प्रिया BKSS_20.335b सा तद् गायति गीतकम् BKSS_16.87d सा तम् उच्छलितं दृष्ट्वा BKSS_22.157a सा तं कुरुभकं त्यक्त्वा BKSS_22.188a सा तं पुत्रं समर्पयत् BKSS_22.23d सा ताव् उवाच संभ्रान्ता BKSS_3.79a सा तासां बालशीलता BKSS_20.258d सा तां दृष्ट्वा तथाविधाम् BKSS_22.280b सा तु कापालिकेनोक्ता BKSS_21.147a सा तु कृत्रिमसंत्रास BKSS_21.102a सा तु तत् परुषं श्रुत्वा BKSS_4.96a सा तु निर्वर्तितस्वार्था BKSS_10.239a सा तु निष्क्रम्य संभ्रान्ता BKSS_18.158a सा तु मां प्रणतं दूराद् BKSS_20.324a सा तु लब्धसमाश्वासा BKSS_20.218a सा तु संत्यीजता निद्रां BKSS_13.47a सा तु संध्याम् उपासीनं BKSS_3.50a सा तु संवाह्य चरणौ BKSS_10.144a सा तु सुप्रभया नीत्वा BKSS_18.558a सा तु स्थित्वा क्षणं तूष्णीं BKSS_3.28a सा त्व् अभाषत संभ्रान्ता BKSS_21.97a साथ पश्चान्मुखी स्थित्वा BKSS_20.118a साथ प्रज्ञावचःशून्यां BKSS_17.103a साथ प्रवहणारूढा BKSS_3.32a साथ प्रसारयत् स्विन्नं BKSS_18.305c साथ मानर्थकं ज्ञात्वा BKSS_18.297c साथ व्यज्ञापयत् प्रह्वा BKSS_4.104a साथागच्छद् वणिक्कन्या BKSS_22.299a साथापृच्छत् पुरे षष्ठे BKSS_18.301a सादरेण रुमण्वता BKSS_8.22d सादरेणैव दत्तकः BKSS_20.329b सा दिनेषु गमिष्यत्सु BKSS_20.109c सादुदासो ऽहम् एवेति BKSS_18.291a सा दूराद् एव मां दृष्ट्वा BKSS_4.29a सादृश्यभ्रान्तिवञ्चिता BKSS_22.163b सा दृष्टा स्थविरा मया BKSS_20.97d साधकं सिद्धिनिस्त्रिंशम् BKSS_20.96c साधयित्वा तथा प्रेतं BKSS_20.116c साधवस् तावद् आसताम् BKSS_21.42b साधवं न भवादृशाः BKSS_15.142d साधारणकलत्राणाम् BKSS_20.255a साधाव् अपकृतं यथा BKSS_18.307d साधितं भवता यच् च BKSS_23.68c साधिता च विलासिनी BKSS_18.86d साधितादेशम् आगतम् BKSS_20.99b साधिता यक्षकन्यका BKSS_18.81d साधुकारश्रुतेर् लुब्धः BKSS_15.118a साधु क्षत्रियकुञ्जर BKSS_15.75b साधुधर्मार्थसर्वार्थः BKSS_18.276a साधुनाराधितस् तथा BKSS_20.436b साधुनिन्दाविशारदम् BKSS_15.141d साधुभिर् वर्ज्यमानस्य BKSS_20.409c साधुभिस् त्वादृशैर् इति BKSS_22.226d साधुभिः कथ्यमानानि BKSS_12.37c साधुवृत्ता- द्विजातयः BKSS_23.84d साधुवृत्ताम् अलज्जयत् BKSS_4.85d साधु शोच्यो भविष्यसि BKSS_21.43d साधु साधु महाप्राज्ञे BKSS_22.178a साधो यदि न दोषो ऽस्ति BKSS_23.42c साधोर् यस्याभवद् भुवि BKSS_18.4d साधो साध्वी विपद्बन्धुः BKSS_18.340c साधोः किं दुष्कृतं तस्य BKSS_22.170c साध्यते तच् च तैर् इति BKSS_22.285d साध्वासाद् ऊर्ध्वमूर्धजः BKSS_18.266b सानङ्गाभ्यङ्गचारुणा BKSS_18.304d सानयद् दिवसान् बहून् BKSS_22.214d सा नागरकता मता BKSS_9.34d सा निवृत्ता प्रवृत्तो ऽहं BKSS_18.178c सानुकम्पाय पृच्छते BKSS_18.225b सानुदास इति प्रांशुः BKSS_18.358c सानुदासम् अथावोचं BKSS_19.45a सानुदासश् च रूपेण BKSS_18.280a सानुदासश् च सानुगः BKSS_17.161b सानुदासस् ततो वीणां BKSS_17.143a सानुदासस् तथागुणः BKSS_18.14d सानुदासस् तपस्विकः BKSS_18.408b सानुदासस्य दुःश्रवम् BKSS_18.283b सानुदासः पिता त्वया BKSS_18.540b सानुदासः पिपासितः BKSS_18.70b सानुदासः पिबत्व् इति BKSS_18.50d सानुदासः पुनः पोतम् BKSS_18.367c सानुदासः स एवाहं BKSS_18.297a सानुदासः स एवाहं BKSS_18.415c सानुदासः सुतस् तयोः BKSS_18.295b सानुदासः सुहृन्मध्ये BKSS_18.82c सानुदासा क्व यासीति BKSS_18.187c सानुदासाभ्यनुज्ञाताः BKSS_17.62a सानुदासाय कल्पिता BKSS_18.286b सानुदासार्थम् आगताः BKSS_18.410b सानुदासेन किं तव BKSS_18.359b सानुदासेन दारुणः BKSS_17.73b सानुदासेन दुःसाध्या BKSS_18.81c सानुदासो नमस्कृत्य BKSS_18.2c सानुदासो भवत्व् इति BKSS_18.10d सानुदासो भवान् इति BKSS_18.142d सानुदासो ऽयम् आनीतः BKSS_18.31c सानुदासो वणिक्पतिः BKSS_16.82b सानुदासो वणिग्दृष्टस् BKSS_18.399c सानुरागम् अहं च ताम् BKSS_12.74b सानुर् नाम दिगम्बरः BKSS_18.7b सान्तर्दुःखं महत्सुखम् BKSS_18.233b सान्तर्हासम् अवोचत BKSS_15.21b सान्तसंतापकस्पर्शम् BKSS_18.519c सान्तःकर्मारिकाभिश् च BKSS_18.130a सान्तःपुरपरीवारः BKSS_5.284a सान्तःस्मितमुदाहृतम् BKSS_22.189b सान्तेवासिनम् आसीनं BKSS_22.191c सान्तेवासी यदृच्छया BKSS_4.117b सान्त्वबालातपस्पर्शान् BKSS_20.182c सान्द्रचन्द्रप्रभाजिति BKSS_10.130b सान्द्रशुभ्रसुधं शिरः BKSS_20.20d सान्द्रहेमप्रभापिङ्गं BKSS_19.92c सान्द्रं मद्दर्शनाद् एव BKSS_15.86a सापराङ्मुखयोर् जङ्घे BKSS_18.678c सापाश्रयम् अपाश्रयम् BKSS_10.139d सापि कस्यापरस्येति BKSS_22.17c सापि तत्रैव दोलायां BKSS_19.51a सापि पद्मेव पद्मिनीम् BKSS_19.80b सापि प्रत्युपकाराय BKSS_18.74c सापि लब्धाभ्यनुज्ञाना BKSS_14.78c सापि संपाद्यताम् इति BKSS_5.189d सापि संमानयत्व् इति BKSS_18.104d सापि सार्धपयःपात्रा BKSS_18.614c सा पूर्वं नृत्यताम् इति BKSS_11.5d साप्य् अनागत्म् आगता BKSS_20.118d साप्य् असक्ता परीक्षितुम् BKSS_14.108b सा प्रगल्भापि गान्धारम् BKSS_17.148a सा प्रगल्भाभिसारिका BKSS_1.23b सा प्रतस्थे सपिण्डिका BKSS_22.264d सा प्रविश्य प्रतीहार्या BKSS_5.27a सा प्रविष्टानिवारिता BKSS_18.624d सा प्रसारितपाणिका BKSS_18.336b सा प्रातः प्राविशत् पुरम् BKSS_22.184d सा प्रिया प्रियवादिनी