Kalidasa: Abhijnanasakuntalam Based on the edition by M.R. Kale, Bombay 1898 (ninth ed. 1961) Input by Muneo Tokunaga Input finished on July 26, 1999 [The text is not proofread] TEXT IN PAUSA (partly) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha+अभिज्ञान-शाकुन्तलम् । प्रथमो ऽङ्कः -- _________________________ * या सृष्टिः स्रष्टुर् आद्या वहति विधि-हुतं या हविर् या च होत्री * ये द्वे कालं विधत्तः श्रुति-विषय-गुणा या स्थिता व्याप्य विश्वम् । * याम् आहुः सर्व-बीज-प्रकृतिर् इति यया प्राणिनः प्राणवन्तः * प्रत्यक्षाभिः प्रपन्नस् तनुभिर् अवतु वस् ताभिर् अष्टाभिर् ईशः ॥ KSak_1.1 //p.2 KSak_1.1:>1% सूत्र-धारः -- आर्य अभिरूप-भूयिष्ठा परिषद् इयम् । अद्य खलु कालि-दास-ग्रथित-वस्तुना KSak_1.1:>2% नवेन+अभिज्ञान-शाकुन्तल-आख्येन नाटकेन+उपस्थातव्यम् अस्माभिः । तत् प्रतिपात्रम् आधीयतां यत्नः /p.6 KSak_1.1:>3% नटी -- सुविहित-प्रयोगतया+आर्यस्य न किम् अपि परिहास्यते । _________________________ KSak_1.2:<1% सूत्र-धारः -- KSak_1.2:<2% आर्ये कथयामि ते भूत-अर्थम् । * आ परितोषाद् विदुषां न साधु मन्ये प्रयोग-विज्ञानम् । * बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ॥ KSak_1.2 ॥ KSak_1.2:>1% नटी --- आर्य एवम् एतत् । अनन्तर-करणीयम् आर्य आज्ञापयतु । _________________________ KSak_1.3:<1% सूत्र-धारः -- किम् अन्यद् अस्याः परिषदः श्रुति-प्रसादनतः । तद् इमम् एव तावद् अचिर-प्रवृत्तम् उपभोग-क्षमं ग्रीष्म-समयम् अधिकृत्य गीयताम् । संप्रति हि (p.8) * सुभग-सलिल-अवगाहाः पाटल-संसर्ग-सुरभि-वन-वाताः । * प्रच्छाय-सुलभ-निद्रा दिवसाः परिणाम-रमणीयाः ॥ KSak_1.3 ॥ _________________________ KSak_1.4:<1% नटी -- तथा (इति गायति) * ईषद्-ईषच्-चुम्बितानि भ्रमरैः सुकुमार-केसर-शिखानि । * अवतंसयन्ति दममानाः प्रमदाः शिरीष-कुसुमानि ॥ KSak_1.4 ॥ KSak_1.4:>1% सूत्र-धारः -- आर्य साधु गीतम् । अहो राग-बद्ध-चित्त-वृत्तिर् आलिखित इव सर्वतो रङ्गः । तद् इदानीं कतमत्-प्रकरणम् आश्रित्य एनम् आराधयामः । KSak_1.4:>2% नटी -- नन्व् आर्य-मिश्रैः प्रथमम् एव+आज्ञप्तम् अभिज्ञान-शकुन्तलं नाम अपूर्वं नाटकं प्रयोगे अधिक्रियताम् इति /p.10 _________________________ KSak_1.5:<1% सूत्र-धारः -- आर्ये सम्यग्-अनुभोधितो ऽस्मि । अस्मिन् क्षणे विस्मृतं खलु मया तत् । कुतः । * तव+अस्मि गीत-रागेण हारिणा प्रसभं हृतः । * एष राजा+इव दुष्यन्तः सारङ्गेण+अतिरंसहा ॥ KSak_1.5 ॥ (इति निष्क्रान्तौ ) KSak_1.5:>3% (प्रस्थावना) KSak_1.5:>4% (ततः प्रविशति मृग-अनुसारी सशर-चाप-हस्तो राजा रथेन सूतश् च) _________________________ KSak_1.6:<1% सूतः -- (राजानं मृतं च+अवलोक्य) आयुष्मन् । * कृष्ण-सारे ददच् चक्षुस् त्वयि च+अधिज्य-कार्मुके । * मृग-अनुसारिणं साक्षात् पश्यामि+इव+पिनाकिनम् ॥ KSak_1.6 ॥ _________________________ KSak_1.7:<1% राजा -- सूत दूरम् अमुना सारङ्गेण वयम् आकृष्टाः । अयं पुनर् इतानीम् अपि (p.12) * ग्रीव-आभङ्ग-अभिरामं मुहुर् अनुपतति स्यन्दने दत्त-दृष्टिः * पश्च-अर्धेन प्रविष्टः शर-पतन-भयाद् भूयसा पूर्व-कायम् । * दर्भैर् अर्ध-avalŬhai÷ श्रम-विवृत-मुख-भ्रंशिभिः कीर्ण-वर्त्मा * पश्य+उदग्र-प्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ॥ KSak_1.7 ॥ KSak_1.7:>1% (सविस्मयम्) तद् एष कथम् अनुपतत एव मे प्रयत्न-प्रेक्षणीयः संवृत्तः । KSak_1.7:>2% सूतः -- आयुष्मन्न् उद्घातिनी भूमिर् इति मया रश्मि-संयमनाद् रथस्य मन्दी-कृतो वेगः । तेन मृग एष विप्रकृष्ट-अन्तरः संवृत्तः । संप्रति सम-देश-वर्तिनस् ते न दुरासदो भविष्यति । KSak_1.7:>3% राजा -- तेन हि मुच्यन्ताम् अभीषवः । _________________________ KSak_1.8:<1% सूतः -- यद् आज्ञापयत्य् आयुष्मान् । (रथ-वेगं निरूप्य) आयुष्मन् पश्य पश्य । * मुक्तेषु रश्मिषु निरायत-पूर्व-काया । * निष्कम्प-चामर-शिखा निभृत-ऊर्ध्व-कर्णाः * आत्म-उद्धतैर् अपि रजोभिर् अलङ्घनीया । * धावन्त्य् अमी मृग-जव-अक्षमया+इव+रथ्याः ॥ KSak_1.8 //p.14 _________________________ KSak_1.9:<1% राजा -- सत्यम् । अतीत्य हरितो हरींश् च वर्तन्ते वाजिनः । तथा हि । * यद् आलोके सूक्ष्मं व्रजति सहसा तद्-विपुलताम् * यद् अर्धे विच्छिन्नं भवति कृत-संधानम् इव तत् । * प्रकृष्त्या यद् वक्रं तद् अपि सम-रेखं नयनयोर् * न मे दूरे किंचित् क्षणम् अपि न पार्श्वे रथ-जवात् ॥ KSak_1.9 ॥ KSak_1.9:>1% सूत पश्य एनं व्यापद्यमानम् । (इति शर-संधानं नाटयति) KSak_1.9:>2% (नेपथ्ये) KSak_1.9:>3% भो भो राजन्न् आश्रम-मृगो ऽयं न हन्वव्यो न हन्तव्यः । KSak_1.9:>4% सूत -- (आकर्ण्य+अवलोक्य च) आयुष्मन्न् अस्य खलु ते बाण-पात-वर्तिनः कृष्ट-सारस्य+अन्तरे तपस्विन उपस्थिताः /p.16 KSak_1.9:>5% राजा -- (ससंभ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः । KSak_1.9:>6% सूत -- तथा । (इति रथं स्थापयति) _________________________ KSak_1.10:<1% वैखानसः -- (हस्तम् उद्यम्य) राजन्न् आश्रम-मृगो ऽयं न हन्तव्यो न हन्तव्यः । * न खलु न खलु बाणः संनिपात्यो ऽयम् अस्मिन् मृदुनि मृग-शरीरे पुष्प-राशाव्+इव+अग्निः । * क्व बत हरिणकानां जीवितं च+अतिलोलं क्व च निशित-निपाता वज्र-साराः शरास् ते ॥ KSak_1.10 ॥ _________________________ * तत् साधु-कृत-संधानं प्रतिसंहर सायकम् । * आर्त-त्राणाय वः शस्त्रं न प्रहर्तुम् अनागसि ॥ KSak_1.11 ॥ KSak_1.11:>1% राजा -- एष प्रतिसंहृतः (इति यथा+उक्तं करोति) _________________________ KSak_1.12:<1% वैखानसः -- सदृशम् एतत् पुरु-वंश-प्रदीपस्य भवतः । * जन्म यस्य पुरोर् वंशे युक्त-रूपम् इदं तव । * पुत्रम् एवं गुण-उपेतं चक्र-वर्तिनम् आप्नुहि ॥ KSak_1.12 ॥ KSak_1.12:>1% इतरौ -- (बाहू उद्यम्य) सर्वथा चक्र-वर्तिनं पुत्रम् आप्नुहि । KSak_1.12:>2% (सप्रणामम्) प्रतिगृतीतं ब्राह्मण-वचनम् । _________________________ KSak_1.13:<1% वैखान्स -- राजन् समिद्-आहरणाय प्रस्थिता वयम् /एष खलु कण्वस्य कुल-पतेर् अनुमालिनी-तीरम् आश्रमो दृश्यते । न चेद् अन्य-कार्य-अतिपातः प्रविश्य प्रतिगृह्यताम् आतिथेयः सत्कारः । अपि च । * रम्यास् तपोधनानां प्रतिहत-विघ्नाः क्रियाः समवलोक्य । * ज्ञास्यसि कियद्-भुजो मे रक्षति मौर्वी-किण-अङ्क इति ॥ KSak_1.13 //p.18 KSak_1.13:>3% राजा -- अपि संनिहितो ऽत्र कुल-पतिः । KSak_1.13:>4% वैखानस -- इदानीम् एव दुहितरं शकुन्तलाम् अतिथि-सत्काराय नियुज्य दैवम् अस्याः प्रतिकूलं शमयितुं सोम-तीर्थं गतः । KSak_1.13:>5% राजा -- भवतु । ताम् एव पश्यामि । सा खलु विदित-भक्तिं मां महर्षेः करिष्यति । KSak_1.13:>6% वैखानस -- साधयामस् तावत् (इति सशिष्यो निष्क्रान्तः) KSak_1.13:>7% राजा -- सूत चोदय+अश्वान् पुण्य-आश्रम-दर्शनेन तावद् आत्मानं पुनीमहे । KSak_1.13:>8% सूत -- यद् आज्ञापयत्य् आयुष्मन् । (इति भूयो रथ एवं निरूपयति) KSak_1.13:>9% राजा -- (समन्ताद् अवलोक्य) सूत अकथितो ऽपि ज्ञायत एव यथा+अयम् आश्रम+आभोगस् तपो-वनस्य+इति । KSak_1.13:>10% सूत -- कथम् इव । _________________________ KSak_1.14:<1% राजा -- किं न पश्यति भवान् । इह हि * नीवाराः शुक-गर्भ-कोटर-मुख-भ्रष्टास् तरूणाम् अधः * प्रस्निग्धाः क्वचिद् इङ्गुदी-फाल-भिदः सूच्यन्त एव+उपलाः । * विश्वास-उपगमाद् अभिन्न-गतयः शब्दं सहन्ते मृगास् * तोय-आधार-पथाश् च वल्कल-शिखा-निष्यन्द-रेखा-अङ्किताः ॥ KSak_1.14 ॥ * कुल्य-अम्भोभिः पवन-चपलैः शाखिनो धौत-मूला * भिन्नो रागः किसलय-रुचाम् आज्य-धूम-उद्गमेन । * एते च+अर्वाग्-उपवन-भुवि छिन्न-दर्भ-अङ्कुरायाम् * नष्ट-अंशका हरिण-शिशवो मन्द-मन्दं चरन्ति ॥ KSak_1.14a ॥ p.20 KSak_1.14:>1% सूत -- सर्वम् उपपन्नम् । KSak_1.14:>2% राजा -- (स्तोकम् अन्तरं गत्वा) तपो-वन-निवासिनाम् उपरोधो मा भूत् । एतावत्य् एव रथं स्थापय यावद् अवतरामि । KSak_1.14:>3% सूत -- धृताः प्रग्रहाः । अवतरत्व् आयुष्मान् । KSak_1.14:>4% राजा -- (अवतीर्य) सूत विनीत-वेषेण प्रवेष्टव्यानि तपो-वनानि नाम । इदं तावद् गृह्यताम् । (इति सूतस्य+आभरणानि धनुश् च+उपनीय+अर्पयति) सूत यावद् आश्रम-वासिनः प्रत्यवेक्ष्य+अहम् उपावर्ते तावद् आर्द्र-पृष्ठाः क्रियन्तां वाजिनः । KSak_1.14:>5% सूत -- तथा (इति निष्क्रान्तः) _________________________ KSak_1.15:<1% राजा -- (परिक्रम्य+अवलोक्य च) इदम् आश्रम-द्वारम् /यावत् प्रविशामि (प्रविश्य । निमित्तं सूचयन्) * शान्तम् इदम् आश्रम-पदं स्फुरति च बाहुः कुतः फलम् इह+अस्य । * अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ KSak_1.15 ॥ KSak_1.15:>1% (नेपथ्ये) KSak_1.15:>2% इत इतः सख्यौ । _________________________ KSak_1./16:<1% राजा -- (कर्णं दत्त्वा) अये दक्षिणेन वृक्ष-वाटिकाम् आलाप इव श्रूयते । यावद् अत्र गच्छामि । (परिक्रम्य+अवलोक्य च) अये एतास् तपस्वि-कन्यकाः स्व-प्रमाण-अनुरूपैः सेचन-घटैर् बाल-पादपेभ्यः पयो दातुम् इत एव+अभिवर्तन्ते (निपुणं निरूप्य) अहो मधुरम् आसां दर्शनम् /p.22 * शुद्ध-अन्त-दुर्लभम् इदं वपुर् आश्रम-वासिनो यदि जनस्य । * दूरी-कृताः खलु गुणैर् उद्यान-लता वन-लताभिः ॥ KSak_1./16 ॥ KSak_1.16:>1% यावद् इमां छायाम् आश्रित्य प्रतिपालयामि (इति विलोकयन् स्थितः) KSak_1.16:>2% शकुन्तला -- इत इतः सख्यौ । KSak_1.16:>3% अनसूया -- हला शकुन्तले त्वत्तो ऽपि तात-काश्यपस्य+आश्रम-वृक्षकाः प्रियतरा+इति तर्कयामि । येन नव-मालिका-कुसुम-पेलवा अपि त्वम् एतेषाम् आलवाल-पूरणे नियुक्ता । KSak_1.16:>4% शकुन्तला -- न केवलं तात-नियोग एव । अस्ति मे सोदर-स्नेहो ऽप्य् एतेषु । (इति वृक्ष-सेचनं रूपयति) _________________________ KSak_1.17:<1% राजा -- कथम् इयं सा कण्व-दुहिता । असाधु-दर्शी खलु तत्र-भवान् काश्यपो य इमाम् आश्रम-धर्मे नियुङ्क्ते । * इदं किल-अव्याज-मनोहरं वपुस् तपः-क्षमं साधयितुं य इच्छति । * ध्रुवं स नील-उत्पल-पत्र-धारया शमी-लतां छेत्तुम् ऋषिर् व्यवस्यति ॥ KSak_1.17 //p.24 KSak_1.17:>1% भवतु । पादप-अन्तर्हित एव तावद् एनां पश्यामि । (इति तथा करोति) KSak_1.17:>2% शकुन्तला -- सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियं वदया नियन्त्रिता+अस्मि । शिथिलय तावद् एतत् । KSak_1.17:>3% अनसूया -- तथा । (इति शिखिलयति) KSak_1.17:>4% प्रियंवदा -- (सहासम्) अत्र पयो-धर-विस्तारयितृ आत्मनो यौवनम् उपालभस्व । मां किम् उपालभसे । _________________________ KSak_1.18:<1% राजा -- कामम् अननुरूपम् अस्य वपुषो वल्कलं न पुनर् अलंकार-श्रियं न पुष्यति । कुतः * सरसिजम् अनुविद्धं शैवलेन+अपि रम्यम् * मलिनम् अपि हिम-अंशोर् लक्ष्म लक्ष्मीं तनोति । * इयम् अधिक-मनोज्ञा वल्कलेन+अपि तन्वी । * किम् इव हि मधुराणां मण्डनं न+आकृतीनाम् ॥ KSak_1.18 ॥ KSak_1.18:>1% शकुन्तला -- (अग्रतो ऽवलोक्य) एष वात-ईरित-पल्लव-अङ्गुलीभिस् त्वरयति+इव+मां केसर-वृक्षकः । यावद् एनं संभावयामि (इति परिक्रामति) KSak_1.18:>2% प्रियंवदा -- हला शकुन्तले अत्र+इव+तावन् मुहूर्तं तिष्ठ यावत् त्वया+उपगतया लता-सनाथ इव अयं केसर-वृक्षकः प्रतिभाति /p.26 KSak_1.18:>3% अतः खलु प्रियंवदा+असि त्वम् । _________________________ KSak_1.19:<1% राजा -- प्रियम् अपि तथ्यम् आह शकुन्तलां प्रियंवदा । अस्याः खलु * अधरः किसलय-रागः कोमल-विटप-अनुकारिणौ बाहू । * कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु संनद्धम् ॥ KSak_1.19 ॥ KSak_1.19:>1% अनसूया -- हला शकुन्तले इयं स्वयं वर-वधूः सह-कारस्य त्वया कृत-नामधेया वन-ज्योत्स्ना+इति नव-मालिका । एनां विस्मृता+असि । KSak_1.19:>2% शकुन्तला -- तद् आत्मानम् अपि विस्मरिष्यामि । (लताम् उपेत्य+अवलोक्य च) हला रमणीये खलु काल एतस्य लता-पादप-मिथुनस्य व्यतिकरः संवृत्तः । नव-कुसुम-यौवना वन-ज्योत्स्ना स्निग्ध-पल्लवतया+उपभोग-क्षमः सहकारः । (इति पश्यन्ती तिष्ठति) KSak_1.19:>3% प्रियंवदा -- अनसूये जानासि किं शकुन्तला वन-ज्योत्स्नाम् अतिमात्रं पश्यति+इति । KSak_1.19:>4% अनसूया -- न खलु विभावयामि । कथय । KSak_1.19:>5% प्रि -- यथा वन-ज्योत्स्ना+अनुरूपेण पादपेन संगता अपि नाम+एवम् अहम् अप्य् आत्मनो ऽनुरूपं वरं लभेय+इति । KSak_1.19:>6% शकु -- एष नूनं तव+आत्म-गतो मनोरथः । (इति कलशम् आवर्जयति)p.28 KSak_1.19:>7% राजा -- अपि नाम कुल-पतेर् इयम् असवर्ण-क्षेत्र-संभवा स्यात् । अथवा कृतं संदेहेन _________________________ * असंशयं क्षत्र-परिग्रह-क्षमा यद् आर्यम् अस्याम् abhilëi मे मनः । * सतां हि संदेह-पदेषु वस्तुषु प्रमाणम् अन्तः-करण प्रवृत्तयः ॥ KSak_1.20 ॥ KSak_1.20:>1% तथा+अपि तत्त्वत एनाम् उपलभ्ये । KSak_1.20:>2% शकु -- (ससंभ्रमम्) अम्भो । सलिल-सेक-संभ्रम-उद्गतो नवमालिकाम् उज्झित्वा वदनं मे मधु-करो ऽभिवर्तते (इति भ्रमर-बाधां रूपयति) _________________________ KSak_1.21:<1% राजा -- (सस्पृहम्) * चल-अपाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीम् * रहस्य् आख्यायी+इव+स्वनसि मृदु कर्ण-अन्तिक-चरः । * करौ व्याधुन्वत्याः पिबसि रति-सर्वस्वम् अधरम् * वयं तत्त्व-अन्वेषान् मधु-कर हतास् त्वं खलु कृती ॥ KSak_1.21 //p.30 KSak_1.21:>1% न एष ध्र्ष्टो विरमति । अन्यतो गमिष्यामि । कथम् इतो ऽप्य् आगच्छति । हला परित्रायेथां माम् अनेन दुर्विनीतेन मधु-करेण+अभिभूयमानाम् । KSak_1.21:>2% उभे -- (सस्मितम्) के आवां परित्रातुम् । दुष्यंतम् आक्रन्द । राज-रक्षितव्यानि तपो-वनानि नाम । KSak_1.21:>3% राजा -- अवसरो ऽयम् आत्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम् -- (इत्य् अर्ध-उक्ते स्वगतम्) राज-भावस् त्व् अभिज्ञातो भवेत् । भवत्व् एवं तावद् अभिधास्ये । KSak_1.21:>4% शकु -- (पद-अन्तरे स्थित्वा /सदृष्टि-क्षेपम्) कथम् इतो ऽपि माम् अनुसरति /p.32 _________________________ KSak_1.22:<1% राजा -- (सत्वरम् उपसृत्य) आः * कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् * अयम् आचरत्य् अविनयं मुग्धासु तपस्वि-कन्यासु ॥ KSak_1.22 ॥ KSak_1.22:>1% (सर्वा राजानं दृष्टा किंचिद् इव संभ्रान्ताः) KSak_1.22:>2% अनसूया -- आर्यण् न खलु किम् अप्य् अत्याहितम् । इयं नौ प्रिय-सखी मधु-करेण+अभिभूयमाना कातरी-भूता । (इति शकुन्तलां दर्शयति) KSak_1.22:>3% राजा -- (शकुन्तला-अभिमुखो भूत्वा) अपि तपो वर्धते । KSak_1.22:>4% (शकुन्तला साध्वसाद् अवचना तिष्ठति) KSak_1.22:>5% अनसूया -- इदानीम् अतिथि-विशेष-लाभेन । हला शकुन्तले गच्छ+उटजम् । फल-मिश्रम् अर्घम् उपहर । इदं पाद-उदकं भविष्यति । KSak_1.22:>6% राजा -- भवतीनां सूनृतया एव कृतम् आतिथ्यम् । KSak_1.22:>7% प्रियंवदा -- तेन ह्य् अस्यां प्रछाय-शीतलायां सप्त-पर्ण-वेदिकायां मुहूर्तम् उपविश्य परिश्रम-विनोदं करोत्व् आर्यः /p.34 KSak_1.22:>8% राजा -- नूनं यूयम् अप्य् अनेन कर्मणा परिश्रान्ताः । KSak_1.22:>9% अनसूया -- हला शकुन्तले उचितं नः पर्युपासनम् अतिथीनाम् । अत्र+उपविशामः (इति सर्वा उपविशन्ति) KSak_1.22:>10% शकु -- (आत्म-गतम्) किं नु खल्व् इमं प्रेक्ष्य तपो-वन-विरोधिनो विकारस्य गमनीया+अस्मि संवृत्ता । KSak_1.22:>11% राजा -- (सर्वा विलोक्य) अहो सम-वयो-रूप-रमणीयं भवतीनां सौहार्दम् । KSak_1.22:>12% प्रि -- (जन-अन्तिकम्) अनसूये को नु खल्व् एष चतुर-गम्भीर-आकृतिर् मधुरं प्रियम् आलपन् प्रभाववान् इव लक्ष्यते । KSak_1.22:>13% अन -- सखि मम अप्य् अस्ति कौतूहलम् । पृच्छामि तावद् एनम् KSak_1.22:>14% (प्रकाशम्) KSak_1.22:>15% आर्यस्य मधुर-आलाप-जनितो विश्रम्भो मां मन्त्रयते कतम आर्येण राजर्षि-वंशो ऽलंक्रियते कतमो वा विरह-पर्युत्सुक-जनः कुतो देशः किं निमित्तं वा सुकुमारतरो ऽपि तपो-वन-गमन-परिश्रमस्य+आत्मा पदम् उपनीतः /p.36 KSak_1.22:>16% शकु -- (आत्म-गतम्) हृदय मा+उत्ताम्य । एषा त्वया चिन्तितान्य् अनसूया मन्त्रयते । KSak_1.22:>17% राजा --- (आत्म-गतम्) कथम् इदानीम् आत्मानं निवेदयामि कथं वा+आत्म-अपहारं करोमि । भवतु । एवं तावद् एनां वक्ष्ये । (प्रकाशम्) भवति यः पौरवेण राज्ञा धर्म-अधिकारे नियुक्तः सो ऽहम् अविघ्न-क्रिया-उपलम्भाय धर्म-अरण्यम् इदम् आयातः । KSak_1.22:>18% (शकुन्तला ӭङ्गार-लज्जां रूपयति) KSak_1.22:>19% अन -- (उभयोर् आकारं विदित्वा । जन-अन्तिकम्) हला शकुन्तले यद् यत्र+अद्य तातः संनिहितो भवेत् । KSak_1.22:>20% शकु -- ततः किं भवेत् । KSak_1.22:>21% सख्यौ -- इमं जीवित-सर्वस्वेन+अप्य् अतिथि-विशेषं कृत-अर्थं करिष्यति । KSak_1.22:>22% शकु -- युवाम् अपेतम् । किम् अपि हृदये कृत्वा मत्रयेथे । न युवयोर् वचनं श्रोष्यामि /p.38 KSak_1.22:>23% राजा -- वयम् अपि तावद् भवत्योः सखी-गतं किम् अपि पृच्छामः । KSak_1.22:>24% सक्क्यौ -- आर्य अनुग्रह इव+इयम् अभ्यर्थना । KSak_1.22:>25% राजा -- भगवान् काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च वः सखी तद् आत्मजा+इति कथम् एतत् । KSak_1.22:>26% अनसूया -- शृणोत्व् आर्यः । अस्ति को ऽपि कौशिक इति गोत्र-नाम-धेयो महा-प्रभावो राजर्षिः । KSak_1.22:>27% राजा -- अस्ति । श्रूयते । KSak_1.22:>28% अन -- तम् आवयोः प्रिय-सख्याः प्रभवम् अवगच्छ । उज्झितायाः शरीर-संवर्धन-आदिभिस् तात-काश्यपो ऽस्याः पिता /p.40 KSak_1.22:>29% राजा -- उज्झित-शब्देन जनितं मे कौतूहलम् । Ã-मूलात्+श्रोतुम् इच्छामि । KSak_1.22:>30% अन -- शृणोत्व् आर्यः । गौतमी-तीरे पुरा किल तस्य राजर्षेर् उग्रे तपसि वर्तमानस्य किम् अपि जात-शङ्कैर् देवैर् मेनका नाम-अप्सराः प्रेषिता नियम-विघ्न-कारिणी । KSak_1.22:>31% राजा -- अस्त्य् एतद् अन्य-समाधि-भीरुत्वं देवानाम् । KSak_1.22:>32% अनसूया -- ततो वसन्त-उदार-समये तस्या उन्मादयितृ रूपं प्रेक्ष्य -- (इत्य् अर्ध-उक्ते लज्जया विरमति) KSak_1.22:>33% राजा -- परस्ताज् ज्ञायत एव । सर्वथा+अप्सरः-संभवा+एषा । KSak_1.22:>34% अनसूया -- अथ किम् । _________________________ KSak_1.23:<1% राजा -- उपपद्ये । * मानुषीषु कथं वा स्याद् अस्य रूपस्य संभवः । * न प्रभा-तरलं ज्योतिर् उदेति वसुधा-तलात् ॥ KSak_1.23 ॥ KSak_1.23:>1% (शकुन्तला+अधो-मुखी तिष्ठति) KSak_1.23:>2% राजा -- (आत्म-गतम्) लब्ध-अवकाशो मे मनो-रथः । किं तु सख्या परिहास-उदाहृतां वर-प्रार्थनां श्रुत्वा धृत-द्वैधी-भाव-कातरं मे मनः । KSak_1.23:>3% प्रि -- (सस्मितं शकुन्तलां विलोक्य नायक-अभिमुखी भूत्वा) KSak_1.23:>4% पुनर् अपि वक्तु-काम इव+आर्यः । KSak_1.23:>5% (शकुन्तलां सखीम् अङ्गुल्या तर्जयति)p.42 KSak_1.23:>6% राजा -- सम्यग् उपलक्षितं भवत्या । अस्ति नः सच्-चरित-श्रवण-लोभाद् अन्यद् अपि प्रष्टव्यम् । KSak_1.23:>7% प्रि -- अलं विचार्य । अनियन्त्रण-अनुयोगस् तपस्वि-जनो नाम । _________________________ KSak_1.24:<1% राजा -- इत् सखीं ते ज्ञातुम् इच्छामि । * वैखानसं किम् अनया व्रतम् Ã-प्रदानाद् * व्यापार-रोधि मदनस्य निषेवितव्यम् । * अत्यन्तम् आत्म-सदृश-ईक्षण-वल्लभाभिर् * आहो निवत्स्यति सम हरिण-अङ्गनाभि ॥ KSak_1.24 ॥ KSak_1.24:>1% प्रि -- आर्य धर्म-चरणे ऽपि पर-वशो ऽयं जनः । गुरोः पुनर् अस्या अनुरूप-वर-प्रदाने संकल्पः । _________________________ KSak_1.25:<1% राजा -- (आत्म-गतम्) अन् दुरवापा+इयं खलु प्रार्थना । * भव हृदय sÃbhilëaæ संप्रति संदेह निर्णयो जातः । * आशङ्कसे यद् अग्निं तद् इदं स्पर्श-क्षमं रत्नम् ॥ KSak_1.25 ॥ KSak_1.25:>1% शकु -- (सरोषम् इव) अनसूये गमिष्याम्य् अहम् । KSak_1.25:>2% अन -- किं निमित्तम् । KSak_1.25:>3% शकु -- इमाम् असंबद्ध-प्रलापीं प्रियंवदाम् आर्यायै गौतम्यै निवेदयिष्यामि /p.44 KSak_1.25:>4% अन -- सखि न युक्तम् अकृत-सत्कारम् अतिथि-विशेषं विसृज्य स्वछन्दतो गमनम् । KSak_1.25:>5% (शकुन्तला न किंचिद् उक्त्वा प्रस्थिता+एव) _________________________ KSak_1.26:<1% राजा -- (ग्रहीतुम् इच्छन् निगृह्य+आत्मानम् । आत्म-गतम्) अहो चेष्टा+प्रतिरूपिका कामि-जन-मनो-वृत्तिः । अहं हि * अनुयास्यन् मुनि-तनयां सहसा विनयेन वारित-प्रसरः । * स्थानाद् अनुच्चलन्न् अपि गत्वा+इव+पुनः प्रतिनिवृत्तः ॥ KSak_1.26 ॥ KSak_1.26:>1% प्रि -- (शकुन्तलां निरुध्य) हला न ते युक्तं गन्तुम् । KSak_1.26:>2% शकु -- (सभ्रू-भङ्गम्) किं निमित्तम् । KSak_1.26:>3% प्रि -- वृक्ष-सेचने द्वे दारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि (इति बलाद् एनां निवर्तयति) _________________________ KSak_1.27:<1% राजा -- भद्रे वृक्ष-सेचनाद् एव परिश्रान्ताम् अत्र-भवतीं लक्षये । तथा ह्य् अस्याः (p.46) * स्रस्त-अंसाव् अतिमात्र-लोहित-तलौ बाहू घट-उत्क्षेपणाद् अद्य अपि स्तन-वेपथुं जनयति श्वासः प्रमाण-अधिकः । * बद्धं कर्ण-शिरीष-रोधि वदने धर्म-अम्भसां जालकं बन्धे स्रंसिनि च+एक-हस्त-यमिताः पर्याकुला मूर्धजाः ॥ KSak_1.27 ॥ KSak_1.27:>1% तद् अहम् एनाम् अनृणां करोमि (इति अङ्गुलीयं दातुम् इच्छति) KSak_1.27:>2% (उभे नाम-मुद्रा-अक्षराण्य् अनुवाच्य परस्परम् अवलोकयतः) KSak_1.27:>3% राजा -- अलम् अस्मान् अन्यथा संभाव्य । राज्ञः परिग्रहो ऽयम् इति राज-पुरुषं माम् अवगच्छथ । KSak_1.27:>4% प्रि -- तेन हि न+अर्हत्य् अङ्गुलीयकम् अङ्गुली-वियोगम् । आर्यस्य वचनेन+अनृणा+इदानीम् एषा । (किंचिद् विहस्य) हला शकुन्तले मोचिता+अस्य् अनुकम्पिना+आर्येण । अथवा महा-राजेन । गच्छ+इदानीम् । KSak_1.27:>5% शकु -- (आत्म-गतम्) यद्य् आत्मनः प्रभविष्यामि । KSak_1.27:>6% (प्रकाशम्) का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा /p.48 _________________________ KSak_1.28:<1% राजा -- (शकुन्तलां विलोक्य । आत्म-गतम्) किं नु खलु यथा वयम् अस्याम् एवम् इयम् अप्य् अस्मान् प्रति स्यात् । अथवा लब्ध+अवकाशा मे प्रार्थना । कुतः । * वाचं न मिश्रयति यद्य् अपि मद्-वचोभिः * कर्णं ददात्य् अभिमुखं मयि bhëamÃïe । * कामं न तिष्ठति मद-आनन-संमुखीनाम् * भूयिष्ठम् अन्य-विषया न तु दृष्टिर् अस्याः ॥ KSak_1.28 ॥ KSak_1.28:>1% (नेपथ्ये) _________________________ KSak_1.29:<1% भो भोस् तपस्विनः संनिहितास् तपो-वन-सत्त्व-रक्षायै भवत । प्रत्यासन्नः किल मृग या विहारी पार्थिवो दुष्यन्तः । * तुरग-खुर-हतस् तथा हि रेणुर् विटप-विषक्त-जल-आर्द्र-वल्कलेषु । * पतति परिणत-अरुण-प्रकाशः शलभ-समूह इव+आश्रम-द्रुमेषु ॥ KSak_1.29 ॥ अपि च । _________________________ * तीव्र-आघात-प्रतिहत-तरु-स्कन्ध-लग्न-एक-दन्तः * पाद-आकृष्ट-व्रतति-वलया-सङ्ग-संजात-पाशः । * मूर्तो विघ्नस् तपस इव नो भिन्न-सारङ्ग-यूथो * धर्म-अरण्यं प्रविशति गजः स्यन्दन-आलोक-भीतः ॥ KSak_1.30 ॥ KSak_1.30:>1% (सर्वाः कर्णं दत्त्वा किंचिद् इव संभ्रान्ताः) KSak_1.30:>2% राजा -- (आत्म-गतम्) अहो धिक् पौरा अस्मद्-अन्वेषिणस् तपो-वनम् उपरुन्धन्ति । भवतु । प्रतिगमिष्यामस् तावत् /p.50 KSak_1.30:>3% सख्यौ -- आर्य अनेन+आरण्यक-वृत्त-अन्तेन पर्याकुलाः स्मः । अनुजानीहि न उटज-गमनाय । KSak_1.30:>4% राजा -- (ससंभ्रमम्) गच्छन्तु भवत्यः । वयम् अप्य् आश्रम-pŬà यथा न भवति तथा प्रयतिष्यामहे । KSak_1.30:>5% (सर्वे उत्तिष्ठन्ति) KSak_1.30:>6% सख्यौ -- आर्य असंभावित-अतिथि-सत्कारं भूयो ऽपि प्रेक्षण-निमित्तं लज्जामहे आर्यं विज्ञापयितुम् । KSak_1.30:>7% राजा -- मा मा+एवम् । दर्शनेन+एव भवतीनां पुरस्कृतो ऽस्मि । KSak_1.30:>8% शकु-- अनसूये अभिनव-कुश-सूच्या परीक्षतं चरणं कुरबक-शाखा-परिलग्नं च वल्कलम् । तावत् परिपालयत मां यावद् एतन् मोचयामि । KSak_1.30:>9% (शकुन्तला राजानम् अवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता)p.52 _________________________ KSak_1.31:<1% राजा -- मन्द-औत्सुक्यो ऽस्मि नगर-गमनं प्रति । यावद् अनुयात्रिकान् समेत्य न+अतिदूरे तपो-वनस्य निवेशयेयम् । न खलु शक्नोमि शकुन्तला-व्यापाराद् आत्मानं निवर्तयितुम् । मम हि * गच्छति पुरः शरीरं धावति पश्चाद् असंस्तुतं चेतः । * चीन-अंशुकम् इव केतोः प्रतिवातं नीयमानस्य ॥ KSak_1.31 ॥ KSak_1.31:>1% (इति निष्क्रान्ताः सर्वे) (प्रथमो ऽङ्कः) ************************************************************************** द्वितीयो ऽङ्कः KSak_2.1:<1% (ततह प्रविशति विषण्णो विदूषकः) KSak_2.1:<2% विदूषक -- (निःश्वस्य) भो दिस्टम् । एतस्य मृगया-शीलस्य राज्ञो वयस्य-भावेन निर्विण्णो ऽस्मि । अयं मृगो ऽयं वहारो ऽयं शार्दूल इति मध्य-अह्ने ऽपि ग्रीष्म-विरल-पादप-छायासु वन-राजिष्व् आहिण्डयते अटतीतो ऽटवी । पत्र-संकर-कषायाणि कदुष्णानि गिरि-नदी-जलानि पीयन्ते । अनियत-वेलं शूल्य-मांस-भूयिष्ठ आहारो भुज्यते । तुरग-अनुधावन-कण्डित-संधे रात्राव् अपि निकामं शयितव्यं न+अस्ति । ततो महत्य् एव प्रत्यूषे दास्याः पुत्रैः शकुनि-लुब्धकैर् वन-ग्रहण-कोलाहलेन प्रतिबोधितो ऽस्मि । इयता+इदानीम् अपि pŬà न किष्क्रामति । ततो गण्डस्य+उपरि पिण्डकः संवृत्तः । ह्यः किल+अस्मास्व् अवहीनेषु तत्र भवतो मृग-अनुसारेण+आश्रम-पदं प्रविष्टस्य तापस-कन्यका शकुन्तला मम+अधन्यतया दर्शिता । सांप्रतं नगर-गमनाय मनः कथम् अपि न करोति । अद्य अपि तस्य ताम् एव चिन्तयतो ऽक्ष्णोः प्रभातम् आसीत् । का गतिः । यावत् तं कृत-आचार-परिक्रमं पश्यामि । (इति परिक्रम्य+अवलोक्य च)p.54 एष बाण-आसन-हस्ताभिर् यवनीभिर् वन-पुष्प-माला-धारिणीभिः परिवृत इत एव+आगछति प्रिय-वयस्यः । भवतु । अङ्ग-भङ्ग-विकल इव भूत्वा स्थास्यामि । यद्य् एवम् अपि नाम विश्रमं लभेय । (इति दण्ड-këÂham अवलम्ब्य स्थितः) KSak_2.1:<3% (ततः प्रविशति यथा-निर्दिष्ट-परिवारो राजा) _________________________ KSak_2.1:<1% राजा -- * कामं प्रिया न सुलभा मनस् तु तद्-भाव-दर्शन-आश्वासि । * अकृत-अर्थे ऽपि मनसिजे रतिम् उभय-प्रार्थना कुरुते ॥ KSak_2.1 ॥ _________________________ KSak_2.2:<1% (स्मितं कृत्वा) एवम् आत्म-अभिप्राय-संभावित-इष्ट-जन-चित्त-वृत्तिः प्रार्थिता विडम्ब्यते /p.56 * स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेरयन्त्या तया * यातं यच् च नितम्बयोर् गुरुतया मन्दं विलासाद् इव । * मा गा इत्य् उपरुद्धया यद् अपि सा सासूयम् उक्ता सखी * सर्वं तत् किल मत्-परायणम् अहो कामी स्वतां पश्यति ॥ KSak_2.2 ॥ KSak_2.2:>1% विदूषक -- (तथा-स्थित एव) भो वयस्य न मे हस्त-पादं प्रसरति तद् वान् मात्रेण जापयिष्यामि । जयतु जयतु भवान् । KSak_2.2:>2% राजा -- कुतो ऽयं गात्र-उपघातः । KSak_2.2:>3% विदु -- कुतः किल स्वयम् अक्ष्य्-आकुली-कृत्य-अश्रु-कारणं पृच्छसि । KSak_2.2:>4% रा -- न खल्व् अवगच्छामि । KSak_2.2:>5% विदु -- भो वयस्य यद् वेतसः कुब्ज-लीलां विडम्बयति तत् किम् आत्मनः प्रभावेण ननु नदी-वेगस्य । KSak_2.2:>6% रा -- नदी-वेगस् तत्र कारणम् । KSak_2.2:>7% विदु -- मम अपि भवान् । KSak_2.2:>8% रा -- कथम् इव । KSak_2.2:>9% विदु -- एवं राज-कार्याण्य् उज्झित्वा+एतादृश आकुल-प्रदेशे वन-चर-वृत्तिना त्वया भवितव्यम् । यत् सत्यं प्रत्यहं श्वा-पद-समुत्सारणैः संक्षोभित-संधि-बन्धानां मम गात्राणाम् अनीशो ऽस्मि संवृत्तः । तत् प्रसीद मे । एका+अहम् अपि तावद् विश्रम्यताम् /p.58 _________________________ KSak_2.3:<1% राजा -- (स्वगतम्) अयं च+एवम् आह । मम अपि काश्यप-सुताम् अनुस्मृत्य मृगया-विक्लवं चेतः । कुतः * न नमयितुम् अधिज्यम् अस्मि शक्तो धनुर् इदम् आहित-सायकं मृगेषु । * सह-वसतिम् उपेत्य यैः प्रियायाः कृत इव मुग्ध-विलोक-उपदेशः ॥ KSak_2.3 ॥ KSak_2.3:>1% विदु -- (राज्ञो मुखं विलोक्य) अत्र-भवान् किम् अपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितम् आसीत् /p.60 KSak_2.3:>2% रा -- (सस्मितम्) किम् अन्यत् । अनतिक्रमणीयं मे सुहृद्-वाक्यम् इति स्थितो ऽस्मि । KSak_2.3:>3% विदु -- चिरं जीव । (इति गन्तुम् इछति) KSak_2.3:>4% रा -- वयस्य तिष्ठ । सावशेषं मे वचः । KSak_2.3:>5% विदु -- आज्ञापयतु भवान् । KSak_2.3:>6% रा -- विश्रान्तेन भवता मम अप्य् एकस्मिन्न् अनायासे कर्मणि सहायेन भवितव्यम् । KSak_2.3:>7% विदु -- किं मोदक-खादिकायाम् । तेन ह्य् अयं सुगृहीतः क्षणः । KSak_2.3:>8% रा -- यत्र वक्ष्यामि । कः को ऽत्र भोः । KSak_2.3:>9% (प्रविश्य) KSak_2.3:>10% दौवारिक -- (प्रणम्य) आज्ञापयतु भर्त्ता । KSak_2.3:>11% रा -- रैवतक सेना-पतिस् तावद् आहूयताम् । KSak_2.3:>12% दौ -- तथा । (इति निष्क्रम्य सेना-पतिना सह पुनः प्रविश्य) एष आज्ञा-वचन-उत्कण्ठो भर्ता+इतो-दत्त-दृष्टिर् एव तिष्ठति । उपसर्पत्व् आर्यः । _________________________ KSak_2.4:<1% सेएना -- (राजानम् अवलोक्य) दृष्ट-दोषा अपि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः (p.62) * अनवरत-धनुर् ज्या-आस्फालन-क्रूर-पूर्व रवि-किरण-सहिष्णु स्वेद-लेशैर् अभिनम् । * अपचितम् अपि गात्रं व्यायतत्वाद् अलक्ष्यं गिरि-चर इव नागः प्राण-सारं बिभर्ति ॥ KSak_2.4 ॥ KSak_2.4:>1% (उपेत्य) जयतु जयतु स्वामी । गृहीत-श्वा-पदम् अरण्यम् । किम् अन्यत्र-अवस्थीयते । KSak_2.4:>2% राजा -- मन्द-उत्साहः कृतो ऽस्मि मृगया-अपवादिना माधव्येन । KSak_2.4:>3% सेनापति -- (जनान्तिकम्) सखे स्थिर-प्रतिबन्धो भव । अहं तावत् स्वामिनश् चित्त-वृत्तिम् अनुवर्तिष्ये । (प्रकाशम्) प्रलपत्व् एष वैधेयः । ननु प्रभुर् एव निदर्शनम् । _________________________ * मेदश्-छेद-कृश-उदरं लघु भवत्य् उत्थान-योग्यं वपुः * सत्त्वानाम् अपि लक्ष्यते विकृतिमच् चित्तं भय-क्रोधयोः । * उत्कर्षः स च धन्विनां यद् इषवः सिध्यन्ति लक्ष्ये चले * मिथ्या एव व्यसनं वदन्ति मृगयाम् ईदृग् विनोदः कुतः ॥ KSak_2.5 ॥ KSak_2.5:>1% विदु -- अपेहि रे उत्साह-हेतुक । अत्र-भवान् प्रकृतिम् आपन्नः । त्वं तावद् अटवीतो ऽटवीम् आहिण्डमानो नर-नासिका-लोलुपस्य जीर्ण-ऋक्षस्य कस्य अपि मुखे पतिष्यसि /p.64 _________________________ KSak_2.6:<1% रा -- भद्र सेना-पते आश्रम-संनिकृष्टे स्थिताः स्मः । अतस् ते वचो न+अभिनन्दामि । अद्य तावत् । * गाहन्तां महिषा निपान-सलिलं शृङ्गैर् मुहुस् tìitam * छाया-बद्ध-कदम्बकं मृग-कुलं रोमन्थम् अभ्यस्यतु । * विश्रब्धं क्रियतां वहार-ततिभिर् मुस्ता-क्षतिः पल्वले * विश्रामं लभताम् इदं च शिथितल-ज्या-बन्धम् अस्मद्-धनुः ॥ KSak_2.6 ॥ KSak_2.6:>1% सेनापति -- यत् प्रभविष्णवे रोचते । _________________________ KSak_2.7:<1% रा -- तेन हि निवर्तय पूर्व-गतान् वन-ग्राहिणः । यथा न मे सैनिकास् तपो-वनम् उपरुन्धन्ति तथा निषेद्धव्याः । पश्य । * शम-प्रधानेषु तपो-धनेषु gƬhaæ हि दात-आत्मकम् अस्ति तेजः । * स्पर्श-अनुकूला+इव सूर्य-कान्तास् तद्-अन्य-तेजो ऽभिभवाद् वमन्ति ॥ KSak_2.7 ॥ KSak_2.7:>1% सेना -- यद् आज्ञापयति स्वामी । KSak_2.7:>2% विदु -- विध्वंसतां ते उत्साह-वृत्त-अन्तः । KSak_2.7:>3% (निष्क्रान्तः सेना-पतिः)p.66 KSak_2.7:>4% राजा -- (परिजनं विलोक्य) अपनयन्तु भवत्यो मृगया-वेशम् । रैवतक त्वम् अपि स्वं नियोगम् अशून्यं कुरु । KSak_2.7:>5% परिजन -- यद् देव आज्ञापयति । (इति निष्क्रान्तः) KSak_2.7:>6% विदु -- कृतं भवता निर्मक्षिकम् । सांप्रतम् एतस्मिन् पादप-छाया-विरचित-वितान-सनाथे शिला-तले निषीदतु भवान् यावद् अहम् अपि सुख-आसीनो भवामि । KSak_2.7:>7% राजा -- गच्छ+अग्रतः । KSak_2.7:>8% विदु -- एतु भवान् । KSak_2.7:>9% (इत्य् उभौ परिक्रम्य+उपविष्टौ ) KSak_2.7:>10% रा -- माधव्य अनवाप्त-चक्षुः फलो ऽसि । येन त्वया दर्शनीयं न दृष्टम् । KSak_2.7:>11% विदु -- ननु भवान् अग्रतो मे वर्तते । KSak_2.7:>12% रा -- सर्वः कान्तम् आत्मीयं पश्यति । अहं तु ताम् आश्रम-ललाम-भूतां शकुन्तलाम् अधिकृत्य ब्रवीमि /p.68 KSak_2.7:>13% विदु -- (स्वगतम्) भवतु । अस्य+अवसरं न दास्ये । KSak_2.7:>14% (प्रकाशम्) भो वयस्य ते तापस-कन्यका+अभ्यर्थनीया दृश्यते । _________________________ KSak_2.8:<1% रा -- सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते । * सुर-युवति-संभवं किल मुनेर् अपत्यं तद् उज्झित-अधिगतम् । * अर्कस्य+उपरि शिथिलं च्युतम् इव नव-मालिका-कुसुमम् ॥ KSak_2.8 ॥ KSak_2.8:>1% विदु -- )विहस्य) यथा कस्य अपि पिण्ड-खर्जूरैर् उद्वेजितस्य तिण्ड्याम् (तिन्तिण्याम्) abhilëo भवेत् तथा स्त्री-रत्न-परिभोगिणः भवत इयम् अभ्यर्थना । KSak_2.8:>2% रा -- न तावद् एनां पश्यामि येन+एवम् अवादीः /p.70 KSak_2.8:>3% विदु -- तत् खलु रमणीयं यद् भवतो ऽपि विस्मयम् उत्पादयति । _________________________ KSak_2.9:<1% रा -- वयस्य किं बहुना । * चित्रे निवेश्ये परिकल्पित-सत्त्व-योगा * रूप-उच्चयेन मनसा विधिना कृता नु । * स्त्री-रत्न-सृष्टिर् अपरा प्रतिभाति सा मे * धातुर् विभुत्वम् अनुचिन्त्य वपुश् च तस्याः ॥ KSak_2.9 ॥ KSak_2.9:>1% विदु -- यद्य् एवं प्रत्यादेश इदानीं रूपवतीनाम् । _________________________ KSak_2.10:<1% रा -- इदं च मे मनसि वर्तते । * अनाघ्रातं पुष्पं किसलयम् अलूनं कर-रुहैर् अनाविद्धं रत्नं मधु नवम् अनास्वादित-रसम् । * अखण्डं पुष्यानां फलम् इव च तद्-रूपम् अनघं न जाने भोक्तारं कम् इह समुपस्थास्यति विधिः ॥ KSak_2.10 ॥ KSak_2.10:>1% विदु -- तेन हि लघु परित्रायताम् एनां भवान् । मा कस्य अपि तपस्विन इङ्गुदी-तैर-चिक्कण-शीर्षस्य हस्ते पतिष्यति /p.72 KSak_2.10:>2% रा -- परवती खलु तत्र-भवती । न च संनिहितो ऽत्र गुरु-जनः । KSak_2.10:>3% विदु -- अथ भवन्तम् अन्तरेण कीदृशस् तस्या दृष्टि-रागः । _________________________ KSak_2.11:<1% राजा -- निसर्गाद् एव+अप्रगल्भस् तपस्वि-कन्या-जनः । तथा+अपि तु * अभिमुखे मयि संहृतम् ईक्षितं हसितम् अन्य-निमित-कृत-उदयम् । * विनय-वारित-वृत्तिर् अतस् तया न विवृतो मदनो न च संवृतः ॥ KSak_2.11 ॥ KSak_2.11:>1% विदु -- न खलु दृष्ट-मात्रस्य तव+अङ्कं समारोहति । _________________________ KSak_2.12:<1% राजा -- मिथः प्रस्थाने पुनः शालीनतया अपि कामम् आविष्कृतो भावस् तत्र-भवत्या । तथा हि /p.74 * दर्भ-अङ्कुरेण चरणः क्षत इत्य् अखाण्डे तन्वी स्थिता कतिचिद् एव पदानि गत्वा । * आसीद् विवृत्त-वदना च विमोचयन्ती शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् ॥ KSak_2.12 ॥ KSak_2.12:>1% विदु -- तेन हि गृहीत-पाथेयो भव । कृतं त्वया+उपवनं तपो-वनम् इति पश्यामि । KSak_2.12:>2% रा -- सखे तपस्विभिः कैश्चित् परिज्ञातो ऽस्मि । चिन्तय तावत् केन+अपदेशेन पुनर् आश्रम-पदं गच्छामः । KSak_2.12:>3% विदु -- को ऽपरो ऽपदेशो युष्माकं राज्ञाम् । नीवार-षष्ठ-भागम् अस्माकम् उपहरन्त्व् इति । _________________________ KSak_2.13:<1% रा -- मूर्ख अन्यम् एव भाग-धेयम् एते तपस्विनो निर्वपन्ति यो रत्न-राशीन् अपि विहाय+अभिनन्द्यते । पश्य । * यद् उत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत् फलम् । * तपः-षड्-भागम् अक्षय्यं ददत्य् आरण्यका हि नः ॥ KSak_2.13 ॥ KSak_2.13:>1% (नेपथ्ये) KSak_2.13:>2% हन्त सिद्ध-अर्थौ स्वः । KSak_2.13:>3% रा -- (कर्णं दत्त्वा) अये धीर-प्रशान्त-स्वरैस् तपस्विभिर् भवितव्यम् । KSak_2.13:>4% (प्रविश्य)p.76 KSak_2.13:>5% जयतु जयतु भर्ता । एतौ द्वौ ऋषि-कुमारौ प्रतीहार-भूमिम् उपस्थितौ । KSak_2.13:>6% राजा -- तेन ह्य् अविलम्बितं प्रवेशय तौ । KSak_2.13:>7% दौवारिक -- एष प्रवेशयामि । (इति निष्क्रम्य र्षि-कुमाराभ्यां सह प्रविश्य) KSak_2.13:>8% (उभौ राजानं विलोकयतः) _________________________ KSak_2.14:<1% प्रथमः -- अहो दीप्तिमतो ऽपि विश्वसनीयतया+अस्य वपुषः । अथवा उपपन्नम् एतद् अस्मिन्न् ऋषिभ्यो न+अतिभिन्ने राजनि । कुतः * अध्याक्रान्ता वसतिर् अमुना अप्य् आश्रमे सर्व-भोग्ये * रक्षा-योगाद् अयम् अपि तपः प्रत्यहं संचिनोति । * अस्य+अपि द्यां स्पृशति वशिनश् चारण-द्वन्द्व-गीतः * पुण्यः-शब्दो मुनिर् इति मुहुह्ः केवलं राज-पूर्वः ॥ KSak_2.14 ॥ KSak_2.14:>1% द्वितीयः -- गौतम अयं स बलभित् सखो दुष्यन्तः । KSak_2.14:>2% प्रथम -- अथ किम् । _________________________ KSak_2.15:<1% द्वितीयह्ः -- तेन हि * न+एतच् चित्रं यद् अयम् उदधि-श्याम-सीमां धरित्रीम् एकः कृत्स्नां नगर-परिघ-प्रांशु-बाहुर् भुनक्ति /p.78 * आशंसन्ते समितिषु सुरा बद्ध-वैरा हि दैत्यैर् अस्य+अधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ KSak_2.15 ॥ KSak_2.15:>1% उभौ -- (उपगम्य) विजयस्व राजन् । KSak_2.15:>2% रा -- (आसनाद् उत्थाय) अभिवादये भवन्तौ । KSak_2.15:>3% उभौ -- स्वस्ति भवते । (इति फलान्य् उपहरतः) KSak_2.15:>4% रा -- (सप्रणामं परिगृह्य) आज्ञापयितुम् इच्छामि । KSak_2.15:>5% उभौ -- विदितो भवान् आश्रम-सदाम् इहस्थः । तेन भवन्तं प्रार्थयन्ते । KSak_2.15:>6% रा -- किम् आज्ञापयन्ति । KSak_2.15:>7% उभौ -- तत्र-भवतः कण्वस्य महर्षेर् असांनिध्याद् रक्षांसि न+इष्टि-विघ्नम् उत्पादयन्ति । तत् कतिपय-रात्रं सारथि-द्वितीयेन भवता सनाथी-क्रियताम् आश्रम इति । KSak_2.15:>8% रा -- अनुगृहीतो ऽस्मि । KSak_2.15:>9% विदु -- (अपवार्य) एषा इदानीम् अनुकूला ते ऽभ्यर्थना । KSak_2.15:>10% रा -- (स्मितं कृत्वा) रैवतक मद्-वचनाद् उच्यतां सारथिः । सबाण-आसनं रथम् उपस्थापय इति । KSak_2.15:>11% दौ -- यद् देव आज्ञापयति । (इति निष्क्रान्तः) _________________________ KSak_2.16:<1% उभौ -- (सहर्षम्) * अनुकारिणि पूर्वेषां युक्त-रूपम् इदं त्वयि । * आपन्न-अभय-सत्रेषु दीक्षिताः खलु पौरवाः ॥ KSak_2.16 //p.80 KSak_2.16:>1% रा -- (सप्रणामम्) गच्छतां पुरो भवन्तौ । अहम् अप्य् अनुपदम् आगत एव । KSak_2.16:>2% उभौ -- विजयस्व (इति निष्क्रान्तौ) KSak_2.16:>3% रा -- माधव्य अप्य् अस्ति शकुन्तला-दर्शने कुतूहलम् । KSak_2.16:>4% विदु -- प्रथमं सपरिवाहम् आसीत् । इदानीं राक्षस-वृत्त-अन्तेन बिन्दुर् अपि न+अवशेषितः । KSak_2.16:>5% रा -- मा भैषीः । ननु मत्-समीपे वर्तिष्यसे । KSak_2.16:>6% विदु -- एष राक्षसाद् रक्षितो ऽस्मि । KSak_2.16:>7% (प्रविश्य) KSak_2.16:>8% दौ -- सज्जो रथो भर्तुर् विजय-प्रस्थानम् अपेक्षते । एष पुनर् नगराद् देवीनां ज्ञप्ति-हरः करभक आगतः KSak_2.16:>9% रा -- (सादरम्) इम् अम्बाभिः प्रेषितः । KSak_2.16:>10% दौ -- अथ किम् । KSak_2.16:>11% रा -- ननु प्रवेश्यताम् । KSak_2.16:>12% दौ -- तथा । (इति निष्क्रम्य करभकेण सह प्रविश्य) एष भर्ता । उपसर्प । KSak_2.16:>13% करभक -- जयतु जयतु भर्ता । देव्य् आज्ञापयति । आगामिनि चतुर्थ-दिवसे प्रवृत्त-पारणो मे उपवासो भविष्यति । तत्र दीर्घ-आयुषा+अवश्यं संभावनीया+इति । KSak_2.16:>14% रा -- इतस् तपस्वि-कार्यम् । इतो गुरु-जन-आज्ञा । द्वयम् अप्य् अनतिक्रमणीयम् । किम् अत्र प्रतिविधेयम् /p.82 KSak_2.16:>15% विदु -- त्रिशङ्कुर् इव+अन्तरा तिष्ठ । _________________________ KSak_2.17:<1% रा -- सत्यम् आकुली-भूतो ऽस्मि । * कृत्ययोर् भिन्न-देशत्वाद् द्वैधी-भवति मे मनः । * पुरः पतिहतं शैले स्रोतः स्रोतो-वहो यथा ॥ KSak_2.17 ॥ KSak_2.17:>1% (विचिन्त्य) सखे त्वम् अम्बया पुत्र इति प्रतिगृहीतः । अतो भवान् इतः प्रतिनिवृत्य तपस्वि-कार्य-व्यग्र-मानसं माम् आवेद्य तत्र-भवतीनां पुत्र-कृत्यम् अनुष्ठातुम् अर्हति । KSak_2.17:>2% विदु -- न खलु मां रक्षो-भीरुकं गणयसि । KSak_2.17:>3% रा -- (सस्मितम्) कथम् एतद् भवति संभाव्यते । KSak_2.17:>4% विदु -- यथा राज-अनुजेन गन्तव्यं तथा गच्छामि । KSak_2.17:>5% रा -- ननु तपो-वन-उपरोधः परिहरणीय इति सर्वान् आनुयात्रिकांस् त्वया+एव सह प्रस्थापयामि । KSak_2.17:>6% विदु -- (सगर्वम्) तेन हि युव-राजो ऽस्मि+इदानीं संवृत्तः । KSak_2.17:>7% रा -- (स्वगतम्) चपलो ऽयं बटुः । कदाचिद् अस्मत्-प्रार्थनाम् अन्तः-पुरेभ्यः कथयेत् । भवतु । एनम् एवं वक्ष्ये । (विदूषकं हस्ते गृहीत्वा । प्रकाशम्) वयस्य ऋषि-गौरवाद् आश्रमं गच्छामि । न खलु सत्यम् एव तापस-कन्यकायां मम+abhilëa÷ / पश्य । _________________________ * क्व वयं क्व परोक्ष-मन्मथो मृग-शावैः समम् एधितो जनः । * परिहास-विजल्पितं सखे परम-अर्थेन न गृह्यतां वचः ॥ KSak_2.18 ॥ KSak_2.18:>1% विदु -- अथ किम् । KSak_2.18:>2% (इति निष्क्रान्ताः सर्वे) इति द्वितीयो ऽङ्कः । ************************************************************************** तृतीयो ऽङ्कः KSak_3.1:<1% (ततः प्रविशति कुशान् आदाय यजमान-शिष्यः) _________________________ KSak_3.1:<1% शिष्य -- अहो महानुभावः पार्थिवो दुष्यन्तः । यत् प्रविष्ट-मात्र एव+आश्रमं तत्र-भवति निरुपद्रवाणि नः कर्माणि संवृत्तानि । * का कथा बाण-संधाने ज्या-शब्देन+एव दूरतः । * हुंकारेण+इव धनुषः स हि विघ्नान् अपोहति ॥ KSak_3.1 ॥ KSak_3.1:>1% यावद् इमान् वेदि-संस्तरण-अर्थं दर्भान् ऋत्विग्भ्य उपहरामि । (परिक्रम्य+अवलोक्य च । आकाशे) प्रियंवदे कस्य इदम् उशीर-अनुलेपनं मृणालवन्ति च नलिनी-पत्राणि नीयन्ते । (श्रुतिम् अभिनीय) किं ब्रवीषि । आतप-लङ्घनाद् बलवद् अस्वस्था शकुन्तला तस्याः शरीर-निर्वापणाय+इति । KSak_3.1:>2% तर्हि यत्नाद् उपचर्यताम् । सा खलु भगवतः कण्वस्य कुल-पतेर् उच्छ्वसितम् । अहम् अपि तावद् वैतानिकं शान्त्य् उदकम् अस्यै गौतमी-हस्ते विसर्जयिष्यामि । KSak_3.1:>3% (इति निष्क्रान्तः) KSak_3.1:>4% विष्कम्भकः । KSak_3.1:>5% (ततः प्रविशति कामयमान-अवस्थो राजा) KSak_3.1:>6% राजा -- (सचिन्तं निःश्वस्य) p.84 _________________________ * जाने तपसो वीर्यं सा बाला परवती+इति मे विदितम् । * अलम् अस्मि ततो हृदयं तथा+अपि न+इदं निवर्तयितुम् ॥ KSak_3.2 ॥ KSak_3.2:>1% (मदन-बाधां निरूप्य) भगवन् कुसुम-आयुध त्वया चन्द्रमसा च विश्वसनीयाभ्याम् अतिसंधीयते कामि-जन-सार्थः । कुतः । _________________________ * तव कुसुम-शरत्वं शीत-रश्मित्वम् इन्दोर् * द्वयम् इदम् अयथा-अर्थं दृश्यते मद्-विधेषु । * विसृजति हिम-गर्भैर् अग्निम् इन्दुर् मयूखैस् * त्वम् अपि कुसुम-बाणान् वज्र-सारी-करोषि ॥ KSak_3.3 ॥ KSak_3.3:>1% अथवा । * अद्य अपि नूनं हर-कोप-वह्निनस् त्वयि ज्वलत्य् और्व इव+अम्बु-राशौ । * त्वम् अन्यथा मन्मथ मद्-विधानां भस्म-अवशेषः कथम् इत्थम् उष्णः ॥ KSak_3.3a ॥ p.88 _________________________ * अनिशम् api makara-ketur manaor rujam आवहन्न् अभिमतो मे । * यदि मदिर-आयत-नयनां ताम् अधिकृत्य प्रहरति+इति ॥ KSak_3.4 ॥ KSak_3.4:>1% (सखेदं परिक्रम्य) क्व नु खलु संस्थिते कर्मणि सदस्यैर् अनुज्ञातः खिन्नम् आत्मानं विनोदयामि । KSak_3.4:>2% (निःश्वस्य) किं नु खलु मे प्रिया-दर्शनाद् ऋते शरणम् अन्यत् । KSak_3.4:>3% यावद् एनाम् अन्विष्यामि । (सूर्यम् अवलोक्य) इमाम् उग्र-आतप-वेलां प्रायेण लता-वलयवत्सु मालिनी-तीरेषु ससखी-जना शकुन्तला गमयति । KSak_3.4:>4% तत्र+एव तावद् गच्छामि । (परिक्रम्य संस्पर्शं रूपयित्वा) अहो प्रवात-सुभगो ऽयम् उद्देशः । _________________________ * शक्यम् अरविन्द-सुरभिः कण-वाही मालिनी-तरङ्गाणाम् । * अङ्गैर् अनङ्ग-तप्तैर् अविरलम् आलिङ्गितुं पवनः ॥ KSak_3.5 ॥ KSak_3.5:>5% (परिक्रम्य+अवलोक्य च) अस्मिन् वेतस-परिक्षिप्ते लता-मण्डपे संनिहितया शकुन्तलया भवितव्यम् । तथा हि । _________________________ * अब्न्युन्नता पुरस्ताद् avagìhà जघन-गौरवात् पश्चात् । * द्वारे ऽस्य पाण्डु-सिकते पद-पङ्क्तिर् दृश्यते ऽभिनवा ॥ KSak_3.6 ॥ KSak_3.6:>1% यावद् विटप-अन्तरेण+अवलोकयामि । (परिक्रम्य तथा कृत्वा । सहर्षम्) अये लब्धं नेत्र-निर्वाणम् । KSak_3.6:>2% एषा मे मनोरथ-प्रियतमा सकुसुम-आस्तरणं शिला-पट्टम् अधिशयाना सखीभ्याम् अन्वास्यते । भवतु /श्रोष्याम्य् आसां विश्रम्भ-कथितानि । (इति विलोकयन् स्थितः) KSak_3.6:>3% (ततः प्रविशति यथा-उक्त-व्यापारा सह सखीभ्यां शकुन्तला) p.90 KSak_3.6:>4% सख्यौ -- (उपवीज्य । सस्नेहम्) हला शकुन्तरे अपि सुखयति नलिनी-पत्र-वातः । KSak_3.6:>5% शकु -- किं वीजयतो मां सख्यौ । KSak_3.6:>6% (सख्यौ विषादं नाटयित्वा परस्परम् अवलोकयतः) _________________________ KSak_3.7:<1% राजा -- बलवद्-अस्वस्थ-शरीरा शकुन्तला दृश्यते । KSak_3.7:<2% (सवितर्कम्) तत् किम् अयम् आतप-दोषः स्याद् उत यथा मे मनसि वर्तते । (स-abhilëaæ निर्वर्ण्य) अथ वा कृतं संदेहेन । * स्तन-न्यस्त-उशीरं प्रशिथिल-मृणाल-एक-वलयम् * प्रियायाः साबाधं किम् अपि कमनीयं वपुर् इदम् । * समस् तापः कामं मनसिज-निदाघ-प्रसरयोर् * न तु ग्रीष्मस्य+एवं सुभगम् अपराधं युवतिषु ॥ KSak_3.7 ॥ p.92 KSak_3.7:>7% प्रियंवदा -- (जन-अन्तिकम्) अनसूये तस्य राजर्षेः प्रथम-दर्शन-आरभ्य पर्युत्सुका+इव शकुन्तला । किं नु खल्व् अस्यास् तन्-निमित्तो ऽयम् आतङ्को भवेत् । KSak_3.7:>8% अन -- सखि मम अपि+ईदृश्य् आशङ्का हृदयस्य । भवतु । प्रवक्ष्यामि तावद् एनाम् (प्रकाशम्) / सखि प्रष्टव्या+असि किम् अपि । बलवान् खलु ते संतापः । KSak_3.7:>9% शकु -- (पूर्व-अर्धेन शयनाद् उत्थाय) हला किं वक्तु-कामा+असि । KSak_3.7:>10% अन -- हला शकुन्तले अनभ्यन्तरे खल्व् आवां मदन-गतस्य वृत्त-अन्तस्य । किं तु यादृशी+इतिहास-बन्धेषु कामयमानानाम् अवस्था श्रूयते तादृशीं तव पश्यामि । KSak_3.7:>11% कथय किं निमित्तं संतापः । विकारं खलु परम-अर्थतो ऽज्ञात्वा+अनारम्भ-प्रतीकारस्य । KSak_3.7:>12% राजा -- अनसूयाम् अप्य् अनुगतो मदीयस् तर्कः । न हि स्वामि-प्रायेण मे दर्शनम् । KSak_3.7:>13% शकु -- (आत्म-गतम्) बलवान् खलु मे ऽभिनिवेशः । इदानीम् अपि सहसा+एतयोर् न शक्नोमि निवेदयितुम् /p.94 KSak_3.7:>14% प्रियंवदा -- सखि शकुन्तले सुष्ठु एषा भणति । किम् आत्मन आतङ्कम् उपेक्षसे । अनुदिवसं खलु परिहीयसे ऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति । _________________________ KSak_3.8:<1% राजा -- अवितथम् आह प्रियंवदा । तथा हि * क्षाम-क्षाम-कपोलम् आननम् उरः काठिन्यम् उक्त-स्तनम् * मध्यः क्लान्ततरः प्रकाम-विनताव् अंसौ छविः पाण्डुरा । * शोच्या च प्रिय-दर्शना च मदन-क्लिष्टा+इयम् आलक्ष्यते * पत्राणाम् इव शोषणेन मरुता स्पृष्टा लता माधवी ॥ KSak_3.8 ॥ KSak_3.8:>1% शकु -- सखि कस्य वा+अन्यस्य कथयिष्यामि । किंत्व् आयासयित्री+इदानीं वां भविष्यामि । KSak_3.8:>2% उभे -- अत एव खलु निर्बन्ध । स्निग्ध-जन-संविभक्तं हि दुःखं सह्य-वेदनं भवति । p.96 _________________________ KSak_3.9:<1% राजा -- * पृष्टा जनेन सम-दुःख-सुखेन बाला * न+इयं न वक्ष्यति मनो-गतम् आधि-हेतुम् । * दृष्टो विवृत्य बहुशो ऽप्य् अनया सतृष्णम् * अत्र-अन्तरे श्रवण-कातरतां गतो ऽस्मि ॥ KSak_3.9 ॥ KSak_3.9:>3% शकु -- सखि यतः-प्रभृति मम दर्शन-पथम् आगतः स तपो-वन-रक्षिता राजर्षिः (इत्य् अर्थ-उक्ते लजां नाटयति) KSak_3.9:>4% उभे -- कथयतु प्रिय-सखी । KSak_3.9:>5% शकु -- तत आरभ्य तद्गतेन+abhilëeïa एतद् अवस्था+अस्मि संवृत्ता । _________________________ KSak_3.10:<1% राजा -- (सहर्षम्) श्रुतं श्रोतव्यम् । * स्मर एव ताप-हेतुर् निर्वापयिता स एव मे जातः । * दिवस इव+अभ्र-श्यामस् तप-अत्यये जीव-लोकस्य ॥ KSak_3.10 //p.98 KSak_3.10:>1% शकु -- तद् यदि वाम् अनुमतं तथा वर्तेथां यथा तस्य राजर्षेर् अनुकम्पनीया भवामि । अन्यथा+अवश्यं सिञ्चत मे तिल-उदकम् । KSak_3.10:>2% राजा -- संशय-छेदि वचनम् । KSak_3.10:>3% प्रियंवदा -- (जन-अन्तिकम्) अनसूये दूर-गत-मन्मथा+अक्षमा+इयं काल-हरणस्य । KSak_3.10:>4% यस्मिन् बद्ध-भावा+एषा स ललाम-भूतः पौरवाणाम् । तद् युक्तम् अस्या abhilëo ऽभिनन्दितुम् । KSak_3.10:>5% अन -- तथा यथा भणसि । KSak_3.10:>6% प्रि -- (प्रकाशम्) सखि दिष्ट्या+अनुरूपस् ते ऽभिनिवेशः । सागरम् उज्झित्वा कुत्र वा महा-नद्य् अवतरति । क इदानीं सहकारम् अन्तरेण+अतिमुक्त-लतां पल्लवितां सहते । KSak_3.10:>7% राजा -- किम् अत्र चित्रं यदि विशाखे शश-अङ्क-लेखाम् अनुवर्तेते । KSak_3.10:>8% अन -- कः पुनर् उपायो भवेद् येन+अविलम्बितं निभृतं च सख्या मनोरथं संपादयावः । KSak_3.10:>9% प्रि -- निभृतम् इति चिन्तनीयं भवेत् । शीघ्रम् इति सुकरम् । KSak_3.10:>10% अन -- कथम् इव /p.100/ KSak_3.10:>11% प्रि -- ननु स राजर्षिर् अस्यां स्निग्ध-दृष्ट्या सूचित-abhilëa एतान् दिवसान् प्रजागर-कृशो लक्ष्यते । _________________________ KSak_3.11:<1% राजा -- सत्यम् इत्थं भूत एव+अस्मि । तथा हि * इदम् अशिशिरैर् अन्तस्-तापाद् विवर्णम् अणी-कृतम् * निशि निशि भुज-न्यस्त-अपाङ्ग-प्रसारिभिर् अश्रुभिः । * अलभिलुलित-ज्या-घात-अङ्कं मुहुर् मणि-बन्धनात् * कनक-वलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ KSak_3.11 ॥ KSak_3.11:>12% प्रि -- (विचिन्त्य) हला मदन-लेखो ऽस्य क्रियतां तं सुमनो-गोपितं कृत्वा देव-प्रसादस्य+अपदेशेन तस्य हस्तं प्रापयिष्यामि । KSak_3.11:>13% अन -- रोचते मे सुकुमारः प्रयोगः किं वा शकुन्तला भणति । KSak_3.11:>14% शकु -- किं नियोगो वां विकल्प्यते । KSak_3.11:>15% प्रि -- तेन ह्य् आत्मन उपन्यास-पूर्वं चिन्तय तावत् किम् अपि ललित-पद-बन्धनम् । KSak_3.11:>16% शकु -- हला चिन्तयाम्य् अहम् । अवधीरणा-भीरुकं पुनर् वेपते मे हृदयम् । p.102 _________________________ KSak_3.12:<1% राजा -- (सहर्षम्) * अयं स ते तिष्ठति संगम-उत्सुको * विशङ्कसे भीरु यतो ऽवधीरणाम् । * लभेत वा प्रार्थयिता न वा श्रियम् * श्रिया दुरापः कथम् ईप्सितो भवेत् ॥ KSak_3.12 ॥ KSak_3.12:>1% सख्यौ -- अयि आत्म-गुण-अवमानिनि क इदानीं शरीर-निर्वापयित्री शारदीं ज्योत्स्नां पट-अन्तेन वारयति । KSak_3.12:>2% शकु -- (सस्मितम्) नियोजिता+इदानीम् अस्मि । (इत्य् उपविष्टां चिन्तयति) _________________________ KSak_3.13:<1% राजा -- स्थाने खलु विस्मृत+निमेषेण चक्षुषा प्रियाम् अवलोकयामि । यतः -- * उन्नमित-एक-भ्रू-लतम् आननम् अस्याः पदानि रचयन्त्याः । * कण्टकितेन प्रथयति मय् अनुरागं कपोलेन ॥ KSak_3.13 ॥ KSak_3.13:>3% शकु -- हला चिन्तितं मया गीत-वस्तु । असंनिहितानि पुनर् लेखन-साधनानि । KSak_3.13:>4% प्रि -- एतस्मिञ् शुक-उदर-सुकुमारे नलिनी-पत्रे नखैर् निक्षिप्त-वर्णं कुरु /p.104 KSak_3.13:>5% शकु -- (यथा-उक्तं रूपयित्वा) हला ӭणुतम् इदानीं संगत-अर्थं न वा+इति । KSak_3.13:>6% उभे -- अवहिते स्वः । _________________________ KSak_3.14:<1% शकु -- (वाचयति) * तव न जाने हृदयं मम पुनः कामो दिवा अपि रात्राव् अपि । * निर्घृण तपति बलीयस् त्वयि वृत्त-मनोरथाया अङ्गानि ॥ KSak_3.14 ॥ _________________________ KSak_3.15:<1% राजा -- (सहसा+उपसृत्य) * तपति तनु-गात्रि मदनस् त्वाम् अनिशं मां पुनर् दहत्य् एव । * ग्लपयति यथा शश-अङ्कं न तथा हि कुमुद्वतीं दिवसः ॥ KSak_3.15 ॥ KSak_3.15:>1% सख्यौ -- (विलोक्य सहर्षम् उत्थाय) स्वागतम् अविलम्बिनो मनोरथस्य । KSak_3.15:>2% (शकुन्तला+अभ्युत्थातुम् इच्छति) _________________________ KSak_3.16:<1% राजा -- अलम् अलम् आयासेन । p.106 * संदष्ट-सुकुम-शयनान्य् आशुक्त-अन्त-बिस-भङ्ग-सुरभीणि । * गुरु-परितापानि न ते गात्राण्य् उपचारम् अर्हन्ति ॥ KSak_3.16 ॥ KSak_3.16:>1% अन --- इतः शिला-तल-एक-देशम् अलंकरोतु वयस्यः । KSak_3.16:>2% (राजा+उपविशति । शकुन्तला सलज्जा तिष्ठति) KSak_3.16:>3% प्रि -- द्वयोर् अपि युवयोर् अन्योन्य-अनुरागः प्रत्यक्षः । सखी-स्नेहः पुनर् मां पुनर् उक्त-वादिनीं करोति । KSak_3.16:>4% राजा -- भद्रे न+एतत् पर्हार्यम् । विवक्षितं ह्य् अनुक्तम् अनुतापं जनयति । KSak_3.16:>5% प्रि -- आपन्नस्य विषय-निवासिनो जनस्य+आर्ति-हरेण राज्ञा भवितव्यम् इत्य् एष वो धर्मः । KSak_3.16:>6% राजा -- न+अस्मात् परम् । KSak_3.16:>7% प्रि -- तेन हि+इयम् आवयोः प्रिय-सखी त्वाम् उद्दिश्य इदम् अवस्था-अन्तरं भगवता मदनेन+आरोपिता । तद् अर्हस्य् अभ्युपपत्त्या जीवितम् अस्या अवलम्बितुम् । KSak_3.16:>8% राजा -- भद्रे साधारणो ऽयं प्रणयः । सर्वथा+अनुगृहीतो ऽस्मि । KSak_3.16:>9% शकुन्तला -- (प्रियंवदाम् अवलोक्य) हला किम् अन्तः-पुर-विरह-पर्युत्सुकस्य राजर्षेर् उपरोधेन । _________________________ KSak_3.17:<1% राजा -- सुन्दरि (p.108) * इदम् अनन्य-परायणम् अन्यथा हृदय-संनिहिते हृदयं मम । * यदि समर्थयसे मदिर-ईक्षणे मदन-बाण-हतो ऽस्मि हतः पुनः ॥ KSak_3.17 ॥ KSak_3.17:>1% अन -- वयस्य बहु-वल्लभा राजानः श्रूयन्ते । यथा नौ प्रिय-सखी बन्धु-जन-शोचनीया न भवति तथा निर्वाहय । _________________________ KSak_3.18:<1% राजा -- भद्रे किं बहुना * परिग्रह-बहुत्वे ऽपि द्वे प्रतिष्ठे कुलस्य मे । * समुद्र-रसना च+उर्वी सखी च युवयोर् इयम् ॥ KSak_3.18 ॥ KSak_3.18:>1% उभे -- निर्वृते स्वः । KSak_3.18:>2% प्रि -- (सदृष्टि-क्षेपम्) अनसूये एष इतो-दत्त-दृष्टिर् उत्सुको मृग-पोतको मातरम् अन्विष्यति । एहि । संयोजयाव एनम् । (इत्य् उभे प्रस्थिते) KSak_3.18:>3% शकु -- हला अशरणा+अस्मि । अन्यतरा युवयोर् आगच्छतु । KSak_3.18:>4% उभे -- पृथिव्याः यः शरणं स तव समीपे वर्तते । (इति निष्क्रान्ते) KSak_3.18:>5% शकु -- कथं गते एव । _________________________ KSak_3.19:<1% राजा -- अलम् आवेगेन । नन्व् अयम् आराधयिता जनस् तव समीपे वर्तते । * किं शीतलैः क्लम-विनोदिभिर् आर्द्र-वातान् * सञ्चारयामि नलिनी-दल-ताल-वृन्तैः । * अङ्के निधाय करभ-ऊरु यथा-सुखं ते * संवाहयामि चरणाव् उत पद्म-तांरौ ॥ KSak_3.19 ॥ KSak_3.19:>1% शकु -- न माननीयेष्व् आत्मानम् अपराधयिष्ये । (इत्य् उत्थाय गन्तुम् इच्छति) _________________________ KSak_3.20:<1% राजा -- सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीर-अवस्था । * उत्सृज्य कुसुम-शयनं नलिनी-दल-कल्पित-स्तन-आवरणम् । * कथम् आतपे गमिष्यसि परिबाधा-पेलवैर् अङ्गैः ॥ KSak_3.20 ॥ KSak_3.20:>1% (इति बलाद् एनां निवर्तयति) KSak_3.20:>2% शकु -- पौरव रक्ष विनयम् । मदन-संतप्ता अपि न खल्व् आत्मनः प्रभवामि । _________________________ KSak_3.21:<1% राजा -- भीरु अलं गुरु-जन-भयेन । दृष्ट्वा ते विदित-धर्मा तत्र-भवान् न+अत्र दोषं ग्रहीष्यति कुल-पतिः । पश्य /p.112 * गान्धर्वेण विवाहेन बह्व्यो राजर्षि-कन्यकाः । * श्रूयन्ते परिणीतास् ताः पितृभिश् च+अभिनन्दिताः ॥ KSak_3.21 ॥ KSak_3.21:>1% शकु -- मुञ्च तावन् माम् । भूयो ऽपि सखी-जनम् अनुमानयिष्ये । KSak_3.21:>2% राजा -- भवतु । मोक्ष्यामि । KSak_3.21:>3% शकु -- कदा । _________________________ KSak_3.22:<1* राजा -- * अपरिक्षत-कोमलस्य यावत् कुसुमस्य+इव नवस्य षट्पदेन । * अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसो ऽस्य ॥ KSak_3.22 ॥ KSak_3.22:>1% (इति मुखम् अस्याः समुन्नमयितुम् इच्छति । शकुन्तला परिहरति नाट्येन) KSak_3.22:>2% (नेपथ्ये) KSak_3.22:>3% चक्र-वाक-वधुके आमन्त्रयस्व सह-चरम् । उपस्थिता रजनी । KSak_3.22:>4% शकु -- (ससंभ्रमम्) पौरव असंशयं मम शरीर-वृत्त-अन्त-उपलम्भाय+आर्या गौतमी इत एव+आगच्छति । तद् विटप-अन्तरितो भव । KSak_3.22:>5% राजा -- तथा । (इत्य् आत्मानम् आवृत्य तिष्ठति) KSak_3.22:>6% (ततः प्रविशति पात्र-हस्ता गौतमी सख्यौ च) KSak_3.22:>7% सख्यौ -- इत इत आर्या गौतमी । KSak_3.22:>8% गौतमी -- (शकुन्तलाम् उपेत्य) जाते अपि लघु-संतापानि ते ऽङ्गानि /p.114 KSak_3.22:>9% शकु -- आर्ये अस्ति मे विशेषः । KSak_3.22:>10% गौतमी -- अनेन दर्भ-उदकेन निराबाधम् एव ते शरीरं भविष्यति । (शिरसि शकुतलाम् अभ्युक्ष्य) वत्से परिणतो दिवसः । एहि उटजम् एव गच्छामः । (इति प्रस्थिताः) KSak_3.22:>11% शकु -- (आत्म-गतम्) हृदय प्र्थमम् एव सुख-उपनते मनोरथे कातर-भावं न मुञ्चसि । सानुशय-विघटितस्य कथं ते सांप्रतं संतापः । (पद-अन्तरे स्थित्वा । प्रकाशम्) लता-वलय संताप-हारक आमन्त्रये त्वां भूयो ऽपि परिभोगाय । (इति दुःखेन निष्क्रान्ता शकुन्तला सह+इतराभिः) _________________________ KSak_3.23:<1% राजा -- (पूर्व-स्थानम् उपेत्य । सनिःश्वासम्) अहो विघ्नवत्यः प्राथित-अर्थ-सिद्धयः । महा हि * मुहुर् अङ्गुलि-संवृत-अधर-ओष्ठं प्रतिषेध-अक्षर-विक्लव-अभिरामम् । * मुखम् अंस-विवर्ति पक्ष्म-लाक्ष्याः कथम् अप्य् उन्नमितं न चुम्बितं तु ॥ KSak_3.23 ॥ KSak_3.23:>1% क्व नु खलु संप्रति गच्छामि । अथवा इह+एव प्रिया-परिभुक्त-मुक्ते लता-वलये मुहूर्तं स्थास्यामि । KSak_3.23:>2% (सर्वतो ऽवलोक्य)p.116 _________________________ * तस्याः पुष्पमयी शरीर-लुलिता शय्या शिलायाम् इयम् * क्लान्तो मन्मथ-लेख एष नलिनी-पत्रे नखैर् अर्पितः । * हस्ताद् भ्रष्टम् इदं बिस-आभरणम् इत्य् आसज्यमान-ईक्षणो * निर्गन्तुं सहसा न वेतस-गृहाच् छक्नोमि शून्याद् अपि ॥ KSak_3.24 ॥ _________________________ KSak_3.25:<1% (आकाशे) राजन् -- * सायंतने सदन-कर्मणि संप्रवृत्ते * वेदिं हुत-अशनवतीं परितः प्रयस्ताः । * छायाश् चरन्ति बहुधा भयम् आदधानाः * संध्या-पयोद-कपिशाः पिशित-अशनानाम् ॥ KSak_3.25 ॥ KSak_3.25:>1% राजा -- अयम् अहम् आगच्छामि । (इति निष्क्रान्तः) तृतीयो ऽङ्कः /p.118 ************************************************************************** चतुर्थो ऽध्यायः । KSak_4.1:<1% (ततः प्रविशतः कुसुम-अवचयं नाटयन्त्यौ सख्यौ । KSak_4.1:<2% अन -- हला प्रियंवदे यद्य् अपि गान्धर्वेण विधिना निर्वृत्त-कल्याणा शकुन्तला+अनुरूप-भर्तृ-गामिनी संवृत्ता+इति निर्वृतं मे हृदयं तथा+अप्य् एतावच् चिन्तनीयम् । KSak_4.1:<3% प्रि -- कथम् इव /p.118 KSak_4.1:<4% अन -- अद्य स राजर्षिर् इष्टिं परिसमाप्य+ऋषिभिर् विसर्जित आत्मनो नगरं प्रविश्य+अन्तः-पुर-समागत इतो+गतं वृत्त-अन्तं स्मरति वा न वा+इति । KSak_4.1:<5% प्रि -- विस्रब्धा भव । न तादृशा आकृति-विशेषा गुण-विरोधिनो भवन्ति । तात इदानीम् इमं वृत्त-अन्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति । KSak_4.1:<6% अन -- यथा+अहं पश्यामि तथा तस्य+अनुमतं भवेत् । KSak_4.1:<7% प्रि -- कथम् इव । KSak_4.1:<8% अन -- गुणवते कन्यका प्रतिपादनीया इत्य् अयं तावत् प्रथमः संकल्पः । तं यदि दैवम् एव संपादयति नन्व् अप्रयासेन कृत-अर्थो गुरु-जनः । KSak_4.1:<9% प्रि -- (पुष्प-भाजनं विलोक्य) सखि अवचितानि बलि-कर्म-पर्याप्तानि कुसुमानि /p.122 KSak_4.1:<10% अन -- ननु सख्याः शकुन्तलायाः सौभाग्य-देवता+अर्चनीया । KSak_4.1:<11% प्रि -- युज्यते । (इति तद् एव कर्म+अभिनयतः) KSak_4.1:<12% (नेपथ्ये) KSak_4.1:<13% अयम् अहं भोः । KSak_4.1:<14% अन -- (कर्णं दत्त्वा) सखि अतिथीनाम् इव निवेदितम् । KSak_4.1:<15% प्रि -- ननु+उटज-संनिहिता शकुन्तला । _________________________ KSak_4.1:<1% अन -- अद्य पुनर् हृदयेन+असंनिहिता । अलम् एतावद्भिः कुसुमैः । (इति प्रस्थिते) (नेपथ्ये) KSak_4.1:<2% आः अतिथि-परिभाविनि -- * विचिन्तयन्ती यम् अनन्य-मानसा * तपो-धनं वेत्सि न माम् उपस्थितम् । * स्मरिष्यति त्वां न स बोधितो ऽपि सन् * कथां प्रमत्तः प्रथमं कृताम् इव ॥ KSak_4.1 //p.122 KSak_4.1:>2% प्रि -- हा धिग् घा धिक् । अप्रियम् एव संवृत्तम् । कस्मिन्न् अपि पूजा-अर्हे ऽपराद्धा शून्य-हृदया शकुन्तला । (पुरो ऽवलोक्य) KSak_4.1:>3% न खलु यस्मिन् कस्मिन्न् अपि । एष दुर्वासाः सुलभ-कोपो महर्षिः । तथा शप्त्वा वेग-बल-उत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः । KSak_4.1:>4% अन -- को ऽन्यो हुत-वहाद् दग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तय एनं यावद् अहम् अर्घ-उदकम् उपकल्पयामि । KSak_4.1:>5% प्रि -- तथा (इति निष्क्रान्ता) KSak_4.1:>6% अन -- (पद-अन्तरे स्खलितं निरूप्य) अहो आवेग-स्खलितया गत्या प्रभ्रष्टं मम+अग्र-हस्तात् पुष्प-भाजनम् । (इति पुष्प-उच्चयं रूपयति) KSak_4.1:>7% (प्रविश्य) KSak_4.1:>8% प्रि -- सखि प्रकृति-वक्रः स कस्य+अनुनयं प्रतिगृह्णाति । किम् अपि पुनः सानुक्रोशः कृतः । KSak_4.1:>9% अन -- (सस्मितम्+तस्मिन् बह्व् एतद् अपि । कथय । KSak_4.1:>10% प्रि -- यदा निवर्तितुं न+इच्छति तदा विज्ञापितो मया । KSak_4.1:>11% भगवन् प्रथम इति प्रेक्ष्य+अविज्ञात-तपः-प्रभावस्य दुहितृ-जनस्य भगवता+एको ऽपराधो मर्षयितव्य इति /p.124 KSak_4.1:>12% अन -- ततस् ततः । KSak_4.1:>13% प्रि -- ततो न मे वचनम् अन्यथा+भवितुम् अर्हति किं त्व् अभिज्ञान-आभरण-दर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण एव+अन्तर्हितः । KSak_4.1:>14% अन -- शक्यम् इदानीम् आश्वसितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन स्व-नामधेय-अङ्कितम् अङ्गुलीयकं स्मरणीयम् इति स्वयं पिनद्धम् । तस्मिन् स्व-अधीन-उपाया शकुन्तला भविष्यति । KSak_4.1:>15% प्रि -- सखि एहि । देव-कार्यं तावद् अस्या निर्वर्तयावः । KSak_4.1:>16% (इति परिक्रामतः) KSak_4.1:>17% प्रि -- (विलोक्य+अनसूये पश्य तावत् । वाम-हस्त-उपहित-वदना आलिखिता+इव प्रिय-सखी । भर्तृ-गतया चिन्तया+आत्मानम् अपि न+एषा विभावयति । किं पुनर् आगन्तुकम् । KSak_4.1:>18% अन -- प्रियंवदे द्वयोर् एव नौ मुखे एष वृत्त-अन्तस् तिष्ठतु । रक्षितव्या खलु प्रकृति-पेलवा प्रिय-सखी । KSak_4.1:>19% प्रि -- को नाम उष्ण-उदकेन नवमालिकां सिञ्चति । KSak_4.1:>20% (इति निष्क्रान्ते) KSak_4.1:>21% विष्कम्भकः । KSak_4.1:>22% (ततः प्रविशति सुप्त-उत्थितः शिष्यः) _________________________ KSak_4.2:<1% शिष्य -- वेला-उपलक्षण-अर्थम् आदिष्टो ऽस्मि तत्र-भवता प्रवासाद् उपावृत्तेन काश्यपेन । प्रकाशं निर्गतस् तावद् अवलोकयामि कियद् अवशिष्टं रजन्या इति । (परिक्रम्य+अवलोक्य च) हन्त प्रभातम् । तथा हि /p.126 * यात्य् एकतो ऽस्त-शिखरं पतिर् ओषधीनाम् * आविष्कृत-अरुण-पुरःसर एकतो ऽर्कः । * तेजो-द्वयस्य युगपद्-व्यसन-उदयाभ्याम् * लोको नियम्यत इव+आत्म-दश-अन्तरेषु ॥ KSak_4.2 ॥ अपि च/ _________________________ * अन्तर्हिते शशिनि सा+एव कुमुद्वती मे * वृष्टिं न नन्दयति संस्मरणीय-शोभा । * इष्ट-प्रवास-जनितान्य् अबला-जनस्य * दुःखानि नूनम् अतिमात्र-सुदुःसहानि ॥ KSak_4.3 ॥ KSak_4.3:>1% (प्रविश्य+अपटी-क्षेपेण) KSak_4.3:>2% अन -- यद्य् अपि नाम विषय-पराङ्मुखस्य जनस्य+एतन् न विदितं तथा+अपि तेन राज्ञा शकुन्तलायाम् अनार्यम् आचरितम् । KSak_4.3:>3% शिष्य -- यावद् उपस्थिता होम-वेलां गुरवे निवेदयामि । KSak_4.3:>4% (इति निष्क्रान्तः) p.128 KSak_4.3:>5% अन -- प्रतिबुद्धा अपि किं करिष्यामि । न म उचितेष्व् अपि निज-करणीयेषु हस्त-पादं प्रसरति । काम इदानीं सकामो भवतु येन+असत्य-संधे जने शुद्ध-हृदया सखी पदं कारिता । अथवा दुर्वासः शाप एष विकारयति । KSak_4.3:>6% अन्यथा कथं स राजर्षिस् तादृशानि मन्त्रयित्वा+एतावतः कालस्य लेख-मात्रम् अपि न विसृजति । KSak_4.3:>7% तद् इतो ऽभिज्ञानम् अङ्गुलीयकं तस्य विसृजावः । दुःख-शीले तपस्वि-जने को ऽभ्यर्थ्यताम् । ननु सखी-गामी दोष इति व्यवसिता अपि न पारयामि प्रवास-प्रतिनिवृत्तस्य तात-काश्यपस्य दुष्यन्त-परिणीताम् आपन्न-सत्त्वां शकुन्तलां निवेदयितुम् । इत्थं गते ऽस्माभिः किं करणीयम् । KSak_4.3:>8% (प्रविश्य) KSak_4.3:>9% प्रि -- (सहर्षम्) सखि त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थान-कौतुकं निवर्तयितुम् । KSak_4.3:>10% अन -- सखि कथम् एतत् /p.230 KSak_4.3:>11% प्रि -- शृणु । इदानीं सुख-शयित-पृच्छिका शकुन्तला-सकाशं गता+अस्मि । KSak_4.3:>12% अन -- ततस् ततः । KSak_4.3:>13% प्रि -- तावद् एनां लज्जा-अवनत-मुखीं परिष्वज्य तात-पाश्यपेन+एवम् अभिनन्दितम् । दिष्ट्या दूम-आकुलित-दृष्टेर् अपि यजमानस्य पावक एव+आहुतिः पतिता । वत्से सुशिष्य-परिदत्ता विद्या+इव अशोचनीया+असि संवृत्ता । अद्य+एव ऋषि-रक्षितां त्वां भर्तुः सकाशं विसर्जयामि+इति । KSak_4.3:>14% अन -- अथ केन सूचितस् तात-काश्यपस्य वृत्त-अन्तः । KSak_4.3:>15% प्रि -- अग्नि-शरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या । KSak_4.3:>16% अन -- (सविस्मयम्) कथम् इव । _________________________ KSak_4.4:<1% प्रि -- (संस्कृतम् आश्रित्य) * दुष्यन्तेन+आहितं तेजो दधानां भूतये भुवः । * अवेहि तनयां ब्रह्मन्न् अग्नि-गर्भां शमीम् इव ॥ KSak_4.4 ॥ KSak_4.4:>1% अन -- (प्रियंवदाम् आश्लिष्य) सखि प्रियं मे । किं त्व् अद्य+एव शकुन्तला नीयत इत्य् उत्कण्ठा-साधारणं परितोषम् अनुभवामि । KSak_4.4:>2% प्रि -- सखि आवां तावद् उत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु /p.132 KSak_4.4:>3% तेन ह्य् एतस्मिंश् चूत-शाखा-अवलम्बिते नालि-केर-समुद्गक एतन् निमित्तम् एव काल-अन्तर-क्षमा निक्षिप्ता मया केसर-मालिका । KSak_4.4:>4% तद् इमां हस्त-संनिहितां कुरु । यावद् अहम् अपि तस्यै मृग-रोचनां तीर्थ-मृत्तिकां दुर्वा-किसलयानि+इति मङ्गल-समालम्भनानि विरचयामि । KSak_4.4:>5% प्रि -- तथा क्रियताम् । (अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति) KSak_4.4:>6% (नेपथ्ये) गौतमि आदिश्यन्तां शार्ङ्गरव-मिश्राः शकुन्तला-नयनाय । KSak_4.4:>7% प्रि - (कर्णं दत्त्वा) अनसूये त्वरस्व त्वरस्व । एते खलु हस्तिनापुर-गामिन ऋषयः शब्दाय्यन्ते । KSak_4.4:>8% (प्रविश्य समालम्भन-हस्ता) KSak_4.4:>9% अन -- सखि एहि । गच्छावः । (इति परिक्रामतः) KSak_4.4:>10% प्रि -- (विलोक्य) एषा सूर्य-उदय एव शिखा-मज्जिता प्रतीष्ट-नीवार-हस्ताभिः स्वस्ति-वाचनिकाभिस् तापसीभिर् अभिनन्द्यमाना शकुन्तला तिष्ठति । उपसर्पाव एनाम् । KSak_4.4:>11% (इत्य् उपसर्पतः) KSak_4.4:>12% (ततः प्रविशति यथा-उद्दिष्ट-व्यापारा आसनस्था शकुन्तला) KSak_4.4:>13% तापसीनाम् अन्यतमा -- (शकुन्तलां प्रति) जाते भर्तुर् बहुमान-सूचकं महा-देवी-शब्दं लभस्व /p.134 KSak_4.4:>14% द्वितीया -- वत्से वीर-प्रसविनी भव । KSak_4.4:>15% तृतीया -- वत्से भर्तुर् बहुमता भव । KSak_4.4:>16% (इत्य् आशिषो दत्त्वा गौतमी-वर्जं निष्क्रान्ताः) KSak_4.4:>17% सख्यौ -- (उपसृत्य) सखि सुख-मज्जनं ते भवतु । KSak_4.4:>18% शकु -- स्वागतं मे सख्योः । इतो निषीदतम् । KSak_4.4:>19% उभे (मङ्गल-पात्राण्य् आदाय । उपविश्य) हला सज्जा भव । यावत् ते मङ्गल-समालम्भनं विरचयावः । KSak_4.4:>20% शकु -- इदम् अपि बहु मन्तव्यम् /दुर्लभम् इदानीं मे सखी-मण्डनं भविष्यति । (इति bëpaæ विसृजति) KSak_4.4:>21% उभे -- सखि उचितं न ते मङ्गल-काले रोदितुम् । KSak_4.4:>22% प्रि -- आभरण-उचितं रूपम् आश्रम-सुलभैः प्रसाधनैर् विप्रकार्यते । KSak_4.4:>23% (प्रविश्य+उपायन-हस्ताव् ऋषि-कुमारकौ) KSak_4.4:>24% उभौ -- इदम् अलंकरणम् । अलंक्रियताम् अत्र-भवती । KSak_4.4:>25% (सर्वा विलोक्य विस्मिताः) KSak_4.4:>26% गौतमी -- वत्स नारद कुत एतत् । p.136 KSak_4.4:>27% प्रथमः -- तात-काश्यप-प्रभावात् । KSak_4.4:>28% गौतमी -- किं मानसी सिद्धिः । _________________________ KSak_4.5:<1% द्वितीयः -- न खलु । श्रूयताम् । तत्र-भवता वयम् आज्ञप्ताः शकुन्तला-हेतोर् वनस्पतिभ्यः कुसुमान्य् आहर इति । तत इदानीम् * क्षौमं केनचिद् इन्दु-पाण्डु तरुणा माङ्गल्यम् आविष्कृतम् * निष्ठ्यूतश् चरण-उपभोग-सुलभो लाक्षा-रसः केनचित् । * अन्येभ्यो वन-देवता-कर-तलैर् आपर्व-भोग-उत्थितैर् * दत्तान्य् आभरणानि तत्-किसलय-उद्भेद-प्रतिद्वन्द्विभिः ॥ KSak_4.5 ॥ KSak_4.5:>29% प्रियंवदा -- (शकुन्तलां विलोक्य) हला अनया+अभ्युपपत्त्या सूचिता ते भर्तुर् गेहे ऽनुभवितव्या राज-लक्ष्मीः । KSak_4.5:>30% (शकुन्तला vrŬÃæ रूपयति) KSak_4.5:>31% प्रथम -- गौतम एह्य् एहि । अभिषेक-उत्तीर्णाय काश्यपाय वनस्पति-सेवां निवेदयावः । KSak_4.5:>32% द्वितीयः -- तथा । KSak_4.5:>33% (इति निष्क्रान्तौ) KSak_4.5:>34% सख्यौ -- अये अनुपयुक्त-भूषणो ऽयं जनः । चित्र-कर्म-परिचयेन+अङ्गेषु त आभरण-विनियोगं कुर्वः । KSak_4.5:>35% शकु -- जाने वां नैपुनम् । KSak_4.5:>36% (उभे नाट्येन+अलंक्रुतः) KSak_4.5:>37% (ततः प्रविशति स्नान-उत्तीर्णः काश्यपः)/p.138 _________________________ KSak_4.6:<1% काश्यह -- * यास्यत्य् अद्य शकुन्तला+इति हृदयं संस्पृष्टम् उत्कण्ठया * कण्ठः स्तम्भित-bëpa-वृत्ति-कलुषश् चिन्ता-जडं दर्शनम् । * वैक्लव्यं मम तावद् ईदृशम् इदं स्नेहाद् अरण्य-ओकसः * pŬyante गृहिणः कथं नु तनया-विश्लेष-दुःखैर् नवैः ॥ KSak_4.6 ॥ KSak_4.6:>1% (इति परिक्रामनि) KSak_4.6:>2% सख्यौ -- हला शकुन्तले अवसित-मण्डना+असि । परिधत्स्व सांप्रतं क्षौम-युगलम् । KSak_4.6:>3% (शकुन्तला+उत्थाय परिधत्ते) KSak_4.6:>4% गौतमी -- जाते एष ते आनन्द-परिवाहिणा चक्षुषा परिष्वजमान इव गुरुर् उपस्थितः । आचारं तावत् प्रतिपद्यस्व । _________________________ KSak_4.7:<1% शकु -- (savrŬam) तात वन्दे । * काश्यप -- वत्से । ययातेर् इव शर्मिष्ठा भर्तुर् बहु-मता भव । * सुतं त्वम् अपि संराजं सा+इव पूरुम् अवाप्नुहि ॥ KSak_4.7 ॥ KSak_4.7:>5% गौतमी -- भगवान् वरः खल्व् एषः । न+आशीः । KSak_4.7:>6% काश्यप -- वत्से इतः सद्यो हुतान् अग्नीन् प्रदक्षिणी-कुरुष्व । KSak_4.7:>7% (सर्वे परिक्रामन्ति) _________________________ KSak_4.8:<1% काश्यप -- (ऋक्-छन्दसा+आशास्ते)p.140 * अमी वेदिं परितः कॢप्त-धिष्ण्याः समिद्वन्तः प्रान्त-संस्तीर्ण-दर्भाः । * अपघ्नन्तो दुरितं हव्य-गन्धैर् वैतानास् त्वां बह्नयः पावयन्तु ॥ KSak_4.8 ॥ KSak_4.8:>1% प्रतिष्ठस्व+इदानीम् । (सदृष्टि-क्षेपम्) क्व ते शार्ङ्गरव-मिश्राः । (प्रविश्य) KSak_4.8:>2% शिष्य -- भगवन्न् इमे स्मः । KSak_4.8:>3% काश्यप -- भगिन्यास् ते मार्गम् आदेशय । KSak_4.8:>4% शार्ङ्गरव -- इत इतो भवती । (सर्वे परिक्रामन्ति) _________________________ KSak_4.9:<1% काश्यप -- भो भोः संनिहितास् तपो-वन-तरवः । * पातुं न प्रथमं व्यवस्यति जलं युष्मास्व् अपीतेषु या * न+आदत्ते प्रिय-मण्डना अपि भवतां स्नेहेन या पल्लवम् । * आद्ये वः कुसुम-प्रसूति-समये यस्या भवत्य् उत्सवः * सा+इयं याति शकुन्तला पति-गृहं सर्वैर् अनुज्ञायताम् ॥ KSak_4.9 ॥ KSak_4.9:>5% (कोकिल-रवं सूचयित्वा)p.142 _________________________ * अनुमत-गमना शकुन्तला तरुभिर् अयं वन-वास-बन्धुभिः । * परिभृत-विरुतं कलं यथा प्रतिवचनी-कृतम् एभिर् ईदृशम् ॥ KSak_4.10 ॥ KSak_4.10:>1% (आकाशे) _________________________ * रम्य-अन्तरः कमलिनी-हरितैः सरोभिश् * छाया-द्रुमैर् नियमित-अर्क-मयूख-तापः । * भूयात् कुशेशय-रजो-मृदु-रेणुर् अस्याः * शान्त-अनुकूल-पवनश् च शिवश् च पन्थाः ॥ KSak_4.11 ॥ KSak_4.11:>2% (सर्वे सविस्मयम् आकर्णयन्ति) KSak_4.11:>3% गौतमी -- जाते ज्ञाति-जन-स्निग्धाभिर् अनुज्ञात-गमना+असि तपो-वन-देवताभिः । प्रणम भगवतीः । KSak_4.11:>4% शकु -- (सप्रणामं परिक्रम्य । जन-अन्तिकम्) हला प्रियंवदे आर्य-पुत्र-दर्शन-उत्सुकाया अप्य् आश्रम-पदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तते । _________________________ KSak_4.12:<1% प्रि -- न केवलं तपो-वन-विरह-कातरा सख्य् एव । त्वया+उपस्थित-वियोगस्य तपो-वनस्य अपि तावत् समवस्था दृश्यते /p.144 * उद्गलित-दर्भ-कवला मृग्यः परित्यक्त-नर्तना मयूराः । * अपसृत-पाण्डु-पत्रा मुञ्चन्त्य् अश्रूणि+इव लताः ॥ KSak_4.12 ॥ KSak_4.12:>1% शकु -- (स्मृत्वा) तात लता-भगिनीं वन-ज्योत्स्नां तावद् आमन्त्रयिष्ये । KSak_4.12:>2% काश्यप -- अवैमि ते तस्यां सोदर्या-स्नेहम् । इयं तावद् दकिषिणेन । KSak_4.12:>3% शकु -- (उपेत्य लताम् आलिङ्ग्य) वन-ज्योत्स्ने चूत-संगता अपि मां प्रत्यालिङ्ग-इतो-गताभिः शाखा-बाहाभिः । KSak_4.12:>4% अद्य-प्रभृति दूर-परिवर्तिनी ते खलु भविष्यामि । _________________________ KSak_4.13:<1% काश्यप -- * संकल्पितं प्रथमम् एव मया तव+अर्थे * भर्तारम् आत्म-सदृशं सुकृतैर् गता त्वम् । * चूतेन संश्रितवती नवमालिका+इयम् * अस्याम् अहं त्वयि च संप्रति वीत-चिन्तः ॥ KSak_4.13 ॥ KSak_4.13:>5% इतः पन्थानं प्रतिपद्यस्व । KSak_4.13:>6% शकु -- (सख्यौ प्रति) हला एषा द्वयोर् युवयोर् हस्ते निक्षेपः । KSak_4.13:>7% सख्यौ -- अयं जनः कस्य हस्ते समर्पितः । (इति bëpaæ विहरतः) KSak_4.13:>8% काश्यप -- अनसूये अलं रुदित्वा । ननु भवतीभ्याम् एव स्थिरी-कर्तव्या शकुन्तला /p.146 KSak_4.13:>9% शकु -- तात एषा+उटज-पर्यन्त-चारिणी गर्भ-मन्थरा मृग-वधूर् यदा+अनघ-प्रसवा भवति तदा मह्यं कम् अपि प्रिय-निवेदयितृकं विसर्जयिष्यथ । KSak_4.13:>10% काश्यप -- न+इदं विस्मरिष्यामः । KSak_4.13:>11% शकु -- (गति-भङ्गं रूपयित्वा) को नु खल्व् एष निवसने मे सज्जते । (इति परावर्तते ) _________________________ KSak_4.14:<1% काश्यप -- * यस्य त्वया व्रण-विरोपणम् इङ्गुदीनाम् * तैलं न्यषिच्यत मुखे कुश-सूचि-विद्धे । * श्यामाक-मुष्टि-परिवर्धितको जहाति * सो ऽयं न पुत्र-कृतकः पदवीं मृगस् ते ॥ KSak_4.14 ॥ KSak_4.14:>1% शकु -- वत्स किं सह-वास-परित्यागिनीं माम् अनुसरसि । अचिर-प्रसूतया जनन्या विना वर्धित एव । इदानीम् अपि मया विरहितं त्वां तातश् चिन्तयिष्यति । निवर्तस्व तावत् । (इति रुदती प्रस्थिता) _________________________ KSak_4.15:<1% काश्यप -- * उत्पक्ष्मणोर् नयनयोर् उपरुद्ध-वृत्तिम् * bëpaæ कुरु स्थिरतया विरत-अनुबन्धम् । * अस्मिन्न् अलक्षित-नत-उन्नत-भूमि-भागे * मार्गे पदानि खलु ते विषमी-भवन्ति ॥ KSak_4.15 //p.148 KSak_4.15:>2% शार्ङ्गरवः -- भवगान् । ओदक-अन्तं स्निग्धो जनो ऽनुगन्तव्य इति श्रूयते । KSak_4.15:>3% तद् इदं सरस्-तीरम् । अत्र संदिश्य प्रतिगन्तुम् अर्हति । KSak_4.15:>4% काश्यप -- तेन हि+इमां क्षीर-वृक्ष-छायाम् आश्रयामः । KSak_4.15:>5% (सर्वे परिक्रम्य स्थिताः ) KSak_4.15:>6% काश्यप -- (आत्म-गतम्) किं नु खलु तत्र-भवतो दुष्यन्तस्य युक्त-रूपम् अस्माभिः संदेष्टव्यम् । (इति चिन्तयति) KSak_4.15:>7% शकु -- (जन-अन्तिकम्) हला पश्य । नलिनी-पत्र-अन्तरितम् अपि सह-चरम् अपश्यन्त्य् आतुरा चक्र-वाक्य्य् अटति दुष्करम् अहं करोमि+इति । ________________________ KSak_4.16:<1% अन -- सखि मा+एवं मन्त्रयस्व । * एषा अपि प्रियेण विना गमयति रजनीं विषाद-दीर्घतराम् । * गुर्व् अपि विरह-दुःखम् आशा-बन्धः साहयति ॥ KSak_4.16 ॥ KSak_4.16:>1% काश्यप -- शार्ङ्गरव इति त्वया मद्-वचनात् स राजा शकुन्तलां पुरस्-कृत्य वक्तव्यः /p.150 KSak_4.16:>2% शार्ङ्गरव -- आज्ञापयतु भगवान् । _________________________ KSak_4.17:<1% काश्यप -- * अस्मान् साधु विचिन्त्य संयम-धनान् उच्चैः कुलं च+आत्मनस् * त्वय्य् अस्याः कथम् अप्य् बान्धव-कृतां स्नेह-प्रवृत्तिं च ताम् । * सामान्य-प्रतिपत्ति-पूर्वकम् इयं दारेषु दृश्या त्वया * भाग्य-आयत्तम् अतः परं न खलु तद्-वाच्यं वधू-बन्धुभिः ॥ KSak_4.17 ॥ KSak_4.17:>3% शार्ङ्गरव -- गृहीतः संदेशः । KSak_4.17:>4% काश्यप -- वत्से त्वम् इदानीम् अनुशासनीया+असि । वनौकसो ऽपि सन्तो लौकिकज्ञा वयम् । KSak_4.17:>5% शार्ङ्गरा -- न खलु धिमतां कश्चिद् अविषयो नाम । _________________________ KSak_4.18:<1% काश्यप -- सा त्वम् इतः पति-कुलं प्राप्य -- * शुश्रूषस्व गुरून् कुरु प्रिय-सखी-वृत्तिं सपत्नी-जने * भर्तृ-विप्रकृता अपि रोषणतया मा स्म प्रतीपं गमः । * भूयिष्ठं भव दक्षिणा परिजने भाग्येष्व् अनुत्सेकिनी * यान्त्य् एवं गृहिणी-पदं युवतयो वामाः कुलस्य+आधयः ॥ KSak_4.18 ॥ KSak_4.18:>1% कथं वा गौतमी मन्यते । KSak_4.18:>2% गौ -- एतावान् वध्हू-जनस्य+उपदेशः । जाते एतत् खलु सर्वम् अवधारय । p.152 KSak_4.18:>3% काश्यप -- वत्से परिष्वजस्व मां सखी-जनं च । KSak_4.18:>4% शकु -- तात इत एव किं प्रियंवदा-अनसूये सख्यौ निवर्तिष्येते । KSak_4.18:>5% काश्यप -- वत्से इमे अपि प्रदेये । न युक्तम् अनयोस् तत्र गन्तुम् । त्वया सह गौतमी यास्यति । KSak_4.18:>6% शकु -- (पितरम् आश्लिष्य) कथम् इदानीं तातस्य+अङ्कात् परिभ्रष्टा मलय-तट-उन्मूलिता चन्दन-लता+इव देश-अन्तरे जीवितं धारयिष्यामि । _________________________ KSak_4.19:<1% काश्यप -- वत्से किम् एवं कातरा+असि । * अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणी-पदे * विभव-गुरुभिः कृत्यैस् तस्य प्रति-क्षणम् आकुला । * तनयम् अचिरात् प्राची+इव+अर्कं प्रसूय च पावनम् * मम विरहजां न त्वं वत्से शुचं गणयिष्यामि ॥ KSak_4.19 ॥ KSak_4.19:>7% (शकुन्तला पित्ः पादयोः पतति) KSak_4.19:>8% काश्यप -- यद् इच्छामि ते तद् अस्तु । KSak_4.19:>9% शकु -- (सख्याव् उपेत्य) हला द्वे अपि मां समम् एव परिष्वजेथाम् । KSak_4.19:>10% सख्यौ -- (तथा कृत्वा) सखि यदि नाम स राजा प्रत्यभिज्ञान-मन्थरो भवेत् ततस् तस्माय् इदम् आत्म-नामधेय-अङ्कितम् अङ्गुलीयकं दर्शय /p.154 KSak_4.19:>11% शकु -- अनेन संदेहेन वाम् आकम्पिता+अस्मि । KSak_4.19:>12% सख्यौ -- मा भैषीः । अतिस्नेहः पाप-शङ्की । KSak_4.19:>13% शार्ङ्गरव -- युग-अन्तरम् ÃrƬha÷ सविता । त्व्वरताम् अत्र-भवती । KSak_4.19:>14% शकु -- (आश्रम-अभिमुखी स्थितवा) तात कदा नु भूयस् तपो-वनं प्रेक्षिष्ये । _________________________ KSak_4./20:<1% काश्यप -- श्रूयताम् । * भूत्वा चिराय चतुरन्त-मही-सपत्नी * दौष्यन्तिम् अप्रतिरथं तनयं निवेश्य । * भर्त्रा तद्-अर्पित-कुटुम्ब-भरेण सार्धम् * शान्ते करिष्यसि पदं पुनर् आश्रमे ऽस्मिन् ॥ KSak_4./20 ॥ KSak_4.20:>1% गौतमी -- जाते परिहीयते गमन-वेला । निवर्तय पितरम् । अथवा चिरेण अपि पुनः पुनर् एषा+एवं मन्त्रयिष्यते । निवर्ततां भवान् । KSak_4.20:>2% काश्यप -- वत्से उपरुध्यते तपो ऽनुष्ठानम् । KSak_4.20:>3% शकु -- (भूयः पितरम् आश्लिष्य+तपश्-चरण-pŬitaæ तात-शरीरम् । तन् मा+अतिमात्रं मम कृत उत्कण्ठस्व । _________________________ KSak_4.21:<1% काश्यप -- (सनिःश्वासम्) * शमम् एष्यति मम शोकः कथं नु वत्से त्वया रचित-पूर्वम् । * उटज-द्वार-virƬhaæ नीवार-बलिं विलोकयतः ॥ KSak_4.21 ॥ KSak_4.21:>4% गच्छ । शिवास् ते पन्थानः सन्तु । KSak_4.21:>5% (निष्क्रान्ता शकुन्तला सहयायिनश् च) KSak_4.21:>6% सख्यौ -- (शकुन्तलां विलोक्य) हा धिग् घा धिक् । अन्तर्हिता शकुन्तला वन-राज्या /p.156 KSak_4.21:>7% काश्यप -- (सनिःश्वासम्) अनसूये गतवती वां सह-चारिणी । निगृह्य शोकम् अनुगच्छतं मां प्रस्थितम् । KSak_4.21:>8% उभे -- तात शकुन्तला-विरहितं शून्यम् इव तपो-वनं कथं प्रविशावः । _________________________ KSak_4.22:<1% काश्यप -- स्नेह-वृत्तिर् एवं दर्शिनी । (सविमर्शं परिक्रम्य) हन्त भोः शकुन्तलां पति-कुलं विसृज्य लब्धम् इदानीं स्वास्थ्यम् । कुतः । * अर्थो हि कन्या परकीय एव ताम् अद्य संप्रेष्य परिग्रहीतुः । * जातो मम+अयं विशदः प्रकामं प्रत्यर्पित-न्यास इव+अन्तर्-आत्मा ॥ KSak_4.22 ॥ KSak_4.22:>1% (इति निष्क्रान्ताः सर्वे) इति चतुर्थो ऽङ्कः । p.158 ************************************************************************** पञ्चमो ऽङ्कः । KSak_5.1:<1% (ततः प्रविशत्य् आसनस्हो राजा विदूषकश् च) KSak_5.1:<2% विदु -- (कर्णं दत्त्वा) भो वयस्य संगीत-शाल-अन्तरे ऽवधानं देहि । KSak_5.1:<3% कल-विशुद्धाया गीतेः स्वर-संयोगः श्रूयते । जाने तत्र-भवती हंस-पदिका वर्ण-परिचयं करोति+इति । _________________________ KSak_5.1:<1% राजा -- तूष्णीं भव । यावद् आकर्णयामि । (आकाशे गीयते) * अभिनव-मधु-लोलुपस् त्वं तथा परिचुम्ब्य चूत-मञ्जरीम् । * कमल-वसति-मात्र-निर्वृतो मधु-कर विस्मृतो ऽस्य् एनां कथम् ॥ KSak_5.1 ॥ KSak_5.1:>2% राजा -- अहो राग-परिवाहिणी गीतिः । KSak_5.1:>3% विदु -- किं तावद् गीत्या अवगतो ऽक्षर-अर्थः । KSak_5.1:>4% रा -- (स्मितं कृत्वा) सकृत्-कृत-प्रणयो ऽयं जनः । तद् अस्या देवीं वसुमतीम् अन्तरेण महद् उपालम्भनं गतो ऽस्मि । सखे माधव्य मद्-वचनाद् उच्यतां हंस-पदिका । निपुणम् उपालब्धाः स्म इति । KSak_5.1:>5% विदु -- यद् भवान् आज्ञापयति । (उत्थाय+भो वयस्य गृहीतस्य तया परकीयैर् हस्तैः शिखण्डके tìyamÃnasya+अप्सरसा वीत-रागस्य+इव न+अस्ति+इदानीं मे मोक्षः । KSak_5.1:>6% रा - गच्छ । नागरिक-वृत्त्या संज्ञापय+एनाम् । KSak_5.1:>7% विदु -- का गतिः । (इति निष्क्रान्ताः) _________________________ KSak_5.2:<1% रा -- (आत्म-गतम्) किं नु खलु गीतम् एवं विध-अर्थम् आकर्ण्य+इष्ट-जन-विरहाद् ऋते ऽपि बलवद्-उत्कण्ठितो ऽस्मि । अथवा । * रम्याणि वीक्ष्य मधुरांश् च निशम्य शब्दान् पर्युत्सुको भवति यत् सुखितो ऽपि जन्तुः । * तच् चेतसा स्मरति नूनम् अबोध-पूर्वं भाव-स्थिराणि जनन-अन्तर-सौहृदानि ॥ KSak_5.2 ॥ KSak_5.2:>1% (इति पर्याकुलस् तिष्ठति)p.160 KSak_5.2:>2% (ततः प्रविशति कञ्चुकी) _________________________ KSak_5.3:<1% कञ्चुकी -- अहो नु खल्व् ईदृशीम् अवस्थां प्रतिपन्नो ऽस्मि । * आचार इत्य् अवहितेन मया गृहीता * या वेत्र-यष्टिर् अवरोध-गृहेषु राज्ञः । * काले गते बहु-तिथे मम सा+एव जाता * प्रस्थान-विक्लव-गतेर् अवलम्बन-अर्था ॥ KSak_5.3 ॥ KSak_5.3:>3% भो कामं धर्म-कार्यम् अनतिपात्यं देवस्य । तथा+अपि+इदानीम् एव धर्म-आसनाद् उत्थिताय पुनर् उपरोध-कारि कण्व-शिष्य-आगमनम् अस्मै न+उत्सहे निवेदयितुम् । अथवा+अविश्रमो ऽयं लोक-तन्त्र-अधिकारः । कुतः । _________________________ * भानुः सकृद् युक्त-तुरङ्ग एव रात्रिं दिवं गन्ध-वहः प्रयाति । * शेषः सदा एव+आहित-भूमि-भारः षष्ठ-अंश-वृत्तेर् अपि धर्म एषः ॥ KSak_5.4 ॥ KSak_5.4:>1% यावन् नियोगम् अनुतिष्ठामि । (परिक्रम्य+अवलोक्य च) एष देवः -- _________________________ * प्रजाः प्रजाः स्वा इव तन्त्रयित्वा * निषेवते श्रान्त-मना विविक्तम् । * यूथानि संचार्य रवि-प्रतप्तः * शीतं दिवा स्थानम् इव द्विप-इन्द्रः ॥ KSak_5.5 ॥ KSak_5.5:>2% (उपगम्य) जयतु जयतु देवः । एते खलु हिम-गिरेर् उपत्यक-अरण्य-वासिनः काश्यप-संदेशम् आदाय सस्त्रीकास् तपस्विनः संप्राप्ताः । श्रुत्वा देवः प्रमाणम् /p.162 KSak_5.5:>3% रा -- (सादरम्) किं काश्यप-संदेश-हारिणः । KSak_5.5:>4% कञ्चुकी -- अथ किम् । KSak_5.5:>5% रा -- तेन हि मद्-वचनाद् विज्ञाप्यताम् उपाध्याह सोम-रातः । अमून् आश्रम-वासिनः श्रौतेन विधिना सत्कृत्य स्वयम् एव प्रवेशयितुम् अर्हसि+इति । अहम् अप्य् अत्र तपस्वि-दर्शन-उचिते प्रदेशे स्थितः प्रतिपालयामि । KSak_5.5:>6% कञ्चुकी -- यद् आज्ञापयति देवः (इति निष्क्रान्तः) KSak_5.5:>7% रा -- (उत्थाय) वेत्रवति अग्नि-शरण-मार्गम् आदेशय । KSak_5.5:>8% प्रतिहारी -- इत इतो देवः । _________________________ KSak_5.6:<1% रा -- (परिक्रामति । अधिकार-खेदं निरूप्य) सर्वः प्रार्थितम् अर्थम् अधिगम्य सुखी संपद्यते जन्तुः । राज्ञां तु चरित-अर्थता दुःख-उत्तरा+एव । * औत्सुक्य-मात्रम् अवसाययति प्रतिष्ठा * क्लिश्नाति लब्ध-परिपालन-वृत्तिर् एव । * न+अतिश्रम-अपनयनाय यथा श्रमाय * राज्यं स्व-हस्त-धृत-दण्डम् इव+आतपत्रम् ॥ KSak_5.6 ॥ (नेपथ्ये) _________________________ KSak_5.7:<1% वैतालिकौ -- विजयतां देवः । * प्रथमः -- स्व-सुख-nirabhilëa÷ खिद्यसे लोक-हेतोः * प्रतिदिनम् अथवा ते वृत्तिर् एवं विधा+एव । * अनुभवति हि मूर्ध्ना पदप तीव्रम् उष्णम् * शमयति परितापं छायया संश्रितानाम् ॥ KSak_5.7 ॥ _________________________ KSak_5.8:<1% द्वितीयः -- * नियमयसि विमार्ग-प्रस्थितान् आत्त-दण्डः * प्रशमयसि विवादं कल्पसे रक्षणाय । * अतनुषु विभवेषु ज्ञातयः सन्तु नाम * त्वयि तु परिसमाप्तं बन्धु-कृत्य प्रजानाम् ॥ KSak_5.8 //p.166 KSak_5.8:>1% राजा -- एते क्लान्त-मनसः पुनर् नवी-कृताः स्मः । (इति परिक्रामति) KSak_5.8:>2% प्रतिहारी -- एष अभिनव-संमार्जन-सश्रीकः संनिहित-होम-धेनुर् अग्नि-शरण-अलिन्दः । आरोहतु देवः । _________________________ KSak_5.9:<1% रा -- (आरुह्य परिजन-अंस-अवलम्बी तिष्ठति) वेत्रवति किम् उद्दिश्य भगवता काश्यपेन मत्-सकाशम् ऋषयः प्रेषिताः स्युः । * किं तावद् व्रतिनाम् उपोढ-तपसां विघ्नैस् तपो दूषितम् * धर्म-अरण्य-चरेषु केनचिद् उत प्राणिष्व् असच्-चेष्टितम् । * आहोस्वित् प्रसवो मम+अपचरितैर् विष्टम्भितो वीरुधाम् * इत्य् ÃrƬha-बहु-प्रतर्कम् अपरिच्छेद-आकुलं मे मनः ॥ KSak_5.9 ॥ KSak_5.9:>3% प्रतिहारी -- सुचरित-नन्दिन ऋषयो देवं सभाजयितुम् आगता इति तर्कयामि । KSak_5.9:>4% (ततः प्रविशन्ति गौतमी सहिताः शकुन्तलां पुरस्-कृत्य मुनयः । पुरश् च+एषां कञ्चुकी पुरोहितश् च) KSak_5.9:>5% कञ्चुकी -- इत इतो भवन्तः । _________________________ KSak_5.10:<1% शार्ङ्गरव -- शारद्वत /p.168 * महा-भागः कामं नर-पतिर् अभिन्न-स्थितिर् असौ * न कश्चिद् वर्णानाम् अपथम् अपकृष्टो ऽपि भजते । * तथा+अपि+इदं शश्वत्-परिचित-विविक्तेन मनसा । * जन-आकीर्णं मन्ये हुत-वह-परीतं गृहम् इव ॥ KSak_5.10 ॥ _________________________ KSak_5.11:<1% शारद्वत -- स्थाने भवान् पुर-प्रवेशाद् इत्थं भूतः संवृत्तः । अहम् अपि * अभ्यक्तम् अपि स्नातः शुचिर् अशुचिम् इव प्रबुद्ध इव सुप्तम् । * बद्धम् इव स्वैर-गतिर् जनम् इह सुख-सङ्गिनम् अवैमि ॥ KSak_5.11 ॥ KSak_5.11:>1% शकु -- (निमित्तं सूचयित्वा) अहो किं मे वाम-इतरन् नयनं विस्फुरति । KSak_5.11:>2% गौतमी -- जाते प्रतिहतम् अमङ्गलम् /सुखानि ते भर्तृ-कुल-देवता वितरन्तु (इति परिक्रामति) KSak_5.11:>3% पुरोहित -- (राजानं निर्दिश्य+भो भोस् तपस्विनः असाव् अत्र-भवान् वर्ण-आश्रमाणां रक्षिता प्राग् एव मुक्त-आसनो वः प्रतिपालयति । पश्यत एनम् । _________________________ KSak_5.12:<1% शार्ङ्गरव -- भो महा-ब्राह्मण कामम् एतद् अभिनन्दनीयं तथा+अपि वयम् अत्र मध्यस्थाः । कुतः (p.170) * भवन्ति नंरास् तरवः फल-आगमैर् नव-अम्बुभिर् दूर-विलम्बिनो घनाः । * अनुद्धताः सत्-पुरुषाः समृद्धिभिः स्वभाव एव+एष पर-उपकारिणाम् ॥ KSak_5.12 ॥ KSak_5.12:>1% प्रतीहारी -- देव प्रसन्न-मुख-वर्णा दृश्यन्ते । जानामि विश्रब्ध-कार्या ऋषयः । _________________________ KSak_5.13:<1% राजा -- (शकुन्तलां दृष्ट्वा) अथ+अत्र भवती -- * का स्विद् अवगुण्ठनवती न+अतिपरिस्फुट-शरीर-लावण्या । * मध्ये तपोधनानां किसलयम् इव पाण्डु-पत्राणाम् ॥ KSak_5.13 ॥ KSak_5.13:>2% प्रतीहारी -- देव कुतूहल-गर्भः प्रहितो न मे तर्कः प्रसरति । ननु दर्शनीया पुनर् अस्या आकृतिर् लक्ष्यते । KSak_5.13:>3% राजा -- भवतु । अनिर्वर्णनीयं पर-कलत्रम् । KSak_5.13:>4% शकु -- (हस्तम् उरसि कृत्वा । आत्म-गतम्) हृदय किम् एवं वेपसे । आर्य-पुत्रस्य भावम् अवधार्य धीरं तावद् भव /p.172 KSak_5.13:>5% पुरोहित -- (पुरो गत्वा) एते विधिवद् अर्चितास् तपस्विनः । कश्चिद् एषाम् उपाध्याय-संदेशः । तं देवः श्रोतुम् अर्हति । KSak_5.13:>6% राजा - अवहितो ऽस्मि । KSak_5.13:>7% ऋषयः -- (हस्तान् उद्यम्य) विजयस्व राजन् । KSak_5.13:>8% रा -- सर्वान् अभिवादये । KSak_5.13:>9% ऋषयः -- इष्टेन युज्यस्व । KSak_5.13:>10% रा -- अपि निर्विघ्न-तपसो मुनयः । _________________________ KSak_5.14:<1% ऋषयः -- * कुतो धर्म-क्रिया-विघ्नः सतां रक्षितरि त्वयि । * तमस् तपति धर्म-अंशौ कथम् आविर् भविष्यति ॥ KSak_5.14 ॥ KSak_5.14:>1% रा -- अर्थवान् खलु मे राज-शब्दः । अथ भगवांल् लोक-अनुग्रहाय कुशली काश्यपः । KSak_5.14:>2% शार्ङ्गरवः -- स्वाधीन-कुशलाः सिद्धिमन्तः । स भवन्तम् अनामय-प्रश्न-पूर्वकम् इदम् आह । KSak_5.14:>3% रा -- किम् आज्ञापयति भगवान् । _________________________ KSak_5.15:<1% शा -- यन् मिथः-समयाद् इमां मदीयां दुहितरं भवान् उपायंस्त तन् मया प्रीतिमता युवयोर् अनुज्ञातम् । कुतः * त्वम् अर्हतां प्राग्रसरः स्मृतो ऽसि नः * शकुन्तला मूर्तिमती च सत्क्रिया । * समानयंस् तुल्य-गुणं वधू-वरम् * चिरस्य वाच्यं न गतः प्रजा-पतिः ॥ KSak_5.15 ॥ KSak_5.15:>4% तद् इदानीम् आपन्न-सत्त्वा+इयं प्रतिगृह्यतां सहधर्म-चरणाय+इति । _________________________ KSak_5.16:<1% गौतमी -- आर्य किम् अपि वक्तु-कामा+अस्मि । न मे वचन-अवसरो ऽस्ति । कथम् इति /p.174 * न+अपेक्षितो गुरु-जनो ऽनया त्वया पृष्टो न बन्धु-जनः । * एक-एकस्मिन्न् एव चरिते भणामि किम् एक-एकम् ॥ KSak_5.16 ॥ KSak_5.16:>1% शकु -- (आत्म-गतम्) किं नु खल्व् आर्य-पुत्रो भणति । KSak_5.16:>2% रा -- किम् इदम् उपन्यस्तम् । KSak_5.16:>3% शकु -- (आत्म-गतम्) पावकः खलु वचन-उपन्यासः । _________________________ KSak_5.17:<1% शा -- कथम् इदं नाम । भवन्त एव सुतरां लोक-वृत्त-अन्त-निष्णाताः । * सतीम् अपि ज्ञाति-कुल-एक-संश्रयाम् * जनो ऽन्यथा भर्तृमतीं विशङ्कते । * अतः समीपे परिणेतुर् इष्यते । * प्रिया+अप्रिया वा प्रमदा स्व-बन्धुभिः ॥ KSak_5.17 ॥ KSak_5.17:>4% रा -- किम् अत्र-भवती मया परिणीत-पूर्वा । KSak_5.17:>5% शकु -- (सविषादम्) हृदय सांप्रतं ते आशङ्का । _________________________ KSak_5.18:<1% शा -- किं कृत-कार्य-द्वेषो धर्मं प्रति विमुखता कृत-अवज्ञा । KSak_5.18:<2% रा -- कुतो ऽयम् असत्-कल्पना-प्रश्नः । _________________________ KSak_5.18:<1% शा -- * मूर्छन्त्य् अमी विकाराः प्रायेण+ऐश्वर्य-मत्तेषु ॥ KSak_5.18 ॥ KSak_5.18:>1% रा -- विशेषेण+अधिक्षिप्तो ऽस्मि /p.176 KSak_5.18:>2% गौतमी -- जाते मुह्हूर्तं मा लज्जस्व । अपनेष्यामि तावत् ते ऽवगुण्ठनम् । ततस् त्वां भर्ता+अभिज्ञास्यति । _________________________ KSak_5.19:<1% रा -- (शकुन्तलां निर्वर्ण्य । आत्म-गतम्) * इदम् उपनतम् एवं रूपम् अक्लिष्ट-कान्ति * प्रथम-परिगृहीतं स्यान् न वा+इत्य् अव्यवस्यन् । * भ्रमर इव विभाते कुन्दम् अन्तस्-तुषारम् * न च खलु परोभोक्तुं न+अपि शक्नोमि हातुम् ॥ KSak_5.19 ॥ KSak_5.19:>3% (इति विचारयन् स्थितः) KSak_5.19:>4% प्रतीहारी -- (स्वगतम्) अहो धर्म-अपेक्षिता भर्तुः । ईदृशं नाम सुख-उपनतं रूपं दृष्टा को ऽन्यो विचारयति । KSak_5.19:>5% शा -- भो राजन् किम् इति जोषम् आस्यते । KSak_5.19:>6% रा -- भोस् तपो-धनाः चिन्तयन्न् अपि न खलु स्वीकरणम् अत्र-भवत्याः स्मरामि । तत् कथम् इमाम् अभिव्यक्त-सत्त्व-लक्षणां प्रत्यात्मानं क्षेत्रिणम् अशङ्कमानः प्रतिपत्स्ये । KSak_5.19:>7% शकुन्तला -- (अपवार्य) आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूर-अधिरोहिण्य् आशा /p.178 _________________________ KSak_5./20:<1% शार् -- मा तावत् । * कृत-अभिमर्शाम् अनुमन्यमानः सुतां त्वया नाम मुनिर् विमान्यः । * मुष्टं प्रतिग्राहयता स्वम् अर्थं पात्री-कृतो दस्युर् इव+असि येन ॥ KSak_5./20 ॥ KSak_5.20:>1% शारद्वत -- शार्ङ्गरव विमर त्वम् इदानीम् । शकुन्तले वक्तव्यम् उक्तम् अस्माभिः । सो ऽयम् अत्र-भवान् एवम् आह । दीयताम् अस्मै प्रत्यय-प्रतिवचनम् । KSak_5.20:>2% शकु -- (अपवार्य) इदम् अवस्थ्हा-अन्तरं गते तादृशे ऽनुरागे किं वा स्मारितेन । आत्मा+इदानीं मे शोचनीय इति व्यवसितम् एतत् । (प्रकाशम्) KSak_5.20:>3% पौरव युक्तं नाम ते तथा पुरा+आश्रम-पदे स्वभाव-उत्तान-हृदयम् इमं जनं समय-पूर्वं प्रतार्य सांप्रतम् ईदृशैर् अक्षरैः प्रत्याख्यातुम् /p.180 _________________________ KSak_5.21:<1% राजा -- (कर्णौ विधाय) शान्तं पापम् । * व्यपदेशम् आविलयितुं किम् ईहसे जनम् इमम् अ पातयितुम् । * कूलं कषा इव सिन्धुः प्रसन्नम् अम्भस् तट-तरुं च ॥ KSak_5.21 ॥ KSak_5.21:>4% शकु -- भवतु । यदि परम-अर्थतः पर-परिग्रह-शङ्किना त्वया+एवं प्रवृत्तं तद्+अभिज्ञानेन+अनेन तव+आशङ्काम् अपनेष्यामि । KSak_5.21:>5% राजा -- उदारः कल्पः । KSak_5.21:>6% शकु -- (मुद्रा-स्थानं परामृश्य) हा धिग् घा धिक् । अङ्गुलीयक-शून्या मे ऽङ्गुलिः । (इति सविषादं गौतमीम् अवेक्षते) KSak_5.21:>7% गौतमी - नूनं ते शक्र-अवतार-अभ्यन्तरे शची-तीर्थ-सलिलं वन्दमानायाः प्रभ्रष्टम् अङ्गुलीयकम् /p.182 KSak_5.21:>8% राजा -- (सस्मितम्) इदं तत् प्रत्युत्पन्न-मति स्त्रैणम् इति यद् उच्यते । KSak_5.21:>9% शकु -- अत्र तावद् विधिना दर्शितं प्रभुत्वम् । KSak_5.21:>10% राजा -- श्रोतव्यम् इदानीं संवृत्तम् । KSak_5.21:>11% शकु -- नन्व् एकस्मिन् दिवसे नवमालिका-मण्डपे नलिनी-पत्र-भाजन-गतम् उदकं तव हस्ते संनिहितम् आसीत् । KSak_5.21:>12% राजा -- शृणुमस् तावत् । KSak_5.21:>13% शकु -- तत्-क्षणे स मे पुत्र-कृतको दीर्घ-अपाङ्गो नाम मृग-पोतक उपस्थितः । KSak_5.21:>14% त्वया+अयं तावत् प्रथमं पिबत्व् इत्य् अनुकम्पिना+उपच्छन्दित उदकेन । न पुनस् ते ऽपरिचयाद् हस्त-अभ्यासम् उपगतः । पश्चात् तस्मिन्न् एव मया गृहीते सलिले ऽनेन कृतः प्रणयः । तदा त्वम् इत्थं प्रहसितो ऽसि । सर्वः सगन्धेषु विश्वसिति । द्वाव् अप्य् अत्र+अरण्यकाव् इति /p.184 KSak_5.21:>15% राजा -- एवम् आदिभिर् आत्म-कार्य-निर्वर्तिनीनाम् अनृतमय-वान् मधुभिर् आकृष्यते विषयिणः । KSak_5.21:>16% गौतमी -- महा-भाग न+अर्हस्य् एवं मन्त्रयितुम् । तपोवन-संवर्धितो ऽनभिज्ञो ऽयं जनः कैतवस्य । _________________________ KSak_5.22:<1% राजा -- तापस-वृद्धे । * स्त्रीणाम् अशिक्षित-पटुत्वम् अमानुषीषु * संदृश्यते किम् उत याः प्रतिबोधवत्यः । * प्राग्-अन्तरिक्ष-गमनास् त्वम् अपत्य-जातम् * अन्यैर् द्विजैः पर-भृताः खलु पोषयन्ति ॥ KSak_5.22 ॥ KSak_5.22:>1% शकु -- (सरोषम्+अनार्य आत्मनो हृदय-अनुमानेन प्रेक्षसे । क इदानीम् अन्यो धर्म-कञ्चुक-प्रवेशिनस् तृण-छन्न-कूप-उपमस्य तव+अनुकृतिं प्रतिपत्स्यते । _________________________ KSak_5.23:<1% राजा -- (आत्म-गतम्) संदिग्ध-बुद्धिम् आं कुर्वन्न् अकैतव इव+अस्याः कोपो लक्ष्यते । तथा ह्य् अनया -- * मय्य् एव विस्मरण-दारुण-चित्त-वृत्तौ * वृत्तं रहः प्रणयम् अप्रतिपद्यमाने । * भेदाद् भ्रुवोः कुटिलयोर् अतिलोहित-अक्ष्या * भग्नं शर-आसनम् इव+अतिरुषा स्मरस्य ॥ KSak_5.23 ॥ KSak_5.23:>2% (प्रकाशम्) भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथा+अपि+इदं न दृश्यते /p.186 KSak_5.23:>3% शकु -- सुष्ठु तावद् अत्र स्वच्छन्द-चारिणी कृता+अस्मि या+अहम् अस्य पुरु-वंश-प्रत्ययेन मुख-मधोर् हृदय-विषस्य हस्त-अभ्यासम् उपगता । _________________________ KSak_5.24:<1% शार्ङ्गरव -- इत्थम् आत्म-कृतं चापलं दहति । * अतः परीक्ष्य कर्तव्यं विशेषात् संगतं रहः । * अज्ञात-हृदयेष्व् एवं वैरी-भवति सौहृदम् ॥ KSak_5.24 ॥ KSak_5.24:>1% राजा -- अयि भोः किम् अत्र-भवती-प्रत्ययाद् एव+अस्मान् संयुत-दोष-अक्षरैः क्षिणुथ । _________________________ KSak_5.25:<1% शार्ङ्ग् --(सासूयम्) श्रुतं भवद्भिर् अधर-उत्तरम् । * आ जन्मनः शाठ्यम् अशिक्षितो यस् तस्य+अप्रमाणं वचनं जनस्य । * पर-अतिसंधानम् अधीयते यैर् विद्या+इति ते सन्तु किल+आप्त-वाचः ॥ KSak_5.25 //p.188 KSak_5.25:>2% राजा -- भोः सत्य-वादिन्न् अभ्युपगतं तावद् अस्माभिर् एवम् । किं पुनर् इमाम् अतिसंधाय लभ्यते । KSak_5.25:>3% शार्ङ्ग् -- विनिपातः । KSak_5.25:>4% राजा -- विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयम् एतत् । _________________________ KSak_5.26:<1% शारद् -- शार्ङ्गरव किम् उत्तरेण । अनुष्ठितो गुरोः संदेशः । प्रतिनिवर्तामहे वयम् । (राजानं प्रति) * तद् एषा भवतः कान्ता त्यज वा+एनां गृहाण वा । * उपपन्ना हि दारेषु प्रभुता सर्वतो-मुखी ॥ KSak_5.26 ॥ KSak_5.26:>1% गौतमि गच्छ+अग्रतः । (इति प्रस्थिताः) KSak_5.26:>2% शकु -- कथम् अनेन कितवेन विप्रलब्धा+अस्मि । यूयम् अपि मां परित्यजथ । (इत्य् अनुप्रतिष्ठते) KSak_5.26:>3% गौतमी -- (स्थित्वा) वत्स शार्ङ्गरव अनुगच्छति+इयं खलु नः करुण-परिदेविनी शकुन्तला । प्रत्यादेश-परुषे भर्तरि किं वा मे पुत्रिका करोतु /p.190 KSak_5.26:>4% शार्ङ्ग् -- (सरोषं निवृत्य) किं पुरो-भागे स्वातन्त्र्यम् अवलम्बसे । (शकुन्तला भीता वेपते) _________________________ KSak_5.27:<1% शार्ङ्ग् -- शकुतले । * यदि यथा वदति क्षितिपस् तथा * त्वम् असि किं पितुर् उत्कुलया त्वया । * अथ तु वेत्सि शुचि व्रतम् आत्मनः * पति-कुले तव दास्यम् अपि क्षमम् ॥ KSak_5.27 ॥ KSak_5.27:>5% तिष्ठ । साधयामो वयम् । _________________________ KSak_5.28:<1% राजा -- भोस् तपस्विन् किम् अत्र-भवतीं विप्रलभसे । * कुमुदान्य् एव शश-अङ्कः सविता बोधयति पङ्कजान्य् एव । * वशिनां हि पर-परिग्रह-संश्लेष-पराङ्मुखी वृत्तिः ॥ KSak_5.28 ॥ KSak_5.28:>1% शार्ङ्ग् -- यदा तु पूर्व-वृत्तम् अन्य-सङ्गाद् विस्मृतो भवांस् तदा कथम् अधर्म-भीरुः । _________________________ KSak_5.29:<1% राजा -- भवन्तम् एव+अत्र गुरु-लाघवं पृच्छामि । * mƬha÷ स्याम् अहम् एषा वा वदेन् मिथ्या+इति संशये । * दार-त्यागी भवाम्य् आहो पर-स्त्री-स्पर्श-पांसुलः ॥ KSak_5.29 ॥ KSak_5.29:>2% पुरोहित -- (विचार्य) यदि तावद् एवं क्रियताम् । KSak_5.29:>3% राजा -- अनुशास्तु मां भवान् । KSak_5.29:>4% पुरोहित -- अत्र-भवती तवद् Ã-प्रसवाद् अस्मद्-गृहे तिष्ठतु । कुत इदम् उच्यत इति चेत् । त्वं साधुभिर् आदिष्ट-पूर्वः प्रथमम् एव चक्र-वर्तिनं पुत्रं जनयिष्यसि+इति । स चेन् मुनि-दौहित्रस् तल्-लक्षण-उपपन्नो भविष्यति अभिनन्द्य शुद्ध-अन्तम् एनां प्रवेशयिष्यति । विपर्यये तु पितुर् अस्याः समीप-नयनम् अवस्थितम् एव । KSak_5.29:>5% राजा -- यथा गुरुभ्यो रोचते । KSak_5.29:>6% पुरोहित -- वत्से अनुगच्छ माम् । KSak_5.29:>7% शकु -- भगाति वसुधे देहि मे विवरम् । (इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश् च) KSak_5.29:>8% (राजा शाप-व्यवहित-स्मृतिः शकुन्तला-गतम् एव चिन्तयति) KSak_5.29:>9% (नेपथ्ये) आश्चर्यम् आश्चर्यम् । KSak_5.29:>10% राजा -- (आकर्ण्य) किं नु खलु स्यात् । KSak_5.29:>11% (प्रविश्य) पुरोहित -- (सविस्मयम्) देव अद्भुतं खलु संवृत्तम् । KSak_5.29:>12% राजा -- किम् इव । KSak_5.29:>13% पुरोहित -- देव परावृत्तेषु कण्व-शिष्येषु -- KSak_5.29:>14% सा निन्दनी स्वानि भाग्यानि बाला बाहु-उत्क्षेपं क्रन्दितुं च प्रवृत्ता । KSak_5.29:>15% राजा -- किं च । _________________________ KSak_5.30:<1% पुरोहित -- * स्त्री-संस्थानं च+अप्सरस् तीर्थम् आराद् उत्क्षिप्य+एनां ज्योतिर् एकं जगाम ॥ KSak_5.30 ॥ KSak_5.30:>1% (सर्वे विस्मयं रूपयन्ति) KSak_5.30:>2% राजा -- भगवन् प्राग् अपि सो ऽस्माभिर् अर्थः प्रत्यादिष्ट एव । किं वृथा तर्केण+अन्विष्यते । विश्राम्यतु भवान् । KSak_5.30:>3% पुरोहित -- (विलोक्य) विजयस्व (इति निष्क्रान्तः)p.194 KSak_5.30:>4% राजा -- वेत्रवति पर्याकुलो ऽस्मि । शयन-भूमि-मार्गम् आदेशय । KSak_5.30:>5% प्रतीहारी -- इत इतो देवः (इति प्रस्थितः) _________________________ KSak_5.31:<1% राजा -- * कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस् तनयाम् । * बलवत् तु दूयमानं प्रत्याययति+इव मां हृदयम् ॥ KSak_5.31 ॥ KSak_5.31:>6% (इति निष्क्रान्ताः सर्वे) पञ्चमो ऽङ्कः । ************************************************************************** षष्ठो ऽङ्कः । KSak_6.1:<1% (ततः प्रविशति नागरिकः श्यालः पश्चाद् बद्धं पुरुषम् आदाय रक्षिणौ च) KSak_6.1:<2% रक्षिणौ -- (पुरुषं tìaitvÃ) अरे कुम्भीरक कथय कुत्र त्वया+एतन् मणि-बन्धन-उत्कीर्ण-नामधेयं राजकीयम् अङ्गुलीयकं समासादितम् । KSak_6.1:<3% पुरुषः -- (भीति-नाटितकेन) प्रसीदन्तु भाव-मिश्राः । न+अहम् ईदृश-कर्म-कारी । KSak_6.1:<4% प्रथमः -- किं शोभनो ब्राह्मण इति कृत्वा (कलयित्वा) राज्ञा प्रतिग्रहो दत्तः । KSak_6.1:<5% पुरुषः -- शृणुत+इदानीम् । अहं शक्र-अवतार-अभ्यन्तर-वासी धीवरः । KSak_6.1:<6% पाटच्चर किम् अस्माभिर् जातिः पृष्टा /p.269 KSak_6.1:<7% श्यालः -- सूचक कथयतु सर्वम् अनुक्रमेण । मा+एनम् अन्तरा प्रतिबध्नीतम् । KSak_6.1:<8% उभौ -- यद् आवुत्त आज्ञापयति । कथय । KSak_6.1:<9% पुरुषः -- अहं जाल-उद्गाल-आदिभिर् मत्स्य-बन्धन-उपायैः कुटुम्ब-भरणं करोमि । KSak_6.1:<10% श्यालः -- (विरहस्य) विशुद्ध इदानीम् आजीवः । _________________________ KSak_6.1:<1% पुरुषः -- भर्तः मा+एवं भण । * सहजं किल यद् विनिन्दितं न खलु तत् कर्म विवर्जनीयम् । * पशु-मारण-कर्म-दारुणो ऽनुकम्पा-मृदुर् एव श्रोत्रियः ॥ KSak_6.1 ॥ KSak_6.1:>1% श्यालः -- ततस् ततः । KSak_6.1:>2% पुरुषः -- एकस्मिन् दिवसे खण्डशो रोहित-मत्स्यो मया कल्पितः । KSak_6.1:>3% यावत् तस्य+उदर-अभ्यन्तरे प्रेक्षे तावद् इदं रत्न-भासुरम् अङ्गुलीयकं दृष्टम् । KSak_6.1:>4% पश्चाद् अहम् अस्य विक्रयाय दर्शयन् गृहीतो भाव-मिश्रैः । KSak_6.1:>5% मारयत वा मुञ्चत वा । अयम् अस्य+आगम-वृत्त-अन्तः । KSak_6.1:>6% श्यालः -- जानुक विस्र-गन्धी गोधादी मत्स्य-बन्ध एव निःसंशयम् । KSak_6.1:>7% अङ्गुलीयक-दर्शनम् अस्य विमर्शयितव्यम् । राज-कुलम् एव गच्छामः /p.198 KSak_6.1:>8% रक्षिणौ -- तथा । गच्छ अरे ग्रन्थि-भेदक । (सर्वे परिक्रामन्ति) KSak_6.1:>9% श्यालः -- सूचक इमं गोपुर-द्वारे ऽप्रमत्तौ प्रतिपालयतं यावद् इदम् अङ्गुलीयकं यथा+आगमनं भर्त्रे निवेद्य ततः शासनं प्रतीष्य निष्क्रामामि । KSak_6.1:>10% उभौ -- प्रविशत्व् आवुत्तः स्वामि-प्रसादाय । (इति निष्क्रान्तः श्यालः) KSak_6.1:>11% प्रथमः -- जानुक चिरायते खल्व् आवुत्तः । KSak_6.1:>12% द्वितीयः -- नन्व् अवसर-उपसर्पणीया राजानः । KSak_6.1:>13% प्रथमः -- जानुक स्फुरतो मम हस्ताव् अस्य वधस्य सुमनसः पिनद्धुम् । (इति पुरुषं निर्दिशति) KSak_6.1:>14% पुरुषः -- न+अर्हति भावो ऽकारण-मारणो भवितुम् । KSak_6.1:>15% द्वितीयः -- (विलोक्य) एष नौ स्वामी पत्र-हस्तो राज-शासनं प्रतीष्य+इतो+मुखो दृश्यते । गृध्र-बलिर् भविष्यसि शुनो मुखं वा द्रक्ष्यसि । (प्रविश्य) KSak_6.1:>16% श्यालः -- सूचक मुच्यताम् एष जाल-उपजीवी । उपपन्न खल्व् अस्य+अङ्गुलीयकस्य+आगमः /p.200 KSak_6.1:>17% सूचकः -- यथा-आवुत्तो भणति । एष यम-सदनं प्रविश्य प्रतिनिवृत्तः । (इति पुरुषं परिमुक्त-बन्धनं करोति) KSak_6.1:>18% पुरुषः -- (श्यालं प्रणम्य) भर्तः अथ कीदृशो म आजीवः । KSak_6.1:>19% एष भर्त्रा+अङ्गुलीयक-मूल्य-संमितः प्रसादो ऽपि दापितः । (इति पुरुषाय स्वं प्रयच्छति) KSak_6.1:>20% पुरुषः -- (सप्रणामं प्रतिगृह्य) भर्तः अनुगृहीतो ऽस्मि । KSak_6.1:>21% सूचकः -- एष नाम-अनुग्रहो यच् छूलाद् अवतार्य हस्ति-स्कन्धे प्रतिष्ठापितः । KSak_6.1:>22% जानुक -- आवुत्त् पारितोषिकं कथयति तेन+अङ्गुलीयकेन भर्तुः संमतेन भवितव्यम् इति । KSak_6.1:>23% श्यालः -- न तस्मिन् महा-अर्हं रत्नं भर्तुर् बहु-मतम् इति तर्कयामि । KSak_6.1:>24% तस्य दर्शनेन भर्त्रा+अभिमतो जनः स्मृतः । मुहूर्तं प्रकृति-गम्भीरो ऽपि पर्यश्रु-नयन आसीत् । KSak_6.1:>25% सूचकः -- सेवितं नाम-आवुत्तेन । KSak_6.1:>26% जानुक -- ननु भण । अस्य कृते मात्स्यिक-भर्तुर् इति । (इति पुरुषम् असूयया पश्यति) KSak_6.1:>27% पुरुषः -- भट्टारक इतो ऽर्धं युष्माकं सुमनो-मूल्यं भवतु । KSak_6.1:>28% जानुक -- एतावद् युज्यते /p.202 KSak_6.1:>29% श्यालः -- धीवर महत्तरस् त्वं प्रिय-वयस्यक इदानीं मे संवृत्तः । कादम्बरी-साक्षिकम् अस्माकं प्रथम-सौहृदम् इष्यते । तत्-शौण्डिक-आपणम् एव गच्छामः । KSak_6.1:>30% प्रवेशकः । (ततः प्रविशत्य् आकाश-यानेन सानुमती नाम+अप्सराः) KSak_6.1:>31% सानुमती -- निर्वर्तितं मया पर्याय-निर्वर्तनीयम् अप्सरस्-तीर्थ-सांनिध्यं यावत् साहु-जनस्य+अभिषेक-काल इति सांप्रतम् अस्य राजर्षेर् उदन्तं प्रत्यक्षी-करिष्यामि । KSak_6.1:>32% मेनका-संबन्धेन शरीर-भूता मे शकुन्तला । तया च दुहितृ-निमित्तम् आदिष्ट-पूर्वा+अस्मि । KSak_6.1:>33% (समन्ताद् अवलोक्य) किं नु खलु ऋतु-उत्सवे ऽपि निरुत्सव-आरम्भम् इव राज-कुलं दृश्यते । KSak_6.1:>34% अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । KSak_6.1:>35% किं तु सख्या आदरो मया मानैयितव्यः । KSak_6.1:>36% भवतु । अनयोर् एव+उद्यान-पालिकयोस् तिरस्करिणी-प्रतिच्छन्ना पार्श्व-वर्तिनी भूत्वा+उपलप्स्ये । (इति नाट्येन+अवतीर्य स्थिता) (ततः प्रविशति चूत-अङ्कुरम् अवलोकयन्ती चेटी । अपराच पृष्ठतस् तस्याः) _________________________ KSak_6.2:<1% प्रथमा -- * आतांर-हरित-पाण्डुर जीवित-सर्वं वसन्त-मासस्य (योः) / * दृष्टो ऽसि चूत-कोरक ऋतु-मङ्गल त्वां प्रसादयामि ॥ KSak_6.2 //p.206 KSak_6.2:>37% द्वितीया -- परभृतिके किम् एकाकिनी मन्त्रयसे । KSak_6.2:>38% प्रथमा -- मधुकरिके चूत-कलिकां दृष्ट्वा+उन्मत्ता परभृतिका भवति । KSak_6.2:>39% द्वितीया -- (सहर्षं त्वरया+उपगम्य) कथम् उपस्थितो मधु-मासः । KSak_6.2:>40% प्रथमा -- मधुकरिके तव+इदानीं काल एष मद-विभ्रम-गीतानाम् । KSak_6.2:>41% द्वितीया -- सखि अवलम्बस्व मां यावद् अग्र-पाद-स्थिता भूत्वा चूत-कलिकां गृहीत्वा काम-देव-अर्चनं करोमि । KSak_6.2:>42% प्रथमा -- यदि मम अपि खल्व् अर्धम् अर्चन-फलस्य । _________________________ KSak_6.3:<1% द्वितीया -- अकथिते ऽप्य् एतत् संपद्यते यत एकम् एव नौ जीवीतं द्विधा-स्थितं शरीरम् । (सखीम् अवलम्ब्य स्थिता चूत-अङ्कुरं गृह्णाति) KSak_6.3:<2% अये अप्रतिबुद्धो ऽपि चूत-प्रसवो ऽत्र बन्धन-भङ्ग-सुरभिर् भवति (इति कपोत-हस्तकं कृत्वा) * त्वम् असि मया चूत-अङ्कुर दत्तः कामाय गृहीत-धनुषे । * पथिक-जन-युवति-लक्ष्यः पञ्च-अभ्यधिकः शरो भव ॥ KSak_6.3 ॥ KSak_6.3:>1% (इति चूत-अङ्कुरं क्षिपति) (प्रविश्य पटी-क्षेपेण कुपितः) / p.206 KSak_6.3:>2% कञ्चुकी -- मा तावद् अनात्मज्ञे । देवेन प्रतिषिद्धे वसन्त-उत्सवे त्वम् आंर-कलिका-भङ्गं किम् आरभसे । KSak_6.3:>3% उभे (भीते) प्रसीदत्व् आर्यः । अगृहीत-अर्थे आवाम् । _________________________ KSak_6.4:<1% कञ्चुकी -- न किल श्रुतं युवाभ्यां यद् वासन्तिकैस् तरुभिर् अपि देवस्य शासनं प्रमाणी-कृतं तद्-आश्रयिभिः पत्रिभिश् च । तथा हि -- * चूतानां चिर-निर्गता अपि कलिका बध्नाति न स्वं रजः * संनद्धं यद् अपि स्थितं कुरबकं तत् कोरक-अवस्थया । * कण्ठेषु स्खलितं गते ऽपि शिशिरे पुंस्-कोकिलानां रुतम् * शङ्के संहरति स्मरो ऽपि चकितस् तूण-अर्ध-कृष्टं शरम् ॥ KSak_6.4 ॥ KSak_6.4:>4% सनुमती -- न+अस्ति संदेहः । महा-प्रभावो राजर्षिः । KSak_6.4:>5% प्रथमा -- आर्य कति दिवसान्य् आवयोर् मित्रावसुना rëÂriyeïa भट्टिनी-पाद-मूलं प्रेषितयोः । अत्र च नौ प्रमद-वनस्य पालन-कर्म समर्पितम् । तद्-आगन्तुकतया+अश्रुत-पूर्व आवाभ्याम् एष वृत्त-अन्तः । KSak_6.4:>6% कञ्चुकी -- भवतु । न पुनर् एवं प्रवर्तितव्यम् । KSak_6.4:>7% उभे -- आर्य कौतूहलं नौ । यद्य् अनेन जनेन श्रोतव्यं कथयत्व् आर्यः किं निमित्तं भर्त्रा वसन्त-उत्सवः प्रतिषिद्धः । p.208 KSak_6.4:>8% सानुमती -- उत्सव-प्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् । KSak_6.4:>9% कञ्चुकी -- बहुली-भूतम् एतत् किं न कथ्यते । किम् अत्र-भवत्यो कर्ण-पथं न+आयातं शकुन्तला-प्रत्यादेश-कौलीनम् । KSak_6.4:>10% उभे -- श्रुतं rëÂriya-मुखाद् यावद् अङ्गुलीयक-दर्शनम् । _________________________ KSak_6.5:<1% कञ्चुकी -- तेन ह्य् अल्पं कथयितव्यम् । KSak_6.5:<2% यदा+एव खलु स्व-अङ्गुलीयक-दर्शनाद् अनुस्मृतं देवेन सत्य-mƬha-पूर्वा मे तत्र-भवती रहसि शकुन्तला मोहात् प्रत्यादिष्टा+इति तदा-प्रभृत्य् एव पश्चात् तापम् उपगतो देवः । तथा हि -- * रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर् न प्रत्यहं सेव्यते * शय्या-प्रान्त-विवर्तनैर् विगमयत्य् उन्निद्र एव क्षपाः । * दाक्षिण्येन ददाति वाचम् उचिताम् अन्तः-पुरेभ्यो यदा गोत्रेषु * स्खलितस् तदा भवति च vrŬÃ-विलक्षश् चिरम् ॥ KSak_6.5 ॥ KSak_6.5:>1% सानुमती -- प्रियं मे । KSak_6.5:>2% कञ्चुकी -- अस्मात् प्रभवतो वैमनस्याद् उत्सवः प्रत्याख्यातः । KSak_6.5:>3% उभे -- युज्यते । (नेपथ्ये) KSak_6.5:>4% एतु एतु भवान् । KSak_6.5:>5% कञ्चुकी -- (कर्णं दत्त्वा) अये । इत एव+अभिवर्तते देवः । स्व-कर्म-अनुष्ठीयताम् । KSak_6.5:>6% उभे -- तथा /p.210 KSak_6.5:>7% (ततः प्रविशति पश्चात्-ताप-सदृश-वेषो राजा विदूषकः प्रतीहारी च । KSak_6.5:>8% कञ्चुकी -- (राजानम् अवलोक्य) अहो सर्वास्व् अवस्थासु रमणीयत्वम् आकृति-विशेषाणाम् । एवम् उत्सुको ऽपि प्रिय-दर्शने देवः । तथा हि -- _________________________ * प्रत्यादिष्ट-विशेष-मण्डन-विधिर् वाम-प्रकोष्ठ-अर्पितम् * बिभ्रत्-käcanam एकम् एव वलयं श्वास-उपरक्त-अधरः । * चिन्ता-जागरण-प्रतान्त-नयनस् तेजो-गुणाद् आत्मनः * संस्कार-उल्लिखितो महा-मणिर् इव क्षीणो ऽपि न+आलक्ष्यते ॥ KSak_6.6 ॥ KSak_6.6:>9% सानुमती -- (राजानं दृष्ट्वा) स्थाने खलु प्रत्यादेश-विमानिता अप्य् अस्य कृते शकुन्तला क्लाम्यति । _________________________ KSak_6.7:<1% राजा -- (ध्यान-मन्दं परिक्रम्य) * प्रथमं सारङ्ग-अक्ष्या प्रियया प्रतिबोध्यमानम् अपि सुप्तम् । * अनुशय-दुःखाय इदं हत-हृदयं संप्रति विबुद्धम् ॥ KSak_6.7 ॥ KSak_6.7:>1% सानुमती -- नन्व् ईदेशानि तपस्विन्या भाग-धेयानि । KSak_6.7:>2% विदूषक -- (अपवार्य) लङ्घित एष भूयो ऽपि शकुन्तला-व्याधिना । न जाने कथं चिकित्सितव्यो भविष्यति+इति /p.212 KSak_6.7:>3% कञ्चुकी -- (उपगम्य) जयतु जयतु देवः । महा-राज प्रत्यवेक्षिताः प्रमद-वन-भूमयः यथा-कामम् अध्यास्तां विनोद-स्थानानि महा-राजः । KSak_6.7:>4% राजा -- वेत्रवति मद्-वचनाद् अमात्यम् आर्य-पिशुनं ब्रूहि । चिर-प्रबोधान् न संभावितम् अस्माभिर् अद्य धर्म-आसनम् अध्यासितुम् । यत् प्रत्यवेक्षितं पौर-कार्यम् आर्येण तत् पत्रम् आरोप्य दीयताम् इति । KSak_6.7:>5% प्रतीहारी -- यद् देव आज्ञापयति । (इति निष्क्रान्ता) KSak_6.7:>6% राजा -- वात-अयन त्वम् अपि स्वं नियोगम् अशून्यं कुरु । KSak_6.7:>7% कञ्चुकी -- यद् आज्ञापयति देवः । (इति निष्क्रान्तः) KSak_6.7:>8% विदूषकः -- कृतं भवता निर्मक्षिकम् । सांप्रतं शिशिर-आतप-छेद-रमणीये ऽस्मिन् प्रमद-वन-उद्देश आत्मानं रमयिष्यसि । _________________________ KSak_6.8:<1% राजा -- वयस्य यद् उच्यते रन्ध्र-उपनिपातिनो ऽनर्था इति तद् व्यभिचारि वचः । कुतः -- p.214 * मुनि-सुता-प्रणय-स्मृति-रोधिना * मम च मुक्तम् इदं तमसा मनः । * मनसिजेन सखे प्रहरिष्यता * धनुषि चूत-शरश् च निवेशितः ॥ KSak_6.8 ॥ KSak_6.8:>9% विदूषक -- तिष्ठ तावत् । अनेन दण्डक-këÂhena कन्दर्प-बाणं नाशयिष्यामि । (इति दण्ड-këÂham उद्यम्य चूत-अङ्कुरं पातयितुम् इच्छति) KSak_6.8:>10% राजा -- (सस्मितम्) भवतु । दृष्टं ब्रह्म-वर्चसम् । सखे क्व+उपविष्टः प्रियायाः किंचिद्+अनुकारिणीषु लतासु दृष्टिं विलोभयामि । KSak_6.8:>11% विषूषक -- नन्व् आसन्न-परिचारिका चतुरिका भवता संदिष्टा । माधवी-मण्डप इमां वेलाम् अतिवाहयिष्ये । KSak_6.8:>12% तत्र मे चित्र-फलक-गतां स्व-हस्त-लिखितां तत्र-भवत्याः शकुन्तलायाः प्रतिकृतिम् आनय इति । KSak_6.8:>13% राजा -- ईदृशं हृदय-विनोदन-स्थानम् । तत् तम् एव मार्गम् आदेशय । KSak_6.8:>14% विदूषक -- इत इतो भवान् । (उभौ परिक्रमतः । सानुमत्य् अनुगच्छति) KSak_6.8:>15% विदूषक -- एष मणि-शिला-पट्टक-सनाथो माधवी-मण्डप उपहार-रमणीयतया निःसंशयं स्वागतेन+इव नौ प्रतीच्छति । तत् प्रविश्य निषीदतु भवान् । (उभौ प्रवेशं कृत्वा-उपविष्टौ) KSak_6.8:>16% सानुमती -- लता-संश्रिता द्रक्ष्यामि तावत् सख्याः प्रतिकृतम् । ततस् तस्यै भर्तुर् बहु-मुखम् अनुरागं निवेदयिष्यामि । (इति तथा कृत्वा स्थिता)p.216 KSak_6.8:>17% राजा -- सखे सर्वम् इदानीं स्मरामि शकुन्तलायाः प्रथम-वृत्त-अन्तम् । कथितवान् अस्मि भवते च । KSak_6.8:>18% स भवान् प्रत्यादेश-वेलायां मत्-समीप-गतो न+आसीत् । KSak_6.8:>19% पूर्वम् अपि न त्वया कदाचित् संकीर्तितं तत्र-भवत्या नाम । कच्चिद् अहम् इव विस्मृतवान् असि त्वम् । KSak_6.8:>20% विदूषक -- न विस्मरामि । किं तु सर्वं कथयित्वा+अवसाने पुनस् त्वया परिहास-विजल्प एष न भूत-अर्थ इत्य् आख्यातम् । KSak_6.8:>21% मया अपि मृत्-पिण्ड-बुद्धिना तथा+एव गृहीतम् । अथवा भवितव्यता खलु बलवती । KSak_6.8:>22% सानुमती -- एवं न्व् इदम् । KSak_6.8:>23% राजा -- (ध्यात्वा) सखे त्रायस्व माम् । KSak_6.8:>24% विदूषक -- भोः किम् एतत् । अनुपपन्नं खल्व् ईदृशं त्वयि । कदा अपि सत्-पुरुषाः शोक-वास्तव्या न भवन्ति । ननु प्रवाते ऽपि निष्कम्पा गिरयः । _________________________ KSak_6.9:<1% राजा -- वयस्य निराकरण-विक्लवायाः प्रियायाः समवस्थाम् अनुस्मृत्य बलवद्-अशरणो ऽस्मि । सा हि -- * इतः प्रत्यादेशात् स्व-जनम् अनुगन्तुं व्यवसिता * स्थिता तिष्ठ इत्य् उच्चैर् वदति गुरु-शिष्ये गुरु-समे । * पुनर् दृष्टिं bëpa-प्रसर-कलुषाम् अर्पितवती * मयि क्रूरे यत् तत् सविषम् इव शल्यं दहति माम् ॥ KSak_6.9 //p.218 KSak_6.9:>1% सानुमती -- अहो । ईदृशी स्व-कार्य-परता । अस्य संतापेन+अहं रमे । KSak_6.9:>2% विदूषक -- भोः अस्ति मे तर्कः केन+अपि तत्र-भवत्या+आकाश-चारिणी नीता+इति । KSak_6.9:>3% राजा -- कः पति-देवताम् अन्यः परामर्ष्टुम् उत्सहेत । मेनका किल सख्यास् ते जन्म-प्रतिष्ठा+इति श्रुतवान् अस्मि । तत्-सहचारिणीभिः सखी ते हृता+इति मे हृदयम् आशङ्कते । KSak_6.9:>4% सानुमती -- संमोहः खलु विस्मयनीयो न प्रतिबोधः । KSak_6.9:>5% विदूषक -- यद्य् एवम् अस्ति खलु समागमः कालेन तत्र-भवत्या । KSak_6.9:>6% राजा -- कथम् इव । KSak_6.9:>7% विदूषक -- न खलु माता-पितरौ भर्तृ-वियोग-दुःखितां दुहितरं चिरं द्रष्टुं पारयतः । _________________________ KSak_6.10:<1% राजा -- वयस्य । * स्वप्नो नु माया नु मति-भ्रमो नु * क्लिष्टं नु तावत् फलम् एव पुण्यम् । * असंनिवृत्त्यै तद् अतीतम् एते * मनो-रथा नाम तट-प्रपाताः ॥ KSak_6.10 //p.220 KSak_6.10:>8% विदूषक -- मा+एवम् । नन्व्+अङ्गुलीयकम् एव निदर्शनम् अवश्यं भाव्य-चिन्तनीयः समागमो भवति+इति । _________________________ KSak_6.11:<1% राजा -- (अङ्गुलीयकं विलोक्य) अये इदं तावद् असुलभ-स्थान-भ्रंशि शोचनीयम् । * तव सुचरितम् अङ्गुलीय नूनं * प्रतनु मम+इव विभाव्यते फलेन । * अरुण-नख-मनोहरासु तस्याश् * च्युतम् असि लब्ध-पदं यद् अङ्गुलीषु ॥ KSak_6.11 ॥ KSak_6.11:>1% सानुमती -- यद्य् अन्य-हस्त-गतं भवेत् सत्यम् एव शोचनीयं भवेत् । KSak_6.11:>2% विदूषक -- भोः इयं नाम-मुद्रा केन+उद्घातेन तत्र-भवत्या हस्त-अभ्यासं प्रापिता । KSak_6.11:>3% सानुमती -- मम अपि कौतूहलेन+आकारित एषः । KSak_6.11:>4% राजा -- श्रूयताम् । स्व-नगराय प्रस्थितं मां प्रिया sabëpam आह कियच्-चिरेण+आर्य-पुत्रः प्रतिपत्तिं दास्यति+इति । KSak_6.11:>5% विदूषक -- ततस् ततः । _________________________ KSak_6.12:<1% राजा -- पश्चाद् इमां मुद्रां तद्-अङ्गुलौ निवेशयता मया प्रत्यभिहिता । * एकैकम् अत्र दिवसे दिवसे मदीयं * नाम+अक्षरं गणय गच्छसि यावद् अन्तम् । * तावत् प्रिये मद्-अवरोध-गृह-प्रवेशं * नेता जनस् तव समीपम् उपैष्यति+इति ॥ KSak_6.12 ॥ KSak_6.12:>6% तच् च दारुण-आत्मना मया मोहान् न+अनुष्ठितम् । KSak_6.12:>7% सानुमती -- रमणीयः खल्व् अवधिर् विधिना विसंवादितः । KSak_6.12:>8% विदूषक -- अथ कथं धीवर-कल्पितस्य रोहित-मत्स्यस्य+उदर-अभ्यन्तर आसीत् । KSak_6.12:>9% राजा -- शची-तीर्थं वन्दमानायाः सख्यास् ते हस्ताद् गङ्गा-स्रोतसि परिभ्रष्टम् । KSak_6.12:>10% विदूषक -- युज्यते । KSak_6.12:>11% सानुमती -- अत एव तपस्विन्याः शकुन्तलाया अधर्म-भीरोर् अस्य राजर्षेः परिणये संदेह आसीत् । KSak_6.12:>12% अथवा+ईदृशो ऽनुरागो ऽभिज्ञानम् अपेक्षते । कथम् इव+एतत् । KSak_6.12:>13% राजा -- उपालप्स्ये तावद् इदम् अङ्गुलीयकम् । KSak_6.12:>14% विदूषक -- (आत्म-गतम्) गृहीतो ऽनेन पन्था उन्मत्तानाम् । _________________________ KSak_6.13:<1% राजा -- * कथं नु तं बन्धुर-कोमल-अङ्गुलिं * करं विहायासि निमग्नम् अम्भसि । अथवा । * अचेतनं नाम गुणं न लक्षयेन् * मयैव कस्माद् अवधीरिता प्रिया ॥ KSak_6.13 ॥ KSak_6.13:>1% विदूषक -- (आत्म-गतम्) कथं बुभुक्षया खादितव्यो ऽस्मि । KSak_6.13:>2% राजा - प्रिये अकारण-परित्याग-अनुशय-तप्त-हृदयस् तावद् अनुकम्प्यताम् अयं जनः पुनर्-दर्शनेन । KSak_6.13:>3% (प्रविश्य+आपटी-क्षेपेण चित्र-फलक-हस्ता) KSak_6.13:>4% चतुरिका -- इयं चित्र-गता भट्टिनी । (इति चित्र-फलकं दर्शयति) KSak_6.13:>5% विदूषक -- (विलोक्य) साधु वयस्य । मधुर-अवस्थान-दर्शनीयो भाव-अनुप्रवेशः । स्खलति+इव मे दृष्टिर् निम्न-उन्नत-प्रदेशेषु । KSak_6.13:>6% सानुमती -- अहो एषा राजर्षेर् निपुणता । जाने सख्य् अग्रतो मे वर्तत इति /p.226 _________________________ KSak_6.14:<1% राजा -- * यद् यत् साधु न चित्रे स्यात् क्रियते तत् तद् अन्यथा । * तथा+अपि तस्या लावण्यं रेखया किंचिद् अन्वितम् ॥ KSak_6.14 ॥ KSak_6.14:>7% सानुमती -- सदृशम् एतत् पश्चात्+ताप-गुरोः स्नेहस्य+अनवलेपस्य च । KSak_6.14:>8% विदूषक -- भोः इदानीं तिस्रस् तत्र-भवत्यो दृश्यन्ते । सर्वाश् च दर्शनीयाः । KSak_6.14:>9% कतमा+अत्र तत्र-भवती शकुन्तला । KSak_6.14:>10% सानुमती -- अनभिज्ञः खल्व् ईदृशस्य रूपस्य मोघ-दृष्टिर् अयं जनः । KSak_6.14:>11% राजा -- त्वं तावत् कतमां तर्कयसि । KSak_6.14:>12% विदूषक -- तर्कयामि या+एषा शिथिल-बन्धन-उद्वान्त-कुसुमेन केश-अन्तेन+उद्भिन्न-स्वेद-बिन्दुना वदनेन विशेषतो ऽपसृताभ्यां बाहुभ्याम् अवसेक-स्निग्ध-तरुण-पल्लवस्य चूत-पादपस्य पार्श्व ईषत्-परिश्रान्ता+इव+आलक्षिता सा शकुन्तला । इतरे सख्याव् इति । _________________________ KSak_6.15:<1% राजा -- निपुणो भवान् । अस्त्य् अत्र मे भाव-चिह्नम् । * स्विन्न-अङ्गुलि-विनिवेशो रेखा-प्रान्तेषु दृश्यते मलिनः । * अश्रु च कपोल-पतितं दृश्यम् इदं वर्णिका-उच्छ्वासात् ॥ KSak_6.15 //p.228 KSak_6.15:>1% चतुरिके अर्ध-लिखितम् एतद् विनोद-स्थानम् । गच्छ । वर्तिकां तावद् आनय । KSak_6.15:>2% चतुरिका -- आर्य माधव्य अवलम्बस्व चित्र-फलकं यावद् आगच्छामि । _________________________ KSak_6.16:<1% राजा - (निःश्वस्य) * साक्षात् प्रियाम् उपगताम् अपहाय पूर्वं चित्र-अर्पितां पुनर् इमां बहु मन्यमानः । * स्रोतो-वहां पथि निकाम-जलाम् अतीत्य जातः सखे प्रणयवान् मृग-तृष्णिकायाम् ॥ KSak_6.16 ॥ KSak_6.16:>3% विदूषक -- (आत्म-गतम्) एषो ऽत्र-भवान् नदीम् अतिक्रम्य मृग-तृष्णिकां संक्रान्तः । (प्रकाशम्) भोः अपरं किम् अत्र लेखितव्यम् । _________________________ KSak_6.17:<1% राजा -- श्रूयताम् -- * कार्या सैकत-लीन-हंस-मिथुना स्रोतो-वहा मालिनी * पातास् ताम् अभितो निषण्ण-हरिणा गौरी-गुरोः पावनाः । * शाखा-लम्बित-वल्कलस्य च तरोर् निर्मातुम् इच्छाम्य् अधः * शृङ्गे कृष्ण-मृगस्य वाम-नयनं कण्डूयमानां मृगीम् ॥ KSak_6.17 //p.230 KSak_6.17:>1% विदूषक -- (आत्म-गतम्) यथा+अहं पश्यामि पूरितव्यम् अनेन चित्र-फलकं लम्ब-कूर्चानां तापसानां कदम्बैः । KSak_6.17:>2% राजा -वयस्य अन्यच् च । शकुन्तलायाः प्रसाधनम् अभिप्रेतम् अत्र विस्मृतम् अस्माभिः । KSak_6.17:>3% विदूषक -- किम् इव । KSak_6.17:>4% सानुमती -- वन-वासस्य सौक्मार्यस्य विनयस्य च यत् सदृशं भविष्यति । _________________________ KSak_6.18:<1% राजा -- * कृतं न कर्ण-अर्पित-बन्धनं सखे शिरीषम् आगण्ड-विलम्बि-केसरम् । * न वा शरच्-चन्द्र-मरीचि-कोमलं मृणाल-सूत्रं रचितं स्तन-अन्तरे ॥ KSak_6.18 ॥ KSak_6.18:>5% विदूषक -- भोः किं नु तत्र-भवती रक्त-कुवलय-पल्लव-शोभिना+अग्र-हस्तेन मुखम् अवार्य चकित-चकिता+इव स्थिता । (सावधानं निरूप्य दृष्ट्वा) KSak_6.18:>6% आः एष दास्याः पुत्रः कुसुम-रस-पाटच्चरस् तत्र-भवत्या वदन-कमलम् अभिलङ्घते मधु-करः । KSak_6.18:>7% राजा -- ननु वार्यताम् एष धृष्टः /p.232 KSak_6.18:>8% विदूषक -- भवान् एव+अविनीतानां शासिता+अस्य वारणे प्रभविष्यति । _________________________ KSak_6.19:<1% राजा -- युज्यते । अयि भोः कुसुम-लता-प्रिय-अतिथे किम् अत्र परिपतन-खेदम् अनुभवसि । * एषा कुसुम-निषण्णा तृषिता अपि सती भवन्तम् अनुरक्ता * प्रतिपालयति मधु-करी न खलु मधु विना त्वया पिबति ॥ KSak_6.19 ॥ KSak_6.19:>1% सानुमती -- अद्य+अभिजातं खल्व् एष वारितः । KSak_6.19:>2% विदूषक -- प्रतिषिद्धा अपि वामा+एषा जातिः । _________________________ KSak_6.20:<1% राजा -- एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि संप्रति । * अक्लिष्ट-बाल-तरु-पल्लव-लोभनीयम् * पीतं मया सदयम् एव रत-उत्सवेषु । * बिम्ब-अधरं स्पृशसि चेद् भ्रमर प्रियायास् * त्वां कारयामि कमल-उदर-बन्धनस्थम् ॥ KSak_6.20 //p.234 KSak_6.20:>3% विदूषक -- एवं तीक्ष्ण-दण्डस्य किं न भेष्यति । (प्रहस्य । आत्म-गतम्) KSak_6.20:>4% एष तावद् उन्मत्तः । अहम् अप्य् एतस्य सङ्गेन+ईदृश-वर्ण इव संवृत्तः । (प्रकाशम्) KSak_6.20:>5% भोः चित्रं खल्व् एतत् । KSak_6.20:>6% राजा -- कथं चित्रम् । KSak_6.20:>7% सानुमती -- अहम् अपि+इदानीम् अवगत-अर्था । किं पुनर् यथा-लिखित-अनुभाव्य् एषः । _________________________ KSak_6.21:<1% राजा -- वयस्य किम् इदम् अनुष्ठितं पौरोभाग्यम् । * दर्शन-सुखम् अनुभवतः साक्षाद् इव तन्मयेन हृदयेन । * स्मृति-कारिणा त्वया मे पुनर् अपि चित्री-कृता कान्ता ॥ KSak_6.21 ॥ KSak_6.21:>1% (इति bëpaæ विहरति) KSak_6.21:>2% सानुमती -- पूर्व-अपर-विरोध्य् अपूर्व एष विरह-मार्गः । _________________________ KSak_6.22:<1% राजा -- वयस्य कथम् एवम् अविश्रान्त-दुःखम् अनुभवामि । * प्रजागरात् खिली-भूतस् तस्याः स्वप्ने समागमः । * bëpas तु न ददात्य् एनां द्रष्टुं चित्र-गताम् अपि ॥ KSak_6.22 //p.236 KSak_6.22:>3% सानुमती -- सर्वथा प्रमार्जितं त्वया प्रत्यादेश-दुःखं शकुन्तलायाः । (प्रविश्य) KSak_6.22:>4% चतुरिका -- जयतु भर्ता । वर्तिका-करण्डकं गृहीत्वा+इतो-मुखं प्रस्थिता+अस्मि । KSak_6.22:>5% राजा -- किं च । KSak_6.22:>6% चतुरिका -- स मे हस्ताद् अन्तरा तरलिका-द्वितीयया देव्या वसुमत्या+अहम् एव+आर्य-पुत्रस्य+उपनेष्यामि+इति सबलात्-कारं गृहीतः । KSak_6.22:>7% विदूषक -- दिष्ट्या त्वं मुक्ता । KSak_6.22:>8% चतुरिका -- यावद् देव्या विटप-लग्नम् उत्तरीयं तरलिका मोचयति तावन् मया निर्वाहित आत्मा । KSak_6.22:>9% राजा -- वयस्य उपस्थिता देवी बहु-मान-गर्विता च । भवान् इमां प्रतिकृतिं रक्षतु । KSak_6.22:>10% विदूषक -- आत्मानम् इति भण । (चित्र-फलकम् आदाय+उत्थाय च) यदि भवान् अन्तः-पुर-कूट-वागुरातो मोक्ष्यते तदा मां मेघ-प्रतिछन्दे प्रासादे शब्दायय । (इति द्रुत-पदं निष्क्रान्तः) KSak_6.22:>11% सानुमती -- अन्य-संक्रान्त-हृदयो ऽपि प्रथम-संभावनाम् अपेक्षते । अतिशिथिल-सौहार्द इदानीम् एषः । KSak_6.22:>12% (प्रविश्य पत्र-हस्ता) KSak_6.22:>13% प्रतीहारी -- जयतु जयतु देवः /p.238 KSak_6.22:>14% राजा -- वेत्रवति न खल्व् अन्तरा दृष्टा त्वया देवी । KSak_6.22:>15% प्रतीहारी -- अथकिम् । पत्र-हस्तां मां प्रेक्ष्य प्रतिनिवृत्ता । KSak_6.22:>16% राजा -- कार्यज्ञा कार्य-उपरोधं मे परिहरति । KSak_6.22:>17% प्रतीहारी -- देव अमात्यो विज्ञापयति । अर्थ-जातस्य गणना-बहुलतया+एकम् एव पौर-कार्यम् अवेक्षितं तद् देवः पत्र-ÃrƬhaæ प्रत्यक्षी-करोत्व् इति । KSak_6.22:>18% राजा -- इतः पत्रं दर्शय । (प्रतिहार्य् उपनयति) KSak_6.22:>19% राजा -- (अनुवाच्य) कथम् । समुद्र-व्यवहारी सार्थ-वाहो धन-मित्रो नाम नौ-व्यसने विपन्नः । अनपत्यश् च किल तपस्वी । KSak_6.22:>20% राज-गामी तस्य+अर्थ-संचय इत्य् एतद् अमात्येन लिखितम् । कष्टं खल्व् अनपत्यता । KSak_6.22:>21% वेत्रवति बहु-धनत्वाद् बहु-पत्नीकेन तत्र-भवता भवितव्यम् । KSak_6.22:>22% विचार्यतां यदि काचिद् आपन्न-सत्त्वा तस्य भार्यासु स्यात् । KSak_6.22:>23% प्रतीहारी -- देव इदानीम् एव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्त-पुंसवना जाया+अस्य श्रूयते । KSak_6.22:>24% राजा -- ननु गर्भः पित्र्यं रिक्थम् अर्हति । गच्छ । एवम् अमात्यं ब्रूहि । KSak_6.22:>25% प्रतीहारी -- यद् देव आज्ञापयति । (इति प्रस्थिता) KSak_6.22:>26% राजा -- एहि तावत् । KSak_6.22:>27% प्रतीहारी -- इयम् अस्मि । _________________________ KSak_6.23:<1% राजा -- किम् अनेन संततिर् अस्ति न+अस्ति+इति । * येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना । * स स पापाद् ऋते तासां दुष्यन्त इति घुष्यताम् ॥ KSak_6.23 //p.240 KSak_6.23:>1% प्रतीहारी -- एवं नाम घोषयितव्यम् । KSak_6.23:>2% (निष्क्रम्य । पुनः प्रविष्य) काले प्रविष्टम् इव+अभिनन्दितं देवस्य शासनम् । KSak_6.23:>3% राजा -- (दीर्घम् उष्णं च निःश्वस्य) एवं भोः संतति-छेद-निरवलम्बानां कुलानां मूल-पुरुष-अवसाने संपदः परम् उपतिष्ठन्ते । मम अप्य् अन्ते पुरु-वंश-श्रिय एष एव वृत्त-अन्तः । KSak_6.23:>4% प्रतीहारी -- प्रतिहतम् अमङ्गलम् । KSak_6.23:>5% राजा -- धिन् माम् उपस्थित-श्रेयो ऽवमानिनम् । KSak_6.23:>6% सानुमती -- असंशयं सखीम् एव हृदये कृत्वा निन्दितो ऽनेन+आत्मा । _________________________ KSak_6.24:<1% राजा -- * संरोपिते ऽप्य् आत्मनि धर्म-पत्नी त्यक्ता मया नाम कुल-प्रतिष्ठा । * कल्पिष्यमाणा महते फलाय वसुंधरा काल इव+उप्त-बीजा ॥ KSak_6.24 ॥ KSak_6.24:>7% सानुमती -- अपरिछिन्ना+इदानीं ते संततिर् भविष्यति । KSak_6.24:>8% चतुरिका -- (जन-अन्तिकम्) अये अनेन सार्व-वाह-वृत्त-अन्तेन द्विगुण-उद्वेगो भर्ता । एनम् आश्वासयितुं मेघ-प्रतिछन्दाद् आर्यं माधव्यं गृहीत्वा+आगच्छ । KSak_6.24:>9% प्रतीहारी -- सुष्ठु भणसि । (इति निष्क्रान्ता) _________________________ KSak_6.25:<1% राजा -- अहो दुष्यन्तस्य संशयम् ÃrƬhÃ÷ पिण्ड-भाजः । कुतः । * अस्मात् परं बत यथा-श्रुति संभृतानि * को नः कुले निवपनानि नियच्छति+इति । * नूनं प्रसूति-विकलेन मया प्रसिक्तम् * दौत-अश्रु-शेषम् उदकं पितरः पिबन्ति ॥ KSak_6.25 ॥ KSak_6.25:>1% (इति मोहम् उपगतः) KSak_6.25:>2% चतुरिका -- (ससंभ्रमम् अवलोक्य) समाश्वसितु समाश्वसितु भर्ता । KSak_6.25:>3% सानुमती -- हा धिग् घा धिक् । सति खलु दीपे व्यवधान-दोषेण+एषो ऽन्ध-कार-दोषम् अनुभवति । KSak_6.25:>4% अहम् इदानीम् एव निर्वृतं करोमि । KSak_6.25:>5% अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महा-इन्द्र-जनन्या मुखाद् यज्ञ-भाग-उत्सुका देवा एव तथा+अनुष्ठास्यन्ति यथा+अचिरेण धर्म-पत्नीं भर्ता-अभिनन्दिष्यति+इति । KSak_6.25:>6% तद् युक्तम् एतं कालं प्रतिपालयितुम् । यावद् अनेन वृत्त-अन्तेन प्रिय-सखीं समाश्वासयामि । KSak_6.25:>7% (नेपथ्ये) अब्रह्मण्यम् । KSak_6.25:>8% राजा -- (प्रत्यागतः । कर्णं दत्त्वा) अये माधव्यस्य इव+आर्त-स्वरः । कः को त्र भोः । (प्रविश्य) KSak_6.25:>9% प्रतीहारी -- (ससंभ्रमम्) परित्रायतां देवः संशय-गतं वयस्यम् । KSak_6.25:>10% राजा -- केन+आत्त-गन्धो माणवकः । KSak_6.25:>11% प्रतीहारी -- अदृष्ट-रूपेण केन+अपि सत्त्वेन+अतिक्रम्य मेघ-प्रतिच्छन्दस्य प्रासादस्य+अग्र-भूमिम् आरोफितः । _________________________ KSak_6.26:<1% राजा -- (उत्थाय) मा तावत् । मम अपि सत्त्वैर् अभिभूयन्ते गृहाः । अथ वा । * अहन्य् अहन्य् आत्मन एव तावज् ज्ञातुं प्रमाद-स्खलितं न शक्यम् । * प्रजासु कः के पथा प्रयाति इत्य् अशेषतो वेदितुम् अस्ति शक्तिः ॥ KSak_6.26 ॥ (नेपथ्ये) भो वयस्य अविहा अविहा । KSak_6.26:>12% राजा -- (गति-भेदेन परिक्रामन्) सखे न भेतव्यम् । (नेपथ्ये) KSak_6.26:>13% (पुनस् तद् एव पठित्वा) कथं न भेष्यामि । एष मां को ऽपि प्रत्यवनत-शिरो-धरम् इक्षुम् इव त्रिभङ्गं करोमि । KSak_6.26:>14% राजा -- (सदृष्टि-क्षेपम्) धनुस् तावत् । (प्रविश्य शार्ङ्ग-हस्ता) _________________________ KSak_6.27:<1% यवनी -- भर्तः एतद् हस्त-आवाप-सहितं शर-आसनम् । KSak_6.27:<2% (राजा सशरं धनुर् आदत्ते) KSak_6.27:<3% (नेपथ्ये) * एष त्वाम् अभिनव-कण्ठ-शोणित-अर्थी * शार्दूलः पशुम् इव हन्मि चेष्टमानम् । * आर्तानां भयम् अपनेतुम् आत्त-धन्वा * दुष्यन्तस् तव शरणं भवत्व् इदानीम् ॥ KSak_6.27 //p.246 KSak_6.27:>1% राजा -- (सरोषम्) कथं माम् एव+उद्दिशति । तिष्ठ कुणपाशन । त्वम् इदानीं न भविष्यसि । (शार्ङ्गम् आरोप्य) वेत्रवति सोपान-मार्गम् आदेशय । (सर्वे सत्वरम् उपसर्पन्ति) KSak_6.27:>2% राजा (समन्ताद् विलोक्य) शून्यं खल्व् इदम् । (नेपथ्ये) KSak_6.27:>3% अविहा । अविहा /अहम् अत्र-भवन्तं पश्यामि । त्वं मां न पश्यसि । बिडाल-गृहीतो मूषक इव निराशो ऽस्मि जीविते संवृत्तः । _________________________ KSak_6.28:<1% राजा -- भोस् तिरस्करिणी-गर्वित मदीयम् अस्त्रं त्वां द्रक्ष्यति । एष तम् इषुं संदधे । * यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् । * हंसो हि क्षीरम् आदत्ते तन्-मिश्रा वर्जयत्य् अपः ॥ KSak_6.28 ॥ KSak_6.28:>4% (इत्य् अस्त्रं संधत्ते) KSak_6.28:>5% (ततः प्रविशति विदूषकम् उत्सृज्य मातलिः) _________________________ KSak_6.29:<1% मातलिः -- * कृता शरव्यं हरिणा तव+असुराः * शर-आसनं तेषु विकृष्यताम् इदम् । * प्रसाद-सौम्यानि सतां सुहृज्-जने * पतन्ति चक्षूंषि न दारुणाः शराः ॥ KSak_6.29 ॥ KSak_6.29:>1% राजा - (ससंभ्रमम् अस्रम् उपसंहरन्) अये मातलिः । स्वागतं महा-इन्द्र-सारथे । (प्रविश्य) KSak_6.29:>2% विदूषक -- अहं येन+इष्टि-पशु-मारं मारितः सो ऽनेन स्वागतेन+अभिनद्यते । KSak_6.29:>3% मातलिः -- (सस्मितम्) आयुष्मञ् श्रूयतां यद् अर्थम् अस्मि हरिणा भवत्-सकाशं प्रेषितः । KSak_6.29:>4% राजा -- अवहितो ऽस्मि /p.248 KSak_6.29:>5% मातलिः -- अस्ति काल-नेमि-प्रसूतिर् दुर्जयो नाम दानव-गणः । KSak_6.29:>6% राजा -- अस्ति । श्रुत-पूर्वं मया नारदात् । _________________________ KSak_6.30:<1% मातलिः -- * सख्युस् ते स किल शत-क्रतोर् अजय्यस् * तस्य त्वं रण-शिरसि स्मृतो निहन्ता । * उच्छेत्तुं प्रभवति यन् न सप्त-सप्तिस् * तन्-नैशं तिमिरम् अपाकरोति चन्द्रः ॥ KSak_6.30 ॥ KSak_6.30:>7% स भवान् आत्त-शस्त्र एव+इदानीम् ऐन्द्र-रथम् आरुह्य विजयाय प्रतिष्ठताम् । KSak_6.30:>8% राजा -- अनुगृहीतो ऽहम् अनया मघवतः संभावनया । अथ माधव्यं प्रति भवता किम् एवं प्रयुक्तम् । _________________________ KSak_6.31:<1% मातलि -- तद् अपि कथ्यते । किं निमित्ताद् अपि मनः-संतापाद् आयुष्मान् मया विक्लवो दृष्टः । पश्चात्-कोपयितुम् आयुष्मन्तं तथा कृतवान् अस्मि । कुतः । * ज्वलति चलित-इन्धनो ऽग्निर् विप्रकृतः पन्नगः फणां कुरुते । * प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः ॥ KSak_6.31 ॥ _________________________ KSak_6.32:<1% राजा -- (जन-अन्तिकम्) वयस्य अनतिक्रमणीया दिवस्पतेर् आज्ञा । KSak_6.32:<2% तद् अत्र परिगत-अर्थं कृत्वा मद्-वचनाद् अमात्य-पिशुनं ब्रूहि । * त्वन्-मतिः केवला तावत् परिपालयतु प्रजाः । * अधिज्यम् इदम् अन्यस्मिन् कर्मणि व्यापृतं द्धनुः ॥ KSak_6.32 ॥ इति । KSak_6.32:>1% विदूषक -- यद् भवान् आज्ञापयति (इति निष्क्रान्तः) KSak_6.32:>2% मातलिः -- आयुष्मान् रथम् आरोहतु । KSak_6.32:>3% (राजा रथ-आरोहणं नाटयति) KSak_6.32:>4% (निष्क्रान्ताः सर्वे) षष्ठो ऽङ्कः /p.250 ************************************************************************** सप्तमो ऽङ्कः KSak_7.1:<1% (ततः प्रविशत्य् आकाश-यानेन रथ-adhirƬho राजा मातलिश् च) KSak_7.1:<2% राजा -- मातले अनुष्ठित-निदेशो ऽपि मघवतः सत्क्रिया-विशेषाद् अनुपयुक्तम् इव+आत्मानं समर्थये । _________________________ KSak_7.1:<1% मातलिः -- (सस्मितम्) आयुष्मन्न् उभयम् अप्य् अपरितोषं समर्थये । * प्रथम-उपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् । * गणयत्य् अवदान-विस्मितो भवतः सो ऽपि न सत्क्रिया-गुणान् ॥ KSak_7.1 ॥ _________________________ KSak_7.2:<1% राजा -- मातले मा मा+एवम् । स खलु मनोरथानाम् अप्य् अभूमिर् विसर्जन-अवसर-सत्कारः । मम हि दिवौकसां समक्षम् अर्ध-आसन-उपवेशितस्य । * अन्तर्-गत-प्रार्थनम् अन्तिकस्थं जयन्तम् उद्वीक्ष्य हृत-स्मितेन । * आमृष्ट-वक्षो-हरि-चन्दन-अङ्का मन्दार-माला हरिणा पिनद्धा ॥ KSak_7.2 ॥ _________________________ KSak_7.3:<1% मातलिः -- किम् इव नाम+आयुष्मान् अमर-ईश्वरान् न+अर्हति । पश्य /p.252 * सुख-परस्य हरेर् उभयैः कृतं त्रिदिवम् उद्धृत-दानव-कण्टकम् । * तव शरैर् अधुना नत-पर्वभिः पुरुष-केसरिणश् च पुरा नखैः ॥ KSak_7.3 ॥ _________________________ KSak_7.4:<1% राजा -- अत्र खलु शत-क्रतोर् एव महिमा स्तुत्यः । * सिध्यन्ति कर्मसु महत्व् अपि यन् नियोज्याः * संभावना-गुणम् अवेहि तम् ईश्वराणाम् । * किं वा+अभविष्यद्-अरुणस् तमसां विभेत्ता * तं चेत् सहस्र-किरणो धुरि न+अकरिष्यत् ॥ KSak_7.4 ॥ _________________________ KSak_7.5:<1% मातलि -- सदृशं तव एतत् । (स्तोकम् अन्तरम् अतीत्य) आयुष्मन्न् इतः पश्य नाक-पृष्ठ-प्रतिष्ठितस्य सौभाग्यम् आत्म-यशसः । * विच्छित्ति-शेषैः सुर-सुन्दरीणां वर्णैर् अमी कल्प-लता-अंशुकेषु । * विचिन्त्य गीत-क्षमम् अर्थ-जातं दिवौकसस् त्वच्-चरितं लिखन्ति ॥ KSak_7.5 //p.254 KSak_7.5:>1% मातले असुर-संप्रहार-उत्सुकेन पूर्वेद्युर् दिवम् अधिरोहता मया न लक्षितः स्वर्ग-मार्गः । कतमस्मिन् मरुतां पथि वर्तामहे । _________________________ KSak_7.6:<1% मातलि -- * त्रिस्रोतसं वहति यो गगन-प्रतिष्ठाम् * ज्योतींषि वर्तयति च प्रविभक्त-रश्मिः । * तस्य द्वितीय-हरि-विक्रम-निस्तमस्कम् * वायोर् इमं परिवहस्य वदन्ति मार्गम् ॥ KSak_7.6 ॥ KSak_7.6:>2% राजा -- मातले अतः खलु सबाह्य-अन्तः-करणो मम+अन्तर्-आत्मा प्रसीदति । (रथ-अङ्गम् अवलोक्य) मेघ-पदवीम् अवतीर्णौ स्वः । KSak_7.6:>3% मातलि -- कथम् अवगम्यते /p.256 _________________________ KSak_7.7:<1% राजा -- अयम् अर-विवरेभ्यश् चातकैर् निष्पतद्भिर् हरिभिर् अचिर-भासां तेजसा च+अनुलिप्तैः । * गतम् उपरि घनानां वारि-गर्भ-उदराणाम् * पिशुनयति रथस् ते शीकर-क्लिन्न-नेमिः ॥ KSak_7.7 ॥ KSak_7.7:>1% मातलि -- क्षणाद् आयुष्मान् स्व-अधिकार-भूमौ वर्तिष्यते । _________________________ KSak_7.8:<1% राजा -- (अधो ऽवलोक्य) मातले वेग-अवतरणाद् आश्चर्य-दर्शनः संलक्ष्यते मनुष्य-लोकः । तथा हि । * शैलानाम् अवरोहति+इव शिखराद् उन्मज्जतां मेदिनी * पर्ण-अभ्यन्तर-लीनतां विजहति स्कन्ध-उदयात् पादपाः । * संतानैस् तनु-भाव-नष्ट-सलिला व्यक्तिं भजन्त्य् आपगाः * केन+अप्य् उत्क्षिपता+इव पष्य भुवनं मत्-पार्श्वम् आनीयते ॥ KSak_7.8 ॥ KSak_7.8:>2% मातलि -- साधु दृष्टम् । (सबहुमानम् अवलोक्य) अहो उदार-रमणीया पृथिवी । KSak_7.8:>3% राजा -- मातले कतमो ऽयं पूर्व-अपर-समुद्र-avagìha÷ कनक-रस-निस्यन्दी सांध्य मेघ-परिघः सानुमान् आलोक्यते । _________________________ KSak_7.9:<1% मातलि -- आयुष्मन्न् एष खलु हेम-कूटो नाम किं पुरुष-पर्वतस् तपः-संसिद्धि-क्षेत्रम् । पश्य /p.258 * स्वायंभुवान् मरीचेर् यः प्रबभूव प्रजा-पतिः । * सुर-असुर-गुरुः सो ऽत्र सपत्नीकस् तपस्यति ॥ KSak_7.9 ॥ KSak_7.9:>1% राजा -- तेन ह्य् अनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणी-कृत्य भगवन्तं गन्तुम् इच्छामि । KSak_7.9:>2% मातलि -- प्रथमः कल्पः । (नाट्येन+अवतीर्णौ) _________________________ KSak_7.10:<1% राजा -- (सविस्मयम्) * उपोढ-शब्दा न रथ-अङ्ग-नेमयः प्रवर्तमानं न च दृश्यते रजः । * अभू-तल-स्पर्शनतया+अनिरुद्धतस् तव+अवतीर्णो ऽपि रथो न लक्ष्यते ॥ KSak_7.10 ॥ KSak_7.10:>3% मातलि -- एतावान् एव शत-क्रतोर् आयुष्मतश् च विशेषः । KSak_7.10:>4% राजा -- मातले कतमस्मिन् प्रदेशे मारीच-आश्रमः । _________________________ KSak_7.11:<1% मातलिः -- (हस्तेन दर्शयन्)p.260 * वल्मीक-अर्ध-निमग्न-मूर्तिर् उरसा संदष्ट-सर्प-त्वचा * कण्ठे जीर्ण-लता-प्रतान-वलयेन+अत्यर्थ-saæpŬita÷ / * अंस-व्यापि शकुन्त-nŬa-निचितं बिभ्रज्-जटा-मण्डलम् * यत्र स्थाणुर् इव+अचलो मुनिर् असाव् अभ्यर्क-बिम्बं स्थितः ॥ KSak_7.11 ॥ KSak_7.11:>1% राजा -- नमस् ते कष्ट-तपसे । KSak_7.11:>2% मातलिः -- (संयत-प्रग्रहं रथं कृत्वा) एतौ+अदिति-परिवर्धित-मन्दार-वृक्षं प्रजा-पतेर् आश्रमं प्रविष्टौ स्वः । KSak_7.11:>3% राजा -- स्वर्गाद् अधिकतरं निर्वृति-स्थानम् अमृत-ह्रदम् इव+avagìho ऽस्मि । KSak_7.11:>4% मातलिः -- (रथं स्थापयित्वा) अवतरत्व् आयुष्मान् । KSak_7.11:>5% राजा -- (अवतीर्य) मातले भवान् कथम् इदानीम् । KSak_7.11:>6% मातलिः -- संयन्त्रितो मया रथः । वयम् अप्य् अवतरामः । KSak_7.11:>7% (तथा कृत्वा) इत आयुष्मन् । (परिक्रम्य) दृश्यन्ताम् अत्र-भवताम् ऋषीणां तपो-वन-भूमयः । _________________________ KSak_7.12:<1% राजा -- ननु विस्मयाद् अवलोकयामि । * प्राणानाम् अनिलेन वृत्तिर् उचिता सत्-कल्प-वृक्षे वने * तोये käcana-पद्म-रेणु-कपिशे धर्म-अभिषेक-क्रिया । * ध्यानं रत्न-शिला-तलेषु विबुध-स्त्री-संनिधौ संयमो * यत् काङ्क्षन्ति तपोभिर् अन्य-मुनयस् तस्मिंस् तपस्यन्त्य् अमी ॥ KSak_7.12 //p.262 KSak_7.12:>8% मातलि -- उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य । आकाशे) अये वृद्ध-शाकल्य किम् अनुतिष्ठति भगवान् मारीचः । किं ब्रवीषि । दाक्षायण्या प्रतिव्रत-अर्धम् अधिकृत्य पृष्टस् तस्यै महर्षि-पत्नी-सहितायै कथयति+इति । KSak_7.12:>9% राजा -- (कर्णं दत्त्वा) अये प्रतिपाल्य-अवसरः खलु प्रस्तावः । KSak_7.12:>10% मातलिः -- (राजानम् अवलोक्य) अस्मिन्न् अशोक-वृक्ष-मूले तावद् आस्ताम् आयुष्मान् यावत् त्वाम् इन्द्र-गुरवे निवेदयितुम् अन्तर-अन्वेषी भवामि । KSak_7.12:>11% राजा -- यथा भवान् मन्यते (इति स्थितः) KSak_7.12:>12% मातलिः -- आयुष्मन् साधयाम्य् अहम् । (इति निष्क्रान्तः) _________________________ KSak_7.13:<1% राजा -- (निमित्तं सूचयित्वा) * मनोरथाय न+आशंसे किं बाहो स्पन्दसे वृथा । * पूर्व-अवधीरितं श्रेयो दुःखं हि परिवर्तते ॥ KSak_7.13 ॥ KSak_7.13:>1% (नेपथ्ये) KSak_7.13:>2% मा खलु चापलं कुरु । कथं गत एव+आत्मनः प्रकृतिम् । _________________________ KSak_7.14:<1% राजा -- (कर्णं दत्त्वा) अभूमिर् इयम् अविनयस्य । को नु खल्व् एष निषिध्यते । (शब्द-अनुसारेण+अवलोक्य । सविस्मयम्) अये को नु खल्व् अयम् अनुबध्यमानस् तपस्विनीभ्याम् अबाल-सत्त्वो बालः /p.264 * अर्ध-पीत-स्तनं मातुर् आमर्द-क्लिष्ट-केसरम् । * prakrŬituæ सिंह-शिशुं बलात्-कारेण कर्षति ॥ KSak_7.14 ॥ KSak_7.14:>3% (ततः प्रविशति यथा-निर्दिष्ट-कर्मा तपस्विनीभ्यां बालः) KSak_7.14:>4% बाल -- जृम्भस्व सिंह दन्तांस् ते गणयिष्ये । KSak_7.14:>5% प्रथमा -- अविनीत किं नो ऽपत्य-निर्विशेषाणि सत्त्वानि विकरोषि । हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषि-जनेन सर्व-दमन इति कृत-नाम-धेयो ऽसि । KSak_7.14:>6% राजा -- किं नु खलु बाले ऽस्मिन्न् औरस इव पुत्रे स्निह्यति मे मनः । नूनम् अनपत्यता मां वत्सलयति । KSak_7.14:>7% द्वितीया -- एषा खलु केसरिणी त्वां लङ्घयति यद्य् अस्याः पुत्रकं न मुञ्चसि । _________________________ KSak_7.15:<1% बाल -- (सस्मितम्) अहो बलीयः खलु भीतो ऽस्मि । (इत्य् अधरं दर्शयति ) * राजा -- हमतस् तेजसो बीजं बालो ऽयं प्रतिभाति मे । * स्फुलिङ्ग-अवस्थया वह्निर् एधा-पक्षे+इव स्थितः ॥ KSak_7.15 //p.266 KSak_7.15:>1% प्रथमा -- वत्स एनं बाल-मृग-इन्द्रं मुञ्च । अपरं ते krŬanakaæ दास्यामि । KSak_7.15:>2% बाल -- कुत्र । देह्य् एतत् । (इति हस्तं प्रसारयति) _________________________ KSak_7.16:<1% राजा -- कथं चक्र-वर्ति-लक्षणम् अप्य् अनेन धार्यते । तथा ह्य् अस्य । * प्रलोभ्य-वस्तु-प्रणय-प्रसारितो विभाति जाल-ग्रथित-अङ्गुलिः करः । * अलक्ष्य-पत्र-अन्तरम् इद्ध-रागया नव-उषसा भिन्नम् इव+एक-पङ्कजम् ॥ KSak_7.16 ॥ KSak_7.16:>3% द्वितीया -- सुव्रते न शक्य एष वाचा-मात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्य+ऋषि-कुमारस्य वर्ण-चित्रितो मृत्तिका-मयूरस् तिष्ठति । तम् अस्य+उपहर । KSak_7.16:>4% प्रथमा -- तथा । (इति निष्क्रान्ता) KSak_7.16:>5% बाल -- अनेन+एव तावत् krŬi«yÃmi । _________________________ KSak_7.17:<1% राजा -- स्पृहयामि खलु दुर्ललिताय+अस्मै । * आलक्ष्य-दन्त-मुकुलान् अनिमित्त-हासैर् * अव्यक्त-वर्ण-रमणीय-वचः-प्रवृत्तीन् । * अङ्क-आश्रय-प्रणयिनस् तनयान् वहन्तो * धन्यास् तद्-अङ्ग-रजसा मलिनी-भवन्ति ॥ KSak_7.17 //p.268 KSak_7.17:>1% तापसी -- भवतु । न माम् अयं गणयति । (पार्श्वम् अवलोक्य) को ऽत्र ऋषि-पुमाराणाम् । (राजानम् अवलोक्य) भद्र-मुख एहि तावत् । मोचय+अनेन दुर्मोच-हस्त-ग्रहेण* डिम्भ-लीलया बाध्यमानं बाल-मृग-इन्द्रम् । (*-दुर्मोक-) _________________________ KSak_7.18:<1% राजा -- (उपगम्य । सस्मितम्) अयि भो महर्षि-पुत्र । * एवम् आश्रम-विरुद्ध-वृत्तिना संयमः किम् इति जन्मतस् त्वया । * सत्त्व-संश्रय सुखो ऽपि दूष्यते कृष्ण-सर्प-शिशुना+इव चन्दनः ॥ KSak_7.18 ॥ KSak_7.18:>2% तापसी -- भद्र-मुख न खल्व् अयम् ऋषि-कुमारः । _________________________ KSak_7.19:<1% राजा -- आकार-सदृशं चेष्टितम् एव+अस्य कथयति । स्थान-प्रत्ययात् तु वयम् एवं तर्किणः । (यथा-अभ्यर्थितम् अनुतिष्ठन् बाल-स्पर्शम् उपलभ्य । आत्म-गतम्) * अनेन कस्य अपि कुल-अङ्कुरेण स्पृष्टस्य गात्रेषु सुखं मम+एवम् । * कां निर्वृतिं चेतसि तस्य कुर्याद् यस्य+अयम् अङ्कात् कृतिनः prarƬha÷ ॥ KSak_7.19 // KSak_7.19:>1% तापसी -- (उभौ निर्वर्ण्य) आश्चर्यम् आश्चर्यम् । KSak_7.19:>2% राजा -- आर्ये किम् इव । KSak_7.19:>3% तापसी -- अस्य बालकस्य ते ऽपि संवादिन्य् आकृतिर् इति विस्मिता+अस्मि । अपरिचितस्य अपि ते ऽप्रतिलोमः संवृत्त इति /p.270 KSak_7.19:>4% राजा -- (बालकम् उपलालयन्) न चेन् मुनि-कुमारो ऽयम् अथ को ऽस्य व्यपदेशः । KSak_7.19:>5% तापसी -- पुरु-वंशः । _________________________ KSak_7.20:<1% राजा -- (आत्म-गतम्) कथम् एक-अन्वयो मम । अतः खलु मद्-अनुकारिणम् एनम् अत्र-भवती मन्यते । अस्त्य् एतत् पौरवाणाम् अन्त्यं कुल-व्रतम् । * भवनेषु रस-अधिकेषु पूर्वं क्षिति-रक्षा-अर्थम् उशन्ति ये निवासम् । * नियत-एक-व्रतानि पश्चात् तरु-मूलानि गृही-भवन्ति तेषाम् ॥ KSak_7.20 ॥ KSak_7.20:>6% (प्रकाशम्) न पुनर् आत्म-गत्या मानुषाणाम् एष विषयः । KSak_7.20:>7% तापसी -- यथा भद्र-मुखो भणति । अप्सरः-संबन्धेन+अस्य जनन्य् अत्र देव-गुरोस् तपो-वने प्रसूता । KSak_7.20:>8% राजा -- (अपवार्य) हन्त द्वितीयम् इदम् आशा-जननम् । KSak_7.20:>9% (प्रकाशम्) अथ सा तत्र-भवती किम् आख्यस्य राज-ऋषेः पत्नी । KSak_7.20:>10% तापसी -- कस् तस्य धर्म-दार-परित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति । KSak_7.20:>11% राजा -- (स्वगतम्) इयं खलु कथा माम् एव लक्ष्यी-करोति । यदि तावद् अस्य शिशोर् मातरं नामतः पृच्छामि । अथ वा+अनार्यः पर-दार-व्यवहारः । (प्रविष्य मृन्-मयूर-हस्ता) KSak_7.20:>12% तापसी -- सर्व-दमन शकुन्त-लावण्यं प्रेक्षस्व /p.272 KSak_7.20:>13% बाल -- (सदृष्टि-क्षेपम्) कुत्र वा मम माता । KSak_7.20:>14% उभे -- नाम-सादृश्येन वञ्चितो मातृ-चत्सलः । KSak_7.20:>15% द्वितीया -- वत्स अस्य वृत्तिका-मयूरस्य रम्यत्वं पश्य+इति भणितो ऽसि । KSak_7.20:>16% राजा -- (आत्म-गतम्) किं वा शकुन्तला इत्य् अस्या मातुर् आख्या । सन्ति पुनर् नामधेय-सादृश्यानि । अपि नाम मृग-तृष्टिका+इव नाम-मात्र-प्रस्तावो मे विषादाय कल्पते । KSak_7.20:>17% बाल -- मातः रोचते म एष भद्र-मयूरः । (इति krŬanakam आदत्ते) KSak_7.20:>18% प्रथमा -- (विलोक्य । स उद्वेगम्) अहो रक्षा-करण्डकम् अस्य मणि-बन्धे न दृश्यते । KSak_7.20:>19% राजा -- अलम् आवेगेन । नन्व् इदम् अस्य सिंह-शाव-विमर्दात् परिभ्रष्टम् । (इत्य् आदातुम् इच्छति) KSak_7.20:>20% उभे -- मा खल्व् एतद् अवलम्ब्य -- कथम् । गृहीतम् अनेन । KSak_7.20:>21% (इति विस्मयाद् उरो-निहित-हस्ते परस्परम् अवलोकयतः) KSak_7.20:>22% राजा -- किम् अर्थं प्रतिषिद्धाः स्मः । KSak_7.20:>23% प्रथमा -- शृणोतु महा-राजः । एषा+अपराजिता नाम+ओषधिर् अस्य जात-कर्म-समये भगवता मारीचेन दत्ता । KSak_7.20:>24% एतां किल माता-पितराव् आत्मानं च वर्जयित्वा+अपरो भूमि-पतितां न गृह्णाति /p.274 KSak_7.20:>25% राजा -- अथ गृह्णाति । KSak_7.20:>26% प्रथमा -- ततस् तं सर्पो भूत्वा दशति । KSak_7.20:>27% राजा -- भवतीभ्यां कदाचिद् अस्याः प्रत्यक्षी-कृता विक्रिया । KSak_7.20:>28% उभे -- अनेकशः । KSak_7.20:>29% राजा -- (सहर्षम् । आत्म-गतम्) कथम् इव संपूर्णम् अपि मे मनोरथं न+अभिनन्दामि । KSak_7.20:>30% द्वितीया -- सुव्रते एहि । इमं वृत्त-अन्तं नियम-व्यापृतायै शकुन्तलायै निवेदयावः । (इति निष्क्रान्ते) KSak_7.20:>31% बाल -- मुञ्च माम् । यावन् मातुः सकाशं गमिष्यामि । KSak_7.20:>32% राजा -- पुत्रक मया सह एव मातरम् अभिनन्दिष्यसि । KSak_7.20:>33% बाल -- मम खलु तातो दुष्यन्तः । न त्वम् । KSak_7.20:>34% राजा -- (सस्मितम्+एष विवाद एव प्रत्याययति (ततः प्रविशत्य् एक-वेणी-धरा शकुन्तला) KSak_7.20:>35% शकुन्तला -- विकार-काले ऽपि प्रकृतिस्थां सर्व-दमनस्य+ओषधिं श्रुत्वा न मे आशा+आसीद् आत्मनो भागधेयेषु । KSak_7.20:>36% अथ वा यथा सानुमत्या+आख्यातं तथा संभाव्यत एतत् । _________________________ KSak_7.21:<1% राजा -- (शकुन्तलां विलोक्य) अये सा+इयम् अत्र-भवती शकुन्तला या+एषा (p.276) * वसने परिधूसरे वसाना नियम-क्षाम-मुखी धृत-एक-वेणिः । * अतिनिष्करुणस्य शुद्ध-शीला मम दीर्घं विरह-व्रतं बिभर्ति ॥ KSak_7.21 ॥ KSak_7.21:>1% शकुन्तला -- (पश्चात्+ताप-विवर्णं राजानं दृष्ट्वा) न खल्व् आर्य-पुत्र इव । ततः क एष इदानीं कृत-रक्षा-मङ्गलं दारकं मे गात्र-संसर्गेण दूषयति । KSak_7.21:>2% बाल -- (मातरम् उपेत्य) मातः एष को ऽपि पुरुषो मां पुत्र इत्य् आलिङ्गति । KSak_7.21:>3% राजा -- प्रिये क्रौर्यम् अपि मे त्वयि प्रयुक्तम् अनुकूल-परिणामं संवृत्तं यद् अहम् इदानीं त्वया प्रत्यभिज्ञातम् आत्मानं पश्यामि । KSak_7.21:>4% शकुन्तला -- (आत्म-गतम्) हृदय समाश्वसिहि समाश्वसिहि । परित्यक्त-मत्सरेण+अनुकम्पिता+अस्मि दैवेन । आर्य-पुत्रः खल्व् एषः । _________________________ KSak_7.22:<1% राजा -- प्रिये । * स्मृति-भिन्न-मोह-तमसो दिष्ट्या प्रमुखे स्थिता+असि मे सुमुखि । * उपराग-अन्ते शशिनः समुपगता रोहिणी योगम् ॥ KSak_7.22 ॥ KSak_7.22:>5% शकुन्तला -- जयतु जयत्व् आर्य-पुत्रः । _________________________ KSak_7.23:<1% राजा -- सुन्दरि । * bëpeïa प्रतिषिद्धे ऽपि जय-शब्दे जितं मया । * यत् ते दृष्टम् असंस्कार-पाटल-ओष्ठ-पुटं मुखम् ॥ KSak_7.23 ॥ KSak_7.23:>1% बाल -- मातः क एषः । _________________________ KSak_7.24:<1% शकुन्तला -- वत्स ते भाग-धेयानि पृच्छ । * सुतनु हृदयात् प्रत्यादेश-व्यलीकम् अपैतु ते * किम् अपि मनसः संमोहो मे तदा बलवान् अभूत् । * प्रबल-तमसाम् एवं प्रायाः शुभेषु हि वृत्तयः * स्रजम् अपि शिरस्य् अन्धः क्षिप्तां धुनोत्य् अहि-शङ्कया ॥ KSak_7.24 ॥ KSak_7.24:>2% शकुन्तला -- उत्तिष्ठत्व् आर्य-पुत्रः । नूनं मे सुचरित-प्रतिबन्धकं पुरा-कृतं तेषु दिवसेषु परिणाम-अभिमुखम् आसीद् येन सानुक्रोशो ऽप्य् आर्य-पुत्रो मयि विरसः संवृत्तः । KSak_7.24:>3% (राजा+उत्तिष्ठति) KSak_7.24:>4% शकुन्तला -- अथ कथम् आर्य-पुत्रेण स्मृतो दुःख-भाग्य् अयं जनः । _________________________ KSak_7.25:<1% राजा -- उद्धृत-विषाद-शल्यः कथयिष्यामि । * मोहान् मया सुतनु पूर्वम् उपेक्षितस् ते * यो बद्ध-बिन्दुर् अधरं परिबाधमानः । * तं तावद् आकुटिल-पक्ष्म-विलग्नम् अद्य * bëpaæ प्रमृज्य विगत-अनुशयो भवेयम् ॥ KSak_7.25 ॥ KSak_7.25:>1% (इति यथा-उक्तम् अनुतिष्ठति) KSak_7.25:>2% शकुन्तला -- (नाम-मुद्रां दृष्ट्वा) आर्य-पुत्र इदं तद् अङ्गुलीयकम् । KSak_7.25:>3% राजा -- अस्माद् अङ्गुलीय-उपलम्भात् खलु स्मृतिर् उपलब्धा । KSak_7.25:>4% शकुन्तला -- विषमं कृतम् अनेन यत् तदा+आर्य-पुत्रस्य प्रत्यय-काले दुर्लभम् आसीत् । KSak_7.25:>5% राजा -- तेन हि ऋतु-समवाय-चिह्नं प्रतिपद्यतां लता कुसुमम् । KSak_7.25:>6% शकुन्तला -- न+अस्य विश्वसिमि । आर्य-पुत्र एव+एतद् धारयतु । (ततः प्रविशति मातलिः) KSak_7.25:>7% मातलि -- दिष्ट्या धर्म-पत्नी-समागमेन पुत्र-मुख-दर्शनेन च+आयुष्मान् वर्धते /p.282 KSak_7.25:>8% राजा -- अभूत् संपादित-स्वादु-फलो मे मनोरथः । मातले न खलु विदितो ऽयम् आखण्डलेन वृत्त-अन्तः स्यात् । KSak_7.25:>9% मातलि -- (सस्मितम्) किम् ईश्वराणां परोक्षम् । एत्व् आयुष्मान् । भगवान् मारीचस् ते दर्शनं वितरति । KSak_7.25:>10% राजा -- शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्-कृत्य भगवन्तं द्रष्टुम् इच्छामि । KSak_7.25:>11% शकुन्तला -- jihremy आर्य-पुत्रेण सह गुरु-समीपं गन्तुम् । KSak_7.25:>12% राजा -- अप्य् आचरितव्यम् अभ्युदय-कालेषु । एह्य् एहि । KSak_7.25:>13% (सर्वे परिक्रामन्ति) (ततः प्रविशत्य् अदित्या सार्धम् आसनस्थो मारीचः) (आनसस्थो) _________________________ KSak_7.26:<1% मारीच -- (राजानम् अवलोक्य) दाक्षायणि । * पुत्रस्य ते रण-शिरस्य् अयम् अग्र-यायी * दुष्यन्त इत्य् अभिहितो भुवनस्य भर्ता । * चापेन यस्य विनिवर्तित-कर्म-जातम् * तत्-कोटिमत्-कुलिशम् आभरणं मघोनः ॥ KSak_7.26 ॥ KSak_7.26:>14% अदितिः -- संभावनीय-अनुभावा+अस्य आकृतिः । KSak_7.26:>15% मातलिः -- आयुष्मन्न् एतौ पुत्र-प्रीति-पिशुनेन चक्षुषा दिवैकसां पितराव् आयुष्मन्तम् अवलोकयतः । ताव् उपसर्प । _________________________ KSak_7.27:<1% राजा -- मातले /p.284 * प्राहुर् द्वादशधा स्थितस्य मुनयो यत् तेजसः कारणम् * भर्तारं भुवन-त्रयस्य सुषुवे यद् यज्ञ-भाग-ईश्वरम् । * यस्मिन्न् आत्म-भवः परो ऽपि पुरुषश् चक्रे भवाय+आस्पदम् * द्वन्द्वं दक्ष-मरीचि-संभवम् इदं तत् स्रष्टुर् एक-अन्तरम् ॥ KSak_7.27 ॥ KSak_7.27:>1% मातलि -- अथ किम् । KSak_7.27:>2% राजा -- (उपगम्य+उभाभ्याम् अपि वासव-नियोज्यो दुष्यन्तः प्रणमति । KSak_7.27:>3% मारीच -- वत्स चिरं जीव । पृथिवीं पालय । KSak_7.27:>4% अदितिः -- वत्स अप्रतिरथो भव । KSak_7.27:>5% शकुन्तला -- दारक-सहिता वां पाद-वदनं करोमि । _________________________ KSak_7.28:<1% मारीच -- वत्से । * आखण्डल-समो भर्ता जयन्त-प्रतिमः सुतः । * आशीर् अन्या न ते योग्या पौलोमी-सदृशी भव ॥ KSak_7.28 //p.286 KSak_7.28:>6% अदिति -- जाते भर्तुर् बहु-मता भव । अयं च दीर्घ-आयुर् वत्सक उभय-कुल-नन्दनो भवतु । उपविशत । (सर्वे प्रजा-पतिम् अभित उपविशन्ति) _________________________ KSak_7.29:<1% मारीच -- (एक-एकं निर्दिशन्) * दिष्ट्या शकुन्तला साध्वी सद्-अपत्यम् इदं भवान् । * श्रद्धा वित्तं विधिश् च+इति त्रितयं तत् समागतम् ॥ KSak_7.29 ॥ _________________________ KSak_7.30:<1% राजा -- भगवन् । प्राग्-अभिप्रेत-सिद्धिः । पश्चाद्-दर्शनम् । अतो ऽपूर्वः खलु वो ऽनुग्रहः । कुतः । * उदेति पूर्वं कुसुमं ततः फलं घन-उदयः प्राक्+तद्-अनन्तरं पयः * निमित्त-नैमित्तिकयोर् अयं क्रमस् तव प्रसादस्य पुरस् तु संपदः ॥ KSak_7.30 ॥ KSak_7.30:>1% मातलिः -- एवं विधातारः प्रसीदन्ति । _________________________ KSak_7.31:<1% राजा -- भगवन्न् इमाम् आज्ञा-करीं वो गान्धर्वेण विवाह-विधिना+उपयम्य कस्यचित् कालस्य बन्धुभिर् आनीतां स्मृति-शैथिल्यात् प्रत्यादिशन्न् अपराद्धो ऽस्मि तत्र-भवतो युष्मत्-सगोत्रस्य कण्वस्य । पश्चाद् अङ्गुलीयक-दर्शनाद् Ƭha-पूर्वा तद्-दुहितरम् अवगतो ऽहम् । तच् चित्रम् इव मे प्रतिभाति । * यथा गजो न+इति समक्ष-रूपे तस्मिन्न् अपक्रामति संशयः स्यात् । * पदानि दृष्ट्वा तु भवेत् प्रतीतिस् तथा-विधो मे मनसो विकारः ॥ KSak_7.31 //p.288 KSak_7.31:>1% मारीच -- वत्स अलम् आत्म-अपराध-शङ्का । संमोहो ऽपि त्वय्य् अनुपपन्नः । श्रूयताम् । KSak_7.31:>2% राजा -- अवहितो ऽस्मि । KSak_7.31:>3% मारीच -- यदा एव+अप्सरस्-तीर्थ-अवतरणात् प्रत्यक्ष-वैक्लव्यां शकुन्तलाम् आदाय मेनका दाक्षायणीम् उपगता तदा एव ध्यानाद् अवगतो ऽस्मि दुर्वाससः शापाद् इयं तपस्विनी सह-धर्म-चारिणीत्वया प्रत्यादिष्टा न+अन्यथा+इति । स च+अयम् अङ्गुलीयक-दर्शन-अवसानः । KSak_7.31:>4% राजा -- (स-उच्छ्वासम्) एष वचनीयान् मुक्तो ऽस्मि । KSak_7.31:>5% शकुन्तला -- (स्व-गतम्) दिष्ट्या+अकारण-प्रत्यादेशी न+आर्य-पुत्रः । न पुनः शप्तम् आत्मानं स्मरामि । अथवा प्राप्तो मया स हि शापो विरह-शून्य-हृदयया न विदितः । अतः सखीभ्यां संदिष्टा+अस्मि भर्तुर् अङ्गुलीयकं दर्शयितव्यम् इति । _________________________ KSak_7.32:<1% मारीच -- वत्से चरित-अर्था+असि । तद् इदानीं सह-धर्म-चारिणं प्रति न त्वया मन्युः कार्यः । पश्य । * शापाद् असि प्रतिहता स्मृति-रोध-रूक्षे भर्तर्य् अपेत-तमसि प्रभुता तव एव । * छाया न मूर्छति मल-उपहत-प्रसादे शुद्धे तु दर्पण-तले सुलभ-अवकाशा ॥ KSak_7.32 //p.290 KSak_7.32:>1% राजा -- यथा आह भगवान् । KSak_7.32:>2% मारीच -- वत्स कच्चिद् अभिनन्दितस् त्वया विधिवद् अस्माभिर् अनुष्ठित-जात-कर्मा पुत्र एष शाकुन्तलेयः । KSak_7.32:>3% राजा -- भगवन्न् अत्र खलु मे वंश-प्रतिष्ठा । (इति बालं हस्तेन गृह्णाति) _________________________ KSak_7.33:<1% मारीच -- तथा-भाविनम् एनं चक्र-वर्तिनम् अवगच्छतु भवान् । पश्य । * रथेन+अनुद्धात-स्तिमित-गतिना तीर्ण-जलधिः * पुरा सप्त-द्वीपां जयति वसुधाम् अप्रतिरथः । * इह+अयं सत्त्वानां प्रसभ-दमनात् सर्व-दमनः * पुनर् यास्यत्य् आख्यां भरत इल् लोकस्य भरणात् ॥ KSak_7.33 ॥ KSak_7.33:>1% राजा -- भगवता कृत-संस्कारे सर्वम् अस्मिन् वयम् आशास्महे । KSak_7.33:>2% अदिति -- भगवन्न् अस्या दुहितृ-मनोरथ-संपत्तेः कण्वो ऽपि तावत्-श्रुत-विस्तारः क्रियताम् । दुहितृ-वत्सला मेनका इह+एव उपचरन्ती तिष्ठति । KSak_7.33:>3% शकुन्तला -- (आत्म-गतम्) मनोरथः खलु मे भणितो भगवत्या /p.292 KSak_7.33:>4% मारीच -- तपः-प्रभवात् प्रत्यक्षं सर्वम् एव तत्र-भवतः । KSak_7.33:>5% राजा -- अतः खलु मम न+अतिक्रुद्धो मुनिः । KSak_7.33:>6% मारीच -- तथा+अप्य् असौ प्रियम् अस्माभिः प्रष्टव्यः । कः को ऽत्र भोः । (प्रविश्य) KSak_7.33:>7% शिष्य -- भगवन्न् अयम् अस्मि । KSak_7.33:>8% मारीच -- गालव इदानीम् एव विहायसा गत्वा मम वचनात् तत्र-भवते कण्वाय प्रियम् आवेदय यथा पुत्रवती शकुन्तला तत्-शाप-निवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीता+इति । KSak_7.33:>9% शिष्यः -- यद् आज्ञापयति भगवान् (इति निष्क्रान्तः) KSak_7.33:>10% मारीच -- वत्स त्वम् अपि स्व-अपत्य-दार-सहितः सक्युर् आखण्डलस्य रथम् आरुह्य ते राज-धानीं प्रतिष्ठस्व । KSak_7.33:>11% राजा -- यद् आज्ञापयति भगवान् । _________________________ KSak_7.34:<1% मारीच -- अपि च । * तव भवतु विडौजाः प्राज्यवृष्टिः प्रजासु * त्वम् अपि वितत-यज्ञो वज्रिणं प्रीणयस्व । * युग-शत-परिवर्तान् एवम् अन्योन्य-कृत्यैर् * नयतम् उभय-लोक-अनुग्रह-श्लाघनीयैः ॥ KSak_7.34 ॥ KSak_7.34:>1% राजा -- भगवन् यथा-शक्ति श्रेयसे यतिष्ये । _________________________ KSak_7.35:<1% मारीच -- वत्स किं ते भूयः प्रियम् उपकरोमि । KSak_7.35:<2% राज अतः परम् अपि प्रियम् अस्ति । यदि+इह भगवान् प्रियं कर्तुम् इच्छति तर्हि इदम् अस्तु । (भरत-वाक्यम्)p.294 * प्रवर्ततां प्रकृति-हिताय पार्थिवः * सरस्वती श्रुत-महतां महीयताम् । * मम अपि च क्षपयतु नील-लोहितः * पुनर्-भवं परिगत-शक्तिर् आत्म-भूः ॥ KSak_7.35 ॥ (निष्क्रान्ताः सर्वे) इति सप्तमो ऽङ्कः । समाप्तम् इदम् अभिज्ञान-शाकुन्तलं नाम नाटकम् ।