Kalidasa: Abhijnanasakuntalam Based on the edition by M.R. Kale, Bombay 1898 (ninth ed. 1961) Input by Muneo Tokunaga Input finished on July 26, 1999 [The text is not proofread] PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अथाभिज्ञानशाकुन्तलम् । प्रथमो ऽङ्कः -- _________________________ * या सृष्टिः स्रष्टुर् आद्या वहति विधिहुतं या हविर् या च होत्री * ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । * याम् आहुः सर्वबीजप्रकृतिर् इति यया प्राणिनः प्राणवन्तः * प्रत्यक्षाभिः प्रपन्नस् तनुभिर् अवतु वस् ताभिर् अष्टाभिर् ईशः ॥ KSak_1.1 //p.2 KSak_1.1:>1% सूत्रधारः -- आर्य अभिरूपभूयिष्ठा परिषद् इयम् । अद्य खलु कालिदासग्रथितवस्तुना KSak_1.1:>2% नवेनाभिज्ञानशाकुन्तलाख्येन नाटकेनोपस्थातव्यम् अस्माभिः । तत् प्रतिपात्रम् आधीयतां यत्नः /p.6 KSak_1.1:>3% नटी -- सुविहितप्रयोगतयार्यस्य न किम् अपि परिहास्यते । _________________________ KSak_1.2:<1% सूत्रधारः -- KSak_1.2:<2% आर्ये कथयामि ते भूतार्थम् । * आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् । * बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ॥ KSak_1.2 ॥ KSak_1.2:>1% नटी -- आर्य एवम् एतत् । अनन्तरकरणीयम् आर्य आज्ञापयतु । _________________________ KSak_1.3:<1% सूत्रधारः -- किम् अन्यद् अस्याः परिषदः श्रुतिप्रसादनतः । तद् इमम् एव तावद् अचिरप्रवृत्तम् उपभोगक्षमं ग्रीष्मसमयम् अधिकृत्य गीयताम् । संप्रति हि (p.8) * सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः । * प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ KSak_1.3 ॥ _________________________ KSak_1.4:<1% नटी -- तथा (इति गायति) * ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि । * अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि ॥ KSak_1.4 ॥ KSak_1.4:>1% सूत्रधारः -- आर्य साधु गीतम् । अहो रागबद्धचित्तवृत्तिर् आलिखित इव सर्वतो रङ्गः । तद् इदानीं कतमत्प्रकरणम् आश्रित्य एनम् आराधयामः । KSak_1.4:>2% नटी -- नन्व् आर्यमिश्रैः प्रथमम् एवाज्ञप्तम् अभिज्ञानशकुन्तलं नाम अपूर्वं नाटकं प्रयोगे अधिक्रियताम् इति /p.10 _________________________ KSak_1.5:<1% सूत्रधारः -- आर्ये सम्यगनुभोधितो ऽस्मि । अस्मिन् क्षणे विस्मृतं खलु मया तत् । कुतः । * तवास्मि गीतरागेण हारिणा प्रसभं हृतः । * एष राजेव दुष्यन्तः सारङ्गेणातिरंसहा ॥ KSak_1.5 ॥ (इति निष्क्रान्तौ ) KSak_1.5:>3% (प्रस्थावना) KSak_1.5:>4% (ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश् च) _________________________ KSak_1.6:<1% सूतः -- (राजानं मृतं चावलोक्य) आयुष्मन् । * कृष्णसारे ददच् चक्षुस् त्वयि चाधिज्यकार्मुके । * मृगानुसारिणं साक्षात् पश्यामीव+पिनाकिनम् ॥ KSak_1.6 ॥ _________________________ KSak_1.7:<1% राजा -- सूत दूरम् अमुना सारङ्गेण वयम् आकृष्टाः । अयं पुनर् इतानीम् अपि (p.12) * ग्रीवाभङ्गाभिरामं मुहुर् अनुपतति स्यन्दने दत्तदृष्टिः * पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् । * दर्भैर् ardhÃvalŬhai÷ श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा * पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ॥ KSak_1.7 ॥ KSak_1.7:>1% (सविस्मयम्) तद् एष कथम् अनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः । KSak_1.7:>2% सूतः -- आयुष्मन्न् उद्घातिनी भूमिर् इति मया रश्मिसंयमनाद् रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । संप्रति समदेशवर्तिनस् ते न दुरासदो भविष्यति । KSak_1.7:>3% राजा -- तेन हि मुच्यन्ताम् अभीषवः । _________________________ KSak_1.8:<1% सूतः -- यद् आज्ञापयत्य् आयुष्मान् । (रथवेगं निरूप्य) आयुष्मन् पश्य पश्य । * मुक्तेषु रश्मिषु निरायतपूर्वकाया । * निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः * आत्मोद्धतैर् अपि रजोभिर् अलङ्घनीया । * धावन्त्य् अमी मृगजवाक्षमयेव+रथ्याः ॥ KSak_1.8 //p.14 _________________________ KSak_1.9:<1% राजा -- सत्यम् । अतीत्य हरितो हरींश् च वर्तन्ते वाजिनः । तथा हि । * यद् आलोके सूक्ष्मं व्रजति सहसा तद्विपुलताम् * यद् अर्धे विच्छिन्नं भवति कृतसंधानम् इव तत् । * प्रकृष्त्या यद् वक्रं तद् अपि समरेखं नयनयोर् * न मे दूरे किंचित् क्षणम् अपि न पार्श्वे रथजवात् ॥ KSak_1.9 ॥ KSak_1.9:>1% सूत पश्य एनं व्यापद्यमानम् । (इति शरसंधानं नाटयति) KSak_1.9:>2% (नेपथ्ये) KSak_1.9:>3% भो भो राजन्न् आश्रममृगो ऽयं न हन्वव्यो न हन्तव्यः । KSak_1.9:>4% सूत -- (आकर्ण्यावलोक्य च) आयुष्मन्न् अस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन उपस्थिताः /p.16 KSak_1.9:>5% राजा -- (ससंभ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः । KSak_1.9:>6% सूत -- तथा । (इति रथं स्थापयति) _________________________ KSak_1.10:<1% वैखानसः -- (हस्तम् उद्यम्य) राजन्न् आश्रममृगो ऽयं न हन्तव्यो न हन्तव्यः । * न खलु न खलु बाणः संनिपात्यो ऽयम् अस्मिन् मृदुनि मृगशरीरे पुष्पराशाव्+इवाग्निः । * क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास् ते ॥ KSak_1.10 ॥ _________________________ * तत् साधुकृतसंधानं प्रतिसंहर सायकम् । * आर्तत्राणाय वः शस्त्रं न प्रहर्तुम् अनागसि ॥ KSak_1.11 ॥ KSak_1.11:>1% राजा -- एष प्रतिसंहृतः (इति यथोक्तं करोति) _________________________ KSak_1.12:<1% वैखानसः -- सदृशम् एतत् पुरुवंशप्रदीपस्य भवतः । * जन्म यस्य पुरोर् वंशे युक्तरूपम् इदं तव । * पुत्रम् एवं गुणोपेतं चक्रवर्तिनम् आप्नुहि ॥ KSak_1.12 ॥ KSak_1.12:>1% इतरौ -- (बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रम् आप्नुहि । KSak_1.12:>2% (सप्रणामम्) प्रतिगृतीतं ब्राह्मणवचनम् । _________________________ KSak_1.13:<1% वैखान्स -- राजन् समिदाहरणाय प्रस्थिता वयम् /एष खलु कण्वस्य कुलपतेर् अनुमालिनीतीरम् आश्रमो दृश्यते । न चेद् अन्यकार्यातिपातः प्रविश्य प्रतिगृह्यताम् आतिथेयः सत्कारः । अपि च । * रम्यास् तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य । * ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥ KSak_1.13 //p.18 KSak_1.13:>3% राजा -- अपि संनिहितो ऽत्र कुलपतिः । KSak_1.13:>4% वैखानस -- इदानीम् एव दुहितरं शकुन्तलाम् अतिथिसत्काराय नियुज्य दैवम् अस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः । KSak_1.13:>5% राजा -- भवतु । ताम् एव पश्यामि । सा खलु विदितभक्तिं मां महर्षेः करिष्यति । KSak_1.13:>6% वैखानस -- साधयामस् तावत् (इति सशिष्यो निष्क्रान्तः) KSak_1.13:>7% राजा -- सूत चोदयाश्वान् पुण्याश्रमदर्शनेन तावद् आत्मानं पुनीमहे । KSak_1.13:>8% सूत -- यद् आज्ञापयत्य् आयुष्मन् । (इति भूयो रथ एवं निरूपयति) KSak_1.13:>9% राजा -- (समन्ताद् अवलोक्य) सूत अकथितो ऽपि ज्ञायत एव यथायम् आश्रमाभोगस् तपोवनस्येति । KSak_1.13:>10% सूत -- कथम् इव । _________________________ KSak_1.14:<1% राजा -- किं न पश्यति भवान् । इह हि * नीवाराः शुकगर्भकोटरमुखभ्रष्टास् तरूणाम् अधः * प्रस्निग्धाः क्वचिद् इङ्गुदीफालभिदः सूच्यन्त एवोपलाः । * विश्वासोपगमाद् अभिन्नगतयः शब्दं सहन्ते मृगास् * तोयाधारपथाश् च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ KSak_1.14 ॥ * कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला * भिन्नो रागः किसलयरुचाम् आज्यधूमोद्गमेन । * एते चार्वागुपवनभुवि छिन्नदर्भाङ्कुरायाम् * नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति ॥ KSak_1.14a ॥ p.20 KSak_1.14:>1% सूत -- सर्वम् उपपन्नम् । KSak_1.14:>2% राजा -- (स्तोकम् अन्तरं गत्वा) तपोवननिवासिनाम् उपरोधो मा भूत् । एतावत्य् एव रथं स्थापय यावद् अवतरामि । KSak_1.14:>3% सूत -- धृताः प्रग्रहाः । अवतरत्व् आयुष्मान् । KSak_1.14:>4% राजा -- (अवतीर्य) सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद् गृह्यताम् । (इति सूतस्याभरणानि धनुश् चोपनीयार्पयति) सूत यावद् आश्रमवासिनः प्रत्यवेक्ष्याहम् उपावर्ते तावद् आर्द्रपृष्ठाः क्रियन्तां वाजिनः । KSak_1.14:>5% सूत -- तथा (इति निष्क्रान्तः) _________________________ KSak_1.15:<1% राजा -- (परिक्रम्यावलोक्य च) इदम् आश्रमद्वारम् /यावत् प्रविशामि (प्रविश्य । निमित्तं सूचयन्) * शान्तम् इदम् आश्रमपदं स्फुरति च बाहुः कुतः फलम् इहास्य । * अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ KSak_1.15 ॥ KSak_1.15:>1% (नेपथ्ये) KSak_1.15:>2% इत इतः सख्यौ । _________________________ KSak_1./16:<1% राजा -- (कर्णं दत्त्वा) अये दक्षिणेन वृक्षवाटिकाम् आलाप इव श्रूयते । यावद् अत्र गच्छामि । (परिक्रम्यावलोक्य च) अये एतास् तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर् बालपादपेभ्यः पयो दातुम् इत एवाभिवर्तन्ते (निपुणं निरूप्य) अहो मधुरम् आसां दर्शनम् /p.22 * शुद्धान्तदुर्लभम् इदं वपुर् आश्रमवासिनो यदि जनस्य । * दूरीकृताः खलु गुणैर् उद्यानलता वनलताभिः ॥ KSak_1./16 ॥ KSak_1.16:>1% यावद् इमां छायाम् आश्रित्य प्रतिपालयामि (इति विलोकयन् स्थितः) KSak_1.16:>2% शकुन्तला -- इत इतः सख्यौ । KSak_1.16:>3% अनसूया -- हला शकुन्तले त्वत्तो ऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरेति तर्कयामि । येन नवमालिकाकुसुमपेलवा अपि त्वम् एतेषाम् आलवालपूरणे नियुक्ता । KSak_1.16:>4% शकुन्तला -- न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहो ऽप्य् एतेषु । (इति वृक्षसेचनं रूपयति) _________________________ KSak_1.17:<1% राजा -- कथम् इयं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान् काश्यपो य इमाम् आश्रमधर्मे नियुङ्क्ते । * इदं किलाव्याजमनोहरं वपुस् तपःक्षमं साधयितुं य इच्छति । * ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुम् ऋषिर् व्यवस्यति ॥ KSak_1.17 //p.24 KSak_1.17:>1% भवतु । पादपान्तर्हित एव तावद् एनां पश्यामि । (इति तथा करोति) KSak_1.17:>2% शकुन्तला -- सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियं वदया नियन्त्रितास्मि । शिथिलय तावद् एतत् । KSak_1.17:>3% अनसूया -- तथा । (इति शिखिलयति) KSak_1.17:>4% प्रियंवदा -- (सहासम्) अत्र पयोधरविस्तारयितृ आत्मनो यौवनम् उपालभस्व । मां किम् उपालभसे । _________________________ KSak_1.18:<1% राजा -- कामम् अननुरूपम् अस्य वपुषो वल्कलं न पुनर् अलंकारश्रियं न पुष्यति । कुतः * सरसिजम् अनुविद्धं शैवलेनापि रम्यम् * मलिनम् अपि हिमांशोर् लक्ष्म लक्ष्मीं तनोति । * इयम् अधिकमनोज्ञा वल्कलेनापि तन्वी । * किम् इव हि मधुराणां मण्डनं नाकृतीनाम् ॥ KSak_1.18 ॥ KSak_1.18:>1% शकुन्तला -- (अग्रतो ऽवलोक्य) एष वातेरितपल्लवाङ्गुलीभिस् त्वरयतीव+मां केसरवृक्षकः । यावद् एनं संभावयामि (इति परिक्रामति) KSak_1.18:>2% प्रियंवदा -- हला शकुन्तले अत्रेव+तावन् मुहूर्तं तिष्ठ यावत् त्वयोपगतया लतासनाथ इव अयं केसरवृक्षकः प्रतिभाति /p.26 KSak_1.18:>3% अतः खलु प्रियंवदासि त्वम् । _________________________ KSak_1.19:<1% राजा -- प्रियम् अपि तथ्यम् आह शकुन्तलां प्रियंवदा । अस्याः खलु * अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । * कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु संनद्धम् ॥ KSak_1.19 ॥ KSak_1.19:>1% अनसूया -- हला शकुन्तले इयं स्वयं वरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका । एनां विस्मृतासि । KSak_1.19:>2% शकुन्तला -- तद् आत्मानम् अपि विस्मरिष्यामि । (लताम् उपेत्यावलोक्य च) हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः सहकारः । (इति पश्यन्ती तिष्ठति) KSak_1.19:>3% प्रियंवदा -- अनसूये जानासि किं शकुन्तला वनज्योत्स्नाम् अतिमात्रं पश्यतीति । KSak_1.19:>4% अनसूया -- न खलु विभावयामि । कथय । KSak_1.19:>5% प्रि -- यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नामैवम् अहम् अप्य् आत्मनो ऽनुरूपं वरं लभेयेति । KSak_1.19:>6% शकु -- एष नूनं तवात्मगतो मनोरथः । (इति कलशम् आवर्जयति)p.28 KSak_1.19:>7% राजा -- अपि नाम कुलपतेर् इयम् असवर्णक्षेत्रसंभवा स्यात् । अथवा कृतं संदेहेन _________________________ * असंशयं क्षत्रपरिग्रहक्षमा यद् आर्यम् अस्याम् abhilëi मे मनः । * सतां हि संदेहपदेषु वस्तुषु प्रमाणम् अन्तःकरण प्रवृत्तयः ॥ KSak_1.20 ॥ KSak_1.20:>1% तथापि तत्त्वत एनाम् उपलभ्ये । KSak_1.20:>2% शकु -- (ससंभ्रमम्) अम्भो । सलिलसेकसंभ्रमोद्गतो नवमालिकाम् उज्झित्वा वदनं मे मधुकरो ऽभिवर्तते (इति भ्रमरबाधां रूपयति) _________________________ KSak_1.21:<1% राजा -- (सस्पृहम्) * चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीम् * रहस्य् आख्यायीव+स्वनसि मृदु कर्णान्तिकचरः । * करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वम् अधरम् * वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥ KSak_1.21 //p.30 KSak_1.21:>1% न एष ध्र्ष्टो विरमति । अन्यतो गमिष्यामि । कथम् इतो ऽप्य् आगच्छति । हला परित्रायेथां माम् अनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् । KSak_1.21:>2% उभे -- (सस्मितम्) के आवां परित्रातुम् । दुष्यंतम् आक्रन्द । राजरक्षितव्यानि तपोवनानि नाम । KSak_1.21:>3% राजा -- अवसरो ऽयम् आत्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम् -- (इत्य् अर्धोक्ते स्वगतम्) राजभावस् त्व् अभिज्ञातो भवेत् । भवत्व् एवं तावद् अभिधास्ये । KSak_1.21:>4% शकु -- (पदान्तरे स्थित्वा /सदृष्टिक्षेपम्) कथम् इतो ऽपि माम् अनुसरति /p.32 _________________________ KSak_1.22:<1% राजा -- (सत्वरम् उपसृत्य) आः * कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् * अयम् आचरत्य् अविनयं मुग्धासु तपस्विकन्यासु ॥ KSak_1.22 ॥ KSak_1.22:>1% (सर्वा राजानं दृष्टा किंचिद् इव संभ्रान्ताः) KSak_1.22:>2% अनसूया -- आर्यण् न खलु किम् अप्य् अत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता । (इति शकुन्तलां दर्शयति) KSak_1.22:>3% राजा -- (शकुन्तलाभिमुखो भूत्वा) अपि तपो वर्धते । KSak_1.22:>4% (शकुन्तला साध्वसाद् अवचना तिष्ठति) KSak_1.22:>5% अनसूया -- इदानीम् अतिथिविशेषलाभेन । हला शकुन्तले गच्छोटजम् । फलमिश्रम् अर्घम् उपहर । इदं पादोदकं भविष्यति । KSak_1.22:>6% राजा -- भवतीनां सूनृतया एव कृतम् आतिथ्यम् । KSak_1.22:>7% प्रियंवदा -- तेन ह्य् अस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां मुहूर्तम् उपविश्य परिश्रमविनोदं करोत्व् आर्यः /p.34 KSak_1.22:>8% राजा -- नूनं यूयम् अप्य् अनेन कर्मणा परिश्रान्ताः । KSak_1.22:>9% अनसूया -- हला शकुन्तले उचितं नः पर्युपासनम् अतिथीनाम् । अत्रोपविशामः (इति सर्वा उपविशन्ति) KSak_1.22:>10% शकु -- (आत्मगतम्) किं नु खल्व् इमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता । KSak_1.22:>11% राजा -- (सर्वा विलोक्य) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् । KSak_1.22:>12% प्रि -- (जनान्तिकम्) अनसूये को नु खल्व् एष चतुरगम्भीराकृतिर् मधुरं प्रियम् आलपन् प्रभाववान् इव लक्ष्यते । KSak_1.22:>13% अन -- सखि मम अप्य् अस्ति कौतूहलम् । पृच्छामि तावद् एनम् KSak_1.22:>14% (प्रकाशम्) KSak_1.22:>15% आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण राजर्षिवंशो ऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः किं निमित्तं वा सुकुमारतरो ऽपि तपोवनगमनपरिश्रमस्यात्मा पदम् उपनीतः /p.36 KSak_1.22:>16% शकु -- (आत्मगतम्) हृदय मोत्ताम्य । एषा त्वया चिन्तितान्य् अनसूया मन्त्रयते । KSak_1.22:>17% राजा -- (आत्मगतम्) कथम् इदानीम् आत्मानं निवेदयामि कथं वात्मापहारं करोमि । भवतु । एवं तावद् एनां वक्ष्ये । (प्रकाशम्) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सो ऽहम् अविघ्नक्रियोपलम्भाय धर्मारण्यम् इदम् आयातः । KSak_1.22:>18% (शकुन्तला ӭङ्गारलज्जां रूपयति) KSak_1.22:>19% अन -- (उभयोर् आकारं विदित्वा । जनान्तिकम्) हला शकुन्तले यद् यत्राद्य तातः संनिहितो भवेत् । KSak_1.22:>20% शकु -- ततः किं भवेत् । KSak_1.22:>21% सख्यौ -- इमं जीवितसर्वस्वेनाप्य् अतिथिविशेषं कृतार्थं करिष्यति । KSak_1.22:>22% शकु -- युवाम् अपेतम् । किम् अपि हृदये कृत्वा मत्रयेथे । न युवयोर् वचनं श्रोष्यामि /p.38 KSak_1.22:>23% राजा -- वयम् अपि तावद् भवत्योः सखीगतं किम् अपि पृच्छामः । KSak_1.22:>24% सक्क्यौ -- आर्य अनुग्रह इवेयम् अभ्यर्थना । KSak_1.22:>25% राजा -- भगवान् काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च वः सखी तद् आत्मजेति कथम् एतत् । KSak_1.22:>26% अनसूया -- शृणोत्व् आर्यः । अस्ति को ऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः । KSak_1.22:>27% राजा -- अस्ति । श्रूयते । KSak_1.22:>28% अन -- तम् आवयोः प्रियसख्याः प्रभवम् अवगच्छ । उज्झितायाः शरीरसंवर्धनादिभिस् तातकाश्यपो ऽस्याः पिता /p.40 KSak_1.22:>29% राजा -- उज्झितशब्देन जनितं मे कौतूहलम् । आमूलात्+श्रोतुम् इच्छामि । KSak_1.22:>30% अन -- शृणोत्व् आर्यः । गौतमीतीरे पुरा किल तस्य राजर्षेर् उग्रे तपसि वर्तमानस्य किम् अपि जातशङ्कैर् देवैर् मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी । KSak_1.22:>31% राजा -- अस्त्य् एतद् अन्यसमाधिभीरुत्वं देवानाम् । KSak_1.22:>32% अनसूया -- ततो वसन्तोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य -- (इत्य् अर्धोक्ते लज्जया विरमति) KSak_1.22:>33% राजा -- परस्ताज् ज्ञायत एव । सर्वथाप्सरःसंभवैषा । KSak_1.22:>34% अनसूया -- अथ किम् । _________________________ KSak_1.23:<1% राजा -- उपपद्ये । * मानुषीषु कथं वा स्याद् अस्य रूपस्य संभवः । * न प्रभातरलं ज्योतिर् उदेति वसुधातलात् ॥ KSak_1.23 ॥ KSak_1.23:>1% (शकुन्तलाधोमुखी तिष्ठति) KSak_1.23:>2% राजा -- (आत्मगतम्) लब्धावकाशो मे मनोरथः । किं तु सख्या परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः । KSak_1.23:>3% प्रि -- (सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा) KSak_1.23:>4% पुनर् अपि वक्तुकाम इवार्यः । KSak_1.23:>5% (शकुन्तलां सखीम् अङ्गुल्या तर्जयति)p.42 KSak_1.23:>6% राजा -- सम्यग् उपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभाद् अन्यद् अपि प्रष्टव्यम् । KSak_1.23:>7% प्रि -- अलं विचार्य । अनियन्त्रणानुयोगस् तपस्विजनो नाम । _________________________ KSak_1.24:<1% राजा -- इत् सखीं ते ज्ञातुम् इच्छामि । * वैखानसं किम् अनया व्रतम् आप्रदानाद् * व्यापाररोधि मदनस्य निषेवितव्यम् । * अत्यन्तम् आत्मसदृशेक्षणवल्लभाभिर् * आहो निवत्स्यति सम हरिणाङ्गनाभि ॥ KSak_1.24 ॥ KSak_1.24:>1% प्रि -- आर्य धर्मचरणे ऽपि परवशो ऽयं जनः । गुरोः पुनर् अस्या अनुरूपवरप्रदाने संकल्पः । _________________________ KSak_1.25:<1% राजा -- (आत्मगतम्) अन् दुरवापेयं खलु प्रार्थना । * भव हृदय sÃbhilëaæ संप्रति संदेह निर्णयो जातः । * आशङ्कसे यद् अग्निं तद् इदं स्पर्शक्षमं रत्नम् ॥ KSak_1.25 ॥ KSak_1.25:>1% शकु -- (सरोषम् इव) अनसूये गमिष्याम्य् अहम् । KSak_1.25:>2% अन -- किं निमित्तम् । KSak_1.25:>3% शकु -- इमाम् असंबद्धप्रलापीं प्रियंवदाम् आर्यायै गौतम्यै निवेदयिष्यामि /p.44 KSak_1.25:>4% अन -- सखि न युक्तम् अकृतसत्कारम् अतिथिविशेषं विसृज्य स्वछन्दतो गमनम् । KSak_1.25:>5% (शकुन्तला न किंचिद् उक्त्वा प्रस्थितैव) _________________________ KSak_1.26:<1% राजा -- (ग्रहीतुम् इच्छन् निगृह्यात्मानम् । आत्मगतम्) अहो चेष्टा+प्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि * अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः । * स्थानाद् अनुच्चलन्न् अपि गत्वेव+पुनः प्रतिनिवृत्तः ॥ KSak_1.26 ॥ KSak_1.26:>1% प्रि -- (शकुन्तलां निरुध्य) हला न ते युक्तं गन्तुम् । KSak_1.26:>2% शकु -- (सभ्रूभङ्गम्) किं निमित्तम् । KSak_1.26:>3% प्रि -- वृक्षसेचने द्वे दारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि (इति बलाद् एनां निवर्तयति) _________________________ KSak_1.27:<1% राजा -- भद्रे वृक्षसेचनाद् एव परिश्रान्ताम् अत्रभवतीं लक्षये । तथा ह्य् अस्याः (p.46) * स्रस्तांसाव् अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणाद् अद्य अपि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः । * बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ KSak_1.27 ॥ KSak_1.27:>1% तद् अहम् एनाम् अनृणां करोमि (इति अङ्गुलीयं दातुम् इच्छति) KSak_1.27:>2% (उभे नाममुद्राक्षराण्य् अनुवाच्य परस्परम् अवलोकयतः) KSak_1.27:>3% राजा -- अलम् अस्मान् अन्यथा संभाव्य । राज्ञः परिग्रहो ऽयम् इति राजपुरुषं माम् अवगच्छथ । KSak_1.27:>4% प्रि -- तेन हि नार्हत्य् अङ्गुलीयकम् अङ्गुलीवियोगम् । आर्यस्य वचनेनानृणेदानीम् एषा । (किंचिद् विहस्य) हला शकुन्तले मोचितास्य् अनुकम्पिनार्येण । अथवा महाराजेन । गच्छेदानीम् । KSak_1.27:>5% शकु -- (आत्मगतम्) यद्य् आत्मनः प्रभविष्यामि । KSak_1.27:>6% (प्रकाशम्) का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा /p.48 _________________________ KSak_1.28:<1% राजा -- (शकुन्तलां विलोक्य । आत्मगतम्) किं नु खलु यथा वयम् अस्याम् एवम् इयम् अप्य् अस्मान् प्रति स्यात् । अथवा लब्धावकाशा मे प्रार्थना । कुतः । * वाचं न मिश्रयति यद्य् अपि मद्वचोभिः * कर्णं ददात्य् अभिमुखं मयि bhëamÃïe । * कामं न तिष्ठति मदाननसंमुखीनाम् * भूयिष्ठम् अन्यविषया न तु दृष्टिर् अस्याः ॥ KSak_1.28 ॥ KSak_1.28:>1% (नेपथ्ये) _________________________ KSak_1.29:<1% भो भोस् तपस्विनः संनिहितास् तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृग या विहारी पार्थिवो दुष्यन्तः । * तुरगखुरहतस् तथा हि रेणुर् विटपविषक्तजलार्द्रवल्कलेषु । * पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥ KSak_1.29 ॥ अपि च । _________________________ * तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः * पादाकृष्टव्रततिवलयासङ्गसंजातपाशः । * मूर्तो विघ्नस् तपस इव नो भिन्नसारङ्गयूथो * धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥ KSak_1.30 ॥ KSak_1.30:>1% (सर्वाः कर्णं दत्त्वा किंचिद् इव संभ्रान्ताः) KSak_1.30:>2% राजा -- (आत्मगतम्) अहो धिक् पौरा अस्मदन्वेषिणस् तपोवनम् उपरुन्धन्ति । भवतु । प्रतिगमिष्यामस् तावत् /p.50 KSak_1.30:>3% सख्यौ -- आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानीहि न उटजगमनाय । KSak_1.30:>4% राजा -- (ससंभ्रमम्) गच्छन्तु भवत्यः । वयम् अप्य् ÃÓramapŬà यथा न भवति तथा प्रयतिष्यामहे । KSak_1.30:>5% (सर्वे उत्तिष्ठन्ति) KSak_1.30:>6% सख्यौ -- आर्य असंभावितातिथिसत्कारं भूयो ऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यं विज्ञापयितुम् । KSak_1.30:>7% राजा -- मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतो ऽस्मि । KSak_1.30:>8% शकु-- अनसूये अभिनवकुशसूच्या परीक्षतं चरणं कुरबकशाखापरिलग्नं च वल्कलम् । तावत् परिपालयत मां यावद् एतन् मोचयामि । KSak_1.30:>9% (शकुन्तला राजानम् अवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता)p.52 _________________________ KSak_1.31:<1% राजा -- मन्दौत्सुक्यो ऽस्मि नगरगमनं प्रति । यावद् अनुयात्रिकान् समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि शकुन्तलाव्यापाराद् आत्मानं निवर्तयितुम् । मम हि * गच्छति पुरः शरीरं धावति पश्चाद् असंस्तुतं चेतः । * चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य ॥ KSak_1.31 ॥ KSak_1.31:>1% (इति निष्क्रान्ताः सर्वे) (प्रथमो ऽङ्कः) ************************************************************************** द्वितीयो ऽङ्कः KSak_2.1:<1% (ततह प्रविशति विषण्णो विदूषकः) KSak_2.1:<2% विदूषक -- (निःश्वस्य) भो दिस्टम् । एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णो ऽस्मि । अयं मृगो ऽयं वहारो ऽयं शार्दूल इति मध्याह्ने ऽपि ग्रीष्मविरलपादपछायासु वनराजिष्व् आहिण्डयते अटतीतो ऽटवी । पत्रसंकरकषायाणि कदुष्णानि गिरिनदीजलानि पीयन्ते । अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसंधे रात्राव् अपि निकामं शयितव्यं नास्ति । ततो महत्य् एव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर् वनग्रहणकोलाहलेन प्रतिबोधितो ऽस्मि । इयतेदानीम् अपि pŬà न किष्क्रामति । ततो गण्डस्योपरि पिण्डकः संवृत्तः । ह्यः किलास्मास्व् अवहीनेषु तत्र भवतो मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुन्तला ममाधन्यतया दर्शिता । सांप्रतं नगरगमनाय मनः कथम् अपि न करोति । अद्य अपि तस्य ताम् एव चिन्तयतो ऽक्ष्णोः प्रभातम् आसीत् । का गतिः । यावत् तं कृताचारपरिक्रमं पश्यामि । (इति परिक्रम्यावलोक्य च)p.54 एष बाणासनहस्ताभिर् यवनीभिर् वनपुष्पमालाधारिणीभिः परिवृत इत एवागछति प्रियवयस्यः । भवतु । अङ्गभङ्गविकल इव भूत्वा स्थास्यामि । यद्य् एवम् अपि नाम विश्रमं लभेय । (इति daï¬akëÂham अवलम्ब्य स्थितः) KSak_2.1:<3% (ततः प्रविशति यथानिर्दिष्टपरिवारो राजा) _________________________ KSak_2.1:<1% राजा -- * कामं प्रिया न सुलभा मनस् तु तद्भावदर्शनाश्वासि । * अकृतार्थे ऽपि मनसिजे रतिम् उभयप्रार्थना कुरुते ॥ KSak_2.1 ॥ _________________________ KSak_2.2:<1% (स्मितं कृत्वा) एवम् आत्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थिता विडम्ब्यते /p.56 * स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेरयन्त्या तया * यातं यच् च नितम्बयोर् गुरुतया मन्दं विलासाद् इव । * मा गा इत्य् उपरुद्धया यद् अपि सा सासूयम् उक्ता सखी * सर्वं तत् किल मत्परायणम् अहो कामी स्वतां पश्यति ॥ KSak_2.2 ॥ KSak_2.2:>1% विदूषक -- (तथास्थित एव) भो वयस्य न मे हस्तपादं प्रसरति तद् वान् मात्रेण जापयिष्यामि । जयतु जयतु भवान् । KSak_2.2:>2% राजा -- कुतो ऽयं गात्रोपघातः । KSak_2.2:>3% विदु -- कुतः किल स्वयम् अक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि । KSak_2.2:>4% रा -- न खल्व् अवगच्छामि । KSak_2.2:>5% विदु -- भो वयस्य यद् वेतसः कुब्जलीलां विडम्बयति तत् किम् आत्मनः प्रभावेण ननु नदीवेगस्य । KSak_2.2:>6% रा -- नदीवेगस् तत्र कारणम् । KSak_2.2:>7% विदु -- मम अपि भवान् । KSak_2.2:>8% रा -- कथम् इव । KSak_2.2:>9% विदु -- एवं राजकार्याण्य् उज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत् सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम गात्राणाम् अनीशो ऽस्मि संवृत्तः । तत् प्रसीद मे । एकाहम् अपि तावद् विश्रम्यताम् /p.58 _________________________ KSak_2.3:<1% राजा -- (स्वगतम्) अयं चैवम् आह । मम अपि काश्यपसुताम् अनुस्मृत्य मृगयाविक्लवं चेतः । कुतः * न नमयितुम् अधिज्यम् अस्मि शक्तो धनुर् इदम् आहितसायकं मृगेषु । * सहवसतिम् उपेत्य यैः प्रियायाः कृत इव मुग्धविलोकोपदेशः ॥ KSak_2.3 ॥ KSak_2.3:>1% विदु -- (राज्ञो मुखं विलोक्य) अत्रभवान् किम् अपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितम् आसीत् /p.60 KSak_2.3:>2% रा -- (सस्मितम्) किम् अन्यत् । अनतिक्रमणीयं मे सुहृद्वाक्यम् इति स्थितो ऽस्मि । KSak_2.3:>3% विदु -- चिरं जीव । (इति गन्तुम् इछति) KSak_2.3:>4% रा -- वयस्य तिष्ठ । सावशेषं मे वचः । KSak_2.3:>5% विदु -- आज्ञापयतु भवान् । KSak_2.3:>6% रा -- विश्रान्तेन भवता मम अप्य् एकस्मिन्न् अनायासे कर्मणि सहायेन भवितव्यम् । KSak_2.3:>7% विदु -- किं मोदकखादिकायाम् । तेन ह्य् अयं सुगृहीतः क्षणः । KSak_2.3:>8% रा -- यत्र वक्ष्यामि । कः को ऽत्र भोः । KSak_2.3:>9% (प्रविश्य) KSak_2.3:>10% दौवारिक -- (प्रणम्य) आज्ञापयतु भर्त्ता । KSak_2.3:>11% रा -- रैवतक सेनापतिस् तावद् आहूयताम् । KSak_2.3:>12% दौ -- तथा । (इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य) एष आज्ञावचनोत्कण्ठो भर्तेतोदत्तदृष्टिर् एव तिष्ठति । उपसर्पत्व् आर्यः । _________________________ KSak_2.4:<1% सेएना -- (राजानम् अवलोक्य) दृष्टदोषा अपि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः (p.62) * अनवरतधनुर् ज्यास्फालनक्रूरपूर्व रविकिरणसहिष्णु स्वेदलेशैर् अभिनम् । * अपचितम् अपि गात्रं व्यायतत्वाद् अलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति ॥ KSak_2.4 ॥ KSak_2.4:>1% (उपेत्य) जयतु जयतु स्वामी । गृहीतश्वापदम् अरण्यम् । किम् अन्यत्रावस्थीयते । KSak_2.4:>2% राजा -- मन्दोत्साहः कृतो ऽस्मि मृगयापवादिना माधव्येन । KSak_2.4:>3% सेनापति -- (जनान्तिकम्) सखे स्थिरप्रतिबन्धो भव । अहं तावत् स्वामिनश् चित्तवृत्तिम् अनुवर्तिष्ये । (प्रकाशम्) प्रलपत्व् एष वैधेयः । ननु प्रभुर् एव निदर्शनम् । _________________________ * मेदश्छेदकृशोदरं लघु भवत्य् उत्थानयोग्यं वपुः * सत्त्वानाम् अपि लक्ष्यते विकृतिमच् चित्तं भयक्रोधयोः । * उत्कर्षः स च धन्विनां यद् इषवः सिध्यन्ति लक्ष्ये चले * मिथ्या एव व्यसनं वदन्ति मृगयाम् ईदृग् विनोदः कुतः ॥ KSak_2.5 ॥ KSak_2.5:>1% विदु -- अपेहि रे उत्साहहेतुक । अत्रभवान् प्रकृतिम् आपन्नः । त्वं तावद् अटवीतो ऽटवीम् आहिण्डमानो नरनासिकालोलुपस्य जीर्णऋक्षस्य कस्य अपि मुखे पतिष्यसि /p.64 _________________________ KSak_2.6:<1% रा -- भद्र सेनापते आश्रमसंनिकृष्टे स्थिताः स्मः । अतस् ते वचो नाभिनन्दामि । अद्य तावत् । * गाहन्तां महिषा निपानसलिलं शृङ्गैर् मुहुस् tìitam * छायाबद्धकदम्बकं मृगकुलं रोमन्थम् अभ्यस्यतु । * विश्रब्धं क्रियतां वहारततिभिर् मुस्ताक्षतिः पल्वले * विश्रामं लभताम् इदं च शिथितलज्याबन्धम् अस्मद्धनुः ॥ KSak_2.6 ॥ KSak_2.6:>1% सेनापति -- यत् प्रभविष्णवे रोचते । _________________________ KSak_2.7:<1% रा -- तेन हि निवर्तय पूर्वगतान् वनग्राहिणः । यथा न मे सैनिकास् तपोवनम् उपरुन्धन्ति तथा निषेद्धव्याः । पश्य । * शमप्रधानेषु तपोधनेषु gƬhaæ हि दातात्मकम् अस्ति तेजः । * स्पर्शानुकूलेव सूर्यकान्तास् तदन्यतेजो ऽभिभवाद् वमन्ति ॥ KSak_2.7 ॥ KSak_2.7:>1% सेना -- यद् आज्ञापयति स्वामी । KSak_2.7:>2% विदु -- विध्वंसतां ते उत्साहवृत्तान्तः । KSak_2.7:>3% (निष्क्रान्तः सेनापतिः)p.66 KSak_2.7:>4% राजा -- (परिजनं विलोक्य) अपनयन्तु भवत्यो मृगयावेशम् । रैवतक त्वम् अपि स्वं नियोगम् अशून्यं कुरु । KSak_2.7:>5% परिजन -- यद् देव आज्ञापयति । (इति निष्क्रान्तः) KSak_2.7:>6% विदु -- कृतं भवता निर्मक्षिकम् । सांप्रतम् एतस्मिन् पादपछायाविरचितवितानसनाथे शिलातले निषीदतु भवान् यावद् अहम् अपि सुखासीनो भवामि । KSak_2.7:>7% राजा -- गच्छाग्रतः । KSak_2.7:>8% विदु -- एतु भवान् । KSak_2.7:>9% (इत्य् उभौ परिक्रम्योपविष्टौ ) KSak_2.7:>10% रा -- माधव्य अनवाप्तचक्षुः फलो ऽसि । येन त्वया दर्शनीयं न दृष्टम् । KSak_2.7:>11% विदु -- ननु भवान् अग्रतो मे वर्तते । KSak_2.7:>12% रा -- सर्वः कान्तम् आत्मीयं पश्यति । अहं तु ताम् आश्रमललामभूतां शकुन्तलाम् अधिकृत्य ब्रवीमि /p.68 KSak_2.7:>13% विदु -- (स्वगतम्) भवतु । अस्यावसरं न दास्ये । KSak_2.7:>14% (प्रकाशम्) भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते । _________________________ KSak_2.8:<1% रा -- सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते । * सुरयुवतिसंभवं किल मुनेर् अपत्यं तद् उज्झिताधिगतम् । * अर्कस्योपरि शिथिलं च्युतम् इव नवमालिकाकुसुमम् ॥ KSak_2.8 ॥ KSak_2.8:>1% विदु -- )विहस्य) यथा कस्य अपि पिण्डखर्जूरैर् उद्वेजितस्य तिण्ड्याम् (तिन्तिण्याम्) abhilëo भवेत् तथा स्त्रीरत्नपरिभोगिणः भवत इयम् अभ्यर्थना । KSak_2.8:>2% रा -- न तावद् एनां पश्यामि येनैवम् अवादीः /p.70 KSak_2.8:>3% विदु -- तत् खलु रमणीयं यद् भवतो ऽपि विस्मयम् उत्पादयति । _________________________ KSak_2.9:<1% रा -- वयस्य किं बहुना । * चित्रे निवेश्ये परिकल्पितसत्त्वयोगा * रूपोच्चयेन मनसा विधिना कृता नु । * स्त्रीरत्नसृष्टिर् अपरा प्रतिभाति सा मे * धातुर् विभुत्वम् अनुचिन्त्य वपुश् च तस्याः ॥ KSak_2.9 ॥ KSak_2.9:>1% विदु -- यद्य् एवं प्रत्यादेश इदानीं रूपवतीनाम् । _________________________ KSak_2.10:<1% रा -- इदं च मे मनसि वर्तते । * अनाघ्रातं पुष्पं किसलयम् अलूनं कररुहैर् अनाविद्धं रत्नं मधु नवम् अनास्वादितरसम् । * अखण्डं पुष्यानां फलम् इव च तद्रूपम् अनघं न जाने भोक्तारं कम् इह समुपस्थास्यति विधिः ॥ KSak_2.10 ॥ KSak_2.10:>1% विदु -- तेन हि लघु परित्रायताम् एनां भवान् । मा कस्य अपि तपस्विन इङ्गुदीतैरचिक्कणशीर्षस्य हस्ते पतिष्यति /p.72 KSak_2.10:>2% रा -- परवती खलु तत्रभवती । न च संनिहितो ऽत्र गुरुजनः । KSak_2.10:>3% विदु -- अथ भवन्तम् अन्तरेण कीदृशस् तस्या दृष्टिरागः । _________________________ KSak_2.11:<1% राजा -- निसर्गाद् एवाप्रगल्भस् तपस्विकन्याजनः । तथापि तु * अभिमुखे मयि संहृतम् ईक्षितं हसितम् अन्यनिमितकृतोदयम् । * विनयवारितवृत्तिर् अतस् तया न विवृतो मदनो न च संवृतः ॥ KSak_2.11 ॥ KSak_2.11:>1% विदु -- न खलु दृष्टमात्रस्य तवाङ्कं समारोहति । _________________________ KSak_2.12:<1% राजा -- मिथः प्रस्थाने पुनः शालीनतया अपि कामम् आविष्कृतो भावस् तत्रभवत्या । तथा हि /p.74 * दर्भाङ्कुरेण चरणः क्षत इत्य् अखाण्डे तन्वी स्थिता कतिचिद् एव पदानि गत्वा । * आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् ॥ KSak_2.12 ॥ KSak_2.12:>1% विदु -- तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनम् इति पश्यामि । KSak_2.12:>2% रा -- सखे तपस्विभिः कैश्चित् परिज्ञातो ऽस्मि । चिन्तय तावत् केनापदेशेन पुनर् आश्रमपदं गच्छामः । KSak_2.12:>3% विदु -- को ऽपरो ऽपदेशो युष्माकं राज्ञाम् । नीवारषष्ठभागम् अस्माकम् उपहरन्त्व् इति । _________________________ KSak_2.13:<1% रा -- मूर्ख अन्यम् एव भागधेयम् एते तपस्विनो निर्वपन्ति यो रत्नराशीन् अपि विहायाभिनन्द्यते । पश्य । * यद् उत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत् फलम् । * तपःषड्भागम् अक्षय्यं ददत्य् आरण्यका हि नः ॥ KSak_2.13 ॥ KSak_2.13:>1% (नेपथ्ये) KSak_2.13:>2% हन्त सिद्धार्थौ स्वः । KSak_2.13:>3% रा -- (कर्णं दत्त्वा) अये धीरप्रशान्तस्वरैस् तपस्विभिर् भवितव्यम् । KSak_2.13:>4% (प्रविश्य)p.76 KSak_2.13:>5% जयतु जयतु भर्ता । एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिम् उपस्थितौ । KSak_2.13:>6% राजा -- तेन ह्य् अविलम्बितं प्रवेशय तौ । KSak_2.13:>7% दौवारिक -- एष प्रवेशयामि । (इति निष्क्रम्य र्षिकुमाराभ्यां सह प्रविश्य) KSak_2.13:>8% (उभौ राजानं विलोकयतः) _________________________ KSak_2.14:<1% प्रथमः -- अहो दीप्तिमतो ऽपि विश्वसनीयतयास्य वपुषः । अथवा उपपन्नम् एतद् अस्मिन्न् ऋषिभ्यो नातिभिन्ने राजनि । कुतः * अध्याक्रान्ता वसतिर् अमुना अप्य् आश्रमे सर्वभोग्ये * रक्षायोगाद् अयम् अपि तपः प्रत्यहं संचिनोति । * अस्यापि द्यां स्पृशति वशिनश् चारणद्वन्द्वगीतः * पुण्यःशब्दो मुनिर् इति मुहुह्ः केवलं राजपूर्वः ॥ KSak_2.14 ॥ KSak_2.14:>1% द्वितीयः -- गौतम अयं स बलभित् सखो दुष्यन्तः । KSak_2.14:>2% प्रथम -- अथ किम् । _________________________ KSak_2.15:<1% द्वितीयह्ः -- तेन हि * नैतच् चित्रं यद् अयम् उदधिश्यामसीमां धरित्रीम् एकः कृत्स्नां नगरपरिघप्रांशुबाहुर् भुनक्ति /p.78 * आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैर् अस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ KSak_2.15 ॥ KSak_2.15:>1% उभौ -- (उपगम्य) विजयस्व राजन् । KSak_2.15:>2% रा -- (आसनाद् उत्थाय) अभिवादये भवन्तौ । KSak_2.15:>3% उभौ -- स्वस्ति भवते । (इति फलान्य् उपहरतः) KSak_2.15:>4% रा -- (सप्रणामं परिगृह्य) आज्ञापयितुम् इच्छामि । KSak_2.15:>5% उभौ -- विदितो भवान् आश्रमसदाम् इहस्थः । तेन भवन्तं प्रार्थयन्ते । KSak_2.15:>6% रा -- किम् आज्ञापयन्ति । KSak_2.15:>7% उभौ -- तत्रभवतः कण्वस्य महर्षेर् असांनिध्याद् रक्षांसि नेष्टिविघ्नम् उत्पादयन्ति । तत् कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियताम् आश्रम इति । KSak_2.15:>8% रा -- अनुगृहीतो ऽस्मि । KSak_2.15:>9% विदु -- (अपवार्य) एषा इदानीम् अनुकूला ते ऽभ्यर्थना । KSak_2.15:>10% रा -- (स्मितं कृत्वा) रैवतक मद्वचनाद् उच्यतां सारथिः । सबाणासनं रथम् उपस्थापय इति । KSak_2.15:>11% दौ -- यद् देव आज्ञापयति । (इति निष्क्रान्तः) _________________________ KSak_2.16:<1% उभौ -- (सहर्षम्) * अनुकारिणि पूर्वेषां युक्तरूपम् इदं त्वयि । * आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ KSak_2.16 //p.80 KSak_2.16:>1% रा -- (सप्रणामम्) गच्छतां पुरो भवन्तौ । अहम् अप्य् अनुपदम् आगत एव । KSak_2.16:>2% उभौ -- विजयस्व (इति निष्क्रान्तौ) KSak_2.16:>3% रा -- माधव्य अप्य् अस्ति शकुन्तलादर्शने कुतूहलम् । KSak_2.16:>4% विदु -- प्रथमं सपरिवाहम् आसीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुर् अपि नावशेषितः । KSak_2.16:>5% रा -- मा भैषीः । ननु मत्समीपे वर्तिष्यसे । KSak_2.16:>6% विदु -- एष राक्षसाद् रक्षितो ऽस्मि । KSak_2.16:>7% (प्रविश्य) KSak_2.16:>8% दौ -- सज्जो रथो भर्तुर् विजयप्रस्थानम् अपेक्षते । एष पुनर् नगराद् देवीनां ज्ञप्तिहरः करभक आगतः KSak_2.16:>9% रा -- (सादरम्) इम् अम्बाभिः प्रेषितः । KSak_2.16:>10% दौ -- अथ किम् । KSak_2.16:>11% रा -- ननु प्रवेश्यताम् । KSak_2.16:>12% दौ -- तथा । (इति निष्क्रम्य करभकेण सह प्रविश्य) एष भर्ता । उपसर्प । KSak_2.16:>13% करभक -- जयतु जयतु भर्ता । देव्य् आज्ञापयति । आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति । तत्र दीर्घायुषावश्यं संभावनीयेति । KSak_2.16:>14% रा -- इतस् तपस्विकार्यम् । इतो गुरुजनाज्ञा । द्वयम् अप्य् अनतिक्रमणीयम् । किम् अत्र प्रतिविधेयम् /p.82 KSak_2.16:>15% विदु -- त्रिशङ्कुर् इवान्तरा तिष्ठ । _________________________ KSak_2.17:<1% रा -- सत्यम् आकुलीभूतो ऽस्मि । * कृत्ययोर् भिन्नदेशत्वाद् द्वैधीभवति मे मनः । * पुरः पतिहतं शैले स्रोतः स्रोतोवहो यथा ॥ KSak_2.17 ॥ KSak_2.17:>1% (विचिन्त्य) सखे त्वम् अम्बया पुत्र इति प्रतिगृहीतः । अतो भवान् इतः प्रतिनिवृत्य तपस्विकार्यव्यग्रमानसं माम् आवेद्य तत्रभवतीनां पुत्रकृत्यम् अनुष्ठातुम् अर्हति । KSak_2.17:>2% विदु -- न खलु मां रक्षोभीरुकं गणयसि । KSak_2.17:>3% रा -- (सस्मितम्) कथम् एतद् भवति संभाव्यते । KSak_2.17:>4% विदु -- यथा राजानुजेन गन्तव्यं तथा गच्छामि । KSak_2.17:>5% रा -- ननु तपोवनोपरोधः परिहरणीय इति सर्वान् आनुयात्रिकांस् त्वयैव सह प्रस्थापयामि । KSak_2.17:>6% विदु -- (सगर्वम्) तेन हि युवराजो ऽस्मीदानीं संवृत्तः । KSak_2.17:>7% रा -- (स्वगतम्) चपलो ऽयं बटुः । कदाचिद् अस्मत्प्रार्थनाम् अन्तःपुरेभ्यः कथयेत् । भवतु । एनम् एवं वक्ष्ये । (विदूषकं हस्ते गृहीत्वा । प्रकाशम्) वयस्य ऋषिगौरवाद् आश्रमं गच्छामि । न खलु सत्यम् एव तापसकन्यकायां mamÃbhilëa÷ / पश्य । _________________________ * क्व वयं क्व परोक्षमन्मथो मृगशावैः समम् एधितो जनः । * परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥ KSak_2.18 ॥ KSak_2.18:>1% विदु -- अथ किम् । KSak_2.18:>2% (इति निष्क्रान्ताः सर्वे) इति द्वितीयो ऽङ्कः । ************************************************************************** तृतीयो ऽङ्कः KSak_3.1:<1% (ततः प्रविशति कुशान् आदाय यजमानशिष्यः) _________________________ KSak_3.1:<1% शिष्य -- अहो महानुभावः पार्थिवो दुष्यन्तः । यत् प्रविष्टमात्र एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि । * का कथा बाणसंधाने ज्याशब्देनैव दूरतः । * हुंकारेणेव धनुषः स हि विघ्नान् अपोहति ॥ KSak_3.1 ॥ KSak_3.1:>1% यावद् इमान् वेदिसंस्तरणार्थं दर्भान् ऋत्विग्भ्य उपहरामि । (परिक्रम्यावलोक्य च । आकाशे) प्रियंवदे कस्य इदम् उशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । (श्रुतिम् अभिनीय) किं ब्रवीषि । आतपलङ्घनाद् बलवद् अस्वस्था शकुन्तला तस्याः शरीरनिर्वापणायेति । KSak_3.1:>2% तर्हि यत्नाद् उपचर्यताम् । सा खलु भगवतः कण्वस्य कुलपतेर् उच्छ्वसितम् । अहम् अपि तावद् वैतानिकं शान्त्य् उदकम् अस्यै गौतमीहस्ते विसर्जयिष्यामि । KSak_3.1:>3% (इति निष्क्रान्तः) KSak_3.1:>4% विष्कम्भकः । KSak_3.1:>5% (ततः प्रविशति कामयमानावस्थो राजा) KSak_3.1:>6% राजा -- (सचिन्तं निःश्वस्य) p.84 _________________________ * जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् । * अलम् अस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥ KSak_3.2 ॥ KSak_3.2:>1% (मदनबाधां निरूप्य) भगवन् कुसुमायुध त्वया चन्द्रमसा च विश्वसनीयाभ्याम् अतिसंधीयते कामिजनसार्थः । कुतः । _________________________ * तव कुसुमशरत्वं शीतरश्मित्वम् इन्दोर् * द्वयम् इदम् अयथार्थं दृश्यते मद्विधेषु । * विसृजति हिमगर्भैर् अग्निम् इन्दुर् मयूखैस् * त्वम् अपि कुसुमबाणान् वज्रसारीकरोषि ॥ KSak_3.3 ॥ KSak_3.3:>1% अथवा । * अद्य अपि नूनं हरकोपवह्निनस् त्वयि ज्वलत्य् और्व इवाम्बुराशौ । * त्वम् अन्यथा मन्मथ मद्विधानां भस्मावशेषः कथम् इत्थम् उष्णः ॥ KSak_3.3a ॥ p.88 _________________________ * अनिशम् api makaraketur manaor rujam आवहन्न् अभिमतो मे । * यदि मदिरायतनयनां ताम् अधिकृत्य प्रहरतीति ॥ KSak_3.4 ॥ KSak_3.4:>1% (सखेदं परिक्रम्य) क्व नु खलु संस्थिते कर्मणि सदस्यैर् अनुज्ञातः खिन्नम् आत्मानं विनोदयामि । KSak_3.4:>2% (निःश्वस्य) किं नु खलु मे प्रियादर्शनाद् ऋते शरणम् अन्यत् । KSak_3.4:>3% यावद् एनाम् अन्विष्यामि । (सूर्यम् अवलोक्य) इमाम् उग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति । KSak_3.4:>4% तत्रैव तावद् गच्छामि । (परिक्रम्य संस्पर्शं रूपयित्वा) अहो प्रवातसुभगो ऽयम् उद्देशः । _________________________ * शक्यम् अरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । * अङ्गैर् अनङ्गतप्तैर् अविरलम् आलिङ्गितुं पवनः ॥ KSak_3.5 ॥ KSak_3.5:>5% (परिक्रम्यावलोक्य च) अस्मिन् वेतसपरिक्षिप्ते लतामण्डपे संनिहितया शकुन्तलया भवितव्यम् । तथा हि । _________________________ * अब्न्युन्नता पुरस्ताद् avagìhà जघनगौरवात् पश्चात् । * द्वारे ऽस्य पाण्डुसिकते पदपङ्क्तिर् दृश्यते ऽभिनवा ॥ KSak_3.6 ॥ KSak_3.6:>1% यावद् विटपान्तरेणावलोकयामि । (परिक्रम्य तथा कृत्वा । सहर्षम्) अये लब्धं नेत्रनिर्वाणम् । KSak_3.6:>2% एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टम् अधिशयाना सखीभ्याम् अन्वास्यते । भवतु /श्रोष्याम्य् आसां विश्रम्भकथितानि । (इति विलोकयन् स्थितः) KSak_3.6:>3% (ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला) p.90 KSak_3.6:>4% सख्यौ -- (उपवीज्य । सस्नेहम्) हला शकुन्तरे अपि सुखयति नलिनीपत्रवातः । KSak_3.6:>5% शकु -- किं वीजयतो मां सख्यौ । KSak_3.6:>6% (सख्यौ विषादं नाटयित्वा परस्परम् अवलोकयतः) _________________________ KSak_3.7:<1% राजा -- बलवदस्वस्थशरीरा शकुन्तला दृश्यते । KSak_3.7:<2% (सवितर्कम्) तत् किम् अयम् आतपदोषः स्याद् उत यथा मे मनसि वर्तते । (sÃbhilëaæ निर्वर्ण्य) अथ वा कृतं संदेहेन । * स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयम् * प्रियायाः साबाधं किम् अपि कमनीयं वपुर् इदम् । * समस् तापः कामं मनसिजनिदाघप्रसरयोर् * न तु ग्रीष्मस्यैवं सुभगम् अपराधं युवतिषु ॥ KSak_3.7 ॥ p.92 KSak_3.7:>7% प्रियंवदा -- (जनान्तिकम्) अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्य पर्युत्सुकेव शकुन्तला । किं नु खल्व् अस्यास् तन्निमित्तो ऽयम् आतङ्को भवेत् । KSak_3.7:>8% अन -- सखि मम अपीदृश्य् आशङ्का हृदयस्य । भवतु । प्रवक्ष्यामि तावद् एनाम् (प्रकाशम्) / सखि प्रष्टव्यासि किम् अपि । बलवान् खलु ते संतापः । KSak_3.7:>9% शकु -- (पूर्वार्धेन शयनाद् उत्थाय) हला किं वक्तुकामासि । KSak_3.7:>10% अन -- हला शकुन्तले अनभ्यन्तरे खल्व् आवां मदनगतस्य वृत्तान्तस्य । किं तु यादृशीतिहासबन्धेषु कामयमानानाम् अवस्था श्रूयते तादृशीं तव पश्यामि । KSak_3.7:>11% कथय किं निमित्तं संतापः । विकारं खलु परमार्थतो ऽज्ञात्वानारम्भप्रतीकारस्य । KSak_3.7:>12% राजा -- अनसूयाम् अप्य् अनुगतो मदीयस् तर्कः । न हि स्वामिप्रायेण मे दर्शनम् । KSak_3.7:>13% शकु -- (आत्मगतम्) बलवान् खलु मे ऽभिनिवेशः । इदानीम् अपि सहसैतयोर् न शक्नोमि निवेदयितुम् /p.94 KSak_3.7:>14% प्रियंवदा -- सखि शकुन्तले सुष्ठु एषा भणति । किम् आत्मन आतङ्कम् उपेक्षसे । अनुदिवसं खलु परिहीयसे ऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति । _________________________ KSak_3.8:<1% राजा -- अवितथम् आह प्रियंवदा । तथा हि * क्षामक्षामकपोलम् आननम् उरः काठिन्यम् उक्तस्तनम् * मध्यः क्लान्ततरः प्रकामविनताव् अंसौ छविः पाण्डुरा । * शोच्या च प्रियदर्शना च मदनक्लिष्टेयम् आलक्ष्यते * पत्राणाम् इव शोषणेन मरुता स्पृष्टा लता माधवी ॥ KSak_3.8 ॥ KSak_3.8:>1% शकु -- सखि कस्य वान्यस्य कथयिष्यामि । किंत्व् आयासयित्रीदानीं वां भविष्यामि । KSak_3.8:>2% उभे -- अत एव खलु निर्बन्ध । स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति । p.96 _________________________ KSak_3.9:<1% राजा -- * पृष्टा जनेन समदुःखसुखेन बाला * नेयं न वक्ष्यति मनोगतम् आधिहेतुम् । * दृष्टो विवृत्य बहुशो ऽप्य् अनया सतृष्णम् * अत्रान्तरे श्रवणकातरतां गतो ऽस्मि ॥ KSak_3.9 ॥ KSak_3.9:>3% शकु -- सखि यतःप्रभृति मम दर्शनपथम् आगतः स तपोवनरक्षिता राजर्षिः (इत्य् अर्थोक्ते लजां नाटयति) KSak_3.9:>4% उभे -- कथयतु प्रियसखी । KSak_3.9:>5% शकु -- तत आरभ्य tadgatenÃbhilëeïa एतद् अवस्थास्मि संवृत्ता । _________________________ KSak_3.10:<1% राजा -- (सहर्षम्) श्रुतं श्रोतव्यम् । * स्मर एव तापहेतुर् निर्वापयिता स एव मे जातः । * दिवस इवाभ्रश्यामस् तपात्यये जीवलोकस्य ॥ KSak_3.10 //p.98 KSak_3.10:>1% शकु -- तद् यदि वाम् अनुमतं तथा वर्तेथां यथा तस्य राजर्षेर् अनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चत मे तिलोदकम् । KSak_3.10:>2% राजा -- संशयछेदि वचनम् । KSak_3.10:>3% प्रियंवदा -- (जनान्तिकम्) अनसूये दूरगतमन्मथाक्षमेयं कालहरणस्य । KSak_3.10:>4% यस्मिन् बद्धभावैषा स ललामभूतः पौरवाणाम् । तद् युक्तम् अस्या abhilëo ऽभिनन्दितुम् । KSak_3.10:>5% अन -- तथा यथा भणसि । KSak_3.10:>6% प्रि -- (प्रकाशम्) सखि दिष्ट्यानुरूपस् ते ऽभिनिवेशः । सागरम् उज्झित्वा कुत्र वा महानद्य् अवतरति । क इदानीं सहकारम् अन्तरेणातिमुक्तलतां पल्लवितां सहते । KSak_3.10:>7% राजा -- किम् अत्र चित्रं यदि विशाखे शशाङ्कलेखाम् अनुवर्तेते । KSak_3.10:>8% अन -- कः पुनर् उपायो भवेद् येनाविलम्बितं निभृतं च सख्या मनोरथं संपादयावः । KSak_3.10:>9% प्रि -- निभृतम् इति चिन्तनीयं भवेत् । शीघ्रम् इति सुकरम् । KSak_3.10:>10% अन -- कथम् इव /p.100/ KSak_3.10:>11% प्रि -- ननु स राजर्षिर् अस्यां स्निग्धदृष्ट्या sÆcitÃbhilëa एतान् दिवसान् प्रजागरकृशो लक्ष्यते । _________________________ KSak_3.11:<1% राजा -- सत्यम् इत्थं भूत एवास्मि । तथा हि * इदम् अशिशिरैर् अन्तस्तापाद् विवर्णम् अणीकृतम् * निशि निशि भुजन्यस्तापाङ्गप्रसारिभिर् अश्रुभिः । * अलभिलुलितज्याघाताङ्कं मुहुर् मणिबन्धनात् * कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ KSak_3.11 ॥ KSak_3.11:>12% प्रि -- (विचिन्त्य) हला मदनलेखो ऽस्य क्रियतां तं सुमनोगोपितं कृत्वा देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि । KSak_3.11:>13% अन -- रोचते मे सुकुमारः प्रयोगः किं वा शकुन्तला भणति । KSak_3.11:>14% शकु -- किं नियोगो वां विकल्प्यते । KSak_3.11:>15% प्रि -- तेन ह्य् आत्मन उपन्यासपूर्वं चिन्तय तावत् किम् अपि ललितपदबन्धनम् । KSak_3.11:>16% शकु -- हला चिन्तयाम्य् अहम् । अवधीरणाभीरुकं पुनर् वेपते मे हृदयम् । p.102 _________________________ KSak_3.12:<1% राजा -- (सहर्षम्) * अयं स ते तिष्ठति संगमोत्सुको * विशङ्कसे भीरु यतो ऽवधीरणाम् । * लभेत वा प्रार्थयिता न वा श्रियम् * श्रिया दुरापः कथम् ईप्सितो भवेत् ॥ KSak_3.12 ॥ KSak_3.12:>1% सख्यौ -- अयि आत्मगुणावमानिनि क इदानीं शरीरनिर्वापयित्री शारदीं ज्योत्स्नां पटान्तेन वारयति । KSak_3.12:>2% शकु -- (सस्मितम्) नियोजितेदानीम् अस्मि । (इत्य् उपविष्टां चिन्तयति) _________________________ KSak_3.13:<1% राजा -- स्थाने खलु विस्मृत+निमेषेण चक्षुषा प्रियाम् अवलोकयामि । यतः -- * उन्नमितैकभ्रूलतम् आननम् अस्याः पदानि रचयन्त्याः । * कण्टकितेन प्रथयति मय् अनुरागं कपोलेन ॥ KSak_3.13 ॥ KSak_3.13:>3% शकु -- हला चिन्तितं मया गीतवस्तु । असंनिहितानि पुनर् लेखनसाधनानि । KSak_3.13:>4% प्रि -- एतस्मिञ् शुकोदरसुकुमारे नलिनीपत्रे नखैर् निक्षिप्तवर्णं कुरु /p.104 KSak_3.13:>5% शकु -- (यथोक्तं रूपयित्वा) हला ӭणुतम् इदानीं संगतार्थं न वेति । KSak_3.13:>6% उभे -- अवहिते स्वः । _________________________ KSak_3.14:<1% शकु -- (वाचयति) * तव न जाने हृदयं मम पुनः कामो दिवा अपि रात्राव् अपि । * निर्घृण तपति बलीयस् त्वयि वृत्तमनोरथाया अङ्गानि ॥ KSak_3.14 ॥ _________________________ KSak_3.15:<1% राजा -- (सहसोपसृत्य) * तपति तनुगात्रि मदनस् त्वाम् अनिशं मां पुनर् दहत्य् एव । * ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥ KSak_3.15 ॥ KSak_3.15:>1% सख्यौ -- (विलोक्य सहर्षम् उत्थाय) स्वागतम् अविलम्बिनो मनोरथस्य । KSak_3.15:>2% (शकुन्तलाभ्युत्थातुम् इच्छति) _________________________ KSak_3.16:<1% राजा -- अलम् अलम् आयासेन । p.106 * संदष्टसुकुमशयनान्य् आशुक्तान्तबिसभङ्गसुरभीणि । * गुरुपरितापानि न ते गात्राण्य् उपचारम् अर्हन्ति ॥ KSak_3.16 ॥ KSak_3.16:>1% अन -- इतः शिलातलैकदेशम् अलंकरोतु वयस्यः । KSak_3.16:>2% (राजोपविशति । शकुन्तला सलज्जा तिष्ठति) KSak_3.16:>3% प्रि -- द्वयोर् अपि युवयोर् अन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः पुनर् मां पुनर् उक्तवादिनीं करोति । KSak_3.16:>4% राजा -- भद्रे नैतत् पर्हार्यम् । विवक्षितं ह्य् अनुक्तम् अनुतापं जनयति । KSak_3.16:>5% प्रि -- आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यम् इत्य् एष वो धर्मः । KSak_3.16:>6% राजा -- नास्मात् परम् । KSak_3.16:>7% प्रि -- तेन हीयम् आवयोः प्रियसखी त्वाम् उद्दिश्य इदम् अवस्थान्तरं भगवता मदनेनारोपिता । तद् अर्हस्य् अभ्युपपत्त्या जीवितम् अस्या अवलम्बितुम् । KSak_3.16:>8% राजा -- भद्रे साधारणो ऽयं प्रणयः । सर्वथानुगृहीतो ऽस्मि । KSak_3.16:>9% शकुन्तला -- (प्रियंवदाम् अवलोक्य) हला किम् अन्तःपुरविरहपर्युत्सुकस्य राजर्षेर् उपरोधेन । _________________________ KSak_3.17:<1% राजा -- सुन्दरि (p.108) * इदम् अनन्यपरायणम् अन्यथा हृदयसंनिहिते हृदयं मम । * यदि समर्थयसे मदिरेक्षणे मदनबाणहतो ऽस्मि हतः पुनः ॥ KSak_3.17 ॥ KSak_3.17:>1% अन -- वयस्य बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय । _________________________ KSak_3.18:<1% राजा -- भद्रे किं बहुना * परिग्रहबहुत्वे ऽपि द्वे प्रतिष्ठे कुलस्य मे । * समुद्ररसना चोर्वी सखी च युवयोर् इयम् ॥ KSak_3.18 ॥ KSak_3.18:>1% उभे -- निर्वृते स्वः । KSak_3.18:>2% प्रि -- (सदृष्टिक्षेपम्) अनसूये एष इतोदत्तदृष्टिर् उत्सुको मृगपोतको मातरम् अन्विष्यति । एहि । संयोजयाव एनम् । (इत्य् उभे प्रस्थिते) KSak_3.18:>3% शकु -- हला अशरणास्मि । अन्यतरा युवयोर् आगच्छतु । KSak_3.18:>4% उभे -- पृथिव्याः यः शरणं स तव समीपे वर्तते । (इति निष्क्रान्ते) KSak_3.18:>5% शकु -- कथं गते एव । _________________________ KSak_3.19:<1% राजा -- अलम् आवेगेन । नन्व् अयम् आराधयिता जनस् तव समीपे वर्तते । * किं शीतलैः क्लमविनोदिभिर् आर्द्रवातान् * सञ्चारयामि नलिनीदलतालवृन्तैः । * अङ्के निधाय करभोरु यथासुखं ते * संवाहयामि चरणाव् उत पद्मतांरौ ॥ KSak_3.19 ॥ KSak_3.19:>1% शकु -- न माननीयेष्व् आत्मानम् अपराधयिष्ये । (इत्य् उत्थाय गन्तुम् इच्छति) _________________________ KSak_3.20:<1% राजा -- सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था । * उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् । * कथम् आतपे गमिष्यसि परिबाधापेलवैर् अङ्गैः ॥ KSak_3.20 ॥ KSak_3.20:>1% (इति बलाद् एनां निवर्तयति) KSak_3.20:>2% शकु -- पौरव रक्ष विनयम् । मदनसंतप्ता अपि न खल्व् आत्मनः प्रभवामि । _________________________ KSak_3.21:<1% राजा -- भीरु अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान् नात्र दोषं ग्रहीष्यति कुलपतिः । पश्य /p.112 * गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः । * श्रूयन्ते परिणीतास् ताः पितृभिश् चाभिनन्दिताः ॥ KSak_3.21 ॥ KSak_3.21:>1% शकु -- मुञ्च तावन् माम् । भूयो ऽपि सखीजनम् अनुमानयिष्ये । KSak_3.21:>2% राजा -- भवतु । मोक्ष्यामि । KSak_3.21:>3% शकु -- कदा । _________________________ KSak_3.22:<1* राजा -- * अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन । * अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसो ऽस्य ॥ KSak_3.22 ॥ KSak_3.22:>1% (इति मुखम् अस्याः समुन्नमयितुम् इच्छति । शकुन्तला परिहरति नाट्येन) KSak_3.22:>2% (नेपथ्ये) KSak_3.22:>3% चक्रवाकवधुके आमन्त्रयस्व सहचरम् । उपस्थिता रजनी । KSak_3.22:>4% शकु -- (ससंभ्रमम्) पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमी इत एवागच्छति । तद् विटपान्तरितो भव । KSak_3.22:>5% राजा -- तथा । (इत्य् आत्मानम् आवृत्य तिष्ठति) KSak_3.22:>6% (ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च) KSak_3.22:>7% सख्यौ -- इत इत आर्या गौतमी । KSak_3.22:>8% गौतमी -- (शकुन्तलाम् उपेत्य) जाते अपि लघुसंतापानि ते ऽङ्गानि /p.114 KSak_3.22:>9% शकु -- आर्ये अस्ति मे विशेषः । KSak_3.22:>10% गौतमी -- अनेन दर्भोदकेन निराबाधम् एव ते शरीरं भविष्यति । (शिरसि शकुतलाम् अभ्युक्ष्य) वत्से परिणतो दिवसः । एहि उटजम् एव गच्छामः । (इति प्रस्थिताः) KSak_3.22:>11% शकु -- (आत्मगतम्) हृदय प्र्थमम् एव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते सांप्रतं संतापः । (पदान्तरे स्थित्वा । प्रकाशम्) लतावलय संतापहारक आमन्त्रये त्वां भूयो ऽपि परिभोगाय । (इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः) _________________________ KSak_3.23:<1% राजा -- (पूर्वस्थानम् उपेत्य । सनिःश्वासम्) अहो विघ्नवत्यः प्राथितार्थसिद्धयः । महा हि * मुहुर् अङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । * मुखम् अंसविवर्ति पक्ष्मलाक्ष्याः कथम् अप्य् उन्नमितं न चुम्बितं तु ॥ KSak_3.23 ॥ KSak_3.23:>1% क्व नु खलु संप्रति गच्छामि । अथवा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि । KSak_3.23:>2% (सर्वतो ऽवलोक्य)p.116 _________________________ * तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायाम् इयम् * क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैर् अर्पितः । * हस्ताद् भ्रष्टम् इदं बिसाभरणम् इत्य् आसज्यमानेक्षणो * निर्गन्तुं सहसा न वेतसगृहाच् छक्नोमि शून्याद् अपि ॥ KSak_3.24 ॥ _________________________ KSak_3.25:<1% (आकाशे) राजन् -- * सायंतने सदनकर्मणि संप्रवृत्ते * वेदिं हुताशनवतीं परितः प्रयस्ताः । * छायाश् चरन्ति बहुधा भयम् आदधानाः * संध्यापयोदकपिशाः पिशिताशनानाम् ॥ KSak_3.25 ॥ KSak_3.25:>1% राजा -- अयम् अहम् आगच्छामि । (इति निष्क्रान्तः) तृतीयो ऽङ्कः /p.118 ************************************************************************** चतुर्थो ऽध्यायः । KSak_4.1:<1% (ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ । KSak_4.1:<2% अन -- हला प्रियंवदे यद्य् अपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलानुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं तथाप्य् एतावच् चिन्तनीयम् । KSak_4.1:<3% प्रि -- कथम् इव /p.118 KSak_4.1:<4% अन -- अद्य स राजर्षिर् इष्टिं परिसमाप्य+ऋषिभिर् विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतो+गतं वृत्तान्तं स्मरति वा न वेति । KSak_4.1:<5% प्रि -- विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तात इदानीम् इमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति । KSak_4.1:<6% अन -- यथाहं पश्यामि तथा तस्यानुमतं भवेत् । KSak_4.1:<7% प्रि -- कथम् इव । KSak_4.1:<8% अन -- गुणवते कन्यका प्रतिपादनीया इत्य् अयं तावत् प्रथमः संकल्पः । तं यदि दैवम् एव संपादयति नन्व् अप्रयासेन कृतार्थो गुरुजनः । KSak_4.1:<9% प्रि -- (पुष्पभाजनं विलोक्य) सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि /p.122 KSak_4.1:<10% अन -- ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया । KSak_4.1:<11% प्रि -- युज्यते । (इति तद् एव कर्माभिनयतः) KSak_4.1:<12% (नेपथ्ये) KSak_4.1:<13% अयम् अहं भोः । KSak_4.1:<14% अन -- (कर्णं दत्त्वा) सखि अतिथीनाम् इव निवेदितम् । KSak_4.1:<15% प्रि -- ननूटजसंनिहिता शकुन्तला । _________________________ KSak_4.1:<1% अन -- अद्य पुनर् हृदयेनासंनिहिता । अलम् एतावद्भिः कुसुमैः । (इति प्रस्थिते) (नेपथ्ये) KSak_4.1:<2% आः अतिथिपरिभाविनि -- * विचिन्तयन्ती यम् अनन्यमानसा * तपोधनं वेत्सि न माम् उपस्थितम् । * स्मरिष्यति त्वां न स बोधितो ऽपि सन् * कथां प्रमत्तः प्रथमं कृताम् इव ॥ KSak_4.1 //p.122 KSak_4.1:>2% प्रि -- हा धिग् घा धिक् । अप्रियम् एव संवृत्तम् । कस्मिन्न् अपि पूजार्हे ऽपराद्धा शून्यहृदया शकुन्तला । (पुरो ऽवलोक्य) KSak_4.1:>3% न खलु यस्मिन् कस्मिन्न् अपि । एष दुर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः । KSak_4.1:>4% अन -- को ऽन्यो हुतवहाद् दग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तय एनं यावद् अहम् अर्घोदकम् उपकल्पयामि । KSak_4.1:>5% प्रि -- तथा (इति निष्क्रान्ता) KSak_4.1:>6% अन -- (पदान्तरे स्खलितं निरूप्य) अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात् पुष्पभाजनम् । (इति पुष्पोच्चयं रूपयति) KSak_4.1:>7% (प्रविश्य) KSak_4.1:>8% प्रि -- सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किम् अपि पुनः सानुक्रोशः कृतः । KSak_4.1:>9% अन -- (सस्मितम्+तस्मिन् बह्व् एतद् अपि । कथय । KSak_4.1:>10% प्रि -- यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । KSak_4.1:>11% भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैको ऽपराधो मर्षयितव्य इति /p.124 KSak_4.1:>12% अन -- ततस् ततः । KSak_4.1:>13% प्रि -- ततो न मे वचनम् अन्यथा+भवितुम् अर्हति किं त्व् अभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण एवान्तर्हितः । KSak_4.1:>14% अन -- शक्यम् इदानीम् आश्वसितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितम् अङ्गुलीयकं स्मरणीयम् इति स्वयं पिनद्धम् । तस्मिन् स्वाधीनोपाया शकुन्तला भविष्यति । KSak_4.1:>15% प्रि -- सखि एहि । देवकार्यं तावद् अस्या निर्वर्तयावः । KSak_4.1:>16% (इति परिक्रामतः) KSak_4.1:>17% प्रि -- (विलोक्यानसूये पश्य तावत् । वामहस्तोपहितवदना आलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानम् अपि नैषा विभावयति । किं पुनर् आगन्तुकम् । KSak_4.1:>18% अन -- प्रियंवदे द्वयोर् एव नौ मुखे एष वृत्तान्तस् तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी । KSak_4.1:>19% प्रि -- को नाम उष्णोदकेन नवमालिकां सिञ्चति । KSak_4.1:>20% (इति निष्क्रान्ते) KSak_4.1:>21% विष्कम्भकः । KSak_4.1:>22% (ततः प्रविशति सुप्तोत्थितः शिष्यः) _________________________ KSak_4.2:<1% शिष्य -- वेलोपलक्षणार्थम् आदिष्टो ऽस्मि तत्रभवता प्रवासाद् उपावृत्तेन काश्यपेन । प्रकाशं निर्गतस् तावद् अवलोकयामि कियद् अवशिष्टं रजन्या इति । (परिक्रम्यावलोक्य च) हन्त प्रभातम् । तथा हि /p.126 * यात्य् एकतो ऽस्तशिखरं पतिर् ओषधीनाम् * आविष्कृतारुणपुरःसर एकतो ऽर्कः । * तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम् * लोको नियम्यत इवात्मदशान्तरेषु ॥ KSak_4.2 ॥ अपि च/ _________________________ * अन्तर्हिते शशिनि सैव कुमुद्वती मे * वृष्टिं न नन्दयति संस्मरणीयशोभा । * इष्टप्रवासजनितान्य् अबलाजनस्य * दुःखानि नूनम् अतिमात्रसुदुःसहानि ॥ KSak_4.3 ॥ KSak_4.3:>1% (प्रविश्यापटीक्षेपेण) KSak_4.3:>2% अन -- यद्य् अपि नाम विषयपराङ्मुखस्य जनस्यैतन् न विदितं तथापि तेन राज्ञा शकुन्तलायाम् अनार्यम् आचरितम् । KSak_4.3:>3% शिष्य -- यावद् उपस्थिता होमवेलां गुरवे निवेदयामि । KSak_4.3:>4% (इति निष्क्रान्तः) p.128 KSak_4.3:>5% अन -- प्रतिबुद्धा अपि किं करिष्यामि । न म उचितेष्व् अपि निजकरणीयेषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु येनासत्यसंधे जने शुद्धहृदया सखी पदं कारिता । अथवा दुर्वासः शाप एष विकारयति । KSak_4.3:>6% अन्यथा कथं स राजर्षिस् तादृशानि मन्त्रयित्वैतावतः कालस्य लेखमात्रम् अपि न विसृजति । KSak_4.3:>7% तद् इतो ऽभिज्ञानम् अङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने को ऽभ्यर्थ्यताम् । ननु सखीगामी दोष इति व्यवसिता अपि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीताम् आपन्नसत्त्वां शकुन्तलां निवेदयितुम् । इत्थं गते ऽस्माभिः किं करणीयम् । KSak_4.3:>8% (प्रविश्य) KSak_4.3:>9% प्रि -- (सहर्षम्) सखि त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निवर्तयितुम् । KSak_4.3:>10% अन -- सखि कथम् एतत् /p.230 KSak_4.3:>11% प्रि -- शृणु । इदानीं सुखशयितपृच्छिका शकुन्तलासकाशं गतास्मि । KSak_4.3:>12% अन -- ततस् ततः । KSak_4.3:>13% प्रि -- तावद् एनां लज्जावनतमुखीं परिष्वज्य तातपाश्यपेनैवम् अभिनन्दितम् । दिष्ट्या दूमाकुलितदृष्टेर् अपि यजमानस्य पावक एवाहुतिः पतिता । वत्से सुशिष्यपरिदत्ता विद्येव अशोचनीयासि संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति । KSak_4.3:>14% अन -- अथ केन सूचितस् तातकाश्यपस्य वृत्तान्तः । KSak_4.3:>15% प्रि -- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या । KSak_4.3:>16% अन -- (सविस्मयम्) कथम् इव । _________________________ KSak_4.4:<1% प्रि -- (संस्कृतम् आश्रित्य) * दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः । * अवेहि तनयां ब्रह्मन्न् अग्निगर्भां शमीम् इव ॥ KSak_4.4 ॥ KSak_4.4:>1% अन -- (प्रियंवदाम् आश्लिष्य) सखि प्रियं मे । किं त्व् अद्यैव शकुन्तला नीयत इत्य् उत्कण्ठासाधारणं परितोषम् अनुभवामि । KSak_4.4:>2% प्रि -- सखि आवां तावद् उत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु /p.132 KSak_4.4:>3% तेन ह्य् एतस्मिंश् चूतशाखावलम्बिते नालिकेरसमुद्गक एतन् निमित्तम् एव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । KSak_4.4:>4% तद् इमां हस्तसंनिहितां कुरु । यावद् अहम् अपि तस्यै मृगरोचनां तीर्थमृत्तिकां दुर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि । KSak_4.4:>5% प्रि -- तथा क्रियताम् । (अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति) KSak_4.4:>6% (नेपथ्ये) गौतमि आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय । KSak_4.4:>7% प्रि (कर्णं दत्त्वा) अनसूये त्वरस्व त्वरस्व । एते खलु हस्तिनापुरगामिन ऋषयः शब्दाय्यन्ते । KSak_4.4:>8% (प्रविश्य समालम्भनहस्ता) KSak_4.4:>9% अन -- सखि एहि । गच्छावः । (इति परिक्रामतः) KSak_4.4:>10% प्रि -- (विलोक्य) एषा सूर्योदय एव शिखामज्जिता प्रतीष्टनीवारहस्ताभिः स्वस्तिवाचनिकाभिस् तापसीभिर् अभिनन्द्यमाना शकुन्तला तिष्ठति । उपसर्पाव एनाम् । KSak_4.4:>11% (इत्य् उपसर्पतः) KSak_4.4:>12% (ततः प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुन्तला) KSak_4.4:>13% तापसीनाम् अन्यतमा -- (शकुन्तलां प्रति) जाते भर्तुर् बहुमानसूचकं महादेवीशब्दं लभस्व /p.134 KSak_4.4:>14% द्वितीया -- वत्से वीरप्रसविनी भव । KSak_4.4:>15% तृतीया -- वत्से भर्तुर् बहुमता भव । KSak_4.4:>16% (इत्य् आशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः) KSak_4.4:>17% सख्यौ -- (उपसृत्य) सखि सुखमज्जनं ते भवतु । KSak_4.4:>18% शकु -- स्वागतं मे सख्योः । इतो निषीदतम् । KSak_4.4:>19% उभे (मङ्गलपात्राण्य् आदाय । उपविश्य) हला सज्जा भव । यावत् ते मङ्गलसमालम्भनं विरचयावः । KSak_4.4:>20% शकु -- इदम् अपि बहु मन्तव्यम् /दुर्लभम् इदानीं मे सखीमण्डनं भविष्यति । (इति bëpaæ विसृजति) KSak_4.4:>21% उभे -- सखि उचितं न ते मङ्गलकाले रोदितुम् । KSak_4.4:>22% प्रि -- आभरणोचितं रूपम् आश्रमसुलभैः प्रसाधनैर् विप्रकार्यते । KSak_4.4:>23% (प्रविश्योपायनहस्ताव् ऋषिकुमारकौ) KSak_4.4:>24% उभौ -- इदम् अलंकरणम् । अलंक्रियताम् अत्रभवती । KSak_4.4:>25% (सर्वा विलोक्य विस्मिताः) KSak_4.4:>26% गौतमी -- वत्स नारद कुत एतत् । p.136 KSak_4.4:>27% प्रथमः -- तातकाश्यपप्रभावात् । KSak_4.4:>28% गौतमी -- किं मानसी सिद्धिः । _________________________ KSak_4.5:<1% द्वितीयः -- न खलु । श्रूयताम् । तत्रभवता वयम् आज्ञप्ताः शकुन्तलाहेतोर् वनस्पतिभ्यः कुसुमान्य् आहर इति । तत इदानीम् * क्षौमं केनचिद् इन्दुपाण्डु तरुणा माङ्गल्यम् आविष्कृतम् * निष्ठ्यूतश् चरणोपभोगसुलभो लाक्षारसः केनचित् । * अन्येभ्यो वनदेवताकरतलैर् आपर्वभोगोत्थितैर् * दत्तान्य् आभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥ KSak_4.5 ॥ KSak_4.5:>29% प्रियंवदा -- (शकुन्तलां विलोक्य) हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर् गेहे ऽनुभवितव्या राजलक्ष्मीः । KSak_4.5:>30% (शकुन्तला vrŬÃæ रूपयति) KSak_4.5:>31% प्रथम -- गौतम एह्य् एहि । अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः । KSak_4.5:>32% द्वितीयः -- तथा । KSak_4.5:>33% (इति निष्क्रान्तौ) KSak_4.5:>34% सख्यौ -- अये अनुपयुक्तभूषणो ऽयं जनः । चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः । KSak_4.5:>35% शकु -- जाने वां नैपुनम् । KSak_4.5:>36% (उभे नाट्येनालंक्रुतः) KSak_4.5:>37% (ततः प्रविशति स्नानोत्तीर्णः काश्यपः)/p.138 _________________________ KSak_4.6:<1% काश्यह -- * यास्यत्य् अद्य शकुन्तलेति हृदयं संस्पृष्टम् उत्कण्ठया * कण्ठः stambhitabëpav­ttikalu«aÓ चिन्ताजडं दर्शनम् । * वैक्लव्यं मम तावद् ईदृशम् इदं स्नेहाद् अरण्यौकसः * pŬyante गृहिणः कथं नु तनयाविश्लेषदुःखैर् नवैः ॥ KSak_4.6 ॥ KSak_4.6:>1% (इति परिक्रामनि) KSak_4.6:>2% सख्यौ -- हला शकुन्तले अवसितमण्डनासि । परिधत्स्व सांप्रतं क्षौमयुगलम् । KSak_4.6:>3% (शकुन्तलोत्थाय परिधत्ते) KSak_4.6:>4% गौतमी -- जाते एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुर् उपस्थितः । आचारं तावत् प्रतिपद्यस्व । _________________________ KSak_4.7:<1% शकु -- (savrŬam) तात वन्दे । * काश्यप -- वत्से । ययातेर् इव शर्मिष्ठा भर्तुर् बहुमता भव । * सुतं त्वम् अपि संराजं सेव पूरुम् अवाप्नुहि ॥ KSak_4.7 ॥ KSak_4.7:>5% गौतमी -- भगवान् वरः खल्व् एषः । नाशीः । KSak_4.7:>6% काश्यप -- वत्से इतः सद्यो हुतान् अग्नीन् प्रदक्षिणीकुरुष्व । KSak_4.7:>7% (सर्वे परिक्रामन्ति) _________________________ KSak_4.8:<1% काश्यप -- (ऋक्छन्दसाशास्ते)p.140 * अमी वेदिं परितः कॢप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः । * अपघ्नन्तो दुरितं हव्यगन्धैर् वैतानास् त्वां बह्नयः पावयन्तु ॥ KSak_4.8 ॥ KSak_4.8:>1% प्रतिष्ठस्वेदानीम् । (सदृष्टिक्षेपम्) क्व ते शार्ङ्गरवमिश्राः । (प्रविश्य) KSak_4.8:>2% शिष्य -- भगवन्न् इमे स्मः । KSak_4.8:>3% काश्यप -- भगिन्यास् ते मार्गम् आदेशय । KSak_4.8:>4% शार्ङ्गरव -- इत इतो भवती । (सर्वे परिक्रामन्ति) _________________________ KSak_4.9:<1% काश्यप -- भो भोः संनिहितास् तपोवनतरवः । * पातुं न प्रथमं व्यवस्यति जलं युष्मास्व् अपीतेषु या * नादत्ते प्रियमण्डना अपि भवतां स्नेहेन या पल्लवम् । * आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्य् उत्सवः * सेयं याति शकुन्तला पतिगृहं सर्वैर् अनुज्ञायताम् ॥ KSak_4.9 ॥ KSak_4.9:>5% (कोकिलरवं सूचयित्वा)p.142 _________________________ * अनुमतगमना शकुन्तला तरुभिर् अयं वनवासबन्धुभिः । * परिभृतविरुतं कलं यथा प्रतिवचनीकृतम् एभिर् ईदृशम् ॥ KSak_4.10 ॥ KSak_4.10:>1% (आकाशे) _________________________ * रम्यान्तरः कमलिनीहरितैः सरोभिश् * छायाद्रुमैर् नियमितार्कमयूखतापः । * भूयात् कुशेशयरजोमृदुरेणुर् अस्याः * शान्तानुकूलपवनश् च शिवश् च पन्थाः ॥ KSak_4.11 ॥ KSak_4.11:>2% (सर्वे सविस्मयम् आकर्णयन्ति) KSak_4.11:>3% गौतमी -- जाते ज्ञातिजनस्निग्धाभिर् अनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः । KSak_4.11:>4% शकु -- (सप्रणामं परिक्रम्य । जनान्तिकम्) हला प्रियंवदे आर्यपुत्रदर्शनोत्सुकाया अप्य् आश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तते । _________________________ KSak_4.12:<1% प्रि -- न केवलं तपोवनविरहकातरा सख्य् एव । त्वयोपस्थितवियोगस्य तपोवनस्य अपि तावत् समवस्था दृश्यते /p.144 * उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः । * अपसृतपाण्डुपत्रा मुञ्चन्त्य् अश्रूणीव लताः ॥ KSak_4.12 ॥ KSak_4.12:>1% शकु -- (स्मृत्वा) तात लताभगिनीं वनज्योत्स्नां तावद् आमन्त्रयिष्ये । KSak_4.12:>2% काश्यप -- अवैमि ते तस्यां सोदर्यास्नेहम् । इयं तावद् दकिषिणेन । KSak_4.12:>3% शकु -- (उपेत्य लताम् आलिङ्ग्य) वनज्योत्स्ने चूतसंगता अपि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः । KSak_4.12:>4% अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि । _________________________ KSak_4.13:<1% काश्यप -- * संकल्पितं प्रथमम् एव मया तवार्थे * भर्तारम् आत्मसदृशं सुकृतैर् गता त्वम् । * चूतेन संश्रितवती नवमालिकेयम् * अस्याम् अहं त्वयि च संप्रति वीतचिन्तः ॥ KSak_4.13 ॥ KSak_4.13:>5% इतः पन्थानं प्रतिपद्यस्व । KSak_4.13:>6% शकु -- (सख्यौ प्रति) हला एषा द्वयोर् युवयोर् हस्ते निक्षेपः । KSak_4.13:>7% सख्यौ -- अयं जनः कस्य हस्ते समर्पितः । (इति bëpaæ विहरतः) KSak_4.13:>8% काश्यप -- अनसूये अलं रुदित्वा । ननु भवतीभ्याम् एव स्थिरीकर्तव्या शकुन्तला /p.146 KSak_4.13:>9% शकु -- तात एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर् यदानघप्रसवा भवति तदा मह्यं कम् अपि प्रियनिवेदयितृकं विसर्जयिष्यथ । KSak_4.13:>10% काश्यप -- नेदं विस्मरिष्यामः । KSak_4.13:>11% शकु -- (गतिभङ्गं रूपयित्वा) को नु खल्व् एष निवसने मे सज्जते । (इति परावर्तते ) _________________________ KSak_4.14:<1% काश्यप -- * यस्य त्वया व्रणविरोपणम् इङ्गुदीनाम् * तैलं न्यषिच्यत मुखे कुशसूचिविद्धे । * श्यामाकमुष्टिपरिवर्धितको जहाति * सो ऽयं न पुत्रकृतकः पदवीं मृगस् ते ॥ KSak_4.14 ॥ KSak_4.14:>1% शकु -- वत्स किं सहवासपरित्यागिनीं माम् अनुसरसि । अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीम् अपि मया विरहितं त्वां तातश् चिन्तयिष्यति । निवर्तस्व तावत् । (इति रुदती प्रस्थिता) _________________________ KSak_4.15:<1% काश्यप -- * उत्पक्ष्मणोर् नयनयोर् उपरुद्धवृत्तिम् * bëpaæ कुरु स्थिरतया विरतानुबन्धम् । * अस्मिन्न् अलक्षितनतोन्नतभूमिभागे * मार्गे पदानि खलु ते विषमीभवन्ति ॥ KSak_4.15 //p.148 KSak_4.15:>2% शार्ङ्गरवः -- भवगान् । ओदकान्तं स्निग्धो जनो ऽनुगन्तव्य इति श्रूयते । KSak_4.15:>3% तद् इदं सरस्तीरम् । अत्र संदिश्य प्रतिगन्तुम् अर्हति । KSak_4.15:>4% काश्यप -- तेन हीमां क्षीरवृक्षछायाम् आश्रयामः । KSak_4.15:>5% (सर्वे परिक्रम्य स्थिताः ) KSak_4.15:>6% काश्यप -- (आत्मगतम्) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपम् अस्माभिः संदेष्टव्यम् । (इति चिन्तयति) KSak_4.15:>7% शकु -- (जनान्तिकम्) हला पश्य । नलिनीपत्रान्तरितम् अपि सहचरम् अपश्यन्त्य् आतुरा चक्रवाक्य्य् अटति दुष्करम् अहं करोमीति । ________________________ KSak_4.16:<1% अन -- सखि मैवं मन्त्रयस्व । * एषा अपि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् । * गुर्व् अपि विरहदुःखम् आशाबन्धः साहयति ॥ KSak_4.16 ॥ KSak_4.16:>1% काश्यप -- शार्ङ्गरव इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः /p.150 KSak_4.16:>2% शार्ङ्गरव -- आज्ञापयतु भगवान् । _________________________ KSak_4.17:<1% काश्यप -- * अस्मान् साधु विचिन्त्य संयमधनान् उच्चैः कुलं चात्मनस् * त्वय्य् अस्याः कथम् अप्य् बान्धवकृतां स्नेहप्रवृत्तिं च ताम् । * सामान्यप्रतिपत्तिपूर्वकम् इयं दारेषु दृश्या त्वया * भाग्यायत्तम् अतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ KSak_4.17 ॥ KSak_4.17:>3% शार्ङ्गरव -- गृहीतः संदेशः । KSak_4.17:>4% काश्यप -- वत्से त्वम् इदानीम् अनुशासनीयासि । वनौकसो ऽपि सन्तो लौकिकज्ञा वयम् । KSak_4.17:>5% शार्ङ्गरा -- न खलु धिमतां कश्चिद् अविषयो नाम । _________________________ KSak_4.18:<1% काश्यप -- सा त्वम् इतः पतिकुलं प्राप्य -- * शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने * भर्तृविप्रकृता अपि रोषणतया मा स्म प्रतीपं गमः । * भूयिष्ठं भव दक्षिणा परिजने भाग्येष्व् अनुत्सेकिनी * यान्त्य् एवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ KSak_4.18 ॥ KSak_4.18:>1% कथं वा गौतमी मन्यते । KSak_4.18:>2% गौ -- एतावान् वध्हूजनस्योपदेशः । जाते एतत् खलु सर्वम् अवधारय । p.152 KSak_4.18:>3% काश्यप -- वत्से परिष्वजस्व मां सखीजनं च । KSak_4.18:>4% शकु -- तात इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते । KSak_4.18:>5% काश्यप -- वत्से इमे अपि प्रदेये । न युक्तम् अनयोस् तत्र गन्तुम् । त्वया सह गौतमी यास्यति । KSak_4.18:>6% शकु -- (पितरम् आश्लिष्य) कथम् इदानीं तातस्याङ्कात् परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि । _________________________ KSak_4.19:<1% काश्यप -- वत्से किम् एवं कातरासि । * अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे * विभवगुरुभिः कृत्यैस् तस्य प्रतिक्षणम् आकुला । * तनयम् अचिरात् प्राचीवार्कं प्रसूय च पावनम् * मम विरहजां न त्वं वत्से शुचं गणयिष्यामि ॥ KSak_4.19 ॥ KSak_4.19:>7% (शकुन्तला पित्ः पादयोः पतति) KSak_4.19:>8% काश्यप -- यद् इच्छामि ते तद् अस्तु । KSak_4.19:>9% शकु -- (सख्याव् उपेत्य) हला द्वे अपि मां समम् एव परिष्वजेथाम् । KSak_4.19:>10% सख्यौ -- (तथा कृत्वा) सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत् ततस् तस्माय् इदम् आत्मनामधेयाङ्कितम् अङ्गुलीयकं दर्शय /p.154 KSak_4.19:>11% शकु -- अनेन संदेहेन वाम् आकम्पितास्मि । KSak_4.19:>12% सख्यौ -- मा भैषीः । अतिस्नेहः पापशङ्की । KSak_4.19:>13% शार्ङ्गरव -- युगान्तरम् ÃrƬha÷ सविता । त्व्वरताम् अत्रभवती । KSak_4.19:>14% शकु -- (आश्रमाभिमुखी स्थितवा) तात कदा नु भूयस् तपोवनं प्रेक्षिष्ये । _________________________ KSak_4./20:<1% काश्यप -- श्रूयताम् । * भूत्वा चिराय चतुरन्तमहीसपत्नी * दौष्यन्तिम् अप्रतिरथं तनयं निवेश्य । * भर्त्रा तदर्पितकुटुम्बभरेण सार्धम् * शान्ते करिष्यसि पदं पुनर् आश्रमे ऽस्मिन् ॥ KSak_4./20 ॥ KSak_4.20:>1% गौतमी -- जाते परिहीयते गमनवेला । निवर्तय पितरम् । अथवा चिरेण अपि पुनः पुनर् एषैवं मन्त्रयिष्यते । निवर्ततां भवान् । KSak_4.20:>2% काश्यप -- वत्से उपरुध्यते तपो ऽनुष्ठानम् । KSak_4.20:>3% शकु -- (भूयः पितरम् आश्लिष्य+tapaÓcaraïapŬitaæ तातशरीरम् । तन् मातिमात्रं मम कृत उत्कण्ठस्व । _________________________ KSak_4.21:<1% काश्यप -- (सनिःश्वासम्) * शमम् एष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् । * uÂajadvÃravirƬhaæ नीवारबलिं विलोकयतः ॥ KSak_4.21 ॥ KSak_4.21:>4% गच्छ । शिवास् ते पन्थानः सन्तु । KSak_4.21:>5% (निष्क्रान्ता शकुन्तला सहयायिनश् च) KSak_4.21:>6% सख्यौ -- (शकुन्तलां विलोक्य) हा धिग् घा धिक् । अन्तर्हिता शकुन्तला वनराज्या /p.156 KSak_4.21:>7% काश्यप -- (सनिःश्वासम्) अनसूये गतवती वां सहचारिणी । निगृह्य शोकम् अनुगच्छतं मां प्रस्थितम् । KSak_4.21:>8% उभे -- तात शकुन्तलाविरहितं शून्यम् इव तपोवनं कथं प्रविशावः । _________________________ KSak_4.22:<1% काश्यप -- स्नेहवृत्तिर् एवं दर्शिनी । (सविमर्शं परिक्रम्य) हन्त भोः शकुन्तलां पतिकुलं विसृज्य लब्धम् इदानीं स्वास्थ्यम् । कुतः । * अर्थो हि कन्या परकीय एव ताम् अद्य संप्रेष्य परिग्रहीतुः । * जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ KSak_4.22 ॥ KSak_4.22:>1% (इति निष्क्रान्ताः सर्वे) इति चतुर्थो ऽङ्कः । p.158 ************************************************************************** पञ्चमो ऽङ्कः । KSak_5.1:<1% (ततः प्रविशत्य् आसनस्हो राजा विदूषकश् च) KSak_5.1:<2% विदु -- (कर्णं दत्त्वा) भो वयस्य संगीतशालान्तरे ऽवधानं देहि । KSak_5.1:<3% कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति । _________________________ KSak_5.1:<1% राजा -- तूष्णीं भव । यावद् आकर्णयामि । (आकाशे गीयते) * अभिनवमधुलोलुपस् त्वं तथा परिचुम्ब्य चूतमञ्जरीम् । * कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतो ऽस्य् एनां कथम् ॥ KSak_5.1 ॥ KSak_5.1:>2% राजा -- अहो रागपरिवाहिणी गीतिः । KSak_5.1:>3% विदु -- किं तावद् गीत्या अवगतो ऽक्षरार्थः । KSak_5.1:>4% रा -- (स्मितं कृत्वा) सकृत्कृतप्रणयो ऽयं जनः । तद् अस्या देवीं वसुमतीम् अन्तरेण महद् उपालम्भनं गतो ऽस्मि । सखे माधव्य मद्वचनाद् उच्यतां हंसपदिका । निपुणम् उपालब्धाः स्म इति । KSak_5.1:>5% विदु -- यद् भवान् आज्ञापयति । (उत्थाय+भो वयस्य गृहीतस्य तया परकीयैर् हस्तैः शिखण्डके tìyamÃnasyÃpsarasà वीतरागस्येव नास्तीदानीं मे मोक्षः । KSak_5.1:>6% रा गच्छ । नागरिकवृत्त्या संज्ञापयैनाम् । KSak_5.1:>7% विदु -- का गतिः । (इति निष्क्रान्ताः) _________________________ KSak_5.2:<1% रा -- (आत्मगतम्) किं नु खलु गीतम् एवं विधार्थम् आकर्ण्येष्टजनविरहाद् ऋते ऽपि बलवदुत्कण्ठितो ऽस्मि । अथवा । * रम्याणि वीक्ष्य मधुरांश् च निशम्य शब्दान् पर्युत्सुको भवति यत् सुखितो ऽपि जन्तुः । * तच् चेतसा स्मरति नूनम् अबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥ KSak_5.2 ॥ KSak_5.2:>1% (इति पर्याकुलस् तिष्ठति)p.160 KSak_5.2:>2% (ततः प्रविशति कञ्चुकी) _________________________ KSak_5.3:<1% कञ्चुकी -- अहो नु खल्व् ईदृशीम् अवस्थां प्रतिपन्नो ऽस्मि । * आचार इत्य् अवहितेन मया गृहीता * या वेत्रयष्टिर् अवरोधगृहेषु राज्ञः । * काले गते बहुतिथे मम सैव जाता * प्रस्थानविक्लवगतेर् अवलम्बनार्था ॥ KSak_5.3 ॥ KSak_5.3:>3% भो कामं धर्मकार्यम् अनतिपात्यं देवस्य । तथापीदानीम् एव धर्मासनाद् उत्थिताय पुनर् उपरोधकारि कण्वशिष्यागमनम् अस्मै नोत्सहे निवेदयितुम् । अथवाविश्रमो ऽयं लोकतन्त्राधिकारः । कुतः । _________________________ * भानुः सकृद् युक्ततुरङ्ग एव रात्रिं दिवं गन्धवहः प्रयाति । * शेषः सदा एवाहितभूमिभारः षष्ठांशवृत्तेर् अपि धर्म एषः ॥ KSak_5.4 ॥ KSak_5.4:>1% यावन् नियोगम् अनुतिष्ठामि । (परिक्रम्यावलोक्य च) एष देवः -- _________________________ * प्रजाः प्रजाः स्वा इव तन्त्रयित्वा * निषेवते श्रान्तमना विविक्तम् । * यूथानि संचार्य रविप्रतप्तः * शीतं दिवा स्थानम् इव द्विपेन्द्रः ॥ KSak_5.5 ॥ KSak_5.5:>2% (उपगम्य) जयतु जयतु देवः । एते खलु हिमगिरेर् उपत्यकारण्यवासिनः काश्यपसंदेशम् आदाय सस्त्रीकास् तपस्विनः संप्राप्ताः । श्रुत्वा देवः प्रमाणम् /p.162 KSak_5.5:>3% रा -- (सादरम्) किं काश्यपसंदेशहारिणः । KSak_5.5:>4% कञ्चुकी -- अथ किम् । KSak_5.5:>5% रा -- तेन हि मद्वचनाद् विज्ञाप्यताम् उपाध्याह सोमरातः । अमून् आश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयम् एव प्रवेशयितुम् अर्हसीति । अहम् अप्य् अत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि । KSak_5.5:>6% कञ्चुकी -- यद् आज्ञापयति देवः (इति निष्क्रान्तः) KSak_5.5:>7% रा -- (उत्थाय) वेत्रवति अग्निशरणमार्गम् आदेशय । KSak_5.5:>8% प्रतिहारी -- इत इतो देवः । _________________________ KSak_5.6:<1% रा -- (परिक्रामति । अधिकारखेदं निरूप्य) सर्वः प्रार्थितम् अर्थम् अधिगम्य सुखी संपद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखोत्तरैव । * औत्सुक्यमात्रम् अवसाययति प्रतिष्ठा * क्लिश्नाति लब्धपरिपालनवृत्तिर् एव । * नातिश्रमापनयनाय यथा श्रमाय * राज्यं स्वहस्तधृतदण्डम् इवातपत्रम् ॥ KSak_5.6 ॥ (नेपथ्ये) _________________________ KSak_5.7:<1% वैतालिकौ -- विजयतां देवः । * प्रथमः -- svasukhanirabhilëa÷ खिद्यसे लोकहेतोः * प्रतिदिनम् अथवा ते वृत्तिर् एवं विधैव । * अनुभवति हि मूर्ध्ना पदप तीव्रम् उष्णम् * शमयति परितापं छायया संश्रितानाम् ॥ KSak_5.7 ॥ _________________________ KSak_5.8:<1% द्वितीयः -- * नियमयसि विमार्गप्रस्थितान् आत्तदण्डः * प्रशमयसि विवादं कल्पसे रक्षणाय । * अतनुषु विभवेषु ज्ञातयः सन्तु नाम * त्वयि तु परिसमाप्तं बन्धुकृत्य प्रजानाम् ॥ KSak_5.8 //p.166 KSak_5.8:>1% राजा -- एते क्लान्तमनसः पुनर् नवीकृताः स्मः । (इति परिक्रामति) KSak_5.8:>2% प्रतिहारी -- एष अभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुर् अग्निशरणालिन्दः । आरोहतु देवः । _________________________ KSak_5.9:<1% रा -- (आरुह्य परिजनांसावलम्बी तिष्ठति) वेत्रवति किम् उद्दिश्य भगवता काश्यपेन मत्सकाशम् ऋषयः प्रेषिताः स्युः । * किं तावद् व्रतिनाम् उपोढतपसां विघ्नैस् तपो दूषितम् * धर्मारण्यचरेषु केनचिद् उत प्राणिष्व् असच्चेष्टितम् । * आहोस्वित् प्रसवो ममापचरितैर् विष्टम्भितो वीरुधाम् * इत्य् ÃrƬhabahupratarkam अपरिच्छेदाकुलं मे मनः ॥ KSak_5.9 ॥ KSak_5.9:>3% प्रतिहारी -- सुचरितनन्दिन ऋषयो देवं सभाजयितुम् आगता इति तर्कयामि । KSak_5.9:>4% (ततः प्रविशन्ति गौतमी सहिताः शकुन्तलां पुरस्कृत्य मुनयः । पुरश् चैषां कञ्चुकी पुरोहितश् च) KSak_5.9:>5% कञ्चुकी -- इत इतो भवन्तः । _________________________ KSak_5.10:<1% शार्ङ्गरव -- शारद्वत /p.168 * महाभागः कामं नरपतिर् अभिन्नस्थितिर् असौ * न कश्चिद् वर्णानाम् अपथम् अपकृष्टो ऽपि भजते । * तथापीदं शश्वत्परिचितविविक्तेन मनसा । * जनाकीर्णं मन्ये हुतवहपरीतं गृहम् इव ॥ KSak_5.10 ॥ _________________________ KSak_5.11:<1% शारद्वत -- स्थाने भवान् पुरप्रवेशाद् इत्थं भूतः संवृत्तः । अहम् अपि * अभ्यक्तम् अपि स्नातः शुचिर् अशुचिम् इव प्रबुद्ध इव सुप्तम् । * बद्धम् इव स्वैरगतिर् जनम् इह सुखसङ्गिनम् अवैमि ॥ KSak_5.11 ॥ KSak_5.11:>1% शकु -- (निमित्तं सूचयित्वा) अहो किं मे वामेतरन् नयनं विस्फुरति । KSak_5.11:>2% गौतमी -- जाते प्रतिहतम् अमङ्गलम् /सुखानि ते भर्तृकुलदेवता वितरन्तु (इति परिक्रामति) KSak_5.11:>3% पुरोहित -- (राजानं निर्दिश्य+भो भोस् तपस्विनः असाव् अत्रभवान् वर्णाश्रमाणां रक्षिता प्राग् एव मुक्तासनो वः प्रतिपालयति । पश्यत एनम् । _________________________ KSak_5.12:<1% शार्ङ्गरव -- भो महाब्राह्मण कामम् एतद् अभिनन्दनीयं तथापि वयम् अत्र मध्यस्थाः । कुतः (p.170) * भवन्ति नंरास् तरवः फलागमैर् नवाम्बुभिर् दूरविलम्बिनो घनाः । * अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ KSak_5.12 ॥ KSak_5.12:>1% प्रतीहारी -- देव प्रसन्नमुखवर्णा दृश्यन्ते । जानामि विश्रब्धकार्या ऋषयः । _________________________ KSak_5.13:<1% राजा -- (शकुन्तलां दृष्ट्वा) अथात्र भवती -- * का स्विद् अवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । * मध्ये तपोधनानां किसलयम् इव पाण्डुपत्राणाम् ॥ KSak_5.13 ॥ KSak_5.13:>2% प्रतीहारी -- देव कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति । ननु दर्शनीया पुनर् अस्या आकृतिर् लक्ष्यते । KSak_5.13:>3% राजा -- भवतु । अनिर्वर्णनीयं परकलत्रम् । KSak_5.13:>4% शकु -- (हस्तम् उरसि कृत्वा । आत्मगतम्) हृदय किम् एवं वेपसे । आर्यपुत्रस्य भावम् अवधार्य धीरं तावद् भव /p.172 KSak_5.13:>5% पुरोहित -- (पुरो गत्वा) एते विधिवद् अर्चितास् तपस्विनः । कश्चिद् एषाम् उपाध्यायसंदेशः । तं देवः श्रोतुम् अर्हति । KSak_5.13:>6% राजा अवहितो ऽस्मि । KSak_5.13:>7% ऋषयः -- (हस्तान् उद्यम्य) विजयस्व राजन् । KSak_5.13:>8% रा -- सर्वान् अभिवादये । KSak_5.13:>9% ऋषयः -- इष्टेन युज्यस्व । KSak_5.13:>10% रा -- अपि निर्विघ्नतपसो मुनयः । _________________________ KSak_5.14:<1% ऋषयः -- * कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि । * तमस् तपति धर्मांशौ कथम् आविर् भविष्यति ॥ KSak_5.14 ॥ KSak_5.14:>1% रा -- अर्थवान् खलु मे राजशब्दः । अथ भगवांल् लोकानुग्रहाय कुशली काश्यपः । KSak_5.14:>2% शार्ङ्गरवः -- स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तम् अनामयप्रश्नपूर्वकम् इदम् आह । KSak_5.14:>3% रा -- किम् आज्ञापयति भगवान् । _________________________ KSak_5.15:<1% शा -- यन् मिथःसमयाद् इमां मदीयां दुहितरं भवान् उपायंस्त तन् मया प्रीतिमता युवयोर् अनुज्ञातम् । कुतः * त्वम् अर्हतां प्राग्रसरः स्मृतो ऽसि नः * शकुन्तला मूर्तिमती च सत्क्रिया । * समानयंस् तुल्यगुणं वधूवरम् * चिरस्य वाच्यं न गतः प्रजापतिः ॥ KSak_5.15 ॥ KSak_5.15:>4% तद् इदानीम् आपन्नसत्त्वेयं प्रतिगृह्यतां सहधर्मचरणायेति । _________________________ KSak_5.16:<1% गौतमी -- आर्य किम् अपि वक्तुकामास्मि । न मे वचनावसरो ऽस्ति । कथम् इति /p.174 * नापेक्षितो गुरुजनो ऽनया त्वया पृष्टो न बन्धुजनः । * एकैकस्मिन्न् एव चरिते भणामि किम् एकैकम् ॥ KSak_5.16 ॥ KSak_5.16:>1% शकु -- (आत्मगतम्) किं नु खल्व् आर्यपुत्रो भणति । KSak_5.16:>2% रा -- किम् इदम् उपन्यस्तम् । KSak_5.16:>3% शकु -- (आत्मगतम्) पावकः खलु वचनोपन्यासः । _________________________ KSak_5.17:<1% शा -- कथम् इदं नाम । भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः । * सतीम् अपि ज्ञातिकुलैकसंश्रयाम् * जनो ऽन्यथा भर्तृमतीं विशङ्कते । * अतः समीपे परिणेतुर् इष्यते । * प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥ KSak_5.17 ॥ KSak_5.17:>4% रा -- किम् अत्रभवती मया परिणीतपूर्वा । KSak_5.17:>5% शकु -- (सविषादम्) हृदय सांप्रतं ते आशङ्का । _________________________ KSak_5.18:<1% शा -- किं कृतकार्यद्वेषो धर्मं प्रति विमुखता कृतावज्ञा । KSak_5.18:<2% रा -- कुतो ऽयम् असत्कल्पनाप्रश्नः । _________________________ KSak_5.18:<1% शा -- * मूर्छन्त्य् अमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥ KSak_5.18 ॥ KSak_5.18:>1% रा -- विशेषेणाधिक्षिप्तो ऽस्मि /p.176 KSak_5.18:>2% गौतमी -- जाते मुह्हूर्तं मा लज्जस्व । अपनेष्यामि तावत् ते ऽवगुण्ठनम् । ततस् त्वां भर्ताभिज्ञास्यति । _________________________ KSak_5.19:<1% रा -- (शकुन्तलां निर्वर्ण्य । आत्मगतम्) * इदम् उपनतम् एवं रूपम् अक्लिष्टकान्ति * प्रथमपरिगृहीतं स्यान् न वेत्य् अव्यवस्यन् । * भ्रमर इव विभाते कुन्दम् अन्तस्तुषारम् * न च खलु परोभोक्तुं नापि शक्नोमि हातुम् ॥ KSak_5.19 ॥ KSak_5.19:>3% (इति विचारयन् स्थितः) KSak_5.19:>4% प्रतीहारी -- (स्वगतम्) अहो धर्मापेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं रूपं दृष्टा को ऽन्यो विचारयति । KSak_5.19:>5% शा -- भो राजन् किम् इति जोषम् आस्यते । KSak_5.19:>6% रा -- भोस् तपोधनाः चिन्तयन्न् अपि न खलु स्वीकरणम् अत्रभवत्याः स्मरामि । तत् कथम् इमाम् अभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणम् अशङ्कमानः प्रतिपत्स्ये । KSak_5.19:>7% शकुन्तला -- (अपवार्य) आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूराधिरोहिण्य् आशा /p.178 _________________________ KSak_5./20:<1% शार् -- मा तावत् । * कृताभिमर्शाम् अनुमन्यमानः सुतां त्वया नाम मुनिर् विमान्यः । * मुष्टं प्रतिग्राहयता स्वम् अर्थं पात्रीकृतो दस्युर् इवासि येन ॥ KSak_5./20 ॥ KSak_5.20:>1% शारद्वत -- शार्ङ्गरव विमर त्वम् इदानीम् । शकुन्तले वक्तव्यम् उक्तम् अस्माभिः । सो ऽयम् अत्रभवान् एवम् आह । दीयताम् अस्मै प्रत्ययप्रतिवचनम् । KSak_5.20:>2% शकु -- (अपवार्य) इदम् अवस्थ्हान्तरं गते तादृशे ऽनुरागे किं वा स्मारितेन । आत्मेदानीं मे शोचनीय इति व्यवसितम् एतत् । (प्रकाशम्) KSak_5.20:>3% पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयम् इमं जनं समयपूर्वं प्रतार्य सांप्रतम् ईदृशैर् अक्षरैः प्रत्याख्यातुम् /p.180 _________________________ KSak_5.21:<1% राजा -- (कर्णौ विधाय) शान्तं पापम् । * व्यपदेशम् आविलयितुं किम् ईहसे जनम् इमम् अ पातयितुम् । * कूलं कषा इव सिन्धुः प्रसन्नम् अम्भस् तटतरुं च ॥ KSak_5.21 ॥ KSak_5.21:>4% शकु -- भवतु । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तद्+अभिज्ञानेनानेन तवाशङ्काम् अपनेष्यामि । KSak_5.21:>5% राजा -- उदारः कल्पः । KSak_5.21:>6% शकु -- (मुद्रास्थानं परामृश्य) हा धिग् घा धिक् । अङ्गुलीयकशून्या मे ऽङ्गुलिः । (इति सविषादं गौतमीम् अवेक्षते) KSak_5.21:>7% गौतमी नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टम् अङ्गुलीयकम् /p.182 KSak_5.21:>8% राजा -- (सस्मितम्) इदं तत् प्रत्युत्पन्नमति स्त्रैणम् इति यद् उच्यते । KSak_5.21:>9% शकु -- अत्र तावद् विधिना दर्शितं प्रभुत्वम् । KSak_5.21:>10% राजा -- श्रोतव्यम् इदानीं संवृत्तम् । KSak_5.21:>11% शकु -- नन्व् एकस्मिन् दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतम् उदकं तव हस्ते संनिहितम् आसीत् । KSak_5.21:>12% राजा -- शृणुमस् तावत् । KSak_5.21:>13% शकु -- तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः । KSak_5.21:>14% त्वयायं तावत् प्रथमं पिबत्व् इत्य् अनुकम्पिनोपच्छन्दित उदकेन । न पुनस् ते ऽपरिचयाद् हस्ताभ्यासम् उपगतः । पश्चात् तस्मिन्न् एव मया गृहीते सलिले ऽनेन कृतः प्रणयः । तदा त्वम् इत्थं प्रहसितो ऽसि । सर्वः सगन्धेषु विश्वसिति । द्वाव् अप्य् अत्रारण्यकाव् इति /p.184 KSak_5.21:>15% राजा -- एवम् आदिभिर् आत्मकार्यनिर्वर्तिनीनाम् अनृतमयवान् मधुभिर् आकृष्यते विषयिणः । KSak_5.21:>16% गौतमी -- महाभाग नार्हस्य् एवं मन्त्रयितुम् । तपोवनसंवर्धितो ऽनभिज्ञो ऽयं जनः कैतवस्य । _________________________ KSak_5.22:<1% राजा -- तापसवृद्धे । * स्त्रीणाम् अशिक्षितपटुत्वम् अमानुषीषु * संदृश्यते किम् उत याः प्रतिबोधवत्यः । * प्रागन्तरिक्षगमनास् त्वम् अपत्यजातम् * अन्यैर् द्विजैः परभृताः खलु पोषयन्ति ॥ KSak_5.22 ॥ KSak_5.22:>1% शकु -- (सरोषम्+अनार्य आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीम् अन्यो धर्मकञ्चुकप्रवेशिनस् तृणछन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते । _________________________ KSak_5.23:<1% राजा -- (आत्मगतम्) संदिग्धबुद्धिम् आं कुर्वन्न् अकैतव इवास्याः कोपो लक्ष्यते । तथा ह्य् अनया -- * मय्य् एव विस्मरणदारुणचित्तवृत्तौ * वृत्तं रहः प्रणयम् अप्रतिपद्यमाने । * भेदाद् भ्रुवोः कुटिलयोर् अतिलोहिताक्ष्या * भग्नं शरासनम् इवातिरुषा स्मरस्य ॥ KSak_5.23 ॥ KSak_5.23:>2% (प्रकाशम्) भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न दृश्यते /p.186 KSak_5.23:>3% शकु -- सुष्ठु तावद् अत्र स्वच्छन्दचारिणी कृतास्मि याहम् अस्य पुरुवंशप्रत्ययेन मुखमधोर् हृदयविषस्य हस्ताभ्यासम् उपगता । _________________________ KSak_5.24:<1% शार्ङ्गरव -- इत्थम् आत्मकृतं चापलं दहति । * अतः परीक्ष्य कर्तव्यं विशेषात् संगतं रहः । * अज्ञातहृदयेष्व् एवं वैरीभवति सौहृदम् ॥ KSak_5.24 ॥ KSak_5.24:>1% राजा -- अयि भोः किम् अत्रभवतीप्रत्ययाद् एवास्मान् संयुतदोषाक्षरैः क्षिणुथ । _________________________ KSak_5.25:<1% शार्ङ्ग् --(सासूयम्) श्रुतं भवद्भिर् अधरोत्तरम् । * आ जन्मनः शाठ्यम् अशिक्षितो यस् तस्याप्रमाणं वचनं जनस्य । * परातिसंधानम् अधीयते यैर् विद्येति ते सन्तु किलाप्तवाचः ॥ KSak_5.25 //p.188 KSak_5.25:>2% राजा -- भोः सत्यवादिन्न् अभ्युपगतं तावद् अस्माभिर् एवम् । किं पुनर् इमाम् अतिसंधाय लभ्यते । KSak_5.25:>3% शार्ङ्ग् -- विनिपातः । KSak_5.25:>4% राजा -- विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयम् एतत् । _________________________ KSak_5.26:<1% शारद् -- शार्ङ्गरव किम् उत्तरेण । अनुष्ठितो गुरोः संदेशः । प्रतिनिवर्तामहे वयम् । (राजानं प्रति) * तद् एषा भवतः कान्ता त्यज वैनां गृहाण वा । * उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ KSak_5.26 ॥ KSak_5.26:>1% गौतमि गच्छाग्रतः । (इति प्रस्थिताः) KSak_5.26:>2% शकु -- कथम् अनेन कितवेन विप्रलब्धास्मि । यूयम् अपि मां परित्यजथ । (इत्य् अनुप्रतिष्ठते) KSak_5.26:>3% गौतमी -- (स्थित्वा) वत्स शार्ङ्गरव अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु /p.190 KSak_5.26:>4% शार्ङ्ग् -- (सरोषं निवृत्य) किं पुरोभागे स्वातन्त्र्यम् अवलम्बसे । (शकुन्तला भीता वेपते) _________________________ KSak_5.27:<1% शार्ङ्ग् -- शकुतले । * यदि यथा वदति क्षितिपस् तथा * त्वम् असि किं पितुर् उत्कुलया त्वया । * अथ तु वेत्सि शुचि व्रतम् आत्मनः * पतिकुले तव दास्यम् अपि क्षमम् ॥ KSak_5.27 ॥ KSak_5.27:>5% तिष्ठ । साधयामो वयम् । _________________________ KSak_5.28:<1% राजा -- भोस् तपस्विन् किम् अत्रभवतीं विप्रलभसे । * कुमुदान्य् एव शशाङ्कः सविता बोधयति पङ्कजान्य् एव । * वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ KSak_5.28 ॥ KSak_5.28:>1% शार्ङ्ग् -- यदा तु पूर्ववृत्तम् अन्यसङ्गाद् विस्मृतो भवांस् तदा कथम् अधर्मभीरुः । _________________________ KSak_5.29:<1% राजा -- भवन्तम् एवात्र गुरुलाघवं पृच्छामि । * mƬha÷ स्याम् अहम् एषा वा वदेन् मिथ्येति संशये । * दारत्यागी भवाम्य् आहो परस्त्रीस्पर्शपांसुलः ॥ KSak_5.29 ॥ KSak_5.29:>2% पुरोहित -- (विचार्य) यदि तावद् एवं क्रियताम् । KSak_5.29:>3% राजा -- अनुशास्तु मां भवान् । KSak_5.29:>4% पुरोहित -- अत्रभवती तवद् आप्रसवाद् अस्मद्गृहे तिष्ठतु । कुत इदम् उच्यत इति चेत् । त्वं साधुभिर् आदिष्टपूर्वः प्रथमम् एव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन् मुनिदौहित्रस् तल्लक्षणोपपन्नो भविष्यति अभिनन्द्य शुद्धान्तम् एनां प्रवेशयिष्यति । विपर्यये तु पितुर् अस्याः समीपनयनम् अवस्थितम् एव । KSak_5.29:>5% राजा -- यथा गुरुभ्यो रोचते । KSak_5.29:>6% पुरोहित -- वत्से अनुगच्छ माम् । KSak_5.29:>7% शकु -- भगाति वसुधे देहि मे विवरम् । (इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश् च) KSak_5.29:>8% (राजा शापव्यवहितस्मृतिः शकुन्तलागतम् एव चिन्तयति) KSak_5.29:>9% (नेपथ्ये) आश्चर्यम् आश्चर्यम् । KSak_5.29:>10% राजा -- (आकर्ण्य) किं नु खलु स्यात् । KSak_5.29:>11% (प्रविश्य) पुरोहित -- (सविस्मयम्) देव अद्भुतं खलु संवृत्तम् । KSak_5.29:>12% राजा -- किम् इव । KSak_5.29:>13% पुरोहित -- देव परावृत्तेषु कण्वशिष्येषु -- KSak_5.29:>14% सा निन्दनी स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता । KSak_5.29:>15% राजा -- किं च । _________________________ KSak_5.30:<1% पुरोहित -- * स्त्रीसंस्थानं चाप्सरस् तीर्थम् आराद् उत्क्षिप्यैनां ज्योतिर् एकं जगाम ॥ KSak_5.30 ॥ KSak_5.30:>1% (सर्वे विस्मयं रूपयन्ति) KSak_5.30:>2% राजा -- भगवन् प्राग् अपि सो ऽस्माभिर् अर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणान्विष्यते । विश्राम्यतु भवान् । KSak_5.30:>3% पुरोहित -- (विलोक्य) विजयस्व (इति निष्क्रान्तः)p.194 KSak_5.30:>4% राजा -- वेत्रवति पर्याकुलो ऽस्मि । शयनभूमिमार्गम् आदेशय । KSak_5.30:>5% प्रतीहारी -- इत इतो देवः (इति प्रस्थितः) _________________________ KSak_5.31:<1% राजा -- * कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस् तनयाम् । * बलवत् तु दूयमानं प्रत्याययतीव मां हृदयम् ॥ KSak_5.31 ॥ KSak_5.31:>6% (इति निष्क्रान्ताः सर्वे) पञ्चमो ऽङ्कः । ************************************************************************** षष्ठो ऽङ्कः । KSak_6.1:<1% (ततः प्रविशति नागरिकः श्यालः पश्चाद् बद्धं पुरुषम् आदाय रक्षिणौ च) KSak_6.1:<2% रक्षिणौ -- (पुरुषं tìaitvÃ) अरे कुम्भीरक कथय कुत्र त्वयैतन् मणिबन्धनोत्कीर्णनामधेयं राजकीयम् अङ्गुलीयकं समासादितम् । KSak_6.1:<3% पुरुषः -- (भीतिनाटितकेन) प्रसीदन्तु भावमिश्राः । नाहम् ईदृशकर्मकारी । KSak_6.1:<4% प्रथमः -- किं शोभनो ब्राह्मण इति कृत्वा (कलयित्वा) राज्ञा प्रतिग्रहो दत्तः । KSak_6.1:<5% पुरुषः -- शृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः । KSak_6.1:<6% पाटच्चर किम् अस्माभिर् जातिः पृष्टा /p.269 KSak_6.1:<7% श्यालः -- सूचक कथयतु सर्वम् अनुक्रमेण । मैनम् अन्तरा प्रतिबध्नीतम् । KSak_6.1:<8% उभौ -- यद् आवुत्त आज्ञापयति । कथय । KSak_6.1:<9% पुरुषः -- अहं जालोद्गालादिभिर् मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि । KSak_6.1:<10% श्यालः -- (विरहस्य) विशुद्ध इदानीम् आजीवः । _________________________ KSak_6.1:<1% पुरुषः -- भर्तः मैवं भण । * सहजं किल यद् विनिन्दितं न खलु तत् कर्म विवर्जनीयम् । * पशुमारणकर्मदारुणो ऽनुकम्पामृदुर् एव श्रोत्रियः ॥ KSak_6.1 ॥ KSak_6.1:>1% श्यालः -- ततस् ततः । KSak_6.1:>2% पुरुषः -- एकस्मिन् दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः । KSak_6.1:>3% यावत् तस्योदराभ्यन्तरे प्रेक्षे तावद् इदं रत्नभासुरम् अङ्गुलीयकं दृष्टम् । KSak_6.1:>4% पश्चाद् अहम् अस्य विक्रयाय दर्शयन् गृहीतो भावमिश्रैः । KSak_6.1:>5% मारयत वा मुञ्चत वा । अयम् अस्यागमवृत्तान्तः । KSak_6.1:>6% श्यालः -- जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । KSak_6.1:>7% अङ्गुलीयकदर्शनम् अस्य विमर्शयितव्यम् । राजकुलम् एव गच्छामः /p.198 KSak_6.1:>8% रक्षिणौ -- तथा । गच्छ अरे ग्रन्थिभेदक । (सर्वे परिक्रामन्ति) KSak_6.1:>9% श्यालः -- सूचक इमं गोपुरद्वारे ऽप्रमत्तौ प्रतिपालयतं यावद् इदम् अङ्गुलीयकं यथागमनं भर्त्रे निवेद्य ततः शासनं प्रतीष्य निष्क्रामामि । KSak_6.1:>10% उभौ -- प्रविशत्व् आवुत्तः स्वामिप्रसादाय । (इति निष्क्रान्तः श्यालः) KSak_6.1:>11% प्रथमः -- जानुक चिरायते खल्व् आवुत्तः । KSak_6.1:>12% द्वितीयः -- नन्व् अवसरोपसर्पणीया राजानः । KSak_6.1:>13% प्रथमः -- जानुक स्फुरतो मम हस्ताव् अस्य वधस्य सुमनसः पिनद्धुम् । (इति पुरुषं निर्दिशति) KSak_6.1:>14% पुरुषः -- नार्हति भावो ऽकारणमारणो भवितुम् । KSak_6.1:>15% द्वितीयः -- (विलोक्य) एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीष्येतो+मुखो दृश्यते । गृध्रबलिर् भविष्यसि शुनो मुखं वा द्रक्ष्यसि । (प्रविश्य) KSak_6.1:>16% श्यालः -- सूचक मुच्यताम् एष जालोपजीवी । उपपन्न खल्व् अस्याङ्गुलीयकस्यागमः /p.200 KSak_6.1:>17% सूचकः -- यथावुत्तो भणति । एष यमसदनं प्रविश्य प्रतिनिवृत्तः । (इति पुरुषं परिमुक्तबन्धनं करोति) KSak_6.1:>18% पुरुषः -- (श्यालं प्रणम्य) भर्तः अथ कीदृशो म आजीवः । KSak_6.1:>19% एष भर्त्राङ्गुलीयकमूल्यसंमितः प्रसादो ऽपि दापितः । (इति पुरुषाय स्वं प्रयच्छति) KSak_6.1:>20% पुरुषः -- (सप्रणामं प्रतिगृह्य) भर्तः अनुगृहीतो ऽस्मि । KSak_6.1:>21% सूचकः -- एष नामानुग्रहो यच् छूलाद् अवतार्य हस्तिस्कन्धे प्रतिष्ठापितः । KSak_6.1:>22% जानुक -- आवुत्त् पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः संमतेन भवितव्यम् इति । KSak_6.1:>23% श्यालः -- न तस्मिन् महाअर्हं रत्नं भर्तुर् बहुमतम् इति तर्कयामि । KSak_6.1:>24% तस्य दर्शनेन भर्त्राभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरो ऽपि पर्यश्रुनयन आसीत् । KSak_6.1:>25% सूचकः -- सेवितं नामावुत्तेन । KSak_6.1:>26% जानुक -- ननु भण । अस्य कृते मात्स्यिकभर्तुर् इति । (इति पुरुषम् असूयया पश्यति) KSak_6.1:>27% पुरुषः -- भट्टारक इतो ऽर्धं युष्माकं सुमनोमूल्यं भवतु । KSak_6.1:>28% जानुक -- एतावद् युज्यते /p.202 KSak_6.1:>29% श्यालः -- धीवर महत्तरस् त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसाक्षिकम् अस्माकं प्रथमसौहृदम् इष्यते । तत्शौण्डिकापणम् एव गच्छामः । KSak_6.1:>30% प्रवेशकः । (ततः प्रविशत्य् आकाशयानेन सानुमती नामाप्सराः) KSak_6.1:>31% सानुमती -- निर्वर्तितं मया पर्यायनिर्वर्तनीयम् अप्सरस्तीर्थसांनिध्यं यावत् साहुजनस्याभिषेककाल इति सांप्रतम् अस्य राजर्षेर् उदन्तं प्रत्यक्षीकरिष्यामि । KSak_6.1:>32% मेनकासंबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तम् आदिष्टपूर्वास्मि । KSak_6.1:>33% (समन्ताद् अवलोक्य) किं नु खलु ऋतूत्सवे ऽपि निरुत्सवारम्भम् इव राजकुलं दृश्यते । KSak_6.1:>34% अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । KSak_6.1:>35% किं तु सख्या आदरो मया मानैयितव्यः । KSak_6.1:>36% भवतु । अनयोर् एवोद्यानपालिकयोस् तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । (इति नाट्येनावतीर्य स्थिता) (ततः प्रविशति चूताङ्कुरम् अवलोकयन्ती चेटी । अपराच पृष्ठतस् तस्याः) _________________________ KSak_6.2:<1% प्रथमा -- * आतांरहरितपाण्डुर जीवितसर्वं वसन्तमासस्य (योः) / * दृष्टो ऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥ KSak_6.2 //p.206 KSak_6.2:>37% द्वितीया -- परभृतिके किम् एकाकिनी मन्त्रयसे । KSak_6.2:>38% प्रथमा -- मधुकरिके चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति । KSak_6.2:>39% द्वितीया -- (सहर्षं त्वरयोपगम्य) कथम् उपस्थितो मधुमासः । KSak_6.2:>40% प्रथमा -- मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् । KSak_6.2:>41% द्वितीया -- सखि अवलम्बस्व मां यावद् अग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि । KSak_6.2:>42% प्रथमा -- यदि मम अपि खल्व् अर्धम् अर्चनफलस्य । _________________________ KSak_6.3:<1% द्वितीया -- अकथिते ऽप्य् एतत् संपद्यते यत एकम् एव नौ जीवीतं द्विधास्थितं शरीरम् । (सखीम् अवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति) KSak_6.3:<2% अये अप्रतिबुद्धो ऽपि चूतप्रसवो ऽत्र बन्धनभङ्गसुरभिर् भवति (इति कपोतहस्तकं कृत्वा) * त्वम् असि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे । * पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥ KSak_6.3 ॥ KSak_6.3:>1% (इति चूताङ्कुरं क्षिपति) (प्रविश्य पटीक्षेपेण कुपितः) / p.206 KSak_6.3:>2% कञ्चुकी -- मा तावद् अनात्मज्ञे । देवेन प्रतिषिद्धे वसन्तोत्सवे त्वम् आंरकलिकाभङ्गं किम् आरभसे । KSak_6.3:>3% उभे (भीते) प्रसीदत्व् आर्यः । अगृहीतार्थे आवाम् । _________________________ KSak_6.4:<1% कञ्चुकी -- न किल श्रुतं युवाभ्यां यद् वासन्तिकैस् तरुभिर् अपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश् च । तथा हि -- * चूतानां चिरनिर्गता अपि कलिका बध्नाति न स्वं रजः * संनद्धं यद् अपि स्थितं कुरबकं तत् कोरकावस्थया । * कण्ठेषु स्खलितं गते ऽपि शिशिरे पुंस्कोकिलानां रुतम् * शङ्के संहरति स्मरो ऽपि चकितस् तूणार्धकृष्टं शरम् ॥ KSak_6.4 ॥ KSak_6.4:>4% सनुमती -- नास्ति संदेहः । महाप्रभावो राजर्षिः । KSak_6.4:>5% प्रथमा -- आर्य कति दिवसान्य् आवयोर् मित्रावसुना rëÂriyeïa भट्टिनीपादमूलं प्रेषितयोः । अत्र च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाश्रुतपूर्व आवाभ्याम् एष वृत्तान्तः । KSak_6.4:>6% कञ्चुकी -- भवतु । न पुनर् एवं प्रवर्तितव्यम् । KSak_6.4:>7% उभे -- आर्य कौतूहलं नौ । यद्य् अनेन जनेन श्रोतव्यं कथयत्व् आर्यः किं निमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः । p.208 KSak_6.4:>8% सानुमती -- उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् । KSak_6.4:>9% कञ्चुकी -- बहुलीभूतम् एतत् किं न कथ्यते । किम् अत्रभवत्यो कर्णपथं नायातं शकुन्तलाप्रत्यादेशकौलीनम् । KSak_6.4:>10% उभे -- श्रुतं rëÂriyamukhÃd यावद् अङ्गुलीयकदर्शनम् । _________________________ KSak_6.5:<1% कञ्चुकी -- तेन ह्य् अल्पं कथयितव्यम् । KSak_6.5:<2% यदैव खलु स्वाङ्गुलीयकदर्शनाद् अनुस्मृतं देवेन satyamƬhapÆrvà मे तत्रभवती रहसि शकुन्तला मोहात् प्रत्यादिष्टेति तदाप्रभृत्य् एव पश्चात् तापम् उपगतो देवः । तथा हि -- * रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर् न प्रत्यहं सेव्यते * शय्याप्रान्तविवर्तनैर् विगमयत्य् उन्निद्र एव क्षपाः । * दाक्षिण्येन ददाति वाचम् उचिताम् अन्तःपुरेभ्यो यदा गोत्रेषु * स्खलितस् तदा भवति च vrŬÃvilak«aÓ चिरम् ॥ KSak_6.5 ॥ KSak_6.5:>1% सानुमती -- प्रियं मे । KSak_6.5:>2% कञ्चुकी -- अस्मात् प्रभवतो वैमनस्याद् उत्सवः प्रत्याख्यातः । KSak_6.5:>3% उभे -- युज्यते । (नेपथ्ये) KSak_6.5:>4% एतु एतु भवान् । KSak_6.5:>5% कञ्चुकी -- (कर्णं दत्त्वा) अये । इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् । KSak_6.5:>6% उभे -- तथा /p.210 KSak_6.5:>7% (ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च । KSak_6.5:>8% कञ्चुकी -- (राजानम् अवलोक्य) अहो सर्वास्व् अवस्थासु रमणीयत्वम् आकृतिविशेषाणाम् । एवम् उत्सुको ऽपि प्रियदर्शने देवः । तथा हि -- _________________________ * प्रत्यादिष्टविशेषमण्डनविधिर् वामप्रकोष्ठार्पितम् * bibhratkäcanam एकम् एव वलयं श्वासोपरक्ताधरः । * चिन्ताजागरणप्रतान्तनयनस् तेजोगुणाद् आत्मनः * संस्कारोल्लिखितो महामणिर् इव क्षीणो ऽपि नालक्ष्यते ॥ KSak_6.6 ॥ KSak_6.6:>9% सानुमती -- (राजानं दृष्ट्वा) स्थाने खलु प्रत्यादेशविमानिता अप्य् अस्य कृते शकुन्तला क्लाम्यति । _________________________ KSak_6.7:<1% राजा -- (ध्यानमन्दं परिक्रम्य) * प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानम् अपि सुप्तम् । * अनुशयदुःखाय इदं हतहृदयं संप्रति विबुद्धम् ॥ KSak_6.7 ॥ KSak_6.7:>1% सानुमती -- नन्व् ईदेशानि तपस्विन्या भागधेयानि । KSak_6.7:>2% विदूषक -- (अपवार्य) लङ्घित एष भूयो ऽपि शकुन्तलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति /p.212 KSak_6.7:>3% कञ्चुकी -- (उपगम्य) जयतु जयतु देवः । महाराज प्रत्यवेक्षिताः प्रमदवनभूमयः यथाकामम् अध्यास्तां विनोदस्थानानि महाराजः । KSak_6.7:>4% राजा -- वेत्रवति मद्वचनाद् अमात्यम् आर्यपिशुनं ब्रूहि । चिरप्रबोधान् न संभावितम् अस्माभिर् अद्य धर्मासनम् अध्यासितुम् । यत् प्रत्यवेक्षितं पौरकार्यम् आर्येण तत् पत्रम् आरोप्य दीयताम् इति । KSak_6.7:>5% प्रतीहारी -- यद् देव आज्ञापयति । (इति निष्क्रान्ता) KSak_6.7:>6% राजा -- वातायन त्वम् अपि स्वं नियोगम् अशून्यं कुरु । KSak_6.7:>7% कञ्चुकी -- यद् आज्ञापयति देवः । (इति निष्क्रान्तः) KSak_6.7:>8% विदूषकः -- कृतं भवता निर्मक्षिकम् । सांप्रतं शिशिरातपछेदरमणीये ऽस्मिन् प्रमदवनोद्देश आत्मानं रमयिष्यसि । _________________________ KSak_6.8:<1% राजा -- वयस्य यद् उच्यते रन्ध्रोपनिपातिनो ऽनर्था इति तद् व्यभिचारि वचः । कुतः -- p.214 * मुनिसुताप्रणयस्मृतिरोधिना * मम च मुक्तम् इदं तमसा मनः । * मनसिजेन सखे प्रहरिष्यता * धनुषि चूतशरश् च निवेशितः ॥ KSak_6.8 ॥ KSak_6.8:>9% विदूषक -- तिष्ठ तावत् । अनेन daï¬akakëÂhena कन्दर्पबाणं नाशयिष्यामि । (इति daï¬akëÂham उद्यम्य चूताङ्कुरं पातयितुम् इच्छति) KSak_6.8:>10% राजा -- (सस्मितम्) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे क्वोपविष्टः प्रियायाः किंचिद्+अनुकारिणीषु लतासु दृष्टिं विलोभयामि । KSak_6.8:>11% विषूषक -- नन्व् आसन्नपरिचारिका चतुरिका भवता संदिष्टा । माधवीमण्डप इमां वेलाम् अतिवाहयिष्ये । KSak_6.8:>12% तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिम् आनय इति । KSak_6.8:>13% राजा -- ईदृशं हृदयविनोदनस्थानम् । तत् तम् एव मार्गम् आदेशय । KSak_6.8:>14% विदूषक -- इत इतो भवान् । (उभौ परिक्रमतः । सानुमत्य् अनुगच्छति) KSak_6.8:>15% विदूषक -- एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत् प्रविश्य निषीदतु भवान् । (उभौ प्रवेशं कृत्वोपविष्टौ) KSak_6.8:>16% सानुमती -- लतासंश्रिता द्रक्ष्यामि तावत् सख्याः प्रतिकृतम् । ततस् तस्यै भर्तुर् बहुमुखम् अनुरागं निवेदयिष्यामि । (इति तथा कृत्वा स्थिता)p.216 KSak_6.8:>17% राजा -- सखे सर्वम् इदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । कथितवान् अस्मि भवते च । KSak_6.8:>18% स भवान् प्रत्यादेशवेलायां मत्समीपगतो नासीत् । KSak_6.8:>19% पूर्वम् अपि न त्वया कदाचित् संकीर्तितं तत्रभवत्या नाम । कच्चिद् अहम् इव विस्मृतवान् असि त्वम् । KSak_6.8:>20% विदूषक -- न विस्मरामि । किं तु सर्वं कथयित्वावसाने पुनस् त्वया परिहासविजल्प एष न भूतार्थ इत्य् आख्यातम् । KSak_6.8:>21% मया अपि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती । KSak_6.8:>22% सानुमती -- एवं न्व् इदम् । KSak_6.8:>23% राजा -- (ध्यात्वा) सखे त्रायस्व माम् । KSak_6.8:>24% विदूषक -- भोः किम् एतत् । अनुपपन्नं खल्व् ईदृशं त्वयि । कदा अपि सत्पुरुषाः शोकवास्तव्या न भवन्ति । ननु प्रवाते ऽपि निष्कम्पा गिरयः । _________________________ KSak_6.9:<1% राजा -- वयस्य निराकरणविक्लवायाः प्रियायाः समवस्थाम् अनुस्मृत्य बलवदशरणो ऽस्मि । सा हि -- * इतः प्रत्यादेशात् स्वजनम् अनुगन्तुं व्यवसिता * स्थिता तिष्ठ इत्य् उच्चैर् वदति गुरुशिष्ये गुरुसमे । * पुनर् दृष्टिं bëpaprasarakalu«Ãm अर्पितवती * मयि क्रूरे यत् तत् सविषम् इव शल्यं दहति माम् ॥ KSak_6.9 //p.218 KSak_6.9:>1% सानुमती -- अहो । ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे । KSak_6.9:>2% विदूषक -- भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणी नीतेति । KSak_6.9:>3% राजा -- कः पतिदेवताम् अन्यः परामर्ष्टुम् उत्सहेत । मेनका किल सख्यास् ते जन्मप्रतिष्ठेति श्रुतवान् अस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे हृदयम् आशङ्कते । KSak_6.9:>4% सानुमती -- संमोहः खलु विस्मयनीयो न प्रतिबोधः । KSak_6.9:>5% विदूषक -- यद्य् एवम् अस्ति खलु समागमः कालेन तत्रभवत्या । KSak_6.9:>6% राजा -- कथम् इव । KSak_6.9:>7% विदूषक -- न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं चिरं द्रष्टुं पारयतः । _________________________ KSak_6.10:<1% राजा -- वयस्य । * स्वप्नो नु माया नु मतिभ्रमो नु * क्लिष्टं नु तावत् फलम् एव पुण्यम् । * असंनिवृत्त्यै तद् अतीतम् एते * मनोरथा नाम तटप्रपाताः ॥ KSak_6.10 //p.220 KSak_6.10:>8% विदूषक -- मैवम् । नन्व्+अङ्गुलीयकम् एव निदर्शनम् अवश्यं भाव्यचिन्तनीयः समागमो भवतीति । _________________________ KSak_6.11:<1% राजा -- (अङ्गुलीयकं विलोक्य) अये इदं तावद् असुलभस्थानभ्रंशि शोचनीयम् । * तव सुचरितम् अङ्गुलीय नूनं * प्रतनु ममेव विभाव्यते फलेन । * अरुणनखमनोहरासु तस्याश् * च्युतम् असि लब्धपदं यद् अङ्गुलीषु ॥ KSak_6.11 ॥ KSak_6.11:>1% सानुमती -- यद्य् अन्यहस्तगतं भवेत् सत्यम् एव शोचनीयं भवेत् । KSak_6.11:>2% विदूषक -- भोः इयं नाममुद्रा केनोद्घातेन तत्रभवत्या हस्ताभ्यासं प्रापिता । KSak_6.11:>3% सानुमती -- मम अपि कौतूहलेनाकारित एषः । KSak_6.11:>4% राजा -- श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया sabëpam आह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति । KSak_6.11:>5% विदूषक -- ततस् ततः । _________________________ KSak_6.12:<1% राजा -- पश्चाद् इमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता । * एकैकम् अत्र दिवसे दिवसे मदीयं * नामाक्षरं गणय गच्छसि यावद् अन्तम् । * तावत् प्रिये मदवरोधगृहप्रवेशं * नेता जनस् तव समीपम् उपैष्यतीति ॥ KSak_6.12 ॥ KSak_6.12:>6% तच् च दारुणात्मना मया मोहान् नानुष्ठितम् । KSak_6.12:>7% सानुमती -- रमणीयः खल्व् अवधिर् विधिना विसंवादितः । KSak_6.12:>8% विदूषक -- अथ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् । KSak_6.12:>9% राजा -- शचीतीर्थं वन्दमानायाः सख्यास् ते हस्ताद् गङ्गास्रोतसि परिभ्रष्टम् । KSak_6.12:>10% विदूषक -- युज्यते । KSak_6.12:>11% सानुमती -- अत एव तपस्विन्याः शकुन्तलाया अधर्मभीरोर् अस्य राजर्षेः परिणये संदेह आसीत् । KSak_6.12:>12% अथवेदृशो ऽनुरागो ऽभिज्ञानम् अपेक्षते । कथम् इवैतत् । KSak_6.12:>13% राजा -- उपालप्स्ये तावद् इदम् अङ्गुलीयकम् । KSak_6.12:>14% विदूषक -- (आत्मगतम्) गृहीतो ऽनेन पन्था उन्मत्तानाम् । _________________________ KSak_6.13:<1% राजा -- * कथं नु तं बन्धुरकोमलाङ्गुलिं * करं विहायासि निमग्नम् अम्भसि । अथवा । * अचेतनं नाम गुणं न लक्षयेन् * मयैव कस्माद् अवधीरिता प्रिया ॥ KSak_6.13 ॥ KSak_6.13:>1% विदूषक -- (आत्मगतम्) कथं बुभुक्षया खादितव्यो ऽस्मि । KSak_6.13:>2% राजा प्रिये अकारणपरित्यागानुशयतप्तहृदयस् तावद् अनुकम्प्यताम् अयं जनः पुनर्दर्शनेन । KSak_6.13:>3% (प्रविश्यापटीक्षेपेण चित्रफलकहस्ता) KSak_6.13:>4% चतुरिका -- इयं चित्रगता भट्टिनी । (इति चित्रफलकं दर्शयति) KSak_6.13:>5% विदूषक -- (विलोक्य) साधु वयस्य । मधुरावस्थानदर्शनीयो भावानुप्रवेशः । स्खलतीव मे दृष्टिर् निम्नोन्नतप्रदेशेषु । KSak_6.13:>6% सानुमती -- अहो एषा राजर्षेर् निपुणता । जाने सख्य् अग्रतो मे वर्तत इति /p.226 _________________________ KSak_6.14:<1% राजा -- * यद् यत् साधु न चित्रे स्यात् क्रियते तत् तद् अन्यथा । * तथापि तस्या लावण्यं रेखया किंचिद् अन्वितम् ॥ KSak_6.14 ॥ KSak_6.14:>7% सानुमती -- सदृशम् एतत् पश्चात्+तापगुरोः स्नेहस्यानवलेपस्य च । KSak_6.14:>8% विदूषक -- भोः इदानीं तिस्रस् तत्रभवत्यो दृश्यन्ते । सर्वाश् च दर्शनीयाः । KSak_6.14:>9% कतमात्र तत्रभवती शकुन्तला । KSak_6.14:>10% सानुमती -- अनभिज्ञः खल्व् ईदृशस्य रूपस्य मोघदृष्टिर् अयं जनः । KSak_6.14:>11% राजा -- त्वं तावत् कतमां तर्कयसि । KSak_6.14:>12% विदूषक -- तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतो ऽपसृताभ्यां बाहुभ्याम् अवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्तेवालक्षिता सा शकुन्तला । इतरे सख्याव् इति । _________________________ KSak_6.15:<1% राजा -- निपुणो भवान् । अस्त्य् अत्र मे भावचिह्नम् । * स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः । * अश्रु च कपोलपतितं दृश्यम् इदं वर्णिकोच्छ्वासात् ॥ KSak_6.15 //p.228 KSak_6.15:>1% चतुरिके अर्धलिखितम् एतद् विनोदस्थानम् । गच्छ । वर्तिकां तावद् आनय । KSak_6.15:>2% चतुरिका -- आर्य माधव्य अवलम्बस्व चित्रफलकं यावद् आगच्छामि । _________________________ KSak_6.16:<1% राजा (निःश्वस्य) * साक्षात् प्रियाम् उपगताम् अपहाय पूर्वं चित्रार्पितां पुनर् इमां बहु मन्यमानः । * स्रोतोवहां पथि निकामजलाम् अतीत्य जातः सखे प्रणयवान् मृगतृष्णिकायाम् ॥ KSak_6.16 ॥ KSak_6.16:>3% विदूषक -- (आत्मगतम्) एषो ऽत्रभवान् नदीम् अतिक्रम्य मृगतृष्णिकां संक्रान्तः । (प्रकाशम्) भोः अपरं किम् अत्र लेखितव्यम् । _________________________ KSak_6.17:<1% राजा -- श्रूयताम् -- * कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी * पातास् ताम् अभितो निषण्णहरिणा गौरीगुरोः पावनाः । * शाखालम्बितवल्कलस्य च तरोर् निर्मातुम् इच्छाम्य् अधः * शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ KSak_6.17 //p.230 KSak_6.17:>1% विदूषक -- (आत्मगतम्) यथाहं पश्यामि पूरितव्यम् अनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः । KSak_6.17:>2% राजा वयस्य अन्यच् च । शकुन्तलायाः प्रसाधनम् अभिप्रेतम् अत्र विस्मृतम् अस्माभिः । KSak_6.17:>3% विदूषक -- किम् इव । KSak_6.17:>4% सानुमती -- वनवासस्य सौक्मार्यस्य विनयस्य च यत् सदृशं भविष्यति । _________________________ KSak_6.18:<1% राजा -- * कृतं न कर्णार्पितबन्धनं सखे शिरीषम् आगण्डविलम्बिकेसरम् । * न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥ KSak_6.18 ॥ KSak_6.18:>5% विदूषक -- भोः किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाग्रहस्तेन मुखम् अवार्य चकितचकितेव स्थिता । (सावधानं निरूप्य दृष्ट्वा) KSak_6.18:>6% आः एष दास्याः पुत्रः कुसुमरसपाटच्चरस् तत्रभवत्या वदनकमलम् अभिलङ्घते मधुकरः । KSak_6.18:>7% राजा -- ननु वार्यताम् एष धृष्टः /p.232 KSak_6.18:>8% विदूषक -- भवान् एवाविनीतानां शासितास्य वारणे प्रभविष्यति । _________________________ KSak_6.19:<1% राजा -- युज्यते । अयि भोः कुसुमलताप्रियातिथे किम् अत्र परिपतनखेदम् अनुभवसि । * एषा कुसुमनिषण्णा तृषिता अपि सती भवन्तम् अनुरक्ता * प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥ KSak_6.19 ॥ KSak_6.19:>1% सानुमती -- अद्याभिजातं खल्व् एष वारितः । KSak_6.19:>2% विदूषक -- प्रतिषिद्धा अपि वामैषा जातिः । _________________________ KSak_6.20:<1% राजा -- एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि संप्रति । * अक्लिष्टबालतरुपल्लवलोभनीयम् * पीतं मया सदयम् एव रतोत्सवेषु । * बिम्बाधरं स्पृशसि चेद् भ्रमर प्रियायास् * त्वां कारयामि कमलोदरबन्धनस्थम् ॥ KSak_6.20 //p.234 KSak_6.20:>3% विदूषक -- एवं तीक्ष्णदण्डस्य किं न भेष्यति । (प्रहस्य । आत्मगतम्) KSak_6.20:>4% एष तावद् उन्मत्तः । अहम् अप्य् एतस्य सङ्गेनेदृशवर्ण इव संवृत्तः । (प्रकाशम्) KSak_6.20:>5% भोः चित्रं खल्व् एतत् । KSak_6.20:>6% राजा -- कथं चित्रम् । KSak_6.20:>7% सानुमती -- अहम् अपीदानीम् अवगतार्था । किं पुनर् यथालिखितानुभाव्य् एषः । _________________________ KSak_6.21:<1% राजा -- वयस्य किम् इदम् अनुष्ठितं पौरोभाग्यम् । * दर्शनसुखम् अनुभवतः साक्षाद् इव तन्मयेन हृदयेन । * स्मृतिकारिणा त्वया मे पुनर् अपि चित्रीकृता कान्ता ॥ KSak_6.21 ॥ KSak_6.21:>1% (इति bëpaæ विहरति) KSak_6.21:>2% सानुमती -- पूर्वापरविरोध्य् अपूर्व एष विरहमार्गः । _________________________ KSak_6.22:<1% राजा -- वयस्य कथम् एवम् अविश्रान्तदुःखम् अनुभवामि । * प्रजागरात् खिलीभूतस् तस्याः स्वप्ने समागमः । * bëpas तु न ददात्य् एनां द्रष्टुं चित्रगताम् अपि ॥ KSak_6.22 //p.236 KSak_6.22:>3% सानुमती -- सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः । (प्रविश्य) KSak_6.22:>4% चतुरिका -- जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि । KSak_6.22:>5% राजा -- किं च । KSak_6.22:>6% चतुरिका -- स मे हस्ताद् अन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहम् एवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः । KSak_6.22:>7% विदूषक -- दिष्ट्या त्वं मुक्ता । KSak_6.22:>8% चतुरिका -- यावद् देव्या विटपलग्नम् उत्तरीयं तरलिका मोचयति तावन् मया निर्वाहित आत्मा । KSak_6.22:>9% राजा -- वयस्य उपस्थिता देवी बहुमानगर्विता च । भवान् इमां प्रतिकृतिं रक्षतु । KSak_6.22:>10% विदूषक -- आत्मानम् इति भण । (चित्रफलकम् आदायोत्थाय च) यदि भवान् अन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिछन्दे प्रासादे शब्दायय । (इति द्रुतपदं निष्क्रान्तः) KSak_6.22:>11% सानुमती -- अन्यसंक्रान्तहृदयो ऽपि प्रथमसंभावनाम् अपेक्षते । अतिशिथिलसौहार्द इदानीम् एषः । KSak_6.22:>12% (प्रविश्य पत्रहस्ता) KSak_6.22:>13% प्रतीहारी -- जयतु जयतु देवः /p.238 KSak_6.22:>14% राजा -- वेत्रवति न खल्व् अन्तरा दृष्टा त्वया देवी । KSak_6.22:>15% प्रतीहारी -- अथकिम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता । KSak_6.22:>16% राजा -- कार्यज्ञा कार्योपरोधं मे परिहरति । KSak_6.22:>17% प्रतीहारी -- देव अमात्यो विज्ञापयति । अर्थजातस्य गणनाबहुलतयैकम् एव पौरकार्यम् अवेक्षितं तद् देवः patrÃrƬhaæ प्रत्यक्षीकरोत्व् इति । KSak_6.22:>18% राजा -- इतः पत्रं दर्शय । (प्रतिहार्य् उपनयति) KSak_6.22:>19% राजा -- (अनुवाच्य) कथम् । समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः । अनपत्यश् च किल तपस्वी । KSak_6.22:>20% राजगामी तस्यार्थसंचय इत्य् एतद् अमात्येन लिखितम् । कष्टं खल्व् अनपत्यता । KSak_6.22:>21% वेत्रवति बहुधनत्वाद् बहुपत्नीकेन तत्रभवता भवितव्यम् । KSak_6.22:>22% विचार्यतां यदि काचिद् आपन्नसत्त्वा तस्य भार्यासु स्यात् । KSak_6.22:>23% प्रतीहारी -- देव इदानीम् एव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य श्रूयते । KSak_6.22:>24% राजा -- ननु गर्भः पित्र्यं रिक्थम् अर्हति । गच्छ । एवम् अमात्यं ब्रूहि । KSak_6.22:>25% प्रतीहारी -- यद् देव आज्ञापयति । (इति प्रस्थिता) KSak_6.22:>26% राजा -- एहि तावत् । KSak_6.22:>27% प्रतीहारी -- इयम् अस्मि । _________________________ KSak_6.23:<1% राजा -- किम् अनेन संततिर् अस्ति नास्तीति । * येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना । * स स पापाद् ऋते तासां दुष्यन्त इति घुष्यताम् ॥ KSak_6.23 //p.240 KSak_6.23:>1% प्रतीहारी -- एवं नाम घोषयितव्यम् । KSak_6.23:>2% (निष्क्रम्य । पुनः प्रविष्य) काले प्रविष्टम् इवाभिनन्दितं देवस्य शासनम् । KSak_6.23:>3% राजा -- (दीर्घम् उष्णं च निःश्वस्य) एवं भोः संततिछेदनिरवलम्बानां कुलानां मूलपुरुषावसाने संपदः परम् उपतिष्ठन्ते । मम अप्य् अन्ते पुरुवंशश्रिय एष एव वृत्तान्तः । KSak_6.23:>4% प्रतीहारी -- प्रतिहतम् अमङ्गलम् । KSak_6.23:>5% राजा -- धिन् माम् उपस्थितश्रेयो ऽवमानिनम् । KSak_6.23:>6% सानुमती -- असंशयं सखीम् एव हृदये कृत्वा निन्दितो ऽनेनात्मा । _________________________ KSak_6.24:<1% राजा -- * संरोपिते ऽप्य् आत्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा । * कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा ॥ KSak_6.24 ॥ KSak_6.24:>7% सानुमती -- अपरिछिन्नेदानीं ते संततिर् भविष्यति । KSak_6.24:>8% चतुरिका -- (जनान्तिकम्) अये अनेन सार्ववाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनम् आश्वासयितुं मेघप्रतिछन्दाद् आर्यं माधव्यं गृहीत्वागच्छ । KSak_6.24:>9% प्रतीहारी -- सुष्ठु भणसि । (इति निष्क्रान्ता) _________________________ KSak_6.25:<1% राजा -- अहो दुष्यन्तस्य संशयम् ÃrƬhÃ÷ पिण्डभाजः । कुतः । * अस्मात् परं बत यथाश्रुति संभृतानि * को नः कुले निवपनानि नियच्छतीति । * नूनं प्रसूतिविकलेन मया प्रसिक्तम् * दौताश्रुशेषम् उदकं पितरः पिबन्ति ॥ KSak_6.25 ॥ KSak_6.25:>1% (इति मोहम् उपगतः) KSak_6.25:>2% चतुरिका -- (ससंभ्रमम् अवलोक्य) समाश्वसितु समाश्वसितु भर्ता । KSak_6.25:>3% सानुमती -- हा धिग् घा धिक् । सति खलु दीपे व्यवधानदोषेणैषो ऽन्धकारदोषम् अनुभवति । KSak_6.25:>4% अहम् इदानीम् एव निर्वृतं करोमि । KSak_6.25:>5% अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महाइन्द्रजनन्या मुखाद् यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति । KSak_6.25:>6% तद् युक्तम् एतं कालं प्रतिपालयितुम् । यावद् अनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि । KSak_6.25:>7% (नेपथ्ये) अब्रह्मण्यम् । KSak_6.25:>8% राजा -- (प्रत्यागतः । कर्णं दत्त्वा) अये माधव्यस्य इवार्तस्वरः । कः को त्र भोः । (प्रविश्य) KSak_6.25:>9% प्रतीहारी -- (ससंभ्रमम्) परित्रायतां देवः संशयगतं वयस्यम् । KSak_6.25:>10% राजा -- केनात्तगन्धो माणवकः । KSak_6.25:>11% प्रतीहारी -- अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिम् आरोफितः । _________________________ KSak_6.26:<1% राजा -- (उत्थाय) मा तावत् । मम अपि सत्त्वैर् अभिभूयन्ते गृहाः । अथ वा । * अहन्य् अहन्य् आत्मन एव तावज् ज्ञातुं प्रमादस्खलितं न शक्यम् । * प्रजासु कः के पथा प्रयाति इत्य् अशेषतो वेदितुम् अस्ति शक्तिः ॥ KSak_6.26 ॥ (नेपथ्ये) भो वयस्य अविहा अविहा । KSak_6.26:>12% राजा -- (गतिभेदेन परिक्रामन्) सखे न भेतव्यम् । (नेपथ्ये) KSak_6.26:>13% (पुनस् तद् एव पठित्वा) कथं न भेष्यामि । एष मां को ऽपि प्रत्यवनतशिरोधरम् इक्षुम् इव त्रिभङ्गं करोमि । KSak_6.26:>14% राजा -- (सदृष्टिक्षेपम्) धनुस् तावत् । (प्रविश्य शार्ङ्गहस्ता) _________________________ KSak_6.27:<1% यवनी -- भर्तः एतद् हस्तावापसहितं शरासनम् । KSak_6.27:<2% (राजा सशरं धनुर् आदत्ते) KSak_6.27:<3% (नेपथ्ये) * एष त्वाम् अभिनवकण्ठशोणितार्थी * शार्दूलः पशुम् इव हन्मि चेष्टमानम् । * आर्तानां भयम् अपनेतुम् आत्तधन्वा * दुष्यन्तस् तव शरणं भवत्व् इदानीम् ॥ KSak_6.27 //p.246 KSak_6.27:>1% राजा -- (सरोषम्) कथं माम् एवोद्दिशति । तिष्ठ कुणपाशन । त्वम् इदानीं न भविष्यसि । (शार्ङ्गम् आरोप्य) वेत्रवति सोपानमार्गम् आदेशय । (सर्वे सत्वरम् उपसर्पन्ति) KSak_6.27:>2% राजा (समन्ताद् विलोक्य) शून्यं खल्व् इदम् । (नेपथ्ये) KSak_6.27:>3% अविहा । अविहा /अहम् अत्रभवन्तं पश्यामि । त्वं मां न पश्यसि । बिडालगृहीतो मूषक इव निराशो ऽस्मि जीविते संवृत्तः । _________________________ KSak_6.28:<1% राजा -- भोस् तिरस्करिणीगर्वित मदीयम् अस्त्रं त्वां द्रक्ष्यति । एष तम् इषुं संदधे । * यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् । * हंसो हि क्षीरम् आदत्ते तन्मिश्रा वर्जयत्य् अपः ॥ KSak_6.28 ॥ KSak_6.28:>4% (इत्य् अस्त्रं संधत्ते) KSak_6.28:>5% (ततः प्रविशति विदूषकम् उत्सृज्य मातलिः) _________________________ KSak_6.29:<1% मातलिः -- * कृता शरव्यं हरिणा तवासुराः * शरासनं तेषु विकृष्यताम् इदम् । * प्रसादसौम्यानि सतां सुहृज्जने * पतन्ति चक्षूंषि न दारुणाः शराः ॥ KSak_6.29 ॥ KSak_6.29:>1% राजा (ससंभ्रमम् अस्रम् उपसंहरन्) अये मातलिः । स्वागतं महाइन्द्रसारथे । (प्रविश्य) KSak_6.29:>2% विदूषक -- अहं येनेष्टिपशुमारं मारितः सो ऽनेन स्वागतेनाभिनद्यते । KSak_6.29:>3% मातलिः -- (सस्मितम्) आयुष्मञ् श्रूयतां यद् अर्थम् अस्मि हरिणा भवत्सकाशं प्रेषितः । KSak_6.29:>4% राजा -- अवहितो ऽस्मि /p.248 KSak_6.29:>5% मातलिः -- अस्ति कालनेमिप्रसूतिर् दुर्जयो नाम दानवगणः । KSak_6.29:>6% राजा -- अस्ति । श्रुतपूर्वं मया नारदात् । _________________________ KSak_6.30:<1% मातलिः -- * सख्युस् ते स किल शतक्रतोर् अजय्यस् * तस्य त्वं रणशिरसि स्मृतो निहन्ता । * उच्छेत्तुं प्रभवति यन् न सप्तसप्तिस् * तन्नैशं तिमिरम् अपाकरोति चन्द्रः ॥ KSak_6.30 ॥ KSak_6.30:>7% स भवान् आत्तशस्त्र एवेदानीम् ऐन्द्ररथम् आरुह्य विजयाय प्रतिष्ठताम् । KSak_6.30:>8% राजा -- अनुगृहीतो ऽहम् अनया मघवतः संभावनया । अथ माधव्यं प्रति भवता किम् एवं प्रयुक्तम् । _________________________ KSak_6.31:<1% मातलि -- तद् अपि कथ्यते । किं निमित्ताद् अपि मनःसंतापाद् आयुष्मान् मया विक्लवो दृष्टः । पश्चात्कोपयितुम् आयुष्मन्तं तथा कृतवान् अस्मि । कुतः । * ज्वलति चलितेन्धनो ऽग्निर् विप्रकृतः पन्नगः फणां कुरुते । * प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः ॥ KSak_6.31 ॥ _________________________ KSak_6.32:<1% राजा -- (जनान्तिकम्) वयस्य अनतिक्रमणीया दिवस्पतेर् आज्ञा । KSak_6.32:<2% तद् अत्र परिगतार्थं कृत्वा मद्वचनाद् अमात्यपिशुनं ब्रूहि । * त्वन्मतिः केवला तावत् परिपालयतु प्रजाः । * अधिज्यम् इदम् अन्यस्मिन् कर्मणि व्यापृतं द्धनुः ॥ KSak_6.32 ॥ इति । KSak_6.32:>1% विदूषक -- यद् भवान् आज्ञापयति (इति निष्क्रान्तः) KSak_6.32:>2% मातलिः -- आयुष्मान् रथम् आरोहतु । KSak_6.32:>3% (राजा रथारोहणं नाटयति) KSak_6.32:>4% (निष्क्रान्ताः सर्वे) षष्ठो ऽङ्कः /p.250 ************************************************************************** सप्तमो ऽङ्कः KSak_7.1:<1% (ततः प्रविशत्य् आकाशयानेन rathÃdhirƬho राजा मातलिश् च) KSak_7.1:<2% राजा -- मातले अनुष्ठितनिदेशो ऽपि मघवतः सत्क्रियाविशेषाद् अनुपयुक्तम् इवात्मानं समर्थये । _________________________ KSak_7.1:<1% मातलिः -- (सस्मितम्) आयुष्मन्न् उभयम् अप्य् अपरितोषं समर्थये । * प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् । * गणयत्य् अवदानविस्मितो भवतः सो ऽपि न सत्क्रियागुणान् ॥ KSak_7.1 ॥ _________________________ KSak_7.2:<1% राजा -- मातले मा मैवम् । स खलु मनोरथानाम् अप्य् अभूमिर् विसर्जनावसरसत्कारः । मम हि दिवौकसां समक्षम् अर्धासनोपवेशितस्य । * अन्तर्गतप्रार्थनम् अन्तिकस्थं जयन्तम् उद्वीक्ष्य हृतस्मितेन । * आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥ KSak_7.2 ॥ _________________________ KSak_7.3:<1% मातलिः -- किम् इव नामायुष्मान् अमरेश्वरान् नार्हति । पश्य /p.252 * सुखपरस्य हरेर् उभयैः कृतं त्रिदिवम् उद्धृतदानवकण्टकम् । * तव शरैर् अधुना नतपर्वभिः पुरुषकेसरिणश् च पुरा नखैः ॥ KSak_7.3 ॥ _________________________ KSak_7.4:<1% राजा -- अत्र खलु शतक्रतोर् एव महिमा स्तुत्यः । * सिध्यन्ति कर्मसु महत्व् अपि यन् नियोज्याः * संभावनागुणम् अवेहि तम् ईश्वराणाम् । * किं वाभविष्यदरुणस् तमसां विभेत्ता * तं चेत् सहस्रकिरणो धुरि नाकरिष्यत् ॥ KSak_7.4 ॥ _________________________ KSak_7.5:<1% मातलि -- सदृशं तव एतत् । (स्तोकम् अन्तरम् अतीत्य) आयुष्मन्न् इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यम् आत्मयशसः । * विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैर् अमी कल्पलतांशुकेषु । * विचिन्त्य गीतक्षमम् अर्थजातं दिवौकसस् त्वच्चरितं लिखन्ति ॥ KSak_7.5 //p.254 KSak_7.5:>1% मातले असुरसंप्रहारोत्सुकेन पूर्वेद्युर् दिवम् अधिरोहता मया न लक्षितः स्वर्गमार्गः । कतमस्मिन् मरुतां पथि वर्तामहे । _________________________ KSak_7.6:<1% मातलि -- * त्रिस्रोतसं वहति यो गगनप्रतिष्ठाम् * ज्योतींषि वर्तयति च प्रविभक्तरश्मिः । * तस्य द्वितीयहरिविक्रमनिस्तमस्कम् * वायोर् इमं परिवहस्य वदन्ति मार्गम् ॥ KSak_7.6 ॥ KSak_7.6:>2% राजा -- मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति । (रथाङ्गम् अवलोक्य) मेघपदवीम् अवतीर्णौ स्वः । KSak_7.6:>3% मातलि -- कथम् अवगम्यते /p.256 _________________________ KSak_7.7:<1% राजा -- अयम् अरविवरेभ्यश् चातकैर् निष्पतद्भिर् हरिभिर् अचिरभासां तेजसा चानुलिप्तैः । * गतम् उपरि घनानां वारिगर्भोदराणाम् * पिशुनयति रथस् ते शीकरक्लिन्ननेमिः ॥ KSak_7.7 ॥ KSak_7.7:>1% मातलि -- क्षणाद् आयुष्मान् स्वाधिकारभूमौ वर्तिष्यते । _________________________ KSak_7.8:<1% राजा -- (अधो ऽवलोक्य) मातले वेगावतरणाद् आश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा हि । * शैलानाम् अवरोहतीव शिखराद् उन्मज्जतां मेदिनी * पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात् पादपाः । * संतानैस् तनुभावनष्टसलिला व्यक्तिं भजन्त्य् आपगाः * केनाप्य् उत्क्षिपतेव पष्य भुवनं मत्पार्श्वम् आनीयते ॥ KSak_7.8 ॥ KSak_7.8:>2% मातलि -- साधु दृष्टम् । (सबहुमानम् अवलोक्य) अहो उदाररमणीया पृथिवी । KSak_7.8:>3% राजा -- मातले कतमो ऽयं pÆrvÃparasamudrÃvagìha÷ कनकरसनिस्यन्दी सांध्य मेघपरिघः सानुमान् आलोक्यते । _________________________ KSak_7.9:<1% मातलि -- आयुष्मन्न् एष खलु हेमकूटो नाम किं पुरुषपर्वतस् तपःसंसिद्धिक्षेत्रम् । पश्य /p.258 * स्वायंभुवान् मरीचेर् यः प्रबभूव प्रजापतिः । * सुरासुरगुरुः सो ऽत्र सपत्नीकस् तपस्यति ॥ KSak_7.9 ॥ KSak_7.9:>1% राजा -- तेन ह्य् अनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुम् इच्छामि । KSak_7.9:>2% मातलि -- प्रथमः कल्पः । (नाट्येनावतीर्णौ) _________________________ KSak_7.10:<1% राजा -- (सविस्मयम्) * उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः । * अभूतलस्पर्शनतयानिरुद्धतस् तवावतीर्णो ऽपि रथो न लक्ष्यते ॥ KSak_7.10 ॥ KSak_7.10:>3% मातलि -- एतावान् एव शतक्रतोर् आयुष्मतश् च विशेषः । KSak_7.10:>4% राजा -- मातले कतमस्मिन् प्रदेशे मारीचाश्रमः । _________________________ KSak_7.11:<1% मातलिः -- (हस्तेन दर्शयन्)p.260 * वल्मीकार्धनिमग्नमूर्तिर् उरसा संदष्टसर्पत्वचा * कण्ठे jÅrïalatÃpratÃnavalayenÃtyarthasaæpŬita÷ / * अंसव्यापि ÓakuntanŬanicitaæ बिभ्रज्जटामण्डलम् * यत्र स्थाणुर् इवाचलो मुनिर् असाव् अभ्यर्कबिम्बं स्थितः ॥ KSak_7.11 ॥ KSak_7.11:>1% राजा -- नमस् ते कष्टतपसे । KSak_7.11:>2% मातलिः -- (संयतप्रग्रहं रथं कृत्वा) एताव् अदितिपरिवर्धितमन्दारवृक्षं प्रजापतेर् आश्रमं प्रविष्टौ स्वः । KSak_7.11:>3% राजा -- स्वर्गाद् अधिकतरं निर्वृतिस्थानम् अमृतह्रदम् ivÃvagìho ऽस्मि । KSak_7.11:>4% मातलिः -- (रथं स्थापयित्वा) अवतरत्व् आयुष्मान् । KSak_7.11:>5% राजा -- (अवतीर्य) मातले भवान् कथम् इदानीम् । KSak_7.11:>6% मातलिः -- संयन्त्रितो मया रथः । वयम् अप्य् अवतरामः । KSak_7.11:>7% (तथा कृत्वा) इत आयुष्मन् । (परिक्रम्य) दृश्यन्ताम् अत्रभवताम् ऋषीणां तपोवनभूमयः । _________________________ KSak_7.12:<1% राजा -- ननु विस्मयाद् अवलोकयामि । * प्राणानाम् अनिलेन वृत्तिर् उचिता सत्कल्पवृक्षे वने * तोये käcanapadmareïukapiÓe धर्माभिषेकक्रिया । * ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो * यत् काङ्क्षन्ति तपोभिर् अन्यमुनयस् तस्मिंस् तपस्यन्त्य् अमी ॥ KSak_7.12 //p.262 KSak_7.12:>8% मातलि -- उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य । आकाशे) अये वृद्धशाकल्य किम् अनुतिष्ठति भगवान् मारीचः । किं ब्रवीषि । दाक्षायण्या प्रतिव्रतार्धम् अधिकृत्य पृष्टस् तस्यै महर्षिपत्नीसहितायै कथयतीति । KSak_7.12:>9% राजा -- (कर्णं दत्त्वा) अये प्रतिपाल्यावसरः खलु प्रस्तावः । KSak_7.12:>10% मातलिः -- (राजानम् अवलोक्य) अस्मिन्न् अशोकवृक्षमूले तावद् आस्ताम् आयुष्मान् यावत् त्वाम् इन्द्रगुरवे निवेदयितुम् अन्तरान्वेषी भवामि । KSak_7.12:>11% राजा -- यथा भवान् मन्यते (इति स्थितः) KSak_7.12:>12% मातलिः -- आयुष्मन् साधयाम्य् अहम् । (इति निष्क्रान्तः) _________________________ KSak_7.13:<1% राजा -- (निमित्तं सूचयित्वा) * मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा । * पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥ KSak_7.13 ॥ KSak_7.13:>1% (नेपथ्ये) KSak_7.13:>2% मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् । _________________________ KSak_7.14:<1% राजा -- (कर्णं दत्त्वा) अभूमिर् इयम् अविनयस्य । को नु खल्व् एष निषिध्यते । (शब्दानुसारेणावलोक्य । सविस्मयम्) अये को नु खल्व् अयम् अनुबध्यमानस् तपस्विनीभ्याम् अबालसत्त्वो बालः /p.264 * अर्धपीतस्तनं मातुर् आमर्दक्लिष्टकेसरम् । * prakrŬituæ सिंहशिशुं बलात्कारेण कर्षति ॥ KSak_7.14 ॥ KSak_7.14:>3% (ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः) KSak_7.14:>4% बाल -- जृम्भस्व सिंह दन्तांस् ते गणयिष्ये । KSak_7.14:>5% प्रथमा -- अविनीत किं नो ऽपत्यनिर्विशेषाणि सत्त्वानि विकरोषि । हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयो ऽसि । KSak_7.14:>6% राजा -- किं नु खलु बाले ऽस्मिन्न् औरस इव पुत्रे स्निह्यति मे मनः । नूनम् अनपत्यता मां वत्सलयति । KSak_7.14:>7% द्वितीया -- एषा खलु केसरिणी त्वां लङ्घयति यद्य् अस्याः पुत्रकं न मुञ्चसि । _________________________ KSak_7.15:<1% बाल -- (सस्मितम्) अहो बलीयः खलु भीतो ऽस्मि । (इत्य् अधरं दर्शयति ) * राजा -- हमतस् तेजसो बीजं बालो ऽयं प्रतिभाति मे । * स्फुलिङ्गावस्थया वह्निर् एधापक्ष इव स्थितः ॥ KSak_7.15 //p.266 KSak_7.15:>1% प्रथमा -- वत्स एनं बालमृगेन्द्रं मुञ्च । अपरं ते krŬanakaæ दास्यामि । KSak_7.15:>2% बाल -- कुत्र । देह्य् एतत् । (इति हस्तं प्रसारयति) _________________________ KSak_7.16:<1% राजा -- कथं चक्रवर्तिलक्षणम् अप्य् अनेन धार्यते । तथा ह्य् अस्य । * प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः । * अलक्ष्यपत्रान्तरम् इद्धरागया नवोषसा भिन्नम् इवैकपङ्कजम् ॥ KSak_7.16 ॥ KSak_7.16:>3% द्वितीया -- सुव्रते न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्य+ऋषिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस् तिष्ठति । तम् अस्योपहर । KSak_7.16:>4% प्रथमा -- तथा । (इति निष्क्रान्ता) KSak_7.16:>5% बाल -- अनेनैव तावत् krŬi«yÃmi । _________________________ KSak_7.17:<1% राजा -- स्पृहयामि खलु दुर्ललितायास्मै । * आलक्ष्यदन्तमुकुलान् अनिमित्तहासैर् * अव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । * अङ्काश्रयप्रणयिनस् तनयान् वहन्तो * धन्यास् तदङ्गरजसा मलिनीभवन्ति ॥ KSak_7.17 //p.268 KSak_7.17:>1% तापसी -- भवतु । न माम् अयं गणयति । (पार्श्वम् अवलोक्य) को ऽत्र ऋषिपुमाराणाम् । (राजानम् अवलोक्य) भद्रमुख एहि तावत् । मोचयानेन दुर्मोचहस्तग्रहेण* डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् । (*दुर्मोक) _________________________ KSak_7.18:<1% राजा -- (उपगम्य । सस्मितम्) अयि भो महर्षिपुत्र । * एवम् आश्रमविरुद्धवृत्तिना संयमः किम् इति जन्मतस् त्वया । * सत्त्वसंश्रय सुखो ऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥ KSak_7.18 ॥ KSak_7.18:>2% तापसी -- भद्रमुख न खल्व् अयम् ऋषिकुमारः । _________________________ KSak_7.19:<1% राजा -- आकारसदृशं चेष्टितम् एवास्य कथयति । स्थानप्रत्ययात् तु वयम् एवं तर्किणः । (यथाभ्यर्थितम् अनुतिष्ठन् बालस्पर्शम् उपलभ्य । आत्मगतम्) * अनेन कस्य अपि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । * कां निर्वृतिं चेतसि तस्य कुर्याद् यस्यायम् अङ्कात् कृतिनः prarƬha÷ ॥ KSak_7.19 // KSak_7.19:>1% तापसी -- (उभौ निर्वर्ण्य) आश्चर्यम् आश्चर्यम् । KSak_7.19:>2% राजा -- आर्ये किम् इव । KSak_7.19:>3% तापसी -- अस्य बालकस्य ते ऽपि संवादिन्य् आकृतिर् इति विस्मितास्मि । अपरिचितस्य अपि ते ऽप्रतिलोमः संवृत्त इति /p.270 KSak_7.19:>4% राजा -- (बालकम् उपलालयन्) न चेन् मुनिकुमारो ऽयम् अथ को ऽस्य व्यपदेशः । KSak_7.19:>5% तापसी -- पुरुवंशः । _________________________ KSak_7.20:<1% राजा -- (आत्मगतम्) कथम् एकान्वयो मम । अतः खलु मदनुकारिणम् एनम् अत्रभवती मन्यते । अस्त्य् एतत् पौरवाणाम् अन्त्यं कुलव्रतम् । * भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थम् उशन्ति ये निवासम् । * नियतैकव्रतानि पश्चात् तरुमूलानि गृहीभवन्ति तेषाम् ॥ KSak_7.20 ॥ KSak_7.20:>6% (प्रकाशम्) न पुनर् आत्मगत्या मानुषाणाम् एष विषयः । KSak_7.20:>7% तापसी -- यथा भद्रमुखो भणति । अप्सरःसंबन्धेनास्य जनन्य् अत्र देवगुरोस् तपोवने प्रसूता । KSak_7.20:>8% राजा -- (अपवार्य) हन्त द्वितीयम् इदम् आशाजननम् । KSak_7.20:>9% (प्रकाशम्) अथ सा तत्रभवती किम् आख्यस्य राजऋषेः पत्नी । KSak_7.20:>10% तापसी -- कस् तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति । KSak_7.20:>11% राजा -- (स्वगतम्) इयं खलु कथा माम् एव लक्ष्यीकरोति । यदि तावद् अस्य शिशोर् मातरं नामतः पृच्छामि । अथ वानार्यः परदारव्यवहारः । (प्रविष्य मृन्मयूरहस्ता) KSak_7.20:>12% तापसी -- सर्वदमन शकुन्तलावण्यं प्रेक्षस्व /p.272 KSak_7.20:>13% बाल -- (सदृष्टिक्षेपम्) कुत्र वा मम माता । KSak_7.20:>14% उभे -- नामसादृश्येन वञ्चितो मातृचत्सलः । KSak_7.20:>15% द्वितीया -- वत्स अस्य वृत्तिकामयूरस्य रम्यत्वं पश्येति भणितो ऽसि । KSak_7.20:>16% राजा -- (आत्मगतम्) किं वा शकुन्तला इत्य् अस्या मातुर् आख्या । सन्ति पुनर् नामधेयसादृश्यानि । अपि नाम मृगतृष्टिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते । KSak_7.20:>17% बाल -- मातः रोचते म एष भद्रमयूरः । (इति krŬanakam आदत्ते) KSak_7.20:>18% प्रथमा -- (विलोक्य । स उद्वेगम्) अहो रक्षाकरण्डकम् अस्य मणिबन्धे न दृश्यते । KSak_7.20:>19% राजा -- अलम् आवेगेन । नन्व् इदम् अस्य सिंहशावविमर्दात् परिभ्रष्टम् । (इत्य् आदातुम् इच्छति) KSak_7.20:>20% उभे -- मा खल्व् एतद् अवलम्ब्य -- कथम् । गृहीतम् अनेन । KSak_7.20:>21% (इति विस्मयाद् उरोनिहितहस्ते परस्परम् अवलोकयतः) KSak_7.20:>22% राजा -- किम् अर्थं प्रतिषिद्धाः स्मः । KSak_7.20:>23% प्रथमा -- शृणोतु महाराजः । एषापराजिता नामौषधिर् अस्य जातकर्मसमये भगवता मारीचेन दत्ता । KSak_7.20:>24% एतां किल मातापितराव् आत्मानं च वर्जयित्वापरो भूमिपतितां न गृह्णाति /p.274 KSak_7.20:>25% राजा -- अथ गृह्णाति । KSak_7.20:>26% प्रथमा -- ततस् तं सर्पो भूत्वा दशति । KSak_7.20:>27% राजा -- भवतीभ्यां कदाचिद् अस्याः प्रत्यक्षीकृता विक्रिया । KSak_7.20:>28% उभे -- अनेकशः । KSak_7.20:>29% राजा -- (सहर्षम् । आत्मगतम्) कथम् इव संपूर्णम् अपि मे मनोरथं नाभिनन्दामि । KSak_7.20:>30% द्वितीया -- सुव्रते एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः । (इति निष्क्रान्ते) KSak_7.20:>31% बाल -- मुञ्च माम् । यावन् मातुः सकाशं गमिष्यामि । KSak_7.20:>32% राजा -- पुत्रक मया सह एव मातरम् अभिनन्दिष्यसि । KSak_7.20:>33% बाल -- मम खलु तातो दुष्यन्तः । न त्वम् । KSak_7.20:>34% राजा -- (सस्मितम्+एष विवाद एव प्रत्याययति (ततः प्रविशत्य् एकवेणीधरा शकुन्तला) KSak_7.20:>35% शकुन्तला -- विकारकाले ऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशासीद् आत्मनो भागधेयेषु । KSak_7.20:>36% अथ वा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् । _________________________ KSak_7.21:<1% राजा -- (शकुन्तलां विलोक्य) अये सेयम् अत्रभवती शकुन्तला यैषा (p.276) * वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः । * अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥ KSak_7.21 ॥ KSak_7.21:>1% शकुन्तला -- (पश्चात्+तापविवर्णं राजानं दृष्ट्वा) न खल्व् आर्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति । KSak_7.21:>2% बाल -- (मातरम् उपेत्य) मातः एष को ऽपि पुरुषो मां पुत्र इत्य् आलिङ्गति । KSak_7.21:>3% राजा -- प्रिये क्रौर्यम् अपि मे त्वयि प्रयुक्तम् अनुकूलपरिणामं संवृत्तं यद् अहम् इदानीं त्वया प्रत्यभिज्ञातम् आत्मानं पश्यामि । KSak_7.21:>4% शकुन्तला -- (आत्मगतम्) हृदय समाश्वसिहि समाश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्व् एषः । _________________________ KSak_7.22:<1% राजा -- प्रिये । * स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि । * उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ KSak_7.22 ॥ KSak_7.22:>5% शकुन्तला -- जयतु जयत्व् आर्यपुत्रः । _________________________ KSak_7.23:<1% राजा -- सुन्दरि । * bëpeïa प्रतिषिद्धे ऽपि जयशब्दे जितं मया । * यत् ते दृष्टम् असंस्कारपाटलौष्ठपुटं मुखम् ॥ KSak_7.23 ॥ KSak_7.23:>1% बाल -- मातः क एषः । _________________________ KSak_7.24:<1% शकुन्तला -- वत्स ते भागधेयानि पृच्छ । * सुतनु हृदयात् प्रत्यादेशव्यलीकम् अपैतु ते * किम् अपि मनसः संमोहो मे तदा बलवान् अभूत् । * प्रबलतमसाम् एवं प्रायाः शुभेषु हि वृत्तयः * स्रजम् अपि शिरस्य् अन्धः क्षिप्तां धुनोत्य् अहिशङ्कया ॥ KSak_7.24 ॥ KSak_7.24:>2% शकुन्तला -- उत्तिष्ठत्व् आर्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणामाभिमुखम् आसीद् येन सानुक्रोशो ऽप्य् आर्यपुत्रो मयि विरसः संवृत्तः । KSak_7.24:>3% (राजोत्तिष्ठति) KSak_7.24:>4% शकुन्तला -- अथ कथम् आर्यपुत्रेण स्मृतो दुःखभाग्य् अयं जनः । _________________________ KSak_7.25:<1% राजा -- उद्धृतविषादशल्यः कथयिष्यामि । * मोहान् मया सुतनु पूर्वम् उपेक्षितस् ते * यो बद्धबिन्दुर् अधरं परिबाधमानः । * तं तावद् आकुटिलपक्ष्मविलग्नम् अद्य * bëpaæ प्रमृज्य विगतानुशयो भवेयम् ॥ KSak_7.25 ॥ KSak_7.25:>1% (इति यथोक्तम् अनुतिष्ठति) KSak_7.25:>2% शकुन्तला -- (नाममुद्रां दृष्ट्वा) आर्यपुत्र इदं तद् अङ्गुलीयकम् । KSak_7.25:>3% राजा -- अस्माद् अङ्गुलीयोपलम्भात् खलु स्मृतिर् उपलब्धा । KSak_7.25:>4% शकुन्तला -- विषमं कृतम् अनेन यत् तदार्यपुत्रस्य प्रत्ययकाले दुर्लभम् आसीत् । KSak_7.25:>5% राजा -- तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लता कुसुमम् । KSak_7.25:>6% शकुन्तला -- नास्य विश्वसिमि । आर्यपुत्र एवैतद् धारयतु । (ततः प्रविशति मातलिः) KSak_7.25:>7% मातलि -- दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते /p.282 KSak_7.25:>8% राजा -- अभूत् संपादितस्वादुफलो मे मनोरथः । मातले न खलु विदितो ऽयम् आखण्डलेन वृत्तान्तः स्यात् । KSak_7.25:>9% मातलि -- (सस्मितम्) किम् ईश्वराणां परोक्षम् । एत्व् आयुष्मान् । भगवान् मारीचस् ते दर्शनं वितरति । KSak_7.25:>10% राजा -- शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुम् इच्छामि । KSak_7.25:>11% शकुन्तला -- jihremy आर्यपुत्रेण सह गुरुसमीपं गन्तुम् । KSak_7.25:>12% राजा -- अप्य् आचरितव्यम् अभ्युदयकालेषु । एह्य् एहि । KSak_7.25:>13% (सर्वे परिक्रामन्ति) (ततः प्रविशत्य् अदित्या सार्धम् आसनस्थो मारीचः) (आनसस्थो) _________________________ KSak_7.26:<1% मारीच -- (राजानम् अवलोक्य) दाक्षायणि । * पुत्रस्य ते रणशिरस्य् अयम् अग्रयायी * दुष्यन्त इत्य् अभिहितो भुवनस्य भर्ता । * चापेन यस्य विनिवर्तितकर्मजातम् * तत्कोटिमत्कुलिशम् आभरणं मघोनः ॥ KSak_7.26 ॥ KSak_7.26:>14% अदितिः -- संभावनीयानुभावास्य आकृतिः । KSak_7.26:>15% मातलिः -- आयुष्मन्न् एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवैकसां पितराव् आयुष्मन्तम् अवलोकयतः । ताव् उपसर्प । _________________________ KSak_7.27:<1% राजा -- मातले /p.284 * प्राहुर् द्वादशधा स्थितस्य मुनयो यत् तेजसः कारणम् * भर्तारं भुवनत्रयस्य सुषुवे यद् यज्ञभागेश्वरम् । * यस्मिन्न् आत्मभवः परो ऽपि पुरुषश् चक्रे भवायास्पदम् * द्वन्द्वं दक्षमरीचिसंभवम् इदं तत् स्रष्टुर् एकान्तरम् ॥ KSak_7.27 ॥ KSak_7.27:>1% मातलि -- अथ किम् । KSak_7.27:>2% राजा -- (उपगम्योभाभ्याम् अपि वासवनियोज्यो दुष्यन्तः प्रणमति । KSak_7.27:>3% मारीच -- वत्स चिरं जीव । पृथिवीं पालय । KSak_7.27:>4% अदितिः -- वत्स अप्रतिरथो भव । KSak_7.27:>5% शकुन्तला -- दारकसहिता वां पादवदनं करोमि । _________________________ KSak_7.28:<1% मारीच -- वत्से । * आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः । * आशीर् अन्या न ते योग्या पौलोमीसदृशी भव ॥ KSak_7.28 //p.286 KSak_7.28:>6% अदिति -- जाते भर्तुर् बहुमता भव । अयं च दीर्घायुर् वत्सक उभयकुलनन्दनो भवतु । उपविशत । (सर्वे प्रजापतिम् अभित उपविशन्ति) _________________________ KSak_7.29:<1% मारीच -- (एकैकं निर्दिशन्) * दिष्ट्या शकुन्तला साध्वी सदपत्यम् इदं भवान् । * श्रद्धा वित्तं विधिश् चेति त्रितयं तत् समागतम् ॥ KSak_7.29 ॥ _________________________ KSak_7.30:<1% राजा -- भगवन् । प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् । अतो ऽपूर्वः खलु वो ऽनुग्रहः । कुतः । * उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्+तदनन्तरं पयः * निमित्तनैमित्तिकयोर् अयं क्रमस् तव प्रसादस्य पुरस् तु संपदः ॥ KSak_7.30 ॥ KSak_7.30:>1% मातलिः -- एवं विधातारः प्रसीदन्ति । _________________________ KSak_7.31:<1% राजा -- भगवन्न् इमाम् आज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित् कालस्य बन्धुभिर् आनीतां स्मृतिशैथिल्यात् प्रत्यादिशन्न् अपराद्धो ऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चाद् अङ्गुलीयकदर्शनाद् ƬhapÆrvà तद्दुहितरम् अवगतो ऽहम् । तच् चित्रम् इव मे प्रतिभाति । * यथा गजो नेति समक्षरूपे तस्मिन्न् अपक्रामति संशयः स्यात् । * पदानि दृष्ट्वा तु भवेत् प्रतीतिस् तथाविधो मे मनसो विकारः ॥ KSak_7.31 //p.288 KSak_7.31:>1% मारीच -- वत्स अलम् आत्मापराधशङ्का । संमोहो ऽपि त्वय्य् अनुपपन्नः । श्रूयताम् । KSak_7.31:>2% राजा -- अवहितो ऽस्मि । KSak_7.31:>3% मारीच -- यदा एवाप्सरस्तीर्थावतरणात् प्रत्यक्षवैक्लव्यां शकुन्तलाम् आदाय मेनका दाक्षायणीम् उपगता तदा एव ध्यानाद् अवगतो ऽस्मि दुर्वाससः शापाद् इयं तपस्विनी सहधर्मचारिणीत्वया प्रत्यादिष्टा नान्यथेति । स चायम् अङ्गुलीयकदर्शनावसानः । KSak_7.31:>4% राजा -- (सोच्छ्वासम्) एष वचनीयान् मुक्तो ऽस्मि । KSak_7.31:>5% शकुन्तला -- (स्वगतम्) दिष्ट्याकारणप्रत्यादेशी नार्यपुत्रः । न पुनः शप्तम् आत्मानं स्मरामि । अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः । अतः सखीभ्यां संदिष्टास्मि भर्तुर् अङ्गुलीयकं दर्शयितव्यम् इति । _________________________ KSak_7.32:<1% मारीच -- वत्से चरितार्थासि । तद् इदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य । * शापाद् असि प्रतिहता स्मृतिरोधरूक्षे भर्तर्य् अपेततमसि प्रभुता तव एव । * छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ KSak_7.32 //p.290 KSak_7.32:>1% राजा -- यथा आह भगवान् । KSak_7.32:>2% मारीच -- वत्स कच्चिद् अभिनन्दितस् त्वया विधिवद् अस्माभिर् अनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः । KSak_7.32:>3% राजा -- भगवन्न् अत्र खलु मे वंशप्रतिष्ठा । (इति बालं हस्तेन गृह्णाति) _________________________ KSak_7.33:<1% मारीच -- तथाभाविनम् एनं चक्रवर्तिनम् अवगच्छतु भवान् । पश्य । * रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः * पुरा सप्तद्वीपां जयति वसुधाम् अप्रतिरथः । * इहायं सत्त्वानां प्रसभदमनात् सर्वदमनः * पुनर् यास्यत्य् आख्यां भरत इल् लोकस्य भरणात् ॥ KSak_7.33 ॥ KSak_7.33:>1% राजा -- भगवता कृतसंस्कारे सर्वम् अस्मिन् वयम् आशास्महे । KSak_7.33:>2% अदिति -- भगवन्न् अस्या दुहितृमनोरथसंपत्तेः कण्वो ऽपि तावत्श्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनका इहैव उपचरन्ती तिष्ठति । KSak_7.33:>3% शकुन्तला -- (आत्मगतम्) मनोरथः खलु मे भणितो भगवत्या /p.292 KSak_7.33:>4% मारीच -- तपःप्रभवात् प्रत्यक्षं सर्वम् एव तत्रभवतः । KSak_7.33:>5% राजा -- अतः खलु मम नातिक्रुद्धो मुनिः । KSak_7.33:>6% मारीच -- तथाप्य् असौ प्रियम् अस्माभिः प्रष्टव्यः । कः को ऽत्र भोः । (प्रविश्य) KSak_7.33:>7% शिष्य -- भगवन्न् अयम् अस्मि । KSak_7.33:>8% मारीच -- गालव इदानीम् एव विहायसा गत्वा मम वचनात् तत्रभवते कण्वाय प्रियम् आवेदय यथा पुत्रवती शकुन्तला तत्शापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति । KSak_7.33:>9% शिष्यः -- यद् आज्ञापयति भगवान् (इति निष्क्रान्तः) KSak_7.33:>10% मारीच -- वत्स त्वम् अपि स्वापत्यदारसहितः सक्युर् आखण्डलस्य रथम् आरुह्य ते राजधानीं प्रतिष्ठस्व । KSak_7.33:>11% राजा -- यद् आज्ञापयति भगवान् । _________________________ KSak_7.34:<1% मारीच -- अपि च । * तव भवतु विडौजाः प्राज्यवृष्टिः प्रजासु * त्वम् अपि विततयज्ञो वज्रिणं प्रीणयस्व । * युगशतपरिवर्तान् एवम् अन्योन्यकृत्यैर् * नयतम् उभयलोकानुग्रहश्लाघनीयैः ॥ KSak_7.34 ॥ KSak_7.34:>1% राजा -- भगवन् यथाशक्ति श्रेयसे यतिष्ये । _________________________ KSak_7.35:<1% मारीच -- वत्स किं ते भूयः प्रियम् उपकरोमि । KSak_7.35:<2% राज अतः परम् अपि प्रियम् अस्ति । यदीह भगवान् प्रियं कर्तुम् इच्छति तर्हि इदम् अस्तु । (भरतवाक्यम्)p.294 * प्रवर्ततां प्रकृतिहिताय पार्थिवः * सरस्वती श्रुतमहतां महीयताम् । * मम अपि च क्षपयतु नीललोहितः * पुनर्भवं परिगतशक्तिर् आत्मभूः ॥ KSak_7.35 ॥ (निष्क्रान्ताः सर्वे) इति सप्तमो ऽङ्कः । समाप्तम् इदम् अभिज्ञानशाकुन्तलं नाम नाटकम् ।