BKSS_20.188b साफल्यम् उपपाद्यताम् BKSS_18.33d साफल्यं क्रियताम् अद्य BKSS_18.17c साब्रवित् सुष्ठु पश्यामि BKSS_5.239a साब्रवीज् जालम् अप्य् एतद् BKSS_10.251a साब्रवीत् कष्टम् आयातम् BKSS_10.134a साब्रवीत् कः करोतु वः BKSS_10.140b साब्रवीत् किं ममाद्यापि BKSS_3.46a साब्रवीत् कृतपुण्याभिः BKSS_4.107a साब्रवीत् सहसायात BKSS_4.59a साब्रवीद् अथ विद्यानाम् BKSS_10.126a साब्रवीद् अपरोधो ऽयम् BKSS_12.75c साब्रवीद् अलम् आकर्ण्य BKSS_10.175a साब्रवीद् एष मे भर्ता BKSS_21.151a साब्रवीद् दर्शितस्मिता BKSS_10.146b साब्रवीद् व्यक्तम् अद्यापि BKSS_13.10a साब्रवीन् न त्वयोत्कण्ठा BKSS_10.136a साब्रवीन् न नसंभाव्यम् BKSS_10.247a साभाषत रुषा नृपम् BKSS_1.14d साभियोगाश् च नागराः BKSS_17.78b साभिलाषा विशेषेण BKSS_17.178c सा भ्रातरम् अभाषत BKSS_15.93b सा मदीयम् उरस् ततः BKSS_10.152b सामर्थ्यम् अनुमीयते BKSS_21.85d सामर्षकरिणीयूथ BKSS_5.306a सा माम् अर्घ्येण संभाव्य BKSS_18.69a सा माम् अवोचद् भीतेव BKSS_19.13a सा माम् आहागमे कार्यम् BKSS_4.30c सा माम् उक्तवती वाचा BKSS_5.20a सा मां गोमयपीठस्थं BKSS_20.248a सा मां लज्जितम् आलोक्य BKSS_13.50a सा मुहूर्ताद् इवागत्य BKSS_20.193a सा मृगाजिनयात्रेयं BKSS_5.173a सा मे बुद्धौ स्थिरा स्थिता BKSS_9.95b सा मे संपाद्यताम् इति BKSS_4.108d साम्बायै दापयित्वास्यै BKSS_7.21c साम्भःसु गमितश्रमाम् BKSS_14.45d साम्यम् एषाम् अकल्पयन् BKSS_20.402d सायको हि गुणेनार्थी BKSS_5.61a सा यदा तन् निशाशेषम् BKSS_20.158a सा यदाह सभायास् तत् BKSS_4.27c सायम् आदाय सा पुनः BKSS_22.213b सायम् आयातवान् अयम् BKSS_7.48b सायाह्ने प्रस्थितो ग्रामम् BKSS_18.191c सारथ्येन विकथ्यते BKSS_16.46d सारम् एवावधीयताम् BKSS_14.83b सारवत्प्राभृतेषु सः BKSS_22.86b सारवद्भिर् अनन्तैश् च BKSS_18.609a सारं सागरसंभवम् BKSS_18.672b सारे ऽर्थे दृढनिर्बन्धं BKSS_18.239c सार्कं तद् अगमद् दिनम् BKSS_22.150d सार्तवं विषयान् गताः BKSS_2.33b सार्थकार्थपरिग्रहः BKSS_22.2b सार्थध्वंसादि भीषणम् BKSS_18.654b सार्थध्वंसावसानान्तं BKSS_18.303c सार्थवाहकुटुम्बिनीम् BKSS_22.84d सार्थवाहः क्षपाक्षये BKSS_18.431d सार्थवाहो ऽस्ति सागरः BKSS_18.276b सार्थस्थानाद् इतश् चम्पा BKSS_18.592c सार्थिकाद् अपि धावतः BKSS_18.210b सार्थेन सहितो मया BKSS_18.200b सार्धं मकरयष्ट्या च BKSS_8.5a सार्धं सुरसमञ्जर्या BKSS_3.114c सार्धं हरिशिखादिभिः BKSS_7.32b सालङ्कारान् निरायुधान् BKSS_21.28b सावज्ञानम् इवाब्रवीत् BKSS_20.224d सावदत् पालिता- येन BKSS_3.74a सावधानं शृणोम्य् अहम् BKSS_11.18b सावित्री तेन चिन्तिता BKSS_12.54b सावित्री दिवम् आश्रयत् BKSS_12.56b सावित्री नाम कन्यका BKSS_12.40b सावित्रीम् अतिरिच्यते BKSS_12.40d सावित्री स्वयम् अर्थिता BKSS_12.46b सावेगा वेगवत्य्- अपि BKSS_14.35b साशम् आकाशम् आवृतम् BKSS_18.499d साशु संपाद्यताम् इति BKSS_5.91b सा शोकोज्झितमानसा BKSS_18.683b साश्रुश्रेणिः सवेपथुः BKSS_14.22b सासन्नासीनम् अब्रवीत् BKSS_3.36b सा समाश्वस्यताम् इति BKSS_18.99d सा सा माम् आह संरब्धा BKSS_21.78c सासारैः पश्चिमानिलैः BKSS_20.20b सासिचर्मासिपुत्रिकः BKSS_1.18b सासूय इव गोमुखः BKSS_7.71b सास्त्रेषु चास्त्रशस्त्रेषु BKSS_5.109c सास्थानो धैर्यम् अत्यजत् BKSS_12.6d सा स्म वेगवतीम् आह BKSS_14.31a सा ह मां क्षणम् आसीनम् BKSS_10.118a साहम् एवंविधा जाता BKSS_20.56a साहं भद्रवती जाता BKSS_5.316a साहं मन्दा तमालिका BKSS_21.155b साहं मुनेः प्रसादेन BKSS_3.59a सा हि कापालिकाकल्प BKSS_22.279a सा हि कापालिकालीना BKSS_22.245c सा हि युष्माकम् अस्याश् च BKSS_17.106c सा हि हि माम् आह्वयत्य् एव BKSS_18.626a सांख्ययोगादिभिर् वयम् BKSS_21.35b सांख्यादीनाम् अकार्यत्वाद् BKSS_2.13c सांयात्रिक इवाम्भोधिं BKSS_23.5c सांयात्रिकपतेस् तस्य BKSS_22.41a सांयात्रिकाश् च बहवः BKSS_4.33a सिकताः किं तद् अद्भुतम् BKSS_9.14b सिक्ताननपयोधरा BKSS_3.65b सिच्यमानं तदा तदा BKSS_10.268b सिच्यसे गोमयाम्भोभिर् BKSS_18.130c सितसारसनोन्नध BKSS_7.14a सितासितशिरोरुहाम् BKSS_18.68b सिद्धकल्पं च तस्येदं BKSS_19.18a सिद्धकल्पात्मसंकल्पाः BKSS_5.7c सिद्धप्रव्रजितादेश BKSS_21.90c सिद्धमातङ्गविद्यो ऽयं BKSS_3.47a सिद्धयात्रं परावृत्तम् BKSS_19.89c सिद्धयात्रेति वादिना BKSS_8.23b सिद्धविद्याभिर् अद्याहं BKSS_14.36c सिद्धसार्थवधजातसंमदो BKSS_8.55c सिद्धं विद्धि प्रयोजनम् BKSS_10.243d सिद्धं सिद्धान्तवेदिनः BKSS_18.477b सिद्धादेशवचः सत्यं BKSS_5.325c सिद्धादेशस्य तु वचः BKSS_2.79a सिद्धादेशः ससंमदः BKSS_5.47b सिद्धादेशेन वारितः BKSS_20.296d सिद्धादेशो ऽनुयुज्यताम् BKSS_2.73d सिद्धानाम् ऋषिभिः सह BKSS_9.23b सिद्धान्तेनैव बाध्यसे BKSS_21.42d सिद्धां विद्याम् इव स्मरन् BKSS_19.159b सिद्धिं यास्यति चावश्यं BKSS_11.101c सिन्दूरपाटलितखण्डनटैर् नटद्भिर् BKSS_18.422c सिन्धुदेशं परित्यज्य BKSS_21.92a सिन्धुदेशाय यातवान् BKSS_21.130d सिन्धुदेशैकदेशश् च BKSS_21.134a सिन्धुना चण्डरंहसा BKSS_21.134b सिन्धुना दत्तम् अन्तरम् BKSS_18.285d सिन्धुभङ्गाग्रतारणीम् BKSS_18.628d सिन्धुर् उत्तार्यताम् इति BKSS_18.672d