Kalidasa: Abhijnanasakuntalam Based on the edition by M.R. Kale, Bombay 1898 (ninth ed. 1961) Input by Muneo Tokunaga Input finished on July 26, 1999 [The text is not proofread] PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अथाभिज्ञानशाकुन्तलम् । प्रथमो ऽङ्कः -- _________________________ * या सृष्टिः स्रष्टुर् आद्या वहति विधिहुतं या हविर् या च होत्री * ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । * याम् आहुः सर्वबीजप्रकृतिर् इति यया प्राणिनः प्राणवन्तः * प्रत्यक्षाभिः प्रपन्नस् तनुभिर् अवतु वस् ताभिर् अष्टाभिर् ईशः ॥ KSak_1.1 //p.2 KSak_1.1:>1% सूत्रधारः -- आर्य अभिरूपभूयिष्ठा परिषद् इयम् । अद्य खलु कालिदासग्रथितवस्तुना KSak_1.1:>2% नवेनाभिज्ञानशाकुन्तलाख्येन नाटकेनोपस्थातव्यम् अस्माभिः । तत् प्रतिपात्रम् आधीयतां यत्नः /p.6 KSak_1.1:>3% नटी -- सुविहितप्रयोगतयार्यस्य न किम् अपि परिहास्यते । _________________________ KSak_1.2:<1% सूत्रधारः -- KSak_1.2:<2% आर्ये कथयामि ते भूतार्थम् । * आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् । * बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ॥ KSak_1.2 ॥ KSak_1.2:>1% नटी -- आर्य एवम् एतत् । अनन्तरकरणीयम् आर्य आज्ञापयतु । _________________________ KSak_1.3:<1% सूत्रधारः -- किम् अन्यद् अस्याः परिषदः श्रुतिप्रसादनतः । तद् इमम् एव तावद् अचिरप्रवृत्तम् उपभोगक्षमं ग्रीष्मसमयम् अधिकृत्य गीयताम् । संप्रति हि (p.8) * सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः । * प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ KSak_1.3 ॥ _________________________ KSak_1.4:<1% नटी -- तथा (इति गायति) * ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि । * अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि ॥ KSak_1.4 ॥ KSak_1.4:>1% सूत्रधारः -- आर्य साधु गीतम् । अहो रागबद्धचित्तवृत्तिर् आलिखित इव सर्वतो रङ्गः । तद् इदानीं कतमत्प्रकरणम् आश्रित्य एनम् आराधयामः । KSak_1.4:>2% नटी -- नन्व् आर्यमिश्रैः प्रथमम् एवाज्ञप्तम् अभिज्ञानशकुन्तलं नाम अपूर्वं नाटकं प्रयोगे अधिक्रियताम् इति /p.10 _________________________ KSak_1.5:<1% सूत्रधारः -- आर्ये सम्यगनुभोधितो ऽस्मि । अस्मिन् क्षणे विस्मृतं खलु मया तत् । कुतः । * तवास्मि गीतरागेण हारिणा प्रसभं हृतः । * एष राजेव दुष्यन्तः सारङ्गेणातिरंसहा ॥ KSak_1.5 ॥ (इति निष्क्रान्तौ ) KSak_1.5:>3% (प्रस्थावना) KSak_1.5:>4% (ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश् च) _________________________ KSak_1.6:<1% सूतः -- (राजानं मृतं चावलोक्य) आयुष्मन् । * कृष्णसारे ददच् चक्षुस् त्वयि चाधिज्यकार्मुके । * मृगानुसारिणं साक्षात् पश्यामीव+पिनाकिनम् ॥ KSak_1.6 ॥ _________________________ KSak_1.7:<1% राजा -- सूत दूरम् अमुना सारङ्गेण वयम् आकृष्टाः । अयं पुनर् इतानीम् अपि (p.12) * ग्रीवाभङ्गाभिरामं मुहुर् अनुपतति स्यन्दने दत्तदृष्टिः * पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् । * दर्भैर् अर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा * पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ॥ KSak_1.7 ॥ KSak_1.7:>1% (सविस्मयम्) तद् एष कथम् अनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः । KSak_1.7:>2% सूतः -- आयुष्मन्न् उद्घातिनी भूमिर् इति मया रश्मिसंयमनाद् रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । संप्रति समदेशवर्तिनस् ते न दुरासदो भविष्यति । KSak_1.7:>3% राजा -- तेन हि मुच्यन्ताम् अभीषवः । _________________________ KSak_1.8:<1% सूतः -- यद् आज्ञापयत्य् आयुष्मान् । (रथवेगं निरूप्य) आयुष्मन् पश्य पश्य । * मुक्तेषु रश्मिषु निरायतपूर्वकाया । * निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः * आत्मोद्धतैर् अपि रजोभिर् अलङ्घनीया । * धावन्त्य् अमी मृगजवाक्षमयेव+रथ्याः ॥ KSak_1.8 //p.14 _________________________ KSak_1.9:<1% राजा -- सत्यम् । अतीत्य हरितो हरींश् च वर्तन्ते वाजिनः । तथा हि । * यद् आलोके सूक्ष्मं व्रजति सहसा तद्विपुलताम् * यद् अर्धे विच्छिन्नं भवति कृतसंधानम् इव तत् । * प्रकृष्त्या यद् वक्रं तद् अपि समरेखं नयनयोर् * न मे दूरे किंचित् क्षणम् अपि न पार्श्वे रथजवात् ॥ KSak_1.9 ॥ KSak_1.9:>1% सूत पश्य एनं व्यापद्यमानम् । (इति शरसंधानं नाटयति) KSak_1.9:>2% (नेपथ्ये) KSak_1.9:>3% भो भो राजन्न् आश्रममृगो ऽयं न हन्वव्यो न हन्तव्यः । KSak_1.9:>4% सूत -- (आकर्ण्यावलोक्य च) आयुष्मन्न् अस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन उपस्थिताः /p.16 KSak_1.9:>5% राजा -- (ससंभ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः । KSak_1.9:>6% सूत -- तथा । (इति रथं स्थापयति) _________________________ KSak_1.10:<1% वैखानसः -- (हस्तम् उद्यम्य) राजन्न् आश्रममृगो ऽयं न हन्तव्यो न हन्तव्यः । * न खलु न खलु बाणः संनिपात्यो ऽयम् अस्मिन् मृदुनि मृगशरीरे पुष्पराशाव्+इवाग्निः । * क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास् ते ॥ KSak_1.10 ॥ _________________________ * तत् साधुकृतसंधानं प्रतिसंहर सायकम् । * आर्तत्राणाय वः शस्त्रं न प्रहर्तुम् अनागसि ॥ KSak_1.11 ॥ KSak_1.11:>1% राजा -- एष प्रतिसंहृतः (इति यथोक्तं करोति) _________________________ KSak_1.12:<1% वैखानसः -- सदृशम् एतत् पुरुवंशप्रदीपस्य भवतः । * जन्म यस्य पुरोर् वंशे युक्तरूपम् इदं तव । * पुत्रम् एवं गुणोपेतं चक्रवर्तिनम् आप्नुहि ॥ KSak_1.12 ॥ KSak_1.12:>1% इतरौ -- (बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रम् आप्नुहि । KSak_1.12:>2% (सप्रणामम्) प्रतिगृतीतं ब्राह्मणवचनम् । _________________________ KSak_1.13:<1% वैखान्स -- राजन् समिदाहरणाय प्रस्थिता वयम् /एष खलु कण्वस्य कुलपतेर् अनुमालिनीतीरम् आश्रमो दृश्यते । न चेद् अन्यकार्यातिपातः प्रविश्य प्रतिगृह्यताम् आतिथेयः सत्कारः । अपि च । * रम्यास् तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य । * ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥ KSak_1.13 //p.18 KSak_1.13:>3% राजा -- अपि संनिहितो ऽत्र कुलपतिः । KSak_1.13:>4% वैखानस -- इदानीम् एव दुहितरं शकुन्तलाम् अतिथिसत्काराय नियुज्य दैवम् अस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः । KSak_1.13:>5% राजा -- भवतु । ताम् एव पश्यामि । सा खलु विदितभक्तिं मां महर्षेः करिष्यति । KSak_1.13:>6% वैखानस -- साधयामस् तावत् (इति सशिष्यो निष्क्रान्तः) KSak_1.13:>7% राजा -- सूत चोदयाश्वान् पुण्याश्रमदर्शनेन तावद् आत्मानं पुनीमहे । KSak_1.13:>8% सूत -- यद् आज्ञापयत्य् आयुष्मन् । (इति भूयो रथ एवं निरूपयति) KSak_1.13:>9% राजा -- (समन्ताद् अवलोक्य) सूत अकथितो ऽपि ज्ञायत एव यथायम् आश्रमाभोगस् तपोवनस्येति । KSak_1.13:>10% सूत -- कथम् इव । _________________________ KSak_1.14:<1% राजा -- किं न पश्यति भवान् । इह हि * नीवाराः शुकगर्भकोटरमुखभ्रष्टास् तरूणाम् अधः * प्रस्निग्धाः क्वचिद् इङ्गुदीफालभिदः सूच्यन्त एवोपलाः । * विश्वासोपगमाद् अभिन्नगतयः शब्दं सहन्ते मृगास् * तोयाधारपथाश् च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ KSak_1.14 ॥ * कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला * भिन्नो रागः किसलयरुचाम् आज्यधूमोद्गमेन । * एते चार्वागुपवनभुवि छिन्नदर्भाङ्कुरायाम् * नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति ॥ KSak_1.14a ॥ p.20 KSak_1.14:>1% सूत -- सर्वम् उपपन्नम् । KSak_1.14:>2% राजा -- (स्तोकम् अन्तरं गत्वा) तपोवननिवासिनाम् उपरोधो मा भूत् । एतावत्य् एव रथं स्थापय यावद् अवतरामि । KSak_1.14:>3% सूत -- धृताः प्रग्रहाः । अवतरत्व् आयुष्मान् । KSak_1.14:>4% राजा -- (अवतीर्य) सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद् गृह्यताम् । (इति सूतस्याभरणानि धनुश् चोपनीयार्पयति) सूत यावद् आश्रमवासिनः प्रत्यवेक्ष्याहम् उपावर्ते तावद् आर्द्रपृष्ठाः क्रियन्तां वाजिनः । KSak_1.14:>5% सूत -- तथा (इति निष्क्रान्तः) _________________________ KSak_1.15:<1% राजा -- (परिक्रम्यावलोक्य च) इदम् आश्रमद्वारम् /यावत् प्रविशामि (प्रविश्य । निमित्तं सूचयन्) * शान्तम् इदम् आश्रमपदं स्फुरति च बाहुः कुतः फलम् इहास्य । * अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ KSak_1.15 ॥ KSak_1.15:>1% (नेपथ्ये) KSak_1.15:>2% इत इतः सख्यौ । _________________________ KSak_1./16:<1% राजा -- (कर्णं दत्त्वा) अये दक्षिणेन वृक्षवाटिकाम् आलाप इव श्रूयते । यावद् अत्र गच्छामि । (परिक्रम्यावलोक्य च) अये एतास् तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर् बालपादपेभ्यः पयो दातुम् इत एवाभिवर्तन्ते (निपुणं निरूप्य) अहो मधुरम् आसां दर्शनम् /p.22 * शुद्धान्तदुर्लभम् इदं वपुर् आश्रमवासिनो यदि जनस्य । * दूरीकृताः खलु गुणैर् उद्यानलता वनलताभिः ॥ KSak_1./16 ॥ KSak_1.16:>1% यावद् इमां छायाम् आश्रित्य प्रतिपालयामि (इति विलोकयन् स्थितः) KSak_1.16:>2% शकुन्तला -- इत इतः सख्यौ । KSak_1.16:>3% अनसूया -- हला शकुन्तले त्वत्तो ऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरेति तर्कयामि । येन नवमालिकाकुसुमपेलवा अपि त्वम् एतेषाम् आलवालपूरणे नियुक्ता । KSak_1.16:>4% शकुन्तला -- न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहो ऽप्य् एतेषु । (इति वृक्षसेचनं रूपयति) _________________________ KSak_1.17:<1% राजा -- कथम् इयं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान् काश्यपो य इमाम् आश्रमधर्मे नियुङ्क्ते । * इदं किलाव्याजमनोहरं वपुस् तपःक्षमं साधयितुं य इच्छति । * ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुम् ऋषिर् व्यवस्यति ॥ KSak_1.17 //p.24 KSak_1.17:>1% भवतु । पादपान्तर्हित एव तावद् एनां पश्यामि । (इति तथा करोति) KSak_1.17:>2% शकुन्तला -- सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियं वदया नियन्त्रितास्मि । शिथिलय तावद् एतत् । KSak_1.17:>3% अनसूया -- तथा । (इति शिखिलयति) KSak_1.17:>4% प्रियंवदा -- (सहासम्) अत्र पयोधरविस्तारयितृ आत्मनो यौवनम् उपालभस्व । मां किम् उपालभसे । _________________________ KSak_1.18:<1% राजा -- कामम् अननुरूपम् अस्य वपुषो वल्कलं न पुनर् अलंकारश्रियं न पुष्यति । कुतः * सरसिजम् अनुविद्धं शैवलेनापि रम्यम् * मलिनम् अपि हिमांशोर् लक्ष्म लक्ष्मीं तनोति । * इयम् अधिकमनोज्ञा वल्कलेनापि तन्वी । * किम् इव हि मधुराणां मण्डनं नाकृतीनाम् ॥ KSak_1.18 ॥ KSak_1.18:>1% शकुन्तला -- (अग्रतो ऽवलोक्य) एष वातेरितपल्लवाङ्गुलीभिस् त्वरयतीव+मां केसरवृक्षकः । यावद् एनं संभावयामि (इति परिक्रामति) KSak_1.18:>2% प्रियंवदा -- हला शकुन्तले अत्रेव+तावन् मुहूर्तं तिष्ठ यावत् त्वयोपगतया लतासनाथ इव अयं केसरवृक्षकः प्रतिभाति /p.26 KSak_1.18:>3% अतः खलु प्रियंवदासि त्वम् । _________________________ KSak_1.19:<1% राजा -- प्रियम् अपि तथ्यम् आह शकुन्तलां प्रियंवदा । अस्याः खलु * अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । * कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु संनद्धम् ॥ KSak_1.19 ॥ KSak_1.19:>1% अनसूया -- हला शकुन्तले इयं स्वयं वरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका । एनां विस्मृतासि । KSak_1.19:>2% शकुन्तला -- तद् आत्मानम् अपि विस्मरिष्यामि । (लताम् उपेत्यावलोक्य च) हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः सहकारः । (इति पश्यन्ती तिष्ठति) KSak_1.19:>3% प्रियंवदा -- अनसूये जानासि किं शकुन्तला वनज्योत्स्नाम् अतिमात्रं पश्यतीति । KSak_1.19:>4% अनसूया -- न खलु विभावयामि । कथय । KSak_1.19:>5% प्रि -- यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नामैवम् अहम् अप्य् आत्मनो ऽनुरूपं वरं लभेयेति । KSak_1.19:>6% शकु -- एष नूनं तवात्मगतो मनोरथः । (इति कलशम् आवर्जयति)p.28 KSak_1.19:>7% राजा -- अपि नाम कुलपतेर् इयम् असवर्णक्षेत्रसंभवा स्यात् । अथवा कृतं संदेहेन _________________________ * असंशयं क्षत्रपरिग्रहक्षमा यद् आर्यम् अस्याम् अभिलाषि मे मनः । * सतां हि संदेहपदेषु वस्तुषु प्रमाणम् अन्तःकरण प्रवृत्तयः ॥ KSak_1.20 ॥ KSak_1.20:>1% तथापि तत्त्वत एनाम् उपलभ्ये । KSak_1.20:>2% शकु -- (ससंभ्रमम्) अम्भो । सलिलसेकसंभ्रमोद्गतो नवमालिकाम् उज्झित्वा वदनं मे मधुकरो ऽभिवर्तते (इति भ्रमरबाधां रूपयति) _________________________ KSak_1.21:<1% राजा -- (सस्पृहम्) * चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीम् * रहस्य् आख्यायीव+स्वनसि मृदु कर्णान्तिकचरः । * करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वम् अधरम् * वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥ KSak_1.21 //p.30 KSak_1.21:>1% न एष ध्र्ष्टो विरमति । अन्यतो गमिष्यामि । कथम् इतो ऽप्य् आगच्छति । हला परित्रायेथां माम् अनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् । KSak_1.21:>2% उभे -- (सस्मितम्) के आवां परित्रातुम् । दुष्यंतम् आक्रन्द । राजरक्षितव्यानि तपोवनानि नाम । KSak_1.21:>3% राजा -- अवसरो ऽयम् आत्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम् -- (इत्य् अर्धोक्ते स्वगतम्) राजभावस् त्व् अभिज्ञातो भवेत् । भवत्व् एवं तावद् अभिधास्ये । KSak_1.21:>4% शकु -- (पदान्तरे स्थित्वा /सदृष्टिक्षेपम्) कथम् इतो ऽपि माम् अनुसरति /p.32 _________________________ KSak_1.22:<1% राजा -- (सत्वरम् उपसृत्य) आः * कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् * अयम् आचरत्य् अविनयं मुग्धासु तपस्विकन्यासु ॥ KSak_1.22 ॥ KSak_1.22:>1% (सर्वा राजानं दृष्टा किंचिद् इव संभ्रान्ताः) KSak_1.22:>2% अनसूया -- आर्यण् न खलु किम् अप्य् अत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता । (इति शकुन्तलां दर्शयति) KSak_1.22:>3% राजा -- (शकुन्तलाभिमुखो भूत्वा) अपि तपो वर्धते । KSak_1.22:>4% (शकुन्तला साध्वसाद् अवचना तिष्ठति) KSak_1.22:>5% अनसूया -- इदानीम् अतिथिविशेषलाभेन । हला शकुन्तले गच्छोटजम् । फलमिश्रम् अर्घम् उपहर । इदं पादोदकं भविष्यति । KSak_1.22:>6% राजा -- भवतीनां सूनृतया एव कृतम् आतिथ्यम् । KSak_1.22:>7% प्रियंवदा -- तेन ह्य् अस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां मुहूर्तम् उपविश्य परिश्रमविनोदं करोत्व् आर्यः /p.34 KSak_1.22:>8% राजा -- नूनं यूयम् अप्य् अनेन कर्मणा परिश्रान्ताः । KSak_1.22:>9% अनसूया -- हला शकुन्तले उचितं नः पर्युपासनम् अतिथीनाम् । अत्रोपविशामः (इति सर्वा उपविशन्ति) KSak_1.22:>10% शकु -- (आत्मगतम्) किं नु खल्व् इमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता । KSak_1.22:>11% राजा -- (सर्वा विलोक्य) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् । KSak_1.22:>12% प्रि -- (जनान्तिकम्) अनसूये को नु खल्व् एष चतुरगम्भीराकृतिर् मधुरं प्रियम् आलपन् प्रभाववान् इव लक्ष्यते । KSak_1.22:>13% अन -- सखि मम अप्य् अस्ति कौतूहलम् । पृच्छामि तावद् एनम् KSak_1.22:>14% (प्रकाशम्) KSak_1.22:>15% आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण राजर्षिवंशो ऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः किं निमित्तं वा सुकुमारतरो ऽपि तपोवनगमनपरिश्रमस्यात्मा पदम् उपनीतः /p.36 KSak_1.22:>16% शकु -- (आत्मगतम्) हृदय मोत्ताम्य । एषा त्वया चिन्तितान्य् अनसूया मन्त्रयते । KSak_1.22:>17% राजा -- (आत्मगतम्) कथम् इदानीम् आत्मानं निवेदयामि कथं वात्मापहारं करोमि । भवतु । एवं तावद् एनां वक्ष्ये । (प्रकाशम्) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सो ऽहम् अविघ्नक्रियोपलम्भाय धर्मारण्यम् इदम् आयातः । KSak_1.22:>18% (शकुन्तला शृङ्गारलज्जां रूपयति) KSak_1.22:>19% अन -- (उभयोर् आकारं विदित्वा । जनान्तिकम्) हला शकुन्तले यद् यत्राद्य तातः संनिहितो भवेत् । KSak_1.22:>20% शकु -- ततः किं भवेत् । KSak_1.22:>21% सख्यौ -- इमं जीवितसर्वस्वेनाप्य् अतिथिविशेषं कृतार्थं करिष्यति । KSak_1.22:>22% शकु -- युवाम् अपेतम् । किम् अपि हृदये कृत्वा मत्रयेथे । न युवयोर् वचनं श्रोष्यामि /p.38 KSak_1.22:>23% राजा -- वयम् अपि तावद् भवत्योः सखीगतं किम् अपि पृच्छामः । KSak_1.22:>24% सक्क्यौ -- आर्य अनुग्रह इवेयम् अभ्यर्थना । KSak_1.22:>25% राजा -- भगवान् काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च वः सखी तद् आत्मजेति कथम् एतत् । KSak_1.22:>26% अनसूया -- शृणोत्व् आर्यः । अस्ति को ऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः । KSak_1.22:>27% राजा -- अस्ति । श्रूयते । KSak_1.22:>28% अन -- तम् आवयोः प्रियसख्याः प्रभवम् अवगच्छ । उज्झितायाः शरीरसंवर्धनादिभिस् तातकाश्यपो ऽस्याः पिता /p.40 KSak_1.22:>29% राजा -- उज्झितशब्देन जनितं मे कौतूहलम् । आमूलात्+श्रोतुम् इच्छामि । KSak_1.22:>30% अन -- शृणोत्व् आर्यः । गौतमीतीरे पुरा किल तस्य राजर्षेर् उग्रे तपसि वर्तमानस्य किम् अपि जातशङ्कैर् देवैर् मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी । KSak_1.22:>31% राजा -- अस्त्य् एतद् अन्यसमाधिभीरुत्वं देवानाम् । KSak_1.22:>32% अनसूया -- ततो वसन्तोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य -- (इत्य् अर्धोक्ते लज्जया विरमति) KSak_1.22:>33% राजा -- परस्ताज् ज्ञायत एव । सर्वथाप्सरःसंभवैषा । KSak_1.22:>34% अनसूया -- अथ किम् । _________________________ KSak_1.23:<1% राजा -- उपपद्ये । * मानुषीषु कथं वा स्याद् अस्य रूपस्य संभवः । * न प्रभातरलं ज्योतिर् उदेति वसुधातलात् ॥ KSak_1.23 ॥ KSak_1.23:>1% (शकुन्तलाधोमुखी तिष्ठति) KSak_1.23:>2% राजा -- (आत्मगतम्) लब्धावकाशो मे मनोरथः । किं तु सख्या परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः । KSak_1.23:>3% प्रि -- (सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा) KSak_1.23:>4% पुनर् अपि वक्तुकाम इवार्यः । KSak_1.23:>5% (शकुन्तलां सखीम् अङ्गुल्या तर्जयति)p.42 KSak_1.23:>6% राजा -- सम्यग् उपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभाद् अन्यद् अपि प्रष्टव्यम् । KSak_1.23:>7% प्रि -- अलं विचार्य । अनियन्त्रणानुयोगस् तपस्विजनो नाम । _________________________ KSak_1.24:<1% राजा -- इत् सखीं ते ज्ञातुम् इच्छामि । * वैखानसं किम् अनया व्रतम् आप्रदानाद् * व्यापाररोधि मदनस्य निषेवितव्यम् । * अत्यन्तम् आत्मसदृशेक्षणवल्लभाभिर् * आहो निवत्स्यति सम हरिणाङ्गनाभि ॥ KSak_1.24 ॥ KSak_1.24:>1% प्रि -- आर्य धर्मचरणे ऽपि परवशो ऽयं जनः । गुरोः पुनर् अस्या अनुरूपवरप्रदाने संकल्पः । _________________________ KSak_1.25:<1% राजा -- (आत्मगतम्) अन् दुरवापेयं खलु प्रार्थना । * भव हृदय साभिलाषं संप्रति संदेह निर्णयो जातः । * आशङ्कसे यद् अग्निं तद् इदं स्पर्शक्षमं रत्नम् ॥ KSak_1.25 ॥ KSak_1.25:>1% शकु -- (सरोषम् इव) अनसूये गमिष्याम्य् अहम् । KSak_1.25:>2% अन -- किं निमित्तम् । KSak_1.25:>3% शकु -- इमाम् असंबद्धप्रलापीं प्रियंवदाम् आर्यायै गौतम्यै निवेदयिष्यामि /p.44 KSak_1.25:>4% अन -- सखि न युक्तम् अकृतसत्कारम् अतिथिविशेषं विसृज्य स्वछन्दतो गमनम् । KSak_1.25:>5% (शकुन्तला न किंचिद् उक्त्वा प्रस्थितैव) _________________________ KSak_1.26:<1% राजा -- (ग्रहीतुम् इच्छन् निगृह्यात्मानम् । आत्मगतम्) अहो चेष्टा+प्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि * अनुयास्यन् मुनितनयां सहसा विनयेन वारितप्रसरः । * स्थानाद् अनुच्चलन्न् अपि गत्वेव+पुनः प्रतिनिवृत्तः ॥ KSak_1.26 ॥ KSak_1.26:>1% प्रि -- (शकुन्तलां निरुध्य) हला न ते युक्तं गन्तुम् । KSak_1.26:>2% शकु -- (सभ्रूभङ्गम्) किं निमित्तम् । KSak_1.26:>3% प्रि -- वृक्षसेचने द्वे दारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि (इति बलाद् एनां निवर्तयति) _________________________ KSak_1.27:<1% राजा -- भद्रे वृक्षसेचनाद् एव परिश्रान्ताम् अत्रभवतीं लक्षये । तथा ह्य् अस्याः (p.46) * स्रस्तांसाव् अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणाद् अद्य अपि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः । * बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ KSak_1.27 ॥ KSak_1.27:>1% तद् अहम् एनाम् अनृणां करोमि (इति अङ्गुलीयं दातुम् इच्छति) KSak_1.27:>2% (उभे नाममुद्राक्षराण्य् अनुवाच्य परस्परम् अवलोकयतः) KSak_1.27:>3% राजा -- अलम् अस्मान् अन्यथा संभाव्य । राज्ञः परिग्रहो ऽयम् इति राजपुरुषं माम् अवगच्छथ । KSak_1.27:>4% प्रि -- तेन हि नार्हत्य् अङ्गुलीयकम् अङ्गुलीवियोगम् । आर्यस्य वचनेनानृणेदानीम् एषा । (किंचिद् विहस्य) हला शकुन्तले मोचितास्य् अनुकम्पिनार्येण । अथवा महाराजेन । गच्छेदानीम् । KSak_1.27:>5% शकु -- (आत्मगतम्) यद्य् आत्मनः प्रभविष्यामि । KSak_1.27:>6% (प्रकाशम्) का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा /p.48 _________________________ KSak_1.28:<1% राजा -- (शकुन्तलां विलोक्य । आत्मगतम्) किं नु खलु यथा वयम् अस्याम् एवम् इयम् अप्य् अस्मान् प्रति स्यात् । अथवा लब्धावकाशा मे प्रार्थना । कुतः । * वाचं न मिश्रयति यद्य् अपि मद्वचोभिः * कर्णं ददात्य् अभिमुखं मयि भाषमाणे । * कामं न तिष्ठति मदाननसंमुखीनाम् * भूयिष्ठम् अन्यविषया न तु दृष्टिर् अस्याः ॥ KSak_1.28 ॥ KSak_1.28:>1% (नेपथ्ये) _________________________ KSak_1.29:<1% भो भोस् तपस्विनः संनिहितास् तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृग या विहारी पार्थिवो दुष्यन्तः । * तुरगखुरहतस् तथा हि रेणुर् विटपविषक्तजलार्द्रवल्कलेषु । * पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥ KSak_1.29 ॥ अपि च । _________________________ * तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः * पादाकृष्टव्रततिवलयासङ्गसंजातपाशः । * मूर्तो विघ्नस् तपस इव नो भिन्नसारङ्गयूथो * धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥ KSak_1.30 ॥ KSak_1.30:>1% (सर्वाः कर्णं दत्त्वा किंचिद् इव संभ्रान्ताः) KSak_1.30:>2% राजा -- (आत्मगतम्) अहो धिक् पौरा अस्मदन्वेषिणस् तपोवनम् उपरुन्धन्ति । भवतु । प्रतिगमिष्यामस् तावत् /p.50 KSak_1.30:>3% सख्यौ -- आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानीहि न उटजगमनाय । KSak_1.30:>4% राजा -- (ससंभ्रमम्) गच्छन्तु भवत्यः । वयम् अप्य् आश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे । KSak_1.30:>5% (सर्वे उत्तिष्ठन्ति) KSak_1.30:>6% सख्यौ -- आर्य असंभावितातिथिसत्कारं भूयो ऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यं विज्ञापयितुम् । KSak_1.30:>7% राजा -- मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतो ऽस्मि । KSak_1.30:>8% शकु-- अनसूये अभिनवकुशसूच्या परीक्षतं चरणं कुरबकशाखापरिलग्नं च वल्कलम् । तावत् परिपालयत मां यावद् एतन् मोचयामि । KSak_1.30:>9% (शकुन्तला राजानम् अवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता)p.52 _________________________ KSak_1.31:<1% राजा -- मन्दौत्सुक्यो ऽस्मि नगरगमनं प्रति । यावद् अनुयात्रिकान् समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि शकुन्तलाव्यापाराद् आत्मानं निवर्तयितुम् । मम हि * गच्छति पुरः शरीरं धावति पश्चाद् असंस्तुतं चेतः । * चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य ॥ KSak_1.31 ॥ KSak_1.31:>1% (इति निष्क्रान्ताः सर्वे) (प्रथमो ऽङ्कः) ************************************************************************** द्वितीयो ऽङ्कः KSak_2.1:<1% (ततह प्रविशति विषण्णो विदूषकः) KSak_2.1:<2% विदूषक -- (निःश्वस्य) भो दिस्टम् । एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णो ऽस्मि । अयं मृगो ऽयं वहारो ऽयं शार्दूल इति मध्याह्ने ऽपि ग्रीष्मविरलपादपछायासु वनराजिष्व् आहिण्डयते अटतीतो ऽटवी । पत्रसंकरकषायाणि कदुष्णानि गिरिनदीजलानि पीयन्ते । अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसंधे रात्राव् अपि निकामं शयितव्यं नास्ति । ततो महत्य् एव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर् वनग्रहणकोलाहलेन प्रतिबोधितो ऽस्मि । इयतेदानीम् अपि पीडा न किष्क्रामति । ततो गण्डस्योपरि पिण्डकः संवृत्तः । ह्यः किलास्मास्व् अवहीनेषु तत्र भवतो मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुन्तला ममाधन्यतया दर्शिता । सांप्रतं नगरगमनाय मनः कथम् अपि न करोति । अद्य अपि तस्य ताम् एव चिन्तयतो ऽक्ष्णोः प्रभातम् आसीत् । का गतिः । यावत् तं कृताचारपरिक्रमं पश्यामि । (इति परिक्रम्यावलोक्य च)p.54 एष बाणासनहस्ताभिर् यवनीभिर् वनपुष्पमालाधारिणीभिः परिवृत इत एवागछति प्रियवयस्यः । भवतु । अङ्गभङ्गविकल इव भूत्वा स्थास्यामि । यद्य् एवम् अपि नाम विश्रमं लभेय । (इति दण्डकाष्ठम् अवलम्ब्य स्थितः) KSak_2.1:<3% (ततः प्रविशति यथानिर्दिष्टपरिवारो राजा) _________________________ KSak_2.1:<1% राजा -- * कामं प्रिया न सुलभा मनस् तु तद्भावदर्शनाश्वासि । * अकृतार्थे ऽपि मनसिजे रतिम् उभयप्रार्थना कुरुते ॥ KSak_2.1 ॥ _________________________ KSak_2.2:<1% (स्मितं कृत्वा) एवम् आत्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थिता विडम्ब्यते /p.56 * स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेरयन्त्या तया * यातं यच् च नितम्बयोर् गुरुतया मन्दं विलासाद् इव । * मा गा इत्य् उपरुद्धया यद् अपि सा सासूयम् उक्ता सखी * सर्वं तत् किल मत्परायणम् अहो कामी स्वतां पश्यति ॥ KSak_2.2 ॥ KSak_2.2:>1% विदूषक -- (तथास्थित एव) भो वयस्य न मे हस्तपादं प्रसरति तद् वान् मात्रेण जापयिष्यामि । जयतु जयतु भवान् । KSak_2.2:>2% राजा -- कुतो ऽयं गात्रोपघातः । KSak_2.2:>3% विदु -- कुतः किल स्वयम् अक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि । KSak_2.2:>4% रा -- न खल्व् अवगच्छामि । KSak_2.2:>5% विदु -- भो वयस्य यद् वेतसः कुब्जलीलां विडम्बयति तत् किम् आत्मनः प्रभावेण ननु नदीवेगस्य । KSak_2.2:>6% रा -- नदीवेगस् तत्र कारणम् । KSak_2.2:>7% विदु -- मम अपि भवान् । KSak_2.2:>8% रा -- कथम् इव । KSak_2.2:>9% विदु -- एवं राजकार्याण्य् उज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत् सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम गात्राणाम् अनीशो ऽस्मि संवृत्तः । तत् प्रसीद मे । एकाहम् अपि तावद् विश्रम्यताम् /p.58 _________________________ KSak_2.3:<1% राजा -- (स्वगतम्) अयं चैवम् आह । मम अपि काश्यपसुताम् अनुस्मृत्य मृगयाविक्लवं चेतः । कुतः * न नमयितुम् अधिज्यम् अस्मि शक्तो धनुर् इदम् आहितसायकं मृगेषु । * सहवसतिम् उपेत्य यैः प्रियायाः कृत इव मुग्धविलोकोपदेशः ॥ KSak_2.3 ॥ KSak_2.3:>1% विदु -- (राज्ञो मुखं विलोक्य) अत्रभवान् किम् अपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितम् आसीत् /p.60 KSak_2.3:>2% रा -- (सस्मितम्) किम् अन्यत् । अनतिक्रमणीयं मे सुहृद्वाक्यम् इति स्थितो ऽस्मि । KSak_2.3:>3% विदु -- चिरं जीव । (इति गन्तुम् इछति) KSak_2.3:>4% रा -- वयस्य तिष्ठ । सावशेषं मे वचः । KSak_2.3:>5% विदु -- आज्ञापयतु भवान् । KSak_2.3:>6% रा -- विश्रान्तेन भवता मम अप्य् एकस्मिन्न् अनायासे कर्मणि सहायेन भवितव्यम् । KSak_2.3:>7% विदु -- किं मोदकखादिकायाम् । तेन ह्य् अयं सुगृहीतः क्षणः । KSak_2.3:>8% रा -- यत्र वक्ष्यामि । कः को ऽत्र भोः । KSak_2.3:>9% (प्रविश्य) KSak_2.3:>10% दौवारिक -- (प्रणम्य) आज्ञापयतु भर्त्ता । KSak_2.3:>11% रा -- रैवतक सेनापतिस् तावद् आहूयताम् । KSak_2.3:>12% दौ -- तथा । (इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य) एष आज्ञावचनोत्कण्ठो भर्तेतोदत्तदृष्टिर् एव तिष्ठति । उपसर्पत्व् आर्यः । _________________________ KSak_2.4:<1% सेएना -- (राजानम् अवलोक्य) दृष्टदोषा अपि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः (p.62) * अनवरतधनुर् ज्यास्फालनक्रूरपूर्व रविकिरणसहिष्णु स्वेदलेशैर् अभिनम् । * अपचितम् अपि गात्रं व्यायतत्वाद् अलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति ॥ KSak_2.4 ॥ KSak_2.4:>1% (उपेत्य) जयतु जयतु स्वामी । गृहीतश्वापदम् अरण्यम् । किम् अन्यत्रावस्थीयते । KSak_2.4:>2% राजा -- मन्दोत्साहः कृतो ऽस्मि मृगयापवादिना माधव्येन । KSak_2.4:>3% सेनापति -- (जनान्तिकम्) सखे स्थिरप्रतिबन्धो भव । अहं तावत् स्वामिनश् चित्तवृत्तिम् अनुवर्तिष्ये । (प्रकाशम्) प्रलपत्व् एष वैधेयः । ननु प्रभुर् एव निदर्शनम् । _________________________ * मेदश्छेदकृशोदरं लघु भवत्य् उत्थानयोग्यं वपुः * सत्त्वानाम् अपि लक्ष्यते विकृतिमच् चित्तं भयक्रोधयोः । * उत्कर्षः स च धन्विनां यद् इषवः सिध्यन्ति लक्ष्ये चले * मिथ्या एव व्यसनं वदन्ति मृगयाम् ईदृग् विनोदः कुतः ॥ KSak_2.5 ॥ KSak_2.5:>1% विदु -- अपेहि रे उत्साहहेतुक । अत्रभवान् प्रकृतिम् आपन्नः । त्वं तावद् अटवीतो ऽटवीम् आहिण्डमानो नरनासिकालोलुपस्य जीर्णऋक्षस्य कस्य अपि मुखे पतिष्यसि /p.64 _________________________ KSak_2.6:<1% रा -- भद्र सेनापते आश्रमसंनिकृष्टे स्थिताः स्मः । अतस् ते वचो नाभिनन्दामि । अद्य तावत् । * गाहन्तां महिषा निपानसलिलं शृङ्गैर् मुहुस् ताडितम् * छायाबद्धकदम्बकं मृगकुलं रोमन्थम् अभ्यस्यतु । * विश्रब्धं क्रियतां वहारततिभिर् मुस्ताक्षतिः पल्वले * विश्रामं लभताम् इदं च शिथितलज्याबन्धम् अस्मद्धनुः ॥ KSak_2.6 ॥ KSak_2.6:>1% सेनापति -- यत् प्रभविष्णवे रोचते । _________________________ KSak_2.7:<1% रा -- तेन हि निवर्तय पूर्वगतान् वनग्राहिणः । यथा न मे सैनिकास् तपोवनम् उपरुन्धन्ति तथा निषेद्धव्याः । पश्य । * शमप्रधानेषु तपोधनेषु गूढं हि दातात्मकम् अस्ति तेजः । * स्पर्शानुकूलेव सूर्यकान्तास् तदन्यतेजो ऽभिभवाद् वमन्ति ॥ KSak_2.7 ॥ KSak_2.7:>1% सेना -- यद् आज्ञापयति स्वामी । KSak_2.7:>2% विदु -- विध्वंसतां ते उत्साहवृत्तान्तः । KSak_2.7:>3% (निष्क्रान्तः सेनापतिः)p.66 KSak_2.7:>4% राजा -- (परिजनं विलोक्य) अपनयन्तु भवत्यो मृगयावेशम् । रैवतक त्वम् अपि स्वं नियोगम् अशून्यं कुरु । KSak_2.7:>5% परिजन -- यद् देव आज्ञापयति । (इति निष्क्रान्तः) KSak_2.7:>6% विदु -- कृतं भवता निर्मक्षिकम् । सांप्रतम् एतस्मिन् पादपछायाविरचितवितानसनाथे शिलातले निषीदतु भवान् यावद् अहम् अपि सुखासीनो भवामि । KSak_2.7:>7% राजा -- गच्छाग्रतः । KSak_2.7:>8% विदु -- एतु भवान् । KSak_2.7:>9% (इत्य् उभौ परिक्रम्योपविष्टौ ) KSak_2.7:>10% रा -- माधव्य अनवाप्तचक्षुः फलो ऽसि । येन त्वया दर्शनीयं न दृष्टम् । KSak_2.7:>11% विदु -- ननु भवान् अग्रतो मे वर्तते । KSak_2.7:>12% रा -- सर्वः कान्तम् आत्मीयं पश्यति । अहं तु ताम् आश्रमललामभूतां शकुन्तलाम् अधिकृत्य ब्रवीमि /p.68 KSak_2.7:>13% विदु -- (स्वगतम्) भवतु । अस्यावसरं न दास्ये । KSak_2.7:>14% (प्रकाशम्) भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते । _________________________ KSak_2.8:<1% रा -- सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते । * सुरयुवतिसंभवं किल मुनेर् अपत्यं तद् उज्झिताधिगतम् । * अर्कस्योपरि शिथिलं च्युतम् इव नवमालिकाकुसुमम् ॥ KSak_2.8 ॥ KSak_2.8:>1% विदु -- )विहस्य) यथा कस्य अपि पिण्डखर्जूरैर् उद्वेजितस्य तिण्ड्याम् (तिन्तिण्याम्) अभिलाषो भवेत् तथा स्त्रीरत्नपरिभोगिणः भवत इयम् अभ्यर्थना । KSak_2.8:>2% रा -- न तावद् एनां पश्यामि येनैवम् अवादीः /p.70 KSak_2.8:>3% विदु -- तत् खलु रमणीयं यद् भवतो ऽपि विस्मयम् उत्पादयति । _________________________ KSak_2.9:<1% रा -- वयस्य किं बहुना । * चित्रे निवेश्ये परिकल्पितसत्त्वयोगा * रूपोच्चयेन मनसा विधिना कृता नु । * स्त्रीरत्नसृष्टिर् अपरा प्रतिभाति सा मे * धातुर् विभुत्वम् अनुचिन्त्य वपुश् च तस्याः ॥ KSak_2.9 ॥ KSak_2.9:>1% विदु -- यद्य् एवं प्रत्यादेश इदानीं रूपवतीनाम् । _________________________ KSak_2.10:<1% रा -- इदं च मे मनसि वर्तते । * अनाघ्रातं पुष्पं किसलयम् अलूनं कररुहैर् अनाविद्धं रत्नं मधु नवम् अनास्वादितरसम् । * अखण्डं पुष्यानां फलम् इव च तद्रूपम् अनघं न जाने भोक्तारं कम् इह समुपस्थास्यति विधिः ॥ KSak_2.10 ॥ KSak_2.10:>1% विदु -- तेन हि लघु परित्रायताम् एनां भवान् । मा कस्य अपि तपस्विन इङ्गुदीतैरचिक्कणशीर्षस्य हस्ते पतिष्यति /p.72 KSak_2.10:>2% रा -- परवती खलु तत्रभवती । न च संनिहितो ऽत्र गुरुजनः । KSak_2.10:>3% विदु -- अथ भवन्तम् अन्तरेण कीदृशस् तस्या दृष्टिरागः । _________________________ KSak_2.11:<1% राजा -- निसर्गाद् एवाप्रगल्भस् तपस्विकन्याजनः । तथापि तु * अभिमुखे मयि संहृतम् ईक्षितं हसितम् अन्यनिमितकृतोदयम् । * विनयवारितवृत्तिर् अतस् तया न विवृतो मदनो न च संवृतः ॥ KSak_2.11 ॥ KSak_2.11:>1% विदु -- न खलु दृष्टमात्रस्य तवाङ्कं समारोहति । _________________________ KSak_2.12:<1% राजा -- मिथः प्रस्थाने पुनः शालीनतया अपि कामम् आविष्कृतो भावस् तत्रभवत्या । तथा हि /p.74 * दर्भाङ्कुरेण चरणः क्षत इत्य् अखाण्डे तन्वी स्थिता कतिचिद् एव पदानि गत्वा । * आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् ॥ KSak_2.12 ॥ KSak_2.12:>1% विदु -- तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनम् इति पश्यामि । KSak_2.12:>2% रा -- सखे तपस्विभिः कैश्चित् परिज्ञातो ऽस्मि । चिन्तय तावत् केनापदेशेन पुनर् आश्रमपदं गच्छामः । KSak_2.12:>3% विदु -- को ऽपरो ऽपदेशो युष्माकं राज्ञाम् । नीवारषष्ठभागम् अस्माकम् उपहरन्त्व् इति । _________________________ KSak_2.13:<1% रा -- मूर्ख अन्यम् एव भागधेयम् एते तपस्विनो निर्वपन्ति यो रत्नराशीन् अपि विहायाभिनन्द्यते । पश्य । * यद् उत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत् फलम् । * तपःषड्भागम् अक्षय्यं ददत्य् आरण्यका हि नः ॥ KSak_2.13 ॥ KSak_2.13:>1% (नेपथ्ये) KSak_2.13:>2% हन्त सिद्धार्थौ स्वः । KSak_2.13:>3% रा -- (कर्णं दत्त्वा) अये धीरप्रशान्तस्वरैस् तपस्विभिर् भवितव्यम् । KSak_2.13:>4% (प्रविश्य)p.76 KSak_2.13:>5% जयतु जयतु भर्ता । एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिम् उपस्थितौ । KSak_2.13:>6% राजा -- तेन ह्य् अविलम्बितं प्रवेशय तौ । KSak_2.13:>7% दौवारिक -- एष प्रवेशयामि । (इति निष्क्रम्य र्षिकुमाराभ्यां सह प्रविश्य) KSak_2.13:>8% (उभौ राजानं विलोकयतः) _________________________ KSak_2.14:<1% प्रथमः -- अहो दीप्तिमतो ऽपि विश्वसनीयतयास्य वपुषः । अथवा उपपन्नम् एतद् अस्मिन्न् ऋषिभ्यो नातिभिन्ने राजनि । कुतः * अध्याक्रान्ता वसतिर् अमुना अप्य् आश्रमे सर्वभोग्ये * रक्षायोगाद् अयम् अपि तपः प्रत्यहं संचिनोति । * अस्यापि द्यां स्पृशति वशिनश् चारणद्वन्द्वगीतः * पुण्यःशब्दो मुनिर् इति मुहुह्ः केवलं राजपूर्वः ॥ KSak_2.14 ॥ KSak_2.14:>1% द्वितीयः -- गौतम अयं स बलभित् सखो दुष्यन्तः । KSak_2.14:>2% प्रथम -- अथ किम् । _________________________ KSak_2.15:<1% द्वितीयह्ः -- तेन हि * नैतच् चित्रं यद् अयम् उदधिश्यामसीमां धरित्रीम् एकः कृत्स्नां नगरपरिघप्रांशुबाहुर् भुनक्ति /p.78 * आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैर् अस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ KSak_2.15 ॥ KSak_2.15:>1% उभौ -- (उपगम्य) विजयस्व राजन् । KSak_2.15:>2% रा -- (आसनाद् उत्थाय) अभिवादये भवन्तौ । KSak_2.15:>3% उभौ -- स्वस्ति भवते । (इति फलान्य् उपहरतः) KSak_2.15:>4% रा -- (सप्रणामं परिगृह्य) आज्ञापयितुम् इच्छामि । KSak_2.15:>5% उभौ -- विदितो भवान् आश्रमसदाम् इहस्थः । तेन भवन्तं प्रार्थयन्ते । KSak_2.15:>6% रा -- किम् आज्ञापयन्ति । KSak_2.15:>7% उभौ -- तत्रभवतः कण्वस्य महर्षेर् असांनिध्याद् रक्षांसि नेष्टिविघ्नम् उत्पादयन्ति । तत् कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियताम् आश्रम इति । KSak_2.15:>8% रा -- अनुगृहीतो ऽस्मि । KSak_2.15:>9% विदु -- (अपवार्य) एषा इदानीम् अनुकूला ते ऽभ्यर्थना । KSak_2.15:>10% रा -- (स्मितं कृत्वा) रैवतक मद्वचनाद् उच्यतां सारथिः । सबाणासनं रथम् उपस्थापय इति । KSak_2.15:>11% दौ -- यद् देव आज्ञापयति । (इति निष्क्रान्तः) _________________________ KSak_2.16:<1% उभौ -- (सहर्षम्) * अनुकारिणि पूर्वेषां युक्तरूपम् इदं त्वयि । * आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ KSak_2.16 //p.80 KSak_2.16:>1% रा -- (सप्रणामम्) गच्छतां पुरो भवन्तौ । अहम् अप्य् अनुपदम् आगत एव । KSak_2.16:>2% उभौ -- विजयस्व (इति निष्क्रान्तौ) KSak_2.16:>3% रा -- माधव्य अप्य् अस्ति शकुन्तलादर्शने कुतूहलम् । KSak_2.16:>4% विदु -- प्रथमं सपरिवाहम् आसीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुर् अपि नावशेषितः । KSak_2.16:>5% रा -- मा भैषीः । ननु मत्समीपे वर्तिष्यसे । KSak_2.16:>6% विदु -- एष राक्षसाद् रक्षितो ऽस्मि । KSak_2.16:>7% (प्रविश्य) KSak_2.16:>8% दौ -- सज्जो रथो भर्तुर् विजयप्रस्थानम् अपेक्षते । एष पुनर् नगराद् देवीनां ज्ञप्तिहरः करभक आगतः KSak_2.16:>9% रा -- (सादरम्) इम् अम्बाभिः प्रेषितः । KSak_2.16:>10% दौ -- अथ किम् । KSak_2.16:>11% रा -- ननु प्रवेश्यताम् । KSak_2.16:>12% दौ -- तथा । (इति निष्क्रम्य करभकेण सह प्रविश्य) एष भर्ता । उपसर्प । KSak_2.16:>13% करभक -- जयतु जयतु भर्ता । देव्य् आज्ञापयति । आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति । तत्र दीर्घायुषावश्यं संभावनीयेति । KSak_2.16:>14% रा -- इतस् तपस्विकार्यम् । इतो गुरुजनाज्ञा । द्वयम् अप्य् अनतिक्रमणीयम् । किम् अत्र प्रतिविधेयम् /p.82 KSak_2.16:>15% विदु -- त्रिशङ्कुर् इवान्तरा तिष्ठ । _________________________ KSak_2.17:<1% रा -- सत्यम् आकुलीभूतो ऽस्मि । * कृत्ययोर् भिन्नदेशत्वाद् द्वैधीभवति मे मनः । * पुरः पतिहतं शैले स्रोतः स्रोतोवहो यथा ॥ KSak_2.17 ॥ KSak_2.17:>1% (विचिन्त्य) सखे त्वम् अम्बया पुत्र इति प्रतिगृहीतः । अतो भवान् इतः प्रतिनिवृत्य तपस्विकार्यव्यग्रमानसं माम् आवेद्य तत्रभवतीनां पुत्रकृत्यम् अनुष्ठातुम् अर्हति । KSak_2.17:>2% विदु -- न खलु मां रक्षोभीरुकं गणयसि । KSak_2.17:>3% रा -- (सस्मितम्) कथम् एतद् भवति संभाव्यते । KSak_2.17:>4% विदु -- यथा राजानुजेन गन्तव्यं तथा गच्छामि । KSak_2.17:>5% रा -- ननु तपोवनोपरोधः परिहरणीय इति सर्वान् आनुयात्रिकांस् त्वयैव सह प्रस्थापयामि । KSak_2.17:>6% विदु -- (सगर्वम्) तेन हि युवराजो ऽस्मीदानीं संवृत्तः । KSak_2.17:>7% रा -- (स्वगतम्) चपलो ऽयं बटुः । कदाचिद् अस्मत्प्रार्थनाम् अन्तःपुरेभ्यः कथयेत् । भवतु । एनम् एवं वक्ष्ये । (विदूषकं हस्ते गृहीत्वा । प्रकाशम्) वयस्य ऋषिगौरवाद् आश्रमं गच्छामि । न खलु सत्यम् एव तापसकन्यकायां ममाभिलाषः । पश्य । _________________________ * क्व वयं क्व परोक्षमन्मथो मृगशावैः समम् एधितो जनः । * परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥ KSak_2.18 ॥ KSak_2.18:>1% विदु -- अथ किम् । KSak_2.18:>2% (इति निष्क्रान्ताः सर्वे) इति द्वितीयो ऽङ्कः । ************************************************************************** तृतीयो ऽङ्कः KSak_3.1:<1% (ततः प्रविशति कुशान् आदाय यजमानशिष्यः) _________________________ KSak_3.1:<1% शिष्य -- अहो महानुभावः पार्थिवो दुष्यन्तः । यत् प्रविष्टमात्र एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि । * का कथा बाणसंधाने ज्याशब्देनैव दूरतः । * हुंकारेणेव धनुषः स हि विघ्नान् अपोहति ॥ KSak_3.1 ॥ KSak_3.1:>1% यावद् इमान् वेदिसंस्तरणार्थं दर्भान् ऋत्विग्भ्य उपहरामि । (परिक्रम्यावलोक्य च । आकाशे) प्रियंवदे कस्य इदम् उशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । (श्रुतिम् अभिनीय) किं ब्रवीषि । आतपलङ्घनाद् बलवद् अस्वस्था शकुन्तला तस्याः शरीरनिर्वापणायेति । KSak_3.1:>2% तर्हि यत्नाद् उपचर्यताम् । सा खलु भगवतः कण्वस्य कुलपतेर् उच्छ्वसितम् । अहम् अपि तावद् वैतानिकं शान्त्य् उदकम् अस्यै गौतमीहस्ते विसर्जयिष्यामि । KSak_3.1:>3% (इति निष्क्रान्तः) KSak_3.1:>4% विष्कम्भकः । KSak_3.1:>5% (ततः प्रविशति कामयमानावस्थो राजा) KSak_3.1:>6% राजा -- (सचिन्तं निःश्वस्य) p.84 _________________________ * जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् । * अलम् अस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥ KSak_3.2 ॥ KSak_3.2:>1% (मदनबाधां निरूप्य) भगवन् कुसुमायुध त्वया चन्द्रमसा च विश्वसनीयाभ्याम् अतिसंधीयते कामिजनसार्थः । कुतः । _________________________ * तव कुसुमशरत्वं शीतरश्मित्वम् इन्दोर् * द्वयम् इदम् अयथार्थं दृश्यते मद्विधेषु । * विसृजति हिमगर्भैर् अग्निम् इन्दुर् मयूखैस् * त्वम् अपि कुसुमबाणान् वज्रसारीकरोषि ॥ KSak_3.3 ॥ KSak_3.3:>1% अथवा । * अद्य अपि नूनं हरकोपवह्निनस् त्वयि ज्वलत्य् और्व इवाम्बुराशौ । * त्वम् अन्यथा मन्मथ मद्विधानां भस्मावशेषः कथम् इत्थम् उष्णः ॥ KSak_3.3a ॥ p.88 _________________________ * अनिशम् api makaraketur manaor rujam आवहन्न् अभिमतो मे । * यदि मदिरायतनयनां ताम् अधिकृत्य प्रहरतीति ॥ KSak_3.4 ॥ KSak_3.4:>1% (सखेदं परिक्रम्य) क्व नु खलु संस्थिते कर्मणि सदस्यैर् अनुज्ञातः खिन्नम् आत्मानं विनोदयामि । KSak_3.4:>2% (निःश्वस्य) किं नु खलु मे प्रियादर्शनाद् ऋते शरणम् अन्यत् । KSak_3.4:>3% यावद् एनाम् अन्विष्यामि । (सूर्यम् अवलोक्य) इमाम् उग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति । KSak_3.4:>4% तत्रैव तावद् गच्छामि । (परिक्रम्य संस्पर्शं रूपयित्वा) अहो प्रवातसुभगो ऽयम् उद्देशः । _________________________ * शक्यम् अरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । * अङ्गैर् अनङ्गतप्तैर् अविरलम् आलिङ्गितुं पवनः ॥ KSak_3.5 ॥ KSak_3.5:>5% (परिक्रम्यावलोक्य च) अस्मिन् वेतसपरिक्षिप्ते लतामण्डपे संनिहितया शकुन्तलया भवितव्यम् । तथा हि । _________________________ * अब्न्युन्नता पुरस्ताद् अवगाढा जघनगौरवात् पश्चात् । * द्वारे ऽस्य पाण्डुसिकते पदपङ्क्तिर् दृश्यते ऽभिनवा ॥ KSak_3.6 ॥ KSak_3.6:>1% यावद् विटपान्तरेणावलोकयामि । (परिक्रम्य तथा कृत्वा । सहर्षम्) अये लब्धं नेत्रनिर्वाणम् । KSak_3.6:>2% एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टम् अधिशयाना सखीभ्याम् अन्वास्यते । भवतु /श्रोष्याम्य् आसां विश्रम्भकथितानि । (इति विलोकयन् स्थितः) KSak_3.6:>3% (ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला) p.90 KSak_3.6:>4% सख्यौ -- (उपवीज्य । सस्नेहम्) हला शकुन्तरे अपि सुखयति नलिनीपत्रवातः । KSak_3.6:>5% शकु -- किं वीजयतो मां सख्यौ । KSak_3.6:>6% (सख्यौ विषादं नाटयित्वा परस्परम् अवलोकयतः) _________________________ KSak_3.7:<1% राजा -- बलवदस्वस्थशरीरा शकुन्तला दृश्यते । KSak_3.7:<2% (सवितर्कम्) तत् किम् अयम् आतपदोषः स्याद् उत यथा मे मनसि वर्तते । (साभिलाषं निर्वर्ण्य) अथ वा कृतं संदेहेन । * स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयम् * प्रियायाः साबाधं किम् अपि कमनीयं वपुर् इदम् । * समस् तापः कामं मनसिजनिदाघप्रसरयोर् * न तु ग्रीष्मस्यैवं सुभगम् अपराधं युवतिषु ॥ KSak_3.7 ॥ p.92 KSak_3.7:>7% प्रियंवदा -- (जनान्तिकम्) अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्य पर्युत्सुकेव शकुन्तला । किं नु खल्व् अस्यास् तन्निमित्तो ऽयम् आतङ्को भवेत् । KSak_3.7:>8% अन -- सखि मम अपीदृश्य् आशङ्का हृदयस्य । भवतु । प्रवक्ष्यामि तावद् एनाम् (प्रकाशम्) / सखि प्रष्टव्यासि किम् अपि । बलवान् खलु ते संतापः । KSak_3.7:>9% शकु -- (पूर्वार्धेन शयनाद् उत्थाय) हला किं वक्तुकामासि । KSak_3.7:>10% अन -- हला शकुन्तले अनभ्यन्तरे खल्व् आवां मदनगतस्य वृत्तान्तस्य । किं तु यादृशीतिहासबन्धेषु कामयमानानाम् अवस्था श्रूयते तादृशीं तव पश्यामि । KSak_3.7:>11% कथय किं निमित्तं संतापः । विकारं खलु परमार्थतो ऽज्ञात्वानारम्भप्रतीकारस्य । KSak_3.7:>12% राजा -- अनसूयाम् अप्य् अनुगतो मदीयस् तर्कः । न हि स्वामिप्रायेण मे दर्शनम् । KSak_3.7:>13% शकु -- (आत्मगतम्) बलवान् खलु मे ऽभिनिवेशः । इदानीम् अपि सहसैतयोर् न शक्नोमि निवेदयितुम् /p.94 KSak_3.7:>14% प्रियंवदा -- सखि शकुन्तले सुष्ठु एषा भणति । किम् आत्मन आतङ्कम् उपेक्षसे । अनुदिवसं खलु परिहीयसे ऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति । _________________________ KSak_3.8:<1% राजा -- अवितथम् आह प्रियंवदा । तथा हि * क्षामक्षामकपोलम् आननम् उरः काठिन्यम् उक्तस्तनम् * मध्यः क्लान्ततरः प्रकामविनताव् अंसौ छविः पाण्डुरा । * शोच्या च प्रियदर्शना च मदनक्लिष्टेयम् आलक्ष्यते * पत्राणाम् इव शोषणेन मरुता स्पृष्टा लता माधवी ॥ KSak_3.8 ॥ KSak_3.8:>1% शकु -- सखि कस्य वान्यस्य कथयिष्यामि । किंत्व् आयासयित्रीदानीं वां भविष्यामि । KSak_3.8:>2% उभे -- अत एव खलु निर्बन्ध । स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति । p.96 _________________________ KSak_3.9:<1% राजा -- * पृष्टा जनेन समदुःखसुखेन बाला * नेयं न वक्ष्यति मनोगतम् आधिहेतुम् । * दृष्टो विवृत्य बहुशो ऽप्य् अनया सतृष्णम् * अत्रान्तरे श्रवणकातरतां गतो ऽस्मि ॥ KSak_3.9 ॥ KSak_3.9:>3% शकु -- सखि यतःप्रभृति मम दर्शनपथम् आगतः स तपोवनरक्षिता राजर्षिः (इत्य् अर्थोक्ते लजां नाटयति) KSak_3.9:>4% उभे -- कथयतु प्रियसखी । KSak_3.9:>5% शकु -- तत आरभ्य तद्गतेनाभिलाषेण एतद् अवस्थास्मि संवृत्ता । _________________________ KSak_3.10:<1% राजा -- (सहर्षम्) श्रुतं श्रोतव्यम् । * स्मर एव तापहेतुर् निर्वापयिता स एव मे जातः । * दिवस इवाभ्रश्यामस् तपात्यये जीवलोकस्य ॥ KSak_3.10 //p.98 KSak_3.10:>1% शकु -- तद् यदि वाम् अनुमतं तथा वर्तेथां यथा तस्य राजर्षेर् अनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चत मे तिलोदकम् । KSak_3.10:>2% राजा -- संशयछेदि वचनम् । KSak_3.10:>3% प्रियंवदा -- (जनान्तिकम्) अनसूये दूरगतमन्मथाक्षमेयं कालहरणस्य । KSak_3.10:>4% यस्मिन् बद्धभावैषा स ललामभूतः पौरवाणाम् । तद् युक्तम् अस्या अभिलाषो ऽभिनन्दितुम् । KSak_3.10:>5% अन -- तथा यथा भणसि । KSak_3.10:>6% प्रि -- (प्रकाशम्) सखि दिष्ट्यानुरूपस् ते ऽभिनिवेशः । सागरम् उज्झित्वा कुत्र वा महानद्य् अवतरति । क इदानीं सहकारम् अन्तरेणातिमुक्तलतां पल्लवितां सहते । KSak_3.10:>7% राजा -- किम् अत्र चित्रं यदि विशाखे शशाङ्कलेखाम् अनुवर्तेते । KSak_3.10:>8% अन -- कः पुनर् उपायो भवेद् येनाविलम्बितं निभृतं च सख्या मनोरथं संपादयावः । KSak_3.10:>9% प्रि -- निभृतम् इति चिन्तनीयं भवेत् । शीघ्रम् इति सुकरम् । KSak_3.10:>10% अन -- कथम् इव /p.100/ KSak_3.10:>11% प्रि -- ननु स राजर्षिर् अस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान् दिवसान् प्रजागरकृशो लक्ष्यते । _________________________ KSak_3.11:<1% राजा -- सत्यम् इत्थं भूत एवास्मि । तथा हि * इदम् अशिशिरैर् अन्तस्तापाद् विवर्णम् अणीकृतम् * निशि निशि भुजन्यस्तापाङ्गप्रसारिभिर् अश्रुभिः । * अलभिलुलितज्याघाताङ्कं मुहुर् मणिबन्धनात् * कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ KSak_3.11 ॥ KSak_3.11:>12% प्रि -- (विचिन्त्य) हला मदनलेखो ऽस्य क्रियतां तं सुमनोगोपितं कृत्वा देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि । KSak_3.11:>13% अन -- रोचते मे सुकुमारः प्रयोगः किं वा शकुन्तला भणति । KSak_3.11:>14% शकु -- किं नियोगो वां विकल्प्यते । KSak_3.11:>15% प्रि -- तेन ह्य् आत्मन उपन्यासपूर्वं चिन्तय तावत् किम् अपि ललितपदबन्धनम् । KSak_3.11:>16% शकु -- हला चिन्तयाम्य् अहम् । अवधीरणाभीरुकं पुनर् वेपते मे हृदयम् । p.102 _________________________ KSak_3.12:<1% राजा -- (सहर्षम्) * अयं स ते तिष्ठति संगमोत्सुको * विशङ्कसे भीरु यतो ऽवधीरणाम् । * लभेत वा प्रार्थयिता न वा श्रियम् * श्रिया दुरापः कथम् ईप्सितो भवेत् ॥ KSak_3.12 ॥ KSak_3.12:>1% सख्यौ -- अयि आत्मगुणावमानिनि क इदानीं शरीरनिर्वापयित्री शारदीं ज्योत्स्नां पटान्तेन वारयति । KSak_3.12:>2% शकु -- (सस्मितम्) नियोजितेदानीम् अस्मि । (इत्य् उपविष्टां चिन्तयति) _________________________ KSak_3.13:<1% राजा -- स्थाने खलु विस्मृत+निमेषेण चक्षुषा प्रियाम् अवलोकयामि । यतः -- * उन्नमितैकभ्रूलतम् आननम् अस्याः पदानि रचयन्त्याः । * कण्टकितेन प्रथयति मय् अनुरागं कपोलेन ॥ KSak_3.13 ॥ KSak_3.13:>3% शकु -- हला चिन्तितं मया गीतवस्तु । असंनिहितानि पुनर् लेखनसाधनानि । KSak_3.13:>4% प्रि -- एतस्मिञ् शुकोदरसुकुमारे नलिनीपत्रे नखैर् निक्षिप्तवर्णं कुरु /p.104 KSak_3.13:>5% शकु -- (यथोक्तं रूपयित्वा) हला शृणुतम् इदानीं संगतार्थं न वेति । KSak_3.13:>6% उभे -- अवहिते स्वः । _________________________ KSak_3.14:<1% शकु -- (वाचयति) * तव न जाने हृदयं मम पुनः कामो दिवा अपि रात्राव् अपि । * निर्घृण तपति बलीयस् त्वयि वृत्तमनोरथाया अङ्गानि ॥ KSak_3.14 ॥ _________________________ KSak_3.15:<1% राजा -- (सहसोपसृत्य) * तपति तनुगात्रि मदनस् त्वाम् अनिशं मां पुनर् दहत्य् एव । * ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥ KSak_3.15 ॥ KSak_3.15:>1% सख्यौ -- (विलोक्य सहर्षम् उत्थाय) स्वागतम् अविलम्बिनो मनोरथस्य । KSak_3.15:>2% (शकुन्तलाभ्युत्थातुम् इच्छति) _________________________ KSak_3.16:<1% राजा -- अलम् अलम् आयासेन । p.106 * संदष्टसुकुमशयनान्य् आशुक्तान्तबिसभङ्गसुरभीणि । * गुरुपरितापानि न ते गात्राण्य् उपचारम् अर्हन्ति ॥ KSak_3.16 ॥ KSak_3.16:>1% अन -- इतः शिलातलैकदेशम् अलंकरोतु वयस्यः । KSak_3.16:>2% (राजोपविशति । शकुन्तला सलज्जा तिष्ठति) KSak_3.16:>3% प्रि -- द्वयोर् अपि युवयोर् अन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः पुनर् मां पुनर् उक्तवादिनीं करोति । KSak_3.16:>4% राजा -- भद्रे नैतत् पर्हार्यम् । विवक्षितं ह्य् अनुक्तम् अनुतापं जनयति । KSak_3.16:>5% प्रि -- आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यम् इत्य् एष वो धर्मः । KSak_3.16:>6% राजा -- नास्मात् परम् । KSak_3.16:>7% प्रि -- तेन हीयम् आवयोः प्रियसखी त्वाम् उद्दिश्य इदम् अवस्थान्तरं भगवता मदनेनारोपिता । तद् अर्हस्य् अभ्युपपत्त्या जीवितम् अस्या अवलम्बितुम् । KSak_3.16:>8% राजा -- भद्रे साधारणो ऽयं प्रणयः । सर्वथानुगृहीतो ऽस्मि । KSak_3.16:>9% शकुन्तला -- (प्रियंवदाम् अवलोक्य) हला किम् अन्तःपुरविरहपर्युत्सुकस्य राजर्षेर् उपरोधेन । _________________________ KSak_3.17:<1% राजा -- सुन्दरि (p.108) * इदम् अनन्यपरायणम् अन्यथा हृदयसंनिहिते हृदयं मम । * यदि समर्थयसे मदिरेक्षणे मदनबाणहतो ऽस्मि हतः पुनः ॥ KSak_3.17 ॥ KSak_3.17:>1% अन -- वयस्य बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय । _________________________ KSak_3.18:<1% राजा -- भद्रे किं बहुना * परिग्रहबहुत्वे ऽपि द्वे प्रतिष्ठे कुलस्य मे । * समुद्ररसना चोर्वी सखी च युवयोर् इयम् ॥ KSak_3.18 ॥ KSak_3.18:>1% उभे -- निर्वृते स्वः । KSak_3.18:>2% प्रि -- (सदृष्टिक्षेपम्) अनसूये एष इतोदत्तदृष्टिर् उत्सुको मृगपोतको मातरम् अन्विष्यति । एहि । संयोजयाव एनम् । (इत्य् उभे प्रस्थिते) KSak_3.18:>3% शकु -- हला अशरणास्मि । अन्यतरा युवयोर् आगच्छतु । KSak_3.18:>4% उभे -- पृथिव्याः यः शरणं स तव समीपे वर्तते । (इति निष्क्रान्ते) KSak_3.18:>5% शकु -- कथं गते एव । _________________________ KSak_3.19:<1% राजा -- अलम् आवेगेन । नन्व् अयम् आराधयिता जनस् तव समीपे वर्तते । * किं शीतलैः क्लमविनोदिभिर् आर्द्रवातान् * सञ्चारयामि नलिनीदलतालवृन्तैः । * अङ्के निधाय करभोरु यथासुखं ते * संवाहयामि चरणाव् उत पद्मतांरौ ॥ KSak_3.19 ॥ KSak_3.19:>1% शकु -- न माननीयेष्व् आत्मानम् अपराधयिष्ये । (इत्य् उत्थाय गन्तुम् इच्छति) _________________________ KSak_3.20:<1% राजा -- सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था । * उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् । * कथम् आतपे गमिष्यसि परिबाधापेलवैर् अङ्गैः ॥ KSak_3.20 ॥ KSak_3.20:>1% (इति बलाद् एनां निवर्तयति) KSak_3.20:>2% शकु -- पौरव रक्ष विनयम् । मदनसंतप्ता अपि न खल्व् आत्मनः प्रभवामि । _________________________ KSak_3.21:<1% राजा -- भीरु अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान् नात्र दोषं ग्रहीष्यति कुलपतिः । पश्य /p.112 * गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः । * श्रूयन्ते परिणीतास् ताः पितृभिश् चाभिनन्दिताः ॥ KSak_3.21 ॥ KSak_3.21:>1% शकु -- मुञ्च तावन् माम् । भूयो ऽपि सखीजनम् अनुमानयिष्ये । KSak_3.21:>2% राजा -- भवतु । मोक्ष्यामि । KSak_3.21:>3% शकु -- कदा । _________________________ KSak_3.22:<1* राजा -- * अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन । * अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसो ऽस्य ॥ KSak_3.22 ॥ KSak_3.22:>1% (इति मुखम् अस्याः समुन्नमयितुम् इच्छति । शकुन्तला परिहरति नाट्येन) KSak_3.22:>2% (नेपथ्ये) KSak_3.22:>3% चक्रवाकवधुके आमन्त्रयस्व सहचरम् । उपस्थिता रजनी । KSak_3.22:>4% शकु -- (ससंभ्रमम्) पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमी इत एवागच्छति । तद् विटपान्तरितो भव । KSak_3.22:>5% राजा -- तथा । (इत्य् आत्मानम् आवृत्य तिष्ठति) KSak_3.22:>6% (ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च) KSak_3.22:>7% सख्यौ -- इत इत आर्या गौतमी । KSak_3.22:>8% गौतमी -- (शकुन्तलाम् उपेत्य) जाते अपि लघुसंतापानि ते ऽङ्गानि /p.114 KSak_3.22:>9% शकु -- आर्ये अस्ति मे विशेषः । KSak_3.22:>10% गौतमी -- अनेन दर्भोदकेन निराबाधम् एव ते शरीरं भविष्यति । (शिरसि शकुतलाम् अभ्युक्ष्य) वत्से परिणतो दिवसः । एहि उटजम् एव गच्छामः । (इति प्रस्थिताः) KSak_3.22:>11% शकु -- (आत्मगतम्) हृदय प्र्थमम् एव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते सांप्रतं संतापः । (पदान्तरे स्थित्वा । प्रकाशम्) लतावलय संतापहारक आमन्त्रये त्वां भूयो ऽपि परिभोगाय । (इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः) _________________________ KSak_3.23:<1% राजा -- (पूर्वस्थानम् उपेत्य । सनिःश्वासम्) अहो विघ्नवत्यः प्राथितार्थसिद्धयः । महा हि * मुहुर् अङ्गुलिसंवृताधरौष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । * मुखम् अंसविवर्ति पक्ष्मलाक्ष्याः कथम् अप्य् उन्नमितं न चुम्बितं तु ॥ KSak_3.23 ॥ KSak_3.23:>1% क्व नु खलु संप्रति गच्छामि । अथवा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि । KSak_3.23:>2% (सर्वतो ऽवलोक्य)p.116 _________________________ * तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायाम् इयम् * क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैर् अर्पितः । * हस्ताद् भ्रष्टम् इदं बिसाभरणम् इत्य् आसज्यमानेक्षणो * निर्गन्तुं सहसा न वेतसगृहाच् छक्नोमि शून्याद् अपि ॥ KSak_3.24 ॥ _________________________ KSak_3.25:<1% (आकाशे) राजन् -- * सायंतने सदनकर्मणि संप्रवृत्ते * वेदिं हुताशनवतीं परितः प्रयस्ताः । * छायाश् चरन्ति बहुधा भयम् आदधानाः * संध्यापयोदकपिशाः पिशिताशनानाम् ॥ KSak_3.25 ॥ KSak_3.25:>1% राजा -- अयम् अहम् आगच्छामि । (इति निष्क्रान्तः) तृतीयो ऽङ्कः /p.118 ************************************************************************** चतुर्थो ऽध्यायः । KSak_4.1:<1% (ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ । KSak_4.1:<2% अन -- हला प्रियंवदे यद्य् अपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलानुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं तथाप्य् एतावच् चिन्तनीयम् । KSak_4.1:<3% प्रि -- कथम् इव /p.118 KSak_4.1:<4% अन -- अद्य स राजर्षिर् इष्टिं परिसमाप्य+ऋषिभिर् विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतो+गतं वृत्तान्तं स्मरति वा न वेति । KSak_4.1:<5% प्रि -- विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तात इदानीम् इमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति । KSak_4.1:<6% अन -- यथाहं पश्यामि तथा तस्यानुमतं भवेत् । KSak_4.1:<7% प्रि -- कथम् इव । KSak_4.1:<8% अन -- गुणवते कन्यका प्रतिपादनीया इत्य् अयं तावत् प्रथमः संकल्पः । तं यदि दैवम् एव संपादयति नन्व् अप्रयासेन कृतार्थो गुरुजनः । KSak_4.1:<9% प्रि -- (पुष्पभाजनं विलोक्य) सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि /p.122 KSak_4.1:<10% अन -- ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया । KSak_4.1:<11% प्रि -- युज्यते । (इति तद् एव कर्माभिनयतः) KSak_4.1:<12% (नेपथ्ये) KSak_4.1:<13% अयम् अहं भोः । KSak_4.1:<14% अन -- (कर्णं दत्त्वा) सखि अतिथीनाम् इव निवेदितम् । KSak_4.1:<15% प्रि -- ननूटजसंनिहिता शकुन्तला । _________________________ KSak_4.1:<1% अन -- अद्य पुनर् हृदयेनासंनिहिता । अलम् एतावद्भिः कुसुमैः । (इति प्रस्थिते) (नेपथ्ये) KSak_4.1:<2% आः अतिथिपरिभाविनि -- * विचिन्तयन्ती यम् अनन्यमानसा * तपोधनं वेत्सि न माम् उपस्थितम् । * स्मरिष्यति त्वां न स बोधितो ऽपि सन् * कथां प्रमत्तः प्रथमं कृताम् इव ॥ KSak_4.1 //p.122 KSak_4.1:>2% प्रि -- हा धिग् घा धिक् । अप्रियम् एव संवृत्तम् । कस्मिन्न् अपि पूजार्हे ऽपराद्धा शून्यहृदया शकुन्तला । (पुरो ऽवलोक्य) KSak_4.1:>3% न खलु यस्मिन् कस्मिन्न् अपि । एष दुर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः । KSak_4.1:>4% अन -- को ऽन्यो हुतवहाद् दग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तय एनं यावद् अहम् अर्घोदकम् उपकल्पयामि । KSak_4.1:>5% प्रि -- तथा (इति निष्क्रान्ता) KSak_4.1:>6% अन -- (पदान्तरे स्खलितं निरूप्य) अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात् पुष्पभाजनम् । (इति पुष्पोच्चयं रूपयति) KSak_4.1:>7% (प्रविश्य) KSak_4.1:>8% प्रि -- सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किम् अपि पुनः सानुक्रोशः कृतः । KSak_4.1:>9% अन -- (सस्मितम्+तस्मिन् बह्व् एतद् अपि । कथय । KSak_4.1:>10% प्रि -- यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । KSak_4.1:>11% भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैको ऽपराधो मर्षयितव्य इति /p.124 KSak_4.1:>12% अन -- ततस् ततः । KSak_4.1:>13% प्रि -- ततो न मे वचनम् अन्यथा+भवितुम् अर्हति किं त्व् अभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण एवान्तर्हितः । KSak_4.1:>14% अन -- शक्यम् इदानीम् आश्वसितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितम् अङ्गुलीयकं स्मरणीयम् इति स्वयं पिनद्धम् । तस्मिन् स्वाधीनोपाया शकुन्तला भविष्यति । KSak_4.1:>15% प्रि -- सखि एहि । देवकार्यं तावद् अस्या निर्वर्तयावः । KSak_4.1:>16% (इति परिक्रामतः) KSak_4.1:>17% प्रि -- (विलोक्यानसूये पश्य तावत् । वामहस्तोपहितवदना आलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानम् अपि नैषा विभावयति । किं पुनर् आगन्तुकम् । KSak_4.1:>18% अन -- प्रियंवदे द्वयोर् एव नौ मुखे एष वृत्तान्तस् तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी । KSak_4.1:>19% प्रि -- को नाम उष्णोदकेन नवमालिकां सिञ्चति । KSak_4.1:>20% (इति निष्क्रान्ते) KSak_4.1:>21% विष्कम्भकः । KSak_4.1:>22% (ततः प्रविशति सुप्तोत्थितः शिष्यः) _________________________ KSak_4.2:<1% शिष्य -- वेलोपलक्षणार्थम् आदिष्टो ऽस्मि तत्रभवता प्रवासाद् उपावृत्तेन काश्यपेन । प्रकाशं निर्गतस् तावद् अवलोकयामि कियद् अवशिष्टं रजन्या इति । (परिक्रम्यावलोक्य च) हन्त प्रभातम् । तथा हि /p.126 * यात्य् एकतो ऽस्तशिखरं पतिर् ओषधीनाम् * आविष्कृतारुणपुरःसर एकतो ऽर्कः । * तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम् * लोको नियम्यत इवात्मदशान्तरेषु ॥ KSak_4.2 ॥ अपि च/ _________________________ * अन्तर्हिते शशिनि सैव कुमुद्वती मे * वृष्टिं न नन्दयति संस्मरणीयशोभा । * इष्टप्रवासजनितान्य् अबलाजनस्य * दुःखानि नूनम् अतिमात्रसुदुःसहानि ॥ KSak_4.3 ॥ KSak_4.3:>1% (प्रविश्यापटीक्षेपेण) KSak_4.3:>2% अन -- यद्य् अपि नाम विषयपराङ्मुखस्य जनस्यैतन् न विदितं तथापि तेन राज्ञा शकुन्तलायाम् अनार्यम् आचरितम् । KSak_4.3:>3% शिष्य -- यावद् उपस्थिता होमवेलां गुरवे निवेदयामि । KSak_4.3:>4% (इति निष्क्रान्तः) p.128 KSak_4.3:>5% अन -- प्रतिबुद्धा अपि किं करिष्यामि । न म उचितेष्व् अपि निजकरणीयेषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु येनासत्यसंधे जने शुद्धहृदया सखी पदं कारिता । अथवा दुर्वासः शाप एष विकारयति । KSak_4.3:>6% अन्यथा कथं स राजर्षिस् तादृशानि मन्त्रयित्वैतावतः कालस्य लेखमात्रम् अपि न विसृजति । KSak_4.3:>7% तद् इतो ऽभिज्ञानम् अङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने को ऽभ्यर्थ्यताम् । ननु सखीगामी दोष इति व्यवसिता अपि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीताम् आपन्नसत्त्वां शकुन्तलां निवेदयितुम् । इत्थं गते ऽस्माभिः किं करणीयम् । KSak_4.3:>8% (प्रविश्य) KSak_4.3:>9% प्रि -- (सहर्षम्) सखि त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निवर्तयितुम् । KSak_4.3:>10% अन -- सखि कथम् एतत् /p.230 KSak_4.3:>11% प्रि -- शृणु । इदानीं सुखशयितपृच्छिका शकुन्तलासकाशं गतास्मि । KSak_4.3:>12% अन -- ततस् ततः । KSak_4.3:>13% प्रि -- तावद् एनां लज्जावनतमुखीं परिष्वज्य तातपाश्यपेनैवम् अभिनन्दितम् । दिष्ट्या दूमाकुलितदृष्टेर् अपि यजमानस्य पावक एवाहुतिः पतिता । वत्से सुशिष्यपरिदत्ता विद्येव अशोचनीयासि संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति । KSak_4.3:>14% अन -- अथ केन सूचितस् तातकाश्यपस्य वृत्तान्तः । KSak_4.3:>15% प्रि -- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या । KSak_4.3:>16% अन -- (सविस्मयम्) कथम् इव । _________________________ KSak_4.4:<1% प्रि -- (संस्कृतम् आश्रित्य) * दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः । * अवेहि तनयां ब्रह्मन्न् अग्निगर्भां शमीम् इव ॥ KSak_4.4 ॥ KSak_4.4:>1% अन -- (प्रियंवदाम् आश्लिष्य) सखि प्रियं मे । किं त्व् अद्यैव शकुन्तला नीयत इत्य् उत्कण्ठासाधारणं परितोषम् अनुभवामि । KSak_4.4:>2% प्रि -- सखि आवां तावद् उत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु /p.132 KSak_4.4:>3% तेन ह्य् एतस्मिंश् चूतशाखावलम्बिते नालिकेरसमुद्गक एतन् निमित्तम् एव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । KSak_4.4:>4% तद् इमां हस्तसंनिहितां कुरु । यावद् अहम् अपि तस्यै मृगरोचनां तीर्थमृत्तिकां दुर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि । KSak_4.4:>5% प्रि -- तथा क्रियताम् । (अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति) KSak_4.4:>6% (नेपथ्ये) गौतमि आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय । KSak_4.4:>7% प्रि (कर्णं दत्त्वा) अनसूये त्वरस्व त्वरस्व । एते खलु हस्तिनापुरगामिन ऋषयः शब्दाय्यन्ते । KSak_4.4:>8% (प्रविश्य समालम्भनहस्ता) KSak_4.4:>9% अन -- सखि एहि । गच्छावः । (इति परिक्रामतः) KSak_4.4:>10% प्रि -- (विलोक्य) एषा सूर्योदय एव शिखामज्जिता प्रतीष्टनीवारहस्ताभिः स्वस्तिवाचनिकाभिस् तापसीभिर् अभिनन्द्यमाना शकुन्तला तिष्ठति । उपसर्पाव एनाम् । KSak_4.4:>11% (इत्य् उपसर्पतः) KSak_4.4:>12% (ततः प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुन्तला) KSak_4.4:>13% तापसीनाम् अन्यतमा -- (शकुन्तलां प्रति) जाते भर्तुर् बहुमानसूचकं महादेवीशब्दं लभस्व /p.134 KSak_4.4:>14% द्वितीया -- वत्से वीरप्रसविनी भव । KSak_4.4:>15% तृतीया -- वत्से भर्तुर् बहुमता भव । KSak_4.4:>16% (इत्य् आशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः) KSak_4.4:>17% सख्यौ -- (उपसृत्य) सखि सुखमज्जनं ते भवतु । KSak_4.4:>18% शकु -- स्वागतं मे सख्योः । इतो निषीदतम् । KSak_4.4:>19% उभे (मङ्गलपात्राण्य् आदाय । उपविश्य) हला सज्जा भव । यावत् ते मङ्गलसमालम्भनं विरचयावः । KSak_4.4:>20% शकु -- इदम् अपि बहु मन्तव्यम् /दुर्लभम् इदानीं मे सखीमण्डनं भविष्यति । (इति बाष्पं विसृजति) KSak_4.4:>21% उभे -- सखि उचितं न ते मङ्गलकाले रोदितुम् । KSak_4.4:>22% प्रि -- आभरणोचितं रूपम् आश्रमसुलभैः प्रसाधनैर् विप्रकार्यते । KSak_4.4:>23% (प्रविश्योपायनहस्ताव् ऋषिकुमारकौ) KSak_4.4:>24% उभौ -- इदम् अलंकरणम् । अलंक्रियताम् अत्रभवती । KSak_4.4:>25% (सर्वा विलोक्य विस्मिताः) KSak_4.4:>26% गौतमी -- वत्स नारद कुत एतत् । p.136 KSak_4.4:>27% प्रथमः -- तातकाश्यपप्रभावात् । KSak_4.4:>28% गौतमी -- किं मानसी सिद्धिः । _________________________ KSak_4.5:<1% द्वितीयः -- न खलु । श्रूयताम् । तत्रभवता वयम् आज्ञप्ताः शकुन्तलाहेतोर् वनस्पतिभ्यः कुसुमान्य् आहर इति । तत इदानीम् * क्षौमं केनचिद् इन्दुपाण्डु तरुणा माङ्गल्यम् आविष्कृतम् * निष्ठ्यूतश् चरणोपभोगसुलभो लाक्षारसः केनचित् । * अन्येभ्यो वनदेवताकरतलैर् आपर्वभोगोत्थितैर् * दत्तान्य् आभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥ KSak_4.5 ॥ KSak_4.5:>29% प्रियंवदा -- (शकुन्तलां विलोक्य) हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर् गेहे ऽनुभवितव्या राजलक्ष्मीः । KSak_4.5:>30% (शकुन्तला व्रीडां रूपयति) KSak_4.5:>31% प्रथम -- गौतम एह्य् एहि । अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः । KSak_4.5:>32% द्वितीयः -- तथा । KSak_4.5:>33% (इति निष्क्रान्तौ) KSak_4.5:>34% सख्यौ -- अये अनुपयुक्तभूषणो ऽयं जनः । चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः । KSak_4.5:>35% शकु -- जाने वां नैपुनम् । KSak_4.5:>36% (उभे नाट्येनालंक्रुतः) KSak_4.5:>37% (ततः प्रविशति स्नानोत्तीर्णः काश्यपः)/p.138 _________________________ KSak_4.6:<1% काश्यह -- * यास्यत्य् अद्य शकुन्तलेति हृदयं संस्पृष्टम् उत्कण्ठया * कण्ठः स्तम्भितबाष्पवृत्तिकलुषश् चिन्ताजडं दर्शनम् । * वैक्लव्यं मम तावद् ईदृशम् इदं स्नेहाद् अरण्यौकसः * पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर् नवैः ॥ KSak_4.6 ॥ KSak_4.6:>1% (इति परिक्रामनि) KSak_4.6:>2% सख्यौ -- हला शकुन्तले अवसितमण्डनासि । परिधत्स्व सांप्रतं क्षौमयुगलम् । KSak_4.6:>3% (शकुन्तलोत्थाय परिधत्ते) KSak_4.6:>4% गौतमी -- जाते एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुर् उपस्थितः । आचारं तावत् प्रतिपद्यस्व । _________________________ KSak_4.7:<1% शकु -- (सव्रीडम्) तात वन्दे । * काश्यप -- वत्से । ययातेर् इव शर्मिष्ठा भर्तुर् बहुमता भव । * सुतं त्वम् अपि संराजं सेव पूरुम् अवाप्नुहि ॥ KSak_4.7 ॥ KSak_4.7:>5% गौतमी -- भगवान् वरः खल्व् एषः । नाशीः । KSak_4.7:>6% काश्यप -- वत्से इतः सद्यो हुतान् अग्नीन् प्रदक्षिणीकुरुष्व । KSak_4.7:>7% (सर्वे परिक्रामन्ति) _________________________ KSak_4.8:<1% काश्यप -- (ऋक्छन्दसाशास्ते)p.140 * अमी वेदिं परितः कॢप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः । * अपघ्नन्तो दुरितं हव्यगन्धैर् वैतानास् त्वां बह्नयः पावयन्तु ॥ KSak_4.8 ॥ KSak_4.8:>1% प्रतिष्ठस्वेदानीम् । (सदृष्टिक्षेपम्) क्व ते शार्ङ्गरवमिश्राः । (प्रविश्य) KSak_4.8:>2% शिष्य -- भगवन्न् इमे स्मः । KSak_4.8:>3% काश्यप -- भगिन्यास् ते मार्गम् आदेशय । KSak_4.8:>4% शार्ङ्गरव -- इत इतो भवती । (सर्वे परिक्रामन्ति) _________________________ KSak_4.9:<1% काश्यप -- भो भोः संनिहितास् तपोवनतरवः । * पातुं न प्रथमं व्यवस्यति जलं युष्मास्व् अपीतेषु या * नादत्ते प्रियमण्डना अपि भवतां स्नेहेन या पल्लवम् । * आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्य् उत्सवः * सेयं याति शकुन्तला पतिगृहं सर्वैर् अनुज्ञायताम् ॥ KSak_4.9 ॥ KSak_4.9:>5% (कोकिलरवं सूचयित्वा)p.142 _________________________ * अनुमतगमना शकुन्तला तरुभिर् अयं वनवासबन्धुभिः । * परिभृतविरुतं कलं यथा प्रतिवचनीकृतम् एभिर् ईदृशम् ॥ KSak_4.10 ॥ KSak_4.10:>1% (आकाशे) _________________________ * रम्यान्तरः कमलिनीहरितैः सरोभिश् * छायाद्रुमैर् नियमितार्कमयूखतापः । * भूयात् कुशेशयरजोमृदुरेणुर् अस्याः * शान्तानुकूलपवनश् च शिवश् च पन्थाः ॥ KSak_4.11 ॥ KSak_4.11:>2% (सर्वे सविस्मयम् आकर्णयन्ति) KSak_4.11:>3% गौतमी -- जाते ज्ञातिजनस्निग्धाभिर् अनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः । KSak_4.11:>4% शकु -- (सप्रणामं परिक्रम्य । जनान्तिकम्) हला प्रियंवदे आर्यपुत्रदर्शनोत्सुकाया अप्य् आश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तते । _________________________ KSak_4.12:<1% प्रि -- न केवलं तपोवनविरहकातरा सख्य् एव । त्वयोपस्थितवियोगस्य तपोवनस्य अपि तावत् समवस्था दृश्यते /p.144 * उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः । * अपसृतपाण्डुपत्रा मुञ्चन्त्य् अश्रूणीव लताः ॥ KSak_4.12 ॥ KSak_4.12:>1% शकु -- (स्मृत्वा) तात लताभगिनीं वनज्योत्स्नां तावद् आमन्त्रयिष्ये । KSak_4.12:>2% काश्यप -- अवैमि ते तस्यां सोदर्यास्नेहम् । इयं तावद् दकिषिणेन । KSak_4.12:>3% शकु -- (उपेत्य लताम् आलिङ्ग्य) वनज्योत्स्ने चूतसंगता अपि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः । KSak_4.12:>4% अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि । _________________________ KSak_4.13:<1% काश्यप -- * संकल्पितं प्रथमम् एव मया तवार्थे * भर्तारम् आत्मसदृशं सुकृतैर् गता त्वम् । * चूतेन संश्रितवती नवमालिकेयम् * अस्याम् अहं त्वयि च संप्रति वीतचिन्तः ॥ KSak_4.13 ॥ KSak_4.13:>5% इतः पन्थानं प्रतिपद्यस्व । KSak_4.13:>6% शकु -- (सख्यौ प्रति) हला एषा द्वयोर् युवयोर् हस्ते निक्षेपः । KSak_4.13:>7% सख्यौ -- अयं जनः कस्य हस्ते समर्पितः । (इति बाष्पं विहरतः) KSak_4.13:>8% काश्यप -- अनसूये अलं रुदित्वा । ननु भवतीभ्याम् एव स्थिरीकर्तव्या शकुन्तला /p.146 KSak_4.13:>9% शकु -- तात एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर् यदानघप्रसवा भवति तदा मह्यं कम् अपि प्रियनिवेदयितृकं विसर्जयिष्यथ । KSak_4.13:>10% काश्यप -- नेदं विस्मरिष्यामः । KSak_4.13:>11% शकु -- (गतिभङ्गं रूपयित्वा) को नु खल्व् एष निवसने मे सज्जते । (इति परावर्तते ) _________________________ KSak_4.14:<1% काश्यप -- * यस्य त्वया व्रणविरोपणम् इङ्गुदीनाम् * तैलं न्यषिच्यत मुखे कुशसूचिविद्धे । * श्यामाकमुष्टिपरिवर्धितको जहाति * सो ऽयं न पुत्रकृतकः पदवीं मृगस् ते ॥ KSak_4.14 ॥ KSak_4.14:>1% शकु -- वत्स किं सहवासपरित्यागिनीं माम् अनुसरसि । अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीम् अपि मया विरहितं त्वां तातश् चिन्तयिष्यति । निवर्तस्व तावत् । (इति रुदती प्रस्थिता) _________________________ KSak_4.15:<1% काश्यप -- * उत्पक्ष्मणोर् नयनयोर् उपरुद्धवृत्तिम् * बाष्पं कुरु स्थिरतया विरतानुबन्धम् । * अस्मिन्न् अलक्षितनतोन्नतभूमिभागे * मार्गे पदानि खलु ते विषमीभवन्ति ॥ KSak_4.15 //p.148 KSak_4.15:>2% शार्ङ्गरवः -- भवगान् । ओदकान्तं स्निग्धो जनो ऽनुगन्तव्य इति श्रूयते । KSak_4.15:>3% तद् इदं सरस्तीरम् । अत्र संदिश्य प्रतिगन्तुम् अर्हति । KSak_4.15:>4% काश्यप -- तेन हीमां क्षीरवृक्षछायाम् आश्रयामः । KSak_4.15:>5% (सर्वे परिक्रम्य स्थिताः ) KSak_4.15:>6% काश्यप -- (आत्मगतम्) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपम् अस्माभिः संदेष्टव्यम् । (इति चिन्तयति) KSak_4.15:>7% शकु -- (जनान्तिकम्) हला पश्य । नलिनीपत्रान्तरितम् अपि सहचरम् अपश्यन्त्य् आतुरा चक्रवाक्य्य् अटति दुष्करम् अहं करोमीति । ________________________ KSak_4.16:<1% अन -- सखि मैवं मन्त्रयस्व । * एषा अपि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् । * गुर्व् अपि विरहदुःखम् आशाबन्धः साहयति ॥ KSak_4.16 ॥ KSak_4.16:>1% काश्यप -- शार्ङ्गरव इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः /p.150 KSak_4.16:>2% शार्ङ्गरव -- आज्ञापयतु भगवान् । _________________________ KSak_4.17:<1% काश्यप -- * अस्मान् साधु विचिन्त्य संयमधनान् उच्चैः कुलं चात्मनस् * त्वय्य् अस्याः कथम् अप्य् बान्धवकृतां स्नेहप्रवृत्तिं च ताम् । * सामान्यप्रतिपत्तिपूर्वकम् इयं दारेषु दृश्या त्वया * भाग्यायत्तम् अतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ KSak_4.17 ॥ KSak_4.17:>3% शार्ङ्गरव -- गृहीतः संदेशः । KSak_4.17:>4% काश्यप -- वत्से त्वम् इदानीम् अनुशासनीयासि । वनौकसो ऽपि सन्तो लौकिकज्ञा वयम् । KSak_4.17:>5% शार्ङ्गरा -- न खलु धिमतां कश्चिद् अविषयो नाम । _________________________ KSak_4.18:<1% काश्यप -- सा त्वम् इतः पतिकुलं प्राप्य -- * शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने * भर्तृविप्रकृता अपि रोषणतया मा स्म प्रतीपं गमः । * भूयिष्ठं भव दक्षिणा परिजने भाग्येष्व् अनुत्सेकिनी * यान्त्य् एवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ KSak_4.18 ॥ KSak_4.18:>1% कथं वा गौतमी मन्यते । KSak_4.18:>2% गौ -- एतावान् वध्हूजनस्योपदेशः । जाते एतत् खलु सर्वम् अवधारय । p.152 KSak_4.18:>3% काश्यप -- वत्से परिष्वजस्व मां सखीजनं च । KSak_4.18:>4% शकु -- तात इत एव किं प्रियंवदानसूये सख्यौ निवर्तिष्येते । KSak_4.18:>5% काश्यप -- वत्से इमे अपि प्रदेये । न युक्तम् अनयोस् तत्र गन्तुम् । त्वया सह गौतमी यास्यति । KSak_4.18:>6% शकु -- (पितरम् आश्लिष्य) कथम् इदानीं तातस्याङ्कात् परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि । _________________________ KSak_4.19:<1% काश्यप -- वत्से किम् एवं कातरासि । * अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे * विभवगुरुभिः कृत्यैस् तस्य प्रतिक्षणम् आकुला । * तनयम् अचिरात् प्राचीवार्कं प्रसूय च पावनम् * मम विरहजां न त्वं वत्से शुचं गणयिष्यामि ॥ KSak_4.19 ॥ KSak_4.19:>7% (शकुन्तला पित्ः पादयोः पतति) KSak_4.19:>8% काश्यप -- यद् इच्छामि ते तद् अस्तु । KSak_4.19:>9% शकु -- (सख्याव् उपेत्य) हला द्वे अपि मां समम् एव परिष्वजेथाम् । KSak_4.19:>10% सख्यौ -- (तथा कृत्वा) सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत् ततस् तस्माय् इदम् आत्मनामधेयाङ्कितम् अङ्गुलीयकं दर्शय /p.154 KSak_4.19:>11% शकु -- अनेन संदेहेन वाम् आकम्पितास्मि । KSak_4.19:>12% सख्यौ -- मा भैषीः । अतिस्नेहः पापशङ्की । KSak_4.19:>13% शार्ङ्गरव -- युगान्तरम् आरूढः सविता । त्व्वरताम् अत्रभवती । KSak_4.19:>14% शकु -- (आश्रमाभिमुखी स्थितवा) तात कदा नु भूयस् तपोवनं प्रेक्षिष्ये । _________________________ KSak_4./20:<1% काश्यप -- श्रूयताम् । * भूत्वा चिराय चतुरन्तमहीसपत्नी * दौष्यन्तिम् अप्रतिरथं तनयं निवेश्य । * भर्त्रा तदर्पितकुटुम्बभरेण सार्धम् * शान्ते करिष्यसि पदं पुनर् आश्रमे ऽस्मिन् ॥ KSak_4./20 ॥ KSak_4.20:>1% गौतमी -- जाते परिहीयते गमनवेला । निवर्तय पितरम् । अथवा चिरेण अपि पुनः पुनर् एषैवं मन्त्रयिष्यते । निवर्ततां भवान् । KSak_4.20:>2% काश्यप -- वत्से उपरुध्यते तपो ऽनुष्ठानम् । KSak_4.20:>3% शकु -- (भूयः पितरम् आश्लिष्य+तपश्चरणपीडितं तातशरीरम् । तन् मातिमात्रं मम कृत उत्कण्ठस्व । _________________________ KSak_4.21:<1% काश्यप -- (सनिःश्वासम्) * शमम् एष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् । * उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ KSak_4.21 ॥ KSak_4.21:>4% गच्छ । शिवास् ते पन्थानः सन्तु । KSak_4.21:>5% (निष्क्रान्ता शकुन्तला सहयायिनश् च) KSak_4.21:>6% सख्यौ -- (शकुन्तलां विलोक्य) हा धिग् घा धिक् । अन्तर्हिता शकुन्तला वनराज्या /p.156 KSak_4.21:>7% काश्यप -- (सनिःश्वासम्) अनसूये गतवती वां सहचारिणी । निगृह्य शोकम् अनुगच्छतं मां प्रस्थितम् । KSak_4.21:>8% उभे -- तात शकुन्तलाविरहितं शून्यम् इव तपोवनं कथं प्रविशावः । _________________________ KSak_4.22:<1% काश्यप -- स्नेहवृत्तिर् एवं दर्शिनी । (सविमर्शं परिक्रम्य) हन्त भोः शकुन्तलां पतिकुलं विसृज्य लब्धम् इदानीं स्वास्थ्यम् । कुतः । * अर्थो हि कन्या परकीय एव ताम् अद्य संप्रेष्य परिग्रहीतुः । * जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ KSak_4.22 ॥ KSak_4.22:>1% (इति निष्क्रान्ताः सर्वे) इति चतुर्थो ऽङ्कः । p.158 ************************************************************************** पञ्चमो ऽङ्कः । KSak_5.1:<1% (ततः प्रविशत्य् आसनस्हो राजा विदूषकश् च) KSak_5.1:<2% विदु -- (कर्णं दत्त्वा) भो वयस्य संगीतशालान्तरे ऽवधानं देहि । KSak_5.1:<3% कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति । _________________________ KSak_5.1:<1% राजा -- तूष्णीं भव । यावद् आकर्णयामि । (आकाशे गीयते) * अभिनवमधुलोलुपस् त्वं तथा परिचुम्ब्य चूतमञ्जरीम् । * कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतो ऽस्य् एनां कथम् ॥ KSak_5.1 ॥ KSak_5.1:>2% राजा -- अहो रागपरिवाहिणी गीतिः । KSak_5.1:>3% विदु -- किं तावद् गीत्या अवगतो ऽक्षरार्थः । KSak_5.1:>4% रा -- (स्मितं कृत्वा) सकृत्कृतप्रणयो ऽयं जनः । तद् अस्या देवीं वसुमतीम् अन्तरेण महद् उपालम्भनं गतो ऽस्मि । सखे माधव्य मद्वचनाद् उच्यतां हंसपदिका । निपुणम् उपालब्धाः स्म इति । KSak_5.1:>5% विदु -- यद् भवान् आज्ञापयति । (उत्थाय+भो वयस्य गृहीतस्य तया परकीयैर् हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः । KSak_5.1:>6% रा गच्छ । नागरिकवृत्त्या संज्ञापयैनाम् । KSak_5.1:>7% विदु -- का गतिः । (इति निष्क्रान्ताः) _________________________ KSak_5.2:<1% रा -- (आत्मगतम्) किं नु खलु गीतम् एवं विधार्थम् आकर्ण्येष्टजनविरहाद् ऋते ऽपि बलवदुत्कण्ठितो ऽस्मि । अथवा । * रम्याणि वीक्ष्य मधुरांश् च निशम्य शब्दान् पर्युत्सुको भवति यत् सुखितो ऽपि जन्तुः । * तच् चेतसा स्मरति नूनम् अबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥ KSak_5.2 ॥ KSak_5.2:>1% (इति पर्याकुलस् तिष्ठति)p.160 KSak_5.2:>2% (ततः प्रविशति कञ्चुकी) _________________________ KSak_5.3:<1% कञ्चुकी -- अहो नु खल्व् ईदृशीम् अवस्थां प्रतिपन्नो ऽस्मि । * आचार इत्य् अवहितेन मया गृहीता * या वेत्रयष्टिर् अवरोधगृहेषु राज्ञः । * काले गते बहुतिथे मम सैव जाता * प्रस्थानविक्लवगतेर् अवलम्बनार्था ॥ KSak_5.3 ॥ KSak_5.3:>3% भो कामं धर्मकार्यम् अनतिपात्यं देवस्य । तथापीदानीम् एव धर्मासनाद् उत्थिताय पुनर् उपरोधकारि कण्वशिष्यागमनम् अस्मै नोत्सहे निवेदयितुम् । अथवाविश्रमो ऽयं लोकतन्त्राधिकारः । कुतः । _________________________ * भानुः सकृद् युक्ततुरङ्ग एव रात्रिं दिवं गन्धवहः प्रयाति । * शेषः सदा एवाहितभूमिभारः षष्ठांशवृत्तेर् अपि धर्म एषः ॥ KSak_5.4 ॥ KSak_5.4:>1% यावन् नियोगम् अनुतिष्ठामि । (परिक्रम्यावलोक्य च) एष देवः -- _________________________ * प्रजाः प्रजाः स्वा इव तन्त्रयित्वा * निषेवते श्रान्तमना विविक्तम् । * यूथानि संचार्य रविप्रतप्तः * शीतं दिवा स्थानम् इव द्विपेन्द्रः ॥ KSak_5.5 ॥ KSak_5.5:>2% (उपगम्य) जयतु जयतु देवः । एते खलु हिमगिरेर् उपत्यकारण्यवासिनः काश्यपसंदेशम् आदाय सस्त्रीकास् तपस्विनः संप्राप्ताः । श्रुत्वा देवः प्रमाणम् /p.162 KSak_5.5:>3% रा -- (सादरम्) किं काश्यपसंदेशहारिणः । KSak_5.5:>4% कञ्चुकी -- अथ किम् । KSak_5.5:>5% रा -- तेन हि मद्वचनाद् विज्ञाप्यताम् उपाध्याह सोमरातः । अमून् आश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयम् एव प्रवेशयितुम् अर्हसीति । अहम् अप्य् अत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि । KSak_5.5:>6% कञ्चुकी -- यद् आज्ञापयति देवः (इति निष्क्रान्तः) KSak_5.5:>7% रा -- (उत्थाय) वेत्रवति अग्निशरणमार्गम् आदेशय । KSak_5.5:>8% प्रतिहारी -- इत इतो देवः । _________________________ KSak_5.6:<1% रा -- (परिक्रामति । अधिकारखेदं निरूप्य) सर्वः प्रार्थितम् अर्थम् अधिगम्य सुखी संपद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखोत्तरैव । * औत्सुक्यमात्रम् अवसाययति प्रतिष्ठा * क्लिश्नाति लब्धपरिपालनवृत्तिर् एव । * नातिश्रमापनयनाय यथा श्रमाय * राज्यं स्वहस्तधृतदण्डम् इवातपत्रम् ॥ KSak_5.6 ॥ (नेपथ्ये) _________________________ KSak_5.7:<1% वैतालिकौ -- विजयतां देवः । * प्रथमः -- स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः * प्रतिदिनम् अथवा ते वृत्तिर् एवं विधैव । * अनुभवति हि मूर्ध्ना पदप तीव्रम् उष्णम् * शमयति परितापं छायया संश्रितानाम् ॥ KSak_5.7 ॥ _________________________ KSak_5.8:<1% द्वितीयः -- * नियमयसि विमार्गप्रस्थितान् आत्तदण्डः * प्रशमयसि विवादं कल्पसे रक्षणाय । * अतनुषु विभवेषु ज्ञातयः सन्तु नाम * त्वयि तु परिसमाप्तं बन्धुकृत्य प्रजानाम् ॥ KSak_5.8 //p.166 KSak_5.8:>1% राजा -- एते क्लान्तमनसः पुनर् नवीकृताः स्मः । (इति परिक्रामति) KSak_5.8:>2% प्रतिहारी -- एष अभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुर् अग्निशरणालिन्दः । आरोहतु देवः । _________________________ KSak_5.9:<1% रा -- (आरुह्य परिजनांसावलम्बी तिष्ठति) वेत्रवति किम् उद्दिश्य भगवता काश्यपेन मत्सकाशम् ऋषयः प्रेषिताः स्युः । * किं तावद् व्रतिनाम् उपोढतपसां विघ्नैस् तपो दूषितम् * धर्मारण्यचरेषु केनचिद् उत प्राणिष्व् असच्चेष्टितम् । * आहोस्वित् प्रसवो ममापचरितैर् विष्टम्भितो वीरुधाम् * इत्य् आरूढबहुप्रतर्कम् अपरिच्छेदाकुलं मे मनः ॥ KSak_5.9 ॥ KSak_5.9:>3% प्रतिहारी -- सुचरितनन्दिन ऋषयो देवं सभाजयितुम् आगता इति तर्कयामि । KSak_5.9:>4% (ततः प्रविशन्ति गौतमी सहिताः शकुन्तलां पुरस्कृत्य मुनयः । पुरश् चैषां कञ्चुकी पुरोहितश् च) KSak_5.9:>5% कञ्चुकी -- इत इतो भवन्तः । _________________________ KSak_5.10:<1% शार्ङ्गरव -- शारद्वत /p.168 * महाभागः कामं नरपतिर् अभिन्नस्थितिर् असौ * न कश्चिद् वर्णानाम् अपथम् अपकृष्टो ऽपि भजते । * तथापीदं शश्वत्परिचितविविक्तेन मनसा । * जनाकीर्णं मन्ये हुतवहपरीतं गृहम् इव ॥ KSak_5.10 ॥ _________________________ KSak_5.11:<1% शारद्वत -- स्थाने भवान् पुरप्रवेशाद् इत्थं भूतः संवृत्तः । अहम् अपि * अभ्यक्तम् अपि स्नातः शुचिर् अशुचिम् इव प्रबुद्ध इव सुप्तम् । * बद्धम् इव स्वैरगतिर् जनम् इह सुखसङ्गिनम् अवैमि ॥ KSak_5.11 ॥ KSak_5.11:>1% शकु -- (निमित्तं सूचयित्वा) अहो किं मे वामेतरन् नयनं विस्फुरति । KSak_5.11:>2% गौतमी -- जाते प्रतिहतम् अमङ्गलम् /सुखानि ते भर्तृकुलदेवता वितरन्तु (इति परिक्रामति) KSak_5.11:>3% पुरोहित -- (राजानं निर्दिश्य+भो भोस् तपस्विनः असाव् अत्रभवान् वर्णाश्रमाणां रक्षिता प्राग् एव मुक्तासनो वः प्रतिपालयति । पश्यत एनम् । _________________________ KSak_5.12:<1% शार्ङ्गरव -- भो महाब्राह्मण कामम् एतद् अभिनन्दनीयं तथापि वयम् अत्र मध्यस्थाः । कुतः (p.170) * भवन्ति नंरास् तरवः फलागमैर् नवाम्बुभिर् दूरविलम्बिनो घनाः । * अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ KSak_5.12 ॥ KSak_5.12:>1% प्रतीहारी -- देव प्रसन्नमुखवर्णा दृश्यन्ते । जानामि विश्रब्धकार्या ऋषयः । _________________________ KSak_5.13:<1% राजा -- (शकुन्तलां दृष्ट्वा) अथात्र भवती -- * का स्विद् अवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । * मध्ये तपोधनानां किसलयम् इव पाण्डुपत्राणाम् ॥ KSak_5.13 ॥ KSak_5.13:>2% प्रतीहारी -- देव कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति । ननु दर्शनीया पुनर् अस्या आकृतिर् लक्ष्यते । KSak_5.13:>3% राजा -- भवतु । अनिर्वर्णनीयं परकलत्रम् । KSak_5.13:>4% शकु -- (हस्तम् उरसि कृत्वा । आत्मगतम्) हृदय किम् एवं वेपसे । आर्यपुत्रस्य भावम् अवधार्य धीरं तावद् भव /p.172 KSak_5.13:>5% पुरोहित -- (पुरो गत्वा) एते विधिवद् अर्चितास् तपस्विनः । कश्चिद् एषाम् उपाध्यायसंदेशः । तं देवः श्रोतुम् अर्हति । KSak_5.13:>6% राजा अवहितो ऽस्मि । KSak_5.13:>7% ऋषयः -- (हस्तान् उद्यम्य) विजयस्व राजन् । KSak_5.13:>8% रा -- सर्वान् अभिवादये । KSak_5.13:>9% ऋषयः -- इष्टेन युज्यस्व । KSak_5.13:>10% रा -- अपि निर्विघ्नतपसो मुनयः । _________________________ KSak_5.14:<1% ऋषयः -- * कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि । * तमस् तपति धर्मांशौ कथम् आविर् भविष्यति ॥ KSak_5.14 ॥ KSak_5.14:>1% रा -- अर्थवान् खलु मे राजशब्दः । अथ भगवांल् लोकानुग्रहाय कुशली काश्यपः । KSak_5.14:>2% शार्ङ्गरवः -- स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तम् अनामयप्रश्नपूर्वकम् इदम् आह । KSak_5.14:>3% रा -- किम् आज्ञापयति भगवान् । _________________________ KSak_5.15:<1% शा -- यन् मिथःसमयाद् इमां मदीयां दुहितरं भवान् उपायंस्त तन् मया प्रीतिमता युवयोर् अनुज्ञातम् । कुतः * त्वम् अर्हतां प्राग्रसरः स्मृतो ऽसि नः * शकुन्तला मूर्तिमती च सत्क्रिया । * समानयंस् तुल्यगुणं वधूवरम् * चिरस्य वाच्यं न गतः प्रजापतिः ॥ KSak_5.15 ॥ KSak_5.15:>4% तद् इदानीम् आपन्नसत्त्वेयं प्रतिगृह्यतां सहधर्मचरणायेति । _________________________ KSak_5.16:<1% गौतमी -- आर्य किम् अपि वक्तुकामास्मि । न मे वचनावसरो ऽस्ति । कथम् इति /p.174 * नापेक्षितो गुरुजनो ऽनया त्वया पृष्टो न बन्धुजनः । * एकैकस्मिन्न् एव चरिते भणामि किम् एकैकम् ॥ KSak_5.16 ॥ KSak_5.16:>1% शकु -- (आत्मगतम्) किं नु खल्व् आर्यपुत्रो भणति । KSak_5.16:>2% रा -- किम् इदम् उपन्यस्तम् । KSak_5.16:>3% शकु -- (आत्मगतम्) पावकः खलु वचनोपन्यासः । _________________________ KSak_5.17:<1% शा -- कथम् इदं नाम । भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः । * सतीम् अपि ज्ञातिकुलैकसंश्रयाम् * जनो ऽन्यथा भर्तृमतीं विशङ्कते । * अतः समीपे परिणेतुर् इष्यते । * प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥ KSak_5.17 ॥ KSak_5.17:>4% रा -- किम् अत्रभवती मया परिणीतपूर्वा । KSak_5.17:>5% शकु -- (सविषादम्) हृदय सांप्रतं ते आशङ्का । _________________________ KSak_5.18:<1% शा -- किं कृतकार्यद्वेषो धर्मं प्रति विमुखता कृतावज्ञा । KSak_5.18:<2% रा -- कुतो ऽयम् असत्कल्पनाप्रश्नः । _________________________ KSak_5.18:<1% शा -- * मूर्छन्त्य् अमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥ KSak_5.18 ॥ KSak_5.18:>1% रा -- विशेषेणाधिक्षिप्तो ऽस्मि /p.176 KSak_5.18:>2% गौतमी -- जाते मुह्हूर्तं मा लज्जस्व । अपनेष्यामि तावत् ते ऽवगुण्ठनम् । ततस् त्वां भर्ताभिज्ञास्यति । _________________________ KSak_5.19:<1% रा -- (शकुन्तलां निर्वर्ण्य । आत्मगतम्) * इदम् उपनतम् एवं रूपम् अक्लिष्टकान्ति * प्रथमपरिगृहीतं स्यान् न वेत्य् अव्यवस्यन् । * भ्रमर इव विभाते कुन्दम् अन्तस्तुषारम् * न च खलु परोभोक्तुं नापि शक्नोमि हातुम् ॥ KSak_5.19 ॥ KSak_5.19:>3% (इति विचारयन् स्थितः) KSak_5.19:>4% प्रतीहारी -- (स्वगतम्) अहो धर्मापेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं रूपं दृष्टा को ऽन्यो विचारयति । KSak_5.19:>5% शा -- भो राजन् किम् इति जोषम् आस्यते । KSak_5.19:>6% रा -- भोस् तपोधनाः चिन्तयन्न् अपि न खलु स्वीकरणम् अत्रभवत्याः स्मरामि । तत् कथम् इमाम् अभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणम् अशङ्कमानः प्रतिपत्स्ये । KSak_5.19:>7% शकुन्तला -- (अपवार्य) आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूराधिरोहिण्य् आशा /p.178 _________________________ KSak_5./20:<1% शार् -- मा तावत् । * कृताभिमर्शाम् अनुमन्यमानः सुतां त्वया नाम मुनिर् विमान्यः । * मुष्टं प्रतिग्राहयता स्वम् अर्थं पात्रीकृतो दस्युर् इवासि येन ॥ KSak_5./20 ॥ KSak_5.20:>1% शारद्वत -- शार्ङ्गरव विमर त्वम् इदानीम् । शकुन्तले वक्तव्यम् उक्तम् अस्माभिः । सो ऽयम् अत्रभवान् एवम् आह । दीयताम् अस्मै प्रत्ययप्रतिवचनम् । KSak_5.20:>2% शकु -- (अपवार्य) इदम् अवस्थ्हान्तरं गते तादृशे ऽनुरागे किं वा स्मारितेन । आत्मेदानीं मे शोचनीय इति व्यवसितम् एतत् । (प्रकाशम्) KSak_5.20:>3% पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयम् इमं जनं समयपूर्वं प्रतार्य सांप्रतम् ईदृशैर् अक्षरैः प्रत्याख्यातुम् /p.180 _________________________ KSak_5.21:<1% राजा -- (कर्णौ विधाय) शान्तं पापम् । * व्यपदेशम् आविलयितुं किम् ईहसे जनम् इमम् अ पातयितुम् । * कूलं कषा इव सिन्धुः प्रसन्नम् अम्भस् तटतरुं च ॥ KSak_5.21 ॥ KSak_5.21:>4% शकु -- भवतु । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तद्+अभिज्ञानेनानेन तवाशङ्काम् अपनेष्यामि । KSak_5.21:>5% राजा -- उदारः कल्पः । KSak_5.21:>6% शकु -- (मुद्रास्थानं परामृश्य) हा धिग् घा धिक् । अङ्गुलीयकशून्या मे ऽङ्गुलिः । (इति सविषादं गौतमीम् अवेक्षते) KSak_5.21:>7% गौतमी नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टम् अङ्गुलीयकम् /p.182 KSak_5.21:>8% राजा -- (सस्मितम्) इदं तत् प्रत्युत्पन्नमति स्त्रैणम् इति यद् उच्यते । KSak_5.21:>9% शकु -- अत्र तावद् विधिना दर्शितं प्रभुत्वम् । KSak_5.21:>10% राजा -- श्रोतव्यम् इदानीं संवृत्तम् । KSak_5.21:>11% शकु -- नन्व् एकस्मिन् दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतम् उदकं तव हस्ते संनिहितम् आसीत् । KSak_5.21:>12% राजा -- शृणुमस् तावत् । KSak_5.21:>13% शकु -- तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः । KSak_5.21:>14% त्वयायं तावत् प्रथमं पिबत्व् इत्य् अनुकम्पिनोपच्छन्दित उदकेन । न पुनस् ते ऽपरिचयाद् हस्ताभ्यासम् उपगतः । पश्चात् तस्मिन्न् एव मया गृहीते सलिले ऽनेन कृतः प्रणयः । तदा त्वम् इत्थं प्रहसितो ऽसि । सर्वः सगन्धेषु विश्वसिति । द्वाव् अप्य् अत्रारण्यकाव् इति /p.184 KSak_5.21:>15% राजा -- एवम् आदिभिर् आत्मकार्यनिर्वर्तिनीनाम् अनृतमयवान् मधुभिर् आकृष्यते विषयिणः । KSak_5.21:>16% गौतमी -- महाभाग नार्हस्य् एवं मन्त्रयितुम् । तपोवनसंवर्धितो ऽनभिज्ञो ऽयं जनः कैतवस्य । _________________________ KSak_5.22:<1% राजा -- तापसवृद्धे । * स्त्रीणाम् अशिक्षितपटुत्वम् अमानुषीषु * संदृश्यते किम् उत याः प्रतिबोधवत्यः । * प्रागन्तरिक्षगमनास् त्वम् अपत्यजातम् * अन्यैर् द्विजैः परभृताः खलु पोषयन्ति ॥ KSak_5.22 ॥ KSak_5.22:>1% शकु -- (सरोषम्+अनार्य आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीम् अन्यो धर्मकञ्चुकप्रवेशिनस् तृणछन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते । _________________________ KSak_5.23:<1% राजा -- (आत्मगतम्) संदिग्धबुद्धिम् आं कुर्वन्न् अकैतव इवास्याः कोपो लक्ष्यते । तथा ह्य् अनया -- * मय्य् एव विस्मरणदारुणचित्तवृत्तौ * वृत्तं रहः प्रणयम् अप्रतिपद्यमाने । * भेदाद् भ्रुवोः कुटिलयोर् अतिलोहिताक्ष्या * भग्नं शरासनम् इवातिरुषा स्मरस्य ॥ KSak_5.23 ॥ KSak_5.23:>2% (प्रकाशम्) भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न दृश्यते /p.186 KSak_5.23:>3% शकु -- सुष्ठु तावद् अत्र स्वच्छन्दचारिणी कृतास्मि याहम् अस्य पुरुवंशप्रत्ययेन मुखमधोर् हृदयविषस्य हस्ताभ्यासम् उपगता । _________________________ KSak_5.24:<1% शार्ङ्गरव -- इत्थम् आत्मकृतं चापलं दहति । * अतः परीक्ष्य कर्तव्यं विशेषात् संगतं रहः । * अज्ञातहृदयेष्व् एवं वैरीभवति सौहृदम् ॥ KSak_5.24 ॥ KSak_5.24:>1% राजा -- अयि भोः किम् अत्रभवतीप्रत्ययाद् एवास्मान् संयुतदोषाक्षरैः क्षिणुथ । _________________________ KSak_5.25:<1% शार्ङ्ग् --(सासूयम्) श्रुतं भवद्भिर् अधरोत्तरम् । * आ जन्मनः शाठ्यम् अशिक्षितो यस् तस्याप्रमाणं वचनं जनस्य । * परातिसंधानम् अधीयते यैर् विद्येति ते सन्तु किलाप्तवाचः ॥ KSak_5.25 //p.188 KSak_5.25:>2% राजा -- भोः सत्यवादिन्न् अभ्युपगतं तावद् अस्माभिर् एवम् । किं पुनर् इमाम् अतिसंधाय लभ्यते । KSak_5.25:>3% शार्ङ्ग् -- विनिपातः । KSak_5.25:>4% राजा -- विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयम् एतत् । _________________________ KSak_5.26:<1% शारद् -- शार्ङ्गरव किम् उत्तरेण । अनुष्ठितो गुरोः संदेशः । प्रतिनिवर्तामहे वयम् । (राजानं प्रति) * तद् एषा भवतः कान्ता त्यज वैनां गृहाण वा । * उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ KSak_5.26 ॥ KSak_5.26:>1% गौतमि गच्छाग्रतः । (इति प्रस्थिताः) KSak_5.26:>2% शकु -- कथम् अनेन कितवेन विप्रलब्धास्मि । यूयम् अपि मां परित्यजथ । (इत्य् अनुप्रतिष्ठते) KSak_5.26:>3% गौतमी -- (स्थित्वा) वत्स शार्ङ्गरव अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु /p.190 KSak_5.26:>4% शार्ङ्ग् -- (सरोषं निवृत्य) किं पुरोभागे स्वातन्त्र्यम् अवलम्बसे । (शकुन्तला भीता वेपते) _________________________ KSak_5.27:<1% शार्ङ्ग् -- शकुतले । * यदि यथा वदति क्षितिपस् तथा * त्वम् असि किं पितुर् उत्कुलया त्वया । * अथ तु वेत्सि शुचि व्रतम् आत्मनः * पतिकुले तव दास्यम् अपि क्षमम् ॥ KSak_5.27 ॥ KSak_5.27:>5% तिष्ठ । साधयामो वयम् । _________________________ KSak_5.28:<1% राजा -- भोस् तपस्विन् किम् अत्रभवतीं विप्रलभसे । * कुमुदान्य् एव शशाङ्कः सविता बोधयति पङ्कजान्य् एव । * वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ KSak_5.28 ॥ KSak_5.28:>1% शार्ङ्ग् -- यदा तु पूर्ववृत्तम् अन्यसङ्गाद् विस्मृतो भवांस् तदा कथम् अधर्मभीरुः । _________________________ KSak_5.29:<1% राजा -- भवन्तम् एवात्र गुरुलाघवं पृच्छामि । * मूढः स्याम् अहम् एषा वा वदेन् मिथ्येति संशये । * दारत्यागी भवाम्य् आहो परस्त्रीस्पर्शपांसुलः ॥ KSak_5.29 ॥ KSak_5.29:>2% पुरोहित -- (विचार्य) यदि तावद् एवं क्रियताम् । KSak_5.29:>3% राजा -- अनुशास्तु मां भवान् । KSak_5.29:>4% पुरोहित -- अत्रभवती तवद् आप्रसवाद् अस्मद्गृहे तिष्ठतु । कुत इदम् उच्यत इति चेत् । त्वं साधुभिर् आदिष्टपूर्वः प्रथमम् एव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन् मुनिदौहित्रस् तल्लक्षणोपपन्नो भविष्यति अभिनन्द्य शुद्धान्तम् एनां प्रवेशयिष्यति । विपर्यये तु पितुर् अस्याः समीपनयनम् अवस्थितम् एव । KSak_5.29:>5% राजा -- यथा गुरुभ्यो रोचते । KSak_5.29:>6% पुरोहित -- वत्से अनुगच्छ माम् । KSak_5.29:>7% शकु -- भगाति वसुधे देहि मे विवरम् । (इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश् च) KSak_5.29:>8% (राजा शापव्यवहितस्मृतिः शकुन्तलागतम् एव चिन्तयति) KSak_5.29:>9% (नेपथ्ये) आश्चर्यम् आश्चर्यम् । KSak_5.29:>10% राजा -- (आकर्ण्य) किं नु खलु स्यात् । KSak_5.29:>11% (प्रविश्य) पुरोहित -- (सविस्मयम्) देव अद्भुतं खलु संवृत्तम् । KSak_5.29:>12% राजा -- किम् इव । KSak_5.29:>13% पुरोहित -- देव परावृत्तेषु कण्वशिष्येषु -- KSak_5.29:>14% सा निन्दनी स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता । KSak_5.29:>15% राजा -- किं च । _________________________ KSak_5.30:<1% पुरोहित -- * स्त्रीसंस्थानं चाप्सरस् तीर्थम् आराद् उत्क्षिप्यैनां ज्योतिर् एकं जगाम ॥ KSak_5.30 ॥ KSak_5.30:>1% (सर्वे विस्मयं रूपयन्ति) KSak_5.30:>2% राजा -- भगवन् प्राग् अपि सो ऽस्माभिर् अर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणान्विष्यते । विश्राम्यतु भवान् । KSak_5.30:>3% पुरोहित -- (विलोक्य) विजयस्व (इति निष्क्रान्तः)p.194 KSak_5.30:>4% राजा -- वेत्रवति पर्याकुलो ऽस्मि । शयनभूमिमार्गम् आदेशय । KSak_5.30:>5% प्रतीहारी -- इत इतो देवः (इति प्रस्थितः) _________________________ KSak_5.31:<1% राजा -- * कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस् तनयाम् । * बलवत् तु दूयमानं प्रत्याययतीव मां हृदयम् ॥ KSak_5.31 ॥ KSak_5.31:>6% (इति निष्क्रान्ताः सर्वे) पञ्चमो ऽङ्कः । ************************************************************************** षष्ठो ऽङ्कः । KSak_6.1:<1% (ततः प्रविशति नागरिकः श्यालः पश्चाद् बद्धं पुरुषम् आदाय रक्षिणौ च) KSak_6.1:<2% रक्षिणौ -- (पुरुषं ताडइत्वा) अरे कुम्भीरक कथय कुत्र त्वयैतन् मणिबन्धनोत्कीर्णनामधेयं राजकीयम् अङ्गुलीयकं समासादितम् । KSak_6.1:<3% पुरुषः -- (भीतिनाटितकेन) प्रसीदन्तु भावमिश्राः । नाहम् ईदृशकर्मकारी । KSak_6.1:<4% प्रथमः -- किं शोभनो ब्राह्मण इति कृत्वा (कलयित्वा) राज्ञा प्रतिग्रहो दत्तः । KSak_6.1:<5% पुरुषः -- शृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः । KSak_6.1:<6% पाटच्चर किम् अस्माभिर् जातिः पृष्टा /p.269 KSak_6.1:<7% श्यालः -- सूचक कथयतु सर्वम् अनुक्रमेण । मैनम् अन्तरा प्रतिबध्नीतम् । KSak_6.1:<8% उभौ -- यद् आवुत्त आज्ञापयति । कथय । KSak_6.1:<9% पुरुषः -- अहं जालोद्गालादिभिर् मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि । KSak_6.1:<10% श्यालः -- (विरहस्य) विशुद्ध इदानीम् आजीवः । _________________________ KSak_6.1:<1% पुरुषः -- भर्तः मैवं भण । * सहजं किल यद् विनिन्दितं न खलु तत् कर्म विवर्जनीयम् । * पशुमारणकर्मदारुणो ऽनुकम्पामृदुर् एव श्रोत्रियः ॥ KSak_6.1 ॥ KSak_6.1:>1% श्यालः -- ततस् ततः । KSak_6.1:>2% पुरुषः -- एकस्मिन् दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः । KSak_6.1:>3% यावत् तस्योदराभ्यन्तरे प्रेक्षे तावद् इदं रत्नभासुरम् अङ्गुलीयकं दृष्टम् । KSak_6.1:>4% पश्चाद् अहम् अस्य विक्रयाय दर्शयन् गृहीतो भावमिश्रैः । KSak_6.1:>5% मारयत वा मुञ्चत वा । अयम् अस्यागमवृत्तान्तः । KSak_6.1:>6% श्यालः -- जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । KSak_6.1:>7% अङ्गुलीयकदर्शनम् अस्य विमर्शयितव्यम् । राजकुलम् एव गच्छामः /p.198 KSak_6.1:>8% रक्षिणौ -- तथा । गच्छ अरे ग्रन्थिभेदक । (सर्वे परिक्रामन्ति) KSak_6.1:>9% श्यालः -- सूचक इमं गोपुरद्वारे ऽप्रमत्तौ प्रतिपालयतं यावद् इदम् अङ्गुलीयकं यथागमनं भर्त्रे निवेद्य ततः शासनं प्रतीष्य निष्क्रामामि । KSak_6.1:>10% उभौ -- प्रविशत्व् आवुत्तः स्वामिप्रसादाय । (इति निष्क्रान्तः श्यालः) KSak_6.1:>11% प्रथमः -- जानुक चिरायते खल्व् आवुत्तः । KSak_6.1:>12% द्वितीयः -- नन्व् अवसरोपसर्पणीया राजानः । KSak_6.1:>13% प्रथमः -- जानुक स्फुरतो मम हस्ताव् अस्य वधस्य सुमनसः पिनद्धुम् । (इति पुरुषं निर्दिशति) KSak_6.1:>14% पुरुषः -- नार्हति भावो ऽकारणमारणो भवितुम् । KSak_6.1:>15% द्वितीयः -- (विलोक्य) एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीष्येतो+मुखो दृश्यते । गृध्रबलिर् भविष्यसि शुनो मुखं वा द्रक्ष्यसि । (प्रविश्य) KSak_6.1:>16% श्यालः -- सूचक मुच्यताम् एष जालोपजीवी । उपपन्न खल्व् अस्याङ्गुलीयकस्यागमः /p.200 KSak_6.1:>17% सूचकः -- यथावुत्तो भणति । एष यमसदनं प्रविश्य प्रतिनिवृत्तः । (इति पुरुषं परिमुक्तबन्धनं करोति) KSak_6.1:>18% पुरुषः -- (श्यालं प्रणम्य) भर्तः अथ कीदृशो म आजीवः । KSak_6.1:>19% एष भर्त्राङ्गुलीयकमूल्यसंमितः प्रसादो ऽपि दापितः । (इति पुरुषाय स्वं प्रयच्छति) KSak_6.1:>20% पुरुषः -- (सप्रणामं प्रतिगृह्य) भर्तः अनुगृहीतो ऽस्मि । KSak_6.1:>21% सूचकः -- एष नामानुग्रहो यच् छूलाद् अवतार्य हस्तिस्कन्धे प्रतिष्ठापितः । KSak_6.1:>22% जानुक -- आवुत्त् पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः संमतेन भवितव्यम् इति । KSak_6.1:>23% श्यालः -- न तस्मिन् महाअर्हं रत्नं भर्तुर् बहुमतम् इति तर्कयामि । KSak_6.1:>24% तस्य दर्शनेन भर्त्राभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरो ऽपि पर्यश्रुनयन आसीत् । KSak_6.1:>25% सूचकः -- सेवितं नामावुत्तेन । KSak_6.1:>26% जानुक -- ननु भण । अस्य कृते मात्स्यिकभर्तुर् इति । (इति पुरुषम् असूयया पश्यति) KSak_6.1:>27% पुरुषः -- भट्टारक इतो ऽर्धं युष्माकं सुमनोमूल्यं भवतु । KSak_6.1:>28% जानुक -- एतावद् युज्यते /p.202 KSak_6.1:>29% श्यालः -- धीवर महत्तरस् त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसाक्षिकम् अस्माकं प्रथमसौहृदम् इष्यते । तत्शौण्डिकापणम् एव गच्छामः । KSak_6.1:>30% प्रवेशकः । (ततः प्रविशत्य् आकाशयानेन सानुमती नामाप्सराः) KSak_6.1:>31% सानुमती -- निर्वर्तितं मया पर्यायनिर्वर्तनीयम् अप्सरस्तीर्थसांनिध्यं यावत् साहुजनस्याभिषेककाल इति सांप्रतम् अस्य राजर्षेर् उदन्तं प्रत्यक्षीकरिष्यामि । KSak_6.1:>32% मेनकासंबन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तम् आदिष्टपूर्वास्मि । KSak_6.1:>33% (समन्ताद् अवलोक्य) किं नु खलु ऋतूत्सवे ऽपि निरुत्सवारम्भम् इव राजकुलं दृश्यते । KSak_6.1:>34% अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । KSak_6.1:>35% किं तु सख्या आदरो मया मानैयितव्यः । KSak_6.1:>36% भवतु । अनयोर् एवोद्यानपालिकयोस् तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । (इति नाट्येनावतीर्य स्थिता) (ततः प्रविशति चूताङ्कुरम् अवलोकयन्ती चेटी । अपराच पृष्ठतस् तस्याः) _________________________ KSak_6.2:<1% प्रथमा -- * आतांरहरितपाण्डुर जीवितसर्वं वसन्तमासस्य (योः) / * दृष्टो ऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥ KSak_6.2 //p.206 KSak_6.2:>37% द्वितीया -- परभृतिके किम् एकाकिनी मन्त्रयसे । KSak_6.2:>38% प्रथमा -- मधुकरिके चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति । KSak_6.2:>39% द्वितीया -- (सहर्षं त्वरयोपगम्य) कथम् उपस्थितो मधुमासः । KSak_6.2:>40% प्रथमा -- मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् । KSak_6.2:>41% द्वितीया -- सखि अवलम्बस्व मां यावद् अग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि । KSak_6.2:>42% प्रथमा -- यदि मम अपि खल्व् अर्धम् अर्चनफलस्य । _________________________ KSak_6.3:<1% द्वितीया -- अकथिते ऽप्य् एतत् संपद्यते यत एकम् एव नौ जीवीतं द्विधास्थितं शरीरम् । (सखीम् अवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति) KSak_6.3:<2% अये अप्रतिबुद्धो ऽपि चूतप्रसवो ऽत्र बन्धनभङ्गसुरभिर् भवति (इति कपोतहस्तकं कृत्वा) * त्वम् असि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे । * पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥ KSak_6.3 ॥ KSak_6.3:>1% (इति चूताङ्कुरं क्षिपति) (प्रविश्य पटीक्षेपेण कुपितः) / p.206 KSak_6.3:>2% कञ्चुकी -- मा तावद् अनात्मज्ञे । देवेन प्रतिषिद्धे वसन्तोत्सवे त्वम् आंरकलिकाभङ्गं किम् आरभसे । KSak_6.3:>3% उभे (भीते) प्रसीदत्व् आर्यः । अगृहीतार्थे आवाम् । _________________________ KSak_6.4:<1% कञ्चुकी -- न किल श्रुतं युवाभ्यां यद् वासन्तिकैस् तरुभिर् अपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश् च । तथा हि -- * चूतानां चिरनिर्गता अपि कलिका बध्नाति न स्वं रजः * संनद्धं यद् अपि स्थितं कुरबकं तत् कोरकावस्थया । * कण्ठेषु स्खलितं गते ऽपि शिशिरे पुंस्कोकिलानां रुतम् * शङ्के संहरति स्मरो ऽपि चकितस् तूणार्धकृष्टं शरम् ॥ KSak_6.4 ॥ KSak_6.4:>4% सनुमती -- नास्ति संदेहः । महाप्रभावो राजर्षिः । KSak_6.4:>5% प्रथमा -- आर्य कति दिवसान्य् आवयोर् मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः । अत्र च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाश्रुतपूर्व आवाभ्याम् एष वृत्तान्तः । KSak_6.4:>6% कञ्चुकी -- भवतु । न पुनर् एवं प्रवर्तितव्यम् । KSak_6.4:>7% उभे -- आर्य कौतूहलं नौ । यद्य् अनेन जनेन श्रोतव्यं कथयत्व् आर्यः किं निमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः । p.208 KSak_6.4:>8% सानुमती -- उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् । KSak_6.4:>9% कञ्चुकी -- बहुलीभूतम् एतत् किं न कथ्यते । किम् अत्रभवत्यो कर्णपथं नायातं शकुन्तलाप्रत्यादेशकौलीनम् । KSak_6.4:>10% उभे -- श्रुतं राष्ट्रियमुखाद् यावद् अङ्गुलीयकदर्शनम् । _________________________ KSak_6.5:<1% कञ्चुकी -- तेन ह्य् अल्पं कथयितव्यम् । KSak_6.5:<2% यदैव खलु स्वाङ्गुलीयकदर्शनाद् अनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात् प्रत्यादिष्टेति तदाप्रभृत्य् एव पश्चात् तापम् उपगतो देवः । तथा हि -- * रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर् न प्रत्यहं सेव्यते * शय्याप्रान्तविवर्तनैर् विगमयत्य् उन्निद्र एव क्षपाः । * दाक्षिण्येन ददाति वाचम् उचिताम् अन्तःपुरेभ्यो यदा गोत्रेषु * स्खलितस् तदा भवति च व्रीडाविलक्षश् चिरम् ॥ KSak_6.5 ॥ KSak_6.5:>1% सानुमती -- प्रियं मे । KSak_6.5:>2% कञ्चुकी -- अस्मात् प्रभवतो वैमनस्याद् उत्सवः प्रत्याख्यातः । KSak_6.5:>3% उभे -- युज्यते । (नेपथ्ये) KSak_6.5:>4% एतु एतु भवान् । KSak_6.5:>5% कञ्चुकी -- (कर्णं दत्त्वा) अये । इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् । KSak_6.5:>6% उभे -- तथा /p.210 KSak_6.5:>7% (ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च । KSak_6.5:>8% कञ्चुकी -- (राजानम् अवलोक्य) अहो सर्वास्व् अवस्थासु रमणीयत्वम् आकृतिविशेषाणाम् । एवम् उत्सुको ऽपि प्रियदर्शने देवः । तथा हि -- _________________________ * प्रत्यादिष्टविशेषमण्डनविधिर् वामप्रकोष्ठार्पितम् * बिभ्रत्काञ्चनम् एकम् एव वलयं श्वासोपरक्ताधरः । * चिन्ताजागरणप्रतान्तनयनस् तेजोगुणाद् आत्मनः * संस्कारोल्लिखितो महामणिर् इव क्षीणो ऽपि नालक्ष्यते ॥ KSak_6.6 ॥ KSak_6.6:>9% सानुमती -- (राजानं दृष्ट्वा) स्थाने खलु प्रत्यादेशविमानिता अप्य् अस्य कृते शकुन्तला क्लाम्यति । _________________________ KSak_6.7:<1% राजा -- (ध्यानमन्दं परिक्रम्य) * प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानम् अपि सुप्तम् । * अनुशयदुःखाय इदं हतहृदयं संप्रति विबुद्धम् ॥ KSak_6.7 ॥ KSak_6.7:>1% सानुमती -- नन्व् ईदेशानि तपस्विन्या भागधेयानि । KSak_6.7:>2% विदूषक -- (अपवार्य) लङ्घित एष भूयो ऽपि शकुन्तलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति /p.212 KSak_6.7:>3% कञ्चुकी -- (उपगम्य) जयतु जयतु देवः । महाराज प्रत्यवेक्षिताः प्रमदवनभूमयः यथाकामम् अध्यास्तां विनोदस्थानानि महाराजः । KSak_6.7:>4% राजा -- वेत्रवति मद्वचनाद् अमात्यम् आर्यपिशुनं ब्रूहि । चिरप्रबोधान् न संभावितम् अस्माभिर् अद्य धर्मासनम् अध्यासितुम् । यत् प्रत्यवेक्षितं पौरकार्यम् आर्येण तत् पत्रम् आरोप्य दीयताम् इति । KSak_6.7:>5% प्रतीहारी -- यद् देव आज्ञापयति । (इति निष्क्रान्ता) KSak_6.7:>6% राजा -- वातायन त्वम् अपि स्वं नियोगम् अशून्यं कुरु । KSak_6.7:>7% कञ्चुकी -- यद् आज्ञापयति देवः । (इति निष्क्रान्तः) KSak_6.7:>8% विदूषकः -- कृतं भवता निर्मक्षिकम् । सांप्रतं शिशिरातपछेदरमणीये ऽस्मिन् प्रमदवनोद्देश आत्मानं रमयिष्यसि । _________________________ KSak_6.8:<1% राजा -- वयस्य यद् उच्यते रन्ध्रोपनिपातिनो ऽनर्था इति तद् व्यभिचारि वचः । कुतः -- p.214 * मुनिसुताप्रणयस्मृतिरोधिना * मम च मुक्तम् इदं तमसा मनः । * मनसिजेन सखे प्रहरिष्यता * धनुषि चूतशरश् च निवेशितः ॥ KSak_6.8 ॥ KSak_6.8:>9% विदूषक -- तिष्ठ तावत् । अनेन दण्डककाष्ठेन कन्दर्पबाणं नाशयिष्यामि । (इति दण्डकाष्ठम् उद्यम्य चूताङ्कुरं पातयितुम् इच्छति) KSak_6.8:>10% राजा -- (सस्मितम्) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे क्वोपविष्टः प्रियायाः किंचिद्+अनुकारिणीषु लतासु दृष्टिं विलोभयामि । KSak_6.8:>11% विषूषक -- नन्व् आसन्नपरिचारिका चतुरिका भवता संदिष्टा । माधवीमण्डप इमां वेलाम् अतिवाहयिष्ये । KSak_6.8:>12% तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिम् आनय इति । KSak_6.8:>13% राजा -- ईदृशं हृदयविनोदनस्थानम् । तत् तम् एव मार्गम् आदेशय । KSak_6.8:>14% विदूषक -- इत इतो भवान् । (उभौ परिक्रमतः । सानुमत्य् अनुगच्छति) KSak_6.8:>15% विदूषक -- एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत् प्रविश्य निषीदतु भवान् । (उभौ प्रवेशं कृत्वोपविष्टौ) KSak_6.8:>16% सानुमती -- लतासंश्रिता द्रक्ष्यामि तावत् सख्याः प्रतिकृतम् । ततस् तस्यै भर्तुर् बहुमुखम् अनुरागं निवेदयिष्यामि । (इति तथा कृत्वा स्थिता)p.216 KSak_6.8:>17% राजा -- सखे सर्वम् इदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । कथितवान् अस्मि भवते च । KSak_6.8:>18% स भवान् प्रत्यादेशवेलायां मत्समीपगतो नासीत् । KSak_6.8:>19% पूर्वम् अपि न त्वया कदाचित् संकीर्तितं तत्रभवत्या नाम । कच्चिद् अहम् इव विस्मृतवान् असि त्वम् । KSak_6.8:>20% विदूषक -- न विस्मरामि । किं तु सर्वं कथयित्वावसाने पुनस् त्वया परिहासविजल्प एष न भूतार्थ इत्य् आख्यातम् । KSak_6.8:>21% मया अपि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती । KSak_6.8:>22% सानुमती -- एवं न्व् इदम् । KSak_6.8:>23% राजा -- (ध्यात्वा) सखे त्रायस्व माम् । KSak_6.8:>24% विदूषक -- भोः किम् एतत् । अनुपपन्नं खल्व् ईदृशं त्वयि । कदा अपि सत्पुरुषाः शोकवास्तव्या न भवन्ति । ननु प्रवाते ऽपि निष्कम्पा गिरयः । _________________________ KSak_6.9:<1% राजा -- वयस्य निराकरणविक्लवायाः प्रियायाः समवस्थाम् अनुस्मृत्य बलवदशरणो ऽस्मि । सा हि -- * इतः प्रत्यादेशात् स्वजनम् अनुगन्तुं व्यवसिता * स्थिता तिष्ठ इत्य् उच्चैर् वदति गुरुशिष्ये गुरुसमे । * पुनर् दृष्टिं बाष्पप्रसरकलुषाम् अर्पितवती * मयि क्रूरे यत् तत् सविषम् इव शल्यं दहति माम् ॥ KSak_6.9 //p.218 KSak_6.9:>1% सानुमती -- अहो । ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे । KSak_6.9:>2% विदूषक -- भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणी नीतेति । KSak_6.9:>3% राजा -- कः पतिदेवताम् अन्यः परामर्ष्टुम् उत्सहेत । मेनका किल सख्यास् ते जन्मप्रतिष्ठेति श्रुतवान् अस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे हृदयम् आशङ्कते । KSak_6.9:>4% सानुमती -- संमोहः खलु विस्मयनीयो न प्रतिबोधः । KSak_6.9:>5% विदूषक -- यद्य् एवम् अस्ति खलु समागमः कालेन तत्रभवत्या । KSak_6.9:>6% राजा -- कथम् इव । KSak_6.9:>7% विदूषक -- न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं चिरं द्रष्टुं पारयतः । _________________________ KSak_6.10:<1% राजा -- वयस्य । * स्वप्नो नु माया नु मतिभ्रमो नु * क्लिष्टं नु तावत् फलम् एव पुण्यम् । * असंनिवृत्त्यै तद् अतीतम् एते * मनोरथा नाम तटप्रपाताः ॥ KSak_6.10 //p.220 KSak_6.10:>8% विदूषक -- मैवम् । नन्व्+अङ्गुलीयकम् एव निदर्शनम् अवश्यं भाव्यचिन्तनीयः समागमो भवतीति । _________________________ KSak_6.11:<1% राजा -- (अङ्गुलीयकं विलोक्य) अये इदं तावद् असुलभस्थानभ्रंशि शोचनीयम् । * तव सुचरितम् अङ्गुलीय नूनं * प्रतनु ममेव विभाव्यते फलेन । * अरुणनखमनोहरासु तस्याश् * च्युतम् असि लब्धपदं यद् अङ्गुलीषु ॥ KSak_6.11 ॥ KSak_6.11:>1% सानुमती -- यद्य् अन्यहस्तगतं भवेत् सत्यम् एव शोचनीयं भवेत् । KSak_6.11:>2% विदूषक -- भोः इयं नाममुद्रा केनोद्घातेन तत्रभवत्या हस्ताभ्यासं प्रापिता । KSak_6.11:>3% सानुमती -- मम अपि कौतूहलेनाकारित एषः । KSak_6.11:>4% राजा -- श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया सबाष्पम् आह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति । KSak_6.11:>5% विदूषक -- ततस् ततः । _________________________ KSak_6.12:<1% राजा -- पश्चाद् इमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता । * एकैकम् अत्र दिवसे दिवसे मदीयं * नामाक्षरं गणय गच्छसि यावद् अन्तम् । * तावत् प्रिये मदवरोधगृहप्रवेशं * नेता जनस् तव समीपम् उपैष्यतीति ॥ KSak_6.12 ॥ KSak_6.12:>6% तच् च दारुणात्मना मया मोहान् नानुष्ठितम् । KSak_6.12:>7% सानुमती -- रमणीयः खल्व् अवधिर् विधिना विसंवादितः । KSak_6.12:>8% विदूषक -- अथ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् । KSak_6.12:>9% राजा -- शचीतीर्थं वन्दमानायाः सख्यास् ते हस्ताद् गङ्गास्रोतसि परिभ्रष्टम् । KSak_6.12:>10% विदूषक -- युज्यते । KSak_6.12:>11% सानुमती -- अत एव तपस्विन्याः शकुन्तलाया अधर्मभीरोर् अस्य राजर्षेः परिणये संदेह आसीत् । KSak_6.12:>12% अथवेदृशो ऽनुरागो ऽभिज्ञानम् अपेक्षते । कथम् इवैतत् । KSak_6.12:>13% राजा -- उपालप्स्ये तावद् इदम् अङ्गुलीयकम् । KSak_6.12:>14% विदूषक -- (आत्मगतम्) गृहीतो ऽनेन पन्था उन्मत्तानाम् । _________________________ KSak_6.13:<1% राजा -- * कथं नु तं बन्धुरकोमलाङ्गुलिं * करं विहायासि निमग्नम् अम्भसि । अथवा । * अचेतनं नाम गुणं न लक्षयेन् * मयैव कस्माद् अवधीरिता प्रिया ॥ KSak_6.13 ॥ KSak_6.13:>1% विदूषक -- (आत्मगतम्) कथं बुभुक्षया खादितव्यो ऽस्मि । KSak_6.13:>2% राजा प्रिये अकारणपरित्यागानुशयतप्तहृदयस् तावद् अनुकम्प्यताम् अयं जनः पुनर्दर्शनेन । KSak_6.13:>3% (प्रविश्यापटीक्षेपेण चित्रफलकहस्ता) KSak_6.13:>4% चतुरिका -- इयं चित्रगता भट्टिनी । (इति चित्रफलकं दर्शयति) KSak_6.13:>5% विदूषक -- (विलोक्य) साधु वयस्य । मधुरावस्थानदर्शनीयो भावानुप्रवेशः । स्खलतीव मे दृष्टिर् निम्नोन्नतप्रदेशेषु । KSak_6.13:>6% सानुमती -- अहो एषा राजर्षेर् निपुणता । जाने सख्य् अग्रतो मे वर्तत इति /p.226 _________________________ KSak_6.14:<1% राजा -- * यद् यत् साधु न चित्रे स्यात् क्रियते तत् तद् अन्यथा । * तथापि तस्या लावण्यं रेखया किंचिद् अन्वितम् ॥ KSak_6.14 ॥ KSak_6.14:>7% सानुमती -- सदृशम् एतत् पश्चात्+तापगुरोः स्नेहस्यानवलेपस्य च । KSak_6.14:>8% विदूषक -- भोः इदानीं तिस्रस् तत्रभवत्यो दृश्यन्ते । सर्वाश् च दर्शनीयाः । KSak_6.14:>9% कतमात्र तत्रभवती शकुन्तला । KSak_6.14:>10% सानुमती -- अनभिज्ञः खल्व् ईदृशस्य रूपस्य मोघदृष्टिर् अयं जनः । KSak_6.14:>11% राजा -- त्वं तावत् कतमां तर्कयसि । KSak_6.14:>12% विदूषक -- तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतो ऽपसृताभ्यां बाहुभ्याम् अवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्तेवालक्षिता सा शकुन्तला । इतरे सख्याव् इति । _________________________ KSak_6.15:<1% राजा -- निपुणो भवान् । अस्त्य् अत्र मे भावचिह्नम् । * स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः । * अश्रु च कपोलपतितं दृश्यम् इदं वर्णिकोच्छ्वासात् ॥ KSak_6.15 //p.228 KSak_6.15:>1% चतुरिके अर्धलिखितम् एतद् विनोदस्थानम् । गच्छ । वर्तिकां तावद् आनय । KSak_6.15:>2% चतुरिका -- आर्य माधव्य अवलम्बस्व चित्रफलकं यावद् आगच्छामि । _________________________ KSak_6.16:<1% राजा (निःश्वस्य) * साक्षात् प्रियाम् उपगताम् अपहाय पूर्वं चित्रार्पितां पुनर् इमां बहु मन्यमानः । * स्रोतोवहां पथि निकामजलाम् अतीत्य जातः सखे प्रणयवान् मृगतृष्णिकायाम् ॥ KSak_6.16 ॥ KSak_6.16:>3% विदूषक -- (आत्मगतम्) एषो ऽत्रभवान् नदीम् अतिक्रम्य मृगतृष्णिकां संक्रान्तः । (प्रकाशम्) भोः अपरं किम् अत्र लेखितव्यम् । _________________________ KSak_6.17:<1% राजा -- श्रूयताम् -- * कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी * पातास् ताम् अभितो निषण्णहरिणा गौरीगुरोः पावनाः । * शाखालम्बितवल्कलस्य च तरोर् निर्मातुम् इच्छाम्य् अधः * शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ KSak_6.17 //p.230 KSak_6.17:>1% विदूषक -- (आत्मगतम्) यथाहं पश्यामि पूरितव्यम् अनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः । KSak_6.17:>2% राजा वयस्य अन्यच् च । शकुन्तलायाः प्रसाधनम् अभिप्रेतम् अत्र विस्मृतम् अस्माभिः । KSak_6.17:>3% विदूषक -- किम् इव । KSak_6.17:>4% सानुमती -- वनवासस्य सौक्मार्यस्य विनयस्य च यत् सदृशं भविष्यति । _________________________ KSak_6.18:<1% राजा -- * कृतं न कर्णार्पितबन्धनं सखे शिरीषम् आगण्डविलम्बिकेसरम् । * न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥ KSak_6.18 ॥ KSak_6.18:>5% विदूषक -- भोः किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाग्रहस्तेन मुखम् अवार्य चकितचकितेव स्थिता । (सावधानं निरूप्य दृष्ट्वा) KSak_6.18:>6% आः एष दास्याः पुत्रः कुसुमरसपाटच्चरस् तत्रभवत्या वदनकमलम् अभिलङ्घते मधुकरः । KSak_6.18:>7% राजा -- ननु वार्यताम् एष धृष्टः /p.232 KSak_6.18:>8% विदूषक -- भवान् एवाविनीतानां शासितास्य वारणे प्रभविष्यति । _________________________ KSak_6.19:<1% राजा -- युज्यते । अयि भोः कुसुमलताप्रियातिथे किम् अत्र परिपतनखेदम् अनुभवसि । * एषा कुसुमनिषण्णा तृषिता अपि सती भवन्तम् अनुरक्ता * प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥ KSak_6.19 ॥ KSak_6.19:>1% सानुमती -- अद्याभिजातं खल्व् एष वारितः । KSak_6.19:>2% विदूषक -- प्रतिषिद्धा अपि वामैषा जातिः । _________________________ KSak_6.20:<1% राजा -- एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि संप्रति । * अक्लिष्टबालतरुपल्लवलोभनीयम् * पीतं मया सदयम् एव रतोत्सवेषु । * बिम्बाधरं स्पृशसि चेद् भ्रमर प्रियायास् * त्वां कारयामि कमलोदरबन्धनस्थम् ॥ KSak_6.20 //p.234 KSak_6.20:>3% विदूषक -- एवं तीक्ष्णदण्डस्य किं न भेष्यति । (प्रहस्य । आत्मगतम्) KSak_6.20:>4% एष तावद् उन्मत्तः । अहम् अप्य् एतस्य सङ्गेनेदृशवर्ण इव संवृत्तः । (प्रकाशम्) KSak_6.20:>5% भोः चित्रं खल्व् एतत् । KSak_6.20:>6% राजा -- कथं चित्रम् । KSak_6.20:>7% सानुमती -- अहम् अपीदानीम् अवगतार्था । किं पुनर् यथालिखितानुभाव्य् एषः । _________________________ KSak_6.21:<1% राजा -- वयस्य किम् इदम् अनुष्ठितं पौरोभाग्यम् । * दर्शनसुखम् अनुभवतः साक्षाद् इव तन्मयेन हृदयेन । * स्मृतिकारिणा त्वया मे पुनर् अपि चित्रीकृता कान्ता ॥ KSak_6.21 ॥ KSak_6.21:>1% (इति बाष्पं विहरति) KSak_6.21:>2% सानुमती -- पूर्वापरविरोध्य् अपूर्व एष विरहमार्गः । _________________________ KSak_6.22:<1% राजा -- वयस्य कथम् एवम् अविश्रान्तदुःखम् अनुभवामि । * प्रजागरात् खिलीभूतस् तस्याः स्वप्ने समागमः । * बाष्पस् तु न ददात्य् एनां द्रष्टुं चित्रगताम् अपि ॥ KSak_6.22 //p.236 KSak_6.22:>3% सानुमती -- सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः । (प्रविश्य) KSak_6.22:>4% चतुरिका -- जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि । KSak_6.22:>5% राजा -- किं च । KSak_6.22:>6% चतुरिका -- स मे हस्ताद् अन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहम् एवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः । KSak_6.22:>7% विदूषक -- दिष्ट्या त्वं मुक्ता । KSak_6.22:>8% चतुरिका -- यावद् देव्या विटपलग्नम् उत्तरीयं तरलिका मोचयति तावन् मया निर्वाहित आत्मा । KSak_6.22:>9% राजा -- वयस्य उपस्थिता देवी बहुमानगर्विता च । भवान् इमां प्रतिकृतिं रक्षतु । KSak_6.22:>10% विदूषक -- आत्मानम् इति भण । (चित्रफलकम् आदायोत्थाय च) यदि भवान् अन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिछन्दे प्रासादे शब्दायय । (इति द्रुतपदं निष्क्रान्तः) KSak_6.22:>11% सानुमती -- अन्यसंक्रान्तहृदयो ऽपि प्रथमसंभावनाम् अपेक्षते । अतिशिथिलसौहार्द इदानीम् एषः । KSak_6.22:>12% (प्रविश्य पत्रहस्ता) KSak_6.22:>13% प्रतीहारी -- जयतु जयतु देवः /p.238 KSak_6.22:>14% राजा -- वेत्रवति न खल्व् अन्तरा दृष्टा त्वया देवी । KSak_6.22:>15% प्रतीहारी -- अथकिम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता । KSak_6.22:>16% राजा -- कार्यज्ञा कार्योपरोधं मे परिहरति । KSak_6.22:>17% प्रतीहारी -- देव अमात्यो विज्ञापयति । अर्थजातस्य गणनाबहुलतयैकम् एव पौरकार्यम् अवेक्षितं तद् देवः पत्रारूढं प्रत्यक्षीकरोत्व् इति । KSak_6.22:>18% राजा -- इतः पत्रं दर्शय । (प्रतिहार्य् उपनयति) KSak_6.22:>19% राजा -- (अनुवाच्य) कथम् । समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः । अनपत्यश् च किल तपस्वी । KSak_6.22:>20% राजगामी तस्यार्थसंचय इत्य् एतद् अमात्येन लिखितम् । कष्टं खल्व् अनपत्यता । KSak_6.22:>21% वेत्रवति बहुधनत्वाद् बहुपत्नीकेन तत्रभवता भवितव्यम् । KSak_6.22:>22% विचार्यतां यदि काचिद् आपन्नसत्त्वा तस्य भार्यासु स्यात् । KSak_6.22:>23% प्रतीहारी -- देव इदानीम् एव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य श्रूयते । KSak_6.22:>24% राजा -- ननु गर्भः पित्र्यं रिक्थम् अर्हति । गच्छ । एवम् अमात्यं ब्रूहि । KSak_6.22:>25% प्रतीहारी -- यद् देव आज्ञापयति । (इति प्रस्थिता) KSak_6.22:>26% राजा -- एहि तावत् । KSak_6.22:>27% प्रतीहारी -- इयम् अस्मि । _________________________ KSak_6.23:<1% राजा -- किम् अनेन संततिर् अस्ति नास्तीति । * येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना । * स स पापाद् ऋते तासां दुष्यन्त इति घुष्यताम् ॥ KSak_6.23 //p.240 KSak_6.23:>1% प्रतीहारी -- एवं नाम घोषयितव्यम् । KSak_6.23:>2% (निष्क्रम्य । पुनः प्रविष्य) काले प्रविष्टम् इवाभिनन्दितं देवस्य शासनम् । KSak_6.23:>3% राजा -- (दीर्घम् उष्णं च निःश्वस्य) एवं भोः संततिछेदनिरवलम्बानां कुलानां मूलपुरुषावसाने संपदः परम् उपतिष्ठन्ते । मम अप्य् अन्ते पुरुवंशश्रिय एष एव वृत्तान्तः । KSak_6.23:>4% प्रतीहारी -- प्रतिहतम् अमङ्गलम् । KSak_6.23:>5% राजा -- धिन् माम् उपस्थितश्रेयो ऽवमानिनम् । KSak_6.23:>6% सानुमती -- असंशयं सखीम् एव हृदये कृत्वा निन्दितो ऽनेनात्मा । _________________________ KSak_6.24:<1% राजा -- * संरोपिते ऽप्य् आत्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा । * कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा ॥ KSak_6.24 ॥ KSak_6.24:>7% सानुमती -- अपरिछिन्नेदानीं ते संततिर् भविष्यति । KSak_6.24:>8% चतुरिका -- (जनान्तिकम्) अये अनेन सार्ववाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनम् आश्वासयितुं मेघप्रतिछन्दाद् आर्यं माधव्यं गृहीत्वागच्छ । KSak_6.24:>9% प्रतीहारी -- सुष्ठु भणसि । (इति निष्क्रान्ता) _________________________ KSak_6.25:<1% राजा -- अहो दुष्यन्तस्य संशयम् आरूढाः पिण्डभाजः । कुतः । * अस्मात् परं बत यथाश्रुति संभृतानि * को नः कुले निवपनानि नियच्छतीति । * नूनं प्रसूतिविकलेन मया प्रसिक्तम् * दौताश्रुशेषम् उदकं पितरः पिबन्ति ॥ KSak_6.25 ॥ KSak_6.25:>1% (इति मोहम् उपगतः) KSak_6.25:>2% चतुरिका -- (ससंभ्रमम् अवलोक्य) समाश्वसितु समाश्वसितु भर्ता । KSak_6.25:>3% सानुमती -- हा धिग् घा धिक् । सति खलु दीपे व्यवधानदोषेणैषो ऽन्धकारदोषम् अनुभवति । KSak_6.25:>4% अहम् इदानीम् एव निर्वृतं करोमि । KSak_6.25:>5% अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महाइन्द्रजनन्या मुखाद् यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति । KSak_6.25:>6% तद् युक्तम् एतं कालं प्रतिपालयितुम् । यावद् अनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि । KSak_6.25:>7% (नेपथ्ये) अब्रह्मण्यम् । KSak_6.25:>8% राजा -- (प्रत्यागतः । कर्णं दत्त्वा) अये माधव्यस्य इवार्तस्वरः । कः को त्र भोः । (प्रविश्य) KSak_6.25:>9% प्रतीहारी -- (ससंभ्रमम्) परित्रायतां देवः संशयगतं वयस्यम् । KSak_6.25:>10% राजा -- केनात्तगन्धो माणवकः । KSak_6.25:>11% प्रतीहारी -- अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिम् आरोफितः । _________________________ KSak_6.26:<1% राजा -- (उत्थाय) मा तावत् । मम अपि सत्त्वैर् अभिभूयन्ते गृहाः । अथ वा । * अहन्य् अहन्य् आत्मन एव तावज् ज्ञातुं प्रमादस्खलितं न शक्यम् । * प्रजासु कः के पथा प्रयाति इत्य् अशेषतो वेदितुम् अस्ति शक्तिः ॥ KSak_6.26 ॥ (नेपथ्ये) भो वयस्य अविहा अविहा । KSak_6.26:>12% राजा -- (गतिभेदेन परिक्रामन्) सखे न भेतव्यम् । (नेपथ्ये) KSak_6.26:>13% (पुनस् तद् एव पठित्वा) कथं न भेष्यामि । एष मां को ऽपि प्रत्यवनतशिरोधरम् इक्षुम् इव त्रिभङ्गं करोमि । KSak_6.26:>14% राजा -- (सदृष्टिक्षेपम्) धनुस् तावत् । (प्रविश्य शार्ङ्गहस्ता) _________________________ KSak_6.27:<1% यवनी -- भर्तः एतद् हस्तावापसहितं शरासनम् । KSak_6.27:<2% (राजा सशरं धनुर् आदत्ते) KSak_6.27:<3% (नेपथ्ये) * एष त्वाम् अभिनवकण्ठशोणितार्थी * शार्दूलः पशुम् इव हन्मि चेष्टमानम् । * आर्तानां भयम् अपनेतुम् आत्तधन्वा * दुष्यन्तस् तव शरणं भवत्व् इदानीम् ॥ KSak_6.27 //p.246 KSak_6.27:>1% राजा -- (सरोषम्) कथं माम् एवोद्दिशति । तिष्ठ कुणपाशन । त्वम् इदानीं न भविष्यसि । (शार्ङ्गम् आरोप्य) वेत्रवति सोपानमार्गम् आदेशय । (सर्वे सत्वरम् उपसर्पन्ति) KSak_6.27:>2% राजा (समन्ताद् विलोक्य) शून्यं खल्व् इदम् । (नेपथ्ये) KSak_6.27:>3% अविहा । अविहा /अहम् अत्रभवन्तं पश्यामि । त्वं मां न पश्यसि । बिडालगृहीतो मूषक इव निराशो ऽस्मि जीविते संवृत्तः । _________________________ KSak_6.28:<1% राजा -- भोस् तिरस्करिणीगर्वित मदीयम् अस्त्रं त्वां द्रक्ष्यति । एष तम् इषुं संदधे । * यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् । * हंसो हि क्षीरम् आदत्ते तन्मिश्रा वर्जयत्य् अपः ॥ KSak_6.28 ॥ KSak_6.28:>4% (इत्य् अस्त्रं संधत्ते) KSak_6.28:>5% (ततः प्रविशति विदूषकम् उत्सृज्य मातलिः) _________________________ KSak_6.29:<1% मातलिः -- * कृता शरव्यं हरिणा तवासुराः * शरासनं तेषु विकृष्यताम् इदम् । * प्रसादसौम्यानि सतां सुहृज्जने * पतन्ति चक्षूंषि न दारुणाः शराः ॥ KSak_6.29 ॥ KSak_6.29:>1% राजा (ससंभ्रमम् अस्रम् उपसंहरन्) अये मातलिः । स्वागतं महाइन्द्रसारथे । (प्रविश्य) KSak_6.29:>2% विदूषक -- अहं येनेष्टिपशुमारं मारितः सो ऽनेन स्वागतेनाभिनद्यते । KSak_6.29:>3% मातलिः -- (सस्मितम्) आयुष्मञ् श्रूयतां यद् अर्थम् अस्मि हरिणा भवत्सकाशं प्रेषितः । KSak_6.29:>4% राजा -- अवहितो ऽस्मि /p.248 KSak_6.29:>5% मातलिः -- अस्ति कालनेमिप्रसूतिर् दुर्जयो नाम दानवगणः । KSak_6.29:>6% राजा -- अस्ति । श्रुतपूर्वं मया नारदात् । _________________________ KSak_6.30:<1% मातलिः -- * सख्युस् ते स किल शतक्रतोर् अजय्यस् * तस्य त्वं रणशिरसि स्मृतो निहन्ता । * उच्छेत्तुं प्रभवति यन् न सप्तसप्तिस् * तन्नैशं तिमिरम् अपाकरोति चन्द्रः ॥ KSak_6.30 ॥ KSak_6.30:>7% स भवान् आत्तशस्त्र एवेदानीम् ऐन्द्ररथम् आरुह्य विजयाय प्रतिष्ठताम् । KSak_6.30:>8% राजा -- अनुगृहीतो ऽहम् अनया मघवतः संभावनया । अथ माधव्यं प्रति भवता किम् एवं प्रयुक्तम् । _________________________ KSak_6.31:<1% मातलि -- तद् अपि कथ्यते । किं निमित्ताद् अपि मनःसंतापाद् आयुष्मान् मया विक्लवो दृष्टः । पश्चात्कोपयितुम् आयुष्मन्तं तथा कृतवान् अस्मि । कुतः । * ज्वलति चलितेन्धनो ऽग्निर् विप्रकृतः पन्नगः फणां कुरुते । * प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः ॥ KSak_6.31 ॥ _________________________ KSak_6.32:<1% राजा -- (जनान्तिकम्) वयस्य अनतिक्रमणीया दिवस्पतेर् आज्ञा । KSak_6.32:<2% तद् अत्र परिगतार्थं कृत्वा मद्वचनाद् अमात्यपिशुनं ब्रूहि । * त्वन्मतिः केवला तावत् परिपालयतु प्रजाः । * अधिज्यम् इदम् अन्यस्मिन् कर्मणि व्यापृतं द्धनुः ॥ KSak_6.32 ॥ इति । KSak_6.32:>1% विदूषक -- यद् भवान् आज्ञापयति (इति निष्क्रान्तः) KSak_6.32:>2% मातलिः -- आयुष्मान् रथम् आरोहतु । KSak_6.32:>3% (राजा रथारोहणं नाटयति) KSak_6.32:>4% (निष्क्रान्ताः सर्वे) षष्ठो ऽङ्कः /p.250 ************************************************************************** सप्तमो ऽङ्कः KSak_7.1:<1% (ततः प्रविशत्य् आकाशयानेन रथाधिरूढो राजा मातलिश् च) KSak_7.1:<2% राजा -- मातले अनुष्ठितनिदेशो ऽपि मघवतः सत्क्रियाविशेषाद् अनुपयुक्तम् इवात्मानं समर्थये । _________________________ KSak_7.1:<1% मातलिः -- (सस्मितम्) आयुष्मन्न् उभयम् अप्य् अपरितोषं समर्थये । * प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् । * गणयत्य् अवदानविस्मितो भवतः सो ऽपि न सत्क्रियागुणान् ॥ KSak_7.1 ॥ _________________________ KSak_7.2:<1% राजा -- मातले मा मैवम् । स खलु मनोरथानाम् अप्य् अभूमिर् विसर्जनावसरसत्कारः । मम हि दिवौकसां समक्षम् अर्धासनोपवेशितस्य । * अन्तर्गतप्रार्थनम् अन्तिकस्थं जयन्तम् उद्वीक्ष्य हृतस्मितेन । * आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥ KSak_7.2 ॥ _________________________ KSak_7.3:<1% मातलिः -- किम् इव नामायुष्मान् अमरेश्वरान् नार्हति । पश्य /p.252 * सुखपरस्य हरेर् उभयैः कृतं त्रिदिवम् उद्धृतदानवकण्टकम् । * तव शरैर् अधुना नतपर्वभिः पुरुषकेसरिणश् च पुरा नखैः ॥ KSak_7.3 ॥ _________________________ KSak_7.4:<1% राजा -- अत्र खलु शतक्रतोर् एव महिमा स्तुत्यः । * सिध्यन्ति कर्मसु महत्व् अपि यन् नियोज्याः * संभावनागुणम् अवेहि तम् ईश्वराणाम् । * किं वाभविष्यदरुणस् तमसां विभेत्ता * तं चेत् सहस्रकिरणो धुरि नाकरिष्यत् ॥ KSak_7.4 ॥ _________________________ KSak_7.5:<1% मातलि -- सदृशं तव एतत् । (स्तोकम् अन्तरम् अतीत्य) आयुष्मन्न् इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यम् आत्मयशसः । * विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैर् अमी कल्पलतांशुकेषु । * विचिन्त्य गीतक्षमम् अर्थजातं दिवौकसस् त्वच्चरितं लिखन्ति ॥ KSak_7.5 //p.254 KSak_7.5:>1% मातले असुरसंप्रहारोत्सुकेन पूर्वेद्युर् दिवम् अधिरोहता मया न लक्षितः स्वर्गमार्गः । कतमस्मिन् मरुतां पथि वर्तामहे । _________________________ KSak_7.6:<1% मातलि -- * त्रिस्रोतसं वहति यो गगनप्रतिष्ठाम् * ज्योतींषि वर्तयति च प्रविभक्तरश्मिः । * तस्य द्वितीयहरिविक्रमनिस्तमस्कम् * वायोर् इमं परिवहस्य वदन्ति मार्गम् ॥ KSak_7.6 ॥ KSak_7.6:>2% राजा -- मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति । (रथाङ्गम् अवलोक्य) मेघपदवीम् अवतीर्णौ स्वः । KSak_7.6:>3% मातलि -- कथम् अवगम्यते /p.256 _________________________ KSak_7.7:<1% राजा -- अयम् अरविवरेभ्यश् चातकैर् निष्पतद्भिर् हरिभिर् अचिरभासां तेजसा चानुलिप्तैः । * गतम् उपरि घनानां वारिगर्भोदराणाम् * पिशुनयति रथस् ते शीकरक्लिन्ननेमिः ॥ KSak_7.7 ॥ KSak_7.7:>1% मातलि -- क्षणाद् आयुष्मान् स्वाधिकारभूमौ वर्तिष्यते । _________________________ KSak_7.8:<1% राजा -- (अधो ऽवलोक्य) मातले वेगावतरणाद् आश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा हि । * शैलानाम् अवरोहतीव शिखराद् उन्मज्जतां मेदिनी * पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात् पादपाः । * संतानैस् तनुभावनष्टसलिला व्यक्तिं भजन्त्य् आपगाः * केनाप्य् उत्क्षिपतेव पष्य भुवनं मत्पार्श्वम् आनीयते ॥ KSak_7.8 ॥ KSak_7.8:>2% मातलि -- साधु दृष्टम् । (सबहुमानम् अवलोक्य) अहो उदाररमणीया पृथिवी । KSak_7.8:>3% राजा -- मातले कतमो ऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सांध्य मेघपरिघः सानुमान् आलोक्यते । _________________________ KSak_7.9:<1% मातलि -- आयुष्मन्न् एष खलु हेमकूटो नाम किं पुरुषपर्वतस् तपःसंसिद्धिक्षेत्रम् । पश्य /p.258 * स्वायंभुवान् मरीचेर् यः प्रबभूव प्रजापतिः । * सुरासुरगुरुः सो ऽत्र सपत्नीकस् तपस्यति ॥ KSak_7.9 ॥ KSak_7.9:>1% राजा -- तेन ह्य् अनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुम् इच्छामि । KSak_7.9:>2% मातलि -- प्रथमः कल्पः । (नाट्येनावतीर्णौ) _________________________ KSak_7.10:<1% राजा -- (सविस्मयम्) * उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः । * अभूतलस्पर्शनतयानिरुद्धतस् तवावतीर्णो ऽपि रथो न लक्ष्यते ॥ KSak_7.10 ॥ KSak_7.10:>3% मातलि -- एतावान् एव शतक्रतोर् आयुष्मतश् च विशेषः । KSak_7.10:>4% राजा -- मातले कतमस्मिन् प्रदेशे मारीचाश्रमः । _________________________ KSak_7.11:<1% मातलिः -- (हस्तेन दर्शयन्)p.260 * वल्मीकार्धनिमग्नमूर्तिर् उरसा संदष्टसर्पत्वचा * कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः । * अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलम् * यत्र स्थाणुर् इवाचलो मुनिर् असाव् अभ्यर्कबिम्बं स्थितः ॥ KSak_7.11 ॥ KSak_7.11:>1% राजा -- नमस् ते कष्टतपसे । KSak_7.11:>2% मातलिः -- (संयतप्रग्रहं रथं कृत्वा) एताव् अदितिपरिवर्धितमन्दारवृक्षं प्रजापतेर् आश्रमं प्रविष्टौ स्वः । KSak_7.11:>3% राजा -- स्वर्गाद् अधिकतरं निर्वृतिस्थानम् अमृतह्रदम् इवावगाढो ऽस्मि । KSak_7.11:>4% मातलिः -- (रथं स्थापयित्वा) अवतरत्व् आयुष्मान् । KSak_7.11:>5% राजा -- (अवतीर्य) मातले भवान् कथम् इदानीम् । KSak_7.11:>6% मातलिः -- संयन्त्रितो मया रथः । वयम् अप्य् अवतरामः । KSak_7.11:>7% (तथा कृत्वा) इत आयुष्मन् । (परिक्रम्य) दृश्यन्ताम् अत्रभवताम् ऋषीणां तपोवनभूमयः । _________________________ KSak_7.12:<1% राजा -- ननु विस्मयाद् अवलोकयामि । * प्राणानाम् अनिलेन वृत्तिर् उचिता सत्कल्पवृक्षे वने * तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया । * ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो * यत् काङ्क्षन्ति तपोभिर् अन्यमुनयस् तस्मिंस् तपस्यन्त्य् अमी ॥ KSak_7.12 //p.262 KSak_7.12:>8% मातलि -- उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य । आकाशे) अये वृद्धशाकल्य किम् अनुतिष्ठति भगवान् मारीचः । किं ब्रवीषि । दाक्षायण्या प्रतिव्रतार्धम् अधिकृत्य पृष्टस् तस्यै महर्षिपत्नीसहितायै कथयतीति । KSak_7.12:>9% राजा -- (कर्णं दत्त्वा) अये प्रतिपाल्यावसरः खलु प्रस्तावः । KSak_7.12:>10% मातलिः -- (राजानम् अवलोक्य) अस्मिन्न् अशोकवृक्षमूले तावद् आस्ताम् आयुष्मान् यावत् त्वाम् इन्द्रगुरवे निवेदयितुम् अन्तरान्वेषी भवामि । KSak_7.12:>11% राजा -- यथा भवान् मन्यते (इति स्थितः) KSak_7.12:>12% मातलिः -- आयुष्मन् साधयाम्य् अहम् । (इति निष्क्रान्तः) _________________________ KSak_7.13:<1% राजा -- (निमित्तं सूचयित्वा) * मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा । * पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥ KSak_7.13 ॥ KSak_7.13:>1% (नेपथ्ये) KSak_7.13:>2% मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् । _________________________ KSak_7.14:<1% राजा -- (कर्णं दत्त्वा) अभूमिर् इयम् अविनयस्य । को नु खल्व् एष निषिध्यते । (शब्दानुसारेणावलोक्य । सविस्मयम्) अये को नु खल्व् अयम् अनुबध्यमानस् तपस्विनीभ्याम् अबालसत्त्वो बालः /p.264 * अर्धपीतस्तनं मातुर् आमर्दक्लिष्टकेसरम् । * प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥ KSak_7.14 ॥ KSak_7.14:>3% (ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः) KSak_7.14:>4% बाल -- जृम्भस्व सिंह दन्तांस् ते गणयिष्ये । KSak_7.14:>5% प्रथमा -- अविनीत किं नो ऽपत्यनिर्विशेषाणि सत्त्वानि विकरोषि । हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयो ऽसि । KSak_7.14:>6% राजा -- किं नु खलु बाले ऽस्मिन्न् औरस इव पुत्रे स्निह्यति मे मनः । नूनम् अनपत्यता मां वत्सलयति । KSak_7.14:>7% द्वितीया -- एषा खलु केसरिणी त्वां लङ्घयति यद्य् अस्याः पुत्रकं न मुञ्चसि । _________________________ KSak_7.15:<1% बाल -- (सस्मितम्) अहो बलीयः खलु भीतो ऽस्मि । (इत्य् अधरं दर्शयति ) * राजा -- हमतस् तेजसो बीजं बालो ऽयं प्रतिभाति मे । * स्फुलिङ्गावस्थया वह्निर् एधापक्ष इव स्थितः ॥ KSak_7.15 //p.266 KSak_7.15:>1% प्रथमा -- वत्स एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि । KSak_7.15:>2% बाल -- कुत्र । देह्य् एतत् । (इति हस्तं प्रसारयति) _________________________ KSak_7.16:<1% राजा -- कथं चक्रवर्तिलक्षणम् अप्य् अनेन धार्यते । तथा ह्य् अस्य । * प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः । * अलक्ष्यपत्रान्तरम् इद्धरागया नवोषसा भिन्नम् इवैकपङ्कजम् ॥ KSak_7.16 ॥ KSak_7.16:>3% द्वितीया -- सुव्रते न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्य+ऋषिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस् तिष्ठति । तम् अस्योपहर । KSak_7.16:>4% प्रथमा -- तथा । (इति निष्क्रान्ता) KSak_7.16:>5% बाल -- अनेनैव तावत् क्रीडिष्यामि । _________________________ KSak_7.17:<1% राजा -- स्पृहयामि खलु दुर्ललितायास्मै । * आलक्ष्यदन्तमुकुलान् अनिमित्तहासैर् * अव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । * अङ्काश्रयप्रणयिनस् तनयान् वहन्तो * धन्यास् तदङ्गरजसा मलिनीभवन्ति ॥ KSak_7.17 //p.268 KSak_7.17:>1% तापसी -- भवतु । न माम् अयं गणयति । (पार्श्वम् अवलोक्य) को ऽत्र ऋषिपुमाराणाम् । (राजानम् अवलोक्य) भद्रमुख एहि तावत् । मोचयानेन दुर्मोचहस्तग्रहेण* डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् । (*दुर्मोक) _________________________ KSak_7.18:<1% राजा -- (उपगम्य । सस्मितम्) अयि भो महर्षिपुत्र । * एवम् आश्रमविरुद्धवृत्तिना संयमः किम् इति जन्मतस् त्वया । * सत्त्वसंश्रय सुखो ऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥ KSak_7.18 ॥ KSak_7.18:>2% तापसी -- भद्रमुख न खल्व् अयम् ऋषिकुमारः । _________________________ KSak_7.19:<1% राजा -- आकारसदृशं चेष्टितम् एवास्य कथयति । स्थानप्रत्ययात् तु वयम् एवं तर्किणः । (यथाभ्यर्थितम् अनुतिष्ठन् बालस्पर्शम् उपलभ्य । आत्मगतम्) * अनेन कस्य अपि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । * कां निर्वृतिं चेतसि तस्य कुर्याद् यस्यायम् अङ्कात् कृतिनः प्ररूढः ॥ KSak_7.19 ॥ KSak_7.19:>1% तापसी -- (उभौ निर्वर्ण्य) आश्चर्यम् आश्चर्यम् । KSak_7.19:>2% राजा -- आर्ये किम् इव । KSak_7.19:>3% तापसी -- अस्य बालकस्य ते ऽपि संवादिन्य् आकृतिर् इति विस्मितास्मि । अपरिचितस्य अपि ते ऽप्रतिलोमः संवृत्त इति /p.270 KSak_7.19:>4% राजा -- (बालकम् उपलालयन्) न चेन् मुनिकुमारो ऽयम् अथ को ऽस्य व्यपदेशः । KSak_7.19:>5% तापसी -- पुरुवंशः । _________________________ KSak_7.20:<1% राजा -- (आत्मगतम्) कथम् एकान्वयो मम । अतः खलु मदनुकारिणम् एनम् अत्रभवती मन्यते । अस्त्य् एतत् पौरवाणाम् अन्त्यं कुलव्रतम् । * भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थम् उशन्ति ये निवासम् । * नियतैकव्रतानि पश्चात् तरुमूलानि गृहीभवन्ति तेषाम् ॥ KSak_7.20 ॥ KSak_7.20:>6% (प्रकाशम्) न पुनर् आत्मगत्या मानुषाणाम् एष विषयः । KSak_7.20:>7% तापसी -- यथा भद्रमुखो भणति । अप्सरःसंबन्धेनास्य जनन्य् अत्र देवगुरोस् तपोवने प्रसूता । KSak_7.20:>8% राजा -- (अपवार्य) हन्त द्वितीयम् इदम् आशाजननम् । KSak_7.20:>9% (प्रकाशम्) अथ सा तत्रभवती किम् आख्यस्य राजऋषेः पत्नी । KSak_7.20:>10% तापसी -- कस् तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति । KSak_7.20:>11% राजा -- (स्वगतम्) इयं खलु कथा माम् एव लक्ष्यीकरोति । यदि तावद् अस्य शिशोर् मातरं नामतः पृच्छामि । अथ वानार्यः परदारव्यवहारः । (प्रविष्य मृन्मयूरहस्ता) KSak_7.20:>12% तापसी -- सर्वदमन शकुन्तलावण्यं प्रेक्षस्व /p.272 KSak_7.20:>13% बाल -- (सदृष्टिक्षेपम्) कुत्र वा मम माता । KSak_7.20:>14% उभे -- नामसादृश्येन वञ्चितो मातृचत्सलः । KSak_7.20:>15% द्वितीया -- वत्स अस्य वृत्तिकामयूरस्य रम्यत्वं पश्येति भणितो ऽसि । KSak_7.20:>16% राजा -- (आत्मगतम्) किं वा शकुन्तला इत्य् अस्या मातुर् आख्या । सन्ति पुनर् नामधेयसादृश्यानि । अपि नाम मृगतृष्टिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते । KSak_7.20:>17% बाल -- मातः रोचते म एष भद्रमयूरः । (इति क्रीडनकम् आदत्ते) KSak_7.20:>18% प्रथमा -- (विलोक्य । स उद्वेगम्) अहो रक्षाकरण्डकम् अस्य मणिबन्धे न दृश्यते । KSak_7.20:>19% राजा -- अलम् आवेगेन । नन्व् इदम् अस्य सिंहशावविमर्दात् परिभ्रष्टम् । (इत्य् आदातुम् इच्छति) KSak_7.20:>20% उभे -- मा खल्व् एतद् अवलम्ब्य -- कथम् । गृहीतम् अनेन । KSak_7.20:>21% (इति विस्मयाद् उरोनिहितहस्ते परस्परम् अवलोकयतः) KSak_7.20:>22% राजा -- किम् अर्थं प्रतिषिद्धाः स्मः । KSak_7.20:>23% प्रथमा -- शृणोतु महाराजः । एषापराजिता नामौषधिर् अस्य जातकर्मसमये भगवता मारीचेन दत्ता । KSak_7.20:>24% एतां किल मातापितराव् आत्मानं च वर्जयित्वापरो भूमिपतितां न गृह्णाति /p.274 KSak_7.20:>25% राजा -- अथ गृह्णाति । KSak_7.20:>26% प्रथमा -- ततस् तं सर्पो भूत्वा दशति । KSak_7.20:>27% राजा -- भवतीभ्यां कदाचिद् अस्याः प्रत्यक्षीकृता विक्रिया । KSak_7.20:>28% उभे -- अनेकशः । KSak_7.20:>29% राजा -- (सहर्षम् । आत्मगतम्) कथम् इव संपूर्णम् अपि मे मनोरथं नाभिनन्दामि । KSak_7.20:>30% द्वितीया -- सुव्रते एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः । (इति निष्क्रान्ते) KSak_7.20:>31% बाल -- मुञ्च माम् । यावन् मातुः सकाशं गमिष्यामि । KSak_7.20:>32% राजा -- पुत्रक मया सह एव मातरम् अभिनन्दिष्यसि । KSak_7.20:>33% बाल -- मम खलु तातो दुष्यन्तः । न त्वम् । KSak_7.20:>34% राजा -- (सस्मितम्+एष विवाद एव प्रत्याययति (ततः प्रविशत्य् एकवेणीधरा शकुन्तला) KSak_7.20:>35% शकुन्तला -- विकारकाले ऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशासीद् आत्मनो भागधेयेषु । KSak_7.20:>36% अथ वा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् । _________________________ KSak_7.21:<1% राजा -- (शकुन्तलां विलोक्य) अये सेयम् अत्रभवती शकुन्तला यैषा (p.276) * वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः । * अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥ KSak_7.21 ॥ KSak_7.21:>1% शकुन्तला -- (पश्चात्+तापविवर्णं राजानं दृष्ट्वा) न खल्व् आर्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति । KSak_7.21:>2% बाल -- (मातरम् उपेत्य) मातः एष को ऽपि पुरुषो मां पुत्र इत्य् आलिङ्गति । KSak_7.21:>3% राजा -- प्रिये क्रौर्यम् अपि मे त्वयि प्रयुक्तम् अनुकूलपरिणामं संवृत्तं यद् अहम् इदानीं त्वया प्रत्यभिज्ञातम् आत्मानं पश्यामि । KSak_7.21:>4% शकुन्तला -- (आत्मगतम्) हृदय समाश्वसिहि समाश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्व् एषः । _________________________ KSak_7.22:<1% राजा -- प्रिये । * स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि । * उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ KSak_7.22 ॥ KSak_7.22:>5% शकुन्तला -- जयतु जयत्व् आर्यपुत्रः । _________________________ KSak_7.23:<1% राजा -- सुन्दरि । * बाष्पेण प्रतिषिद्धे ऽपि जयशब्दे जितं मया । * यत् ते दृष्टम् असंस्कारपाटलौष्ठपुटं मुखम् ॥ KSak_7.23 ॥ KSak_7.23:>1% बाल -- मातः क एषः । _________________________ KSak_7.24:<1% शकुन्तला -- वत्स ते भागधेयानि पृच्छ । * सुतनु हृदयात् प्रत्यादेशव्यलीकम् अपैतु ते * किम् अपि मनसः संमोहो मे तदा बलवान् अभूत् । * प्रबलतमसाम् एवं प्रायाः शुभेषु हि वृत्तयः * स्रजम् अपि शिरस्य् अन्धः क्षिप्तां धुनोत्य् अहिशङ्कया ॥ KSak_7.24 ॥ KSak_7.24:>2% शकुन्तला -- उत्तिष्ठत्व् आर्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणामाभिमुखम् आसीद् येन सानुक्रोशो ऽप्य् आर्यपुत्रो मयि विरसः संवृत्तः । KSak_7.24:>3% (राजोत्तिष्ठति) KSak_7.24:>4% शकुन्तला -- अथ कथम् आर्यपुत्रेण स्मृतो दुःखभाग्य् अयं जनः । _________________________ KSak_7.25:<1% राजा -- उद्धृतविषादशल्यः कथयिष्यामि । * मोहान् मया सुतनु पूर्वम् उपेक्षितस् ते * यो बद्धबिन्दुर् अधरं परिबाधमानः । * तं तावद् आकुटिलपक्ष्मविलग्नम् अद्य * बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥ KSak_7.25 ॥ KSak_7.25:>1% (इति यथोक्तम् अनुतिष्ठति) KSak_7.25:>2% शकुन्तला -- (नाममुद्रां दृष्ट्वा) आर्यपुत्र इदं तद् अङ्गुलीयकम् । KSak_7.25:>3% राजा -- अस्माद् अङ्गुलीयोपलम्भात् खलु स्मृतिर् उपलब्धा । KSak_7.25:>4% शकुन्तला -- विषमं कृतम् अनेन यत् तदार्यपुत्रस्य प्रत्ययकाले दुर्लभम् आसीत् । KSak_7.25:>5% राजा -- तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लता कुसुमम् । KSak_7.25:>6% शकुन्तला -- नास्य विश्वसिमि । आर्यपुत्र एवैतद् धारयतु । (ततः प्रविशति मातलिः) KSak_7.25:>7% मातलि -- दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते /p.282 KSak_7.25:>8% राजा -- अभूत् संपादितस्वादुफलो मे मनोरथः । मातले न खलु विदितो ऽयम् आखण्डलेन वृत्तान्तः स्यात् । KSak_7.25:>9% मातलि -- (सस्मितम्) किम् ईश्वराणां परोक्षम् । एत्व् आयुष्मान् । भगवान् मारीचस् ते दर्शनं वितरति । KSak_7.25:>10% राजा -- शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुम् इच्छामि । KSak_7.25:>11% शकुन्तला -- jihremy आर्यपुत्रेण सह गुरुसमीपं गन्तुम् । KSak_7.25:>12% राजा -- अप्य् आचरितव्यम् अभ्युदयकालेषु । एह्य् एहि । KSak_7.25:>13% (सर्वे परिक्रामन्ति) (ततः प्रविशत्य् अदित्या सार्धम् आसनस्थो मारीचः) (आनसस्थो) _________________________ KSak_7.26:<1% मारीच -- (राजानम् अवलोक्य) दाक्षायणि । * पुत्रस्य ते रणशिरस्य् अयम् अग्रयायी * दुष्यन्त इत्य् अभिहितो भुवनस्य भर्ता । * चापेन यस्य विनिवर्तितकर्मजातम् * तत्कोटिमत्कुलिशम् आभरणं मघोनः ॥ KSak_7.26 ॥ KSak_7.26:>14% अदितिः -- संभावनीयानुभावास्य आकृतिः । KSak_7.26:>15% मातलिः -- आयुष्मन्न् एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवैकसां पितराव् आयुष्मन्तम् अवलोकयतः । ताव् उपसर्प । _________________________ KSak_7.27:<1% राजा -- मातले /p.284 * प्राहुर् द्वादशधा स्थितस्य मुनयो यत् तेजसः कारणम् * भर्तारं भुवनत्रयस्य सुषुवे यद् यज्ञभागेश्वरम् । * यस्मिन्न् आत्मभवः परो ऽपि पुरुषश् चक्रे भवायास्पदम् * द्वन्द्वं दक्षमरीचिसंभवम् इदं तत् स्रष्टुर् एकान्तरम् ॥ KSak_7.27 ॥ KSak_7.27:>1% मातलि -- अथ किम् । KSak_7.27:>2% राजा -- (उपगम्योभाभ्याम् अपि वासवनियोज्यो दुष्यन्तः प्रणमति । KSak_7.27:>3% मारीच -- वत्स चिरं जीव । पृथिवीं पालय । KSak_7.27:>4% अदितिः -- वत्स अप्रतिरथो भव । KSak_7.27:>5% शकुन्तला -- दारकसहिता वां पादवदनं करोमि । _________________________ KSak_7.28:<1% मारीच -- वत्से । * आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः । * आशीर् अन्या न ते योग्या पौलोमीसदृशी भव ॥ KSak_7.28 //p.286 KSak_7.28:>6% अदिति -- जाते भर्तुर् बहुमता भव । अयं च दीर्घायुर् वत्सक उभयकुलनन्दनो भवतु । उपविशत । (सर्वे प्रजापतिम् अभित उपविशन्ति) _________________________ KSak_7.29:<1% मारीच -- (एकैकं निर्दिशन्) * दिष्ट्या शकुन्तला साध्वी सदपत्यम् इदं भवान् । * श्रद्धा वित्तं विधिश् चेति त्रितयं तत् समागतम् ॥ KSak_7.29 ॥ _________________________ KSak_7.30:<1% राजा -- भगवन् । प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् । अतो ऽपूर्वः खलु वो ऽनुग्रहः । कुतः । * उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्+तदनन्तरं पयः * निमित्तनैमित्तिकयोर् अयं क्रमस् तव प्रसादस्य पुरस् तु संपदः ॥ KSak_7.30 ॥ KSak_7.30:>1% मातलिः -- एवं विधातारः प्रसीदन्ति । _________________________ KSak_7.31:<1% राजा -- भगवन्न् इमाम् आज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित् कालस्य बन्धुभिर् आनीतां स्मृतिशैथिल्यात् प्रत्यादिशन्न् अपराद्धो ऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चाद् अङ्गुलीयकदर्शनाद् ऊढपूर्वा तद्दुहितरम् अवगतो ऽहम् । तच् चित्रम् इव मे प्रतिभाति । * यथा गजो नेति समक्षरूपे तस्मिन्न् अपक्रामति संशयः स्यात् । * पदानि दृष्ट्वा तु भवेत् प्रतीतिस् तथाविधो मे मनसो विकारः ॥ KSak_7.31 //p.288 KSak_7.31:>1% मारीच -- वत्स अलम् आत्मापराधशङ्का । संमोहो ऽपि त्वय्य् अनुपपन्नः । श्रूयताम् । KSak_7.31:>2% राजा -- अवहितो ऽस्मि । KSak_7.31:>3% मारीच -- यदा एवाप्सरस्तीर्थावतरणात् प्रत्यक्षवैक्लव्यां शकुन्तलाम् आदाय मेनका दाक्षायणीम् उपगता तदा एव ध्यानाद् अवगतो ऽस्मि दुर्वाससः शापाद् इयं तपस्विनी सहधर्मचारिणीत्वया प्रत्यादिष्टा नान्यथेति । स चायम् अङ्गुलीयकदर्शनावसानः । KSak_7.31:>4% राजा -- (सोच्छ्वासम्) एष वचनीयान् मुक्तो ऽस्मि । KSak_7.31:>5% शकुन्तला -- (स्वगतम्) दिष्ट्याकारणप्रत्यादेशी नार्यपुत्रः । न पुनः शप्तम् आत्मानं स्मरामि । अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः । अतः सखीभ्यां संदिष्टास्मि भर्तुर् अङ्गुलीयकं दर्शयितव्यम् इति । _________________________ KSak_7.32:<1% मारीच -- वत्से चरितार्थासि । तद् इदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य । * शापाद् असि प्रतिहता स्मृतिरोधरूक्षे भर्तर्य् अपेततमसि प्रभुता तव एव । * छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ KSak_7.32 //p.290 KSak_7.32:>1% राजा -- यथा आह भगवान् । KSak_7.32:>2% मारीच -- वत्स कच्चिद् अभिनन्दितस् त्वया विधिवद् अस्माभिर् अनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः । KSak_7.32:>3% राजा -- भगवन्न् अत्र खलु मे वंशप्रतिष्ठा । (इति बालं हस्तेन गृह्णाति) _________________________ KSak_7.33:<1% मारीच -- तथाभाविनम् एनं चक्रवर्तिनम् अवगच्छतु भवान् । पश्य । * रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः * पुरा सप्तद्वीपां जयति वसुधाम् अप्रतिरथः । * इहायं सत्त्वानां प्रसभदमनात् सर्वदमनः * पुनर् यास्यत्य् आख्यां भरत इल् लोकस्य भरणात् ॥ KSak_7.33 ॥ KSak_7.33:>1% राजा -- भगवता कृतसंस्कारे सर्वम् अस्मिन् वयम् आशास्महे । KSak_7.33:>2% अदिति -- भगवन्न् अस्या दुहितृमनोरथसंपत्तेः कण्वो ऽपि तावत्श्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनका इहैव उपचरन्ती तिष्ठति । KSak_7.33:>3% शकुन्तला -- (आत्मगतम्) मनोरथः खलु मे भणितो भगवत्या /p.292 KSak_7.33:>4% मारीच -- तपःप्रभवात् प्रत्यक्षं सर्वम् एव तत्रभवतः । KSak_7.33:>5% राजा -- अतः खलु मम नातिक्रुद्धो मुनिः । KSak_7.33:>6% मारीच -- तथाप्य् असौ प्रियम् अस्माभिः प्रष्टव्यः । कः को ऽत्र भोः । (प्रविश्य) KSak_7.33:>7% शिष्य -- भगवन्न् अयम् अस्मि । KSak_7.33:>8% मारीच -- गालव इदानीम् एव विहायसा गत्वा मम वचनात् तत्रभवते कण्वाय प्रियम् आवेदय यथा पुत्रवती शकुन्तला तत्शापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति । KSak_7.33:>9% शिष्यः -- यद् आज्ञापयति भगवान् (इति निष्क्रान्तः) KSak_7.33:>10% मारीच -- वत्स त्वम् अपि स्वापत्यदारसहितः सक्युर् आखण्डलस्य रथम् आरुह्य ते राजधानीं प्रतिष्ठस्व । KSak_7.33:>11% राजा -- यद् आज्ञापयति भगवान् । _________________________ KSak_7.34:<1% मारीच -- अपि च । * तव भवतु विडौजाः प्राज्यवृष्टिः प्रजासु * त्वम् अपि विततयज्ञो वज्रिणं प्रीणयस्व । * युगशतपरिवर्तान् एवम् अन्योन्यकृत्यैर् * नयतम् उभयलोकानुग्रहश्लाघनीयैः ॥ KSak_7.34 ॥ KSak_7.34:>1% राजा -- भगवन् यथाशक्ति श्रेयसे यतिष्ये । _________________________ KSak_7.35:<1% मारीच -- वत्स किं ते भूयः प्रियम् उपकरोमि । KSak_7.35:<2% राज अतः परम् अपि प्रियम् अस्ति । यदीह भगवान् प्रियं कर्तुम् इच्छति तर्हि इदम् अस्तु । (भरतवाक्यम्)p.294 * प्रवर्ततां प्रकृतिहिताय पार्थिवः * सरस्वती श्रुतमहतां महीयताम् । * मम अपि च क्षपयतु नीललोहितः * पुनर्भवं परिगतशक्तिर् आत्मभूः ॥ KSak_7.35 ॥ (निष्क्रान्ताः सर्वे) इति सप्तमो ऽङ्कः । समाप्तम् इदम् अभिज्ञानशाकुन्तलं नाम नाटकम् ।