Kalidasa: Abhijnanasakuntalam
Based on the edition by M.R. Kale, Bombay 1898 (ninth ed. 1961)

Input by Muneo Tokunaga
Input finished on July 26, 1999

[The text is not proofread]


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








athābhijñānaśākuntalam /

prathamo 'ṅkaḥ --

_________________________

* yā sṛṣṭiḥ sraṣṭur ādyā vahati vidhihutaṃ yā havir yā ca hotrī
* ye dve kālaṃ vidhattaḥ śrutiviṣayaguṇā yā sthitā vyāpya viśvam /
* yām āhuḥ sarvabījaprakṛtir iti yayā prāṇinaḥ prāṇavantaḥ
* pratyakṣābhiḥ prapannas tanubhir avatu vas tābhir aṣṭābhir īśaḥ // KSak_1.1 //p.2

KSak_1.1:>1% sūtradhāraḥ -- ārya abhirūpabhūyiṣṭhā pariṣad iyam / adya khalu kālidāsagrathitavastunā
KSak_1.1:>2% navenābhijñānaśākuntalākhyena nāṭakenopasthātavyam asmābhiḥ / tat pratipātram ādhīyatāṃ yatnaḥ /p.6

KSak_1.1:>3% naṭī -- suvihitaprayogatayāryasya na kim api parihāsyate /
_________________________

KSak_1.2:<1% sūtradhāraḥ --
KSak_1.2:<2% ārye kathayāmi te bhūtārtham /

* ā paritoṣād viduṣāṃ na sādhu manye prayogavijñānam /
* balavad api śikṣitānām ātmany apratyayaṃ cetaḥ // KSak_1.2 //

KSak_1.2:>1% naṭī -- ārya evam etat / anantarakaraṇīyam ārya ājñāpayatu /

_________________________

KSak_1.3:<1% sūtradhāraḥ -- kim anyad asyāḥ pariṣadaḥ śrutiprasādanataḥ / tad imam eva tāvad acirapravṛttam upabhogakṣamaṃ grīṣmasamayam adhikṛtya gīyatām / saṃprati hi (p.8)

* subhagasalilāvagāhāḥ pāṭalasaṃsargasurabhivanavātāḥ /
* pracchāyasulabhanidrā divasāḥ pariṇāmaramaṇīyāḥ // KSak_1.3 //

_________________________

KSak_1.4:<1% naṭī -- tathā (iti gāyati)

* īṣadīṣaccumbitāni bhramaraiḥ sukumārakesaraśikhāni /
* avataṃsayanti damamānāḥ pramadāḥ śirīṣakusumāni // KSak_1.4 //

KSak_1.4:>1% sūtradhāraḥ -- ārya sādhu gītam / aho rāgabaddhacittavṛttir ālikhita iva sarvato raṅgaḥ / tad idānīṃ katamatprakaraṇam āśritya enam ārādhayāmaḥ /

KSak_1.4:>2% naṭī -- nanv āryamiśraiḥ prathamam evājñaptam abhijñānaśakuntalaṃ nāma apūrvaṃ nāṭakaṃ prayoge adhikriyatām iti /p.10

_________________________

KSak_1.5:<1% sūtradhāraḥ -- ārye samyaganubhodhito 'smi / asmin kṣaṇe vismṛtaṃ khalu mayā tat / kutaḥ /

* tavāsmi gītarāgeṇa hāriṇā prasabhaṃ hṛtaḥ /
* eṣa rājeva duṣyantaḥ sāraṅgeṇātiraṃsahā // KSak_1.5 // (iti niṣkrāntau )

KSak_1.5:>3% (prasthāvanā)

KSak_1.5:>4% (tataḥ praviśati mṛgānusārī saśaracāpahasto rājā rathena sūtaś ca)

_________________________

KSak_1.6:<1% sūtaḥ -- (rājānaṃ mṛtaṃ cāvalokya) āyuṣman /

* kṛṣṇasāre dadac cakṣus tvayi cādhijyakārmuke /
* mṛgānusāriṇaṃ sākṣāt paśyāmīva+pinākinam // KSak_1.6 //

_________________________

KSak_1.7:<1% rājā -- sūta dūram amunā sāraṅgeṇa vayam ākṛṣṭāḥ / ayaṃ punar itānīm api (p.12)

* grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ
* paścārdhena praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam /
* darbhair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā
* paśyodagraplutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // KSak_1.7 //

KSak_1.7:>1% (savismayam) tad eṣa katham anupatata eva me prayatnaprekṣaṇīyaḥ saṃvṛttaḥ /

KSak_1.7:>2% sūtaḥ -- āyuṣmann udghātinī bhūmir iti mayā raśmisaṃyamanād rathasya mandīkṛto vegaḥ / tena mṛga eṣa viprakṛṣṭāntaraḥ saṃvṛttaḥ / saṃprati samadeśavartinas te na durāsado bhaviṣyati /

KSak_1.7:>3% rājā -- tena hi mucyantām abhīṣavaḥ /

_________________________

KSak_1.8:<1% sūtaḥ -- yad ājñāpayaty āyuṣmān / (rathavegaṃ nirūpya) āyuṣman paśya paśya /

* mukteṣu raśmiṣu nirāyatapūrvakāyā /
* niṣkampacāmaraśikhā nibhṛtordhvakarṇāḥ
* ātmoddhatair api rajobhir alaṅghanīyā /
* dhāvanty amī mṛgajavākṣamayeva+rathyāḥ // KSak_1.8 //p.14

_________________________

KSak_1.9:<1% rājā -- satyam / atītya harito harīṃś ca vartante vājinaḥ / tathā hi /

* yad āloke sūkṣmaṃ vrajati sahasā tadvipulatām
* yad ardhe vicchinnaṃ bhavati kṛtasaṃdhānam iva tat /
* prakṛṣtyā yad vakraṃ tad api samarekhaṃ nayanayor
* na me dūre kiṃcit kṣaṇam api na pārśve rathajavāt // KSak_1.9 //

KSak_1.9:>1% sūta paśya enaṃ vyāpadyamānam / (iti śarasaṃdhānaṃ nāṭayati)
KSak_1.9:>2% (nepathye)
KSak_1.9:>3% bho bho rājann āśramamṛgo 'yaṃ na hanvavyo na hantavyaḥ /

KSak_1.9:>4% sūta -- (ākarṇyāvalokya ca) āyuṣmann asya khalu te bāṇapātavartinaḥ kṛṣṭasārasyāntare tapasvina upasthitāḥ /p.16

KSak_1.9:>5% rājā -- (sasaṃbhramam) tena hi pragṛhyantāṃ vājinaḥ /

KSak_1.9:>6% sūta -- tathā / (iti rathaṃ sthāpayati)

_________________________

KSak_1.10:<1% vaikhānasaḥ -- (hastam udyamya) rājann āśramamṛgo 'yaṃ na hantavyo na hantavyaḥ /

* na khalu na khalu bāṇaḥ saṃnipātyo 'yam asmin mṛduni mṛgaśarīre puṣparāśāv+ivāgniḥ /
* kva bata hariṇakānāṃ jīvitaṃ cātilolaṃ kva ca niśitanipātā vajrasārāḥ śarās te // KSak_1.10 //

_________________________

* tat sādhukṛtasaṃdhānaṃ pratisaṃhara sāyakam /
* ārtatrāṇāya vaḥ śastraṃ na prahartum anāgasi // KSak_1.11 //

KSak_1.11:>1% rājā -- eṣa pratisaṃhṛtaḥ (iti yathoktaṃ karoti)

_________________________

KSak_1.12:<1% vaikhānasaḥ -- sadṛśam etat puruvaṃśapradīpasya bhavataḥ /

* janma yasya puror vaṃśe yuktarūpam idaṃ tava /
* putram evaṃ guṇopetaṃ cakravartinam āpnuhi // KSak_1.12 //

KSak_1.12:>1% itarau -- (bāhū udyamya) sarvathā cakravartinaṃ putram āpnuhi /
KSak_1.12:>2% (sapraṇāmam) pratigṛtītaṃ brāhmaṇavacanam /

_________________________

KSak_1.13:<1% vaikhānsa -- rājan samidāharaṇāya prasthitā vayam /eṣa khalu kaṇvasya kulapater anumālinītīram āśramo dṛśyate / na ced anyakāryātipātaḥ praviśya pratigṛhyatām ātitheyaḥ satkāraḥ / api ca /

* ramyās tapodhanānāṃ pratihatavighnāḥ kriyāḥ samavalokya /
* jñāsyasi kiyadbhujo me rakṣati maurvīkiṇāṅka iti // KSak_1.13 //p.18

KSak_1.13:>3% rājā -- api saṃnihito 'tra kulapatiḥ /

KSak_1.13:>4% vaikhānasa -- idānīm eva duhitaraṃ śakuntalām atithisatkārāya niyujya daivam asyāḥ pratikūlaṃ śamayituṃ somatīrthaṃ gataḥ /

KSak_1.13:>5% rājā -- bhavatu / tām eva paśyāmi / sā khalu viditabhaktiṃ māṃ maharṣeḥ kariṣyati /

KSak_1.13:>6% vaikhānasa -- sādhayāmas tāvat (iti saśiṣyo niṣkrāntaḥ)

KSak_1.13:>7% rājā -- sūta codayāśvān puṇyāśramadarśanena tāvad ātmānaṃ punīmahe /

KSak_1.13:>8% sūta -- yad ājñāpayaty āyuṣman / (iti bhūyo ratha evaṃ nirūpayati)

KSak_1.13:>9% rājā -- (samantād avalokya) sūta akathito 'pi jñāyata eva yathāyam āśramābhogas tapovanasyeti /

KSak_1.13:>10% sūta -- katham iva /

_________________________

KSak_1.14:<1% rājā -- kiṃ na paśyati bhavān / iha hi

* nīvārāḥ śukagarbhakoṭaramukhabhraṣṭās tarūṇām adhaḥ
* prasnigdhāḥ kvacid iṅgudīphālabhidaḥ sūcyanta evopalāḥ /
* viśvāsopagamād abhinnagatayaḥ śabdaṃ sahante mṛgās
* toyādhārapathāś ca valkalaśikhāniṣyandarekhāṅkitāḥ // KSak_1.14 //

* kulyāmbhobhiḥ pavanacapalaiḥ śākhino dhautamūlā
* bhinno rāgaḥ kisalayarucām ājyadhūmodgamena /
* ete cārvāgupavanabhuvi chinnadarbhāṅkurāyām
* naṣṭāṃśakā hariṇaśiśavo mandamandaṃ caranti // KSak_1.14a // p.20

KSak_1.14:>1% sūta -- sarvam upapannam /

KSak_1.14:>2% rājā -- (stokam antaraṃ gatvā) tapovananivāsinām uparodho mā bhūt / etāvaty eva rathaṃ sthāpaya yāvad avatarāmi /

KSak_1.14:>3% sūta -- dhṛtāḥ pragrahāḥ / avataratv āyuṣmān /

KSak_1.14:>4% rājā -- (avatīrya) sūta vinītaveṣeṇa praveṣṭavyāni tapovanāni nāma / idaṃ tāvad gṛhyatām / (iti sūtasyābharaṇāni dhanuś copanīyārpayati) sūta yāvad āśramavāsinaḥ pratyavekṣyāham upāvarte tāvad ārdrapṛṣṭhāḥ kriyantāṃ vājinaḥ /

KSak_1.14:>5% sūta -- tathā (iti niṣkrāntaḥ)

_________________________

KSak_1.15:<1% rājā -- (parikramyāvalokya ca) idam āśramadvāram /yāvat praviśāmi (praviśya / nimittaṃ sūcayan)

* śāntam idam āśramapadaṃ sphurati ca bāhuḥ kutaḥ phalam ihāsya /
* athavā bhavitavyānāṃ dvārāṇi bhavanti sarvatra // KSak_1.15 //

KSak_1.15:>1% (nepathye)
KSak_1.15:>2% ita itaḥ sakhyau /

_________________________

KSak_1./16:<1% rājā -- (karṇaṃ dattvā) aye dakṣiṇena vṛkṣavāṭikām ālāpa iva śrūyate / yāvad atra gacchāmi / (parikramyāvalokya ca) aye etās tapasvikanyakāḥ svapramāṇānurūpaiḥ secanaghaṭair bālapādapebhyaḥ payo dātum ita evābhivartante (nipuṇaṃ nirūpya) aho madhuram āsāṃ darśanam /p.22

* śuddhāntadurlabham idaṃ vapur āśramavāsino yadi janasya /
* dūrīkṛtāḥ khalu guṇair udyānalatā vanalatābhiḥ // KSak_1./16 //

KSak_1.16:>1% yāvad imāṃ chāyām āśritya pratipālayāmi (iti vilokayan sthitaḥ)

KSak_1.16:>2% śakuntalā -- ita itaḥ sakhyau /

KSak_1.16:>3% anasūyā -- halā śakuntale tvatto 'pi tātakāśyapasyāśramavṛkṣakāḥ priyatareti tarkayāmi / yena navamālikākusumapelavā api tvam eteṣām ālavālapūraṇe niyuktā /

KSak_1.16:>4% śakuntalā -- na kevalaṃ tātaniyoga eva / asti me sodarasneho 'py eteṣu / (iti vṛkṣasecanaṃ rūpayati)

_________________________

KSak_1.17:<1% rājā -- katham iyaṃ sā kaṇvaduhitā / asādhudarśī khalu tatrabhavān kāśyapo ya imām āśramadharme niyuṅkte /

* idaṃ kilāvyājamanoharaṃ vapus tapaḥkṣamaṃ sādhayituṃ ya icchati /
* dhruvaṃ sa nīlotpalapatradhārayā śamīlatāṃ chettum ṛṣir vyavasyati // KSak_1.17 //p.24

KSak_1.17:>1% bhavatu / pādapāntarhita eva tāvad enāṃ paśyāmi / (iti tathā karoti)

KSak_1.17:>2% śakuntalā -- sakhi anasūye atipinaddhena valkalena priyaṃ vadayā niyantritāsmi / śithilaya tāvad etat /

KSak_1.17:>3% anasūyā -- tathā / (iti śikhilayati)

KSak_1.17:>4% priyaṃvadā -- (sahāsam) atra payodharavistārayitṛ ātmano yauvanam upālabhasva / māṃ kim upālabhase /

_________________________

KSak_1.18:<1% rājā -- kāmam ananurūpam asya vapuṣo valkalaṃ na punar alaṃkāraśriyaṃ na puṣyati / kutaḥ

* sarasijam anuviddhaṃ śaivalenāpi ramyam
* malinam api himāṃśor lakṣma lakṣmīṃ tanoti /
* iyam adhikamanojñā valkalenāpi tanvī /
* kim iva hi madhurāṇāṃ maṇḍanaṃ nākṛtīnām // KSak_1.18 //

KSak_1.18:>1% śakuntalā -- (agrato 'valokya) eṣa vāteritapallavāṅgulībhis tvarayatīva+māṃ kesaravṛkṣakaḥ / yāvad enaṃ saṃbhāvayāmi (iti parikrāmati)

KSak_1.18:>2% priyaṃvadā -- halā śakuntale atreva+tāvan muhūrtaṃ tiṣṭha yāvat tvayopagatayā latāsanātha iva ayaṃ kesaravṛkṣakaḥ pratibhāti /p.26
KSak_1.18:>3% ataḥ khalu priyaṃvadāsi tvam /
_________________________

KSak_1.19:<1% rājā -- priyam api tathyam āha śakuntalāṃ priyaṃvadā / asyāḥ khalu

* adharaḥ kisalayarāgaḥ komalaviṭapānukāriṇau bāhū /
* kusumam iva lobhanīyaṃ yauvanam aṅgeṣu saṃnaddham // KSak_1.19 //

KSak_1.19:>1% anasūyā -- halā śakuntale iyaṃ svayaṃ varavadhūḥ sahakārasya tvayā kṛtanāmadheyā vanajyotsneti navamālikā / enāṃ vismṛtāsi /

KSak_1.19:>2% śakuntalā -- tad ātmānam api vismariṣyāmi / (latām upetyāvalokya ca) halā ramaṇīye khalu kāla etasya latāpādapamithunasya vyatikaraḥ saṃvṛttaḥ / navakusumayauvanā vanajyotsnā snigdhapallavatayopabhogakṣamaḥ sahakāraḥ / (iti paśyantī tiṣṭhati)

KSak_1.19:>3% priyaṃvadā -- anasūye jānāsi kiṃ śakuntalā vanajyotsnām atimātraṃ paśyatīti /

KSak_1.19:>4% anasūyā -- na khalu vibhāvayāmi / kathaya /

KSak_1.19:>5% pri -- yathā vanajyotsnānurūpeṇa pādapena saṃgatā api nāmaivam aham apy ātmano 'nurūpaṃ varaṃ labheyeti /

KSak_1.19:>6% śaku -- eṣa nūnaṃ tavātmagato manorathaḥ / (iti kalaśam āvarjayati)p.28

KSak_1.19:>7% rājā -- api nāma kulapater iyam asavarṇakṣetrasaṃbhavā syāt / athavā kṛtaṃ saṃdehena
_________________________

* asaṃśayaṃ kṣatraparigrahakṣamā yad āryam asyām abhilāṣi me manaḥ /
* satāṃ hi saṃdehapadeṣu vastuṣu pramāṇam antaḥkaraṇa pravṛttayaḥ // KSak_1.20 //

KSak_1.20:>1% tathāpi tattvata enām upalabhye /

KSak_1.20:>2% śaku -- (sasaṃbhramam) ambho / salilasekasaṃbhramodgato navamālikām ujjhitvā vadanaṃ me madhukaro 'bhivartate (iti bhramarabādhāṃ rūpayati)

_________________________

KSak_1.21:<1% rājā -- (saspṛham)

* calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīm
* rahasy ākhyāyīva+svanasi mṛdu karṇāntikacaraḥ /
* karau vyādhunvatyāḥ pibasi ratisarvasvam adharam
* vayaṃ tattvānveṣān madhukara hatās tvaṃ khalu kṛtī // KSak_1.21 //p.30

KSak_1.21:>1% na eṣa dhrṣṭo viramati / anyato gamiṣyāmi / katham ito 'py āgacchati / halā paritrāyethāṃ mām anena durvinītena madhukareṇābhibhūyamānām /

KSak_1.21:>2% ubhe -- (sasmitam) ke āvāṃ paritrātum / duṣyaṃtam ākranda / rājarakṣitavyāni tapovanāni nāma /

KSak_1.21:>3% rājā -- avasaro 'yam ātmānaṃ prakāśayitum / na bhetavyaṃ na bhetavyam -- (ity ardhokte svagatam) rājabhāvas tv abhijñāto bhavet / bhavatv evaṃ tāvad abhidhāsye /

KSak_1.21:>4% śaku -- (padāntare sthitvā /sadṛṣṭikṣepam) katham ito 'pi mām anusarati /p.32

_________________________

KSak_1.22:<1% rājā -- (satvaram upasṛtya) āḥ

* kaḥ paurave vasumatīṃ śāsati śāsitari durvinītānām
* ayam ācaraty avinayaṃ mugdhāsu tapasvikanyāsu // KSak_1.22 //

KSak_1.22:>1% (sarvā rājānaṃ dṛṣṭā kiṃcid iva saṃbhrāntāḥ)

KSak_1.22:>2% anasūyā -- āryaṇ na khalu kim apy atyāhitam / iyaṃ nau priyasakhī madhukareṇābhibhūyamānā kātarībhūtā / (iti śakuntalāṃ darśayati)

KSak_1.22:>3% rājā -- (śakuntalābhimukho bhūtvā) api tapo vardhate /
KSak_1.22:>4% (śakuntalā sādhvasād avacanā tiṣṭhati)

KSak_1.22:>5% anasūyā -- idānīm atithiviśeṣalābhena / halā śakuntale gacchoṭajam / phalamiśram argham upahara / idaṃ pādodakaṃ bhaviṣyati /

KSak_1.22:>6% rājā -- bhavatīnāṃ sūnṛtayā eva kṛtam ātithyam /

KSak_1.22:>7% priyaṃvadā -- tena hy asyāṃ prachāyaśītalāyāṃ saptaparṇavedikāyāṃ muhūrtam upaviśya pariśramavinodaṃ karotv āryaḥ /p.34

KSak_1.22:>8% rājā -- nūnaṃ yūyam apy anena karmaṇā pariśrāntāḥ /

KSak_1.22:>9% anasūyā -- halā śakuntale ucitaṃ naḥ paryupāsanam atithīnām / atropaviśāmaḥ (iti sarvā upaviśanti)

KSak_1.22:>10% śaku -- (ātmagatam) kiṃ nu khalv imaṃ prekṣya tapovanavirodhino vikārasya gamanīyāsmi saṃvṛttā /

KSak_1.22:>11% rājā -- (sarvā vilokya) aho samavayorūparamaṇīyaṃ bhavatīnāṃ sauhārdam /

KSak_1.22:>12% pri -- (janāntikam) anasūye ko nu khalv eṣa caturagambhīrākṛtir madhuraṃ priyam ālapan prabhāvavān iva lakṣyate /

KSak_1.22:>13% ana -- sakhi mama apy asti kautūhalam / pṛcchāmi tāvad enam
KSak_1.22:>14% (prakāśam)
KSak_1.22:>15% āryasya madhurālāpajanito viśrambho māṃ mantrayate katama āryeṇa rājarṣivaṃśo 'laṃkriyate katamo vā virahaparyutsukajanaḥ kuto deśaḥ kiṃ nimittaṃ vā sukumārataro 'pi tapovanagamanapariśramasyātmā padam upanītaḥ /p.36

KSak_1.22:>16% śaku -- (ātmagatam) hṛdaya mottāmya / eṣā tvayā cintitāny anasūyā mantrayate /
KSak_1.22:>17% rājā -- (ātmagatam) katham idānīm ātmānaṃ nivedayāmi kathaṃ vātmāpahāraṃ karomi / bhavatu / evaṃ tāvad enāṃ vakṣye / (prakāśam) bhavati yaḥ pauraveṇa rājñā dharmādhikāre niyuktaḥ so 'ham avighnakriyopalambhāya dharmāraṇyam idam āyātaḥ /
KSak_1.22:>18% (śakuntalā śṛṅgāralajjāṃ rūpayati)

KSak_1.22:>19% ana -- (ubhayor ākāraṃ viditvā / janāntikam) halā śakuntale yad yatrādya tātaḥ saṃnihito bhavet /

KSak_1.22:>20% śaku -- tataḥ kiṃ bhavet /

KSak_1.22:>21% sakhyau -- imaṃ jīvitasarvasvenāpy atithiviśeṣaṃ kṛtārthaṃ kariṣyati /

KSak_1.22:>22% śaku -- yuvām apetam / kim api hṛdaye kṛtvā matrayethe / na yuvayor vacanaṃ śroṣyāmi /p.38

KSak_1.22:>23% rājā -- vayam api tāvad bhavatyoḥ sakhīgataṃ kim api pṛcchāmaḥ /

KSak_1.22:>24% sakkyau -- ārya anugraha iveyam abhyarthanā /

KSak_1.22:>25% rājā -- bhagavān kāśyapaḥ śāśvate brahmaṇi sthita iti prakāśaḥ / iyaṃ ca vaḥ sakhī tad ātmajeti katham etat /

KSak_1.22:>26% anasūyā -- śṛṇotv āryaḥ / asti ko 'pi kauśika iti gotranāmadheyo mahāprabhāvo rājarṣiḥ /

KSak_1.22:>27% rājā -- asti / śrūyate /

KSak_1.22:>28% ana -- tam āvayoḥ priyasakhyāḥ prabhavam avagaccha / ujjhitāyāḥ śarīrasaṃvardhanādibhis tātakāśyapo 'syāḥ pitā /p.40

KSak_1.22:>29% rājā -- ujjhitaśabdena janitaṃ me kautūhalam / āmūlāt+śrotum icchāmi /

KSak_1.22:>30% ana -- śṛṇotv āryaḥ / gautamītīre purā kila tasya rājarṣer ugre tapasi vartamānasya kim api jātaśaṅkair devair menakā nāmāpsarāḥ preṣitā niyamavighnakāriṇī /

KSak_1.22:>31% rājā -- asty etad anyasamādhibhīrutvaṃ devānām /

KSak_1.22:>32% anasūyā -- tato vasantodārasamaye tasyā unmādayitṛ rūpaṃ prekṣya -- (ity ardhokte lajjayā viramati)

KSak_1.22:>33% rājā -- parastāj jñāyata eva / sarvathāpsaraḥsaṃbhavaiṣā /

KSak_1.22:>34% anasūyā -- atha kim /

_________________________

KSak_1.23:<1% rājā -- upapadye /

* mānuṣīṣu kathaṃ vā syād asya rūpasya saṃbhavaḥ /
* na prabhātaralaṃ jyotir udeti vasudhātalāt // KSak_1.23 //

KSak_1.23:>1% (śakuntalādhomukhī tiṣṭhati)

KSak_1.23:>2% rājā -- (ātmagatam) labdhāvakāśo me manorathaḥ / kiṃ tu sakhyā parihāsodāhṛtāṃ varaprārthanāṃ śrutvā dhṛtadvaidhībhāvakātaraṃ me manaḥ /

KSak_1.23:>3% pri -- (sasmitaṃ śakuntalāṃ vilokya nāyakābhimukhī bhūtvā)
KSak_1.23:>4% punar api vaktukāma ivāryaḥ /
KSak_1.23:>5% (śakuntalāṃ sakhīm aṅgulyā tarjayati)p.42

KSak_1.23:>6% rājā -- samyag upalakṣitaṃ bhavatyā / asti naḥ saccaritaśravaṇalobhād anyad api praṣṭavyam /

KSak_1.23:>7% pri -- alaṃ vicārya / aniyantraṇānuyogas tapasvijano nāma /

_________________________

KSak_1.24:<1% rājā -- it sakhīṃ te jñātum icchāmi /

* vaikhānasaṃ kim anayā vratam āpradānād
* vyāpārarodhi madanasya niṣevitavyam /
* atyantam ātmasadṛśekṣaṇavallabhābhir
* āho nivatsyati sama hariṇāṅganābhi // KSak_1.24 //

KSak_1.24:>1% pri -- ārya dharmacaraṇe 'pi paravaśo 'yaṃ janaḥ / guroḥ punar asyā anurūpavarapradāne saṃkalpaḥ /

_________________________

KSak_1.25:<1% rājā -- (ātmagatam) an duravāpeyaṃ khalu prārthanā /

* bhava hṛdaya sābhilāṣaṃ saṃprati saṃdeha nirṇayo jātaḥ /
* āśaṅkase yad agniṃ tad idaṃ sparśakṣamaṃ ratnam // KSak_1.25 //

KSak_1.25:>1% śaku -- (saroṣam iva) anasūye gamiṣyāmy aham /

KSak_1.25:>2% ana -- kiṃ nimittam /

KSak_1.25:>3% śaku -- imām asaṃbaddhapralāpīṃ priyaṃvadām āryāyai gautamyai nivedayiṣyāmi /p.44