सिन्धुरोधः स्मरामि स्म BKSS_18.621c सिप्रातटे निविष्टं च BKSS_22.90a सिरः कण्डूयमानेन BKSS_18.341c सिंहफूत्कारघोरया BKSS_15.90d सिंहशत्रुर् अथ तामिषुं मुदा BKSS_8.55a सिंहशत्रुर् अवोचत् तं BKSS_8.35a सिंहशावस् ततो भूत्वा BKSS_5.45a सिंहादिव्यालवेल्लितः BKSS_5.151b सिंहासनतलं गतः BKSS_2.83d सिंहासनतलाद् एव BKSS_2.84c सिंहासनम् अपि क्षिप्रम् BKSS_2.65a सिंहासनम् अवन्तियम् BKSS_2.92d सिंहासनम् उदङ्मुखः BKSS_1.90b सिंहासनाद् अवप्लुत्य BKSS_2.87c सीदद् गुरुतरार्थानां BKSS_18.651c सीमन्तोन्नयनान्तकर्मविरताव् औत्सुक्यगर्भा पुरी BKSS_5.326a सीमान्ते निहितं तया BKSS_22.218d सीरमन्तः ससंकटाः BKSS_20.262d सीव्यन्ताम् अजिनैर् भस्त्रास् BKSS_18.487c सुकुमारम् अताडयम् BKSS_18.481d सुकुमारमरुत्प्राप्तम् BKSS_10.86c सुकुमारिकयादिष्टाः BKSS_19.130a सुकुमारिकया हृतः BKSS_19.200b सुकुमारिकयोदितः BKSS_19.123b सुकृती संप्रयुज्यते BKSS_15.82d सुखदुःखाभिभाविनीम् BKSS_20.29d सुखम् आसादितं यतः BKSS_10.13b सुखम् आसितुम् इच्छसि BKSS_10.217d सुखम् आस्तां भवान् इति BKSS_5.323d सुखम् ईदृशम् इष्यते BKSS_18.26b सुखम् एव निराकृतम् BKSS_18.18b सुखसंवरणायासाद् BKSS_24.15c सुखसुप्तेति चानेन BKSS_20.76a सुखस्य परिवर्जनम् BKSS_18.21b सुखस्य महतो दध्यौ BKSS_1.45c सुखहेतुर् अनुत्तरः BKSS_5.4b सुखं चानुबुभूषता BKSS_2.5d सुखं जीवन्ति निस्त्रपाः BKSS_17.93d सुखं तिष्ठति मा भूत् तद् BKSS_20.312c सुखं दुःखं विपर्ययः BKSS_21.16d सुखं नः सेवितुं कालो BKSS_7.77a सुखं नालभताथैनम् BKSS_2.47c सुखं विहितसंभारे BKSS_8.24a सुखं स परमं सुखी BKSS_24.15b सुखं सुप्यास्तम् इत्य् उक्त्वा BKSS_11.70c सुखानां चोपहर्तारं BKSS_21.164c सुखान्य् अनुभविष्यामि BKSS_10.183c सुखाय प्राणिनाम् इति BKSS_18.97d सुखायमानं मधुरैर् BKSS_10.54c सुखाय शुद्धाय च कुन्दमालिकाम् BKSS_22.311b सुखासीनम् अहर्मुखे BKSS_12.1b सुखास्वादैर् अमानुषैः BKSS_18.534b सुखिनां परमेश्वरः BKSS_23.117d सुखिभिः स हि निर्दिष्टश् BKSS_5.4c सुखोष्णैः सलिलैर् असौ BKSS_22.183b सुगतं सौगता- इव BKSS_18.418b सुगन्धिकुसुमार्चिताम् BKSS_17.143b सुगन्धिताप्रधानं च BKSS_19.139c सुगन्धिस्नेहधारिणः BKSS_10.128b सुगर्भस्थसुतो महीम् BKSS_5.322d सुगृहीताभिधानस्य BKSS_1.36a सुजाते कुन्दमालिके BKSS_22.178b सुतराम् अन्धबुद्धयः BKSS_6.30d सुतराम् उपचीयन्ते BKSS_22.62c सुतरां तेन तेनास्य BKSS_20.214c सुतसंप्राप्तिफलं क्रियाविचारम् BKSS_4.132d सुताजिनवती नाम BKSS_20.111a सुता त्रैलोक्यसुन्दरी BKSS_16.82d सुता दत्ता मया तुभ्यम् BKSS_3.119c सुतादोषविपाकं च BKSS_5.245c सुता नलिनिका नाम BKSS_19.174a सुता मे दीयताम् इति BKSS_12.41d सुताय सानुदासाय BKSS_18.279c सुता लोचनदुर्भगा BKSS_4.86d सुता वा व्यवहारो वा BKSS_20.177c सुता वेगवतः सुता BKSS_15.16b सुता सुरसमञ्जरी BKSS_3.25d सुतां चण्डम् अभर्त्सयत् BKSS_4.95b सुतां दुर्लभिकाम् इति BKSS_12.13d सुतां याति प्रजापतिः BKSS_1.26d सुतेन मम नीचकैः BKSS_5.114b सुतौ जातौ गुणाम्बुधी BKSS_1.6d सुदीर्घं कालम् अप्सराः BKSS_9.83d सुदुष्तोषम् अतोषयत् BKSS_13.3d सुदुःश्रवम् इदं श्रुत्वा BKSS_1.28a सुदूरे ताव् उपासताम् BKSS_10.108b सुदूरे मुच्यताम् इति BKSS_18.494d सुदृष्टः क्रियताम् इति BKSS_5.232d सुदृष्टः क्रियताम् इति BKSS_5.263d सुदेवदुहितः क्वासि BKSS_20.244a सुधां गृहपतेर् गृहम् BKSS_17.58b सुन्दरीत्य् अवदाव ताम् BKSS_18.677d सुपिष्टमिष्टकाक्षोदम् BKSS_23.49c सुप्तं च न परित्यजेत् BKSS_10.69b सुप्ता किल पृथक् क्षणम् BKSS_19.198d सुप्ता- जागरिकाः क्षितौ BKSS_20.34b सुप्ता भर्तुः पराङ्मुखी BKSS_20.47d सुप्ता वेगवती पृथक् BKSS_15.68d सुप्तेन प्रियया सार्धम् BKSS_18.354a सुप्रभाथ मुनेर् अस्य BKSS_18.549a सुप्रभाम् अचिरप्रभाम् BKSS_5.298b सुप्रभायां तु या कन्या BKSS_18.561a सुप्रातः प्राविशं चम्पां BKSS_18.606c सुप्रापं प्राज्ञसोत्साहैः BKSS_18.530c सुभगं करणं यद् यत् BKSS_20.214a सुभगाङ्गि विराजते BKSS_20.206d सुभगानिलचन्दनान् BKSS_20.1d सुभगेनाथ साम्भसा BKSS_3.14b सुभगे निर्विकारत्वाद् BKSS_12.73c सुमङ्गलपुरःसरः BKSS_19.75b सुमङ्गलम् अपूजयत् BKSS_19.73d सुमङ्गलेन सा चोक्ता BKSS_19.197a सुमङ्गलो ऽप्य् अनुज्ञातः BKSS_19.69a सुमनोगन्धधूपाद्यैस् BKSS_19.78c सुमनोगन्धसंवादी BKSS_19.72c सुमहाबलमातृकः BKSS_20.131d सुमुहूर्तम् उदीक्ष्यताम् BKSS_20.365d सुमेरुगुरुचेतसः BKSS_18.174d सुमेरुं मघवान् इव BKSS_2.9d सुमेरोर् इव निर्झरैः BKSS_20.26d सुयमुनम् अथारुह्य BKSS_5.94a सुयामुनस्थस् तत्रस्थम् BKSS_8.10a सुरतानुभवे योग्यं BKSS_9.101a सुरविप्रान् अपूजयत् BKSS_5.81d सुरविप्रान् अवन्दिषि BKSS_7.29d सुरान् इव सुराङ्गनाः BKSS_19.130d सुराष्ट्रविषयं गतः BKSS_5.201d सुरासुरनराणां हि BKSS_19.115a सुरासुरोरगस्त्रीणां BKSS_10.191a सुरास्मरपरायणः BKSS_18.120d सुरूपः शिल्पिदारकः BKSS_5.202b सुरूपः साधुवृत्तश् च BKSS_4.110c सुरूपेण कलाविदा BKSS_22.197b सुरेन्द्रम् इव भास्वरम् BKSS_18.607d सुरोहकम् अभाषत BKSS_3.28d सुरोहकस् तु तं दृष्ट्वा BKSS_3.27a सुर्विज्ञानम् अयावनैः BKSS_5.251d सुलभा किम् उतासनम् BKSS_17.64d सुलभान्तो वरं शापो BKSS_4.8c सुलभा सुकुमारिका BKSS_19.87d सुवर्णतारताम्राणि BKSS_10.95c सुवर्णप्राप्तये तव BKSS_18.529b सुवर्णप्राप्तये प्राप्ता BKSS_18.535c सुवर्णभूमये यान्तम् BKSS_18.428c सुवर्णभूमये यान्ति BKSS_18.490c सुवर्णं क्व गमिष्यति BKSS_18.530d सुवर्णानां शतं वापि BKSS_17.15a सुवर्णाशाप्रवृत्तानां BKSS_18.435c सुवेषाकारभर्तृकम् BKSS_18.585b सुश्लिष्टा हन्त रक्षेयम् BKSS_22.165c सुषुप्तं मदमूर्छया BKSS_22.165b सुषुप्तावस्थां गतः BKSS_11.7d सुष्ठु खल्व् असि पण्डितः BKSS_15.3b सुष्ठु दृष्टम् इदं त्वया BKSS_18.373b सुसत्कारप्रयुक्तौ तौ BKSS_18.698c सुसंविहितरक्षं माम् BKSS_8.38a सुस्थितस् तस्य कीदृशः BKSS_23.103d सुस्थितानि भविष्यन्ति BKSS_23.102c सुस्वादेनान्नपातेन BKSS_18.599a सुहृत् कश्चिद् अभाषत BKSS_18.80b सुहृत्साधारणं यस्य BKSS_24.15a सुहृदभ्यर्थनेन च BKSS_18.51b सुहृदर्थपराङ्मुखी BKSS_10.239b सुहृदः किं न पश्यथ BKSS_18.441d सुहृदः कृतवान् अयम् BKSS_20.50b सुहृदः पायितप्रियान् BKSS_18.38b सुहृदः पिबतः पश्य BKSS_18.34c सुहृदः पृष्टवान् अहम् BKSS_7.66b सुहृदः शुद्धबुद्धयः BKSS_15.67b सुहृदाम् अग्रतः कृत्वा BKSS_18.31a सुहृदाम् अत्यवाहयम् BKSS_18.93d सुहृदा स्थिरतां नय BKSS_22.69b सुहृदां च सभूभुजाम् BKSS_4.11b सुहृद् इत्य् अथ सो ऽब्रवीत् BKSS_23.7d सुहृदो दत्तकादयः BKSS_17.62b सुहृदो ऽपि कृतस्वार्थाः BKSS_18.88c सुहृदो ऽपि यदीच्छा स्याद् BKSS_5.135c सुहृदो ऽपि विरज्यन्ते BKSS_22.294c सुहृदो मा स्म कुप्यत BKSS_5.132d सुहृदौ बकुलाशोकौ BKSS_19.65a सुहृद्गणम् अनुज्येष्ठम् BKSS_18.596c सुहृद्दर्शनम् औषधम् BKSS_22.132d सुहृद्दृष्ट्या च दृष्टः सन् BKSS_9.79c सुहृद्भिर् धूर्तचित्तज्ञैर् BKSS_18.296c सुहृद्भिर् ध्रुवकाद्यैस् त्वम् BKSS_18.640c सुहृद्भिर् वदनं मम BKSS_18.32b सुहृद्भिः कुपितैस् तस्माद् BKSS_24.16a सुहृद्भिः परिवारितम् BKSS_18.594d सुहृद्भिः सह युष्माभिर् BKSS_19.186c सुहृद्भ्यां च मनोहराः BKSS_9.96b सुहृद्मण्डलमण्डने BKSS_17.121b सुहृद्वैद्यगणेनाद्य BKSS_18.87c सूक्तम् इत्य् अभिनन्द्य सः BKSS_22.43b सूचीसूत्रगते दैवात् BKSS_21.119c सूतमागधबन्दिनाम् BKSS_1.54b सूदशास्त्रचिकित्सिते BKSS_23.110b सूदशास्त्राणि चक्रिरे BKSS_16.61b सूदाभ्यां भुक्तभक्ताभ्याम् BKSS_23.97c सूनोराखण्डलात्मजः BKSS_17.180b सूनोः संस्कारम् इच्छति BKSS_20.164d सूपकारः प्रमापितः BKSS_1.38d सूपकाराः समेत्य माम् BKSS_16.57b सूपकारेण गच्छता BKSS_16.60b सूपकारेण पूरिता BKSS_16.68d सूर्यकान्तशिलाकान्ति BKSS_10.105a सूर्यवंशगुरुः स्वयम् BKSS_5.107b सृष्टः पिष्टमयो विष्णुर् BKSS_5.186c सेनानीर् अनुयुज्यताम् BKSS_5.276d सेनानीर् इदम् अब्रवीत् BKSS_11.77d सेनानुबद्धवर्त्मानः BKSS_8.51c सेनापतिम् अवन्दत BKSS_8.33d सेनापतिर् अथागत्य BKSS_15.42a सेनापतिर् अभाषत BKSS_4.48b सेनापतिर् अभाषत BKSS_20.413b सेनापतिश् च मन्त्री च BKSS_7.25a सेनापतिस् तु मां नीत्वा BKSS_8.27a सेनापतिः सिंहशत्रुः BKSS_8.33c सेनाभर्त्रे न्यवेदयन् BKSS_15.8d सेन्द्रचापतडिद्दाम्ना BKSS_22.141c सेन्द्रचापाद् इवाम्भोदात् BKSS_18.537c सेयम् उत्प्रेक्ष्य तद् दुःखं BKSS_11.88a सेयम् एवम् अशोकेति BKSS_5.241c सेयं कामयते देवं BKSS_10.263a सेयं मदनमञ्जुका BKSS_10.191d सेयं राज्ञाभ्यनुज्ञाता BKSS_11.63a सेवकः परिचित्तज्ञः BKSS_11.36c सेवका- हन्त दुःस्थिताः BKSS_11.48d सेवते स्म पराङ्मुखी BKSS_15.29d सेवन्ते सेवकाः सेव्यान् BKSS_9.104a सेवमानस् ततः पानं BKSS_13.37a सेवमानः प्रयामि स्म BKSS_20.264c सेवमाना- यथाच्छन्दम् BKSS_21.40c सेवमाना- वयं देवं BKSS_19.131c सेवमानाः पराङ्मुखान् BKSS_10.63d सेव शप्तं शतक्रतुम् BKSS_5.320d सेवाचारापदेशेन BKSS_19.191c सेवाविधिज्ञा- न विकल्पयन्ति BKSS_22.239d सेवितव्यो धनेश्वरः BKSS_19.151b सेविताहारपर्यन्त BKSS_23.6a सेवित्वाहारम् अग्राम्यम् BKSS_16.78c सेव्यमानः स्वकर्मणा BKSS_24.1b सेव्याव् एव तथापि तौ BKSS_2.17b सैकदा सपरीवारा BKSS_20.167a सैनापत्येन तत् कृतम् BKSS_20.422b सैव चैका सुता यतः BKSS_21.167b सैव याति पराङ्मुखी BKSS_11.30d सैव संपाद्यताम् इति BKSS_10.135d सो ऽतिदूरेण विच्छिन्नः BKSS_20.397c सोत्तमाङ्गेषु चाङ्गेषु BKSS_20.250c सोत्तरीयेण दन्तयोः BKSS_3.19b सोत्पलामलकावलीम् BKSS_19.46d सोत्साहं स्वार्थतृष्णया BKSS_22.73b सोत्साहैर् अपि दुर्लङ्घ्यं BKSS_18.414c सो ऽथ ग्रामेयकेनेव BKSS_19.10a सो ऽथ शापोपतप्तेन BKSS_3.53a सोपचारं व्यसर्जयत् BKSS_2.23d सो ऽपतत् सकलो भूमौ BKSS_23.50c सो ऽपश्यद् दयितां भीतां BKSS_3.73c सो ऽपि तस्याङ्कम् आरोप्य BKSS_19.137c सो ऽपि तातगतां गतिम् BKSS_4.23d सो ऽपि तेन निवारितः BKSS_23.41b सो ऽपि न्युब्जिकया दूरम् BKSS_20.308a सो ऽपि शोभनम् इत्य् उक्त्वा BKSS_22.65c सो ऽपि संजातनिर्वेदो BKSS_4.128c सो ऽपि साधूपमानस्य BKSS_5.31c सो ऽप्य् असिद्धविरुद्धादि BKSS_21.39c सो ऽब्रविन् नीचकैस् त्रासाद् BKSS_4.124a सो ऽब्रवीत् किं वृथैवायं BKSS_22.24a सो ऽब्रवीत् कुन्दमालिकाम् BKSS_22.255b सो ऽब्रवीत् केन पुलिनम् BKSS_9.13a सो ऽब्रवीत् पर्वताग्रे ऽसाव् BKSS_14.48a सो