KSak_1.25:>4% ana -- sakhi na yuktam akṛtasatkāram atithiviśeṣaṃ visṛjya svachandato gamanam /
KSak_1.25:>5% (śakuntalā na kiṃcid uktvā prasthitaiva)

_________________________

KSak_1.26:<1% rājā -- (grahītum icchan nigṛhyātmānam / ātmagatam) aho ceṣṭā+pratirūpikā kāmijanamanovṛttiḥ / ahaṃ hi

* anuyāsyan munitanayāṃ sahasā vinayena vāritaprasaraḥ /
* sthānād anuccalann api gatveva+punaḥ pratinivṛttaḥ // KSak_1.26 //

KSak_1.26:>1% pri -- (śakuntalāṃ nirudhya) halā na te yuktaṃ gantum /

KSak_1.26:>2% śaku -- (sabhrūbhaṅgam) kiṃ nimittam /

KSak_1.26:>3% pri -- vṛkṣasecane dve dārayasi me / ehi tāvat / ātmānaṃ mocayitvā tato gamiṣyasi (iti balād enāṃ nivartayati)

_________________________

KSak_1.27:<1% rājā -- bhadre vṛkṣasecanād eva pariśrāntām atrabhavatīṃ lakṣaye / tathā hy asyāḥ (p.46)

* srastāṃsāv atimātralohitatalau bāhū ghaṭotkṣepaṇād adya api stanavepathuṃ janayati śvāsaḥ pramāṇādhikaḥ /
* baddhaṃ karṇaśirīṣarodhi vadane dharmāmbhasāṃ jālakaṃ bandhe sraṃsini caikahastayamitāḥ paryākulā mūrdhajāḥ // KSak_1.27 //

KSak_1.27:>1% tad aham enām anṛṇāṃ karomi (iti aṅgulīyaṃ dātum icchati)
KSak_1.27:>2% (ubhe nāmamudrākṣarāṇy anuvācya parasparam avalokayataḥ)

KSak_1.27:>3% rājā -- alam asmān anyathā saṃbhāvya / rājñaḥ parigraho 'yam iti rājapuruṣaṃ mām avagacchatha /

KSak_1.27:>4% pri -- tena hi nārhaty aṅgulīyakam aṅgulīviyogam / āryasya vacanenānṛṇedānīm eṣā / (kiṃcid vihasya) halā śakuntale mocitāsy anukampināryeṇa / athavā mahārājena / gacchedānīm /

KSak_1.27:>5% śaku -- (ātmagatam) yady ātmanaḥ prabhaviṣyāmi /
KSak_1.27:>6% (prakāśam) kā tvaṃ visraṣṭavyasya roddhavyasya vā /p.48

_________________________

KSak_1.28:<1% rājā -- (śakuntalāṃ vilokya / ātmagatam) kiṃ nu khalu yathā vayam asyām evam iyam apy asmān prati syāt / athavā labdhāvakāśā me prārthanā / kutaḥ /

* vācaṃ na miśrayati yady api madvacobhiḥ
* karṇaṃ dadāty abhimukhaṃ mayi bhāṣamāṇe /
* kāmaṃ na tiṣṭhati madānanasaṃmukhīnām
* bhūyiṣṭham anyaviṣayā na tu dṛṣṭir asyāḥ // KSak_1.28 //

KSak_1.28:>1% (nepathye)

_________________________

KSak_1.29:<1% bho bhos tapasvinaḥ saṃnihitās tapovanasattvarakṣāyai bhavata / pratyāsannaḥ kila mṛga yā vihārī pārthivo duṣyantaḥ /

* turagakhurahatas tathā hi reṇur viṭapaviṣaktajalārdravalkaleṣu /
* patati pariṇatāruṇaprakāśaḥ śalabhasamūha ivāśramadrumeṣu // KSak_1.29 //

api ca /

_________________________

* tīvrāghātapratihatataruskandhalagnaikadantaḥ
* pādākṛṣṭavratativalayāsaṅgasaṃjātapāśaḥ /
* mūrto vighnas tapasa iva no bhinnasāraṅgayūtho
* dharmāraṇyaṃ praviśati gajaḥ syandanālokabhītaḥ // KSak_1.30 //

KSak_1.30:>1% (sarvāḥ karṇaṃ dattvā kiṃcid iva saṃbhrāntāḥ)

KSak_1.30:>2% rājā -- (ātmagatam) aho dhik paurā asmadanveṣiṇas tapovanam uparundhanti / bhavatu / pratigamiṣyāmas tāvat /p.50

KSak_1.30:>3% sakhyau -- ārya anenāraṇyakavṛttāntena paryākulāḥ smaḥ / anujānīhi na uṭajagamanāya /

KSak_1.30:>4% rājā -- (sasaṃbhramam) gacchantu bhavatyaḥ / vayam apy āśramapīḍā yathā na bhavati tathā prayatiṣyāmahe /
KSak_1.30:>5% (sarve uttiṣṭhanti)

KSak_1.30:>6% sakhyau -- ārya asaṃbhāvitātithisatkāraṃ bhūyo 'pi prekṣaṇanimittaṃ lajjāmahe āryaṃ vijñāpayitum /

KSak_1.30:>7% rājā -- mā maivam / darśanenaiva bhavatīnāṃ puraskṛto 'smi /
KSak_1.30:>8% śaku-- anasūye abhinavakuśasūcyā parīkṣataṃ caraṇaṃ kurabakaśākhāparilagnaṃ ca valkalam / tāvat paripālayata māṃ yāvad etan mocayāmi /
KSak_1.30:>9% (śakuntalā rājānam avalokayantī savyājaṃ vilambya saha sakhībhyāṃ niṣkrāntā)p.52

_________________________

KSak_1.31:<1% rājā -- mandautsukyo 'smi nagaragamanaṃ prati / yāvad anuyātrikān sametya nātidūre tapovanasya niveśayeyam / na khalu śaknomi śakuntalāvyāpārād ātmānaṃ nivartayitum / mama hi

* gacchati puraḥ śarīraṃ dhāvati paścād asaṃstutaṃ cetaḥ /
* cīnāṃśukam iva ketoḥ prativātaṃ nīyamānasya // KSak_1.31 //

KSak_1.31:>1% (iti niṣkrāntāḥ sarve)
(prathamo 'ṅkaḥ)



**************************************************************************



dvitīyo 'ṅkaḥ

KSak_2.1:<1% (tataha praviśati viṣaṇṇo vidūṣakaḥ)

KSak_2.1:<2% vidūṣaka -- (niḥśvasya) bho disṭam / etasya mṛgayāśīlasya rājño vayasyabhāvena nirviṇṇo 'smi / ayaṃ mṛgo 'yaṃ vahāro 'yaṃ śārdūla iti madhyāhne 'pi grīṣmaviralapādapachāyāsu vanarājiṣv āhiṇḍayate aṭatīto 'ṭavī / patrasaṃkarakaṣāyāṇi kaduṣṇāni girinadījalāni pīyante / aniyatavelaṃ śūlyamāṃsabhūyiṣṭha āhāro bhujyate / turagānudhāvanakaṇḍitasaṃdhe rātrāv api nikāmaṃ śayitavyaṃ nāsti / tato mahaty eva pratyūṣe dāsyāḥ putraiḥ śakunilubdhakair vanagrahaṇakolāhalena pratibodhito 'smi / iyatedānīm api pīḍā na kiṣkrāmati / tato gaṇḍasyopari piṇḍakaḥ saṃvṛttaḥ / hyaḥ kilāsmāsv avahīneṣu tatra bhavato mṛgānusāreṇāśramapadaṃ praviṣṭasya tāpasakanyakā śakuntalā mamādhanyatayā darśitā / sāṃprataṃ nagaragamanāya manaḥ katham api na karoti / adya api tasya tām eva cintayato 'kṣṇoḥ prabhātam āsīt / kā gatiḥ / yāvat taṃ kṛtācāraparikramaṃ paśyāmi / (iti parikramyāvalokya ca)p.54 eṣa bāṇāsanahastābhir yavanībhir vanapuṣpamālādhāriṇībhiḥ parivṛta ita evāgachati priyavayasyaḥ / bhavatu / aṅgabhaṅgavikala iva bhūtvā sthāsyāmi / yady evam api nāma viśramaṃ labheya / (iti daṇḍakāṣṭham avalambya sthitaḥ)
KSak_2.1:<3% (tataḥ praviśati yathānirdiṣṭaparivāro rājā)

_________________________

KSak_2.1:<1% rājā --

* kāmaṃ priyā na sulabhā manas tu tadbhāvadarśanāśvāsi /
* akṛtārthe 'pi manasije ratim ubhayaprārthanā kurute // KSak_2.1 //

_________________________

KSak_2.2:<1% (smitaṃ kṛtvā) evam ātmābhiprāyasaṃbhāviteṣṭajanacittavṛttiḥ prārthitā viḍambyate /p.56

* snigdhaṃ vīkṣitam anyato 'pi nayane yat prerayantyā tayā
* yātaṃ yac ca nitambayor gurutayā mandaṃ vilāsād iva /
* mā gā ity uparuddhayā yad api sā sāsūyam uktā sakhī
* sarvaṃ tat kila matparāyaṇam aho kāmī svatāṃ paśyati // KSak_2.2 //

KSak_2.2:>1% vidūṣaka -- (tathāsthita eva) bho vayasya na me hastapādaṃ prasarati tad vān mātreṇa jāpayiṣyāmi / jayatu jayatu bhavān /

KSak_2.2:>2% rājā -- kuto 'yaṃ gātropaghātaḥ /

KSak_2.2:>3% vidu -- kutaḥ kila svayam akṣyākulīkṛtyāśrukāraṇaṃ pṛcchasi /

KSak_2.2:>4% rā -- na khalv avagacchāmi /

KSak_2.2:>5% vidu -- bho vayasya yad vetasaḥ kubjalīlāṃ viḍambayati tat kim ātmanaḥ prabhāveṇa nanu nadīvegasya /

KSak_2.2:>6% rā -- nadīvegas tatra kāraṇam /

KSak_2.2:>7% vidu -- mama api bhavān /

KSak_2.2:>8% rā -- katham iva /

KSak_2.2:>9% vidu -- evaṃ rājakāryāṇy ujjhitvaitādṛśa ākulapradeśe vanacaravṛttinā tvayā bhavitavyam / yat satyaṃ pratyahaṃ śvāpadasamutsāraṇaiḥ saṃkṣobhitasaṃdhibandhānāṃ mama gātrāṇām anīśo 'smi saṃvṛttaḥ / tat prasīda me / ekāham api tāvad viśramyatām /p.58

_________________________

KSak_2.3:<1% rājā -- (svagatam) ayaṃ caivam āha / mama api kāśyapasutām anusmṛtya mṛgayāviklavaṃ cetaḥ / kutaḥ

* na namayitum adhijyam asmi śakto dhanur idam āhitasāyakaṃ mṛgeṣu /
* sahavasatim upetya yaiḥ priyāyāḥ kṛta iva mugdhavilokopadeśaḥ // KSak_2.3 //

KSak_2.3:>1% vidu -- (rājño mukhaṃ vilokya) atrabhavān kim api hṛdaye kṛtvā mantrayate / araṇye mayā ruditam āsīt /p.60

KSak_2.3:>2% rā -- (sasmitam) kim anyat / anatikramaṇīyaṃ me suhṛdvākyam iti sthito 'smi /

KSak_2.3:>3% vidu -- ciraṃ jīva / (iti gantum ichati)

KSak_2.3:>4% rā -- vayasya tiṣṭha / sāvaśeṣaṃ me vacaḥ /

KSak_2.3:>5% vidu -- ājñāpayatu bhavān /

KSak_2.3:>6% rā -- viśrāntena bhavatā mama apy ekasminn anāyāse karmaṇi sahāyena bhavitavyam /

KSak_2.3:>7% vidu -- kiṃ modakakhādikāyām / tena hy ayaṃ sugṛhītaḥ kṣaṇaḥ /

KSak_2.3:>8% rā -- yatra vakṣyāmi / kaḥ ko 'tra bhoḥ /
KSak_2.3:>9% (praviśya)

KSak_2.3:>10% dauvārika -- (praṇamya) ājñāpayatu bharttā /

KSak_2.3:>11% rā -- raivataka senāpatis tāvad āhūyatām /

KSak_2.3:>12% dau -- tathā / (iti niṣkramya senāpatinā saha punaḥ praviśya) eṣa ājñāvacanotkaṇṭho bhartetodattadṛṣṭir eva tiṣṭhati / upasarpatv āryaḥ /

_________________________

KSak_2.4:<1% seenā -- (rājānam avalokya) dṛṣṭadoṣā api svāmini mṛgayā kevalaṃ guṇa eva saṃvṛttā / tathā hi devaḥ (p.62)

* anavaratadhanur jyāsphālanakrūrapūrva ravikiraṇasahiṣṇu svedaleśair abhinam /
* apacitam api gātraṃ vyāyatatvād alakṣyaṃ giricara iva nāgaḥ prāṇasāraṃ bibharti // KSak_2.4 //

KSak_2.4:>1% (upetya) jayatu jayatu svāmī / gṛhītaśvāpadam araṇyam / kim anyatrāvasthīyate /

KSak_2.4:>2% rājā -- mandotsāhaḥ kṛto 'smi mṛgayāpavādinā mādhavyena /

KSak_2.4:>3% senāpati -- (janāntikam) sakhe sthirapratibandho bhava / ahaṃ tāvat svāminaś cittavṛttim anuvartiṣye / (prakāśam) pralapatv eṣa vaidheyaḥ / nanu prabhur eva nidarśanam /
_________________________

* medaśchedakṛśodaraṃ laghu bhavaty utthānayogyaṃ vapuḥ
* sattvānām api lakṣyate vikṛtimac cittaṃ bhayakrodhayoḥ /
* utkarṣaḥ sa ca dhanvināṃ yad iṣavaḥ sidhyanti lakṣye cale
* mithyā eva vyasanaṃ vadanti mṛgayām īdṛg vinodaḥ kutaḥ // KSak_2.5 //

KSak_2.5:>1% vidu -- apehi re utsāhahetuka / atrabhavān prakṛtim āpannaḥ / tvaṃ tāvad aṭavīto 'ṭavīm āhiṇḍamāno naranāsikālolupasya jīrṇaṛkṣasya kasya api mukhe patiṣyasi /p.64

_________________________

KSak_2.6:<1% rā -- bhadra senāpate āśramasaṃnikṛṣṭe sthitāḥ smaḥ / atas te vaco nābhinandāmi / adya tāvat /

* gāhantāṃ mahiṣā nipānasalilaṃ śṛṅgair muhus tāḍitam
* chāyābaddhakadambakaṃ mṛgakulaṃ romantham abhyasyatu /
* viśrabdhaṃ kriyatāṃ vahāratatibhir mustākṣatiḥ palvale
* viśrāmaṃ labhatām idaṃ ca śithitalajyābandham asmaddhanuḥ // KSak_2.6 //

KSak_2.6:>1% senāpati -- yat prabhaviṣṇave rocate /

_________________________

KSak_2.7:<1% rā -- tena hi nivartaya pūrvagatān vanagrāhiṇaḥ / yathā na me sainikās tapovanam uparundhanti tathā niṣeddhavyāḥ / paśya /

* śamapradhāneṣu tapodhaneṣu gūḍhaṃ hi dātātmakam asti tejaḥ /
* sparśānukūleva sūryakāntās tadanyatejo 'bhibhavād vamanti // KSak_2.7 //

KSak_2.7:>1% senā -- yad ājñāpayati svāmī /

KSak_2.7:>2% vidu -- vidhvaṃsatāṃ te utsāhavṛttāntaḥ /
KSak_2.7:>3% (niṣkrāntaḥ senāpatiḥ)p.66

KSak_2.7:>4% rājā -- (parijanaṃ vilokya) apanayantu bhavatyo mṛgayāveśam / raivataka tvam api svaṃ niyogam aśūnyaṃ kuru /

KSak_2.7:>5% parijana -- yad deva ājñāpayati / (iti niṣkrāntaḥ)

KSak_2.7:>6% vidu -- kṛtaṃ bhavatā nirmakṣikam / sāṃpratam etasmin pādapachāyāviracitavitānasanāthe śilātale niṣīdatu bhavān yāvad aham api sukhāsīno bhavāmi /

KSak_2.7:>7% rājā -- gacchāgrataḥ /

KSak_2.7:>8% vidu -- etu bhavān /
KSak_2.7:>9% (ity ubhau parikramyopaviṣṭau )

KSak_2.7:>10% rā -- mādhavya anavāptacakṣuḥ phalo 'si / yena tvayā darśanīyaṃ na dṛṣṭam /

KSak_2.7:>11% vidu -- nanu bhavān agrato me vartate /

KSak_2.7:>12% rā -- sarvaḥ kāntam ātmīyaṃ paśyati / ahaṃ tu tām āśramalalāmabhūtāṃ śakuntalām adhikṛtya bravīmi /p.68

KSak_2.7:>13% vidu -- (svagatam) bhavatu / asyāvasaraṃ na dāsye /
KSak_2.7:>14% (prakāśam) bho vayasya te tāpasakanyakābhyarthanīyā dṛśyate /

_________________________

KSak_2.8:<1% rā -- sakhe na parihārye vastuni pauravāṇāṃ manaḥ pravartate /

* surayuvatisaṃbhavaṃ kila muner apatyaṃ tad ujjhitādhigatam /
* arkasyopari śithilaṃ cyutam iva navamālikākusumam // KSak_2.8 //

KSak_2.8:>1% vidu -- )vihasya) yathā kasya api piṇḍakharjūrair udvejitasya tiṇḍyām (tintiṇyām) abhilāṣo bhavet tathā strīratnaparibhogiṇaḥ bhavata iyam abhyarthanā /

KSak_2.8:>2% rā -- na tāvad enāṃ paśyāmi yenaivam avādīḥ /p.70

KSak_2.8:>3% vidu -- tat khalu ramaṇīyaṃ yad bhavato 'pi vismayam utpādayati /

_________________________

KSak_2.9:<1% rā -- vayasya kiṃ bahunā /

* citre niveśye parikalpitasattvayogā
* rūpoccayena manasā vidhinā kṛtā nu /
* strīratnasṛṣṭir aparā pratibhāti sā me
* dhātur vibhutvam anucintya vapuś ca tasyāḥ // KSak_2.9 //

KSak_2.9:>1% vidu -- yady evaṃ pratyādeśa idānīṃ rūpavatīnām /

_________________________

KSak_2.10:<1% rā -- idaṃ ca me manasi vartate /

* anāghrātaṃ puṣpaṃ kisalayam alūnaṃ kararuhair anāviddhaṃ ratnaṃ madhu navam anāsvāditarasam /
* akhaṇḍaṃ puṣyānāṃ phalam iva ca tadrūpam anaghaṃ na jāne bhoktāraṃ kam iha samupasthāsyati vidhiḥ // KSak_2.10 //

KSak_2.10:>1% vidu -- tena hi laghu paritrāyatām enāṃ bhavān / mā kasya api tapasvina iṅgudītairacikkaṇaśīrṣasya haste patiṣyati /p.72

KSak_2.10:>2% rā -- paravatī khalu tatrabhavatī / na ca saṃnihito 'tra gurujanaḥ /

KSak_2.10:>3% vidu -- atha bhavantam antareṇa kīdṛśas tasyā dṛṣṭirāgaḥ /

_________________________

KSak_2.11:<1% rājā -- nisargād evāpragalbhas tapasvikanyājanaḥ / tathāpi tu

* abhimukhe mayi saṃhṛtam īkṣitaṃ hasitam anyanimitakṛtodayam /
* vinayavāritavṛttir atas tayā na vivṛto madano na ca saṃvṛtaḥ // KSak_2.11 //

KSak_2.11:>1% vidu -- na khalu dṛṣṭamātrasya tavāṅkaṃ samārohati /

_________________________

KSak_2.12:<1% rājā -- mithaḥ prasthāne punaḥ śālīnatayā api kāmam āviṣkṛto bhāvas tatrabhavatyā / tathā hi /p.74

* darbhāṅkureṇa caraṇaḥ kṣata ity akhāṇḍe tanvī sthitā katicid eva padāni gatvā /
* āsīd vivṛttavadanā ca vimocayantī śākhāsu valkalam asaktam api drumāṇām // KSak_2.12 //

KSak_2.12:>1% vidu -- tena hi gṛhītapātheyo bhava / kṛtaṃ tvayopavanaṃ tapovanam iti paśyāmi /

KSak_2.12:>2% rā -- sakhe tapasvibhiḥ kaiścit parijñāto 'smi / cintaya tāvat kenāpadeśena punar āśramapadaṃ gacchāmaḥ /

KSak_2.12:>3% vidu -- ko 'paro 'padeśo yuṣmākaṃ rājñām / nīvāraṣaṣṭhabhāgam asmākam upaharantv iti /

_________________________

KSak_2.13:<1% rā -- mūrkha anyam eva bhāgadheyam ete tapasvino nirvapanti yo ratnarāśīn api vihāyābhinandyate / paśya /

* yad uttiṣṭhati varṇebhyo nṛpāṇāṃ kṣayi tat phalam /
* tapaḥṣaḍbhāgam akṣayyaṃ dadaty āraṇyakā hi naḥ // KSak_2.13 //

KSak_2.13:>1% (nepathye)
KSak_2.13:>2% hanta siddhārthau svaḥ /

KSak_2.13:>3% rā -- (karṇaṃ dattvā) aye dhīrapraśāntasvarais tapasvibhir bhavitavyam /
KSak_2.13:>4% (praviśya)p.76
KSak_2.13:>5% jayatu jayatu bhartā / etau dvau ṛṣikumārau pratīhārabhūmim upasthitau /

KSak_2.13:>6% rājā -- tena hy avilambitaṃ praveśaya tau /

KSak_2.13:>7% dauvārika -- eṣa praveśayāmi / (iti niṣkramya rṣikumārābhyāṃ saha praviśya)
KSak_2.13:>8% (ubhau rājānaṃ vilokayataḥ)

_________________________

KSak_2.14:<1% prathamaḥ -- aho dīptimato 'pi viśvasanīyatayāsya vapuṣaḥ / athavā upapannam etad asminn ṛṣibhyo nātibhinne rājani / kutaḥ

* adhyākrāntā vasatir amunā apy āśrame sarvabhogye
* rakṣāyogād ayam api tapaḥ pratyahaṃ saṃcinoti /
* asyāpi dyāṃ spṛśati vaśinaś cāraṇadvandvagītaḥ
* puṇyaḥśabdo munir iti muhuhḥ kevalaṃ rājapūrvaḥ // KSak_2.14 //

KSak_2.14:>1% dvitīyaḥ -- gautama ayaṃ sa balabhit sakho duṣyantaḥ /

KSak_2.14:>2% prathama -- atha kim /

_________________________

KSak_2.15:<1% dvitīyahḥ -- tena hi

* naitac citraṃ yad ayam udadhiśyāmasīmāṃ dharitrīm ekaḥ kṛtsnāṃ nagaraparighaprāṃśubāhur bhunakti /p.78
* āśaṃsante samitiṣu surā baddhavairā hi daityair asyādhijye dhanuṣi vijayaṃ pauruhūte ca vajre // KSak_2.15 //

KSak_2.15:>1% ubhau -- (upagamya) vijayasva rājan /
KSak_2.15:>2% rā -- (āsanād utthāya) abhivādaye bhavantau /

KSak_2.15:>3% ubhau -- svasti bhavate / (iti phalāny upaharataḥ)

KSak_2.15:>4% rā -- (sapraṇāmaṃ parigṛhya) ājñāpayitum icchāmi /

KSak_2.15:>5% ubhau -- vidito bhavān āśramasadām ihasthaḥ / tena bhavantaṃ prārthayante /

KSak_2.15:>6% rā -- kim ājñāpayanti /

KSak_2.15:>7% ubhau -- tatrabhavataḥ kaṇvasya maharṣer asāṃnidhyād rakṣāṃsi neṣṭivighnam utpādayanti / tat katipayarātraṃ sārathidvitīyena bhavatā sanāthīkriyatām āśrama iti /

KSak_2.15:>8% rā -- anugṛhīto 'smi /

KSak_2.15:>9% vidu -- (apavārya) eṣā idānīm anukūlā te 'bhyarthanā /

KSak_2.15:>10% rā -- (smitaṃ kṛtvā) raivataka madvacanād ucyatāṃ sārathiḥ / sabāṇāsanaṃ ratham upasthāpaya iti /

KSak_2.15:>11% dau -- yad deva ājñāpayati / (iti niṣkrāntaḥ)

_________________________

KSak_2.16:<1% ubhau -- (saharṣam)

* anukāriṇi pūrveṣāṃ yuktarūpam idaṃ tvayi /
* āpannābhayasatreṣu dīkṣitāḥ khalu pauravāḥ // KSak_2.16 //p.80

KSak_2.16:>1% rā -- (sapraṇāmam) gacchatāṃ puro bhavantau / aham apy anupadam āgata eva /

KSak_2.16:>2% ubhau -- vijayasva (iti niṣkrāntau)

KSak_2.16:>3% rā -- mādhavya apy asti śakuntalādarśane kutūhalam /

KSak_2.16:>4% vidu -- prathamaṃ saparivāham āsīt / idānīṃ rākṣasavṛttāntena bindur api nāvaśeṣitaḥ /

KSak_2.16:>5% rā -- mā bhaiṣīḥ / nanu matsamīpe vartiṣyase /

KSak_2.16:>6% vidu -- eṣa rākṣasād rakṣito 'smi /
KSak_2.16:>7% (praviśya)

KSak_2.16:>8% dau -- sajjo ratho bhartur vijayaprasthānam apekṣate / eṣa punar nagarād devīnāṃ jñaptiharaḥ karabhaka āgataḥ

KSak_2.16:>9% rā -- (sādaram) im ambābhiḥ preṣitaḥ /

KSak_2.16:>10% dau -- atha kim /

KSak_2.16:>11% rā -- nanu praveśyatām /

KSak_2.16:>12% dau -- tathā / (iti niṣkramya karabhakeṇa saha praviśya) eṣa bhartā / upasarpa /

KSak_2.16:>13% karabhaka -- jayatu jayatu bhartā / devy ājñāpayati / āgāmini caturthadivase pravṛttapāraṇo me upavāso bhaviṣyati / tatra dīrghāyuṣāvaśyaṃ saṃbhāvanīyeti /

KSak_2.16:>14% rā -- itas tapasvikāryam / ito gurujanājñā / dvayam apy anatikramaṇīyam / kim atra pratividheyam /p.82

KSak_2.16:>15% vidu -- triśaṅkur ivāntarā tiṣṭha /

_________________________

KSak_2.17:<1% rā -- satyam ākulībhūto 'smi /

* kṛtyayor bhinnadeśatvād dvaidhībhavati me manaḥ /
* puraḥ patihataṃ śaile srotaḥ srotovaho yathā // KSak_2.17 //

KSak_2.17:>1% (vicintya) sakhe tvam ambayā putra iti pratigṛhītaḥ / ato bhavān itaḥ pratinivṛtya tapasvikāryavyagramānasaṃ mām āvedya tatrabhavatīnāṃ putrakṛtyam anuṣṭhātum arhati /