ऽब्रवीत् पुत्रचिन्तैनं BKSS_4.74a सो ऽब्रवीत् सत्यम् अप्य् एतत् BKSS_12.67a सो ऽब्रवीत् सत्यम् एवेदं BKSS_4.109a सो ऽब्रवीत् सो ऽयम् आयातो BKSS_11.98a सो ऽब्रवीद् एष निर्घोषो BKSS_3.98a सो ऽब्रवीद् एष सगरः BKSS_4.51a सो ऽब्रवीद् दुर्लभं पुत्रं BKSS_14.24a सो ऽब्रवीद् भगवन्न् एषा BKSS_22.193a सो ऽब्रवीद् भगवन् युक्तम् BKSS_22.199a सो ऽब्रवीद् भवतः को ऽन्यस् BKSS_12.42a सो ऽब्रवीद् व्यसनग्राम BKSS_13.20a सो ऽब्रवीन् नृत्यगीतादि BKSS_11.5a सो ऽब्रवीन् महति क्लेशे BKSS_10.46a सो ऽभवत् प्रत्यहः कृशः BKSS_22.118d सोमदत्तम् अभाषत BKSS_4.93d सोमदत्तस् ततः क्रुद्धः BKSS_4.95a सोमदत्तस् तु तां दृष्ट्वा BKSS_4.87a सोमदत्तस् त्रयीधनः BKSS_4.84b सोमसिद्धान्तवादिनः BKSS_22.223d सो ऽयम् अङ्गारको यो ऽसौ BKSS_20.126c सो ऽयम् एवं विजृम्भते BKSS_11.97d सो ऽयं मयेदृशो लब्धः BKSS_5.175a सो ऽयं मारुतसंचारस् BKSS_20.64a सो ऽयं मुखरशाण्डिल्यः BKSS_2.73c सो ऽयं संवर्धितो ऽधुना BKSS_2.90b सो ऽवतीर्य मरुन्मार्गाद् BKSS_3.84a सो ऽशनिर् दुःश्रवध्वनिः BKSS_2.57b सो ऽस्माकम् अधुना सुहृत् BKSS_23.33d सो ऽहम् आज्ञापितो राज्ञा BKSS_10.41a सो ऽहम् आदाय विश्रब्धं BKSS_20.320a सो ऽहम् आयामि संप्रति BKSS_5.137b सो ऽहम् एवम् अनन्तानि BKSS_20.137a सो ऽहं कथम् अपि क्षिप्त्वा BKSS_18.169a सो ऽहं कर्णसुखाचारः BKSS_16.31a सो ऽहं देवीद्वयेनापि BKSS_13.34a सो ऽहं दोषम् असंचिन्त्य BKSS_5.117a सो ऽहं पौरजनं भृत्यान् BKSS_2.26a सो ऽहं संवर्धितस् तेन BKSS_9.86a सो ऽहं स्वार्थपरो युष्मान् BKSS_19.189a सो ऽहं हिमवतो गच्छन् BKSS_3.87a सौदर्यो गमयामि स्म BKSS_9.92c सौभाग्यमात्रकं स्त्रैणं BKSS_18.553c सौभाग्यं दुर्भगीकृतम् BKSS_18.552d सौभाग्यं मे ददात्व् इति BKSS_18.556d सौम्येति च मयोदितः BKSS_23.64b सौम्यो ऽपि पुण्यवान् अस्मान् BKSS_10.223c स्कन्धदान्तास् त्वरावता BKSS_10.42b स्कन्धः कटुकतैलेन BKSS_18.123c स्कन्धाद् इत्य् अभिधाय तान् BKSS_9.61b स्कन्धावसक्तकरको नृपतिः पुराणः BKSS_2.93b स्कन्धावारेण सार्धं स BKSS_5.201c स्कन्धासक्तजरच्चर्म BKSS_18.179c स्खलदालापसंचारं BKSS_21.144c स्तनयोर् अन्तरे न्यस्तम् BKSS_5.44c स्तनाभ्यां कण्ठकण्ठिकाम् BKSS_22.264b स्तनोत्पीडितकं नाम BKSS_10.148c स्तन्यं कण्ठो ऽस्य मा शुषत् BKSS_1.29d स्तम्भयाम् आस तद् यन्त्रम् BKSS_5.289c स्तम्भे लग्ना पराङ्मुखी BKSS_10.165b स्तिमितैर् उत्तनूरुहैः BKSS_20.143b स्तुवता गरुडध्वजम् BKSS_17.114b स्तुवन्तो देवताः स्वाः स्वाः BKSS_18.413c स्तूयमानो जयाशीर्भिर् BKSS_2.22c स्तोभावेशविषाच्छेद BKSS_21.85a स्त्रियं साक्षाद् इवासीनां BKSS_18.58c स्त्रियः प्रसूतिकुशलाः BKSS_5.85a स्त्रियां भावो भवेद् इति BKSS_12.59d स्त्रीकम् अन्तःपुरं ययौ BKSS_2.18d स्त्रीतस्कर दुराचार BKSS_12.24a स्त्रीत्वाद् वामस्वभावया BKSS_20.393b स्त्रीपुंसताम् आगतयोर् BKSS_11.75a स्त्रीपुंसयोर् अदृश्यन्त BKSS_9.31c स्त्रीपुंसानाम् अवाससाम् BKSS_19.102b स्त्रीभिश् च दोहदं पृष्टा BKSS_5.185a स्त्रीभ्यः साहसिकः परः BKSS_10.220d स्त्रीमृत्युमृतसंकुलम् BKSS_4.101d स्त्रीलक्षणविशारदः BKSS_4.87b स्त्रीषु स्वसृषु बालासु BKSS_15.97a स्त्रैणम् अज्ञानम् आश्रित्य BKSS_12.53c स्त्रैणं किम् अपि चापलम् BKSS_5.239d स्थगिकापचनालिकान् BKSS_18.179d स्थगितेन्दुदिवाकरः BKSS_5.49b स्थपितो ऽयम् इति स्वप्नः BKSS_5.69a स्थलकच्छपकल्पाय BKSS_20.225a स्थलीकमलिनीम् इव BKSS_18.36d स्थलीर् इव निदाघान्ते BKSS_20.265c स्थलीषु मृगयाम् इति BKSS_7.79d स्थविरातुरनिर्वृत्त BKSS_5.127a स्थविरेव तरुण्य्- अपि BKSS_7.9b स्थविरौ वेत्रधारिणौ BKSS_16.89d स्थाणुकण्टकसंकटाम् BKSS_16.3b स्थाणुपाषाणगर्तांश् च BKSS_20.432c स्थाणुस्थिरं भुजंगीव BKSS_3.50c स्थातव्यम् अधुना त्वया BKSS_18.97b स्थातव्यं क्षुधितैर् इति BKSS_18.190d स्थातुं नास्येह युज्यते BKSS_21.26d स्थातुं मानुषमात्रेण BKSS_19.124c स्थानम् अर्यसुतास्थितम् BKSS_11.32d स्थानाच् चाचलितैवासौ BKSS_19.36a स्थापयाम् आस निर्व्यथः BKSS_2.86d स्थापयाम् आसुर् अन्यथा BKSS_2.44d स्थापिताङ्के यदा तदा BKSS_17.17b स्थापिते मधुसर्पिषी BKSS_16.69d स्थाप्यतां विधवासुतः BKSS_2.64b स्थावराकारजङ्गमे BKSS_13.40b स्थावरान् अपि जङ्गमान् BKSS_13.13d स्थित एव स्थितं स्थितम् BKSS_1.66d स्थित एवामुचत् प्राणान् BKSS_20.433c स्थितप्रस्थितगीतादि BKSS_18.622c स्थितम् अन्यानि शैलस्य BKSS_3.102c स्थिता न मृग्यमाणापि BKSS_4.24c स्थिता भूयः पराङ्मुखी BKSS_20.51d स्थिता मदनमञ्जुका BKSS_13.38b स्थिता मातङ्गसुन्दरी BKSS_19.51b स्थिता संप्रस्थितासीना BKSS_10.195a स्थितास् तस्य पलाशेषु BKSS_3.104c स्थिताः स्थ दिवसान् एतान् BKSS_19.129a स्थिते तिष्ठति दत्तके BKSS_17.66b स्थिते ऽसाधावधोमुखे BKSS_20.400b स्थितो मूर्ध्नि विहंगमः BKSS_2.50b स्थित्वा क्रीडागृहे रात्रिम् BKSS_8.24c स्थित्वा चाधोमुखः क्षणम् BKSS_1.71b स्थिरताम् उदपादयम् BKSS_7.33d स्थिरसत्त्वम् अवस्थितम् BKSS_18.320d स्थिरसत्त्वं स बुद्ध्वा माम् BKSS_18.243a स्थिरसिंहासनास्थितम् BKSS_14.24b स्थिरान् निदधते निधीन् BKSS_22.261d स्थीयताम् इति देवता BKSS_5.26d स्थीयतां पीयताम् इति