KSak_2.17:>2% vidu -- na khalu māṃ rakṣobhīrukaṃ gaṇayasi /

KSak_2.17:>3% rā -- (sasmitam) katham etad bhavati saṃbhāvyate /

KSak_2.17:>4% vidu -- yathā rājānujena gantavyaṃ tathā gacchāmi /

KSak_2.17:>5% rā -- nanu tapovanoparodhaḥ pariharaṇīya iti sarvān ānuyātrikāṃs tvayaiva saha prasthāpayāmi /

KSak_2.17:>6% vidu -- (sagarvam) tena hi yuvarājo 'smīdānīṃ saṃvṛttaḥ /

KSak_2.17:>7% rā -- (svagatam) capalo 'yaṃ baṭuḥ / kadācid asmatprārthanām antaḥpurebhyaḥ kathayet / bhavatu / enam evaṃ vakṣye / (vidūṣakaṃ haste gṛhītvā / prakāśam) vayasya ṛṣigauravād āśramaṃ gacchāmi / na khalu satyam eva tāpasakanyakāyāṃ mamābhilāṣaḥ / paśya /
_________________________

* kva vayaṃ kva parokṣamanmatho mṛgaśāvaiḥ samam edhito janaḥ /
* parihāsavijalpitaṃ sakhe paramārthena na gṛhyatāṃ vacaḥ // KSak_2.18 //

KSak_2.18:>1% vidu -- atha kim /
KSak_2.18:>2% (iti niṣkrāntāḥ sarve)

iti dvitīyo 'ṅkaḥ /


**************************************************************************



tṛtīyo 'ṅkaḥ

KSak_3.1:<1% (tataḥ praviśati kuśān ādāya yajamānaśiṣyaḥ)

_________________________

KSak_3.1:<1% śiṣya -- aho mahānubhāvaḥ pārthivo duṣyantaḥ / yat praviṣṭamātra evāśramaṃ tatrabhavati nirupadravāṇi naḥ karmāṇi saṃvṛttāni /

* kā kathā bāṇasaṃdhāne jyāśabdenaiva dūrataḥ /
* huṃkāreṇeva dhanuṣaḥ sa hi vighnān apohati // KSak_3.1 //

KSak_3.1:>1% yāvad imān vedisaṃstaraṇārthaṃ darbhān ṛtvigbhya upaharāmi / (parikramyāvalokya ca / ākāśe) priyaṃvade kasya idam uśīrānulepanaṃ mṛṇālavanti ca nalinīpatrāṇi nīyante / (śrutim abhinīya) kiṃ bravīṣi / ātapalaṅghanād balavad asvasthā śakuntalā tasyāḥ śarīranirvāpaṇāyeti /
KSak_3.1:>2% tarhi yatnād upacaryatām / sā khalu bhagavataḥ kaṇvasya kulapater ucchvasitam / aham api tāvad vaitānikaṃ śānty udakam asyai gautamīhaste visarjayiṣyāmi /
KSak_3.1:>3% (iti niṣkrāntaḥ)
KSak_3.1:>4% viṣkambhakaḥ /
KSak_3.1:>5% (tataḥ praviśati kāmayamānāvastho rājā)

KSak_3.1:>6% rājā -- (sacintaṃ niḥśvasya) p.84
_________________________

* jāne tapaso vīryaṃ sā bālā paravatīti me viditam /
* alam asmi tato hṛdayaṃ tathāpi nedaṃ nivartayitum // KSak_3.2 //

KSak_3.2:>1% (madanabādhāṃ nirūpya) bhagavan kusumāyudha tvayā candramasā ca viśvasanīyābhyām atisaṃdhīyate kāmijanasārthaḥ / kutaḥ /
_________________________

* tava kusumaśaratvaṃ śītaraśmitvam indor
* dvayam idam ayathārthaṃ dṛśyate madvidheṣu /
* visṛjati himagarbhair agnim indur mayūkhais
* tvam api kusumabāṇān vajrasārīkaroṣi // KSak_3.3 //

KSak_3.3:>1% athavā /

* adya api nūnaṃ harakopavahninas tvayi jvalaty aurva ivāmburāśau /
* tvam anyathā manmatha madvidhānāṃ bhasmāvaśeṣaḥ katham ittham uṣṇaḥ // KSak_3.3a // p.88

_________________________

* aniśam api makaraketur manaor rujam āvahann abhimato me /
* yadi madirāyatanayanāṃ tām adhikṛtya praharatīti // KSak_3.4 //

KSak_3.4:>1% (sakhedaṃ parikramya) kva nu khalu saṃsthite karmaṇi sadasyair anujñātaḥ khinnam ātmānaṃ vinodayāmi /
KSak_3.4:>2% (niḥśvasya) kiṃ nu khalu me priyādarśanād ṛte śaraṇam anyat /
KSak_3.4:>3% yāvad enām anviṣyāmi / (sūryam avalokya) imām ugrātapavelāṃ prāyeṇa latāvalayavatsu mālinītīreṣu sasakhījanā śakuntalā gamayati /
KSak_3.4:>4% tatraiva tāvad gacchāmi / (parikramya saṃsparśaṃ rūpayitvā) aho pravātasubhago 'yam uddeśaḥ /
_________________________

* śakyam aravindasurabhiḥ kaṇavāhī mālinītaraṅgāṇām /
* aṅgair anaṅgataptair aviralam āliṅgituṃ pavanaḥ // KSak_3.5 //

KSak_3.5:>5% (parikramyāvalokya ca) asmin vetasaparikṣipte latāmaṇḍape saṃnihitayā śakuntalayā bhavitavyam / tathā hi /
_________________________

* abnyunnatā purastād avagāḍhā jaghanagauravāt paścāt /
* dvāre 'sya pāṇḍusikate padapaṅktir dṛśyate 'bhinavā // KSak_3.6 //

KSak_3.6:>1% yāvad viṭapāntareṇāvalokayāmi / (parikramya tathā kṛtvā / saharṣam) aye labdhaṃ netranirvāṇam /
KSak_3.6:>2% eṣā me manorathapriyatamā sakusumāstaraṇaṃ śilāpaṭṭam adhiśayānā sakhībhyām anvāsyate / bhavatu /śroṣyāmy āsāṃ viśrambhakathitāni / (iti vilokayan sthitaḥ)
KSak_3.6:>3% (tataḥ praviśati yathoktavyāpārā saha sakhībhyāṃ śakuntalā) p.90

KSak_3.6:>4% sakhyau -- (upavījya / sasneham) halā śakuntare api sukhayati nalinīpatravātaḥ /

KSak_3.6:>5% śaku -- kiṃ vījayato māṃ sakhyau /
KSak_3.6:>6% (sakhyau viṣādaṃ nāṭayitvā parasparam avalokayataḥ)

_________________________

KSak_3.7:<1% rājā -- balavadasvasthaśarīrā śakuntalā dṛśyate /
KSak_3.7:<2% (savitarkam) tat kim ayam ātapadoṣaḥ syād uta yathā me manasi vartate / (sābhilāṣaṃ nirvarṇya) atha vā kṛtaṃ saṃdehena /

* stananyastośīraṃ praśithilamṛṇālaikavalayam
* priyāyāḥ sābādhaṃ kim api kamanīyaṃ vapur idam /
* samas tāpaḥ kāmaṃ manasijanidāghaprasarayor
* na tu grīṣmasyaivaṃ subhagam aparādhaṃ yuvatiṣu // KSak_3.7 // p.92

KSak_3.7:>7% priyaṃvadā -- (janāntikam) anasūye tasya rājarṣeḥ prathamadarśanārabhya paryutsukeva śakuntalā / kiṃ nu khalv asyās tannimitto 'yam ātaṅko bhavet /

KSak_3.7:>8% ana -- sakhi mama apīdṛśy āśaṅkā hṛdayasya / bhavatu / pravakṣyāmi tāvad enām (prakāśam) / sakhi praṣṭavyāsi kim api / balavān khalu te saṃtāpaḥ /

KSak_3.7:>9% śaku -- (pūrvārdhena śayanād utthāya) halā kiṃ vaktukāmāsi /

KSak_3.7:>10% ana -- halā śakuntale anabhyantare khalv āvāṃ madanagatasya vṛttāntasya / kiṃ tu yādṛśītihāsabandheṣu kāmayamānānām avasthā śrūyate tādṛśīṃ tava paśyāmi /
KSak_3.7:>11% kathaya kiṃ nimittaṃ saṃtāpaḥ / vikāraṃ khalu paramārthato 'jñātvānārambhapratīkārasya /

KSak_3.7:>12% rājā -- anasūyām apy anugato madīyas tarkaḥ / na hi svāmiprāyeṇa me darśanam /

KSak_3.7:>13% śaku -- (ātmagatam) balavān khalu me 'bhiniveśaḥ / idānīm api sahasaitayor na śaknomi nivedayitum /p.94

KSak_3.7:>14% priyaṃvadā -- sakhi śakuntale suṣṭhu eṣā bhaṇati / kim ātmana ātaṅkam upekṣase / anudivasaṃ khalu parihīyase 'ṅgaiḥ / kevalaṃ lāvaṇyamayī chāyā tvāṃ na muñcati /

_________________________

KSak_3.8:<1% rājā -- avitatham āha priyaṃvadā / tathā hi

* kṣāmakṣāmakapolam ānanam uraḥ kāṭhinyam uktastanam
* madhyaḥ klāntataraḥ prakāmavinatāv aṃsau chaviḥ pāṇḍurā /
* śocyā ca priyadarśanā ca madanakliṣṭeyam ālakṣyate
* patrāṇām iva śoṣaṇena marutā spṛṣṭā latā mādhavī // KSak_3.8 //

KSak_3.8:>1% śaku -- sakhi kasya vānyasya kathayiṣyāmi / kiṃtv āyāsayitrīdānīṃ vāṃ bhaviṣyāmi /

KSak_3.8:>2% ubhe -- ata eva khalu nirbandha / snigdhajanasaṃvibhaktaṃ hi duḥkhaṃ sahyavedanaṃ bhavati / p.96

_________________________

KSak_3.9:<1% rājā --

* pṛṣṭā janena samaduḥkhasukhena bālā
* neyaṃ na vakṣyati manogatam ādhihetum /
* dṛṣṭo vivṛtya bahuśo 'py anayā satṛṣṇam
* atrāntare śravaṇakātaratāṃ gato 'smi // KSak_3.9 //

KSak_3.9:>3% śaku -- sakhi yataḥprabhṛti mama darśanapatham āgataḥ sa tapovanarakṣitā rājarṣiḥ (ity arthokte lajāṃ nāṭayati)

KSak_3.9:>4% ubhe -- kathayatu priyasakhī /

KSak_3.9:>5% śaku -- tata ārabhya tadgatenābhilāṣeṇa etad avasthāsmi saṃvṛttā /

_________________________

KSak_3.10:<1% rājā -- (saharṣam) śrutaṃ śrotavyam /

* smara eva tāpahetur nirvāpayitā sa eva me jātaḥ /
* divasa ivābhraśyāmas tapātyaye jīvalokasya // KSak_3.10 //p.98

KSak_3.10:>1% śaku -- tad yadi vām anumataṃ tathā vartethāṃ yathā tasya rājarṣer anukampanīyā bhavāmi / anyathāvaśyaṃ siñcata me tilodakam /

KSak_3.10:>2% rājā -- saṃśayachedi vacanam /

KSak_3.10:>3% priyaṃvadā -- (janāntikam) anasūye dūragatamanmathākṣameyaṃ kālaharaṇasya /
KSak_3.10:>4% yasmin baddhabhāvaiṣā sa lalāmabhūtaḥ pauravāṇām / tad yuktam asyā abhilāṣo 'bhinanditum /

KSak_3.10:>5% ana -- tathā yathā bhaṇasi /

KSak_3.10:>6% pri -- (prakāśam) sakhi diṣṭyānurūpas te 'bhiniveśaḥ / sāgaram ujjhitvā kutra vā mahānady avatarati / ka idānīṃ sahakāram antareṇātimuktalatāṃ pallavitāṃ sahate /

KSak_3.10:>7% rājā -- kim atra citraṃ yadi viśākhe śaśāṅkalekhām anuvartete /

KSak_3.10:>8% ana -- kaḥ punar upāyo bhaved yenāvilambitaṃ nibhṛtaṃ ca sakhyā manorathaṃ saṃpādayāvaḥ /

KSak_3.10:>9% pri -- nibhṛtam iti cintanīyaṃ bhavet / śīghram iti sukaram /

KSak_3.10:>10% ana -- katham iva /p.100/

KSak_3.10:>11% pri -- nanu sa rājarṣir asyāṃ snigdhadṛṣṭyā sūcitābhilāṣa etān divasān prajāgarakṛśo lakṣyate /

_________________________

KSak_3.11:<1% rājā -- satyam itthaṃ bhūta evāsmi / tathā hi

* idam aśiśirair antastāpād vivarṇam aṇīkṛtam
* niśi niśi bhujanyastāpāṅgaprasāribhir aśrubhiḥ /
* alabhilulitajyāghātāṅkaṃ muhur maṇibandhanāt
* kanakavalayaṃ srastaṃ srastaṃ mayā pratisāryate // KSak_3.11 //

KSak_3.11:>12% pri -- (vicintya) halā madanalekho 'sya kriyatāṃ taṃ sumanogopitaṃ kṛtvā devaprasādasyāpadeśena tasya hastaṃ prāpayiṣyāmi /

KSak_3.11:>13% ana -- rocate me sukumāraḥ prayogaḥ kiṃ vā śakuntalā bhaṇati /

KSak_3.11:>14% śaku -- kiṃ niyogo vāṃ vikalpyate /

KSak_3.11:>15% pri -- tena hy ātmana upanyāsapūrvaṃ cintaya tāvat kim api lalitapadabandhanam /

KSak_3.11:>16% śaku -- halā cintayāmy aham / avadhīraṇābhīrukaṃ punar vepate me hṛdayam / p.102

_________________________

KSak_3.12:<1% rājā -- (saharṣam)

* ayaṃ sa te tiṣṭhati saṃgamotsuko
* viśaṅkase bhīru yato 'vadhīraṇām /
* labheta vā prārthayitā na vā śriyam
* śriyā durāpaḥ katham īpsito bhavet // KSak_3.12 //

KSak_3.12:>1% sakhyau -- ayi ātmaguṇāvamānini ka idānīṃ śarīranirvāpayitrī śāradīṃ jyotsnāṃ paṭāntena vārayati /

KSak_3.12:>2% śaku -- (sasmitam) niyojitedānīm asmi / (ity upaviṣṭāṃ cintayati)

_________________________

KSak_3.13:<1% rājā -- sthāne khalu vismṛta+nimeṣeṇa cakṣuṣā priyām avalokayāmi / yataḥ --

* unnamitaikabhrūlatam ānanam asyāḥ padāni racayantyāḥ /
* kaṇṭakitena prathayati may anurāgaṃ kapolena // KSak_3.13 //

KSak_3.13:>3% śaku -- halā cintitaṃ mayā gītavastu / asaṃnihitāni punar lekhanasādhanāni /

KSak_3.13:>4% pri -- etasmiñ śukodarasukumāre nalinīpatre nakhair nikṣiptavarṇaṃ kuru /p.104

KSak_3.13:>5% śaku -- (yathoktaṃ rūpayitvā) halā śṛṇutam idānīṃ saṃgatārthaṃ na veti /

KSak_3.13:>6% ubhe -- avahite svaḥ /

_________________________

KSak_3.14:<1% śaku -- (vācayati)

* tava na jāne hṛdayaṃ mama punaḥ kāmo divā api rātrāv api /
* nirghṛṇa tapati balīyas tvayi vṛttamanorathāyā aṅgāni // KSak_3.14 //

_________________________

KSak_3.15:<1% rājā -- (sahasopasṛtya)

* tapati tanugātri madanas tvām aniśaṃ māṃ punar dahaty eva /
* glapayati yathā śaśāṅkaṃ na tathā hi kumudvatīṃ divasaḥ // KSak_3.15 //

KSak_3.15:>1% sakhyau -- (vilokya saharṣam utthāya) svāgatam avilambino manorathasya /
KSak_3.15:>2% (śakuntalābhyutthātum icchati)

_________________________

KSak_3.16:<1% rājā -- alam alam āyāsena / p.106

* saṃdaṣṭasukumaśayanāny āśuktāntabisabhaṅgasurabhīṇi /
* guruparitāpāni na te gātrāṇy upacāram arhanti // KSak_3.16 //

KSak_3.16:>1% ana -- itaḥ śilātalaikadeśam alaṃkarotu vayasyaḥ /
KSak_3.16:>2% (rājopaviśati / śakuntalā salajjā tiṣṭhati)

KSak_3.16:>3% pri -- dvayor api yuvayor anyonyānurāgaḥ pratyakṣaḥ / sakhīsnehaḥ punar māṃ punar uktavādinīṃ karoti /

KSak_3.16:>4% rājā -- bhadre naitat parhāryam / vivakṣitaṃ hy anuktam anutāpaṃ janayati /

KSak_3.16:>5% pri -- āpannasya viṣayanivāsino janasyārtihareṇa rājñā bhavitavyam ity eṣa vo dharmaḥ /

KSak_3.16:>6% rājā -- nāsmāt param /

KSak_3.16:>7% pri -- tena hīyam āvayoḥ priyasakhī tvām uddiśya idam avasthāntaraṃ bhagavatā madanenāropitā / tad arhasy abhyupapattyā jīvitam asyā avalambitum /

KSak_3.16:>8% rājā -- bhadre sādhāraṇo 'yaṃ praṇayaḥ / sarvathānugṛhīto 'smi /

KSak_3.16:>9% śakuntalā -- (priyaṃvadām avalokya) halā kim antaḥpuravirahaparyutsukasya rājarṣer uparodhena /

_________________________

KSak_3.17:<1% rājā -- sundari (p.108)

* idam ananyaparāyaṇam anyathā hṛdayasaṃnihite hṛdayaṃ mama /
* yadi samarthayase madirekṣaṇe madanabāṇahato 'smi hataḥ punaḥ // KSak_3.17 //

KSak_3.17:>1% ana -- vayasya bahuvallabhā rājānaḥ śrūyante / yathā nau priyasakhī bandhujanaśocanīyā na bhavati tathā nirvāhaya /

_________________________

KSak_3.18:<1% rājā -- bhadre kiṃ bahunā

* parigrahabahutve 'pi dve pratiṣṭhe kulasya me /
* samudrarasanā corvī sakhī ca yuvayor iyam // KSak_3.18 //

KSak_3.18:>1% ubhe -- nirvṛte svaḥ /

KSak_3.18:>2% pri -- (sadṛṣṭikṣepam) anasūye eṣa itodattadṛṣṭir utsuko mṛgapotako mātaram anviṣyati / ehi / saṃyojayāva enam / (ity ubhe prasthite)

KSak_3.18:>3% śaku -- halā aśaraṇāsmi / anyatarā yuvayor āgacchatu /

KSak_3.18:>4% ubhe -- pṛthivyāḥ yaḥ śaraṇaṃ sa tava samīpe vartate / (iti niṣkrānte)

KSak_3.18:>5% śaku -- kathaṃ gate eva /

_________________________

KSak_3.19:<1% rājā -- alam āvegena / nanv ayam ārādhayitā janas tava samīpe vartate /

* kiṃ śītalaiḥ klamavinodibhir ārdravātān
* sañcārayāmi nalinīdalatālavṛntaiḥ /
* aṅke nidhāya karabhoru yathāsukhaṃ te
* saṃvāhayāmi caraṇāv uta padmatāṃrau // KSak_3.19 //

KSak_3.19:>1% śaku -- na mānanīyeṣv ātmānam aparādhayiṣye / (ity utthāya gantum icchati)

_________________________

KSak_3.20:<1% rājā -- sundari anirvāṇo divasaḥ iyaṃ ca te śarīrāvasthā /

* utsṛjya kusumaśayanaṃ nalinīdalakalpitastanāvaraṇam /
* katham ātape gamiṣyasi paribādhāpelavair aṅgaiḥ // KSak_3.20 //

KSak_3.20:>1% (iti balād enāṃ nivartayati)

KSak_3.20:>2% śaku -- paurava rakṣa vinayam / madanasaṃtaptā api na khalv ātmanaḥ prabhavāmi /

_________________________

KSak_3.21:<1% rājā -- bhīru alaṃ gurujanabhayena / dṛṣṭvā te viditadharmā tatrabhavān nātra doṣaṃ grahīṣyati kulapatiḥ / paśya /p.112

* gāndharveṇa vivāhena bahvyo rājarṣikanyakāḥ /
* śrūyante pariṇītās tāḥ pitṛbhiś cābhinanditāḥ // KSak_3.21 //


KSak_3.21:>1% śaku -- muñca tāvan mām / bhūyo 'pi sakhījanam anumānayiṣye /

KSak_3.21:>2% rājā -- bhavatu / mokṣyāmi /

KSak_3.21:>3% śaku -- kadā /

_________________________

KSak_3.22:<1* rājā --

* aparikṣatakomalasya yāvat kusumasyeva navasya ṣaṭpadena /
* adharasya pipāsatā mayā te sadayaṃ sundari gṛhyate raso 'sya // KSak_3.22 //

KSak_3.22:>1% (iti mukham asyāḥ samunnamayitum icchati / śakuntalā pariharati nāṭyena)

KSak_3.22:>2% (nepathye)
KSak_3.22:>3% cakravākavadhuke āmantrayasva sahacaram / upasthitā rajanī /

KSak_3.22:>4% śaku -- (sasaṃbhramam) paurava asaṃśayaṃ mama śarīravṛttāntopalambhāyāryā gautamī ita evāgacchati / tad viṭapāntarito bhava /

KSak_3.22:>5% rājā -- tathā / (ity ātmānam āvṛtya tiṣṭhati)
KSak_3.22:>6% (tataḥ praviśati pātrahastā gautamī sakhyau ca)

KSak_3.22:>7% sakhyau -- ita ita āryā gautamī /

KSak_3.22:>8% gautamī -- (śakuntalām upetya) jāte api laghusaṃtāpāni te 'ṅgāni /p.114

KSak_3.22:>9% śaku -- ārye asti me viśeṣaḥ /

KSak_3.22:>10% gautamī -- anena darbhodakena nirābādham eva te śarīraṃ bhaviṣyati / (śirasi śakutalām abhyukṣya) vatse pariṇato divasaḥ / ehi uṭajam eva gacchāmaḥ / (iti prasthitāḥ)

KSak_3.22:>11% śaku -- (ātmagatam) hṛdaya prthamam eva sukhopanate manorathe kātarabhāvaṃ na muñcasi / sānuśayavighaṭitasya kathaṃ te sāṃprataṃ saṃtāpaḥ / (padāntare sthitvā / prakāśam) latāvalaya saṃtāpahāraka āmantraye tvāṃ bhūyo 'pi paribhogāya / (iti duḥkhena niṣkrāntā śakuntalā sahetarābhiḥ)

_________________________

KSak_3.23:<1% rājā -- (pūrvasthānam upetya / saniḥśvāsam) aho vighnavatyaḥ prāthitārthasiddhayaḥ / mahā hi

* muhur aṅgulisaṃvṛtādharauṣṭhaṃ pratiṣedhākṣaraviklavābhirāmam /
* mukham aṃsavivarti pakṣmalākṣyāḥ katham apy unnamitaṃ na cumbitaṃ tu // KSak_3.23 //

KSak_3.23:>1% kva nu khalu saṃprati gacchāmi / athavā ihaiva priyāparibhuktamukte latāvalaye muhūrtaṃ sthāsyāmi /
KSak_3.23:>2% (sarvato 'valokya)p.116

_________________________

* tasyāḥ puṣpamayī śarīralulitā śayyā śilāyām iyam
* klānto manmathalekha eṣa nalinīpatre nakhair arpitaḥ /
* hastād bhraṣṭam idaṃ bisābharaṇam ity āsajyamānekṣaṇo
* nirgantuṃ sahasā na vetasagṛhāc chaknomi śūnyād api // KSak_3.24 //

_________________________

KSak_3.25:<1% (ākāśe) rājan --

* sāyaṃtane sadanakarmaṇi saṃpravṛtte
* vediṃ hutāśanavatīṃ paritaḥ prayastāḥ /
* chāyāś caranti bahudhā bhayam ādadhānāḥ
* saṃdhyāpayodakapiśāḥ piśitāśanānām // KSak_3.25 //

KSak_3.25:>1% rājā -- ayam aham āgacchāmi / (iti niṣkrāntaḥ)

tṛtīyo 'ṅkaḥ /p.118


**************************************************************************



caturtho 'dhyāyaḥ /

KSak_4.1:<1% (tataḥ praviśataḥ kusumāvacayaṃ nāṭayantyau sakhyau /

KSak_4.1:<2% ana -- halā priyaṃvade yady api gāndharveṇa vidhinā nirvṛttakalyāṇā śakuntalānurūpabhartṛgāminī saṃvṛtteti nirvṛtaṃ me hṛdayaṃ tathāpy etāvac cintanīyam /

KSak_4.1:<3% pri -- katham iva /p.118

KSak_4.1:<4% ana -- adya sa rājarṣir iṣṭiṃ parisamāpya+ṛṣibhir visarjita ātmano nagaraṃ praviśyāntaḥpurasamāgata ito+gataṃ vṛttāntaṃ smarati vā na veti /

KSak_4.1:<5% pri -- visrabdhā bhava / na tādṛśā ākṛtiviśeṣā guṇavirodhino bhavanti / tāta idānīm imaṃ vṛttāntaṃ śrutvā na jāne kiṃ pratipatsyata iti /

KSak_4.1:<6% ana -- yathāhaṃ paśyāmi tathā tasyānumataṃ bhavet /

KSak_4.1:<7% pri -- katham iva /

KSak_4.1:<8% ana -- guṇavate kanyakā pratipādanīyā ity ayaṃ tāvat prathamaḥ saṃkalpaḥ / taṃ yadi daivam eva saṃpādayati nanv aprayāsena kṛtārtho gurujanaḥ /

KSak_4.1:<9% pri -- (puṣpabhājanaṃ vilokya) sakhi avacitāni balikarmaparyāptāni kusumāni /p.122

KSak_4.1:<10% ana -- nanu sakhyāḥ śakuntalāyāḥ saubhāgyadevatārcanīyā /

KSak_4.1:<11% pri -- yujyate / (iti tad eva karmābhinayataḥ)
KSak_4.1:<12% (nepathye)
KSak_4.1:<13% ayam ahaṃ bhoḥ /

KSak_4.1:<14% ana -- (karṇaṃ dattvā) sakhi atithīnām iva niveditam /

KSak_4.1:<15% pri -- nanūṭajasaṃnihitā śakuntalā /

_________________________

KSak_4.1:<1% ana -- adya punar hṛdayenāsaṃnihitā / alam etāvadbhiḥ kusumaiḥ / (iti prasthite) (nepathye)
KSak_4.1:<2% āḥ atithiparibhāvini --