BKSS_13.19d स्थूलचेलदलास्तीर्णे BKSS_22.183c स्थूलत्वाद् यक्षरक्षसाम् BKSS_9.22b स्थूलमौक्तिकवर्णानि BKSS_20.185c स्थूलं तैलमलीमसम् BKSS_18.123b स्थूलं तैलमलीमसम् BKSS_18.299b स्थूलैश् च निरवापयत् BKSS_15.86d स्थूलोदरवलीलेखां BKSS_18.68c स्नपयन्त्या च मां भग्ना BKSS_18.163a स्नातस् तर्पितदेवश् च BKSS_18.507c स्नातौ सोष्णीषमूर्धानौ BKSS_23.91c स्नात्वावन्दन्त क्रदन्तः BKSS_18.463c स्नानशाटकम् आनीय BKSS_18.299a स्नाहि भुङ्क्ष्वेति चाकुलः BKSS_5.207d स्निग्धास् तस्य शिरोरुहाः BKSS_9.58b स्निग्धे दृष्टी- विसर्ज्येति BKSS_19.38a स्निधैर् दारैः सुहृद्भिश् च BKSS_19.1a स्नेहशृङ्खलयन्त्रिताः BKSS_22.222b स्नेहाद् एतच् चचार सा BKSS_22.280d स्नेहाद्रैः कर्कशैर् अपि BKSS_20.143d स्पर्शनालिङ्गनादिभिः BKSS_20.159b स्पष्टम् आख्यायताम् इति BKSS_19.97d स्पष्टं संपुटके ऽलिखत् BKSS_19.107d स्पृश्यमानां च भीषणाम् BKSS_22.268b स्पृष्टपादतलौ हस्ताव् BKSS_10.145c स्पृष्टपृष्ठौ सभाजितौ BKSS_23.89b स्पृष्टः पृष्ठे निरामयः BKSS_9.79b स्पृहयत्य् अनपत्याभ्यो BKSS_18.144c स्पृहयन्ति न नागराः BKSS_1.2d स्फटिकस्तम्भशुभ्राभ्यां BKSS_2.39a स्फीतगोधूमगोकुलः BKSS_4.83d स्फीतसीमान्तलुण्ठाकाः BKSS_20.358a स्फीतं राजावरोधनम् BKSS_7.30d स्फीतैर् हेमातिसर्गैश् च BKSS_18.599c स्फीतैः परिजनं च स्वं BKSS_18.616c स्फुटन्न् इव कुतूहलात् BKSS_10.24b स्फुटम् आकर्णितं यथा BKSS_10.68d स्फुटं दिव्येन सा हृता BKSS_12.33b स्फुटं नः कथ्यताम् इति BKSS_4.81d स्फुटं नाहं तव प्रिया BKSS_1.26b स्फुटं भिन्नतमा- एव BKSS_21.137c स्फुटानाम् अग्रणीर् इति BKSS_8.54d स्फुटितस्मितचन्द्रिकम् BKSS_15.31b स्फुरच्चामीकरं करम् BKSS_22.103b स्फुरत्किरणनिस्त्रिंश BKSS_20.426a स्फुरदुज्ज्वलशोभया BKSS_5.219b स्फुरद्दिव्यप्रभावात् तु BKSS_17.59c स्फुरन्तं दक्षिणं करम् BKSS_18.305d स्फुरन्तं स्फुरतागृह्णाद् BKSS_20.120c स्फुरन्तीव त्वरावती BKSS_14.42b स्फुरल्लोचनतारकः BKSS_15.69d स्म तथैते माम् अकोपयन् BKSS_6.23d स्म पश्यत् स माम् इति BKSS_9.72d स्मयमानस् ततो राजा BKSS_2.24a स्मयमानो विलक्ष्यत्वात् BKSS_17.120c स्मरता चक्रवर्तिना BKSS_20.321b स्मरता च सदाचारं BKSS_18.632a स्मरन् गुरुवचो धीर्यान् BKSS_22.103c स्मरन्ति हि तिरस्कारान् BKSS_18.620c स्मरन्ती ताडयामि स्म BKSS_5.309c स्मरपीडासहत्वाच् च BKSS_4.96c स्मरः सुखम् अयापयम् BKSS_18.1d स्मरामि स्म कथाम् इमाम् BKSS_15.107d स्मरिष्यामि क्वचित् तदा BKSS_5.315b स्मरेण सदृशः किल BKSS_18.280b स्मरेर् इति न च न्याय्यं BKSS_4.9c स्मर्तव्यः संकटे चाहम् BKSS_9.107a स्मर्यते न विमानितः BKSS_10.177d स्मितदर्शितदन्ताग्रैर् BKSS_17.132a स्मितप्रच्छादितारतिः BKSS_10.155d स्मितव्यावर्तिताननाम् BKSS_18.79d स्मितसंदर्शितप्रीतिर् BKSS_13.29c स्मितसंसूचितप्रीतिर् BKSS_23.98c स्मितापगमितत्रासं BKSS_3.28c स्मित्वा सोत्कम्परोमाञ्चं BKSS_11.73c स्मित्वेति मुनिपुंगवः BKSS_18.523d स्मृतीनां विटकाव्यत्वं BKSS_21.44c स्मृत्यामितगतिं गतः BKSS_15.150d स्मृत्वा मिथ्यातिरस्कारं BKSS_18.649c स्मृत्वा यूयं मयोदिताः BKSS_19.202b स्यन्दनं परितो ऽगमत् BKSS_10.5d स्यात् क्रीडेत्य् अहम् अब्रवम् BKSS_12.66d स्यान् न स्याद् इति चिन्तया BKSS_21.168b स्यालकस् तम् अभाषत BKSS_21.128b स्यालकाव् अधितिष्ठतः BKSS_22.96d स्यालकास् तव जल्पन्ति BKSS_5.223a स्यालभार्याश् च सात्मजाः BKSS_22.298b स्यालम् एतद् अभाषत BKSS_22.98b स्यालौ प्राविशतां ततः BKSS_18.659d स्रस्तेन मुकुटेन वः BKSS_8.18b स्रंसमानोत्तराम्बरः BKSS_16.23b स्रुताश्रुकणिकाश्रेण्या BKSS_21.123c स्व एव क्रियताम् इति BKSS_16.91d स्वकराम्बुरुहछाया BKSS_4.56a स्वकरे वर्णसंकरम् BKSS_20.121d स्वकुटुम्बम् अनुकण्ठं BKSS_18.427c स्वकौशलानि शंसन्तो BKSS_10.99c स्वगुणा- इव रक्षिताः BKSS_20.374d स्वगुणाख्यापनोपमम् BKSS_17.133d स्वगृहद्वारम् आगमम् BKSS_18.138d स्वगृहं कुन्दमालिका BKSS_22.307d स्वगृहं गम्यताम् इति BKSS_18.192d स्वगृहं भवताम् इति BKSS_23.25d स्वगृहान् प्रतिगच्छते BKSS_23.21b स्वगृहान् मां मयोदिताः BKSS_5.132b स्वगृहाभिमुखं प्रायां BKSS_18.135c स्वगृहाय गमिष्यामि BKSS_19.152c स्वगृहालिन्दकासीना BKSS_22.168c स्वगृहे वर्तते भवान् BKSS_18.630b स्वगृहे स्थीयताम् इति BKSS_18.214d स्वचित्तस्य च निग्रहः BKSS_9.34b स्वच्छन्दः खेचराधमः BKSS_20.169b स्वच्छवृत्ते ऽपि बुद्धयः BKSS_20.395d स्वच्छशैलसरिज्जलाम् BKSS_20.418d स्वजनान्नेन जीवन्तौ BKSS_18.671c स्वजने मत्सनाथया BKSS_5.102b स्वतन्त्राद् भ्रंशितः पदात् BKSS_1.45b स्वतः प्रच्यावितस् तस्माद् BKSS_2.76c स्वदारसहितस् तस्माद् BKSS_15.89c स्वदारसहितैर् मधु BKSS_18.23b स्वदारान् एव सव्रीडः BKSS_18.12c स्वदेशप्रीतियोगाच् च BKSS_4.130a स्वदेशम् आनयेद् आवां BKSS_18.316c स्वदेशाय गमिष्यता BKSS_20.173b स्वदेशाय तु यातो ऽयं BKSS_22.132a स्वदेहं यापयाम् आस BKSS_3.26c स्वनन्ति परिवादिन्यस् BKSS_5.36a स्वनस्योदय ईदृशः BKSS_17.40b स्वनामविकृताकृतिः BKSS_22.186d स्वनुष्ठानप्रतिक्रियम् BKSS_2.53b स्वन्तः खल्व् एष वृत्तान्त BKSS_3.81c स्वपुण्यैर् इह जन्मनि BKSS_4.110b स्वपुत्र इव रक्ष्यताम् BKSS_15.94d स्वपृष्टं काष्ठनिष्ठुरम् BKSS_20.33b स्वप्तुम् इच्छाम्य् अहं सख्यस् BKSS_10.202c स्वप्नम् आस्थापयद् द्विजः BKSS_5.65d स्वप्नं कथितम् इत्य् अथ BKSS_5.70b स्वप्नं यौगन्धरायणः BKSS_5.63b स्वप्नान्ते मधुसूदनम् BKSS_4.103b स्वप्ने गरुडवाहनम् BKSS_5.57b स्वप्ने ऽपि न नरैर् दृष्टा BKSS_18.587c स्वप्ने ऽपि न विरुध्यते BKSS_5.163b स्वप्नेषु रविसारथेः BKSS_5.72b स्वप्नो मयाद्य यो दृष्टः BKSS_2.34c स्वप्नो वायं भवेद् इति BKSS_18.588d स्वबुद्धिसमकर्मकम् BKSS_5.230b स्वभार्या प्रतिपादिता BKSS_22.187d स्वभावाद् एव जन्तवः BKSS_20.341d स्वभावापोढमानसः BKSS_18.56b स्वभ्यस्तगुणवैफल्यं BKSS_17.158c स्वम् अवोचत् पुनर्वसुः BKSS_23.65b स्वम् आवासं प्रवेशिता BKSS_12.8b स्वम् आवासं व्रजामि स्म BKSS_11.20c स्वम् एवानीयतां गृहम् BKSS_18.601d स्वम् एवाभजतासनम् BKSS_17.120d स्वयम् अन्विष्यताम् इति BKSS_12.57d स्वयम् आचरितानीव BKSS_9.38c स्वयम् आदाय ताः सखीः BKSS_15.39b स्वयम् आरभ्य हस्ताभ्यां BKSS_10.250c स्वयम् आस्वाद्य तद् भ्रात्रे BKSS_13.33c स्वयम् उच्छिष्टमोदकान् BKSS_7.50d स्वयम् एव करिष्यसि BKSS_1.88d स्वयम् एव च तत् तस्य BKSS_19.9a स्वयम् एव ततो गत्वा BKSS_10.243a स्वयम् एव तदा गतः BKSS_21.74d स्वयम् एव प्रवृत्तस् तैर् BKSS_18.240c स्वयम् एव व्रजाम्य् अतः BKSS_14.108d स्वयम् एव सखे सख्या BKSS_20.393a स्वयम् एवासि तान् दृष्टा BKSS_22.45c स्वयम् एवोपसर्पति BKSS_10.245d स्वयं ख्यापयता गुणान् BKSS_18.134d स्वयं गरुडपाषाण BKSS_3.104a स्वयंगृहीतनिर्वार्य BKSS_15.91a स्वयं गोभिः प्रसन्नाभिश् BKSS_6.11c स्वयं तत्राप्य् अपश्याम BKSS_9.53a स्वयं धूपम् अयोजयत् BKSS_19.71d स्वयं प्रक्षालयत् पादौ BKSS_18.193c स्वयं प्रवहणेन यः BKSS_16.63b स्वयं भद्रासनस्थं मां BKSS_7.23c स्वयं भेषजपेषादि BKSS_22.119a स्वयं मा स्म पिबस् ततः BKSS_18.34b स्वयं वा दृश्यताम् इति BKSS_22.279d स्वयं विज्ञायताम् इति BKSS_16.11d स्वयं सबन्धिनो गृहम् BKSS_3.31b स्वराविस्मृतसारणाः BKSS_5.80d स्वरो ऽपि परिवर्तितः BKSS_22.304d स्वर्गतश् च्यवमानस्य BKSS_19.126c स्वर्गवद् ब्रह्मघातेन BKSS_22.248c स्वर्गाद् अस्मान् निराकृता BKSS_3.59d स्वर्गान् नान्यत्र गान्धार BKSS_17.117c स्वर्गिणः पुत्रिणो नृपान् BKSS_4.53b स्वर्भानुतिमिरैर् इव BKSS_20.368d स्वल्पेनापि हि वञ्च्यन्ते BKSS_3.56c स्वविद्यालापपर्याय BKSS_23.116c स्वविषानलदाहान्धः BKSS_20.77c स्ववीर्याच् चोत्थितस् ततः BKSS_20.310d स्ववृत्ते कथिते मया BKSS_20.292b स्वशरीरप्रदानेन BKSS_18.74a स्वशरीरम् उपाहरम् BKSS_18.73d स्वशरीरं न्यवेदयत् BKSS_18.74d स्वशातकम् अपाटयम् BKSS_18.272b स्वशिल्पकथितैर् इति BKSS_10.101d स्वसारम् अब्रवीद् वाचा BKSS_15.90c स्वसिद्धान्तान् अधीयताम् BKSS_17.164d स्वसेव स्वच्छमानसा BKSS_20.248b स्वस्तिकारनमस्कार BKSS_23.16a स्वस्तिकृत्वा ततस् तस्मै BKSS_23.21a स्वस्ति तुभ्यं भवत्व् इति BKSS_5.169d स्व् अस्ति राजगृहे पूज्यं BKSS_22.30a स्वस्थाङ्गाः शेरताम् इति BKSS_17.165d स्वस्थानं विश्विलो ययौ BKSS_5.270d स्वस्मात् स्वस्मात् तद् आदाय BKSS_18.236a स्वस्माद् वासगृहाद् बहिः BKSS_17.38b स्वस्मिन्न् आश्रमपादपे BKSS_12.50b स्वस्याः फलकसंपुटे BKSS_19.71b स्वस्याः सुसदृशं जातेः BKSS_15.75c स्वस्रीयः सानुदासो ऽस्य BKSS_18.403a स्वस्वप्नः कथितस् तत्र BKSS_5.52c स्वं च मन्दिरम् आगत्य BKSS_19.138a स्वं विमुच्य मुदा मह्यं BKSS_5.64c स्वं विवेश निवेशनम् BKSS_3.5d स्वं वृत्तं वृत्तम् अब्रवीत् BKSS_18.683d स्वागतं गुणरागिणाम् BKSS_17.82d स्वागतं चन्द्रवक्त्राय BKSS_20.100c स्वागतं स्थीयताम् इति BKSS_5.34d स्वाग्तं राजजिह्वाया- BKSS_4.29c स्वाङ्गुलेर् अङ्गुलीयकम् BKSS_16.40b स्वाचारधनवत्प्रजम् BKSS_19.62b स्वातन्त्र्यं स्वामिनाम् इति BKSS_13.22d स्वादिताननभूषणा BKSS_19.56b स्वादुर् आस्वाद्यताम् इति BKSS_13.5d स्वाद्यमानं स्वदेत यत् BKSS_13.33b स्वाधिकारपरैः क्रीडन् BKSS_7.32c स्वाधीनानां पराधीनैः BKSS_19.150c स्वानम् आचरितं तया BKSS_14.2d स्वामिचित्तानुकुलैव BKSS_4.73c स्वामिनस् ते मनोरथः BKSS_5.58b स्वामिनं कोपयेद् इति BKSS_11.36d स्वामिनं तं भवान् इति BKSS_9.91d स्वामिनं निर्विनोदनम् BKSS_19.49b स्वामिनं यन् न पश्यामि BKSS_9.75c स्वामिना च विनाकृता BKSS_18.159b स्वामिना प्रेषितः प्रीत्या BKSS_11.56c स्वामिनि प्रभुर् इत्य् अस्मान् BKSS_10.215c स्वामिनी यद् विशङ्किता BKSS_11.99b स्वामिनी स्वामिसंबन्धात् BKSS_15.6a स्वामिने नः प्रजा- इति BKSS_5.57d स्वामिनो जीवितः सुखम् BKSS_11.97b स्वामिनो निःसपत्नौ तु BKSS_13.27c स्वामिनो भवतानृणाः BKSS_18.412b स्वामिनो यूयम् एवास्य BKSS_23.69c स्वामिनो यौवनमधु BKSS_10.25c स्वामिन्या नाभिनन्दितः BKSS_11.35b स्वामिन्या वयम् आयाते BKSS_10.216c स्वामिन्या सह संयोगः BKSS_11.97c स्वामिन्यै कारयिष्यामि BKSS_10.246c स्वामिन्यै शनकैर् असौ BKSS_22.277d स्वामिप्रवहणं प्राप्तम् BKSS_16.39c स्वामिभक्ता- वयं देव BKSS_4.70a स्वामिवृत्तानुवर्तिनः BKSS_4.70b स्वामी किं करणं त्वया BKSS_11.39b स्वामीवार्हति वन्दनाम् BKSS_15.6b स्वामी विज्ञायताम् इति