* vicintayantī yam ananyamānasā
* tapodhanaṃ vetsi na mām upasthitam /
* smariṣyati tvāṃ na sa bodhito 'pi san
* kathāṃ pramattaḥ prathamaṃ kṛtām iva // KSak_4.1 //p.122

KSak_4.1:>2% pri -- hā dhig ghā dhik / apriyam eva saṃvṛttam / kasminn api pūjārhe 'parāddhā śūnyahṛdayā śakuntalā / (puro 'valokya)
KSak_4.1:>3% na khalu yasmin kasminn api / eṣa durvāsāḥ sulabhakopo maharṣiḥ / tathā śaptvā vegabalotphullayā durvārayā gatyā pratinivṛttaḥ /

KSak_4.1:>4% ana -- ko 'nyo hutavahād dagdhuṃ prabhavati / gaccha / pādayoḥ praṇamya nivartaya enaṃ yāvad aham arghodakam upakalpayāmi /

KSak_4.1:>5% pri -- tathā (iti niṣkrāntā)

KSak_4.1:>6% ana -- (padāntare skhalitaṃ nirūpya) aho āvegaskhalitayā gatyā prabhraṣṭaṃ mamāgrahastāt puṣpabhājanam / (iti puṣpoccayaṃ rūpayati)
KSak_4.1:>7% (praviśya)

KSak_4.1:>8% pri -- sakhi prakṛtivakraḥ sa kasyānunayaṃ pratigṛhṇāti / kim api punaḥ sānukrośaḥ kṛtaḥ /

KSak_4.1:>9% ana -- (sasmitam+tasmin bahv etad api / kathaya /

KSak_4.1:>10% pri -- yadā nivartituṃ necchati tadā vijñāpito mayā /
KSak_4.1:>11% bhagavan prathama iti prekṣyāvijñātatapaḥprabhāvasya duhitṛjanasya bhagavataiko 'parādho marṣayitavya iti /p.124

KSak_4.1:>12% ana -- tatas tataḥ /

KSak_4.1:>13% pri -- tato na me vacanam anyathā+bhavitum arhati kiṃ tv abhijñānābharaṇadarśanena śāpo nivartiṣyata iti mantrayamāṇa evāntarhitaḥ /

KSak_4.1:>14% ana -- śakyam idānīm āśvasitum / asti tena rājarṣiṇā saṃprasthitena svanāmadheyāṅkitam aṅgulīyakaṃ smaraṇīyam iti svayaṃ pinaddham / tasmin svādhīnopāyā śakuntalā bhaviṣyati /

KSak_4.1:>15% pri -- sakhi ehi / devakāryaṃ tāvad asyā nirvartayāvaḥ /
KSak_4.1:>16% (iti parikrāmataḥ)

KSak_4.1:>17% pri -- (vilokyānasūye paśya tāvat / vāmahastopahitavadanā ālikhiteva priyasakhī / bhartṛgatayā cintayātmānam api naiṣā vibhāvayati / kiṃ punar āgantukam /

KSak_4.1:>18% ana -- priyaṃvade dvayor eva nau mukhe eṣa vṛttāntas tiṣṭhatu / rakṣitavyā khalu prakṛtipelavā priyasakhī /

KSak_4.1:>19% pri -- ko nāma uṣṇodakena navamālikāṃ siñcati /
KSak_4.1:>20% (iti niṣkrānte)
KSak_4.1:>21% viṣkambhakaḥ /
KSak_4.1:>22% (tataḥ praviśati suptotthitaḥ śiṣyaḥ)

_________________________

KSak_4.2:<1% śiṣya -- velopalakṣaṇārtham ādiṣṭo 'smi tatrabhavatā pravāsād upāvṛttena kāśyapena / prakāśaṃ nirgatas tāvad avalokayāmi kiyad avaśiṣṭaṃ rajanyā iti / (parikramyāvalokya ca) hanta prabhātam / tathā hi /p.126

* yāty ekato 'staśikharaṃ patir oṣadhīnām
* āviṣkṛtāruṇapuraḥsara ekato 'rkaḥ /
* tejodvayasya yugapadvyasanodayābhyām
* loko niyamyata ivātmadaśāntareṣu // KSak_4.2 // api ca/

_________________________

* antarhite śaśini saiva kumudvatī me
* vṛṣṭiṃ na nandayati saṃsmaraṇīyaśobhā /
* iṣṭapravāsajanitāny abalājanasya
* duḥkhāni nūnam atimātrasuduḥsahāni // KSak_4.3 //

KSak_4.3:>1% (praviśyāpaṭīkṣepeṇa)

KSak_4.3:>2% ana -- yady api nāma viṣayaparāṅmukhasya janasyaitan na viditaṃ tathāpi tena rājñā śakuntalāyām anāryam ācaritam /

KSak_4.3:>3% śiṣya -- yāvad upasthitā homavelāṃ gurave nivedayāmi /
KSak_4.3:>4% (iti niṣkrāntaḥ) p.128

KSak_4.3:>5% ana -- pratibuddhā api kiṃ kariṣyāmi / na ma uciteṣv api nijakaraṇīyeṣu hastapādaṃ prasarati / kāma idānīṃ sakāmo bhavatu yenāsatyasaṃdhe jane śuddhahṛdayā sakhī padaṃ kāritā / athavā durvāsaḥ śāpa eṣa vikārayati /
KSak_4.3:>6% anyathā kathaṃ sa rājarṣis tādṛśāni mantrayitvaitāvataḥ kālasya lekhamātram api na visṛjati /
KSak_4.3:>7% tad ito 'bhijñānam aṅgulīyakaṃ tasya visṛjāvaḥ / duḥkhaśīle tapasvijane ko 'bhyarthyatām / nanu sakhīgāmī doṣa iti vyavasitā api na pārayāmi pravāsapratinivṛttasya tātakāśyapasya duṣyantapariṇītām āpannasattvāṃ śakuntalāṃ nivedayitum / itthaṃ gate 'smābhiḥ kiṃ karaṇīyam /
KSak_4.3:>8% (praviśya)

KSak_4.3:>9% pri -- (saharṣam) sakhi tvarasva tvarasva śakuntalāyāḥ prasthānakautukaṃ nivartayitum /

KSak_4.3:>10% ana -- sakhi katham etat /p.230

KSak_4.3:>11% pri -- śṛṇu / idānīṃ sukhaśayitapṛcchikā śakuntalāsakāśaṃ gatāsmi /

KSak_4.3:>12% ana -- tatas tataḥ /

KSak_4.3:>13% pri -- tāvad enāṃ lajjāvanatamukhīṃ pariṣvajya tātapāśyapenaivam abhinanditam / diṣṭyā dūmākulitadṛṣṭer api yajamānasya pāvaka evāhutiḥ patitā / vatse suśiṣyaparidattā vidyeva aśocanīyāsi saṃvṛttā / adyaiva ṛṣirakṣitāṃ tvāṃ bhartuḥ sakāśaṃ visarjayāmīti /

KSak_4.3:>14% ana -- atha kena sūcitas tātakāśyapasya vṛttāntaḥ /

KSak_4.3:>15% pri -- agniśaraṇaṃ praviṣṭasya śarīraṃ vinā chandomayyā vāṇyā /

KSak_4.3:>16% ana -- (savismayam) katham iva /

_________________________

KSak_4.4:<1% pri -- (saṃskṛtam āśritya)

* duṣyantenāhitaṃ tejo dadhānāṃ bhūtaye bhuvaḥ /
* avehi tanayāṃ brahmann agnigarbhāṃ śamīm iva // KSak_4.4 //

KSak_4.4:>1% ana -- (priyaṃvadām āśliṣya) sakhi priyaṃ me / kiṃ tv adyaiva śakuntalā nīyata ity utkaṇṭhāsādhāraṇaṃ paritoṣam anubhavāmi /

KSak_4.4:>2% pri -- sakhi āvāṃ tāvad utkaṇṭhāṃ vinodayiṣyāvaḥ / sā tapasvinī nirvṛtā bhavatu /p.132
KSak_4.4:>3% tena hy etasmiṃś cūtaśākhāvalambite nālikerasamudgaka etan nimittam eva kālāntarakṣamā nikṣiptā mayā kesaramālikā /
KSak_4.4:>4% tad imāṃ hastasaṃnihitāṃ kuru / yāvad aham api tasyai mṛgarocanāṃ tīrthamṛttikāṃ durvākisalayānīti maṅgalasamālambhanāni viracayāmi /

KSak_4.4:>5% pri -- tathā kriyatām / (anasūyā niṣkrāntā / priyaṃvadā nāṭyena sumanaso gṛhṇāti)
KSak_4.4:>6% (nepathye) gautami ādiśyantāṃ śārṅgaravamiśrāḥ śakuntalānayanāya /
KSak_4.4:>7% pri (karṇaṃ dattvā) anasūye tvarasva tvarasva / ete khalu hastināpuragāmina ṛṣayaḥ śabdāyyante /
KSak_4.4:>8% (praviśya samālambhanahastā)

KSak_4.4:>9% ana -- sakhi ehi / gacchāvaḥ / (iti parikrāmataḥ)

KSak_4.4:>10% pri -- (vilokya) eṣā sūryodaya eva śikhāmajjitā pratīṣṭanīvārahastābhiḥ svastivācanikābhis tāpasībhir abhinandyamānā śakuntalā tiṣṭhati / upasarpāva enām /
KSak_4.4:>11% (ity upasarpataḥ)
KSak_4.4:>12% (tataḥ praviśati yathoddiṣṭavyāpārā āsanasthā śakuntalā)

KSak_4.4:>13% tāpasīnām anyatamā -- (śakuntalāṃ prati) jāte bhartur bahumānasūcakaṃ mahādevīśabdaṃ labhasva /p.134

KSak_4.4:>14% dvitīyā -- vatse vīraprasavinī bhava /

KSak_4.4:>15% tṛtīyā -- vatse bhartur bahumatā bhava /
KSak_4.4:>16% (ity āśiṣo dattvā gautamīvarjaṃ niṣkrāntāḥ)

KSak_4.4:>17% sakhyau -- (upasṛtya) sakhi sukhamajjanaṃ te bhavatu /

KSak_4.4:>18% śaku -- svāgataṃ me sakhyoḥ / ito niṣīdatam /
KSak_4.4:>19% ubhe (maṅgalapātrāṇy ādāya / upaviśya) halā sajjā bhava / yāvat te maṅgalasamālambhanaṃ viracayāvaḥ /

KSak_4.4:>20% śaku -- idam api bahu mantavyam /durlabham idānīṃ me sakhīmaṇḍanaṃ bhaviṣyati / (iti bāṣpaṃ visṛjati)

KSak_4.4:>21% ubhe -- sakhi ucitaṃ na te maṅgalakāle roditum /

KSak_4.4:>22% pri -- ābharaṇocitaṃ rūpam āśramasulabhaiḥ prasādhanair viprakāryate /
KSak_4.4:>23% (praviśyopāyanahastāv ṛṣikumārakau)

KSak_4.4:>24% ubhau -- idam alaṃkaraṇam / alaṃkriyatām atrabhavatī /
KSak_4.4:>25% (sarvā vilokya vismitāḥ)

KSak_4.4:>26% gautamī -- vatsa nārada kuta etat / p.136

KSak_4.4:>27% prathamaḥ -- tātakāśyapaprabhāvāt /

KSak_4.4:>28% gautamī -- kiṃ mānasī siddhiḥ /

_________________________

KSak_4.5:<1% dvitīyaḥ -- na khalu / śrūyatām / tatrabhavatā vayam ājñaptāḥ śakuntalāhetor vanaspatibhyaḥ kusumāny āhara iti / tata idānīm

* kṣaumaṃ kenacid indupāṇḍu taruṇā māṅgalyam āviṣkṛtam
* niṣṭhyūtaś caraṇopabhogasulabho lākṣārasaḥ kenacit /
* anyebhyo vanadevatākaratalair āparvabhogotthitair
* dattāny ābharaṇāni tatkisalayodbhedapratidvandvibhiḥ // KSak_4.5 //

KSak_4.5:>29% priyaṃvadā -- (śakuntalāṃ vilokya) halā anayābhyupapattyā sūcitā te bhartur gehe 'nubhavitavyā rājalakṣmīḥ /
KSak_4.5:>30% (śakuntalā vrīḍāṃ rūpayati)

KSak_4.5:>31% prathama -- gautama ehy ehi / abhiṣekottīrṇāya kāśyapāya vanaspatisevāṃ nivedayāvaḥ /

KSak_4.5:>32% dvitīyaḥ -- tathā /
KSak_4.5:>33% (iti niṣkrāntau)

KSak_4.5:>34% sakhyau -- aye anupayuktabhūṣaṇo 'yaṃ janaḥ / citrakarmaparicayenāṅgeṣu ta ābharaṇaviniyogaṃ kurvaḥ /

KSak_4.5:>35% śaku -- jāne vāṃ naipunam /
KSak_4.5:>36% (ubhe nāṭyenālaṃkrutaḥ)
KSak_4.5:>37% (tataḥ praviśati snānottīrṇaḥ kāśyapaḥ)/p.138

_________________________

KSak_4.6:<1% kāśyaha --

* yāsyaty adya śakuntaleti hṛdayaṃ saṃspṛṣṭam utkaṇṭhayā
* kaṇṭhaḥ stambhitabāṣpavṛttikaluṣaś cintājaḍaṃ darśanam /
* vaiklavyaṃ mama tāvad īdṛśam idaṃ snehād araṇyaukasaḥ
* pīḍyante gṛhiṇaḥ kathaṃ nu tanayāviśleṣaduḥkhair navaiḥ // KSak_4.6 //

KSak_4.6:>1% (iti parikrāmani)

KSak_4.6:>2% sakhyau -- halā śakuntale avasitamaṇḍanāsi / paridhatsva sāṃprataṃ kṣaumayugalam /
KSak_4.6:>3% (śakuntalotthāya paridhatte)

KSak_4.6:>4% gautamī -- jāte eṣa te ānandaparivāhiṇā cakṣuṣā pariṣvajamāna iva gurur upasthitaḥ / ācāraṃ tāvat pratipadyasva /

_________________________

KSak_4.7:<1% śaku -- (savrīḍam) tāta vande /

* kāśyapa -- vatse / yayāter iva śarmiṣṭhā bhartur bahumatā bhava /
* sutaṃ tvam api saṃrājaṃ seva pūrum avāpnuhi // KSak_4.7 //

KSak_4.7:>5% gautamī -- bhagavān varaḥ khalv eṣaḥ / nāśīḥ /

KSak_4.7:>6% kāśyapa -- vatse itaḥ sadyo hutān agnīn pradakṣiṇīkuruṣva /
KSak_4.7:>7% (sarve parikrāmanti)

_________________________

KSak_4.8:<1% kāśyapa -- (ṛkchandasāśāste)p.140

* amī vediṃ paritaḥ kḷptadhiṣṇyāḥ samidvantaḥ prāntasaṃstīrṇadarbhāḥ /
* apaghnanto duritaṃ havyagandhair vaitānās tvāṃ bahnayaḥ pāvayantu // KSak_4.8 //

KSak_4.8:>1% pratiṣṭhasvedānīm / (sadṛṣṭikṣepam) kva te śārṅgaravamiśrāḥ / (praviśya)

KSak_4.8:>2% śiṣya -- bhagavann ime smaḥ /

KSak_4.8:>3% kāśyapa -- bhaginyās te mārgam ādeśaya /

KSak_4.8:>4% śārṅgarava -- ita ito bhavatī / (sarve parikrāmanti)

_________________________

KSak_4.9:<1% kāśyapa -- bho bhoḥ saṃnihitās tapovanataravaḥ /

* pātuṃ na prathamaṃ vyavasyati jalaṃ yuṣmāsv apīteṣu yā
* nādatte priyamaṇḍanā api bhavatāṃ snehena yā pallavam /
* ādye vaḥ kusumaprasūtisamaye yasyā bhavaty utsavaḥ
* seyaṃ yāti śakuntalā patigṛhaṃ sarvair anujñāyatām // KSak_4.9 //

KSak_4.9:>5% (kokilaravaṃ sūcayitvā)p.142
_________________________

* anumatagamanā śakuntalā tarubhir ayaṃ vanavāsabandhubhiḥ /
* paribhṛtavirutaṃ kalaṃ yathā prativacanīkṛtam ebhir īdṛśam // KSak_4.10 //

KSak_4.10:>1% (ākāśe)
_________________________

* ramyāntaraḥ kamalinīharitaiḥ sarobhiś
* chāyādrumair niyamitārkamayūkhatāpaḥ /
* bhūyāt kuśeśayarajomṛdureṇur asyāḥ
* śāntānukūlapavanaś ca śivaś ca panthāḥ // KSak_4.11 //

KSak_4.11:>2% (sarve savismayam ākarṇayanti)

KSak_4.11:>3% gautamī -- jāte jñātijanasnigdhābhir anujñātagamanāsi tapovanadevatābhiḥ / praṇama bhagavatīḥ /

KSak_4.11:>4% śaku -- (sapraṇāmaṃ parikramya / janāntikam) halā priyaṃvade āryaputradarśanotsukāyā apy āśramapadaṃ parityajantyā duḥkhena me caraṇau purataḥ pravartate /

_________________________

KSak_4.12:<1% pri -- na kevalaṃ tapovanavirahakātarā sakhy eva / tvayopasthitaviyogasya tapovanasya api tāvat samavasthā dṛśyate /p.144

* udgalitadarbhakavalā mṛgyaḥ parityaktanartanā mayūrāḥ /
* apasṛtapāṇḍupatrā muñcanty aśrūṇīva latāḥ // KSak_4.12 //

KSak_4.12:>1% śaku -- (smṛtvā) tāta latābhaginīṃ vanajyotsnāṃ tāvad āmantrayiṣye /

KSak_4.12:>2% kāśyapa -- avaimi te tasyāṃ sodaryāsneham / iyaṃ tāvad dakiṣiṇena /

KSak_4.12:>3% śaku -- (upetya latām āliṅgya) vanajyotsne cūtasaṃgatā api māṃ pratyāliṅgetogatābhiḥ śākhābāhābhiḥ /
KSak_4.12:>4% adyaprabhṛti dūraparivartinī te khalu bhaviṣyāmi /

_________________________

KSak_4.13:<1% kāśyapa --

* saṃkalpitaṃ prathamam eva mayā tavārthe
* bhartāram ātmasadṛśaṃ sukṛtair gatā tvam /
* cūtena saṃśritavatī navamālikeyam
* asyām ahaṃ tvayi ca saṃprati vītacintaḥ // KSak_4.13 //

KSak_4.13:>5% itaḥ panthānaṃ pratipadyasva /

KSak_4.13:>6% śaku -- (sakhyau prati) halā eṣā dvayor yuvayor haste nikṣepaḥ /

KSak_4.13:>7% sakhyau -- ayaṃ janaḥ kasya haste samarpitaḥ / (iti bāṣpaṃ viharataḥ)

KSak_4.13:>8% kāśyapa -- anasūye alaṃ ruditvā / nanu bhavatībhyām eva sthirīkartavyā śakuntalā /p.146

KSak_4.13:>9% śaku -- tāta eṣoṭajaparyantacāriṇī garbhamantharā mṛgavadhūr yadānaghaprasavā bhavati tadā mahyaṃ kam api priyanivedayitṛkaṃ visarjayiṣyatha /

KSak_4.13:>10% kāśyapa -- nedaṃ vismariṣyāmaḥ /

KSak_4.13:>11% śaku -- (gatibhaṅgaṃ rūpayitvā) ko nu khalv eṣa nivasane me sajjate / (iti parāvartate )

_________________________

KSak_4.14:<1% kāśyapa --

* yasya tvayā vraṇaviropaṇam iṅgudīnām
* tailaṃ nyaṣicyata mukhe kuśasūcividdhe /
* śyāmākamuṣṭiparivardhitako jahāti
* so 'yaṃ na putrakṛtakaḥ padavīṃ mṛgas te // KSak_4.14 //

KSak_4.14:>1% śaku -- vatsa kiṃ sahavāsaparityāginīṃ mām anusarasi / aciraprasūtayā jananyā vinā vardhita eva / idānīm api mayā virahitaṃ tvāṃ tātaś cintayiṣyati / nivartasva tāvat / (iti rudatī prasthitā)

_________________________

KSak_4.15:<1% kāśyapa --

* utpakṣmaṇor nayanayor uparuddhavṛttim
* bāṣpaṃ kuru sthiratayā viratānubandham /
* asminn alakṣitanatonnatabhūmibhāge
* mārge padāni khalu te viṣamībhavanti // KSak_4.15 //p.148

KSak_4.15:>2% śārṅgaravaḥ -- bhavagān / odakāntaṃ snigdho jano 'nugantavya iti śrūyate /
KSak_4.15:>3% tad idaṃ sarastīram / atra saṃdiśya pratigantum arhati /

KSak_4.15:>4% kāśyapa -- tena hīmāṃ kṣīravṛkṣachāyām āśrayāmaḥ /
KSak_4.15:>5% (sarve parikramya sthitāḥ )

KSak_4.15:>6% kāśyapa -- (ātmagatam) kiṃ nu khalu tatrabhavato duṣyantasya yuktarūpam asmābhiḥ saṃdeṣṭavyam / (iti cintayati)

KSak_4.15:>7% śaku -- (janāntikam) halā paśya / nalinīpatrāntaritam api sahacaram apaśyanty āturā cakravākyy aṭati duṣkaram ahaṃ karomīti /


________________________

KSak_4.16:<1% ana -- sakhi maivaṃ mantrayasva /

* eṣā api priyeṇa vinā gamayati rajanīṃ viṣādadīrghatarām /
* gurv api virahaduḥkham āśābandhaḥ sāhayati // KSak_4.16 //

KSak_4.16:>1% kāśyapa -- śārṅgarava iti tvayā madvacanāt sa rājā śakuntalāṃ puraskṛtya vaktavyaḥ /p.150

KSak_4.16:>2% śārṅgarava -- ājñāpayatu bhagavān /

_________________________

KSak_4.17:<1% kāśyapa --

* asmān sādhu vicintya saṃyamadhanān uccaiḥ kulaṃ cātmanas
* tvayy asyāḥ katham apy bāndhavakṛtāṃ snehapravṛttiṃ ca tām /
* sāmānyapratipattipūrvakam iyaṃ dāreṣu dṛśyā tvayā
* bhāgyāyattam ataḥ paraṃ na khalu tadvācyaṃ vadhūbandhubhiḥ // KSak_4.17 //

KSak_4.17:>3% śārṅgarava -- gṛhītaḥ saṃdeśaḥ /

KSak_4.17:>4% kāśyapa -- vatse tvam idānīm anuśāsanīyāsi / vanaukaso 'pi santo laukikajñā vayam /

KSak_4.17:>5% śārṅgarā -- na khalu dhimatāṃ kaścid aviṣayo nāma /

_________________________

KSak_4.18:<1% kāśyapa -- sā tvam itaḥ patikulaṃ prāpya --

* śuśrūṣasva gurūn kuru priyasakhīvṛttiṃ sapatnījane
* bhartṛviprakṛtā api roṣaṇatayā mā sma pratīpaṃ gamaḥ /
* bhūyiṣṭhaṃ bhava dakṣiṇā parijane bhāgyeṣv anutsekinī
* yānty evaṃ gṛhiṇīpadaṃ yuvatayo vāmāḥ kulasyādhayaḥ // KSak_4.18 //

KSak_4.18:>1% kathaṃ vā gautamī manyate /

KSak_4.18:>2% gau -- etāvān vadhhūjanasyopadeśaḥ / jāte etat khalu sarvam avadhāraya / p.152

KSak_4.18:>3% kāśyapa -- vatse pariṣvajasva māṃ sakhījanaṃ ca /

KSak_4.18:>4% śaku -- tāta ita eva kiṃ priyaṃvadānasūye sakhyau nivartiṣyete /

KSak_4.18:>5% kāśyapa -- vatse ime api pradeye / na yuktam anayos tatra gantum / tvayā saha gautamī yāsyati /

KSak_4.18:>6% śaku -- (pitaram āśliṣya) katham idānīṃ tātasyāṅkāt paribhraṣṭā malayataṭonmūlitā candanalateva deśāntare jīvitaṃ dhārayiṣyāmi /

_________________________

KSak_4.19:<1% kāśyapa -- vatse kim evaṃ kātarāsi /

* abhijanavato bhartuḥ ślāghye sthitā gṛhiṇīpade
* vibhavagurubhiḥ kṛtyais tasya pratikṣaṇam ākulā /
* tanayam acirāt prācīvārkaṃ prasūya ca pāvanam
* mama virahajāṃ na tvaṃ vatse śucaṃ gaṇayiṣyāmi // KSak_4.19 //

KSak_4.19:>7% (śakuntalā pitḥ pādayoḥ patati)

KSak_4.19:>8% kāśyapa -- yad icchāmi te tad astu /

KSak_4.19:>9% śaku -- (sakhyāv upetya) halā dve api māṃ samam eva pariṣvajethām /

KSak_4.19:>10% sakhyau -- (tathā kṛtvā) sakhi yadi nāma sa rājā pratyabhijñānamantharo bhavet tatas tasmāy idam ātmanāmadheyāṅkitam aṅgulīyakaṃ darśaya /p.154

KSak_4.19:>11% śaku -- anena saṃdehena vām ākampitāsmi /

KSak_4.19:>12% sakhyau -- mā bhaiṣīḥ / atisnehaḥ pāpaśaṅkī /

KSak_4.19:>13% śārṅgarava -- yugāntaram ārūḍhaḥ savitā / tvvaratām atrabhavatī /

KSak_4.19:>14% śaku -- (āśramābhimukhī sthitavā) tāta kadā nu bhūyas tapovanaṃ prekṣiṣye /

_________________________

KSak_4./20:<1% kāśyapa -- śrūyatām /

* bhūtvā cirāya caturantamahīsapatnī
* dauṣyantim apratirathaṃ tanayaṃ niveśya /
* bhartrā tadarpitakuṭumbabhareṇa sārdham
* śānte kariṣyasi padaṃ punar āśrame 'smin // KSak_4./20 //

KSak_4.20:>1% gautamī -- jāte parihīyate gamanavelā / nivartaya pitaram / athavā cireṇa api punaḥ punar eṣaivaṃ mantrayiṣyate / nivartatāṃ bhavān /

KSak_4.20:>2% kāśyapa -- vatse uparudhyate tapo 'nuṣṭhānam /

KSak_4.20:>3% śaku -- (bhūyaḥ pitaram āśliṣya+tapaścaraṇapīḍitaṃ tātaśarīram / tan mātimātraṃ mama kṛta utkaṇṭhasva /

_________________________

KSak_4.21:<1% kāśyapa -- (saniḥśvāsam)

* śamam eṣyati mama śokaḥ kathaṃ nu vatse tvayā racitapūrvam /
* uṭajadvāravirūḍhaṃ nīvārabaliṃ vilokayataḥ // KSak_4.21 //

KSak_4.21:>4% gaccha / śivās te panthānaḥ santu /
KSak_4.21:>5% (niṣkrāntā śakuntalā sahayāyinaś ca)

KSak_4.21:>6% sakhyau -- (śakuntalāṃ vilokya) hā dhig ghā dhik / antarhitā śakuntalā vanarājyā /p.156

KSak_4.21:>7% kāśyapa -- (saniḥśvāsam) anasūye gatavatī vāṃ sahacāriṇī / nigṛhya śokam anugacchataṃ māṃ prasthitam /

KSak_4.21:>8% ubhe -- tāta śakuntalāvirahitaṃ śūnyam iva tapovanaṃ kathaṃ praviśāvaḥ /

_________________________

KSak_4.22:<1% kāśyapa -- snehavṛttir evaṃ darśinī / (savimarśaṃ parikramya) hanta bhoḥ śakuntalāṃ patikulaṃ visṛjya labdham idānīṃ svāsthyam / kutaḥ /

* artho hi kanyā parakīya eva tām adya saṃpreṣya parigrahītuḥ /
* jāto mamāyaṃ viśadaḥ prakāmaṃ pratyarpitanyāsa ivāntarātmā // KSak_4.22 //

KSak_4.22:>1% (iti niṣkrāntāḥ sarve)

iti caturtho 'ṅkaḥ / p.158


**************************************************************************



pañcamo 'ṅkaḥ /

KSak_5.1:<1% (tataḥ praviśaty āsanasho rājā vidūṣakaś ca)

KSak_5.1:<2% vidu -- (karṇaṃ dattvā) bho vayasya saṃgītaśālāntare 'vadhānaṃ dehi /
KSak_5.1:<3% kalaviśuddhāyā gīteḥ svarasaṃyogaḥ śrūyate / jāne tatrabhavatī haṃsapadikā varṇaparicayaṃ karotīti /

_________________________

KSak_5.1:<1% rājā -- tūṣṇīṃ bhava / yāvad ākarṇayāmi / (ākāśe gīyate)

* abhinavamadhulolupas tvaṃ tathā paricumbya cūtamañjarīm /
* kamalavasatimātranirvṛto madhukara vismṛto 'sy enāṃ katham // KSak_5.1 //

KSak_5.1:>2% rājā -- aho rāgaparivāhiṇī gītiḥ /

KSak_5.1:>3% vidu -- kiṃ tāvad gītyā avagato 'kṣarārthaḥ /

KSak_5.1:>4% rā -- (smitaṃ kṛtvā) sakṛtkṛtapraṇayo 'yaṃ janaḥ / tad asyā devīṃ vasumatīm antareṇa mahad upālambhanaṃ gato 'smi / sakhe mādhavya madvacanād ucyatāṃ haṃsapadikā / nipuṇam upālabdhāḥ sma iti /

KSak_5.1:>5% vidu -- yad bhavān ājñāpayati / (utthāya+bho vayasya gṛhītasya tayā parakīyair hastaiḥ śikhaṇḍake tāḍyamānasyāpsarasā vītarāgasyeva nāstīdānīṃ me mokṣaḥ /
KSak_5.1:>6% rā gaccha / nāgarikavṛttyā saṃjñāpayainām /

KSak_5.1:>7% vidu -- kā gatiḥ / (iti niṣkrāntāḥ)

_________________________

KSak_5.2:<1% rā -- (ātmagatam) kiṃ nu khalu gītam evaṃ vidhārtham ākarṇyeṣṭajanavirahād ṛte 'pi balavadutkaṇṭhito 'smi / athavā /

* ramyāṇi vīkṣya madhurāṃś ca niśamya śabdān paryutsuko bhavati yat sukhito 'pi jantuḥ /
* tac cetasā smarati nūnam abodhapūrvaṃ bhāvasthirāṇi jananāntarasauhṛdāni // KSak_5.2 //

KSak_5.2:>1% (iti paryākulas tiṣṭhati)p.160

KSak_5.2:>2% (tataḥ praviśati kañcukī)

_________________________

KSak_5.3:<1% kañcukī -- aho nu khalv īdṛśīm avasthāṃ pratipanno 'smi /

* ācāra ity avahitena mayā gṛhītā
* yā vetrayaṣṭir avarodhagṛheṣu rājñaḥ /
* kāle gate bahutithe mama saiva jātā
* prasthānaviklavagater avalambanārthā // KSak_5.3 //

KSak_5.3:>3% bho kāmaṃ dharmakāryam anatipātyaṃ devasya / tathāpīdānīm eva dharmāsanād utthitāya punar uparodhakāri kaṇvaśiṣyāgamanam asmai notsahe nivedayitum / athavāviśramo 'yaṃ lokatantrādhikāraḥ / kutaḥ /
_________________________

* bhānuḥ sakṛd yuktaturaṅga eva rātriṃ divaṃ gandhavahaḥ prayāti /
* śeṣaḥ sadā evāhitabhūmibhāraḥ ṣaṣṭhāṃśavṛtter api dharma eṣaḥ // KSak_5.4 //

KSak_5.4:>1% yāvan niyogam anutiṣṭhāmi / (parikramyāvalokya ca) eṣa devaḥ --

_________________________

* prajāḥ prajāḥ svā iva tantrayitvā
* niṣevate śrāntamanā viviktam /
* yūthāni saṃcārya raviprataptaḥ
* śītaṃ divā sthānam iva dvipendraḥ // KSak_5.5 //

KSak_5.5:>2% (upagamya) jayatu jayatu devaḥ / ete khalu himagirer upatyakāraṇyavāsinaḥ kāśyapasaṃdeśam ādāya sastrīkās tapasvinaḥ saṃprāptāḥ / śrutvā devaḥ pramāṇam /p.162

KSak_5.5:>3% rā -- (sādaram) kiṃ kāśyapasaṃdeśahāriṇaḥ /

KSak_5.5:>4% kañcukī -- atha kim /

KSak_5.5:>5% rā -- tena hi madvacanād vijñāpyatām upādhyāha somarātaḥ / amūn āśramavāsinaḥ śrautena vidhinā satkṛtya svayam eva praveśayitum arhasīti / aham apy atra tapasvidarśanocite pradeśe sthitaḥ pratipālayāmi /

KSak_5.5:>6% kañcukī -- yad ājñāpayati devaḥ (iti niṣkrāntaḥ)

KSak_5.5:>7% rā -- (utthāya) vetravati agniśaraṇamārgam ādeśaya /

KSak_5.5:>8% pratihārī -- ita ito devaḥ /

_________________________

KSak_5.6:<1% rā -- (parikrāmati / adhikārakhedaṃ nirūpya) sarvaḥ prārthitam artham adhigamya sukhī saṃpadyate jantuḥ / rājñāṃ tu caritārthatā duḥkhottaraiva /

* autsukyamātram avasāyayati pratiṣṭhā
* kliśnāti labdhaparipālanavṛttir eva /
* nātiśramāpanayanāya yathā śramāya
* rājyaṃ svahastadhṛtadaṇḍam ivātapatram // KSak_5.6 // (nepathye)

_________________________

KSak_5.7:<1% vaitālikau -- vijayatāṃ devaḥ /

* prathamaḥ -- svasukhanirabhilāṣaḥ khidyase lokahetoḥ
* pratidinam athavā te vṛttir evaṃ vidhaiva /
* anubhavati hi mūrdhnā padapa tīvram uṣṇam
* śamayati paritāpaṃ chāyayā saṃśritānām // KSak_5.7 //

_________________________

KSak_5.8:<1% dvitīyaḥ --

* niyamayasi vimārgaprasthitān āttadaṇḍaḥ
* praśamayasi vivādaṃ kalpase rakṣaṇāya /
* atanuṣu vibhaveṣu jñātayaḥ santu nāma
* tvayi tu parisamāptaṃ bandhukṛtya prajānām // KSak_5.8 //p.166

KSak_5.8:>1% rājā -- ete klāntamanasaḥ punar navīkṛtāḥ smaḥ / (iti parikrāmati)

KSak_5.8:>2% pratihārī -- eṣa abhinavasaṃmārjanasaśrīkaḥ saṃnihitahomadhenur agniśaraṇālindaḥ / ārohatu devaḥ /

_________________________

KSak_5.9:<1% rā -- (āruhya parijanāṃsāvalambī tiṣṭhati) vetravati kim uddiśya bhagavatā kāśyapena matsakāśam ṛṣayaḥ preṣitāḥ syuḥ /

* kiṃ tāvad vratinām upoḍhatapasāṃ vighnais tapo dūṣitam
* dharmāraṇyacareṣu kenacid uta prāṇiṣv asacceṣṭitam /
* āhosvit prasavo mamāpacaritair viṣṭambhito vīrudhām
* ity ārūḍhabahupratarkam aparicchedākulaṃ me manaḥ // KSak_5.9 //

KSak_5.9:>3% pratihārī -- sucaritanandina ṛṣayo devaṃ sabhājayitum āgatā iti tarkayāmi /
KSak_5.9:>4% (tataḥ praviśanti gautamī sahitāḥ śakuntalāṃ puraskṛtya munayaḥ / puraś caiṣāṃ kañcukī purohitaś ca)

KSak_5.9:>5% kañcukī -- ita ito bhavantaḥ /

_________________________

KSak_5.10:<1% śārṅgarava -- śāradvata /p.168

* mahābhāgaḥ kāmaṃ narapatir abhinnasthitir asau
* na kaścid varṇānām apatham apakṛṣṭo 'pi bhajate /
* tathāpīdaṃ śaśvatparicitaviviktena manasā /
* janākīrṇaṃ manye hutavahaparītaṃ gṛham iva // KSak_5.10 //

_________________________

KSak_5.11:<1% śāradvata -- sthāne bhavān purapraveśād itthaṃ bhūtaḥ saṃvṛttaḥ / aham api

* abhyaktam api snātaḥ śucir aśucim iva prabuddha iva suptam /
* baddham iva svairagatir janam iha sukhasaṅginam avaimi // KSak_5.11 //

KSak_5.11:>1% śaku -- (nimittaṃ sūcayitvā) aho kiṃ me vāmetaran nayanaṃ visphurati /

KSak_5.11:>2% gautamī -- jāte pratihatam amaṅgalam /sukhāni te bhartṛkuladevatā vitarantu (iti parikrāmati)

KSak_5.11:>3% purohita -- (rājānaṃ nirdiśya+bho bhos tapasvinaḥ asāv atrabhavān varṇāśramāṇāṃ rakṣitā prāg eva muktāsano vaḥ pratipālayati / paśyata enam /

_________________________

KSak_5.12:<1% śārṅgarava -- bho mahābrāhmaṇa kāmam etad abhinandanīyaṃ tathāpi vayam atra madhyasthāḥ / kutaḥ (p.170)

* bhavanti naṃrās taravaḥ phalāgamair navāmbubhir dūravilambino ghanāḥ /
* anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ svabhāva evaiṣa paropakāriṇām // KSak_5.12 //

KSak_5.12:>1% pratīhārī -- deva prasannamukhavarṇā dṛśyante / jānāmi viśrabdhakāryā ṛṣayaḥ /

_________________________

KSak_5.13:<1% rājā -- (śakuntalāṃ dṛṣṭvā) athātra bhavatī --

* kā svid avaguṇṭhanavatī nātiparisphuṭaśarīralāvaṇyā /
* madhye tapodhanānāṃ kisalayam iva pāṇḍupatrāṇām // KSak_5.13 //

KSak_5.13:>2% pratīhārī -- deva kutūhalagarbhaḥ prahito na me tarkaḥ prasarati / nanu darśanīyā punar asyā ākṛtir lakṣyate /

KSak_5.13:>3% rājā -- bhavatu / anirvarṇanīyaṃ parakalatram /

KSak_5.13:>4% śaku -- (hastam urasi kṛtvā / ātmagatam) hṛdaya kim evaṃ vepase / āryaputrasya bhāvam avadhārya dhīraṃ tāvad bhava /p.172

KSak_5.13:>5% purohita -- (puro gatvā) ete vidhivad arcitās tapasvinaḥ / kaścid eṣām upādhyāyasaṃdeśaḥ / taṃ devaḥ śrotum arhati /
KSak_5.13:>6% rājā avahito 'smi /

KSak_5.13:>7% ṛṣayaḥ -- (hastān udyamya) vijayasva rājan /

KSak_5.13:>8% rā -- sarvān abhivādaye /

KSak_5.13:>9% ṛṣayaḥ -- iṣṭena yujyasva /

KSak_5.13:>10% rā -- api nirvighnatapaso munayaḥ /

_________________________

KSak_5.14:<1% ṛṣayaḥ --

* kuto dharmakriyāvighnaḥ satāṃ rakṣitari tvayi /
* tamas tapati dharmāṃśau katham āvir bhaviṣyati // KSak_5.14 //

KSak_5.14:>1% rā -- arthavān khalu me rājaśabdaḥ / atha bhagavāṃl lokānugrahāya kuśalī kāśyapaḥ /

KSak_5.14:>2% śārṅgaravaḥ -- svādhīnakuśalāḥ siddhimantaḥ / sa bhavantam anāmayapraśnapūrvakam idam āha /

KSak_5.14:>3% rā -- kim ājñāpayati bhagavān /

_________________________

KSak_5.15:<1% śā -- yan mithaḥsamayād imāṃ madīyāṃ duhitaraṃ bhavān upāyaṃsta tan mayā prītimatā yuvayor anujñātam / kutaḥ

* tvam arhatāṃ prāgrasaraḥ smṛto 'si naḥ
* śakuntalā mūrtimatī ca satkriyā /
* samānayaṃs tulyaguṇaṃ vadhūvaram
* cirasya vācyaṃ na gataḥ prajāpatiḥ // KSak_5.15 //

KSak_5.15:>4% tad idānīm āpannasattveyaṃ pratigṛhyatāṃ sahadharmacaraṇāyeti /

_________________________

KSak_5.16:<1% gautamī -- ārya kim api vaktukāmāsmi / na me vacanāvasaro 'sti / katham iti /p.174

* nāpekṣito gurujano 'nayā tvayā pṛṣṭo na bandhujanaḥ /
* ekaikasminn eva carite bhaṇāmi kim ekaikam // KSak_5.16 //

KSak_5.16:>1% śaku -- (ātmagatam) kiṃ nu khalv āryaputro bhaṇati /

KSak_5.16:>2% rā -- kim idam upanyastam /

KSak_5.16:>3% śaku -- (ātmagatam) pāvakaḥ khalu vacanopanyāsaḥ /

_________________________

KSak_5.17:<1% śā -- katham idaṃ nāma / bhavanta eva sutarāṃ lokavṛttāntaniṣṇātāḥ /

* satīm api jñātikulaikasaṃśrayām
* jano 'nyathā bhartṛmatīṃ viśaṅkate /
* ataḥ samīpe pariṇetur iṣyate /
* priyāpriyā vā pramadā svabandhubhiḥ // KSak_5.17 //

KSak_5.17:>4% rā -- kim atrabhavatī mayā pariṇītapūrvā /

KSak_5.17:>5% śaku -- (saviṣādam) hṛdaya sāṃprataṃ te āśaṅkā /

_________________________

KSak_5.18:<1% śā -- kiṃ kṛtakāryadveṣo dharmaṃ prati vimukhatā kṛtāvajñā /

KSak_5.18:<2% rā -- kuto 'yam asatkalpanāpraśnaḥ /

_________________________

KSak_5.18:<1% śā --

* mūrchanty amī vikārāḥ prāyeṇaiśvaryamatteṣu // KSak_5.18 //

KSak_5.18:>1% rā -- viśeṣeṇādhikṣipto 'smi /p.176

KSak_5.18:>2% gautamī -- jāte muhhūrtaṃ mā lajjasva / apaneṣyāmi tāvat te 'vaguṇṭhanam / tatas tvāṃ bhartābhijñāsyati /

_________________________

KSak_5.19:<1% rā -- (śakuntalāṃ nirvarṇya / ātmagatam)

* idam upanatam evaṃ rūpam akliṣṭakānti
* prathamaparigṛhītaṃ syān na vety avyavasyan /
* bhramara iva vibhāte kundam antastuṣāram
* na ca khalu parobhoktuṃ nāpi śaknomi hātum // KSak_5.19 //

KSak_5.19:>3% (iti vicārayan sthitaḥ)

KSak_5.19:>4% pratīhārī -- (svagatam) aho dharmāpekṣitā bhartuḥ / īdṛśaṃ nāma sukhopanataṃ rūpaṃ dṛṣṭā ko 'nyo vicārayati /

KSak_5.19:>5% śā -- bho rājan kim iti joṣam āsyate /

KSak_5.19:>6% rā -- bhos tapodhanāḥ cintayann api na khalu svīkaraṇam atrabhavatyāḥ smarāmi / tat katham imām abhivyaktasattvalakṣaṇāṃ pratyātmānaṃ kṣetriṇam aśaṅkamānaḥ pratipatsye /

KSak_5.19:>7% śakuntalā -- (apavārya) āryasya pariṇaya eva saṃdehaḥ / kuta idānīṃ me dūrādhirohiṇy āśā /p.178

_________________________

KSak_5./20:<1% śār -- mā tāvat /

* kṛtābhimarśām anumanyamānaḥ sutāṃ tvayā nāma munir vimānyaḥ /
* muṣṭaṃ pratigrāhayatā svam arthaṃ pātrīkṛto dasyur ivāsi yena // KSak_5./20 //

KSak_5.20:>1% śāradvata -- śārṅgarava vimara tvam idānīm / śakuntale vaktavyam uktam asmābhiḥ / so 'yam atrabhavān evam āha / dīyatām asmai pratyayaprativacanam /

KSak_5.20:>2% śaku -- (apavārya) idam avasthhāntaraṃ gate tādṛśe 'nurāge kiṃ vā smāritena / ātmedānīṃ me śocanīya iti vyavasitam etat / (prakāśam)
KSak_5.20:>3% paurava yuktaṃ nāma te tathā purāśramapade svabhāvottānahṛdayam imaṃ janaṃ samayapūrvaṃ pratārya sāṃpratam īdṛśair akṣaraiḥ pratyākhyātum /p.180

_________________________

KSak_5.21:<1% rājā -- (karṇau vidhāya) śāntaṃ pāpam /

* vyapadeśam āvilayituṃ kim īhase janam imam a pātayitum /
* kūlaṃ kaṣā iva sindhuḥ prasannam ambhas taṭataruṃ ca // KSak_5.21 //

KSak_5.21:>4% śaku -- bhavatu / yadi paramārthataḥ paraparigrahaśaṅkinā tvayaivaṃ pravṛttaṃ tad+abhijñānenānena tavāśaṅkām apaneṣyāmi /

KSak_5.21:>5% rājā -- udāraḥ kalpaḥ /

KSak_5.21:>6% śaku -- (mudrāsthānaṃ parāmṛśya) hā dhig ghā dhik / aṅgulīyakaśūnyā me 'ṅguliḥ / (iti saviṣādaṃ gautamīm avekṣate)
KSak_5.21:>7% gautamī nūnaṃ te śakrāvatārābhyantare śacītīrthasalilaṃ vandamānāyāḥ prabhraṣṭam aṅgulīyakam /p.182

KSak_5.21:>8% rājā -- (sasmitam) idaṃ tat pratyutpannamati straiṇam iti yad ucyate /

KSak_5.21:>9% śaku -- atra tāvad vidhinā darśitaṃ prabhutvam /

KSak_5.21:>10% rājā -- śrotavyam idānīṃ saṃvṛttam /

KSak_5.21:>11% śaku -- nanv ekasmin divase navamālikāmaṇḍape nalinīpatrabhājanagatam udakaṃ tava haste saṃnihitam āsīt /

KSak_5.21:>12% rājā -- śṛṇumas tāvat /

KSak_5.21:>13% śaku -- tatkṣaṇe sa me putrakṛtako dīrghāpāṅgo nāma mṛgapotaka upasthitaḥ /
KSak_5.21:>14% tvayāyaṃ tāvat prathamaṃ pibatv ity anukampinopacchandita udakena / na punas te 'paricayād hastābhyāsam upagataḥ / paścāt tasminn eva mayā gṛhīte salile 'nena kṛtaḥ praṇayaḥ / tadā tvam itthaṃ prahasito 'si / sarvaḥ sagandheṣu viśvasiti / dvāv apy atrāraṇyakāv iti /p.184

KSak_5.21:>15% rājā -- evam ādibhir ātmakāryanirvartinīnām anṛtamayavān madhubhir ākṛṣyate viṣayiṇaḥ /

KSak_5.21:>16% gautamī -- mahābhāga nārhasy evaṃ mantrayitum / tapovanasaṃvardhito 'nabhijño 'yaṃ janaḥ kaitavasya /

_________________________

KSak_5.22:<1% rājā -- tāpasavṛddhe /

* strīṇām aśikṣitapaṭutvam amānuṣīṣu
* saṃdṛśyate kim uta yāḥ pratibodhavatyaḥ /
* prāgantarikṣagamanās tvam apatyajātam
* anyair dvijaiḥ parabhṛtāḥ khalu poṣayanti // KSak_5.22 //

KSak_5.22:>1% śaku -- (saroṣam+anārya ātmano hṛdayānumānena prekṣase / ka idānīm anyo dharmakañcukapraveśinas tṛṇachannakūpopamasya tavānukṛtiṃ pratipatsyate /

_________________________

KSak_5.23:<1% rājā -- (ātmagatam) saṃdigdhabuddhim āṃ kurvann akaitava ivāsyāḥ kopo lakṣyate / tathā hy anayā --

* mayy eva vismaraṇadāruṇacittavṛttau
* vṛttaṃ rahaḥ praṇayam apratipadyamāne /
* bhedād bhruvoḥ kuṭilayor atilohitākṣyā
* bhagnaṃ śarāsanam ivātiruṣā smarasya // KSak_5.23 //

KSak_5.23:>2% (prakāśam) bhadre prathitaṃ duṣyantasya caritam / tathāpīdaṃ na dṛśyate /p.186

KSak_5.23:>3% śaku -- suṣṭhu tāvad atra svacchandacāriṇī kṛtāsmi yāham asya puruvaṃśapratyayena mukhamadhor hṛdayaviṣasya hastābhyāsam upagatā /

_________________________

KSak_5.24:<1% śārṅgarava -- ittham ātmakṛtaṃ cāpalaṃ dahati /

* ataḥ parīkṣya kartavyaṃ viśeṣāt saṃgataṃ rahaḥ /
* ajñātahṛdayeṣv evaṃ vairībhavati sauhṛdam // KSak_5.24 //

KSak_5.24:>1% rājā -- ayi bhoḥ kim atrabhavatīpratyayād evāsmān saṃyutadoṣākṣaraiḥ kṣiṇutha /
_________________________

KSak_5.25:<1% śārṅg --(sāsūyam) śrutaṃ bhavadbhir adharottaram /

* ā janmanaḥ śāṭhyam aśikṣito yas tasyāpramāṇaṃ vacanaṃ janasya /
* parātisaṃdhānam adhīyate yair vidyeti te santu kilāptavācaḥ // KSak_5.25 //p.188

KSak_5.25:>2% rājā -- bhoḥ satyavādinn abhyupagataṃ tāvad asmābhir evam / kiṃ punar imām atisaṃdhāya labhyate /

KSak_5.25:>3% śārṅg -- vinipātaḥ /

KSak_5.25:>4% rājā -- vinipātaḥ pauravaiḥ prārthyata iti na śraddheyam etat /

_________________________

KSak_5.26:<1% śārad -- śārṅgarava kim uttareṇa / anuṣṭhito guroḥ saṃdeśaḥ / pratinivartāmahe vayam / (rājānaṃ prati)

* tad eṣā bhavataḥ kāntā tyaja vaināṃ gṛhāṇa vā /
* upapannā hi dāreṣu prabhutā sarvatomukhī // KSak_5.26 //

KSak_5.26:>1% gautami gacchāgrataḥ / (iti prasthitāḥ)

KSak_5.26:>2% śaku -- katham anena kitavena vipralabdhāsmi / yūyam api māṃ parityajatha / (ity anupratiṣṭhate)

KSak_5.26:>3% gautamī -- (sthitvā) vatsa śārṅgarava anugacchatīyaṃ khalu naḥ karuṇaparidevinī śakuntalā / pratyādeśaparuṣe bhartari kiṃ vā me putrikā karotu /p.190

KSak_5.26:>4% śārṅg -- (saroṣaṃ nivṛtya) kiṃ purobhāge svātantryam avalambase / (śakuntalā bhītā vepate)

_________________________

KSak_5.27:<1% śārṅg -- śakutale /

* yadi yathā vadati kṣitipas tathā
* tvam asi kiṃ pitur utkulayā tvayā /
* atha tu vetsi śuci vratam ātmanaḥ
* patikule tava dāsyam api kṣamam // KSak_5.27 //

KSak_5.27:>5% tiṣṭha / sādhayāmo vayam /

_________________________

KSak_5.28:<1% rājā -- bhos tapasvin kim atrabhavatīṃ vipralabhase /

* kumudāny eva śaśāṅkaḥ savitā bodhayati paṅkajāny eva /
* vaśināṃ hi paraparigrahasaṃśleṣaparāṅmukhī vṛttiḥ // KSak_5.28 //

KSak_5.28:>1% śārṅg -- yadā tu pūrvavṛttam anyasaṅgād vismṛto bhavāṃs tadā katham adharmabhīruḥ /

_________________________

KSak_5.29:<1% rājā -- bhavantam evātra gurulāghavaṃ pṛcchāmi /

* mūḍhaḥ syām aham eṣā vā vaden mithyeti saṃśaye /
* dāratyāgī bhavāmy āho parastrīsparśapāṃsulaḥ // KSak_5.29 //

KSak_5.29:>2% purohita -- (vicārya) yadi tāvad evaṃ kriyatām /

KSak_5.29:>3% rājā -- anuśāstu māṃ bhavān /

KSak_5.29:>4% purohita -- atrabhavatī tavad āprasavād asmadgṛhe tiṣṭhatu / kuta idam ucyata iti cet / tvaṃ sādhubhir ādiṣṭapūrvaḥ prathamam eva cakravartinaṃ putraṃ janayiṣyasīti / sa cen munidauhitras tallakṣaṇopapanno bhaviṣyati abhinandya śuddhāntam enāṃ praveśayiṣyati / viparyaye tu pitur asyāḥ samīpanayanam avasthitam eva /

KSak_5.29:>5% rājā -- yathā gurubhyo rocate /

KSak_5.29:>6% purohita -- vatse anugaccha mām /

KSak_5.29:>7% śaku -- bhagāti vasudhe dehi me vivaram / (iti rudatī prasthitā / niṣkrāntā saha purodhasā tapasvibhiś ca)
KSak_5.29:>8% (rājā śāpavyavahitasmṛtiḥ śakuntalāgatam eva cintayati)
KSak_5.29:>9% (nepathye) āścaryam āścaryam /

KSak_5.29:>10% rājā -- (ākarṇya) kiṃ nu khalu syāt /

KSak_5.29:>11% (praviśya) purohita -- (savismayam) deva adbhutaṃ khalu saṃvṛttam /

KSak_5.29:>12% rājā -- kim iva /

KSak_5.29:>13% purohita -- deva parāvṛtteṣu kaṇvaśiṣyeṣu --
KSak_5.29:>14% sā nindanī svāni bhāgyāni bālā bāhūtkṣepaṃ krandituṃ ca pravṛttā /