BKSS_20.324d स्वाम्यभिप्रायवेदिनौ BKSS_2.27b स्वार्थभ्रंशविशङ्कया BKSS_10.239d स्वार्थेन च सुमङ्गलः BKSS_19.142b स्वालंकारैर् अलंकृतः BKSS_19.4d स्वाः स कुल्माषपिण्डिकाः BKSS_18.153d स्विन्नकण्टकिते पाणौ BKSS_19.117c स्विन्नं स्विन्नेन पाणिना BKSS_20.120b स्वीकुर्वन् न प्रदुष्यति BKSS_17.175b स्वीकृताश् च यथा वध्वस् BKSS_4.3c स्वीकृतो गङ्गदत्तया BKSS_18.661d स्वे परे चोपहासिताः BKSS_20.429d स्वे संकल्पमये यक्षीं BKSS_19.116c स्वे स्वस्मिन् सति चानन्ते BKSS_18.238a स्वैस् त्यक्तः सापराधत्वात् BKSS_20.169c हतस्नेह विहाय माम् BKSS_18.680b हतस्वपान्थसार्थत्वाद् BKSS_18.470c हतं मुष्टिभिर् आकाशं BKSS_1.20a हतः क्षिप्तस् तु यः शरः BKSS_8.53b हन्त नष्टो ऽस्मि संप्रति BKSS_18.394b हन्त संप्रति संप्राप्तं BKSS_22.250c हन्तुं परपरंपराम् BKSS_18.460b हन्तुं वेगवतीम् एव BKSS_15.96c हन्यां तं निर्घृणः कथम् BKSS_18.492d हरति स्म विलक्षताम् BKSS_19.137d हरन् दाहरुजं किल BKSS_16.72b हरं दत्तवरं यथा BKSS_23.66d हरिणा याच्यताम् इति BKSS_15.147b हरिणा सुप्रभादिष्टा BKSS_18.546c हरिद्गोमयसंमार्ग BKSS_20.237c हरेत् सर्वस्वम् अस्माकं BKSS_18.49c हरोत्तमाङ्गलालिताम् BKSS_21.171c हर्तुम् एवाहम् उद्यतः BKSS_19.190b हर्म्यमालाः सनिष्कुटाः BKSS_10.62b हर्म्याग्रं तद् अदृश्यत BKSS_20.27d हर्म्याग्रे क्रीडयामि स्म BKSS_12.12c हर्षघर्घरया गिरा BKSS_15.154b हर्षत्याजितधीरता BKSS_18.627b हर्षदुन्दुभिवृन्दैस् तु BKSS_15.9c हर्षनेत्राम्बुवर्षिणा BKSS_5.214b हर्षम् अस्याभिवर्धयन् BKSS_8.11b हर्षमूर्छाविचेतनः BKSS_5.166b हर्षविभ्रान्तचित्तानां BKSS_4.44c हर्षहासाट्टहासानाम् BKSS_22.112c हर्षातिशयनिश्चेष्टं BKSS_3.106c हर्षाद् ऋजुतनूरुहः BKSS_23.66b हर्षार्द्राः समकूर्दन्त BKSS_18.417c हर्षाश्रुकलुषेक्षणा BKSS_18.64b हर्षाश्रुसिक्ततनवः BKSS_3.96c हर्षेण स्फुटताम् इव BKSS_18.202b हले पुत्रि तमालिके BKSS_21.97b हसतः स्पृशतश् चाङ्गं BKSS_22.125c हसन्तः सुखम् आस्महे BKSS_20.6b हसिताम्बरमन्दिरम् BKSS_20.156d हसित्वा मृगयावती BKSS_5.178b हस्तपादास्त्रमित्रस्य BKSS_15.73c हस्तिकीटो ऽयम् उद्दामो BKSS_3.13c हस्तिनीरूपम् आत्मना BKSS_5.305b हस्तिशिक्षाम् अहं ननु BKSS_2.41d हस्ते सस्मितम् आलम्ब्य BKSS_18.30c हस्तैर् वेत्रलता- गाढम् BKSS_18.433c हस्तौ प्रशस्तौ ताभ्यां हि BKSS_10.115c हस्त्यारोहं रथारोहो BKSS_10.55a हस्त्यारोहादिभिस् तथा BKSS_10.237b हंकारान्तेन मन्त्रेण BKSS_20.98c हंसकन्या- इवास्थिताः BKSS_14.34d हंसपक्षांशुकप्राय BKSS_17.27a हंसीवाम्भोजकानने BKSS_14.80d हंसैर् इव शशाङ्काभैर् BKSS_10.2c हा कष्टम् इति कृत्वोच्चैर् BKSS_18.148c हा कष्टं वञ्चितो ऽस्मीति BKSS_17.126c हा किं दृष्टम् इति ब्रुवन् BKSS_18.136d हा किं वृत्तम् इति ब्रुवन् BKSS_18.256b हा क्वासीति प्रवादिनम् BKSS_14.115d हाटकस्तम्भतोरणैः BKSS_11.32b हातुम् इच्छत्य् असून् इति BKSS_11.88d हा देवि हार्यपुत्रेति BKSS_5.17c हा देवीति वदन्न् अहम् BKSS_5.46b हा दैवं खलम् इत्यादि BKSS_21.86c हा ममाम्बा प्रियात्मजा BKSS_18.679b हा मातर् जीवितो ऽस्मीति BKSS_18.396a हारनूपुरमेखलम् BKSS_9.54b हारादिकरभासुरः BKSS_12.14b हारिहारादिभूषणाः BKSS_10.78b हार्यचित्ता च बालता BKSS_7.59b हार्यपुत्र क्व यातो ऽसि BKSS_18.680a हार्यपुत्रेति भाषितम् BKSS_5.53d हालिकत्वान् न जानामि BKSS_20.279a हालिकान् हलमूलेषु BKSS_16.47c हा शून्यम् इति साक्रन्दा BKSS_20.294c हा सर्पेणास्मि दष्टेति BKSS_14.65c हास्यात् नटबटोस् त्रसेत् BKSS_22.123d हा हतासि विनष्टासि BKSS_22.107a हा हेति हसितेनोच्चैर् BKSS_10.226a हिण्डीवादित्रभीता च BKSS_22.164c हितं मह्यम् उपादिशत् BKSS_18.176b हित्वा कुरबकाग्राणि BKSS_18.40a हिरण्मयशिलः स्फुटम् BKSS_18.563b हिंसितव्यः सदोषो ऽपि BKSS_3.66c हीनवर्णाभिगामिन्यः BKSS_21.163a हुंहुंकारादिभिः स्तुत्वा BKSS_21.148a हृतपोतो नभस्वता BKSS_19.92b हृतः काकेन मोदकः BKSS_2.8d हृतः साधुमनोहरैः BKSS_19.189d हृता पापेन सिन्धुना BKSS_18.626d हृतार्थजनदारिद्र्यात् BKSS_18.149a हृते तस्यास् त्रपासेनौ BKSS_17.150a हृतेति हृदये मम BKSS_12.35d हृदयं मे अनिवारितः BKSS_10.222d हृदयं यस्य गोमुखः BKSS_23.80d हृदयाद् अपसर्पितः BKSS_19.21d हृदयाद् व्यावृताद् येन BKSS_18.623c हृदये निदधामि च BKSS_5.59b हृदयोदरसंधिश् च BKSS_22.111c हृष्टपुष्टाङ्गम् आख्यताम् BKSS_22.138d हृष्टः प्रत्युदगच्छन् मां BKSS_18.420c हृष्टा माम् अप्य् अहर्षयत् BKSS_20.188d हृष्टार्थे वर्गसंबाधं BKSS_22.275a हेतुः सर्वज्ञभाषितः BKSS_21.38b हेतुः साधुसमागमः BKSS_20.409b हेमकुण्डलधारिण्यः BKSS_10.102a हेमगर्धग्रहग्रस्तैस् BKSS_18.436c हेमभाण्डैः प्रवहणं BKSS_8.13c हेमभूमेर् इमां भूमिम् BKSS_18.489c हेमरूप्यं च तन्मूल्यम् BKSS_22.218a हे हे कालाक्षि कालाक्षि BKSS_20.231a हैहयानां कुलं तुङ्गं BKSS_7.64c ह्य् अहं मरुभूतिकः BKSS_7.44d ह्यो यस्माद् भूतिकेनास्य BKSS_17.75c ह्रियते ध्रियताम् इति BKSS_20.220d ह्रियमाणं बलात् तया BKSS_11.8b ह्रीतत्रस्तविलक्षया BKSS_20.216b ह्रीताः सदिशम् आकाशम् BKSS_17.85c ह्लादयाम् आसतुर् वाक्यैः BKSS_3.78c