KSak_5.29:>15% rājā -- kiṃ ca /

_________________________

KSak_5.30:<1% purohita --

* strīsaṃsthānaṃ cāpsaras tīrtham ārād utkṣipyaināṃ jyotir ekaṃ jagāma // KSak_5.30 //

KSak_5.30:>1% (sarve vismayaṃ rūpayanti)

KSak_5.30:>2% rājā -- bhagavan prāg api so 'smābhir arthaḥ pratyādiṣṭa eva / kiṃ vṛthā tarkeṇānviṣyate / viśrāmyatu bhavān /

KSak_5.30:>3% purohita -- (vilokya) vijayasva (iti niṣkrāntaḥ)p.194

KSak_5.30:>4% rājā -- vetravati paryākulo 'smi / śayanabhūmimārgam ādeśaya /

KSak_5.30:>5% pratīhārī -- ita ito devaḥ (iti prasthitaḥ)

_________________________

KSak_5.31:<1% rājā --

* kāmaṃ pratyādiṣṭāṃ smarāmi na parigrahaṃ munes tanayām /
* balavat tu dūyamānaṃ pratyāyayatīva māṃ hṛdayam // KSak_5.31 //

KSak_5.31:>6% (iti niṣkrāntāḥ sarve)

pañcamo 'ṅkaḥ /


**************************************************************************


ṣaṣṭho 'ṅkaḥ /

KSak_6.1:<1% (tataḥ praviśati nāgarikaḥ śyālaḥ paścād baddhaṃ puruṣam ādāya rakṣiṇau ca)

KSak_6.1:<2% rakṣiṇau -- (puruṣaṃ tāḍaitvā) are kumbhīraka kathaya kutra tvayaitan maṇibandhanotkīrṇanāmadheyaṃ rājakīyam aṅgulīyakaṃ samāsāditam /

KSak_6.1:<3% puruṣaḥ -- (bhītināṭitakena) prasīdantu bhāvamiśrāḥ / nāham īdṛśakarmakārī /

KSak_6.1:<4% prathamaḥ -- kiṃ śobhano brāhmaṇa iti kṛtvā (kalayitvā) rājñā pratigraho dattaḥ /

KSak_6.1:<5% puruṣaḥ -- śṛṇutedānīm / ahaṃ śakrāvatārābhyantaravāsī dhīvaraḥ /
KSak_6.1:<6% pāṭaccara kim asmābhir jātiḥ pṛṣṭā /p.269

KSak_6.1:<7% śyālaḥ -- sūcaka kathayatu sarvam anukrameṇa / mainam antarā pratibadhnītam /

KSak_6.1:<8% ubhau -- yad āvutta ājñāpayati / kathaya /

KSak_6.1:<9% puruṣaḥ -- ahaṃ jālodgālādibhir matsyabandhanopāyaiḥ kuṭumbabharaṇaṃ karomi /

KSak_6.1:<10% śyālaḥ -- (virahasya) viśuddha idānīm ājīvaḥ /

_________________________

KSak_6.1:<1% puruṣaḥ -- bhartaḥ maivaṃ bhaṇa /

* sahajaṃ kila yad vininditaṃ na khalu tat karma vivarjanīyam /
* paśumāraṇakarmadāruṇo 'nukampāmṛdur eva śrotriyaḥ // KSak_6.1 //

KSak_6.1:>1% śyālaḥ -- tatas tataḥ /

KSak_6.1:>2% puruṣaḥ -- ekasmin divase khaṇḍaśo rohitamatsyo mayā kalpitaḥ /
KSak_6.1:>3% yāvat tasyodarābhyantare prekṣe tāvad idaṃ ratnabhāsuram aṅgulīyakaṃ dṛṣṭam /
KSak_6.1:>4% paścād aham asya vikrayāya darśayan gṛhīto bhāvamiśraiḥ /
KSak_6.1:>5% mārayata vā muñcata vā / ayam asyāgamavṛttāntaḥ /

KSak_6.1:>6% śyālaḥ -- jānuka visragandhī godhādī matsyabandha eva niḥsaṃśayam /
KSak_6.1:>7% aṅgulīyakadarśanam asya vimarśayitavyam / rājakulam eva gacchāmaḥ /p.198

KSak_6.1:>8% rakṣiṇau -- tathā / gaccha are granthibhedaka / (sarve parikrāmanti)

KSak_6.1:>9% śyālaḥ -- sūcaka imaṃ gopuradvāre 'pramattau pratipālayataṃ yāvad idam aṅgulīyakaṃ yathāgamanaṃ bhartre nivedya tataḥ śāsanaṃ pratīṣya niṣkrāmāmi /

KSak_6.1:>10% ubhau -- praviśatv āvuttaḥ svāmiprasādāya / (iti niṣkrāntaḥ śyālaḥ)

KSak_6.1:>11% prathamaḥ -- jānuka cirāyate khalv āvuttaḥ /

KSak_6.1:>12% dvitīyaḥ -- nanv avasaropasarpaṇīyā rājānaḥ /

KSak_6.1:>13% prathamaḥ -- jānuka sphurato mama hastāv asya vadhasya sumanasaḥ pinaddhum / (iti puruṣaṃ nirdiśati)

KSak_6.1:>14% puruṣaḥ -- nārhati bhāvo 'kāraṇamāraṇo bhavitum /

KSak_6.1:>15% dvitīyaḥ -- (vilokya) eṣa nau svāmī patrahasto rājaśāsanaṃ pratīṣyeto+mukho dṛśyate / gṛdhrabalir bhaviṣyasi śuno mukhaṃ vā drakṣyasi / (praviśya)

KSak_6.1:>16% śyālaḥ -- sūcaka mucyatām eṣa jālopajīvī / upapanna khalv asyāṅgulīyakasyāgamaḥ /p.200

KSak_6.1:>17% sūcakaḥ -- yathāvutto bhaṇati / eṣa yamasadanaṃ praviśya pratinivṛttaḥ / (iti puruṣaṃ parimuktabandhanaṃ karoti)

KSak_6.1:>18% puruṣaḥ -- (śyālaṃ praṇamya) bhartaḥ atha kīdṛśo ma ājīvaḥ /
KSak_6.1:>19% eṣa bhartrāṅgulīyakamūlyasaṃmitaḥ prasādo 'pi dāpitaḥ / (iti puruṣāya svaṃ prayacchati)

KSak_6.1:>20% puruṣaḥ -- (sapraṇāmaṃ pratigṛhya) bhartaḥ anugṛhīto 'smi /

KSak_6.1:>21% sūcakaḥ -- eṣa nāmānugraho yac chūlād avatārya hastiskandhe pratiṣṭhāpitaḥ /

KSak_6.1:>22% jānuka -- āvutt pāritoṣikaṃ kathayati tenāṅgulīyakena bhartuḥ saṃmatena bhavitavyam iti /

KSak_6.1:>23% śyālaḥ -- na tasmin mahāarhaṃ ratnaṃ bhartur bahumatam iti tarkayāmi /
KSak_6.1:>24% tasya darśanena bhartrābhimato janaḥ smṛtaḥ / muhūrtaṃ prakṛtigambhīro 'pi paryaśrunayana āsīt /

KSak_6.1:>25% sūcakaḥ -- sevitaṃ nāmāvuttena /

KSak_6.1:>26% jānuka -- nanu bhaṇa / asya kṛte mātsyikabhartur iti / (iti puruṣam asūyayā paśyati)

KSak_6.1:>27% puruṣaḥ -- bhaṭṭāraka ito 'rdhaṃ yuṣmākaṃ sumanomūlyaṃ bhavatu /

KSak_6.1:>28% jānuka -- etāvad yujyate /p.202

KSak_6.1:>29% śyālaḥ -- dhīvara mahattaras tvaṃ priyavayasyaka idānīṃ me saṃvṛttaḥ / kādambarīsākṣikam asmākaṃ prathamasauhṛdam iṣyate / tatśauṇḍikāpaṇam eva gacchāmaḥ /
KSak_6.1:>30% praveśakaḥ / (tataḥ praviśaty ākāśayānena sānumatī nāmāpsarāḥ)

KSak_6.1:>31% sānumatī -- nirvartitaṃ mayā paryāyanirvartanīyam apsarastīrthasāṃnidhyaṃ yāvat sāhujanasyābhiṣekakāla iti sāṃpratam asya rājarṣer udantaṃ pratyakṣīkariṣyāmi /
KSak_6.1:>32% menakāsaṃbandhena śarīrabhūtā me śakuntalā / tayā ca duhitṛnimittam ādiṣṭapūrvāsmi /
KSak_6.1:>33% (samantād avalokya) kiṃ nu khalu ṛtūtsave 'pi nirutsavārambham iva rājakulaṃ dṛśyate /
KSak_6.1:>34% asti me vibhavaḥ praṇidhānena sarvaṃ parijñātum /
KSak_6.1:>35% kiṃ tu sakhyā ādaro mayā mānaiyitavyaḥ /
KSak_6.1:>36% bhavatu / anayor evodyānapālikayos tiraskariṇīpraticchannā pārśvavartinī bhūtvopalapsye / (iti nāṭyenāvatīrya sthitā) (tataḥ praviśati cūtāṅkuram avalokayantī ceṭī / aparāca pṛṣṭhatas tasyāḥ)

_________________________

KSak_6.2:<1% prathamā --

* ātāṃraharitapāṇḍura jīvitasarvaṃ vasantamāsasya (yoḥ) /
* dṛṣṭo 'si cūtakoraka ṛtumaṅgala tvāṃ prasādayāmi // KSak_6.2 //p.206

KSak_6.2:>37% dvitīyā -- parabhṛtike kim ekākinī mantrayase /

KSak_6.2:>38% prathamā -- madhukarike cūtakalikāṃ dṛṣṭvonmattā parabhṛtikā bhavati /

KSak_6.2:>39% dvitīyā -- (saharṣaṃ tvarayopagamya) katham upasthito madhumāsaḥ /

KSak_6.2:>40% prathamā -- madhukarike tavedānīṃ kāla eṣa madavibhramagītānām /

KSak_6.2:>41% dvitīyā -- sakhi avalambasva māṃ yāvad agrapādasthitā bhūtvā cūtakalikāṃ gṛhītvā kāmadevārcanaṃ karomi /

KSak_6.2:>42% prathamā -- yadi mama api khalv ardham arcanaphalasya /

_________________________

KSak_6.3:<1% dvitīyā -- akathite 'py etat saṃpadyate yata ekam eva nau jīvītaṃ dvidhāsthitaṃ śarīram / (sakhīm avalambya sthitā cūtāṅkuraṃ gṛhṇāti)
KSak_6.3:<2% aye apratibuddho 'pi cūtaprasavo 'tra bandhanabhaṅgasurabhir bhavati (iti kapotahastakaṃ kṛtvā)

* tvam asi mayā cūtāṅkura dattaḥ kāmāya gṛhītadhanuṣe /
* pathikajanayuvatilakṣyaḥ pañcābhyadhikaḥ śaro bhava // KSak_6.3 //

KSak_6.3:>1% (iti cūtāṅkuraṃ kṣipati) (praviśya paṭīkṣepeṇa kupitaḥ) / p.206

KSak_6.3:>2% kañcukī -- mā tāvad anātmajñe / devena pratiṣiddhe vasantotsave tvam āṃrakalikābhaṅgaṃ kim ārabhase /
KSak_6.3:>3% ubhe (bhīte) prasīdatv āryaḥ / agṛhītārthe āvām /

_________________________

KSak_6.4:<1% kañcukī -- na kila śrutaṃ yuvābhyāṃ yad vāsantikais tarubhir api devasya śāsanaṃ pramāṇīkṛtaṃ tadāśrayibhiḥ patribhiś ca / tathā hi --

* cūtānāṃ ciranirgatā api kalikā badhnāti na svaṃ rajaḥ
* saṃnaddhaṃ yad api sthitaṃ kurabakaṃ tat korakāvasthayā /
* kaṇṭheṣu skhalitaṃ gate 'pi śiśire puṃskokilānāṃ rutam
* śaṅke saṃharati smaro 'pi cakitas tūṇārdhakṛṣṭaṃ śaram // KSak_6.4 //

KSak_6.4:>4% sanumatī -- nāsti saṃdehaḥ / mahāprabhāvo rājarṣiḥ /

KSak_6.4:>5% prathamā -- ārya kati divasāny āvayor mitrāvasunā rāṣṭriyeṇa bhaṭṭinīpādamūlaṃ preṣitayoḥ / atra ca nau pramadavanasya pālanakarma samarpitam / tadāgantukatayāśrutapūrva āvābhyām eṣa vṛttāntaḥ /

KSak_6.4:>6% kañcukī -- bhavatu / na punar evaṃ pravartitavyam /

KSak_6.4:>7% ubhe -- ārya kautūhalaṃ nau / yady anena janena śrotavyaṃ kathayatv āryaḥ kiṃ nimittaṃ bhartrā vasantotsavaḥ pratiṣiddhaḥ / p.208

KSak_6.4:>8% sānumatī -- utsavapriyāḥ khalu manuṣyāḥ / guruṇā kāraṇena bhavitavyam /

KSak_6.4:>9% kañcukī -- bahulībhūtam etat kiṃ na kathyate / kim atrabhavatyo karṇapathaṃ nāyātaṃ śakuntalāpratyādeśakaulīnam /

KSak_6.4:>10% ubhe -- śrutaṃ rāṣṭriyamukhād yāvad aṅgulīyakadarśanam /

_________________________

KSak_6.5:<1% kañcukī -- tena hy alpaṃ kathayitavyam /
KSak_6.5:<2% yadaiva khalu svāṅgulīyakadarśanād anusmṛtaṃ devena satyamūḍhapūrvā me tatrabhavatī rahasi śakuntalā mohāt pratyādiṣṭeti tadāprabhṛty eva paścāt tāpam upagato devaḥ / tathā hi --

* ramyaṃ dveṣṭi yathā purā prakṛtibhir na pratyahaṃ sevyate
* śayyāprāntavivartanair vigamayaty unnidra eva kṣapāḥ /
* dākṣiṇyena dadāti vācam ucitām antaḥpurebhyo yadā gotreṣu
* skhalitas tadā bhavati ca vrīḍāvilakṣaś ciram // KSak_6.5 //

KSak_6.5:>1% sānumatī -- priyaṃ me /

KSak_6.5:>2% kañcukī -- asmāt prabhavato vaimanasyād utsavaḥ pratyākhyātaḥ /

KSak_6.5:>3% ubhe -- yujyate / (nepathye)
KSak_6.5:>4% etu etu bhavān /

KSak_6.5:>5% kañcukī -- (karṇaṃ dattvā) aye / ita evābhivartate devaḥ / svakarmānuṣṭhīyatām /

KSak_6.5:>6% ubhe -- tathā /p.210
KSak_6.5:>7% (tataḥ praviśati paścāttāpasadṛśaveṣo rājā vidūṣakaḥ pratīhārī ca /

KSak_6.5:>8% kañcukī -- (rājānam avalokya) aho sarvāsv avasthāsu ramaṇīyatvam ākṛtiviśeṣāṇām / evam utsuko 'pi priyadarśane devaḥ / tathā hi --

_________________________

* pratyādiṣṭaviśeṣamaṇḍanavidhir vāmaprakoṣṭhārpitam
* bibhratkāñcanam ekam eva valayaṃ śvāsoparaktādharaḥ /
* cintājāgaraṇapratāntanayanas tejoguṇād ātmanaḥ
* saṃskārollikhito mahāmaṇir iva kṣīṇo 'pi nālakṣyate // KSak_6.6 //

KSak_6.6:>9% sānumatī -- (rājānaṃ dṛṣṭvā) sthāne khalu pratyādeśavimānitā apy asya kṛte śakuntalā klāmyati /

_________________________

KSak_6.7:<1% rājā -- (dhyānamandaṃ parikramya)

* prathamaṃ sāraṅgākṣyā priyayā pratibodhyamānam api suptam /
* anuśayaduḥkhāya idaṃ hatahṛdayaṃ saṃprati vibuddham // KSak_6.7 //

KSak_6.7:>1% sānumatī -- nanv īdeśāni tapasvinyā bhāgadheyāni /

KSak_6.7:>2% vidūṣaka -- (apavārya) laṅghita eṣa bhūyo 'pi śakuntalāvyādhinā / na jāne kathaṃ cikitsitavyo bhaviṣyatīti /p.212

KSak_6.7:>3% kañcukī -- (upagamya) jayatu jayatu devaḥ / mahārāja pratyavekṣitāḥ pramadavanabhūmayaḥ yathākāmam adhyāstāṃ vinodasthānāni mahārājaḥ /

KSak_6.7:>4% rājā -- vetravati madvacanād amātyam āryapiśunaṃ brūhi / ciraprabodhān na saṃbhāvitam asmābhir adya dharmāsanam adhyāsitum / yat pratyavekṣitaṃ paurakāryam āryeṇa tat patram āropya dīyatām iti /

KSak_6.7:>5% pratīhārī -- yad deva ājñāpayati / (iti niṣkrāntā)

KSak_6.7:>6% rājā -- vātāyana tvam api svaṃ niyogam aśūnyaṃ kuru /

KSak_6.7:>7% kañcukī -- yad ājñāpayati devaḥ / (iti niṣkrāntaḥ)

KSak_6.7:>8% vidūṣakaḥ -- kṛtaṃ bhavatā nirmakṣikam / sāṃprataṃ śiśirātapachedaramaṇīye 'smin pramadavanoddeśa ātmānaṃ ramayiṣyasi /

_________________________

KSak_6.8:<1% rājā -- vayasya yad ucyate randhropanipātino 'narthā iti tad vyabhicāri vacaḥ / kutaḥ -- p.214

* munisutāpraṇayasmṛtirodhinā
* mama ca muktam idaṃ tamasā manaḥ /
* manasijena sakhe prahariṣyatā
* dhanuṣi cūtaśaraś ca niveśitaḥ // KSak_6.8 //

KSak_6.8:>9% vidūṣaka -- tiṣṭha tāvat / anena daṇḍakakāṣṭhena kandarpabāṇaṃ nāśayiṣyāmi / (iti daṇḍakāṣṭham udyamya cūtāṅkuraṃ pātayitum icchati)

KSak_6.8:>10% rājā -- (sasmitam) bhavatu / dṛṣṭaṃ brahmavarcasam / sakhe kvopaviṣṭaḥ priyāyāḥ kiṃcid+anukāriṇīṣu latāsu dṛṣṭiṃ vilobhayāmi /

KSak_6.8:>11% viṣūṣaka -- nanv āsannaparicārikā caturikā bhavatā saṃdiṣṭā / mādhavīmaṇḍapa imāṃ velām ativāhayiṣye /
KSak_6.8:>12% tatra me citraphalakagatāṃ svahastalikhitāṃ tatrabhavatyāḥ śakuntalāyāḥ pratikṛtim ānaya iti /

KSak_6.8:>13% rājā -- īdṛśaṃ hṛdayavinodanasthānam / tat tam eva mārgam ādeśaya /

KSak_6.8:>14% vidūṣaka -- ita ito bhavān / (ubhau parikramataḥ / sānumaty anugacchati)

KSak_6.8:>15% vidūṣaka -- eṣa maṇiśilāpaṭṭakasanātho mādhavīmaṇḍapa upahāraramaṇīyatayā niḥsaṃśayaṃ svāgateneva nau pratīcchati / tat praviśya niṣīdatu bhavān / (ubhau praveśaṃ kṛtvopaviṣṭau)

KSak_6.8:>16% sānumatī -- latāsaṃśritā drakṣyāmi tāvat sakhyāḥ pratikṛtam / tatas tasyai bhartur bahumukham anurāgaṃ nivedayiṣyāmi / (iti tathā kṛtvā sthitā)p.216

KSak_6.8:>17% rājā -- sakhe sarvam idānīṃ smarāmi śakuntalāyāḥ prathamavṛttāntam / kathitavān asmi bhavate ca /
KSak_6.8:>18% sa bhavān pratyādeśavelāyāṃ matsamīpagato nāsīt /
KSak_6.8:>19% pūrvam api na tvayā kadācit saṃkīrtitaṃ tatrabhavatyā nāma / kaccid aham iva vismṛtavān asi tvam /

KSak_6.8:>20% vidūṣaka -- na vismarāmi / kiṃ tu sarvaṃ kathayitvāvasāne punas tvayā parihāsavijalpa eṣa na bhūtārtha ity ākhyātam /
KSak_6.8:>21% mayā api mṛtpiṇḍabuddhinā tathaiva gṛhītam / athavā bhavitavyatā khalu balavatī /

KSak_6.8:>22% sānumatī -- evaṃ nv idam /

KSak_6.8:>23% rājā -- (dhyātvā) sakhe trāyasva mām /

KSak_6.8:>24% vidūṣaka -- bhoḥ kim etat / anupapannaṃ khalv īdṛśaṃ tvayi / kadā api satpuruṣāḥ śokavāstavyā na bhavanti / nanu pravāte 'pi niṣkampā girayaḥ /

_________________________

KSak_6.9:<1% rājā -- vayasya nirākaraṇaviklavāyāḥ priyāyāḥ samavasthām anusmṛtya balavadaśaraṇo 'smi / sā hi --

* itaḥ pratyādeśāt svajanam anugantuṃ vyavasitā
* sthitā tiṣṭha ity uccair vadati guruśiṣye gurusame /
* punar dṛṣṭiṃ bāṣpaprasarakaluṣām arpitavatī
* mayi krūre yat tat saviṣam iva śalyaṃ dahati mām // KSak_6.9 //p.218

KSak_6.9:>1% sānumatī -- aho / īdṛśī svakāryaparatā / asya saṃtāpenāhaṃ rame /

KSak_6.9:>2% vidūṣaka -- bhoḥ asti me tarkaḥ kenāpi tatrabhavatyākāśacāriṇī nīteti /

KSak_6.9:>3% rājā -- kaḥ patidevatām anyaḥ parāmarṣṭum utsaheta / menakā kila sakhyās te janmapratiṣṭheti śrutavān asmi / tatsahacāriṇībhiḥ sakhī te hṛteti me hṛdayam āśaṅkate /

KSak_6.9:>4% sānumatī -- saṃmohaḥ khalu vismayanīyo na pratibodhaḥ /

KSak_6.9:>5% vidūṣaka -- yady evam asti khalu samāgamaḥ kālena tatrabhavatyā /

KSak_6.9:>6% rājā -- katham iva /

KSak_6.9:>7% vidūṣaka -- na khalu mātāpitarau bhartṛviyogaduḥkhitāṃ duhitaraṃ ciraṃ draṣṭuṃ pārayataḥ /

_________________________

KSak_6.10:<1% rājā -- vayasya /

* svapno nu māyā nu matibhramo nu
* kliṣṭaṃ nu tāvat phalam eva puṇyam /
* asaṃnivṛttyai tad atītam ete
* manorathā nāma taṭaprapātāḥ // KSak_6.10 //p.220

KSak_6.10:>8% vidūṣaka -- maivam / nanv+aṅgulīyakam eva nidarśanam avaśyaṃ bhāvyacintanīyaḥ samāgamo bhavatīti /

_________________________

KSak_6.11:<1% rājā -- (aṅgulīyakaṃ vilokya) aye idaṃ tāvad asulabhasthānabhraṃśi śocanīyam /

* tava sucaritam aṅgulīya nūnaṃ
* pratanu mameva vibhāvyate phalena /
* aruṇanakhamanoharāsu tasyāś
* cyutam asi labdhapadaṃ yad aṅgulīṣu // KSak_6.11 //

KSak_6.11:>1% sānumatī -- yady anyahastagataṃ bhavet satyam eva śocanīyaṃ bhavet /

KSak_6.11:>2% vidūṣaka -- bhoḥ iyaṃ nāmamudrā kenodghātena tatrabhavatyā hastābhyāsaṃ prāpitā /

KSak_6.11:>3% sānumatī -- mama api kautūhalenākārita eṣaḥ /

KSak_6.11:>4% rājā -- śrūyatām / svanagarāya prasthitaṃ māṃ priyā sabāṣpam āha kiyaccireṇāryaputraḥ pratipattiṃ dāsyatīti /

KSak_6.11:>5% vidūṣaka -- tatas tataḥ /

_________________________

KSak_6.12:<1% rājā -- paścād imāṃ mudrāṃ tadaṅgulau niveśayatā mayā pratyabhihitā /

* ekaikam atra divase divase madīyaṃ
* nāmākṣaraṃ gaṇaya gacchasi yāvad antam /
* tāvat priye madavarodhagṛhapraveśaṃ
* netā janas tava samīpam upaiṣyatīti // KSak_6.12 //

KSak_6.12:>6% tac ca dāruṇātmanā mayā mohān nānuṣṭhitam /

KSak_6.12:>7% sānumatī -- ramaṇīyaḥ khalv avadhir vidhinā visaṃvāditaḥ /

KSak_6.12:>8% vidūṣaka -- atha kathaṃ dhīvarakalpitasya rohitamatsyasyodarābhyantara āsīt /

KSak_6.12:>9% rājā -- śacītīrthaṃ vandamānāyāḥ sakhyās te hastād gaṅgāsrotasi paribhraṣṭam /

KSak_6.12:>10% vidūṣaka -- yujyate /

KSak_6.12:>11% sānumatī -- ata eva tapasvinyāḥ śakuntalāyā adharmabhīror asya rājarṣeḥ pariṇaye saṃdeha āsīt /
KSak_6.12:>12% athavedṛśo 'nurāgo 'bhijñānam apekṣate / katham ivaitat /

KSak_6.12:>13% rājā -- upālapsye tāvad idam aṅgulīyakam /

KSak_6.12:>14% vidūṣaka -- (ātmagatam) gṛhīto 'nena panthā unmattānām /

_________________________

KSak_6.13:<1% rājā --

* kathaṃ nu taṃ bandhurakomalāṅguliṃ
* karaṃ vihāyāsi nimagnam ambhasi /
athavā /
* acetanaṃ nāma guṇaṃ na lakṣayen
* mayaiva kasmād avadhīritā priyā // KSak_6.13 //

KSak_6.13:>1% vidūṣaka -- (ātmagatam) kathaṃ bubhukṣayā khāditavyo 'smi /
KSak_6.13:>2% rājā priye akāraṇaparityāgānuśayataptahṛdayas tāvad anukampyatām ayaṃ janaḥ punardarśanena /
KSak_6.13:>3% (praviśyāpaṭīkṣepeṇa citraphalakahastā)

KSak_6.13:>4% caturikā -- iyaṃ citragatā bhaṭṭinī / (iti citraphalakaṃ darśayati)

KSak_6.13:>5% vidūṣaka -- (vilokya) sādhu vayasya / madhurāvasthānadarśanīyo bhāvānupraveśaḥ / skhalatīva me dṛṣṭir nimnonnatapradeśeṣu /

KSak_6.13:>6% sānumatī -- aho eṣā rājarṣer nipuṇatā / jāne sakhy agrato me vartata iti /p.226

_________________________

KSak_6.14:<1% rājā --

* yad yat sādhu na citre syāt kriyate tat tad anyathā /
* tathāpi tasyā lāvaṇyaṃ rekhayā kiṃcid anvitam // KSak_6.14 //

KSak_6.14:>7% sānumatī -- sadṛśam etat paścāt+tāpaguroḥ snehasyānavalepasya ca /

KSak_6.14:>8% vidūṣaka -- bhoḥ idānīṃ tisras tatrabhavatyo dṛśyante / sarvāś ca darśanīyāḥ /
KSak_6.14:>9% katamātra tatrabhavatī śakuntalā /

KSak_6.14:>10% sānumatī -- anabhijñaḥ khalv īdṛśasya rūpasya moghadṛṣṭir ayaṃ janaḥ /

KSak_6.14:>11% rājā -- tvaṃ tāvat katamāṃ tarkayasi /

KSak_6.14:>12% vidūṣaka -- tarkayāmi yaiṣā śithilabandhanodvāntakusumena keśāntenodbhinnasvedabindunā vadanena viśeṣato 'pasṛtābhyāṃ bāhubhyām avasekasnigdhataruṇapallavasya cūtapādapasya pārśva īṣatpariśrāntevālakṣitā sā śakuntalā / itare sakhyāv iti /

_________________________

KSak_6.15:<1% rājā -- nipuṇo bhavān / asty atra me bhāvacihnam /

* svinnāṅguliviniveśo rekhāprānteṣu dṛśyate malinaḥ /
* aśru ca kapolapatitaṃ dṛśyam idaṃ varṇikocchvāsāt // KSak_6.15 //p.228

KSak_6.15:>1% caturike ardhalikhitam etad vinodasthānam / gaccha / vartikāṃ tāvad ānaya /

KSak_6.15:>2% caturikā -- ārya mādhavya avalambasva citraphalakaṃ yāvad āgacchāmi /

_________________________

KSak_6.16:<1% rājā (niḥśvasya)

* sākṣāt priyām upagatām apahāya pūrvaṃ citrārpitāṃ punar imāṃ bahu manyamānaḥ /
* srotovahāṃ pathi nikāmajalām atītya jātaḥ sakhe praṇayavān mṛgatṛṣṇikāyām // KSak_6.16 //

KSak_6.16:>3% vidūṣaka -- (ātmagatam) eṣo 'trabhavān nadīm atikramya mṛgatṛṣṇikāṃ saṃkrāntaḥ / (prakāśam) bhoḥ aparaṃ kim atra lekhitavyam /

_________________________

KSak_6.17:<1% rājā -- śrūyatām --

* kāryā saikatalīnahaṃsamithunā srotovahā mālinī
* pātās tām abhito niṣaṇṇahariṇā gaurīguroḥ pāvanāḥ /
* śākhālambitavalkalasya ca taror nirmātum icchāmy adhaḥ
* śṛṅge kṛṣṇamṛgasya vāmanayanaṃ kaṇḍūyamānāṃ mṛgīm // KSak_6.17 //p.230

KSak_6.17:>1% vidūṣaka -- (ātmagatam) yathāhaṃ paśyāmi pūritavyam anena citraphalakaṃ lambakūrcānāṃ tāpasānāṃ kadambaiḥ /
KSak_6.17:>2% rājā vayasya anyac ca / śakuntalāyāḥ prasādhanam abhipretam atra vismṛtam asmābhiḥ /

KSak_6.17:>3% vidūṣaka -- kim iva /

KSak_6.17:>4% sānumatī -- vanavāsasya saukmāryasya vinayasya ca yat sadṛśaṃ bhaviṣyati /

_________________________

KSak_6.18:<1% rājā --

* kṛtaṃ na karṇārpitabandhanaṃ sakhe śirīṣam āgaṇḍavilambikesaram /
* na vā śaraccandramarīcikomalaṃ mṛṇālasūtraṃ racitaṃ stanāntare // KSak_6.18 //

KSak_6.18:>5% vidūṣaka -- bhoḥ kiṃ nu tatrabhavatī raktakuvalayapallavaśobhināgrahastena mukham avārya cakitacakiteva sthitā / (sāvadhānaṃ nirūpya dṛṣṭvā)
KSak_6.18:>6% āḥ eṣa dāsyāḥ putraḥ kusumarasapāṭaccaras tatrabhavatyā vadanakamalam abhilaṅghate madhukaraḥ /

KSak_6.18:>7% rājā -- nanu vāryatām eṣa dhṛṣṭaḥ /p.232

KSak_6.18:>8% vidūṣaka -- bhavān evāvinītānāṃ śāsitāsya vāraṇe prabhaviṣyati /

_________________________

KSak_6.19:<1% rājā -- yujyate / ayi bhoḥ kusumalatāpriyātithe kim atra paripatanakhedam anubhavasi /

* eṣā kusumaniṣaṇṇā tṛṣitā api satī bhavantam anuraktā
* pratipālayati madhukarī na khalu madhu vinā tvayā pibati // KSak_6.19 //

KSak_6.19:>1% sānumatī -- adyābhijātaṃ khalv eṣa vāritaḥ /

KSak_6.19:>2% vidūṣaka -- pratiṣiddhā api vāmaiṣā jātiḥ /

_________________________

KSak_6.20:<1% rājā -- evaṃ bho na me śāsane tiṣṭhasi / śrūyatāṃ tarhi saṃprati /

* akliṣṭabālatarupallavalobhanīyam
* pītaṃ mayā sadayam eva ratotsaveṣu /
* bimbādharaṃ spṛśasi ced bhramara priyāyās
* tvāṃ kārayāmi kamalodarabandhanastham // KSak_6.20 //p.234

KSak_6.20:>3% vidūṣaka -- evaṃ tīkṣṇadaṇḍasya kiṃ na bheṣyati / (prahasya / ātmagatam)
KSak_6.20:>4% eṣa tāvad unmattaḥ / aham apy etasya saṅgenedṛśavarṇa iva saṃvṛttaḥ / (prakāśam)
KSak_6.20:>5% bhoḥ citraṃ khalv etat /

KSak_6.20:>6% rājā -- kathaṃ citram /

KSak_6.20:>7% sānumatī -- aham apīdānīm avagatārthā / kiṃ punar yathālikhitānubhāvy eṣaḥ /

_________________________

KSak_6.21:<1% rājā -- vayasya kim idam anuṣṭhitaṃ paurobhāgyam /

* darśanasukham anubhavataḥ sākṣād iva tanmayena hṛdayena /
* smṛtikāriṇā tvayā me punar api citrīkṛtā kāntā // KSak_6.21 //

KSak_6.21:>1% (iti bāṣpaṃ viharati)

KSak_6.21:>2% sānumatī -- pūrvāparavirodhy apūrva eṣa virahamārgaḥ /

_________________________

KSak_6.22:<1% rājā -- vayasya katham evam aviśrāntaduḥkham anubhavāmi /

* prajāgarāt khilībhūtas tasyāḥ svapne samāgamaḥ /
* bāṣpas tu na dadāty enāṃ draṣṭuṃ citragatām api // KSak_6.22 //p.236

KSak_6.22:>3% sānumatī -- sarvathā pramārjitaṃ tvayā pratyādeśaduḥkhaṃ śakuntalāyāḥ / (praviśya)

KSak_6.22:>4% caturikā -- jayatu bhartā / vartikākaraṇḍakaṃ gṛhītvetomukhaṃ prasthitāsmi /

KSak_6.22:>5% rājā -- kiṃ ca /

KSak_6.22:>6% caturikā -- sa me hastād antarā taralikādvitīyayā devyā vasumatyāham evāryaputrasyopaneṣyāmīti sabalātkāraṃ gṛhītaḥ /

KSak_6.22:>7% vidūṣaka -- diṣṭyā tvaṃ muktā /

KSak_6.22:>8% caturikā -- yāvad devyā viṭapalagnam uttarīyaṃ taralikā mocayati tāvan mayā nirvāhita ātmā /

KSak_6.22:>9% rājā -- vayasya upasthitā devī bahumānagarvitā ca / bhavān imāṃ pratikṛtiṃ rakṣatu /

KSak_6.22:>10% vidūṣaka -- ātmānam iti bhaṇa / (citraphalakam ādāyotthāya ca) yadi bhavān antaḥpurakūṭavāgurāto mokṣyate tadā māṃ meghapratichande prāsāde śabdāyaya / (iti drutapadaṃ niṣkrāntaḥ)

KSak_6.22:>11% sānumatī -- anyasaṃkrāntahṛdayo 'pi prathamasaṃbhāvanām apekṣate / atiśithilasauhārda idānīm eṣaḥ /
KSak_6.22:>12% (praviśya patrahastā)

KSak_6.22:>13% pratīhārī -- jayatu jayatu devaḥ /p.238

KSak_6.22:>14% rājā -- vetravati na khalv antarā dṛṣṭā tvayā devī /

KSak_6.22:>15% pratīhārī -- athakim / patrahastāṃ māṃ prekṣya pratinivṛttā /

KSak_6.22:>16% rājā -- kāryajñā kāryoparodhaṃ me pariharati /

KSak_6.22:>17% pratīhārī -- deva amātyo vijñāpayati / arthajātasya gaṇanābahulatayaikam eva paurakāryam avekṣitaṃ tad devaḥ patrārūḍhaṃ pratyakṣīkarotv iti /

KSak_6.22:>18% rājā -- itaḥ patraṃ darśaya / (pratihāry upanayati)

KSak_6.22:>19% rājā -- (anuvācya) katham / samudravyavahārī sārthavāho dhanamitro nāma nauvyasane vipannaḥ / anapatyaś ca kila tapasvī /
KSak_6.22:>20% rājagāmī tasyārthasaṃcaya ity etad amātyena likhitam / kaṣṭaṃ khalv anapatyatā /
KSak_6.22:>21% vetravati bahudhanatvād bahupatnīkena tatrabhavatā bhavitavyam /
KSak_6.22:>22% vicāryatāṃ yadi kācid āpannasattvā tasya bhāryāsu syāt /

KSak_6.22:>23% pratīhārī -- deva idānīm eva sāketakasya śreṣṭhino duhitā nirvṛttapuṃsavanā jāyāsya śrūyate /

KSak_6.22:>24% rājā -- nanu garbhaḥ pitryaṃ riktham arhati / gaccha / evam amātyaṃ brūhi /

KSak_6.22:>25% pratīhārī -- yad deva ājñāpayati / (iti prasthitā)

KSak_6.22:>26% rājā -- ehi tāvat /

KSak_6.22:>27% pratīhārī -- iyam asmi /

_________________________

KSak_6.23:<1% rājā -- kim anena saṃtatir asti nāstīti /

* yena yena viyujyante prajāḥ snigdhena bandhunā /
* sa sa pāpād ṛte tāsāṃ duṣyanta iti ghuṣyatām // KSak_6.23 //p.240

KSak_6.23:>1% pratīhārī -- evaṃ nāma ghoṣayitavyam /
KSak_6.23:>2% (niṣkramya / punaḥ praviṣya) kāle praviṣṭam ivābhinanditaṃ devasya śāsanam /

KSak_6.23:>3% rājā -- (dīrgham uṣṇaṃ ca niḥśvasya) evaṃ bhoḥ saṃtatichedaniravalambānāṃ kulānāṃ mūlapuruṣāvasāne saṃpadaḥ param upatiṣṭhante / mama apy ante puruvaṃśaśriya eṣa eva vṛttāntaḥ /

KSak_6.23:>4% pratīhārī -- pratihatam amaṅgalam /

KSak_6.23:>5% rājā -- dhin mām upasthitaśreyo 'vamāninam /

KSak_6.23:>6% sānumatī -- asaṃśayaṃ sakhīm eva hṛdaye kṛtvā nindito 'nenātmā /

_________________________

KSak_6.24:<1% rājā --

* saṃropite 'py ātmani dharmapatnī tyaktā mayā nāma kulapratiṣṭhā /
* kalpiṣyamāṇā mahate phalāya vasuṃdharā kāla ivoptabījā // KSak_6.24 //

KSak_6.24:>7% sānumatī -- aparichinnedānīṃ te saṃtatir bhaviṣyati /

KSak_6.24:>8% caturikā -- (janāntikam) aye anena sārvavāhavṛttāntena dviguṇodvego bhartā / enam āśvāsayituṃ meghapratichandād āryaṃ mādhavyaṃ gṛhītvāgaccha /

KSak_6.24:>9% pratīhārī -- suṣṭhu bhaṇasi / (iti niṣkrāntā)

_________________________

KSak_6.25:<1% rājā -- aho duṣyantasya saṃśayam ārūḍhāḥ piṇḍabhājaḥ / kutaḥ /

* asmāt paraṃ bata yathāśruti saṃbhṛtāni
* ko naḥ kule nivapanāni niyacchatīti /
* nūnaṃ prasūtivikalena mayā prasiktam
* dautāśruśeṣam udakaṃ pitaraḥ pibanti // KSak_6.25 //

KSak_6.25:>1% (iti moham upagataḥ)

KSak_6.25:>2% caturikā -- (sasaṃbhramam avalokya) samāśvasitu samāśvasitu bhartā /

KSak_6.25:>3% sānumatī -- hā dhig ghā dhik / sati khalu dīpe vyavadhānadoṣeṇaiṣo 'ndhakāradoṣam anubhavati /
KSak_6.25:>4% aham idānīm eva nirvṛtaṃ karomi /
KSak_6.25:>5% athavā śrutaṃ mayā śakuntalāṃ samāśvāsayantyā mahāindrajananyā mukhād yajñabhāgotsukā devā eva tathānuṣṭhāsyanti yathācireṇa dharmapatnīṃ bhartābhinandiṣyatīti /
KSak_6.25:>6% tad yuktam etaṃ kālaṃ pratipālayitum / yāvad anena vṛttāntena priyasakhīṃ samāśvāsayāmi /
KSak_6.25:>7% (nepathye) abrahmaṇyam /

KSak_6.25:>8% rājā -- (pratyāgataḥ / karṇaṃ dattvā) aye mādhavyasya ivārtasvaraḥ / kaḥ ko tra bhoḥ / (praviśya)

KSak_6.25:>9% pratīhārī -- (sasaṃbhramam) paritrāyatāṃ devaḥ saṃśayagataṃ vayasyam /

KSak_6.25:>10% rājā -- kenāttagandho māṇavakaḥ /

KSak_6.25:>11% pratīhārī -- adṛṣṭarūpeṇa kenāpi sattvenātikramya meghapraticchandasya prāsādasyāgrabhūmim ārophitaḥ /

_________________________

KSak_6.26:<1% rājā -- (utthāya) mā tāvat / mama api sattvair abhibhūyante gṛhāḥ / atha vā /

* ahany ahany ātmana eva tāvaj jñātuṃ pramādaskhalitaṃ na śakyam /
* prajāsu kaḥ ke pathā prayāti ity aśeṣato veditum asti śaktiḥ // KSak_6.26 // (nepathye) bho vayasya avihā avihā /

KSak_6.26:>12% rājā -- (gatibhedena parikrāman) sakhe na bhetavyam / (nepathye)
KSak_6.26:>13% (punas tad eva paṭhitvā) kathaṃ na bheṣyāmi / eṣa māṃ ko 'pi pratyavanataśirodharam ikṣum iva tribhaṅgaṃ karomi /

KSak_6.26:>14% rājā -- (sadṛṣṭikṣepam) dhanus tāvat / (praviśya śārṅgahastā)

_________________________

KSak_6.27:<1% yavanī -- bhartaḥ etad hastāvāpasahitaṃ śarāsanam /
KSak_6.27:<2% (rājā saśaraṃ dhanur ādatte)

KSak_6.27:<3% (nepathye)

* eṣa tvām abhinavakaṇṭhaśoṇitārthī
* śārdūlaḥ paśum iva hanmi ceṣṭamānam /
* ārtānāṃ bhayam apanetum āttadhanvā
* duṣyantas tava śaraṇaṃ bhavatv idānīm // KSak_6.27 //p.246

KSak_6.27:>1% rājā -- (saroṣam) kathaṃ mām evoddiśati / tiṣṭha kuṇapāśana / tvam idānīṃ na bhaviṣyasi / (śārṅgam āropya) vetravati sopānamārgam ādeśaya / (sarve satvaram upasarpanti)
KSak_6.27:>2% rājā (samantād vilokya) śūnyaṃ khalv idam / (nepathye)
KSak_6.27:>3% avihā / avihā /aham atrabhavantaṃ paśyāmi / tvaṃ māṃ na paśyasi / biḍālagṛhīto mūṣaka iva nirāśo 'smi jīvite saṃvṛttaḥ /

_________________________

KSak_6.28:<1% rājā -- bhos tiraskariṇīgarvita madīyam astraṃ tvāṃ drakṣyati / eṣa tam iṣuṃ saṃdadhe /

* yo haniṣyati vadhyaṃ tvāṃ rakṣyaṃ rakṣiṣyati dvijam /
* haṃso hi kṣīram ādatte tanmiśrā varjayaty apaḥ // KSak_6.28 //

KSak_6.28:>4% (ity astraṃ saṃdhatte)
KSak_6.28:>5% (tataḥ praviśati vidūṣakam utsṛjya mātaliḥ)

_________________________

KSak_6.29:<1% mātaliḥ --

* kṛtā śaravyaṃ hariṇā tavāsurāḥ
* śarāsanaṃ teṣu vikṛṣyatām idam /
* prasādasaumyāni satāṃ suhṛjjane
* patanti cakṣūṃṣi na dāruṇāḥ śarāḥ // KSak_6.29 //

KSak_6.29:>1% rājā (sasaṃbhramam asram upasaṃharan) aye mātaliḥ / svāgataṃ mahāindrasārathe / (praviśya)

KSak_6.29:>2% vidūṣaka -- ahaṃ yeneṣṭipaśumāraṃ māritaḥ so 'nena svāgatenābhinadyate /

KSak_6.29:>3% mātaliḥ -- (sasmitam) āyuṣmañ śrūyatāṃ yad artham asmi hariṇā bhavatsakāśaṃ preṣitaḥ /

KSak_6.29:>4% rājā -- avahito 'smi /p.248

KSak_6.29:>5% mātaliḥ -- asti kālanemiprasūtir durjayo nāma dānavagaṇaḥ /

KSak_6.29:>6% rājā -- asti / śrutapūrvaṃ mayā nāradāt /

_________________________

KSak_6.30:<1% mātaliḥ --

* sakhyus te sa kila śatakrator ajayyas
* tasya tvaṃ raṇaśirasi smṛto nihantā /
* ucchettuṃ prabhavati yan na saptasaptis
* tannaiśaṃ timiram apākaroti candraḥ // KSak_6.30 //

KSak_6.30:>7% sa bhavān āttaśastra evedānīm aindraratham āruhya vijayāya pratiṣṭhatām /

KSak_6.30:>8% rājā -- anugṛhīto 'ham anayā maghavataḥ saṃbhāvanayā / atha mādhavyaṃ prati bhavatā kim evaṃ prayuktam /

_________________________

KSak_6.31:<1% mātali -- tad api kathyate / kiṃ nimittād api manaḥsaṃtāpād āyuṣmān mayā viklavo dṛṣṭaḥ / paścātkopayitum āyuṣmantaṃ tathā kṛtavān asmi / kutaḥ /

* jvalati calitendhano 'gnir viprakṛtaḥ pannagaḥ phaṇāṃ kurute /
* prāyaḥ svaṃ mahimānaṃ kṣobhāt pratipadyate hi janaḥ // KSak_6.31 //

_________________________

KSak_6.32:<1% rājā -- (janāntikam) vayasya anatikramaṇīyā divaspater ājñā /
KSak_6.32:<2% tad atra parigatārthaṃ kṛtvā madvacanād amātyapiśunaṃ brūhi /

* tvanmatiḥ kevalā tāvat paripālayatu prajāḥ /
* adhijyam idam anyasmin karmaṇi vyāpṛtaṃ ddhanuḥ // KSak_6.32 // iti /

KSak_6.32:>1% vidūṣaka -- yad bhavān ājñāpayati (iti niṣkrāntaḥ)

KSak_6.32:>2% mātaliḥ -- āyuṣmān ratham ārohatu /
KSak_6.32:>3% (rājā rathārohaṇaṃ nāṭayati)
KSak_6.32:>4% (niṣkrāntāḥ sarve)

ṣaṣṭho 'ṅkaḥ /p.250


**************************************************************************


saptamo 'ṅkaḥ

KSak_7.1:<1% (tataḥ praviśaty ākāśayānena rathādhirūḍho rājā mātaliś ca)

KSak_7.1:<2% rājā -- mātale anuṣṭhitanideśo 'pi maghavataḥ satkriyāviśeṣād anupayuktam ivātmānaṃ samarthaye /

_________________________

KSak_7.1:<1% mātaliḥ -- (sasmitam) āyuṣmann ubhayam apy aparitoṣaṃ samarthaye /

* prathamopakṛtaṃ marutvataḥ pratipattyā laghu manyate bhavān /
* gaṇayaty avadānavismito bhavataḥ so 'pi na satkriyāguṇān // KSak_7.1 //

_________________________

KSak_7.2:<1% rājā -- mātale mā maivam / sa khalu manorathānām apy abhūmir visarjanāvasarasatkāraḥ / mama hi divaukasāṃ samakṣam ardhāsanopaveśitasya /

* antargataprārthanam antikasthaṃ jayantam udvīkṣya hṛtasmitena /
* āmṛṣṭavakṣoharicandanāṅkā mandāramālā hariṇā pinaddhā // KSak_7.2 //

_________________________

KSak_7.3:<1% mātaliḥ -- kim iva nāmāyuṣmān amareśvarān nārhati / paśya /p.252

* sukhaparasya harer ubhayaiḥ kṛtaṃ tridivam uddhṛtadānavakaṇṭakam /
* tava śarair adhunā nataparvabhiḥ puruṣakesariṇaś ca purā nakhaiḥ // KSak_7.3 //

_________________________

KSak_7.4:<1% rājā -- atra khalu śatakrator eva mahimā stutyaḥ /

* sidhyanti karmasu mahatv api yan niyojyāḥ
* saṃbhāvanāguṇam avehi tam īśvarāṇām /
* kiṃ vābhaviṣyadaruṇas tamasāṃ vibhettā
* taṃ cet sahasrakiraṇo dhuri nākariṣyat // KSak_7.4 //

_________________________

KSak_7.5:<1% mātali -- sadṛśaṃ tava etat / (stokam antaram atītya) āyuṣmann itaḥ paśya nākapṛṣṭhapratiṣṭhitasya saubhāgyam ātmayaśasaḥ /

* vicchittiśeṣaiḥ surasundarīṇāṃ varṇair amī kalpalatāṃśukeṣu /
* vicintya gītakṣamam arthajātaṃ divaukasas tvaccaritaṃ likhanti // KSak_7.5 //p.254

KSak_7.5:>1% mātale asurasaṃprahārotsukena pūrvedyur divam adhirohatā mayā na lakṣitaḥ svargamārgaḥ / katamasmin marutāṃ pathi vartāmahe /

_________________________

KSak_7.6:<1% mātali --

* trisrotasaṃ vahati yo gaganapratiṣṭhām
* jyotīṃṣi vartayati ca pravibhaktaraśmiḥ /
* tasya dvitīyaharivikramanistamaskam
* vāyor imaṃ parivahasya vadanti mārgam // KSak_7.6 //

KSak_7.6:>2% rājā -- mātale ataḥ khalu sabāhyāntaḥkaraṇo mamāntarātmā prasīdati / (rathāṅgam avalokya) meghapadavīm avatīrṇau svaḥ /

KSak_7.6:>3% mātali -- katham avagamyate /p.256

_________________________

KSak_7.7:<1% rājā -- ayam aravivarebhyaś cātakair niṣpatadbhir haribhir acirabhāsāṃ tejasā cānuliptaiḥ /

* gatam upari ghanānāṃ vārigarbhodarāṇām
* piśunayati rathas te śīkaraklinnanemiḥ // KSak_7.7 //

KSak_7.7:>1% mātali -- kṣaṇād āyuṣmān svādhikārabhūmau vartiṣyate /

_________________________

KSak_7.8:<1% rājā -- (adho 'valokya) mātale vegāvataraṇād āścaryadarśanaḥ saṃlakṣyate manuṣyalokaḥ / tathā hi /

* śailānām avarohatīva śikharād unmajjatāṃ medinī
* parṇābhyantaralīnatāṃ vijahati skandhodayāt pādapāḥ /
* saṃtānais tanubhāvanaṣṭasalilā vyaktiṃ bhajanty āpagāḥ
* kenāpy utkṣipateva paṣya bhuvanaṃ matpārśvam ānīyate // KSak_7.8 //

KSak_7.8:>2% mātali -- sādhu dṛṣṭam / (sabahumānam avalokya) aho udāraramaṇīyā pṛthivī /

KSak_7.8:>3% rājā -- mātale katamo 'yaṃ pūrvāparasamudrāvagāḍhaḥ kanakarasanisyandī sāṃdhya meghaparighaḥ sānumān ālokyate /

_________________________

KSak_7.9:<1% mātali -- āyuṣmann eṣa khalu hemakūṭo nāma kiṃ puruṣaparvatas tapaḥsaṃsiddhikṣetram / paśya /p.258

* svāyaṃbhuvān marīcer yaḥ prababhūva prajāpatiḥ /
* surāsuraguruḥ so 'tra sapatnīkas tapasyati // KSak_7.9 //

KSak_7.9:>1% rājā -- tena hy anatikramaṇīyāni śreyāṃsi / pradakṣiṇīkṛtya bhagavantaṃ gantum icchāmi /

KSak_7.9:>2% mātali -- prathamaḥ kalpaḥ / (nāṭyenāvatīrṇau)

_________________________

KSak_7.10:<1% rājā -- (savismayam)

* upoḍhaśabdā na rathāṅganemayaḥ pravartamānaṃ na ca dṛśyate rajaḥ /
* abhūtalasparśanatayāniruddhatas tavāvatīrṇo 'pi ratho na lakṣyate // KSak_7.10 //

KSak_7.10:>3% mātali -- etāvān eva śatakrator āyuṣmataś ca viśeṣaḥ /

KSak_7.10:>4% rājā -- mātale katamasmin pradeśe mārīcāśramaḥ /

_________________________

KSak_7.11:<1% mātaliḥ -- (hastena darśayan)p.260

* valmīkārdhanimagnamūrtir urasā saṃdaṣṭasarpatvacā
* kaṇṭhe jīrṇalatāpratānavalayenātyarthasaṃpīḍitaḥ /
* aṃsavyāpi śakuntanīḍanicitaṃ bibhrajjaṭāmaṇḍalam
* yatra sthāṇur ivācalo munir asāv abhyarkabimbaṃ sthitaḥ // KSak_7.11 //

KSak_7.11:>1% rājā -- namas te kaṣṭatapase /

KSak_7.11:>2% mātaliḥ -- (saṃyatapragrahaṃ rathaṃ kṛtvā) etāv aditiparivardhitamandāravṛkṣaṃ prajāpater āśramaṃ praviṣṭau svaḥ /

KSak_7.11:>3% rājā -- svargād adhikataraṃ nirvṛtisthānam amṛtahradam ivāvagāḍho 'smi /

KSak_7.11:>4% mātaliḥ -- (rathaṃ sthāpayitvā) avataratv āyuṣmān /

KSak_7.11:>5% rājā -- (avatīrya) mātale bhavān katham idānīm /

KSak_7.11:>6% mātaliḥ -- saṃyantrito mayā rathaḥ / vayam apy avatarāmaḥ /
KSak_7.11:>7% (tathā kṛtvā) ita āyuṣman / (parikramya) dṛśyantām atrabhavatām ṛṣīṇāṃ tapovanabhūmayaḥ /

_________________________

KSak_7.12:<1% rājā -- nanu vismayād avalokayāmi /

* prāṇānām anilena vṛttir ucitā satkalpavṛkṣe vane
* toye kāñcanapadmareṇukapiśe dharmābhiṣekakriyā /
* dhyānaṃ ratnaśilātaleṣu vibudhastrīsaṃnidhau saṃyamo
* yat kāṅkṣanti tapobhir anyamunayas tasmiṃs tapasyanty amī // KSak_7.12 //p.262

KSak_7.12:>8% mātali -- utsarpiṇī khalu mahatāṃ prārthanā / (parikramya / ākāśe) aye vṛddhaśākalya kim anutiṣṭhati bhagavān mārīcaḥ / kiṃ bravīṣi / dākṣāyaṇyā prativratārdham adhikṛtya pṛṣṭas tasyai maharṣipatnīsahitāyai kathayatīti /

KSak_7.12:>9% rājā -- (karṇaṃ dattvā) aye pratipālyāvasaraḥ khalu prastāvaḥ /

KSak_7.12:>10% mātaliḥ -- (rājānam avalokya) asminn aśokavṛkṣamūle tāvad āstām āyuṣmān yāvat tvām indragurave nivedayitum antarānveṣī bhavāmi /

KSak_7.12:>11% rājā -- yathā bhavān manyate (iti sthitaḥ)

KSak_7.12:>12% mātaliḥ -- āyuṣman sādhayāmy aham / (iti niṣkrāntaḥ)

_________________________

KSak_7.13:<1% rājā -- (nimittaṃ sūcayitvā)

* manorathāya nāśaṃse kiṃ bāho spandase vṛthā /
* pūrvāvadhīritaṃ śreyo duḥkhaṃ hi parivartate // KSak_7.13 //

KSak_7.13:>1% (nepathye)

KSak_7.13:>2% mā khalu cāpalaṃ kuru / kathaṃ gata evātmanaḥ prakṛtim /

_________________________

KSak_7.14:<1% rājā -- (karṇaṃ dattvā) abhūmir iyam avinayasya / ko nu khalv eṣa niṣidhyate / (śabdānusāreṇāvalokya / savismayam) aye ko nu khalv ayam anubadhyamānas tapasvinībhyām abālasattvo bālaḥ /p.264

* ardhapītastanaṃ mātur āmardakliṣṭakesaram /
* prakrīḍituṃ siṃhaśiśuṃ balātkāreṇa karṣati // KSak_7.14 //

KSak_7.14:>3% (tataḥ praviśati yathānirdiṣṭakarmā tapasvinībhyāṃ bālaḥ)

KSak_7.14:>4% bāla -- jṛmbhasva siṃha dantāṃs te gaṇayiṣye /

KSak_7.14:>5% prathamā -- avinīta kiṃ no 'patyanirviśeṣāṇi sattvāni vikaroṣi / hanta vardhate te saṃrambhaḥ / sthāne khalu ṛṣijanena sarvadamana iti kṛtanāmadheyo 'si /

KSak_7.14:>6% rājā -- kiṃ nu khalu bāle 'sminn aurasa iva putre snihyati me manaḥ / nūnam anapatyatā māṃ vatsalayati /

KSak_7.14:>7% dvitīyā -- eṣā khalu kesariṇī tvāṃ laṅghayati yady asyāḥ putrakaṃ na muñcasi /

_________________________

KSak_7.15:<1% bāla -- (sasmitam) aho balīyaḥ khalu bhīto 'smi / (ity adharaṃ darśayati )

* rājā -- hamatas tejaso bījaṃ bālo 'yaṃ pratibhāti me /
* sphuliṅgāvasthayā vahnir edhāpakṣa iva sthitaḥ // KSak_7.15 //p.266

KSak_7.15:>1% prathamā -- vatsa enaṃ bālamṛgendraṃ muñca / aparaṃ te krīḍanakaṃ dāsyāmi /
KSak_7.15:>2% bāla -- kutra / dehy etat / (iti hastaṃ prasārayati)

_________________________

KSak_7.16:<1% rājā -- kathaṃ cakravartilakṣaṇam apy anena dhāryate / tathā hy asya /

* pralobhyavastupraṇayaprasārito vibhāti jālagrathitāṅguliḥ karaḥ /
* alakṣyapatrāntaram iddharāgayā navoṣasā bhinnam ivaikapaṅkajam // KSak_7.16 //

KSak_7.16:>3% dvitīyā -- suvrate na śakya eṣa vācāmātreṇa viramayitum / gaccha tvam / madīya uṭaje mārkaṇḍeyasya+ṛṣikumārasya varṇacitrito mṛttikāmayūras tiṣṭhati / tam asyopahara /

KSak_7.16:>4% prathamā -- tathā / (iti niṣkrāntā)

KSak_7.16:>5% bāla -- anenaiva tāvat krīḍiṣyāmi /

_________________________

KSak_7.17:<1% rājā -- spṛhayāmi khalu durlalitāyāsmai /

* ālakṣyadantamukulān animittahāsair
* avyaktavarṇaramaṇīyavacaḥpravṛttīn /
* aṅkāśrayapraṇayinas tanayān vahanto
* dhanyās tadaṅgarajasā malinībhavanti // KSak_7.17 //p.268

KSak_7.17:>1% tāpasī -- bhavatu / na mām ayaṃ gaṇayati / (pārśvam avalokya) ko 'tra ṛṣipumārāṇām / (rājānam avalokya) bhadramukha ehi tāvat / mocayānena durmocahastagraheṇa* ḍimbhalīlayā bādhyamānaṃ bālamṛgendram / (*durmoka)

_________________________

KSak_7.18:<1% rājā -- (upagamya / sasmitam) ayi bho maharṣiputra /

* evam āśramaviruddhavṛttinā saṃyamaḥ kim iti janmatas tvayā /
* sattvasaṃśraya sukho 'pi dūṣyate kṛṣṇasarpaśiśuneva candanaḥ // KSak_7.18 //

KSak_7.18:>2% tāpasī -- bhadramukha na khalv ayam ṛṣikumāraḥ /

_________________________

KSak_7.19:<1% rājā -- ākārasadṛśaṃ ceṣṭitam evāsya kathayati / sthānapratyayāt tu vayam evaṃ tarkiṇaḥ / (yathābhyarthitam anutiṣṭhan bālasparśam upalabhya / ātmagatam)

* anena kasya api kulāṅkureṇa spṛṣṭasya gātreṣu sukhaṃ mamaivam /
* kāṃ nirvṛtiṃ cetasi tasya kuryād yasyāyam aṅkāt kṛtinaḥ prarūḍhaḥ // KSak_7.19 //

KSak_7.19:>1% tāpasī -- (ubhau nirvarṇya) āścaryam āścaryam /

KSak_7.19:>2% rājā -- ārye kim iva /

KSak_7.19:>3% tāpasī -- asya bālakasya te 'pi saṃvādiny ākṛtir iti vismitāsmi / aparicitasya api te 'pratilomaḥ saṃvṛtta iti /p.270

KSak_7.19:>4% rājā -- (bālakam upalālayan) na cen munikumāro 'yam atha ko 'sya vyapadeśaḥ /

KSak_7.19:>5% tāpasī -- puruvaṃśaḥ /

_________________________

KSak_7.20:<1% rājā -- (ātmagatam) katham ekānvayo mama / ataḥ khalu madanukāriṇam enam atrabhavatī manyate / asty etat pauravāṇām antyaṃ kulavratam /

* bhavaneṣu rasādhikeṣu pūrvaṃ kṣitirakṣārtham uśanti ye nivāsam /
* niyataikavratāni paścāt tarumūlāni gṛhībhavanti teṣām // KSak_7.20 //

KSak_7.20:>6% (prakāśam) na punar ātmagatyā mānuṣāṇām eṣa viṣayaḥ /

KSak_7.20:>7% tāpasī -- yathā bhadramukho bhaṇati / apsaraḥsaṃbandhenāsya janany atra devaguros tapovane prasūtā /

KSak_7.20:>8% rājā -- (apavārya) hanta dvitīyam idam āśājananam /
KSak_7.20:>9% (prakāśam) atha sā tatrabhavatī kim ākhyasya rājaṛṣeḥ patnī /

KSak_7.20:>10% tāpasī -- kas tasya dharmadāraparityāgino nāma saṃkīrtayituṃ cintayiṣyati /

KSak_7.20:>11% rājā -- (svagatam) iyaṃ khalu kathā mām eva lakṣyīkaroti / yadi tāvad asya śiśor mātaraṃ nāmataḥ pṛcchāmi / atha vānāryaḥ paradāravyavahāraḥ / (praviṣya mṛnmayūrahastā)

KSak_7.20:>12% tāpasī -- sarvadamana śakuntalāvaṇyaṃ prekṣasva /p.272

KSak_7.20:>13% bāla -- (sadṛṣṭikṣepam) kutra vā mama mātā /

KSak_7.20:>14% ubhe -- nāmasādṛśyena vañcito mātṛcatsalaḥ /

KSak_7.20:>15% dvitīyā -- vatsa asya vṛttikāmayūrasya ramyatvaṃ paśyeti bhaṇito 'si /

KSak_7.20:>16% rājā -- (ātmagatam) kiṃ vā śakuntalā ity asyā mātur ākhyā / santi punar nāmadheyasādṛśyāni / api nāma mṛgatṛṣṭikeva nāmamātraprastāvo me viṣādāya kalpate /

KSak_7.20:>17% bāla -- mātaḥ rocate ma eṣa bhadramayūraḥ / (iti krīḍanakam ādatte)

KSak_7.20:>18% prathamā -- (vilokya / sa udvegam) aho rakṣākaraṇḍakam asya maṇibandhe na dṛśyate /

KSak_7.20:>19% rājā -- alam āvegena / nanv idam asya siṃhaśāvavimardāt paribhraṣṭam / (ity ādātum icchati)

KSak_7.20:>20% ubhe -- mā khalv etad avalambya -- katham / gṛhītam anena /
KSak_7.20:>21% (iti vismayād uronihitahaste parasparam avalokayataḥ)

KSak_7.20:>22% rājā -- kim arthaṃ pratiṣiddhāḥ smaḥ /

KSak_7.20:>23% prathamā -- śṛṇotu mahārājaḥ / eṣāparājitā nāmauṣadhir asya jātakarmasamaye bhagavatā mārīcena dattā /
KSak_7.20:>24% etāṃ kila mātāpitarāv ātmānaṃ ca varjayitvāparo bhūmipatitāṃ na gṛhṇāti /p.274

KSak_7.20:>25% rājā -- atha gṛhṇāti /

KSak_7.20:>26% prathamā -- tatas taṃ sarpo bhūtvā daśati /

KSak_7.20:>27% rājā -- bhavatībhyāṃ kadācid asyāḥ pratyakṣīkṛtā vikriyā /

KSak_7.20:>28% ubhe -- anekaśaḥ /

KSak_7.20:>29% rājā -- (saharṣam / ātmagatam) katham iva saṃpūrṇam api me manorathaṃ nābhinandāmi /

KSak_7.20:>30% dvitīyā -- suvrate ehi / imaṃ vṛttāntaṃ niyamavyāpṛtāyai śakuntalāyai nivedayāvaḥ / (iti niṣkrānte)

KSak_7.20:>31% bāla -- muñca mām / yāvan mātuḥ sakāśaṃ gamiṣyāmi /

KSak_7.20:>32% rājā -- putraka mayā saha eva mātaram abhinandiṣyasi /

KSak_7.20:>33% bāla -- mama khalu tāto duṣyantaḥ / na tvam /

KSak_7.20:>34% rājā -- (sasmitam+eṣa vivāda eva pratyāyayati (tataḥ praviśaty ekaveṇīdharā śakuntalā)

KSak_7.20:>35% śakuntalā -- vikārakāle 'pi prakṛtisthāṃ sarvadamanasyauṣadhiṃ śrutvā na me āśāsīd ātmano bhāgadheyeṣu /
KSak_7.20:>36% atha vā yathā sānumatyākhyātaṃ tathā saṃbhāvyata etat /

_________________________

KSak_7.21:<1% rājā -- (śakuntalāṃ vilokya) aye seyam atrabhavatī śakuntalā yaiṣā (p.276)

* vasane paridhūsare vasānā niyamakṣāmamukhī dhṛtaikaveṇiḥ /
* atiniṣkaruṇasya śuddhaśīlā mama dīrghaṃ virahavrataṃ bibharti // KSak_7.21 //

KSak_7.21:>1% śakuntalā -- (paścāt+tāpavivarṇaṃ rājānaṃ dṛṣṭvā) na khalv āryaputra iva / tataḥ ka eṣa idānīṃ kṛtarakṣāmaṅgalaṃ dārakaṃ me gātrasaṃsargeṇa dūṣayati /

KSak_7.21:>2% bāla -- (mātaram upetya) mātaḥ eṣa ko 'pi puruṣo māṃ putra ity āliṅgati /

KSak_7.21:>3% rājā -- priye krauryam api me tvayi prayuktam anukūlapariṇāmaṃ saṃvṛttaṃ yad aham idānīṃ tvayā pratyabhijñātam ātmānaṃ paśyāmi /

KSak_7.21:>4% śakuntalā -- (ātmagatam) hṛdaya samāśvasihi samāśvasihi / parityaktamatsareṇānukampitāsmi daivena / āryaputraḥ khalv eṣaḥ /

_________________________

KSak_7.22:<1% rājā -- priye /

* smṛtibhinnamohatamaso diṣṭyā pramukhe sthitāsi me sumukhi /
* uparāgānte śaśinaḥ samupagatā rohiṇī yogam // KSak_7.22 //

KSak_7.22:>5% śakuntalā -- jayatu jayatv āryaputraḥ /

_________________________

KSak_7.23:<1% rājā -- sundari /

* bāṣpeṇa pratiṣiddhe 'pi jayaśabde jitaṃ mayā /
* yat te dṛṣṭam asaṃskārapāṭalauṣṭhapuṭaṃ mukham // KSak_7.23 //

KSak_7.23:>1% bāla -- mātaḥ ka eṣaḥ /

_________________________

KSak_7.24:<1% śakuntalā -- vatsa te bhāgadheyāni pṛccha /

* sutanu hṛdayāt pratyādeśavyalīkam apaitu te
* kim api manasaḥ saṃmoho me tadā balavān abhūt /
* prabalatamasām evaṃ prāyāḥ śubheṣu hi vṛttayaḥ
* srajam api śirasy andhaḥ kṣiptāṃ dhunoty ahiśaṅkayā // KSak_7.24 //

KSak_7.24:>2% śakuntalā -- uttiṣṭhatv āryaputraḥ / nūnaṃ me sucaritapratibandhakaṃ purākṛtaṃ teṣu divaseṣu pariṇāmābhimukham āsīd yena sānukrośo 'py āryaputro mayi virasaḥ saṃvṛttaḥ /
KSak_7.24:>3% (rājottiṣṭhati)

KSak_7.24:>4% śakuntalā -- atha katham āryaputreṇa smṛto duḥkhabhāgy ayaṃ janaḥ /

_________________________

KSak_7.25:<1% rājā -- uddhṛtaviṣādaśalyaḥ kathayiṣyāmi /

* mohān mayā sutanu pūrvam upekṣitas te
* yo baddhabindur adharaṃ paribādhamānaḥ /
* taṃ tāvad ākuṭilapakṣmavilagnam adya
* bāṣpaṃ pramṛjya vigatānuśayo bhaveyam // KSak_7.25 //

KSak_7.25:>1% (iti yathoktam anutiṣṭhati)

KSak_7.25:>2% śakuntalā -- (nāmamudrāṃ dṛṣṭvā) āryaputra idaṃ tad aṅgulīyakam /

KSak_7.25:>3% rājā -- asmād aṅgulīyopalambhāt khalu smṛtir upalabdhā /

KSak_7.25:>4% śakuntalā -- viṣamaṃ kṛtam anena yat tadāryaputrasya pratyayakāle durlabham āsīt /

KSak_7.25:>5% rājā -- tena hi ṛtusamavāyacihnaṃ pratipadyatāṃ latā kusumam /

KSak_7.25:>6% śakuntalā -- nāsya viśvasimi / āryaputra evaitad dhārayatu / (tataḥ praviśati mātaliḥ)

KSak_7.25:>7% mātali -- diṣṭyā dharmapatnīsamāgamena putramukhadarśanena cāyuṣmān vardhate /p.282

KSak_7.25:>8% rājā -- abhūt saṃpāditasvāduphalo me manorathaḥ / mātale na khalu vidito 'yam ākhaṇḍalena vṛttāntaḥ syāt /

KSak_7.25:>9% mātali -- (sasmitam) kim īśvarāṇāṃ parokṣam / etv āyuṣmān / bhagavān mārīcas te darśanaṃ vitarati /

KSak_7.25:>10% rājā -- śakuntale avalambyatāṃ putraḥ / tvāṃ puraskṛtya bhagavantaṃ draṣṭum icchāmi /

KSak_7.25:>11% śakuntalā -- jihremy āryaputreṇa saha gurusamīpaṃ gantum /

KSak_7.25:>12% rājā -- apy ācaritavyam abhyudayakāleṣu / ehy ehi /
KSak_7.25:>13% (sarve parikrāmanti) (tataḥ praviśaty adityā sārdham āsanastho mārīcaḥ) (ānasastho)

_________________________

KSak_7.26:<1% mārīca -- (rājānam avalokya) dākṣāyaṇi /

* putrasya te raṇaśirasy ayam agrayāyī
* duṣyanta ity abhihito bhuvanasya bhartā /
* cāpena yasya vinivartitakarmajātam
* tatkoṭimatkuliśam ābharaṇaṃ maghonaḥ // KSak_7.26 //

KSak_7.26:>14% aditiḥ -- saṃbhāvanīyānubhāvāsya ākṛtiḥ /

KSak_7.26:>15% mātaliḥ -- āyuṣmann etau putraprītipiśunena cakṣuṣā divaikasāṃ pitarāv āyuṣmantam avalokayataḥ / tāv upasarpa /

_________________________

KSak_7.27:<1% rājā -- mātale /p.284

* prāhur dvādaśadhā sthitasya munayo yat tejasaḥ kāraṇam
* bhartāraṃ bhuvanatrayasya suṣuve yad yajñabhāgeśvaram /
* yasminn ātmabhavaḥ paro 'pi puruṣaś cakre bhavāyāspadam
* dvandvaṃ dakṣamarīcisaṃbhavam idaṃ tat sraṣṭur ekāntaram // KSak_7.27 //

KSak_7.27:>1% mātali -- atha kim /

KSak_7.27:>2% rājā -- (upagamyobhābhyām api vāsavaniyojyo duṣyantaḥ praṇamati /

KSak_7.27:>3% mārīca -- vatsa ciraṃ jīva / pṛthivīṃ pālaya /

KSak_7.27:>4% aditiḥ -- vatsa apratiratho bhava /

KSak_7.27:>5% śakuntalā -- dārakasahitā vāṃ pādavadanaṃ karomi /

_________________________

KSak_7.28:<1% mārīca -- vatse /

* ākhaṇḍalasamo bhartā jayantapratimaḥ sutaḥ /
* āśīr anyā na te yogyā paulomīsadṛśī bhava // KSak_7.28 //p.286

KSak_7.28:>6% aditi -- jāte bhartur bahumatā bhava / ayaṃ ca dīrghāyur vatsaka ubhayakulanandano bhavatu / upaviśata / (sarve prajāpatim abhita upaviśanti)

_________________________

KSak_7.29:<1% mārīca -- (ekaikaṃ nirdiśan)
* diṣṭyā śakuntalā sādhvī sadapatyam idaṃ bhavān /
* śraddhā vittaṃ vidhiś ceti tritayaṃ tat samāgatam // KSak_7.29 //

_________________________

KSak_7.30:<1% rājā -- bhagavan / prāgabhipretasiddhiḥ / paścāddarśanam / ato 'pūrvaḥ khalu vo 'nugrahaḥ / kutaḥ /

* udeti pūrvaṃ kusumaṃ tataḥ phalaṃ ghanodayaḥ prāk+tadanantaraṃ payaḥ
* nimittanaimittikayor ayaṃ kramas tava prasādasya puras tu saṃpadaḥ // KSak_7.30 //

KSak_7.30:>1% mātaliḥ -- evaṃ vidhātāraḥ prasīdanti /

_________________________

KSak_7.31:<1% rājā -- bhagavann imām ājñākarīṃ vo gāndharveṇa vivāhavidhinopayamya kasyacit kālasya bandhubhir ānītāṃ smṛtiśaithilyāt pratyādiśann aparāddho 'smi tatrabhavato yuṣmatsagotrasya kaṇvasya / paścād aṅgulīyakadarśanād ūḍhapūrvā tadduhitaram avagato 'ham / tac citram iva me pratibhāti /

* yathā gajo neti samakṣarūpe tasminn apakrāmati saṃśayaḥ syāt /
* padāni dṛṣṭvā tu bhavet pratītis tathāvidho me manaso vikāraḥ // KSak_7.31 //p.288

KSak_7.31:>1% mārīca -- vatsa alam ātmāparādhaśaṅkā / saṃmoho 'pi tvayy anupapannaḥ / śrūyatām /

KSak_7.31:>2% rājā -- avahito 'smi /

KSak_7.31:>3% mārīca -- yadā evāpsarastīrthāvataraṇāt pratyakṣavaiklavyāṃ śakuntalām ādāya menakā dākṣāyaṇīm upagatā tadā eva dhyānād avagato 'smi durvāsasaḥ śāpād iyaṃ tapasvinī sahadharmacāriṇītvayā pratyādiṣṭā nānyatheti / sa cāyam aṅgulīyakadarśanāvasānaḥ /

KSak_7.31:>4% rājā -- (socchvāsam) eṣa vacanīyān mukto 'smi /

KSak_7.31:>5% śakuntalā -- (svagatam) diṣṭyākāraṇapratyādeśī nāryaputraḥ / na punaḥ śaptam ātmānaṃ smarāmi / athavā prāpto mayā sa hi śāpo virahaśūnyahṛdayayā na viditaḥ / ataḥ sakhībhyāṃ saṃdiṣṭāsmi bhartur aṅgulīyakaṃ darśayitavyam iti /

_________________________

KSak_7.32:<1% mārīca -- vatse caritārthāsi / tad idānīṃ sahadharmacāriṇaṃ prati na tvayā manyuḥ kāryaḥ / paśya /

* śāpād asi pratihatā smṛtirodharūkṣe bhartary apetatamasi prabhutā tava eva /
* chāyā na mūrchati malopahataprasāde śuddhe tu darpaṇatale sulabhāvakāśā // KSak_7.32 //p.290

KSak_7.32:>1% rājā -- yathā āha bhagavān /

KSak_7.32:>2% mārīca -- vatsa kaccid abhinanditas tvayā vidhivad asmābhir anuṣṭhitajātakarmā putra eṣa śākuntaleyaḥ /

KSak_7.32:>3% rājā -- bhagavann atra khalu me vaṃśapratiṣṭhā / (iti bālaṃ hastena gṛhṇāti)

_________________________

KSak_7.33:<1% mārīca -- tathābhāvinam enaṃ cakravartinam avagacchatu bhavān / paśya /

* rathenānuddhātastimitagatinā tīrṇajaladhiḥ
* purā saptadvīpāṃ jayati vasudhām apratirathaḥ /
* ihāyaṃ sattvānāṃ prasabhadamanāt sarvadamanaḥ
* punar yāsyaty ākhyāṃ bharata il lokasya bharaṇāt // KSak_7.33 //

KSak_7.33:>1% rājā -- bhagavatā kṛtasaṃskāre sarvam asmin vayam āśāsmahe /

KSak_7.33:>2% aditi -- bhagavann asyā duhitṛmanorathasaṃpatteḥ kaṇvo 'pi tāvatśrutavistāraḥ kriyatām / duhitṛvatsalā menakā ihaiva upacarantī tiṣṭhati /

KSak_7.33:>3% śakuntalā -- (ātmagatam) manorathaḥ khalu me bhaṇito bhagavatyā /p.292

KSak_7.33:>4% mārīca -- tapaḥprabhavāt pratyakṣaṃ sarvam eva tatrabhavataḥ /

KSak_7.33:>5% rājā -- ataḥ khalu mama nātikruddho muniḥ /

KSak_7.33:>6% mārīca -- tathāpy asau priyam asmābhiḥ praṣṭavyaḥ / kaḥ ko 'tra bhoḥ / (praviśya)

KSak_7.33:>7% śiṣya -- bhagavann ayam asmi /

KSak_7.33:>8% mārīca -- gālava idānīm eva vihāyasā gatvā mama vacanāt tatrabhavate kaṇvāya priyam āvedaya yathā putravatī śakuntalā tatśāpanivṛttau smṛtimatā duṣyantena pratigṛhīteti /

KSak_7.33:>9% śiṣyaḥ -- yad ājñāpayati bhagavān (iti niṣkrāntaḥ)

KSak_7.33:>10% mārīca -- vatsa tvam api svāpatyadārasahitaḥ sakyur ākhaṇḍalasya ratham āruhya te rājadhānīṃ pratiṣṭhasva /

KSak_7.33:>11% rājā -- yad ājñāpayati bhagavān /

_________________________

KSak_7.34:<1% mārīca -- api ca /

* tava bhavatu viḍaujāḥ prājyavṛṣṭiḥ prajāsu
* tvam api vitatayajño vajriṇaṃ prīṇayasva /
* yugaśataparivartān evam anyonyakṛtyair
* nayatam ubhayalokānugrahaślāghanīyaiḥ // KSak_7.34 //

KSak_7.34:>1% rājā -- bhagavan yathāśakti śreyase yatiṣye /

_________________________

KSak_7.35:<1% mārīca -- vatsa kiṃ te bhūyaḥ priyam upakaromi /
KSak_7.35:<2% rāja ataḥ param api priyam asti / yadīha bhagavān priyaṃ kartum icchati tarhi idam astu / (bharatavākyam)p.294

* pravartatāṃ prakṛtihitāya pārthivaḥ
* sarasvatī śrutamahatāṃ mahīyatām /
* mama api ca kṣapayatu nīlalohitaḥ
* punarbhavaṃ parigataśaktir ātmabhūḥ // KSak_7.35 //

(niṣkrāntāḥ sarve)

iti saptamo 'ṅkaḥ /
samāptam idam abhijñānaśākuntalaṃ nāma nāṭakam /