Kalidasa: Abhijnanasakuntalam Based on the edition by M.R. Kale, Bombay 1898 (ninth ed. 1961) Input by Muneo Tokunaga Input finished on July 26, 1999 [The text is not proofread] ANALYTIC TEXT (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - अथा7भिज्ञान-शाकुन्तलम् । प्रथमो ऽङ्कः -- _________________________ * या सृष्टिः स्रष्टुर् आद्या वहति विधि-हुतं या हविर् या च होत्री * ये द्वे कालं विधत्तः श्रुति-विषय-गुणा या स्थिता व्याप्य विश्वम् । * याम् आहुः सर्व-बीज-प्रकृतिर् इति यया प्राणिनः प्राणवन्तः * प्रत्यक्षाभिः प्रपन्नस् तनुभिर् अवतु वस् ताभिर् अष्टाभिर् ईशः ॥ KSak_1.1 //p.2 KSak_1.1:>1% सूत्र-धारः -- आर्य अभिरूप-भूयिष्ठा परिषद् इयम् । अद्य खलु कालि-दास-ग्रथित-वस्तुना KSak_1.1:>2% नवेना7भिज्ञान-शाकुन्तला3ख्येन नाटकेनो7पस्थातव्यम् अस्माभिः । तत् प्रतिपात्रम् आधीयतां यत्नः /p.6 KSak_1.1:>3% नटी -- सुविहित-प्रयोगतया0र्यस्य न किम् अपि परिहास्यते । _________________________ KSak_1.2:<1% सूत्र-धारः -- KSak_1.2:<2% आर्ये कथयामि ते भूता1र्थम् । * आ परितोषाद् विदुषां न साधु मन्ये प्रयोग-विज्ञानम् । * बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ॥ KSak_1.2 ॥ KSak_1.2:>1% नटी --- आर्य एवम् एतत् । अनन्तर-करणीयम् आर्य आज्ञापयतु । _________________________ KSak_1.3:<1% सूत्र-धारः -- किम् अन्यद् अस्याः परिषदः श्रुति-प्रसादनतः । तद् इमम् एव तावद् अचिर-प्रवृत्तम् उपभोग-क्षमं ग्रीष्म-समयम् अधिकृत्य गीयताम् । संप्रति हि (p.8) * सुभग-सलिला1वगाहाः पाटल-संसर्ग-सुरभि-वन-वाताः । * प्रच्छाय-सुलभ-निद्रा दिवसाः परिणाम-रमणीयाः ॥ KSak_1.3 ॥ _________________________ KSak_1.4:<1% नटी -- तथा (इति गायति) * ईषद्-ईषच्-चुम्बितानि भ्रमरैः सुकुमार-केसर-शिखानि । * अवतंसयन्ति दममानाः प्रमदाः शिरीष-कुसुमानि ॥ KSak_1.4 ॥ KSak_1.4:>1% सूत्र-धारः -- आर्य साधु गीतम् । अहो राग-बद्ध-चित्त-वृत्तिर् आलिखित इव सर्वतो रङ्गः । तद् इदानीं कतमत्-प्रकरणम् आश्रित्य एनम् आराधयामः । KSak_1.4:>2% नटी -- नन्व् आर्य-मिश्रैः प्रथमम् evà8ज्ञप्तम् अभिज्ञान-शकुन्तलं नाम अपूर्वं नाटकं प्रयोगे अधिक्रियताम् इति /p.10 _________________________ KSak_1.5:<1% सूत्र-धारः -- आर्ये सम्यग्-अनुभोधितो ऽस्मि । अस्मिन् क्षणे विस्मृतं खलु मया तत् । कुतः । * तवा7स्मि गीत-रागेण हारिणा प्रसभं हृतः । * एष राजे9व दुष्यन्तः सारङ्गेणा7तिरंसहा ॥ KSak_1.5 ॥ (इति निष्क्रान्तौ ) KSak_1.5:>3% (प्रस्थावना) KSak_1.5:>4% (ततः प्रविशति मृगा1नुसारी सशर-चाप-हस्तो राजा रथेन सूतश् च) _________________________ KSak_1.6:<1% सूतः -- (राजानं मृतं cà7वलोक्य) आयुष्मन् । * कृष्ण-सारे ददच् चक्षुस् त्वयि cà7धिज्य-कार्मुके । * मृगा1नुसारिणं साक्षात् पश्यामी7व+पिनाकिनम् ॥ KSak_1.6 ॥ _________________________ KSak_1.7:<1% राजा -- सूत दूरम् अमुना सारङ्गेण वयम् आकृष्टाः । अयं पुनर् इतानीम् अपि (p.12) * ग्रीवा3भङ्गा1भिरामं मुहुर् अनुपतति स्यन्दने दत्त-दृष्टिः * पश्चा1र्धेन प्रविष्टः शर-पतन-भयाद् भूयसा पूर्व-कायम् । * दर्भैर् अर्धा1वलीढैः श्रम-विवृत-मुख-भ्रंशिभिः कीर्ण-वर्त्मा * पश्यो7दग्र-प्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ॥ KSak_1.7 ॥ KSak_1.7:>1% (सविस्मयम्) तद् एष कथम् अनुपतत एव मे प्रयत्न-प्रेक्षणीयः संवृत्तः । KSak_1.7:>2% सूतः -- आयुष्मन्न् उद्घातिनी भूमिर् इति मया रश्मि-संयमनाद् रथस्य मन्दी-कृतो वेगः । तेन मृग एष विप्रकृष्टा1न्तरः संवृत्तः । संप्रति सम-देश-वर्तिनस् ते न दुरासदो भविष्यति । KSak_1.7:>3% राजा -- तेन हि मुच्यन्ताम् अभीषवः । _________________________ KSak_1.8:<1% सूतः -- यद् आज्ञापयत्य् आयुष्मान् । (रथ-वेगं निरूप्य) आयुष्मन् पश्य पश्य । * मुक्तेषु रश्मिषु निरायत-पूर्व-काया । * निष्कम्प-चामर-शिखा निभृतो3र्ध्व-कर्णाः * आत्मो1द्धतैर् अपि रजोभिर् अलङ्घनीया । * धावन्त्य् अमी मृग-जवा1क्षमये9व+रथ्याः ॥ KSak_1.8 //p.14 _________________________ KSak_1.9:<1% राजा -- सत्यम् । अतीत्य हरितो हरींश् च वर्तन्ते वाजिनः । तथा हि । * यद् आलोके सूक्ष्मं व्रजति सहसा तद्-विपुलताम् * यद् अर्धे विच्छिन्नं भवति कृत-संधानम् इव तत् । * प्रकृष्त्या यद् वक्रं तद् अपि सम-रेखं नयनयोर् * न मे दूरे किंचित् क्षणम् अपि न पार्श्वे रथ-जवात् ॥ KSak_1.9 ॥ KSak_1.9:>1% सूत पश्य एनं व्यापद्यमानम् । (इति शर-संधानं नाटयति) KSak_1.9:>2% (नेपथ्ये) KSak_1.9:>3% भो भो राजन्न् आश्रम-मृगो ऽयं न हन्वव्यो न हन्तव्यः । KSak_1.9:>4% सूत -- (आकर्ण्या7वलोक्य च) आयुष्मन्न् अस्य खलु ते बाण-पात-वर्तिनः कृष्ट-सारस्या7न्तरे तपस्विन उपस्थिताः /p.16 KSak_1.9:>5% राजा -- (ससंभ्रमम्) तेन हि प्रगृह्यन्तां वाजिनः । KSak_1.9:>6% सूत -- तथा । (इति रथं स्थापयति) _________________________ KSak_1.10:<1% वैखानसः -- (हस्तम् उद्यम्य) राजन्न् आश्रम-मृगो ऽयं न हन्तव्यो न हन्तव्यः । * न खलु न खलु बाणः संनिपात्यो ऽयम् अस्मिन् मृदुनि मृग-शरीरे पुष्प-राशाव्+ivà7ग्निः । * क्व बत हरिणकानां जीवितं cà7तिलोलं क्व च निशित-निपाता वज्र-साराः शरास् ते ॥ KSak_1.10 ॥ _________________________ * तत् साधु-कृत-संधानं प्रतिसंहर सायकम् । * आर्त-त्राणाय वः शस्त्रं न प्रहर्तुम् अनागसि ॥ KSak_1.11 ॥ KSak_1.11:>1% राजा -- एष प्रतिसंहृतः (इति यथो9क्तं करोति) _________________________ KSak_1.12:<1% वैखानसः -- सदृशम् एतत् पुरु-वंश-प्रदीपस्य भवतः । * जन्म यस्य पुरोर् वंशे युक्त-रूपम् इदं तव । * पुत्रम् एवं गुणो1पेतं चक्र-वर्तिनम् आप्नुहि ॥ KSak_1.12 ॥ KSak_1.12:>1% इतरौ -- (बाहू उद्यम्य) सर्वथा चक्र-वर्तिनं पुत्रम् आप्नुहि । KSak_1.12:>2% (सप्रणामम्) प्रतिगृतीतं ब्राह्मण-वचनम् । _________________________ KSak_1.13:<1% वैखान्स -- राजन् समिद्-आहरणाय प्रस्थिता वयम् /एष खलु कण्वस्य कुल-पतेर् अनुमालिनी-तीरम् आश्रमो दृश्यते । न चेद् अन्य-कार्या1तिपातः प्रविश्य प्रतिगृह्यताम् आतिथेयः सत्कारः । अपि च । * रम्यास् तपोधनानां प्रतिहत-विघ्नाः क्रियाः समवलोक्य । * ज्ञास्यसि कियद्-भुजो मे रक्षति मौर्वी-किणा1ङ्क इति ॥ KSak_1.13 //p.18 KSak_1.13:>3% राजा -- अपि संनिहितो ऽत्र कुल-पतिः । KSak_1.13:>4% वैखानस -- इदानीम् एव दुहितरं शकुन्तलाम् अतिथि-सत्काराय नियुज्य दैवम् अस्याः प्रतिकूलं शमयितुं सोम-तीर्थं गतः । KSak_1.13:>5% राजा -- भवतु । ताम् एव पश्यामि । सा खलु विदित-भक्तिं मां महर्षेः करिष्यति । KSak_1.13:>6% वैखानस -- साधयामस् तावत् (इति सशिष्यो निष्क्रान्तः) KSak_1.13:>7% राजा -- सूत चोदया7श्वान् पुण्या3श्रम-दर्शनेन तावद् आत्मानं पुनीमहे । KSak_1.13:>8% सूत -- यद् आज्ञापयत्य् आयुष्मन् । (इति भूयो रथ एवं निरूपयति) KSak_1.13:>9% राजा -- (समन्ताद् अवलोक्य) सूत अकथितो ऽपि ज्ञायत एव यथा9यम् आश्रमा8भोगस् तपो-वनस्ये7ति । KSak_1.13:>10% सूत -- कथम् इव । _________________________ KSak_1.14:<1% राजा -- किं न पश्यति भवान् । इह हि * नीवाराः शुक-गर्भ-कोटर-मुख-भ्रष्टास् तरूणाम् अधः * प्रस्निग्धाः क्वचिद् इङ्गुदी-फाल-भिदः सूच्यन्त evo7पलाः । * विश्वासो1पगमाद् अभिन्न-गतयः शब्दं सहन्ते मृगास् * तोया3धार-पथाश् च वल्कल-शिखा-निष्यन्द-रेखा2ङ्किताः ॥ KSak_1.14 ॥ * कुल्या1म्भोभिः पवन-चपलैः शाखिनो धौत-मूला * भिन्नो रागः किसलय-रुचाम् आज्य-धूमो1द्गमेन । * एते cà7र्वाग्-उपवन-भुवि छिन्न-दर्भा1ङ्कुरायाम् * नष्टा1ंशका हरिण-शिशवो मन्द-मन्दं चरन्ति ॥ KSak_1.14a ॥ p.20 KSak_1.14:>1% सूत -- सर्वम् उपपन्नम् । KSak_1.14:>2% राजा -- (स्तोकम् अन्तरं गत्वा) तपो-वन-निवासिनाम् उपरोधो मा भूत् । एतावत्य् एव रथं स्थापय यावद् अवतरामि । KSak_1.14:>3% सूत -- धृताः प्रग्रहाः । अवतरत्व् आयुष्मान् । KSak_1.14:>4% राजा -- (अवतीर्य) सूत विनीत-वेषेण प्रवेष्टव्यानि तपो-वनानि नाम । इदं तावद् गृह्यताम् । (इति सूतस्या8भरणानि धनुश् co7पनीया7र्पयति) सूत यावद् आश्रम-वासिनः प्रत्यवेक्ष्या7हम् उपावर्ते तावद् आर्द्र-पृष्ठाः क्रियन्तां वाजिनः । KSak_1.14:>5% सूत -- तथा (इति निष्क्रान्तः) _________________________ KSak_1.15:<1% राजा -- (परिक्रम्या7वलोक्य च) इदम् आश्रम-द्वारम् /यावत् प्रविशामि (प्रविश्य । निमित्तं सूचयन्) * शान्तम् इदम् आश्रम-पदं स्फुरति च बाहुः कुतः फलम् ihà7स्य । * अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ KSak_1.15 ॥ KSak_1.15:>1% (नेपथ्ये) KSak_1.15:>2% इत इतः सख्यौ । _________________________ KSak_1./16:<1% राजा -- (कर्णं दत्त्वा) अये दक्षिणेन वृक्ष-वाटिकाम् आलाप इव श्रूयते । यावद् अत्र गच्छामि । (परिक्रम्या7वलोक्य च) अये एतास् तपस्वि-कन्यकाः स्व-प्रमाणा1नुरूपैः सेचन-घटैर् बाल-पादपेभ्यः पयो दातुम् इत evà7भिवर्तन्ते (निपुणं निरूप्य) अहो मधुरम् आसां दर्शनम् /p.22 * शुद्धा1न्त-दुर्लभम् इदं वपुर् आश्रम-वासिनो यदि जनस्य । * दूरी-कृताः खलु गुणैर् उद्यान-लता वन-लताभिः ॥ KSak_1./16 ॥ KSak_1.16:>1% यावद् इमां छायाम् आश्रित्य प्रतिपालयामि (इति विलोकयन् स्थितः) KSak_1.16:>2% शकुन्तला -- इत इतः सख्यौ । KSak_1.16:>3% अनसूया -- हला शकुन्तले त्वत्तो ऽपि तात-काश्यपस्या8श्रम-वृक्षकाः प्रियतरे9ति तर्कयामि । येन नव-मालिका-कुसुम-पेलवा अपि त्वम् एतेषाम् आलवाल-पूरणे नियुक्ता । KSak_1.16:>4% शकुन्तला -- न केवलं तात-नियोग एव । अस्ति मे सोदर-स्नेहो ऽप्य् एतेषु । (इति वृक्ष-सेचनं रूपयति) _________________________ KSak_1.17:<1% राजा -- कथम् इयं सा कण्व-दुहिता । असाधु-दर्शी खलु तत्र-भवान् काश्यपो य इमाम् आश्रम-धर्मे नियुङ्क्ते । * इदं किला1व्याज-मनोहरं वपुस् तपः-क्षमं साधयितुं य इच्छति । * ध्रुवं स नीलो1त्पल-पत्र-धारया शमी-लतां छेत्तुम् ऋषिर् व्यवस्यति ॥ KSak_1.17 //p.24 KSak_1.17:>1% भवतु । पादपा1न्तर्हित एव तावद् एनां पश्यामि । (इति तथा करोति) KSak_1.17:>2% शकुन्तला -- सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियं वदया नियन्त्रिता9स्मि । शिथिलय तावद् एतत् । KSak_1.17:>3% अनसूया -- तथा । (इति शिखिलयति) KSak_1.17:>4% प्रियंवदा -- (सहासम्) अत्र पयो-धर-विस्तारयितृ आत्मनो यौवनम् उपालभस्व । मां किम् उपालभसे । _________________________ KSak_1.18:<1% राजा -- कामम् अननुरूपम् अस्य वपुषो वल्कलं न पुनर् अलंकार-श्रियं न पुष्यति । कुतः * सरसिजम् अनुविद्धं शैवलेना7पि रम्यम् * मलिनम् अपि हिमा1ंशोर् लक्ष्म लक्ष्मीं तनोति । * इयम् अधिक-मनोज्ञा वल्कलेना7पि तन्वी । * किम् इव हि मधुराणां मण्डनं nà8कृतीनाम् ॥ KSak_1.18 ॥ KSak_1.18:>1% शकुन्तला -- (अग्रतो ऽवलोक्य) एष वाते3रित-पल्लवा1ङ्गुलीभिस् त्वरयती7व+मां केसर-वृक्षकः । यावद् एनं संभावयामि (इति परिक्रामति) KSak_1.18:>2% प्रियंवदा -- हला शकुन्तले अत्रे7व+तावन् मुहूर्तं तिष्ठ यावत् त्वयो9पगतया लता-सनाथ इव अयं केसर-वृक्षकः प्रतिभाति /p.26 KSak_1.18:>3% अतः खलु प्रियंवदा9सि त्वम् । _________________________ KSak_1.19:<1% राजा -- प्रियम् अपि तथ्यम् आह शकुन्तलां प्रियंवदा । अस्याः खलु * अधरः किसलय-रागः कोमल-विटपा1नुकारिणौ बाहू । * कुसुमम् इव लोभनीयं यौवनम् अङ्गेषु संनद्धम् ॥ KSak_1.19 ॥ KSak_1.19:>1% अनसूया -- हला शकुन्तले इयं स्वयं वर-वधूः सह-कारस्य त्वया कृत-नामधेया वन-ज्योत्स्ने9ति नव-मालिका । एनां विस्मृता9सि । KSak_1.19:>2% शकुन्तला -- तद् आत्मानम् अपि विस्मरिष्यामि । (लताम् उपेत्या7वलोक्य च) हला रमणीये खलु काल एतस्य लता-पादप-मिथुनस्य व्यतिकरः संवृत्तः । नव-कुसुम-यौवना वन-ज्योत्स्ना स्निग्ध-पल्लवतयो9पभोग-क्षमः सहकारः । (इति पश्यन्ती तिष्ठति) KSak_1.19:>3% प्रियंवदा -- अनसूये जानासि किं शकुन्तला वन-ज्योत्स्नाम् अतिमात्रं पश्यती7ति । KSak_1.19:>4% अनसूया -- न खलु विभावयामि । कथय । KSak_1.19:>5% प्रि -- यथा वन-ज्योत्स्ना9नुरूपेण पादपेन संगता अपि नामै7वम् अहम् अप्य् आत्मनो ऽनुरूपं वरं लभेये7ति । KSak_1.19:>6% शकु -- एष नूनं तवा8त्म-गतो मनोरथः । (इति कलशम् आवर्जयति)p.28 KSak_1.19:>7% राजा -- अपि नाम कुल-पतेर् इयम् असवर्ण-क्षेत्र-संभवा स्यात् । अथवा कृतं संदेहेन _________________________ * असंशयं क्षत्र-परिग्रह-क्षमा यद् आर्यम् अस्याम् अभिलाषि मे मनः । * सतां हि संदेह-पदेषु वस्तुषु प्रमाणम् अन्तः-करण प्रवृत्तयः ॥ KSak_1.20 ॥ KSak_1.20:>1% तथा9पि तत्त्वत एनाम् उपलभ्ये । KSak_1.20:>2% शकु -- (ससंभ्रमम्) अम्भो । सलिल-सेक-संभ्रमो1द्गतो नवमालिकाम् उज्झित्वा वदनं मे मधु-करो ऽभिवर्तते (इति भ्रमर-बाधां रूपयति) _________________________ KSak_1.21:<1% राजा -- (सस्पृहम्) * चला1पाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीम् * रहस्य् आख्यायी9व+स्वनसि मृदु कर्णा1न्तिक-चरः । * करौ व्याधुन्वत्याः पिबसि रति-सर्वस्वम् अधरम् * वयं तत्त्वा1न्वेषान् मधु-कर हतास् त्वं खलु कृती ॥ KSak_1.21 //p.30 KSak_1.21:>1% न एष ध्र्ष्टो विरमति । अन्यतो गमिष्यामि । कथम् इतो ऽप्य् आगच्छति । हला परित्रायेथां माम् अनेन दुर्विनीतेन मधु-करेणा7भिभूयमानाम् । KSak_1.21:>2% उभे -- (सस्मितम्) के आवां परित्रातुम् । दुष्यंतम् आक्रन्द । राज-रक्षितव्यानि तपो-वनानि नाम । KSak_1.21:>3% राजा -- अवसरो ऽयम् आत्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम् -- (इत्य् अर्धो1क्ते स्वगतम्) राज-भावस् त्व् अभिज्ञातो भवेत् । भवत्व् एवं तावद् अभिधास्ये । KSak_1.21:>4% शकु -- (पदा1न्तरे स्थित्वा /सदृष्टि-क्षेपम्) कथम् इतो ऽपि माम् अनुसरति /p.32 _________________________ KSak_1.22:<1% राजा -- (सत्वरम् उपसृत्य) आः * कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् * अयम् आचरत्य् अविनयं मुग्धासु तपस्वि-कन्यासु ॥ KSak_1.22 ॥ KSak_1.22:>1% (सर्वा राजानं दृष्टा किंचिद् इव संभ्रान्ताः) KSak_1.22:>2% अनसूया -- आर्यण् न खलु किम् अप्य् अत्याहितम् । इयं नौ प्रिय-सखी मधु-करेणा7भिभूयमाना कातरी-भूता । (इति शकुन्तलां दर्शयति) KSak_1.22:>3% राजा -- (शकुन्तला2भिमुखो भूत्वा) अपि तपो वर्धते । KSak_1.22:>4% (शकुन्तला साध्वसाद् अवचना तिष्ठति) KSak_1.22:>5% अनसूया -- इदानीम् अतिथि-विशेष-लाभेन । हला शकुन्तले गच्छो7टजम् । फल-मिश्रम् अर्घम् उपहर । इदं पादो1दकं भविष्यति । KSak_1.22:>6% राजा -- भवतीनां सूनृतया एव कृतम् आतिथ्यम् । KSak_1.22:>7% प्रियंवदा -- तेन ह्य् अस्यां प्रछाय-शीतलायां सप्त-पर्ण-वेदिकायां मुहूर्तम् उपविश्य परिश्रम-विनोदं करोत्व् आर्यः /p.34 KSak_1.22:>8% राजा -- नूनं यूयम् अप्य् अनेन कर्मणा परिश्रान्ताः । KSak_1.22:>9% अनसूया -- हला शकुन्तले उचितं नः पर्युपासनम् अतिथीनाम् । अत्रो7पविशामः (इति सर्वा उपविशन्ति) KSak_1.22:>10% शकु -- (आत्म-गतम्) किं नु खल्व् इमं प्रेक्ष्य तपो-वन-विरोधिनो विकारस्य गमनीया9स्मि संवृत्ता । KSak_1.22:>11% राजा -- (सर्वा विलोक्य) अहो सम-वयो-रूप-रमणीयं भवतीनां सौहार्दम् । KSak_1.22:>12% प्रि -- (जना1न्तिकम्) अनसूये को नु खल्व् एष चतुर-गम्भीरा3कृतिर् मधुरं प्रियम् आलपन् प्रभाववान् इव लक्ष्यते । KSak_1.22:>13% अन -- सखि मम अप्य् अस्ति कौतूहलम् । पृच्छामि तावद् एनम् KSak_1.22:>14% (प्रकाशम्) KSak_1.22:>15% आर्यस्य मधुरा3लाप-जनितो विश्रम्भो मां मन्त्रयते कतम आर्येण राजर्षि-वंशो ऽलंक्रियते कतमो वा विरह-पर्युत्सुक-जनः कुतो देशः किं निमित्तं वा सुकुमारतरो ऽपि तपो-वन-गमन-परिश्रमस्या8त्मा पदम् उपनीतः /p.36 KSak_1.22:>16% शकु -- (आत्म-गतम्) हृदय mo9त्ताम्य । एषा त्वया चिन्तितान्य् अनसूया मन्त्रयते । KSak_1.22:>17% राजा --- (आत्म-गतम्) कथम् इदानीम् आत्मानं निवेदयामि कथं và0tmà1पहारं करोमि । भवतु । एवं तावद् एनां वक्ष्ये । (प्रकाशम्) भवति यः पौरवेण राज्ञा धर्मा1धिकारे नियुक्तः सो ऽहम् अविघ्न-क्रियो2पलम्भाय धर्मा1रण्यम् इदम् आयातः । KSak_1.22:>18% (शकुन्तला शृङ्गार-लज्जां रूपयति) KSak_1.22:>19% अन -- (उभयोर् आकारं विदित्वा । जना1न्तिकम्) हला शकुन्तले यद् यत्रा7द्य तातः संनिहितो भवेत् । KSak_1.22:>20% शकु -- ततः किं भवेत् । KSak_1.22:>21% सख्यौ -- इमं जीवित-सर्वस्वेना7प्य् अतिथि-विशेषं कृता1र्थं करिष्यति । KSak_1.22:>22% शकु -- युवाम् अपेतम् । किम् अपि हृदये कृत्वा मत्रयेथे । न युवयोर् वचनं श्रोष्यामि /p.38 KSak_1.22:>23% राजा -- वयम् अपि तावद् भवत्योः सखी-गतं किम् अपि पृच्छामः । KSak_1.22:>24% सक्क्यौ -- आर्य अनुग्रह ive7यम् अभ्यर्थना । KSak_1.22:>25% राजा -- भगवान् काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च वः सखी तद् आत्मजे9ति कथम् एतत् । KSak_1.22:>26% अनसूया -- शृणोत्व् आर्यः । अस्ति को ऽपि कौशिक इति गोत्र-नाम-धेयो महा-प्रभावो राजर्षिः । KSak_1.22:>27% राजा -- अस्ति । श्रूयते । KSak_1.22:>28% अन -- तम् आवयोः प्रिय-सख्याः प्रभवम् अवगच्छ । उज्झितायाः शरीर-संवर्धना3दिभिस् तात-काश्यपो ऽस्याः पिता /p.40 KSak_1.22:>29% राजा -- उज्झित-शब्देन जनितं मे कौतूहलम् । à-मूलात्+श्रोतुम् इच्छामि । KSak_1.22:>30% अन -- शृणोत्व् आर्यः । गौतमी-तीरे पुरा किल तस्य राजर्षेर् उग्रे तपसि वर्तमानस्य किम् अपि जात-शङ्कैर् देवैर् मेनका नामा1प्सराः प्रेषिता नियम-विघ्न-कारिणी । KSak_1.22:>31% राजा -- अस्त्य् एतद् अन्य-समाधि-भीरुत्वं देवानाम् । KSak_1.22:>32% अनसूया -- ततो वसन्तो1दार-समये तस्या उन्मादयितृ रूपं प्रेक्ष्य -- (इत्य् अर्धो1क्ते लज्जया विरमति) KSak_1.22:>33% राजा -- परस्ताज् ज्ञायत एव । सर्वथा9प्सरः-संभवै9षा । KSak_1.22:>34% अनसूया -- अथ किम् । _________________________ KSak_1.23:<1% राजा -- उपपद्ये । * मानुषीषु कथं वा स्याद् अस्य रूपस्य संभवः । * न प्रभा-तरलं ज्योतिर् उदेति वसुधा-तलात् ॥ KSak_1.23 ॥ KSak_1.23:>1% (शकुन्तला9धो-मुखी तिष्ठति) KSak_1.23:>2% राजा -- (आत्म-गतम्) लब्धा1वकाशो मे मनो-रथः । किं तु सख्या परिहासो1दाहृतां वर-प्रार्थनां श्रुत्वा धृत-द्वैधी-भाव-कातरं मे मनः । KSak_1.23:>3% प्रि -- (सस्मितं शकुन्तलां विलोक्य नायका1भिमुखी भूत्वा) KSak_1.23:>4% पुनर् अपि वक्तु-काम ivà8र्यः । KSak_1.23:>5% (शकुन्तलां सखीम् अङ्गुल्या तर्जयति)p.42 KSak_1.23:>6% राजा -- सम्यग् उपलक्षितं भवत्या । अस्ति नः सच्-चरित-श्रवण-लोभाद् अन्यद् अपि प्रष्टव्यम् । KSak_1.23:>7% प्रि -- अलं विचार्य । अनियन्त्रणा1नुयोगस् तपस्वि-जनो नाम । _________________________ KSak_1.24:<1% राजा -- इत् सखीं ते ज्ञातुम् इच्छामि । * वैखानसं किम् अनया व्रतम् à-प्रदानाद् * व्यापार-रोधि मदनस्य निषेवितव्यम् । * अत्यन्तम् आत्म-सदृशे3क्षण-वल्लभाभिर् * आहो निवत्स्यति सम हरिणा1ङ्गनाभि ॥ KSak_1.24 ॥ KSak_1.24:>1% प्रि -- आर्य धर्म-चरणे ऽपि पर-वशो ऽयं जनः । गुरोः पुनर् अस्या अनुरूप-वर-प्रदाने संकल्पः । _________________________ KSak_1.25:<1% राजा -- (आत्म-गतम्) अन् दुरवापे9यं खलु प्रार्थना । * भव हृदय साभिलाषं संप्रति संदेह निर्णयो जातः । * आशङ्कसे यद् अग्निं तद् इदं स्पर्श-क्षमं रत्नम् ॥ KSak_1.25 ॥ KSak_1.25:>1% शकु -- (सरोषम् इव) अनसूये गमिष्याम्य् अहम् । KSak_1.25:>2% अन -- किं निमित्तम् । KSak_1.25:>3% शकु -- इमाम् असंबद्ध-प्रलापीं प्रियंवदाम् आर्यायै गौतम्यै निवेदयिष्यामि /p.44 KSak_1.25:>4% अन -- सखि न युक्तम् अकृत-सत्कारम् अतिथि-विशेषं विसृज्य स्वछन्दतो गमनम् । KSak_1.25:>5% (शकुन्तला न किंचिद् उक्त्वा प्रस्थितै9व) _________________________ KSak_1.26:<1% राजा -- (ग्रहीतुम् इच्छन् निगृह्या8त्मानम् । आत्म-गतम्) अहो चेष्टा+प्रतिरूपिका कामि-जन-मनो-वृत्तिः । अहं हि * अनुयास्यन् मुनि-तनयां सहसा विनयेन वारित-प्रसरः । * स्थानाद् अनुच्चलन्न् अपि गत्वे9व+पुनः प्रतिनिवृत्तः ॥ KSak_1.26 ॥ KSak_1.26:>1% प्रि -- (शकुन्तलां निरुध्य) हला न ते युक्तं गन्तुम् । KSak_1.26:>2% शकु -- (सभ्रू-भङ्गम्) किं निमित्तम् । KSak_1.26:>3% प्रि -- वृक्ष-सेचने द्वे दारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि (इति बलाद् एनां निवर्तयति) _________________________ KSak_1.27:<1% राजा -- भद्रे वृक्ष-सेचनाद् एव परिश्रान्ताम् अत्र-भवतीं लक्षये । तथा ह्य् अस्याः (p.46) * स्रस्ता1ंसाव् अतिमात्र-लोहित-तलौ बाहू घटो1त्क्षेपणाद् अद्य अपि स्तन-वेपथुं जनयति श्वासः प्रमाणा1धिकः । * बद्धं कर्ण-शिरीष-रोधि वदने धर्मा1म्भसां जालकं बन्धे स्रंसिनि cai7क-हस्त-यमिताः पर्याकुला मूर्धजाः ॥ KSak_1.27 ॥ KSak_1.27:>1% तद् अहम् एनाम् अनृणां करोमि (इति अङ्गुलीयं दातुम् इच्छति) KSak_1.27:>2% (उभे नाम-मुद्रा2क्षराण्य् अनुवाच्य परस्परम् अवलोकयतः) KSak_1.27:>3% राजा -- अलम् अस्मान् अन्यथा संभाव्य । राज्ञः परिग्रहो ऽयम् इति राज-पुरुषं माम् अवगच्छथ । KSak_1.27:>4% प्रि -- तेन हि nà7र्हत्य् अङ्गुलीयकम् अङ्गुली-वियोगम् । आर्यस्य वचनेना7नृणे9दानीम् एषा । (किंचिद् विहस्य) हला शकुन्तले मोचिता9स्य् अनुकम्पिना0र्येण । अथवा महा-राजेन । गच्छे7दानीम् । KSak_1.27:>5% शकु -- (आत्म-गतम्) यद्य् आत्मनः प्रभविष्यामि । KSak_1.27:>6% (प्रकाशम्) का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा /p.48 _________________________ KSak_1.28:<1% राजा -- (शकुन्तलां विलोक्य । आत्म-गतम्) किं नु खलु यथा वयम् अस्याम् एवम् इयम् अप्य् अस्मान् प्रति स्यात् । अथवा लब्धा7वकाशा मे प्रार्थना । कुतः । * वाचं न मिश्रयति यद्य् अपि मद्-वचोभिः * कर्णं ददात्य् अभिमुखं मयि भाषमाणे । * कामं न तिष्ठति मदा3नन-संमुखीनाम् * भूयिष्ठम् अन्य-विषया न तु दृष्टिर् अस्याः ॥ KSak_1.28 ॥ KSak_1.28:>1% (नेपथ्ये) _________________________ KSak_1.29:<1% भो भोस् तपस्विनः संनिहितास् तपो-वन-सत्त्व-रक्षायै भवत । प्रत्यासन्नः किल मृग या विहारी पार्थिवो दुष्यन्तः । * तुरग-खुर-हतस् तथा हि रेणुर् विटप-विषक्त-जला3र्द्र-वल्कलेषु । * पतति परिणता1रुण-प्रकाशः शलभ-समूह ivà8श्रम-द्रुमेषु ॥ KSak_1.29 ॥ अपि च । _________________________ * तीव्रा3घात-प्रतिहत-तरु-स्कन्ध-लग्नै1क-दन्तः * पादा3कृष्ट-व्रतति-वलया-सङ्ग-संजात-पाशः । * मूर्तो विघ्नस् तपस इव नो भिन्न-सारङ्ग-यूथो * धर्मा1रण्यं प्रविशति गजः स्यन्दना3लोक-भीतः ॥ KSak_1.30 ॥ KSak_1.30:>1% (सर्वाः कर्णं दत्त्वा किंचिद् इव संभ्रान्ताः) KSak_1.30:>2% राजा -- (आत्म-गतम्) अहो धिक् पौरा अस्मद्-अन्वेषिणस् तपो-वनम् उपरुन्धन्ति । भवतु । प्रतिगमिष्यामस् तावत् /p.50 KSak_1.30:>3% सख्यौ -- आर्य अनेना8रण्यक-वृत्ता1न्तेन पर्याकुलाः स्मः । अनुजानीहि न उटज-गमनाय । KSak_1.30:>4% राजा -- (ससंभ्रमम्) गच्छन्तु भवत्यः । वयम् अप्य् आश्रम-पीडा यथा न भवति तथा प्रयतिष्यामहे । KSak_1.30:>5% (सर्वे उत्तिष्ठन्ति) KSak_1.30:>6% सख्यौ -- आर्य असंभाविता1तिथि-सत्कारं भूयो ऽपि प्रेक्षण-निमित्तं लज्जामहे आर्यं विज्ञापयितुम् । KSak_1.30:>7% राजा -- मा mai9वम् । दर्शनेनै7व भवतीनां पुरस्कृतो ऽस्मि । KSak_1.30:>8% शकु-- अनसूये अभिनव-कुश-सूच्या परीक्षतं चरणं कुरबक-शाखा-परिलग्नं च वल्कलम् । तावत् परिपालयत मां यावद् एतन् मोचयामि । KSak_1.30:>9% (शकुन्तला राजानम् अवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता)p.52 _________________________ KSak_1.31:<1% राजा -- मन्दौ3त्सुक्यो ऽस्मि नगर-गमनं प्रति । यावद् अनुयात्रिकान् समेत्य nà7तिदूरे तपो-वनस्य निवेशयेयम् । न खलु शक्नोमि शकुन्तला-व्यापाराद् आत्मानं निवर्तयितुम् । मम हि * गच्छति पुरः शरीरं धावति पश्चाद् असंस्तुतं चेतः । * चीना1ंशुकम् इव केतोः प्रतिवातं नीयमानस्य ॥ KSak_1.31 ॥ KSak_1.31:>1% (इति निष्क्रान्ताः सर्वे) (प्रथमो ऽङ्कः) ************************************************************************** द्वितीयो ऽङ्कः KSak_2.1:<1% (ततह प्रविशति विषण्णो विदूषकः) KSak_2.1:<2% विदूषक -- (निःश्वस्य) भो दिस्टम् । एतस्य मृगया-शीलस्य राज्ञो वयस्य-भावेन निर्विण्णो ऽस्मि । अयं मृगो ऽयं वहारो ऽयं शार्दूल इति मध्या1ह्ने ऽपि ग्रीष्म-विरल-पादप-छायासु वन-राजिष्व् आहिण्डयते अटतीतो ऽटवी । पत्र-संकर-कषायाणि कदुष्णानि गिरि-नदी-जलानि पीयन्ते । अनियत-वेलं शूल्य-मांस-भूयिष्ठ आहारो भुज्यते । तुरगा1नुधावन-कण्डित-संधे रात्राव् अपि निकामं शयितव्यं nà7स्ति । ततो महत्य् एव प्रत्यूषे दास्याः पुत्रैः शकुनि-लुब्धकैर् वन-ग्रहण-कोलाहलेन प्रतिबोधितो ऽस्मि । इयते9दानीम् अपि पीडा न किष्क्रामति । ततो गण्डस्यो7परि पिण्डकः संवृत्तः । ह्यः किला7स्मास्व् अवहीनेषु तत्र भवतो मृगा1नुसारेणा8श्रम-पदं प्रविष्टस्य तापस-कन्यका शकुन्तला ममा7धन्यतया दर्शिता । सांप्रतं नगर-गमनाय मनः कथम् अपि न करोति । अद्य अपि तस्य ताम् एव चिन्तयतो ऽक्ष्णोः प्रभातम् आसीत् । का गतिः । यावत् तं कृता3चार-परिक्रमं पश्यामि । (इति परिक्रम्या7वलोक्य च)p.54 एष बाणा3सन-हस्ताभिर् यवनीभिर् वन-पुष्प-माला-धारिणीभिः परिवृत इत evà8गछति प्रिय-वयस्यः । भवतु । अङ्ग-भङ्ग-विकल इव भूत्वा स्थास्यामि । यद्य् एवम् अपि नाम विश्रमं लभेय । (इति दण्ड-काष्ठम् अवलम्ब्य स्थितः) KSak_2.1:<3% (ततः प्रविशति यथा-निर्दिष्ट-परिवारो राजा) _________________________ KSak_2.1:<1% राजा -- * कामं प्रिया न सुलभा मनस् तु तद्-भाव-दर्शना3श्वासि । * अकृता1र्थे ऽपि मनसिजे रतिम् उभय-प्रार्थना कुरुते ॥ KSak_2.1 ॥ _________________________ KSak_2.2:<1% (स्मितं कृत्वा) एवम् आत्मा1भिप्राय-संभाविते1ष्ट-जन-चित्त-वृत्तिः प्रार्थिता विडम्ब्यते /p.56 * स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेरयन्त्या तया * यातं यच् च नितम्बयोर् गुरुतया मन्दं विलासाद् इव । * मा गा इत्य् उपरुद्धया यद् अपि सा सासूयम् उक्ता सखी * सर्वं तत् किल मत्-परायणम् अहो कामी स्वतां पश्यति ॥ KSak_2.2 ॥ KSak_2.2:>1% विदूषक -- (तथा-स्थित एव) भो वयस्य न मे हस्त-पादं प्रसरति तद् वान् मात्रेण जापयिष्यामि । जयतु जयतु भवान् । KSak_2.2:>2% राजा -- कुतो ऽयं गात्रो1पघातः । KSak_2.2:>3% विदु -- कुतः किल स्वयम् अक्ष्य्-आकुली-कृत्या1श्रु-कारणं पृच्छसि । KSak_2.2:>4% रा -- न खल्व् अवगच्छामि । KSak_2.2:>5% विदु -- भो वयस्य यद् वेतसः कुब्ज-लीलां विडम्बयति तत् किम् आत्मनः प्रभावेण ननु नदी-वेगस्य । KSak_2.2:>6% रा -- नदी-वेगस् तत्र कारणम् । KSak_2.2:>7% विदु -- मम अपि भवान् । KSak_2.2:>8% रा -- कथम् इव । KSak_2.2:>9% विदु -- एवं राज-कार्याण्य् उज्झित्वै9तादृश आकुल-प्रदेशे वन-चर-वृत्तिना त्वया भवितव्यम् । यत् सत्यं प्रत्यहं श्वा-पद-समुत्सारणैः संक्षोभित-संधि-बन्धानां मम गात्राणाम् अनीशो ऽस्मि संवृत्तः । तत् प्रसीद मे । ekà9हम् अपि तावद् विश्रम्यताम् /p.58 _________________________ KSak_2.3:<1% राजा -- (स्वगतम्) अयं cai7वम् आह । मम अपि काश्यप-सुताम् अनुस्मृत्य मृगया-विक्लवं चेतः । कुतः * न नमयितुम् अधिज्यम् अस्मि शक्तो धनुर् इदम् आहित-सायकं मृगेषु । * सह-वसतिम् उपेत्य यैः प्रियायाः कृत इव मुग्ध-विलोको1पदेशः ॥ KSak_2.3 ॥ KSak_2.3:>1% विदु -- (राज्ञो मुखं विलोक्य) अत्र-भवान् किम् अपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितम् आसीत् /p.60 KSak_2.3:>2% रा -- (सस्मितम्) किम् अन्यत् । अनतिक्रमणीयं मे सुहृद्-वाक्यम् इति स्थितो ऽस्मि । KSak_2.3:>3% विदु -- चिरं जीव । (इति गन्तुम् इछति) KSak_2.3:>4% रा -- वयस्य तिष्ठ । सावशेषं मे वचः । KSak_2.3:>5% विदु -- आज्ञापयतु भवान् । KSak_2.3:>6% रा -- विश्रान्तेन भवता मम अप्य् एकस्मिन्न् अनायासे कर्मणि सहायेन भवितव्यम् । KSak_2.3:>7% विदु -- किं मोदक-खादिकायाम् । तेन ह्य् अयं सुगृहीतः क्षणः । KSak_2.3:>8% रा -- यत्र वक्ष्यामि । कः को ऽत्र भोः । KSak_2.3:>9% (प्रविश्य) KSak_2.3:>10% दौवारिक -- (प्रणम्य) आज्ञापयतु भर्त्ता । KSak_2.3:>11% रा -- रैवतक सेना-पतिस् तावद् आहूयताम् । KSak_2.3:>12% दौ -- तथा । (इति निष्क्रम्य सेना-पतिना सह पुनः प्रविश्य) एष आज्ञा-वचनो1त्कण्ठो भर्ते9तो-दत्त-दृष्टिर् एव तिष्ठति । उपसर्पत्व् आर्यः । _________________________ KSak_2.4:<1% सेएना -- (राजानम् अवलोक्य) दृष्ट-दोषा अपि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः (p.62) * अनवरत-धनुर् jyà4स्फालन-क्रूर-पूर्व रवि-किरण-सहिष्णु स्वेद-लेशैर् अभिनम् । * अपचितम् अपि गात्रं व्यायतत्वाद् अलक्ष्यं गिरि-चर इव नागः प्राण-सारं बिभर्ति ॥ KSak_2.4 ॥ KSak_2.4:>1% (उपेत्य) जयतु जयतु स्वामी । गृहीत-श्वा-पदम् अरण्यम् । किम् अन्यत्रा1वस्थीयते । KSak_2.4:>2% राजा -- मन्दो1त्साहः कृतो ऽस्मि मृगया2पवादिना माधव्येन । KSak_2.4:>3% सेनापति -- (जनान्तिकम्) सखे स्थिर-प्रतिबन्धो भव । अहं तावत् स्वामिनश् चित्त-वृत्तिम् अनुवर्तिष्ये । (प्रकाशम्) प्रलपत्व् एष वैधेयः । ननु प्रभुर् एव निदर्शनम् । _________________________ * मेदश्-छेद-कृशो1दरं लघु भवत्य् उत्थान-योग्यं वपुः * सत्त्वानाम् अपि लक्ष्यते विकृतिमच् चित्तं भय-क्रोधयोः । * उत्कर्षः स च धन्विनां यद् इषवः सिध्यन्ति लक्ष्ये चले * मिथ्या एव व्यसनं वदन्ति मृगयाम् ईदृग् विनोदः कुतः ॥ KSak_2.5 ॥ KSak_2.5:>1% विदु -- अपेहि रे उत्साह-हेतुक । अत्र-भवान् प्रकृतिम् आपन्नः । त्वं तावद् अटवीतो ऽटवीम् आहिण्डमानो नर-नासिका-लोलुपस्य जीर्ण-ऋक्षस्य कस्य अपि मुखे पतिष्यसि /p.64 _________________________ KSak_2.6:<1% रा -- भद्र सेना-पते आश्रम-संनिकृष्टे स्थिताः स्मः । अतस् ते वचो nà7भिनन्दामि । अद्य तावत् । * गाहन्तां महिषा निपान-सलिलं शृङ्गैर् मुहुस् ताडितम् * छाया-बद्ध-कदम्बकं मृग-कुलं रोमन्थम् अभ्यस्यतु । * विश्रब्धं क्रियतां वहार-ततिभिर् मुस्ता-क्षतिः पल्वले * विश्रामं लभताम् इदं च शिथितल-ज्या-बन्धम् अस्मद्-धनुः ॥ KSak_2.6 ॥ KSak_2.6:>1% सेनापति -- यत् प्रभविष्णवे रोचते । _________________________ KSak_2.7:<1% रा -- तेन हि निवर्तय पूर्व-गतान् वन-ग्राहिणः । यथा न मे सैनिकास् तपो-वनम् उपरुन्धन्ति तथा निषेद्धव्याः । पश्य । * शम-प्रधानेषु तपो-धनेषु गूढं हि दाता3त्मकम् अस्ति तेजः । * स्पर्शा1नुकूले9व सूर्य-कान्तास् तद्-अन्य-तेजो ऽभिभवाद् वमन्ति ॥ KSak_2.7 ॥ KSak_2.7:>1% सेना -- यद् आज्ञापयति स्वामी । KSak_2.7:>2% विदु -- विध्वंसतां ते उत्साह-वृत्ता1न्तः । KSak_2.7:>3% (निष्क्रान्तः सेना-पतिः)p.66 KSak_2.7:>4% राजा -- (परिजनं विलोक्य) अपनयन्तु भवत्यो मृगया-वेशम् । रैवतक त्वम् अपि स्वं नियोगम् अशून्यं कुरु । KSak_2.7:>5% परिजन -- यद् देव आज्ञापयति । (इति निष्क्रान्तः) KSak_2.7:>6% विदु -- कृतं भवता निर्मक्षिकम् । सांप्रतम् एतस्मिन् पादप-छाया-विरचित-वितान-सनाथे शिला-तले निषीदतु भवान् यावद् अहम् अपि सुखा3सीनो भवामि । KSak_2.7:>7% राजा -- गच्छा7ग्रतः । KSak_2.7:>8% विदु -- एतु भवान् । KSak_2.7:>9% (इत्य् उभौ परिक्रम्यो7पविष्टौ ) KSak_2.7:>10% रा -- माधव्य अनवाप्त-चक्षुः फलो ऽसि । येन त्वया दर्शनीयं न दृष्टम् । KSak_2.7:>11% विदु -- ननु भवान् अग्रतो मे वर्तते । KSak_2.7:>12% रा -- सर्वः कान्तम् आत्मीयं पश्यति । अहं तु ताम् आश्रम-ललाम-भूतां शकुन्तलाम् अधिकृत्य ब्रवीमि /p.68 KSak_2.7:>13% विदु -- (स्वगतम्) भवतु । अस्या7वसरं न दास्ये । KSak_2.7:>14% (प्रकाशम्) भो वयस्य ते तापस-कन्यका9भ्यर्थनीया दृश्यते । _________________________ KSak_2.8:<1% रा -- सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते । * सुर-युवति-संभवं किल मुनेर् अपत्यं तद् उज्झिता1धिगतम् । * अर्कस्यो7परि शिथिलं च्युतम् इव नव-मालिका-कुसुमम् ॥ KSak_2.8 ॥ KSak_2.8:>1% विदु -- )विहस्य) यथा कस्य अपि पिण्ड-खर्जूरैर् उद्वेजितस्य तिण्ड्याम् (तिन्तिण्याम्) अभिलाषो भवेत् तथा स्त्री-रत्न-परिभोगिणः भवत इयम् अभ्यर्थना । KSak_2.8:>2% रा -- न तावद् एनां पश्यामि येनै7वम् अवादीः /p.70 KSak_2.8:>3% विदु -- तत् खलु रमणीयं यद् भवतो ऽपि विस्मयम् उत्पादयति । _________________________ KSak_2.9:<1% रा -- वयस्य किं बहुना । * चित्रे निवेश्ये परिकल्पित-सत्त्व-योगा * रूपो1च्चयेन मनसा विधिना कृता नु । * स्त्री-रत्न-सृष्टिर् अपरा प्रतिभाति सा मे * धातुर् विभुत्वम् अनुचिन्त्य वपुश् च तस्याः ॥ KSak_2.9 ॥ KSak_2.9:>1% विदु -- यद्य् एवं प्रत्यादेश इदानीं रूपवतीनाम् । _________________________ KSak_2.10:<1% रा -- इदं च मे मनसि वर्तते । * अनाघ्रातं पुष्पं किसलयम् अलूनं कर-रुहैर् अनाविद्धं रत्नं मधु नवम् अनास्वादित-रसम् । * अखण्डं पुष्यानां फलम् इव च तद्-रूपम् अनघं न जाने भोक्तारं कम् इह समुपस्थास्यति विधिः ॥ KSak_2.10 ॥ KSak_2.10:>1% विदु -- तेन हि लघु परित्रायताम् एनां भवान् । मा कस्य अपि तपस्विन इङ्गुदी-तैर-चिक्कण-शीर्षस्य हस्ते पतिष्यति /p.72 KSak_2.10:>2% रा -- परवती खलु तत्र-भवती । न च संनिहितो ऽत्र गुरु-जनः । KSak_2.10:>3% विदु -- अथ भवन्तम् अन्तरेण कीदृशस् तस्या दृष्टि-रागः । _________________________ KSak_2.11:<1% राजा -- निसर्गाद् evà7प्रगल्भस् तपस्वि-कन्या-जनः । तथा9पि तु * अभिमुखे मयि संहृतम् ईक्षितं हसितम् अन्य-निमित-कृतो1दयम् । * विनय-वारित-वृत्तिर् अतस् तया न विवृतो मदनो न च संवृतः ॥ KSak_2.11 ॥ KSak_2.11:>1% विदु -- न खलु दृष्ट-मात्रस्य तवा7ङ्कं समारोहति । _________________________ KSak_2.12:<1% राजा -- मिथः प्रस्थाने पुनः शालीनतया अपि कामम् आविष्कृतो भावस् तत्र-भवत्या । तथा हि /p.74 * दर्भा1ङ्कुरेण चरणः क्षत इत्य् अखाण्डे तन्वी स्थिता कतिचिद् एव पदानि गत्वा । * आसीद् विवृत्त-वदना च विमोचयन्ती शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् ॥ KSak_2.12 ॥ KSak_2.12:>1% विदु -- तेन हि गृहीत-पाथेयो भव । कृतं त्वयो9पवनं तपो-वनम् इति पश्यामि । KSak_2.12:>2% रा -- सखे तपस्विभिः कैश्चित् परिज्ञातो ऽस्मि । चिन्तय तावत् केना7पदेशेन पुनर् आश्रम-पदं गच्छामः । KSak_2.12:>3% विदु -- को ऽपरो ऽपदेशो युष्माकं राज्ञाम् । नीवार-षष्ठ-भागम् अस्माकम् उपहरन्त्व् इति । _________________________ KSak_2.13:<1% रा -- मूर्ख अन्यम् एव भाग-धेयम् एते तपस्विनो निर्वपन्ति यो रत्न-राशीन् अपि विहाया7भिनन्द्यते । पश्य । * यद् उत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत् फलम् । * तपः-षड्-भागम् अक्षय्यं ददत्य् आरण्यका हि नः ॥ KSak_2.13 ॥ KSak_2.13:>1% (नेपथ्ये) KSak_2.13:>2% हन्त सिद्धा1र्थौ स्वः । KSak_2.13:>3% रा -- (कर्णं दत्त्वा) अये धीर-प्रशान्त-स्वरैस् तपस्विभिर् भवितव्यम् । KSak_2.13:>4% (प्रविश्य)p.76 KSak_2.13:>5% जयतु जयतु भर्ता । एतौ द्वौ ऋषि-कुमारौ प्रतीहार-भूमिम् उपस्थितौ । KSak_2.13:>6% राजा -- तेन ह्य् अविलम्बितं प्रवेशय तौ । KSak_2.13:>7% दौवारिक -- एष प्रवेशयामि । (इति निष्क्रम्य र्षि-कुमाराभ्यां सह प्रविश्य) KSak_2.13:>8% (उभौ राजानं विलोकयतः) _________________________ KSak_2.14:<1% प्रथमः -- अहो दीप्तिमतो ऽपि विश्वसनीयतया9स्य वपुषः । अथवा उपपन्नम् एतद् अस्मिन्न् ऋषिभ्यो nà7तिभिन्ने राजनि । कुतः * अध्याक्रान्ता वसतिर् अमुना अप्य् आश्रमे सर्व-भोग्ये * रक्षा-योगाद् अयम् अपि तपः प्रत्यहं संचिनोति । * अस्या7पि द्यां स्पृशति वशिनश् चारण-द्वन्द्व-गीतः * पुण्यः-शब्दो मुनिर् इति मुहुह्ः केवलं राज-पूर्वः ॥ KSak_2.14 ॥ KSak_2.14:>1% द्वितीयः -- गौतम अयं स बलभित् सखो दुष्यन्तः । KSak_2.14:>2% प्रथम -- अथ किम् । _________________________ KSak_2.15:<1% द्वितीयह्ः -- तेन हि * nai7तच् चित्रं यद् अयम् उदधि-श्याम-सीमां धरित्रीम् एकः कृत्स्नां नगर-परिघ-प्रांशु-बाहुर् भुनक्ति /p.78 * आशंसन्ते समितिषु सुरा बद्ध-वैरा हि दैत्यैर् अस्या7धिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ KSak_2.15 ॥ KSak_2.15:>1% उभौ -- (उपगम्य) विजयस्व राजन् । KSak_2.15:>2% रा -- (आसनाद् उत्थाय) अभिवादये भवन्तौ । KSak_2.15:>3% उभौ -- स्वस्ति भवते । (इति फलान्य् उपहरतः) KSak_2.15:>4% रा -- (सप्रणामं परिगृह्य) आज्ञापयितुम् इच्छामि । KSak_2.15:>5% उभौ -- विदितो भवान् आश्रम-सदाम् इहस्थः । तेन भवन्तं प्रार्थयन्ते । KSak_2.15:>6% रा -- किम् आज्ञापयन्ति । KSak_2.15:>7% उभौ -- तत्र-भवतः कण्वस्य महर्षेर् असांनिध्याद् रक्षांसि ne7ष्टि-विघ्नम् उत्पादयन्ति । तत् कतिपय-रात्रं सारथि-द्वितीयेन भवता सनाथी-क्रियताम् आश्रम इति । KSak_2.15:>8% रा -- अनुगृहीतो ऽस्मि । KSak_2.15:>9% विदु -- (अपवार्य) एषा इदानीम् अनुकूला ते ऽभ्यर्थना । KSak_2.15:>10% रा -- (स्मितं कृत्वा) रैवतक मद्-वचनाद् उच्यतां सारथिः । सबाणा3सनं रथम् उपस्थापय इति । KSak_2.15:>11% दौ -- यद् देव आज्ञापयति । (इति निष्क्रान्तः) _________________________ KSak_2.16:<1% उभौ -- (सहर्षम्) * अनुकारिणि पूर्वेषां युक्त-रूपम् इदं त्वयि । * आपन्ना1भय-सत्रेषु दीक्षिताः खलु पौरवाः ॥ KSak_2.16 //p.80 KSak_2.16:>1% रा -- (सप्रणामम्) गच्छतां पुरो भवन्तौ । अहम् अप्य् अनुपदम् आगत एव । KSak_2.16:>2% उभौ -- विजयस्व (इति निष्क्रान्तौ) KSak_2.16:>3% रा -- माधव्य अप्य् अस्ति शकुन्तला-दर्शने कुतूहलम् । KSak_2.16:>4% विदु -- प्रथमं सपरिवाहम् आसीत् । इदानीं राक्षस-वृत्ता1न्तेन बिन्दुर् अपि nà7वशेषितः । KSak_2.16:>5% रा -- मा भैषीः । ननु मत्-समीपे वर्तिष्यसे । KSak_2.16:>6% विदु -- एष राक्षसाद् रक्षितो ऽस्मि । KSak_2.16:>7% (प्रविश्य) KSak_2.16:>8% दौ -- सज्जो रथो भर्तुर् विजय-प्रस्थानम् अपेक्षते । एष पुनर् नगराद् देवीनां ज्ञप्ति-हरः करभक आगतः KSak_2.16:>9% रा -- (सादरम्) इम् अम्बाभिः प्रेषितः । KSak_2.16:>10% दौ -- अथ किम् । KSak_2.16:>11% रा -- ननु प्रवेश्यताम् । KSak_2.16:>12% दौ -- तथा । (इति निष्क्रम्य करभकेण सह प्रविश्य) एष भर्ता । उपसर्प । KSak_2.16:>13% करभक -- जयतु जयतु भर्ता । देव्य् आज्ञापयति । आगामिनि चतुर्थ-दिवसे प्रवृत्त-पारणो मे उपवासो भविष्यति । तत्र दीर्घा3युषा9वश्यं संभावनीये9ति । KSak_2.16:>14% रा -- इतस् तपस्वि-कार्यम् । इतो गुरु-जना3ज्ञा । द्वयम् अप्य् अनतिक्रमणीयम् । किम् अत्र प्रतिविधेयम् /p.82 KSak_2.16:>15% विदु -- त्रिशङ्कुर् ivà7न्तरा तिष्ठ । _________________________ KSak_2.17:<1% रा -- सत्यम् आकुली-भूतो ऽस्मि । * कृत्ययोर् भिन्न-देशत्वाद् द्वैधी-भवति मे मनः । * पुरः पतिहतं शैले स्रोतः स्रोतो-वहो यथा ॥ KSak_2.17 ॥ KSak_2.17:>1% (विचिन्त्य) सखे त्वम् अम्बया पुत्र इति प्रतिगृहीतः । अतो भवान् इतः प्रतिनिवृत्य तपस्वि-कार्य-व्यग्र-मानसं माम् आवेद्य तत्र-भवतीनां पुत्र-कृत्यम् अनुष्ठातुम् अर्हति । KSak_2.17:>2% विदु -- न खलु मां रक्षो-भीरुकं गणयसि । KSak_2.17:>3% रा -- (सस्मितम्) कथम् एतद् भवति संभाव्यते । KSak_2.17:>4% विदु -- यथा राजा1नुजेन गन्तव्यं तथा गच्छामि । KSak_2.17:>5% रा -- ननु तपो-वनो1परोधः परिहरणीय इति सर्वान् आनुयात्रिकांस् त्वयै9व सह प्रस्थापयामि । KSak_2.17:>6% विदु -- (सगर्वम्) तेन हि युव-राजो ऽस्मी7दानीं संवृत्तः । KSak_2.17:>7% रा -- (स्वगतम्) चपलो ऽयं बटुः । कदाचिद् अस्मत्-प्रार्थनाम् अन्तः-पुरेभ्यः कथयेत् । भवतु । एनम् एवं वक्ष्ये । (विदूषकं हस्ते गृहीत्वा । प्रकाशम्) वयस्य ऋषि-गौरवाद् आश्रमं गच्छामि । न खलु सत्यम् एव तापस-कन्यकायां ममा7भिलाषः । पश्य । _________________________ * क्व वयं क्व परोक्ष-मन्मथो मृग-शावैः समम् एधितो जनः । * परिहास-विजल्पितं सखे परमा1र्थेन न गृह्यतां वचः ॥ KSak_2.18 ॥ KSak_2.18:>1% विदु -- अथ किम् । KSak_2.18:>2% (इति निष्क्रान्ताः सर्वे) इति द्वितीयो ऽङ्कः । ************************************************************************** तृतीयो ऽङ्कः KSak_3.1:<1% (ततः प्रविशति कुशान् आदाय यजमान-शिष्यः) _________________________ KSak_3.1:<1% शिष्य -- अहो महानुभावः पार्थिवो दुष्यन्तः । यत् प्रविष्ट-मात्र evà8श्रमं तत्र-भवति निरुपद्रवाणि नः कर्माणि संवृत्तानि । * का कथा बाण-संधाने ज्या-शब्देनै7व दूरतः । * हुंकारेणे7व धनुषः स हि विघ्नान् अपोहति ॥ KSak_3.1 ॥ KSak_3.1:>1% यावद् इमान् वेदि-संस्तरणा1र्थं दर्भान् ऋत्विग्भ्य उपहरामि । (परिक्रम्या7वलोक्य च । आकाशे) प्रियंवदे कस्य इदम् उशीरा1नुलेपनं मृणालवन्ति च नलिनी-पत्राणि नीयन्ते । (श्रुतिम् अभिनीय) किं ब्रवीषि । आतप-लङ्घनाद् बलवद् अस्वस्था शकुन्तला तस्याः शरीर-निर्वापणाये7ति । KSak_3.1:>2% तर्हि यत्नाद् उपचर्यताम् । सा खलु भगवतः कण्वस्य कुल-पतेर् उच्छ्वसितम् । अहम् अपि तावद् वैतानिकं शान्त्य् उदकम् अस्यै गौतमी-हस्ते विसर्जयिष्यामि । KSak_3.1:>3% (इति निष्क्रान्तः) KSak_3.1:>4% विष्कम्भकः । KSak_3.1:>5% (ततः प्रविशति कामयमाना1वस्थो राजा) KSak_3.1:>6% राजा -- (सचिन्तं निःश्वस्य) p.84 _________________________ * जाने तपसो वीर्यं सा बाला परवती9ति मे विदितम् । * अलम् अस्मि ततो हृदयं तथा9पि ne7दं निवर्तयितुम् ॥ KSak_3.2 ॥ KSak_3.2:>1% (मदन-बाधां निरूप्य) भगवन् कुसुमा3युध त्वया चन्द्रमसा च विश्वसनीयाभ्याम् अतिसंधीयते कामि-जन-सार्थः । कुतः । _________________________ * तव कुसुम-शरत्वं शीत-रश्मित्वम् इन्दोर् * द्वयम् इदम् अयथा2र्थं दृश्यते मद्-विधेषु । * विसृजति हिम-गर्भैर् अग्निम् इन्दुर् मयूखैस् * त्वम् अपि कुसुम-बाणान् वज्र-सारी-करोषि ॥ KSak_3.3 ॥ KSak_3.3:>1% अथवा । * अद्य अपि नूनं हर-कोप-वह्निनस् त्वयि ज्वलत्य् और्व ivà7म्बु-राशौ । * त्वम् अन्यथा मन्मथ मद्-विधानां भस्मा1वशेषः कथम् इत्थम् उष्णः ॥ KSak_3.3a ॥ p.88 _________________________ * अनिशम् api makara-ketur manaor rujam आवहन्न् अभिमतो मे । * यदि मदिरा3यत-नयनां ताम् अधिकृत्य प्रहरती7ति ॥ KSak_3.4 ॥ KSak_3.4:>1% (सखेदं परिक्रम्य) क्व नु खलु संस्थिते कर्मणि सदस्यैर् अनुज्ञातः खिन्नम् आत्मानं विनोदयामि । KSak_3.4:>2% (निःश्वस्य) किं नु खलु मे प्रिया-दर्शनाद् ऋते शरणम् अन्यत् । KSak_3.4:>3% यावद् एनाम् अन्विष्यामि । (सूर्यम् अवलोक्य) इमाम् उग्रा3तप-वेलां प्रायेण लता-वलयवत्सु मालिनी-तीरेषु ससखी-जना शकुन्तला गमयति । KSak_3.4:>4% तत्रै7व तावद् गच्छामि । (परिक्रम्य संस्पर्शं रूपयित्वा) अहो प्रवात-सुभगो ऽयम् उद्देशः । _________________________ * शक्यम् अरविन्द-सुरभिः कण-वाही मालिनी-तरङ्गाणाम् । * अङ्गैर् अनङ्ग-तप्तैर् अविरलम् आलिङ्गितुं पवनः ॥ KSak_3.5 ॥ KSak_3.5:>5% (परिक्रम्या7वलोक्य च) अस्मिन् वेतस-परिक्षिप्ते लता-मण्डपे संनिहितया शकुन्तलया भवितव्यम् । तथा हि । _________________________ * अब्न्युन्नता पुरस्ताद् अवगाढा जघन-गौरवात् पश्चात् । * द्वारे ऽस्य पाण्डु-सिकते पद-पङ्क्तिर् दृश्यते ऽभिनवा ॥ KSak_3.6 ॥ KSak_3.6:>1% यावद् विटपा1न्तरेणा7वलोकयामि । (परिक्रम्य तथा कृत्वा । सहर्षम्) अये लब्धं नेत्र-निर्वाणम् । KSak_3.6:>2% एषा मे मनोरथ-प्रियतमा सकुसुमा3स्तरणं शिला-पट्टम् अधिशयाना सखीभ्याम् अन्वास्यते । भवतु /श्रोष्याम्य् आसां विश्रम्भ-कथितानि । (इति विलोकयन् स्थितः) KSak_3.6:>3% (ततः प्रविशति यथो2क्त-व्यापारा सह सखीभ्यां शकुन्तला) p.90 KSak_3.6:>4% सख्यौ -- (उपवीज्य । सस्नेहम्) हला शकुन्तरे अपि सुखयति नलिनी-पत्र-वातः । KSak_3.6:>5% शकु -- किं वीजयतो मां सख्यौ । KSak_3.6:>6% (सख्यौ विषादं नाटयित्वा परस्परम् अवलोकयतः) _________________________ KSak_3.7:<1% राजा -- बलवद्-अस्वस्थ-शरीरा शकुन्तला दृश्यते । KSak_3.7:<2% (सवितर्कम्) तत् किम् अयम् आतप-दोषः स्याद् उत यथा मे मनसि वर्तते । (sà1भिलाषं निर्वर्ण्य) अथ वा कृतं संदेहेन । * स्तन-न्यस्तो1शीरं प्रशिथिल-मृणालै1क-वलयम् * प्रियायाः साबाधं किम् अपि कमनीयं वपुर् इदम् । * समस् तापः कामं मनसिज-निदाघ-प्रसरयोर् * न तु ग्रीष्मस्यै7वं सुभगम् अपराधं युवतिषु ॥ KSak_3.7 ॥ p.92 KSak_3.7:>7% प्रियंवदा -- (जना1न्तिकम्) अनसूये तस्य राजर्षेः प्रथम-दर्शना3रभ्य पर्युत्सुके9व शकुन्तला । किं नु खल्व् अस्यास् तन्-निमित्तो ऽयम् आतङ्को भवेत् । KSak_3.7:>8% अन -- सखि मम apã8दृश्य् आशङ्का हृदयस्य । भवतु । प्रवक्ष्यामि तावद् एनाम् (प्रकाशम्) / सखि प्रष्टव्या9सि किम् अपि । बलवान् खलु ते संतापः । KSak_3.7:>9% शकु -- (पूर्वा1र्धेन शयनाद् उत्थाय) हला किं वक्तु-कामा9सि । KSak_3.7:>10% अन -- हला शकुन्तले अनभ्यन्तरे खल्व् आवां मदन-गतस्य वृत्ता1न्तस्य । किं तु यादृशी9तिहास-बन्धेषु कामयमानानाम् अवस्था श्रूयते तादृशीं तव पश्यामि । KSak_3.7:>11% कथय किं निमित्तं संतापः । विकारं खलु परमा1र्थतो ऽज्ञात्वा9नारम्भ-प्रतीकारस्य । KSak_3.7:>12% राजा -- अनसूयाम् अप्य् अनुगतो मदीयस् तर्कः । न हि स्वामि-प्रायेण मे दर्शनम् । KSak_3.7:>13% शकु -- (आत्म-गतम्) बलवान् खलु मे ऽभिनिवेशः । इदानीम् अपि सहसइ9तयोर् न शक्नोमि निवेदयितुम् /p.94 KSak_3.7:>14% प्रियंवदा -- सखि शकुन्तले सुष्ठु एषा भणति । किम् आत्मन आतङ्कम् उपेक्षसे । अनुदिवसं खलु परिहीयसे ऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति । _________________________ KSak_3.8:<1% राजा -- अवितथम् आह प्रियंवदा । तथा हि * क्षाम-क्षाम-कपोलम् आननम् उरः काठिन्यम् उक्त-स्तनम् * मध्यः क्लान्ततरः प्रकाम-विनताव् अंसौ छविः पाण्डुरा । * शोच्या च प्रिय-दर्शना च मदन-क्लिष्टे9यम् आलक्ष्यते * पत्राणाम् इव शोषणेन मरुता स्पृष्टा लता माधवी ॥ KSak_3.8 ॥ KSak_3.8:>1% शकु -- सखि कस्य và9न्यस्य कथयिष्यामि । किंत्व् आयासयित्री9दानीं वां भविष्यामि । KSak_3.8:>2% उभे -- अत एव खलु निर्बन्ध । स्निग्ध-जन-संविभक्तं हि दुःखं सह्य-वेदनं भवति । p.96 _________________________ KSak_3.9:<1% राजा -- * पृष्टा जनेन सम-दुःख-सुखेन बाला * ne7यं न वक्ष्यति मनो-गतम् आधि-हेतुम् । * दृष्टो विवृत्य बहुशो ऽप्य् अनया सतृष्णम् * अत्रा1न्तरे श्रवण-कातरतां गतो ऽस्मि ॥ KSak_3.9 ॥ KSak_3.9:>3% शकु -- सखि यतः-प्रभृति मम दर्शन-पथम् आगतः स तपो-वन-रक्षिता राजर्षिः (इत्य् अर्थो1क्ते लजां नाटयति) KSak_3.9:>4% उभे -- कथयतु प्रिय-सखी । KSak_3.9:>5% शकु -- तत आरभ्य तद्गतेना7भिलाषेण एतद् अवस्था9स्मि संवृत्ता । _________________________ KSak_3.10:<1% राजा -- (सहर्षम्) श्रुतं श्रोतव्यम् । * स्मर एव ताप-हेतुर् निर्वापयिता स एव मे जातः । * दिवस ivà7भ्र-श्यामस् तपा1त्यये जीव-लोकस्य ॥ KSak_3.10 //p.98 KSak_3.10:>1% शकु -- तद् यदि वाम् अनुमतं तथा वर्तेथां यथा तस्य राजर्षेर् अनुकम्पनीया भवामि । अन्यथा9वश्यं सिञ्चत मे तिलो1दकम् । KSak_3.10:>2% राजा -- संशय-छेदि वचनम् । KSak_3.10:>3% प्रियंवदा -- (जना1न्तिकम्) अनसूये दूर-गत-मन्मथा9क्षमे9यं काल-हरणस्य । KSak_3.10:>4% यस्मिन् बद्ध-भावै9षा स ललाम-भूतः पौरवाणाम् । तद् युक्तम् अस्या अभिलाषो ऽभिनन्दितुम् । KSak_3.10:>5% अन -- तथा यथा भणसि । KSak_3.10:>6% प्रि -- (प्रकाशम्) सखि दिष्ट्या9नुरूपस् ते ऽभिनिवेशः । सागरम् उज्झित्वा कुत्र वा महा-नद्य् अवतरति । क इदानीं सहकारम् अन्तरेणा7तिमुक्त-लतां पल्लवितां सहते । KSak_3.10:>7% राजा -- किम् अत्र चित्रं यदि विशाखे शशा1ङ्क-लेखाम् अनुवर्तेते । KSak_3.10:>8% अन -- कः पुनर् उपायो भवेद् येना7विलम्बितं निभृतं च सख्या मनोरथं संपादयावः । KSak_3.10:>9% प्रि -- निभृतम् इति चिन्तनीयं भवेत् । शीघ्रम् इति सुकरम् । KSak_3.10:>10% अन -- कथम् इव /p.100/ KSak_3.10:>11% प्रि -- ननु स राजर्षिर् अस्यां स्निग्ध-दृष्ट्या सूचिता1भिलाष एतान् दिवसान् प्रजागर-कृशो लक्ष्यते । _________________________ KSak_3.11:<1% राजा -- सत्यम् इत्थं भूत evà7स्मि । तथा हि * इदम् अशिशिरैर् अन्तस्-तापाद् विवर्णम् अणी-कृतम् * निशि निशि भुज-न्यस्ता1पाङ्ग-प्रसारिभिर् अश्रुभिः । * अलभिलुलित-ज्या-घाता1ङ्कं मुहुर् मणि-बन्धनात् * कनक-वलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ KSak_3.11 ॥ KSak_3.11:>12% प्रि -- (विचिन्त्य) हला मदन-लेखो ऽस्य क्रियतां तं सुमनो-गोपितं कृत्वा देव-प्रसादस्या7पदेशेन तस्य हस्तं प्रापयिष्यामि । KSak_3.11:>13% अन -- रोचते मे सुकुमारः प्रयोगः किं वा शकुन्तला भणति । KSak_3.11:>14% शकु -- किं नियोगो वां विकल्प्यते । KSak_3.11:>15% प्रि -- तेन ह्य् आत्मन उपन्यास-पूर्वं चिन्तय तावत् किम् अपि ललित-पद-बन्धनम् । KSak_3.11:>16% शकु -- हला चिन्तयाम्य् अहम् । अवधीरणा-भीरुकं पुनर् वेपते मे हृदयम् । p.102 _________________________ KSak_3.12:<1% राजा -- (सहर्षम्) * अयं स ते तिष्ठति संगमो1त्सुको * विशङ्कसे भीरु यतो ऽवधीरणाम् । * लभेत वा प्रार्थयिता न वा श्रियम् * श्रिया दुरापः कथम् ईप्सितो भवेत् ॥ KSak_3.12 ॥ KSak_3.12:>1% सख्यौ -- अयि आत्म-गुणा1वमानिनि क इदानीं शरीर-निर्वापयित्री शारदीं ज्योत्स्नां पटा1न्तेन वारयति । KSak_3.12:>2% शकु -- (सस्मितम्) नियोजिते9दानीम् अस्मि । (इत्य् उपविष्टां चिन्तयति) _________________________ KSak_3.13:<1% राजा -- स्थाने खलु विस्मृत+निमेषेण चक्षुषा प्रियाम् अवलोकयामि । यतः -- * उन्नमितै1क-भ्रू-लतम् आननम् अस्याः पदानि रचयन्त्याः । * कण्टकितेन प्रथयति मय् अनुरागं कपोलेन ॥ KSak_3.13 ॥ KSak_3.13:>3% शकु -- हला चिन्तितं मया गीत-वस्तु । असंनिहितानि पुनर् लेखन-साधनानि । KSak_3.13:>4% प्रि -- एतस्मिञ् शुको1दर-सुकुमारे नलिनी-पत्रे नखैर् निक्षिप्त-वर्णं कुरु /p.104 KSak_3.13:>5% शकु -- (यथो2क्तं रूपयित्वा) हला शृणुतम् इदानीं संगता1र्थं न ve9ति । KSak_3.13:>6% उभे -- अवहिते स्वः । _________________________ KSak_3.14:<1% शकु -- (वाचयति) * तव न जाने हृदयं मम पुनः कामो दिवा अपि रात्राव् अपि । * निर्घृण तपति बलीयस् त्वयि वृत्त-मनोरथाया अङ्गानि ॥ KSak_3.14 ॥ _________________________ KSak_3.15:<1% राजा -- (सहसो9पसृत्य) * तपति तनु-गात्रि मदनस् त्वाम् अनिशं मां पुनर् दहत्य् एव । * ग्लपयति यथा शशा1ङ्कं न तथा हि कुमुद्वतीं दिवसः ॥ KSak_3.15 ॥ KSak_3.15:>1% सख्यौ -- (विलोक्य सहर्षम् उत्थाय) स्वागतम् अविलम्बिनो मनोरथस्य । KSak_3.15:>2% (शकुन्तला9भ्युत्थातुम् इच्छति) _________________________ KSak_3.16:<1% राजा -- अलम् अलम् आयासेन । p.106 * संदष्ट-सुकुम-शयनान्य् आशुक्ता1न्त-बिस-भङ्ग-सुरभीणि । * गुरु-परितापानि न ते गात्राण्य् उपचारम् अर्हन्ति ॥ KSak_3.16 ॥ KSak_3.16:>1% अन --- इतः शिला-तलै1क-देशम् अलंकरोतु वयस्यः । KSak_3.16:>2% (राजो9पविशति । शकुन्तला सलज्जा तिष्ठति) KSak_3.16:>3% प्रि -- द्वयोर् अपि युवयोर् अन्योन्या1नुरागः प्रत्यक्षः । सखी-स्नेहः पुनर् मां पुनर् उक्त-वादिनीं करोति । KSak_3.16:>4% राजा -- भद्रे nai7तत् पर्हार्यम् । विवक्षितं ह्य् अनुक्तम् अनुतापं जनयति । KSak_3.16:>5% प्रि -- आपन्नस्य विषय-निवासिनो जनस्या8र्ति-हरेण राज्ञा भवितव्यम् इत्य् एष वो धर्मः । KSak_3.16:>6% राजा -- nà7स्मात् परम् । KSak_3.16:>7% प्रि -- तेन hã7यम् आवयोः प्रिय-सखी त्वाम् उद्दिश्य इदम् अवस्था2न्तरं भगवता मदनेना8रोपिता । तद् अर्हस्य् अभ्युपपत्त्या जीवितम् अस्या अवलम्बितुम् । KSak_3.16:>8% राजा -- भद्रे साधारणो ऽयं प्रणयः । सर्वथा9नुगृहीतो ऽस्मि । KSak_3.16:>9% शकुन्तला -- (प्रियंवदाम् अवलोक्य) हला किम् अन्तः-पुर-विरह-पर्युत्सुकस्य राजर्षेर् उपरोधेन । _________________________ KSak_3.17:<1% राजा -- सुन्दरि (p.108) * इदम् अनन्य-परायणम् अन्यथा हृदय-संनिहिते हृदयं मम । * यदि समर्थयसे मदिरे3क्षणे मदन-बाण-हतो ऽस्मि हतः पुनः ॥ KSak_3.17 ॥ KSak_3.17:>1% अन -- वयस्य बहु-वल्लभा राजानः श्रूयन्ते । यथा नौ प्रिय-सखी बन्धु-जन-शोचनीया न भवति तथा निर्वाहय । _________________________ KSak_3.18:<1% राजा -- भद्रे किं बहुना * परिग्रह-बहुत्वे ऽपि द्वे प्रतिष्ठे कुलस्य मे । * समुद्र-रसना co7र्वी सखी च युवयोर् इयम् ॥ KSak_3.18 ॥ KSak_3.18:>1% उभे -- निर्वृते स्वः । KSak_3.18:>2% प्रि -- (सदृष्टि-क्षेपम्) अनसूये एष इतो-दत्त-दृष्टिर् उत्सुको मृग-पोतको मातरम् अन्विष्यति । एहि । संयोजयाव एनम् । (इत्य् उभे प्रस्थिते) KSak_3.18:>3% शकु -- हला अशरणा9स्मि । अन्यतरा युवयोर् आगच्छतु । KSak_3.18:>4% उभे -- पृथिव्याः यः शरणं स तव समीपे वर्तते । (इति निष्क्रान्ते) KSak_3.18:>5% शकु -- कथं गते एव । _________________________ KSak_3.19:<1% राजा -- अलम् आवेगेन । नन्व् अयम् आराधयिता जनस् तव समीपे वर्तते । * किं शीतलैः क्लम-विनोदिभिर् आर्द्र-वातान् * सञ्चारयामि नलिनी-दल-ताल-वृन्तैः । * अङ्के निधाय करभो3रु यथा-सुखं ते * संवाहयामि चरणाव् उत पद्म-तांरौ ॥ KSak_3.19 ॥ KSak_3.19:>1% शकु -- न माननीयेष्व् आत्मानम् अपराधयिष्ये । (इत्य् उत्थाय गन्तुम् इच्छति) _________________________ KSak_3.20:<1% राजा -- सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरा1वस्था । * उत्सृज्य कुसुम-शयनं नलिनी-दल-कल्पित-स्तना3वरणम् । * कथम् आतपे गमिष्यसि परिबाधा-पेलवैर् अङ्गैः ॥ KSak_3.20 ॥ KSak_3.20:>1% (इति बलाद् एनां निवर्तयति) KSak_3.20:>2% शकु -- पौरव रक्ष विनयम् । मदन-संतप्ता अपि न खल्व् आत्मनः प्रभवामि । _________________________ KSak_3.21:<1% राजा -- भीरु अलं गुरु-जन-भयेन । दृष्ट्वा ते विदित-धर्मा तत्र-भवान् nà7त्र दोषं ग्रहीष्यति कुल-पतिः । पश्य /p.112 * गान्धर्वेण विवाहेन बह्व्यो राजर्षि-कन्यकाः । * श्रूयन्ते परिणीतास् ताः पितृभिश् cà7भिनन्दिताः ॥ KSak_3.21 ॥ KSak_3.21:>1% शकु -- मुञ्च तावन् माम् । भूयो ऽपि सखी-जनम् अनुमानयिष्ये । KSak_3.21:>2% राजा -- भवतु । मोक्ष्यामि । KSak_3.21:>3% शकु -- कदा । _________________________ KSak_3.22:<1* राजा -- * अपरिक्षत-कोमलस्य यावत् कुसुमस्ये7व नवस्य षट्पदेन । * अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसो ऽस्य ॥ KSak_3.22 ॥ KSak_3.22:>1% (इति मुखम् अस्याः समुन्नमयितुम् इच्छति । शकुन्तला परिहरति नाट्येन) KSak_3.22:>2% (नेपथ्ये) KSak_3.22:>3% चक्र-वाक-वधुके आमन्त्रयस्व सह-चरम् । उपस्थिता रजनी । KSak_3.22:>4% शकु -- (ससंभ्रमम्) पौरव असंशयं मम शरीर-वृत्ता1nto1पलम्भाया8र्या गौतमी इत evà8गच्छति । तद् विटपा1न्तरितो भव । KSak_3.22:>5% राजा -- तथा । (इत्य् आत्मानम् आवृत्य तिष्ठति) KSak_3.22:>6% (ततः प्रविशति पात्र-हस्ता गौतमी सख्यौ च) KSak_3.22:>7% सख्यौ -- इत इत आर्या गौतमी । KSak_3.22:>8% गौतमी -- (शकुन्तलाम् उपेत्य) जाते अपि लघु-संतापानि ते ऽङ्गानि /p.114 KSak_3.22:>9% शकु -- आर्ये अस्ति मे विशेषः । KSak_3.22:>10% गौतमी -- अनेन दर्भो1दकेन निराबाधम् एव ते शरीरं भविष्यति । (शिरसि शकुतलाम् अभ्युक्ष्य) वत्से परिणतो दिवसः । एहि उटजम् एव गच्छामः । (इति प्रस्थिताः) KSak_3.22:>11% शकु -- (आत्म-गतम्) हृदय प्र्थमम् एव सुखो1पनते मनोरथे कातर-भावं न मुञ्चसि । सानुशय-विघटितस्य कथं ते सांप्रतं संतापः । (पदा1न्तरे स्थित्वा । प्रकाशम्) लता-वलय संताप-हारक आमन्त्रये त्वां भूयो ऽपि परिभोगाय । (इति दुःखेन निष्क्रान्ता शकुन्तला सहे7तराभिः) _________________________ KSak_3.23:<1% राजा -- (पूर्व-स्थानम् उपेत्य । सनिःश्वासम्) अहो विघ्नवत्यः प्राथिता1र्थ-सिद्धयः । महा हि * मुहुर् अङ्गुलि-संवृता1धरौ1ष्ठं प्रतिषेधा1क्षर-विक्लवा1भिरामम् । * मुखम् अंस-विवर्ति पक्ष्म-लाक्ष्याः कथम् अप्य् उन्नमितं न चुम्बितं तु ॥ KSak_3.23 ॥ KSak_3.23:>1% क्व नु खलु संप्रति गच्छामि । अथवा इहै7व प्रिया-परिभुक्त-मुक्ते लता-वलये मुहूर्तं स्थास्यामि । KSak_3.23:>2% (सर्वतो ऽवलोक्य)p.116 _________________________ * तस्याः पुष्पमयी शरीर-लुलिता शय्या शिलायाम् इयम् * क्लान्तो मन्मथ-लेख एष नलिनी-पत्रे नखैर् अर्पितः । * हस्ताद् भ्रष्टम् इदं बिसा3भरणम् इत्य् आसज्यमाने3क्षणो * निर्गन्तुं सहसा न वेतस-गृहाच् छक्नोमि शून्याद् अपि ॥ KSak_3.24 ॥ _________________________ KSak_3.25:<1% (आकाशे) राजन् -- * सायंतने सदन-कर्मणि संप्रवृत्ते * वेदिं हुता1शनवतीं परितः प्रयस्ताः । * छायाश् चरन्ति बहुधा भयम् आदधानाः * संध्या-पयोद-कपिशाः पिशिता1शनानाम् ॥ KSak_3.25 ॥ KSak_3.25:>1% राजा -- अयम् अहम् आगच्छामि । (इति निष्क्रान्तः) तृतीयो ऽङ्कः /p.118 ************************************************************************** चतुर्थो ऽध्यायः । KSak_4.1:<1% (ततः प्रविशतः कुसुमा1वचयं नाटयन्त्यौ सख्यौ । KSak_4.1:<2% अन -- हला प्रियंवदे यद्य् अपि गान्धर्वेण विधिना निर्वृत्त-कल्याणा शकुन्तला9नुरूप-भर्तृ-गामिनी संवृत्ते9ति निर्वृतं मे हृदयं तथा9प्य् एतावच् चिन्तनीयम् । KSak_4.1:<3% प्रि -- कथम् इव /p.118 KSak_4.1:<4% अन -- अद्य स राजर्षिर् इष्टिं परिसमाप्य+ऋषिभिर् विसर्जित आत्मनो नगरं प्रविश्या7न्तः-पुर-समागत इतो+गतं वृत्ता1न्तं स्मरति वा न ve9ति । KSak_4.1:<5% प्रि -- विस्रब्धा भव । न तादृशा आकृति-विशेषा गुण-विरोधिनो भवन्ति । तात इदानीम् इमं वृत्ता1न्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति । KSak_4.1:<6% अन -- यथा9हं पश्यामि तथा तस्या7नुमतं भवेत् । KSak_4.1:<7% प्रि -- कथम् इव । KSak_4.1:<8% अन -- गुणवते कन्यका प्रतिपादनीया इत्य् अयं तावत् प्रथमः संकल्पः । तं यदि दैवम् एव संपादयति नन्व् अप्रयासेन कृता1र्थो गुरु-जनः । KSak_4.1:<9% प्रि -- (पुष्प-भाजनं विलोक्य) सखि अवचितानि बलि-कर्म-पर्याप्तानि कुसुमानि /p.122 KSak_4.1:<10% अन -- ननु सख्याः शकुन्तलायाः सौभाग्य-देवता9र्चनीया । KSak_4.1:<11% प्रि -- युज्यते । (इति तद् एव कर्मा7भिनयतः) KSak_4.1:<12% (नेपथ्ये) KSak_4.1:<13% अयम् अहं भोः । KSak_4.1:<14% अन -- (कर्णं दत्त्वा) सखि अतिथीनाम् इव निवेदितम् । KSak_4.1:<15% प्रि -- ननू7टज-संनिहिता शकुन्तला । _________________________ KSak_4.1:<1% अन -- अद्य पुनर् हृदयेना7संनिहिता । अलम् एतावद्भिः कुसुमैः । (इति प्रस्थिते) (नेपथ्ये) KSak_4.1:<2% आः अतिथि-परिभाविनि -- * विचिन्तयन्ती यम् अनन्य-मानसा * तपो-धनं वेत्सि न माम् उपस्थितम् । * स्मरिष्यति त्वां न स बोधितो ऽपि सन् * कथां प्रमत्तः प्रथमं कृताम् इव ॥ KSak_4.1 //p.122 KSak_4.1:>2% प्रि -- हा धिग् घा धिक् । अप्रियम् एव संवृत्तम् । कस्मिन्न् अपि पूजा2र्हे ऽपराद्धा शून्य-हृदया शकुन्तला । (पुरो ऽवलोक्य) KSak_4.1:>3% न खलु यस्मिन् कस्मिन्न् अपि । एष दुर्वासाः सुलभ-कोपो महर्षिः । तथा शप्त्वा वेग-बलो1त्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः । KSak_4.1:>4% अन -- को ऽन्यो हुत-वहाद् दग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तय एनं यावद् अहम् अर्घो1दकम् उपकल्पयामि । KSak_4.1:>5% प्रि -- तथा (इति निष्क्रान्ता) KSak_4.1:>6% अन -- (पदा1न्तरे स्खलितं निरूप्य) अहो आवेग-स्खलितया गत्या प्रभ्रष्टं ममा7ग्र-हस्तात् पुष्प-भाजनम् । (इति पुष्पो1च्चयं रूपयति) KSak_4.1:>7% (प्रविश्य) KSak_4.1:>8% प्रि -- सखि प्रकृति-वक्रः स कस्या7नुनयं प्रतिगृह्णाति । किम् अपि पुनः सानुक्रोशः कृतः । KSak_4.1:>9% अन -- (सस्मितम्+तस्मिन् बह्व् एतद् अपि । कथय । KSak_4.1:>10% प्रि -- यदा निवर्तितुं ne7च्छति तदा विज्ञापितो मया । KSak_4.1:>11% भगवन् प्रथम इति प्रेक्ष्या7विज्ञात-तपः-प्रभावस्य दुहितृ-जनस्य भगवतै9को ऽपराधो मर्षयितव्य इति /p.124 KSak_4.1:>12% अन -- ततस् ततः । KSak_4.1:>13% प्रि -- ततो न मे वचनम् अन्यथा+भवितुम् अर्हति किं त्व् अभिज्ञाना3भरण-दर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण evà7न्तर्हितः । KSak_4.1:>14% अन -- शक्यम् इदानीम् आश्वसितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन स्व-नामधेया1ङ्कितम् अङ्गुलीयकं स्मरणीयम् इति स्वयं पिनद्धम् । तस्मिन् svà1धीनो1पाया शकुन्तला भविष्यति । KSak_4.1:>15% प्रि -- सखि एहि । देव-कार्यं तावद् अस्या निर्वर्तयावः । KSak_4.1:>16% (इति परिक्रामतः) KSak_4.1:>17% प्रि -- (विलोक्या7नसूये पश्य तावत् । वाम-हस्तो1पहित-वदना आलिखिते9व प्रिय-सखी । भर्तृ-गतया चिन्तया0त्मानम् अपि nai7षा विभावयति । किं पुनर् आगन्तुकम् । KSak_4.1:>18% अन -- प्रियंवदे द्वयोर् एव नौ मुखे एष वृत्ता1न्तस् तिष्ठतु । रक्षितव्या खलु प्रकृति-पेलवा प्रिय-सखी । KSak_4.1:>19% प्रि -- को नाम उष्णो1दकेन नवमालिकां सिञ्चति । KSak_4.1:>20% (इति निष्क्रान्ते) KSak_4.1:>21% विष्कम्भकः । KSak_4.1:>22% (ततः प्रविशति सुप्तो1त्थितः शिष्यः) _________________________ KSak_4.2:<1% शिष्य -- वेलो2पलक्षणा1र्थम् आदिष्टो ऽस्मि तत्र-भवता प्रवासाद् उपावृत्तेन काश्यपेन । प्रकाशं निर्गतस् तावद् अवलोकयामि कियद् अवशिष्टं रजन्या इति । (परिक्रम्या7वलोक्य च) हन्त प्रभातम् । तथा हि /p.126 * यात्य् एकतो ऽस्त-शिखरं पतिर् ओषधीनाम् * आविष्कृता1रुण-पुरःसर एकतो ऽर्कः । * तेजो-द्वयस्य युगपद्-व्यसनो1दयाभ्याम् * लोको नियम्यत ivà8त्म-दशा1न्तरेषु ॥ KSak_4.2 ॥ अपि च/ _________________________ * अन्तर्हिते शशिनि sai9व कुमुद्वती मे * वृष्टिं न नन्दयति संस्मरणीय-शोभा । * इष्ट-प्रवास-जनितान्य् अबला-जनस्य * दुःखानि नूनम् अतिमात्र-सुदुःसहानि ॥ KSak_4.3 ॥ KSak_4.3:>1% (प्रविश्या7पटी-क्षेपेण) KSak_4.3:>2% अन -- यद्य् अपि नाम विषय-पराङ्मुखस्य जनस्यै7तन् न विदितं तथा9पि तेन राज्ञा शकुन्तलायाम् अनार्यम् आचरितम् । KSak_4.3:>3% शिष्य -- यावद् उपस्थिता होम-वेलां गुरवे निवेदयामि । KSak_4.3:>4% (इति निष्क्रान्तः) p.128 KSak_4.3:>5% अन -- प्रतिबुद्धा अपि किं करिष्यामि । न म उचितेष्व् अपि निज-करणीयेषु हस्त-पादं प्रसरति । काम इदानीं सकामो भवतु येना7सत्य-संधे जने शुद्ध-हृदया सखी पदं कारिता । अथवा दुर्वासः शाप एष विकारयति । KSak_4.3:>6% अन्यथा कथं स राजर्षिस् तादृशानि मन्त्रयित्वै9तावतः कालस्य लेख-मात्रम् अपि न विसृजति । KSak_4.3:>7% तद् इतो ऽभिज्ञानम् अङ्गुलीयकं तस्य विसृजावः । दुःख-शीले तपस्वि-जने को ऽभ्यर्थ्यताम् । ननु सखी-गामी दोष इति व्यवसिता अपि न पारयामि प्रवास-प्रतिनिवृत्तस्य तात-काश्यपस्य दुष्यन्त-परिणीताम् आपन्न-सत्त्वां शकुन्तलां निवेदयितुम् । इत्थं गते ऽस्माभिः किं करणीयम् । KSak_4.3:>8% (प्रविश्य) KSak_4.3:>9% प्रि -- (सहर्षम्) सखि त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थान-कौतुकं निवर्तयितुम् । KSak_4.3:>10% अन -- सखि कथम् एतत् /p.230 KSak_4.3:>11% प्रि -- शृणु । इदानीं सुख-शयित-पृच्छिका शकुन्तला-सकाशं गता9स्मि । KSak_4.3:>12% अन -- ततस् ततः । KSak_4.3:>13% प्रि -- तावद् एनां लज्जा2वनत-मुखीं परिष्वज्य तात-पाश्यपेनै7वम् अभिनन्दितम् । दिष्ट्या दूमा3कुलित-दृष्टेर् अपि यजमानस्य पावक evà8हुतिः पतिता । वत्से सुशिष्य-परिदत्ता विद्ये9व अशोचनीया9सि संवृत्ता । अद्यै7व ऋषि-रक्षितां त्वां भर्तुः सकाशं विसर्जयामी7ति । KSak_4.3:>14% अन -- अथ केन सूचितस् तात-काश्यपस्य वृत्ता1न्तः । KSak_4.3:>15% प्रि -- अग्नि-शरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या । KSak_4.3:>16% अन -- (सविस्मयम्) कथम् इव । _________________________ KSak_4.4:<1% प्रि -- (संस्कृतम् आश्रित्य) * दुष्यन्तेना8हितं तेजो दधानां भूतये भुवः । * अवेहि तनयां ब्रह्मन्न् अग्नि-गर्भां शमीम् इव ॥ KSak_4.4 ॥ KSak_4.4:>1% अन -- (प्रियंवदाम् आश्लिष्य) सखि प्रियं मे । किं त्व् अद्यै7व शकुन्तला नीयत इत्य् उत्कण्ठा-साधारणं परितोषम् अनुभवामि । KSak_4.4:>2% प्रि -- सखि आवां तावद् उत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु /p.132 KSak_4.4:>3% तेन ह्य् एतस्मिंश् चूत-शाखा2वलम्बिते नालि-केर-समुद्गक एतन् निमित्तम् एव काला1न्तर-क्षमा निक्षिप्ता मया केसर-मालिका । KSak_4.4:>4% तद् इमां हस्त-संनिहितां कुरु । यावद् अहम् अपि तस्यै मृग-रोचनां तीर्थ-मृत्तिकां दुर्वा-किसलयानी7ति मङ्गल-समालम्भनानि विरचयामि । KSak_4.4:>5% प्रि -- तथा क्रियताम् । (अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति) KSak_4.4:>6% (नेपथ्ये) गौतमि आदिश्यन्तां शार्ङ्गरव-मिश्राः शकुन्तला-नयनाय । KSak_4.4:>7% प्रि - (कर्णं दत्त्वा) अनसूये त्वरस्व त्वरस्व । एते खलु हस्तिनापुर-गामिन ऋषयः शब्दाय्यन्ते । KSak_4.4:>8% (प्रविश्य समालम्भन-हस्ता) KSak_4.4:>9% अन -- सखि एहि । गच्छावः । (इति परिक्रामतः) KSak_4.4:>10% प्रि -- (विलोक्य) एषा सूर्यो1दय एव शिखा-मज्जिता प्रतीष्ट-नीवार-हस्ताभिः स्वस्ति-वाचनिकाभिस् तापसीभिर् अभिनन्द्यमाना शकुन्तला तिष्ठति । उपसर्पाव एनाम् । KSak_4.4:>11% (इत्य् उपसर्पतः) KSak_4.4:>12% (ततः प्रविशति यथो2द्दिष्ट-व्यापारा आसनस्था शकुन्तला) KSak_4.4:>13% तापसीनाम् अन्यतमा -- (शकुन्तलां प्रति) जाते भर्तुर् बहुमान-सूचकं महा-देवी-शब्दं लभस्व /p.134 KSak_4.4:>14% द्वितीया -- वत्से वीर-प्रसविनी भव । KSak_4.4:>15% तृतीया -- वत्से भर्तुर् बहुमता भव । KSak_4.4:>16% (इत्य् आशिषो दत्त्वा गौतमी-वर्जं निष्क्रान्ताः) KSak_4.4:>17% सख्यौ -- (उपसृत्य) सखि सुख-मज्जनं ते भवतु । KSak_4.4:>18% शकु -- स्वागतं मे सख्योः । इतो निषीदतम् । KSak_4.4:>19% उभे (मङ्गल-पात्राण्य् आदाय । उपविश्य) हला सज्जा भव । यावत् ते मङ्गल-समालम्भनं विरचयावः । KSak_4.4:>20% शकु -- इदम् अपि बहु मन्तव्यम् /दुर्लभम् इदानीं मे सखी-मण्डनं भविष्यति । (इति बाष्पं विसृजति) KSak_4.4:>21% उभे -- सखि उचितं न ते मङ्गल-काले रोदितुम् । KSak_4.4:>22% प्रि -- आभरणो1चितं रूपम् आश्रम-सुलभैः प्रसाधनैर् विप्रकार्यते । KSak_4.4:>23% (प्रविश्यो7पायन-हस्ताव् ऋषि-कुमारकौ) KSak_4.4:>24% उभौ -- इदम् अलंकरणम् । अलंक्रियताम् अत्र-भवती । KSak_4.4:>25% (सर्वा विलोक्य विस्मिताः) KSak_4.4:>26% गौतमी -- वत्स नारद कुत एतत् । p.136 KSak_4.4:>27% प्रथमः -- तात-काश्यप-प्रभावात् । KSak_4.4:>28% गौतमी -- किं मानसी सिद्धिः । _________________________ KSak_4.5:<1% द्वितीयः -- न खलु । श्रूयताम् । तत्र-भवता वयम् आज्ञप्ताः शकुन्तला-हेतोर् वनस्पतिभ्यः कुसुमान्य् आहर इति । तत इदानीम् * क्षौमं केनचिद् इन्दु-पाण्डु तरुणा माङ्गल्यम् आविष्कृतम् * निष्ठ्यूतश् चरणो1पभोग-सुलभो लाक्षा-रसः केनचित् । * अन्येभ्यो वन-देवता-कर-तलैर् आपर्व-भोगो1त्थितैर् * दत्तान्य् आभरणानि तत्-किसलयो1द्भेद-प्रतिद्वन्द्विभिः ॥ KSak_4.5 ॥ KSak_4.5:>29% प्रियंवदा -- (शकुन्तलां विलोक्य) हला अनया9भ्युपपत्त्या सूचिता ते भर्तुर् गेहे ऽनुभवितव्या राज-लक्ष्मीः । KSak_4.5:>30% (शकुन्तला व्रीडां रूपयति) KSak_4.5:>31% प्रथम -- गौतम एह्य् एहि । अभिषेको1त्तीर्णाय काश्यपाय वनस्पति-सेवां निवेदयावः । KSak_4.5:>32% द्वितीयः -- तथा । KSak_4.5:>33% (इति निष्क्रान्तौ) KSak_4.5:>34% सख्यौ -- अये अनुपयुक्त-भूषणो ऽयं जनः । चित्र-कर्म-परिचयेना7ङ्गेषु त आभरण-विनियोगं कुर्वः । KSak_4.5:>35% शकु -- जाने वां नैपुनम् । KSak_4.5:>36% (उभे नाट्येना7लंक्रुतः) KSak_4.5:>37% (ततः प्रविशति स्नानो1त्तीर्णः काश्यपः)/p.138 _________________________ KSak_4.6:<1% काश्यह -- * यास्यत्य् अद्य शकुन्तले9ति हृदयं संस्पृष्टम् उत्कण्ठया * कण्ठः स्तम्भित-बाष्प-वृत्ति-कलुषश् चिन्ता-जडं दर्शनम् । * वैक्लव्यं मम तावद् ईदृशम् इदं स्नेहाद् अरण्यौ1कसः * पीड्यन्ते गृहिणः कथं नु तनया-विश्लेष-दुःखैर् नवैः ॥ KSak_4.6 ॥ KSak_4.6:>1% (इति परिक्रामनि) KSak_4.6:>2% सख्यौ -- हला शकुन्तले अवसित-मण्डना9सि । परिधत्स्व सांप्रतं क्षौम-युगलम् । KSak_4.6:>3% (शकुन्तलो9त्थाय परिधत्ते) KSak_4.6:>4% गौतमी -- जाते एष ते आनन्द-परिवाहिणा चक्षुषा परिष्वजमान इव गुरुर् उपस्थितः । आचारं तावत् प्रतिपद्यस्व । _________________________ KSak_4.7:<1% शकु -- (सव्रीडम्) तात वन्दे । * काश्यप -- वत्से । ययातेर् इव शर्मिष्ठा भर्तुर् बहु-मता भव । * सुतं त्वम् अपि संराजं se9व पूरुम् अवाप्नुहि ॥ KSak_4.7 ॥ KSak_4.7:>5% गौतमी -- भगवान् वरः खल्व् एषः । nà8शीः । KSak_4.7:>6% काश्यप -- वत्से इतः सद्यो हुतान् अग्नीन् प्रदक्षिणी-कुरुष्व । KSak_4.7:>7% (सर्वे परिक्रामन्ति) _________________________ KSak_4.8:<1% काश्यप -- (ऋक्-छन्दसा0शास्ते)p.140 * अमी वेदिं परितः कॢप्त-धिष्ण्याः समिद्वन्तः प्रान्त-संस्तीर्ण-दर्भाः । * अपघ्नन्तो दुरितं हव्य-गन्धैर् वैतानास् त्वां बह्नयः पावयन्तु ॥ KSak_4.8 ॥ KSak_4.8:>1% प्रतिष्ठस्वे7दानीम् । (सदृष्टि-क्षेपम्) क्व ते शार्ङ्गरव-मिश्राः । (प्रविश्य) KSak_4.8:>2% शिष्य -- भगवन्न् इमे स्मः । KSak_4.8:>3% काश्यप -- भगिन्यास् ते मार्गम् आदेशय । KSak_4.8:>4% शार्ङ्गरव -- इत इतो भवती । (सर्वे परिक्रामन्ति) _________________________ KSak_4.9:<1% काश्यप -- भो भोः संनिहितास् तपो-वन-तरवः । * पातुं न प्रथमं व्यवस्यति जलं युष्मास्व् अपीतेषु या * nà8दत्ते प्रिय-मण्डना अपि भवतां स्नेहेन या पल्लवम् । * आद्ये वः कुसुम-प्रसूति-समये यस्या भवत्य् उत्सवः * se9यं याति शकुन्तला पति-गृहं सर्वैर् अनुज्ञायताम् ॥ KSak_4.9 ॥ KSak_4.9:>5% (कोकिल-रवं सूचयित्वा)p.142 _________________________ * अनुमत-गमना शकुन्तला तरुभिर् अयं वन-वास-बन्धुभिः । * परिभृत-विरुतं कलं यथा प्रतिवचनी-कृतम् एभिर् ईदृशम् ॥ KSak_4.10 ॥ KSak_4.10:>1% (आकाशे) _________________________ * रम्या1न्तरः कमलिनी-हरितैः सरोभिश् * छाया-द्रुमैर् नियमिता1र्क-मयूख-तापः । * भूयात् कुशेशय-रजो-मृदु-रेणुर् अस्याः * शान्ता1नुकूल-पवनश् च शिवश् च पन्थाः ॥ KSak_4.11 ॥ KSak_4.11:>2% (सर्वे सविस्मयम् आकर्णयन्ति) KSak_4.11:>3% गौतमी -- जाते ज्ञाति-जन-स्निग्धाभिर् अनुज्ञात-गमना9सि तपो-वन-देवताभिः । प्रणम भगवतीः । KSak_4.11:>4% शकु -- (सप्रणामं परिक्रम्य । जना1न्तिकम्) हला प्रियंवदे आर्य-पुत्र-दर्शनो1त्सुकाया अप्य् आश्रम-पदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तते । _________________________ KSak_4.12:<1% प्रि -- न केवलं तपो-वन-विरह-कातरा सख्य् एव । त्वयो9पस्थित-वियोगस्य तपो-वनस्य अपि तावत् समवस्था दृश्यते /p.144 * उद्गलित-दर्भ-कवला मृग्यः परित्यक्त-नर्तना मयूराः । * अपसृत-पाण्डु-पत्रा मुञ्चन्त्य् अश्रूणी7व लताः ॥ KSak_4.12 ॥ KSak_4.12:>1% शकु -- (स्मृत्वा) तात लता-भगिनीं वन-ज्योत्स्नां तावद् आमन्त्रयिष्ये । KSak_4.12:>2% काश्यप -- अवैमि ते तस्यां सोदर्या-स्नेहम् । इयं तावद् दकिषिणेन । KSak_4.12:>3% शकु -- (उपेत्य लताम् आलिङ्ग्य) वन-ज्योत्स्ने चूत-संगता अपि मां प्रत्यालिङ्गे1तो-गताभिः शाखा-बाहाभिः । KSak_4.12:>4% अद्य-प्रभृति दूर-परिवर्तिनी ते खलु भविष्यामि । _________________________ KSak_4.13:<1% काश्यप -- * संकल्पितं प्रथमम् एव मया तवा7र्थे * भर्तारम् आत्म-सदृशं सुकृतैर् गता त्वम् । * चूतेन संश्रितवती नवमालिके9यम् * अस्याम् अहं त्वयि च संप्रति वीत-चिन्तः ॥ KSak_4.13 ॥ KSak_4.13:>5% इतः पन्थानं प्रतिपद्यस्व । KSak_4.13:>6% शकु -- (सख्यौ प्रति) हला एषा द्वयोर् युवयोर् हस्ते निक्षेपः । KSak_4.13:>7% सख्यौ -- अयं जनः कस्य हस्ते समर्पितः । (इति बाष्पं विहरतः) KSak_4.13:>8% काश्यप -- अनसूये अलं रुदित्वा । ननु भवतीभ्याम् एव स्थिरी-कर्तव्या शकुन्तला /p.146 KSak_4.13:>9% शकु -- तात eùo9टज-पर्यन्त-चारिणी गर्भ-मन्थरा मृग-वधूर् यदा9नघ-प्रसवा भवति तदा मह्यं कम् अपि प्रिय-निवेदयितृकं विसर्जयिष्यथ । KSak_4.13:>10% काश्यप -- ne7दं विस्मरिष्यामः । KSak_4.13:>11% शकु -- (गति-भङ्गं रूपयित्वा) को नु खल्व् एष निवसने मे सज्जते । (इति परावर्तते ) _________________________ KSak_4.14:<1% काश्यप -- * यस्य त्वया व्रण-विरोपणम् इङ्गुदीनाम् * तैलं न्यषिच्यत मुखे कुश-सूचि-विद्धे । * श्यामाक-मुष्टि-परिवर्धितको जहाति * सो ऽयं न पुत्र-कृतकः पदवीं मृगस् ते ॥ KSak_4.14 ॥ KSak_4.14:>1% शकु -- वत्स किं सह-वास-परित्यागिनीं माम् अनुसरसि । अचिर-प्रसूतया जनन्या विना वर्धित एव । इदानीम् अपि मया विरहितं त्वां तातश् चिन्तयिष्यति । निवर्तस्व तावत् । (इति रुदती प्रस्थिता) _________________________ KSak_4.15:<1% काश्यप -- * उत्पक्ष्मणोर् नयनयोर् उपरुद्ध-वृत्तिम् * बाष्पं कुरु स्थिरतया विरता1नुबन्धम् । * अस्मिन्न् अलक्षित-नतो1न्नत-भूमि-भागे * मार्गे पदानि खलु ते विषमी-भवन्ति ॥ KSak_4.15 //p.148 KSak_4.15:>2% शार्ङ्गरवः -- भवगान् । ओदका1न्तं स्निग्धो जनो ऽनुगन्तव्य इति श्रूयते । KSak_4.15:>3% तद् इदं सरस्-तीरम् । अत्र संदिश्य प्रतिगन्तुम् अर्हति । KSak_4.15:>4% काश्यप -- तेन hã7मां क्षीर-वृक्ष-छायाम् आश्रयामः । KSak_4.15:>5% (सर्वे परिक्रम्य स्थिताः ) KSak_4.15:>6% काश्यप -- (आत्म-गतम्) किं नु खलु तत्र-भवतो दुष्यन्तस्य युक्त-रूपम् अस्माभिः संदेष्टव्यम् । (इति चिन्तयति) KSak_4.15:>7% शकु -- (जना1न्तिकम्) हला पश्य । नलिनी-पत्रा1न्तरितम् अपि सह-चरम् अपश्यन्त्य् आतुरा चक्र-वाक्य्य् अटति दुष्करम् अहं करोमी7ति । ________________________ KSak_4.16:<1% अन -- सखि mai9वं मन्त्रयस्व । * एषा अपि प्रियेण विना गमयति रजनीं विषाद-दीर्घतराम् । * गुर्व् अपि विरह-दुःखम् आशा-बन्धः साहयति ॥ KSak_4.16 ॥ KSak_4.16:>1% काश्यप -- शार्ङ्गरव इति त्वया मद्-वचनात् स राजा शकुन्तलां पुरस्-कृत्य वक्तव्यः /p.150 KSak_4.16:>2% शार्ङ्गरव -- आज्ञापयतु भगवान् । _________________________ KSak_4.17:<1% काश्यप -- * अस्मान् साधु विचिन्त्य संयम-धनान् उच्चैः कुलं cà8त्मनस् * त्वय्य् अस्याः कथम् अप्य् बान्धव-कृतां स्नेह-प्रवृत्तिं च ताम् । * सामान्य-प्रतिपत्ति-पूर्वकम् इयं दारेषु दृश्या त्वया * भाग्या3यत्तम् अतः परं न खलु तद्-वाच्यं वधू-बन्धुभिः ॥ KSak_4.17 ॥ KSak_4.17:>3% शार्ङ्गरव -- गृहीतः संदेशः । KSak_4.17:>4% काश्यप -- वत्से त्वम् इदानीम् अनुशासनीया9सि । वनौकसो ऽपि सन्तो लौकिकज्ञा वयम् । KSak_4.17:>5% शार्ङ्गरा -- न खलु धिमतां कश्चिद् अविषयो नाम । _________________________ KSak_4.18:<1% काश्यप -- सा त्वम् इतः पति-कुलं प्राप्य -- * शुश्रूषस्व गुरून् कुरु प्रिय-सखी-वृत्तिं सपत्नी-जने * भर्तृ-विप्रकृता अपि रोषणतया मा स्म प्रतीपं गमः । * भूयिष्ठं भव दक्षिणा परिजने भाग्येष्व् अनुत्सेकिनी * यान्त्य् एवं गृहिणी-पदं युवतयो वामाः कुलस्या8धयः ॥ KSak_4.18 ॥ KSak_4.18:>1% कथं वा गौतमी मन्यते । KSak_4.18:>2% गौ -- एतावान् वध्हू-जनस्यो7पदेशः । जाते एतत् खलु सर्वम् अवधारय । p.152 KSak_4.18:>3% काश्यप -- वत्से परिष्वजस्व मां सखी-जनं च । KSak_4.18:>4% शकु -- तात इत एव किं प्रियंवदा2नसूये सख्यौ निवर्तिष्येते । KSak_4.18:>5% काश्यप -- वत्से इमे अपि प्रदेये । न युक्तम् अनयोस् तत्र गन्तुम् । त्वया सह गौतमी यास्यति । KSak_4.18:>6% शकु -- (पितरम् आश्लिष्य) कथम् इदानीं तातस्या7ङ्कात् परिभ्रष्टा मलय-तटो1न्मूलिता चन्दन-लते9व देशा1न्तरे जीवितं धारयिष्यामि । _________________________ KSak_4.19:<1% काश्यप -- वत्से किम् एवं कातरा9सि । * अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणी-पदे * विभव-गुरुभिः कृत्यैस् तस्य प्रति-क्षणम् आकुला । * तनयम् अचिरात् प्राची9và7र्कं प्रसूय च पावनम् * मम विरहजां न त्वं वत्से शुचं गणयिष्यामि ॥ KSak_4.19 ॥ KSak_4.19:>7% (शकुन्तला पित्ः पादयोः पतति) KSak_4.19:>8% काश्यप -- यद् इच्छामि ते तद् अस्तु । KSak_4.19:>9% शकु -- (सख्याव् उपेत्य) हला द्वे अपि मां समम् एव परिष्वजेथाम् । KSak_4.19:>10% सख्यौ -- (तथा कृत्वा) सखि यदि नाम स राजा प्रत्यभिज्ञान-मन्थरो भवेत् ततस् तस्माय् इदम् आत्म-नामधेया1ङ्कितम् अङ्गुलीयकं दर्शय /p.154 KSak_4.19:>11% शकु -- अनेन संदेहेन वाम् आकम्पिता9स्मि । KSak_4.19:>12% सख्यौ -- मा भैषीः । अतिस्नेहः पाप-शङ्की । KSak_4.19:>13% शार्ङ्गरव -- युगा1न्तरम् आरूढः सविता । त्व्वरताम् अत्र-भवती । KSak_4.19:>14% शकु -- (आश्रमा1भिमुखी स्थितवा) तात कदा नु भूयस् तपो-वनं प्रेक्षिष्ये । _________________________ KSak_4./20:<1% काश्यप -- श्रूयताम् । * भूत्वा चिराय चतुरन्त-मही-सपत्नी * दौष्यन्तिम् अप्रतिरथं तनयं निवेश्य । * भर्त्रा तद्-अर्पित-कुटुम्ब-भरेण सार्धम् * शान्ते करिष्यसि पदं पुनर् आश्रमे ऽस्मिन् ॥ KSak_4./20 ॥ KSak_4.20:>1% गौतमी -- जाते परिहीयते गमन-वेला । निवर्तय पितरम् । अथवा चिरेण अपि पुनः पुनर् एषै9वं मन्त्रयिष्यते । निवर्ततां भवान् । KSak_4.20:>2% काश्यप -- वत्से उपरुध्यते तपो ऽनुष्ठानम् । KSak_4.20:>3% शकु -- (भूयः पितरम् आश्लिष्य+तपश्-चरण-पीडितं तात-शरीरम् । तन् mà9तिमात्रं मम कृत उत्कण्ठस्व । _________________________ KSak_4.21:<1% काश्यप -- (सनिःश्वासम्) * शमम् एष्यति मम शोकः कथं नु वत्से त्वया रचित-पूर्वम् । * उटज-द्वार-विरूढं नीवार-बलिं विलोकयतः ॥ KSak_4.21 ॥ KSak_4.21:>4% गच्छ । शिवास् ते पन्थानः सन्तु । KSak_4.21:>5% (निष्क्रान्ता शकुन्तला सहयायिनश् च) KSak_4.21:>6% सख्यौ -- (शकुन्तलां विलोक्य) हा धिग् घा धिक् । अन्तर्हिता शकुन्तला वन-राज्या /p.156 KSak_4.21:>7% काश्यप -- (सनिःश्वासम्) अनसूये गतवती वां सह-चारिणी । निगृह्य शोकम् अनुगच्छतं मां प्रस्थितम् । KSak_4.21:>8% उभे -- तात शकुन्तला-विरहितं शून्यम् इव तपो-वनं कथं प्रविशावः । _________________________ KSak_4.22:<1% काश्यप -- स्नेह-वृत्तिर् एवं दर्शिनी । (सविमर्शं परिक्रम्य) हन्त भोः शकुन्तलां पति-कुलं विसृज्य लब्धम् इदानीं स्वास्थ्यम् । कुतः । * अर्थो हि कन्या परकीय एव ताम् अद्य संप्रेष्य परिग्रहीतुः । * जातो ममा7यं विशदः प्रकामं प्रत्यर्पित-न्यास ivà7न्तर्-आत्मा ॥ KSak_4.22 ॥ KSak_4.22:>1% (इति निष्क्रान्ताः सर्वे) इति चतुर्थो ऽङ्कः । p.158 ************************************************************************** पञ्चमो ऽङ्कः । KSak_5.1:<1% (ततः प्रविशत्य् आसनस्हो राजा विदूषकश् च) KSak_5.1:<2% विदु -- (कर्णं दत्त्वा) भो वयस्य संगीत-शाला1न्तरे ऽवधानं देहि । KSak_5.1:<3% कल-विशुद्धाया गीतेः स्वर-संयोगः श्रूयते । जाने तत्र-भवती हंस-पदिका वर्ण-परिचयं करोती7ति । _________________________ KSak_5.1:<1% राजा -- तूष्णीं भव । यावद् आकर्णयामि । (आकाशे गीयते) * अभिनव-मधु-लोलुपस् त्वं तथा परिचुम्ब्य चूत-मञ्जरीम् । * कमल-वसति-मात्र-निर्वृतो मधु-कर विस्मृतो ऽस्य् एनां कथम् ॥ KSak_5.1 ॥ KSak_5.1:>2% राजा -- अहो राग-परिवाहिणी गीतिः । KSak_5.1:>3% विदु -- किं तावद् गीत्या अवगतो ऽक्षरा1र्थः । KSak_5.1:>4% रा -- (स्मितं कृत्वा) सकृत्-कृत-प्रणयो ऽयं जनः । तद् अस्या देवीं वसुमतीम् अन्तरेण महद् उपालम्भनं गतो ऽस्मि । सखे माधव्य मद्-वचनाद् उच्यतां हंस-पदिका । निपुणम् उपालब्धाः स्म इति । KSak_5.1:>5% विदु -- यद् भवान् आज्ञापयति । (उत्थाय+भो वयस्य गृहीतस्य तया परकीयैर् हस्तैः शिखण्डके ताड्यमानस्या7प्सरसा वीत-रागस्ये7व nà7stã7दानीं मे मोक्षः । KSak_5.1:>6% रा - गच्छ । नागरिक-वृत्त्या संज्ञापयै7नाम् । KSak_5.1:>7% विदु -- का गतिः । (इति निष्क्रान्ताः) _________________________ KSak_5.2:<1% रा -- (आत्म-गतम्) किं नु खलु गीतम् एवं विधा1र्थम् आकर्ण्ये7ष्ट-जन-विरहाद् ऋते ऽपि बलवद्-उत्कण्ठितो ऽस्मि । अथवा । * रम्याणि वीक्ष्य मधुरांश् च निशम्य शब्दान् पर्युत्सुको भवति यत् सुखितो ऽपि जन्तुः । * तच् चेतसा स्मरति नूनम् अबोध-पूर्वं भाव-स्थिराणि जनना1न्तर-सौहृदानि ॥ KSak_5.2 ॥ KSak_5.2:>1% (इति पर्याकुलस् तिष्ठति)p.160 KSak_5.2:>2% (ततः प्रविशति कञ्चुकी) _________________________ KSak_5.3:<1% कञ्चुकी -- अहो नु खल्व् ईदृशीम् अवस्थां प्रतिपन्नो ऽस्मि । * आचार इत्य् अवहितेन मया गृहीता * या वेत्र-यष्टिर् अवरोध-गृहेषु राज्ञः । * काले गते बहु-तिथे मम sai9व जाता * प्रस्थान-विक्लव-गतेर् अवलम्बना1र्था ॥ KSak_5.3 ॥ KSak_5.3:>3% भो कामं धर्म-कार्यम् अनतिपात्यं देवस्य । तथा9pã7दानीम् एव धर्मा3सनाद् उत्थिताय पुनर् उपरोध-कारि कण्व-शिष्या3गमनम् अस्मै no7त्सहे निवेदयितुम् । अथवा9विश्रमो ऽयं लोक-तन्त्रा1धिकारः । कुतः । _________________________ * भानुः सकृद् युक्त-तुरङ्ग एव रात्रिं दिवं गन्ध-वहः प्रयाति । * शेषः सदा evà8हित-भूमि-भारः षष्ठा1ंश-वृत्तेर् अपि धर्म एषः ॥ KSak_5.4 ॥ KSak_5.4:>1% यावन् नियोगम् अनुतिष्ठामि । (परिक्रम्या7वलोक्य च) एष देवः -- _________________________ * प्रजाः प्रजाः स्वा इव तन्त्रयित्वा * निषेवते श्रान्त-मना विविक्तम् । * यूथानि संचार्य रवि-प्रतप्तः * शीतं दिवा स्थानम् इव द्विपे1न्द्रः ॥ KSak_5.5 ॥ KSak_5.5:>2% (उपगम्य) जयतु जयतु देवः । एते खलु हिम-गिरेर् उपत्यका1रण्य-वासिनः काश्यप-संदेशम् आदाय सस्त्रीकास् तपस्विनः संप्राप्ताः । श्रुत्वा देवः प्रमाणम् /p.162 KSak_5.5:>3% रा -- (सादरम्) किं काश्यप-संदेश-हारिणः । KSak_5.5:>4% कञ्चुकी -- अथ किम् । KSak_5.5:>5% रा -- तेन हि मद्-वचनाद् विज्ञाप्यताम् उपाध्याह सोम-रातः । अमून् आश्रम-वासिनः श्रौतेन विधिना सत्कृत्य स्वयम् एव प्रवेशयितुम् अर्हसी7ति । अहम् अप्य् अत्र तपस्वि-दर्शनो1चिते प्रदेशे स्थितः प्रतिपालयामि । KSak_5.5:>6% कञ्चुकी -- यद् आज्ञापयति देवः (इति निष्क्रान्तः) KSak_5.5:>7% रा -- (उत्थाय) वेत्रवति अग्नि-शरण-मार्गम् आदेशय । KSak_5.5:>8% प्रतिहारी -- इत इतो देवः । _________________________ KSak_5.6:<1% रा -- (परिक्रामति । अधिकार-खेदं निरूप्य) सर्वः प्रार्थितम् अर्थम् अधिगम्य सुखी संपद्यते जन्तुः । राज्ञां तु चरिता1र्थता दुःखो1त्तरै9व । * औत्सुक्य-मात्रम् अवसाययति प्रतिष्ठा * क्लिश्नाति लब्ध-परिपालन-वृत्तिर् एव । * nà7तिश्रमा1पनयनाय यथा श्रमाय * राज्यं स्व-हस्त-धृत-दण्डम् ivà8तपत्रम् ॥ KSak_5.6 ॥ (नेपथ्ये) _________________________ KSak_5.7:<1% वैतालिकौ -- विजयतां देवः । * प्रथमः -- स्व-सुख-निरभिलाषः खिद्यसे लोक-हेतोः * प्रतिदिनम् अथवा ते वृत्तिर् एवं विधै9व । * अनुभवति हि मूर्ध्ना पदप तीव्रम् उष्णम् * शमयति परितापं छायया संश्रितानाम् ॥ KSak_5.7 ॥ _________________________ KSak_5.8:<1% द्वितीयः -- * नियमयसि विमार्ग-प्रस्थितान् आत्त-दण्डः * प्रशमयसि विवादं कल्पसे रक्षणाय । * अतनुषु विभवेषु ज्ञातयः सन्तु नाम * त्वयि तु परिसमाप्तं बन्धु-कृत्य प्रजानाम् ॥ KSak_5.8 //p.166 KSak_5.8:>1% राजा -- एते क्लान्त-मनसः पुनर् नवी-कृताः स्मः । (इति परिक्रामति) KSak_5.8:>2% प्रतिहारी -- एष अभिनव-संमार्जन-सश्रीकः संनिहित-होम-धेनुर् अग्नि-शरणा1लिन्दः । आरोहतु देवः । _________________________ KSak_5.9:<1% रा -- (आरुह्य परिजना1üsà1वलम्बी तिष्ठति) वेत्रवति किम् उद्दिश्य भगवता काश्यपेन मत्-सकाशम् ऋषयः प्रेषिताः स्युः । * किं तावद् व्रतिनाम् उपोढ-तपसां विघ्नैस् तपो दूषितम् * धर्मा1रण्य-चरेषु केनचिद् उत प्राणिष्व् असच्-चेष्टितम् । * आहोस्वित् प्रसवो ममा7पचरितैर् विष्टम्भितो वीरुधाम् * इत्य् आरूढ-बहु-प्रतर्कम् अपरिच्छेदा3कुलं मे मनः ॥ KSak_5.9 ॥ KSak_5.9:>3% प्रतिहारी -- सुचरित-नन्दिन ऋषयो देवं सभाजयितुम् आगता इति तर्कयामि । KSak_5.9:>4% (ततः प्रविशन्ति गौतमी सहिताः शकुन्तलां पुरस्-कृत्य मुनयः । पुरश् cai7षां कञ्चुकी पुरोहितश् च) KSak_5.9:>5% कञ्चुकी -- इत इतो भवन्तः । _________________________ KSak_5.10:<1% शार्ङ्गरव -- शारद्वत /p.168 * महा-भागः कामं नर-पतिर् अभिन्न-स्थितिर् असौ * न कश्चिद् वर्णानाम् अपथम् अपकृष्टो ऽपि भजते । * तथा9pã7दं शश्वत्-परिचित-विविक्तेन मनसा । * जना3कीर्णं मन्ये हुत-वह-परीतं गृहम् इव ॥ KSak_5.10 ॥ _________________________ KSak_5.11:<1% शारद्वत -- स्थाने भवान् पुर-प्रवेशाद् इत्थं भूतः संवृत्तः । अहम् अपि * अभ्यक्तम् अपि स्नातः शुचिर् अशुचिम् इव प्रबुद्ध इव सुप्तम् । * बद्धम् इव स्वैर-गतिर् जनम् इह सुख-सङ्गिनम् अवैमि ॥ KSak_5.11 ॥ KSak_5.11:>1% शकु -- (निमित्तं सूचयित्वा) अहो किं मे वामे1तरन् नयनं विस्फुरति । KSak_5.11:>2% गौतमी -- जाते प्रतिहतम् अमङ्गलम् /सुखानि ते भर्तृ-कुल-देवता वितरन्तु (इति परिक्रामति) KSak_5.11:>3% पुरोहित -- (राजानं निर्दिश्य+भो भोस् तपस्विनः असाव् अत्र-भवान् वर्णा3श्रमाणां रक्षिता प्राग् एव मुक्ता3सनो वः प्रतिपालयति । पश्यत एनम् । _________________________ KSak_5.12:<1% शार्ङ्गरव -- भो महा-ब्राह्मण कामम् एतद् अभिनन्दनीयं तथा9पि वयम् अत्र मध्यस्थाः । कुतः (p.170) * भवन्ति नंरास् तरवः फला3गमैर् नवा1म्बुभिर् दूर-विलम्बिनो घनाः । * अनुद्धताः सत्-पुरुषाः समृद्धिभिः स्वभाव एवै7ष परो1पकारिणाम् ॥ KSak_5.12 ॥ KSak_5.12:>1% प्रतीहारी -- देव प्रसन्न-मुख-वर्णा दृश्यन्ते । जानामि विश्रब्ध-कार्या ऋषयः । _________________________ KSak_5.13:<1% राजा -- (शकुन्तलां दृष्ट्वा) अथा7त्र भवती -- * का स्विद् अवगुण्ठनवती nà7तिपरिस्फुट-शरीर-लावण्या । * मध्ये तपोधनानां किसलयम् इव पाण्डु-पत्राणाम् ॥ KSak_5.13 ॥ KSak_5.13:>2% प्रतीहारी -- देव कुतूहल-गर्भः प्रहितो न मे तर्कः प्रसरति । ननु दर्शनीया पुनर् अस्या आकृतिर् लक्ष्यते । KSak_5.13:>3% राजा -- भवतु । अनिर्वर्णनीयं पर-कलत्रम् । KSak_5.13:>4% शकु -- (हस्तम् उरसि कृत्वा । आत्म-गतम्) हृदय किम् एवं वेपसे । आर्य-पुत्रस्य भावम् अवधार्य धीरं तावद् भव /p.172 KSak_5.13:>5% पुरोहित -- (पुरो गत्वा) एते विधिवद् अर्चितास् तपस्विनः । कश्चिद् एषाम् उपाध्याय-संदेशः । तं देवः श्रोतुम् अर्हति । KSak_5.13:>6% राजा - अवहितो ऽस्मि । KSak_5.13:>7% ऋषयः -- (हस्तान् उद्यम्य) विजयस्व राजन् । KSak_5.13:>8% रा -- सर्वान् अभिवादये । KSak_5.13:>9% ऋषयः -- इष्टेन युज्यस्व । KSak_5.13:>10% रा -- अपि निर्विघ्न-तपसो मुनयः । _________________________ KSak_5.14:<1% ऋषयः -- * कुतो धर्म-क्रिया-विघ्नः सतां रक्षितरि त्वयि । * तमस् तपति धर्मा1ंशौ कथम् आविर् भविष्यति ॥ KSak_5.14 ॥ KSak_5.14:>1% रा -- अर्थवान् खलु मे राज-शब्दः । अथ भगवांल् लोका1नुग्रहाय कुशली काश्यपः । KSak_5.14:>2% शार्ङ्गरवः -- स्वाधीन-कुशलाः सिद्धिमन्तः । स भवन्तम् अनामय-प्रश्न-पूर्वकम् इदम् आह । KSak_5.14:>3% रा -- किम् आज्ञापयति भगवान् । _________________________ KSak_5.15:<1% शा -- यन् मिथः-समयाद् इमां मदीयां दुहितरं भवान् उपायंस्त तन् मया प्रीतिमता युवयोर् अनुज्ञातम् । कुतः * त्वम् अर्हतां प्राग्रसरः स्मृतो ऽसि नः * शकुन्तला मूर्तिमती च सत्क्रिया । * समानयंस् तुल्य-गुणं वधू-वरम् * चिरस्य वाच्यं न गतः प्रजा-पतिः ॥ KSak_5.15 ॥ KSak_5.15:>4% तद् इदानीम् आपन्न-सत्त्वे9यं प्रतिगृह्यतां सहधर्म-चरणाये7ति । _________________________ KSak_5.16:<1% गौतमी -- आर्य किम् अपि वक्तु-कामा9स्मि । न मे वचना1वसरो ऽस्ति । कथम् इति /p.174 * nà7पेक्षितो गुरु-जनो ऽनया त्वया पृष्टो न बन्धु-जनः । * एकै1कस्मिन्न् एव चरिते भणामि किम् एकै1कम् ॥ KSak_5.16 ॥ KSak_5.16:>1% शकु -- (आत्म-गतम्) किं नु खल्व् आर्य-पुत्रो भणति । KSak_5.16:>2% रा -- किम् इदम् उपन्यस्तम् । KSak_5.16:>3% शकु -- (आत्म-गतम्) पावकः खलु वचनो1पन्यासः । _________________________ KSak_5.17:<1% शा -- कथम् इदं नाम । भवन्त एव सुतरां लोक-वृत्ता1न्त-निष्णाताः । * सतीम् अपि ज्ञाति-कुलै1क-संश्रयाम् * जनो ऽन्यथा भर्तृमतीं विशङ्कते । * अतः समीपे परिणेतुर् इष्यते । * प्रिया9प्रिया वा प्रमदा स्व-बन्धुभिः ॥ KSak_5.17 ॥ KSak_5.17:>4% रा -- किम् अत्र-भवती मया परिणीत-पूर्वा । KSak_5.17:>5% शकु -- (सविषादम्) हृदय सांप्रतं ते आशङ्का । _________________________ KSak_5.18:<1% शा -- किं कृत-कार्य-द्वेषो धर्मं प्रति विमुखता कृता1वज्ञा । KSak_5.18:<2% रा -- कुतो ऽयम् असत्-कल्पना-प्रश्नः । _________________________ KSak_5.18:<1% शा -- * मूर्छन्त्य् अमी विकाराः प्रायेणै8श्वर्य-मत्तेषु ॥ KSak_5.18 ॥ KSak_5.18:>1% रा -- विशेषेणा7धिक्षिप्तो ऽस्मि /p.176 KSak_5.18:>2% गौतमी -- जाते मुह्हूर्तं मा लज्जस्व । अपनेष्यामि तावत् ते ऽवगुण्ठनम् । ततस् त्वां भर्ता9भिज्ञास्यति । _________________________ KSak_5.19:<1% रा -- (शकुन्तलां निर्वर्ण्य । आत्म-गतम्) * इदम् उपनतम् एवं रूपम् अक्लिष्ट-कान्ति * प्रथम-परिगृहीतं स्यान् न ve9त्य् अव्यवस्यन् । * भ्रमर इव विभाते कुन्दम् अन्तस्-तुषारम् * न च खलु परोभोक्तुं nà7पि शक्नोमि हातुम् ॥ KSak_5.19 ॥ KSak_5.19:>3% (इति विचारयन् स्थितः) KSak_5.19:>4% प्रतीहारी -- (स्वगतम्) अहो धर्मा1पेक्षिता भर्तुः । ईदृशं नाम सुखो1पनतं रूपं दृष्टा को ऽन्यो विचारयति । KSak_5.19:>5% शा -- भो राजन् किम् इति जोषम् आस्यते । KSak_5.19:>6% रा -- भोस् तपो-धनाः चिन्तयन्न् अपि न खलु स्वीकरणम् अत्र-भवत्याः स्मरामि । तत् कथम् इमाम् अभिव्यक्त-सत्त्व-लक्षणां प्रत्यात्मानं क्षेत्रिणम् अशङ्कमानः प्रतिपत्स्ये । KSak_5.19:>7% शकुन्तला -- (अपवार्य) आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूरा1धिरोहिण्य् आशा /p.178 _________________________ KSak_5./20:<1% शार् -- मा तावत् । * कृता1भिमर्शाम् अनुमन्यमानः सुतां त्वया नाम मुनिर् विमान्यः । * मुष्टं प्रतिग्राहयता स्वम् अर्थं पात्री-कृतो दस्युर् ivà7सि येन ॥ KSak_5./20 ॥ KSak_5.20:>1% शारद्वत -- शार्ङ्गरव विमर त्वम् इदानीम् । शकुन्तले वक्तव्यम् उक्तम् अस्माभिः । सो ऽयम् अत्र-भवान् एवम् आह । दीयताम् अस्मै प्रत्यय-प्रतिवचनम् । KSak_5.20:>2% शकु -- (अपवार्य) इदम् अवस्थ्हा2न्तरं गते तादृशे ऽनुरागे किं वा स्मारितेन । आत्मे9दानीं मे शोचनीय इति व्यवसितम् एतत् । (प्रकाशम्) KSak_5.20:>3% पौरव युक्तं नाम ते तथा पुरा0श्रम-पदे स्वभावो1त्तान-हृदयम् इमं जनं समय-पूर्वं प्रतार्य सांप्रतम् ईदृशैर् अक्षरैः प्रत्याख्यातुम् /p.180 _________________________ KSak_5.21:<1% राजा -- (कर्णौ विधाय) शान्तं पापम् । * व्यपदेशम् आविलयितुं किम् ईहसे जनम् इमम् अ पातयितुम् । * कूलं कषा इव सिन्धुः प्रसन्नम् अम्भस् तट-तरुं च ॥ KSak_5.21 ॥ KSak_5.21:>4% शकु -- भवतु । यदि परमा1र्थतः पर-परिग्रह-शङ्किना त्वयै9वं प्रवृत्तं तद्+अभिज्ञानेना7नेन तवा8शङ्काम् अपनेष्यामि । KSak_5.21:>5% राजा -- उदारः कल्पः । KSak_5.21:>6% शकु -- (मुद्रा-स्थानं परामृश्य) हा धिग् घा धिक् । अङ्गुलीयक-शून्या मे ऽङ्गुलिः । (इति सविषादं गौतमीम् अवेक्षते) KSak_5.21:>7% गौतमी - नूनं ते शक्रा1वतारा1भ्यन्तरे शची-तीर्थ-सलिलं वन्दमानायाः प्रभ्रष्टम् अङ्गुलीयकम् /p.182 KSak_5.21:>8% राजा -- (सस्मितम्) इदं तत् प्रत्युत्पन्न-मति स्त्रैणम् इति यद् उच्यते । KSak_5.21:>9% शकु -- अत्र तावद् विधिना दर्शितं प्रभुत्वम् । KSak_5.21:>10% राजा -- श्रोतव्यम् इदानीं संवृत्तम् । KSak_5.21:>11% शकु -- नन्व् एकस्मिन् दिवसे नवमालिका-मण्डपे नलिनी-पत्र-भाजन-गतम् उदकं तव हस्ते संनिहितम् आसीत् । KSak_5.21:>12% राजा -- शृणुमस् तावत् । KSak_5.21:>13% शकु -- तत्-क्षणे स मे पुत्र-कृतको दीर्घा1पाङ्गो नाम मृग-पोतक उपस्थितः । KSak_5.21:>14% त्वया9यं तावत् प्रथमं पिबत्व् इत्य् अनुकम्पिनो9पच्छन्दित उदकेन । न पुनस् ते ऽपरिचयाद् हस्ता1भ्यासम् उपगतः । पश्चात् तस्मिन्न् एव मया गृहीते सलिले ऽनेन कृतः प्रणयः । तदा त्वम् इत्थं प्रहसितो ऽसि । सर्वः सगन्धेषु विश्वसिति । द्वाव् अप्य् अत्रा7रण्यकाव् इति /p.184 KSak_5.21:>15% राजा -- एवम् आदिभिर् आत्म-कार्य-निर्वर्तिनीनाम् अनृतमय-वान् मधुभिर् आकृष्यते विषयिणः । KSak_5.21:>16% गौतमी -- महा-भाग nà7र्हस्य् एवं मन्त्रयितुम् । तपोवन-संवर्धितो ऽनभिज्ञो ऽयं जनः कैतवस्य । _________________________ KSak_5.22:<1% राजा -- तापस-वृद्धे । * स्त्रीणाम् अशिक्षित-पटुत्वम् अमानुषीषु * संदृश्यते किम् उत याः प्रतिबोधवत्यः । * प्राग्-अन्तरिक्ष-गमनास् त्वम् अपत्य-जातम् * अन्यैर् द्विजैः पर-भृताः खलु पोषयन्ति ॥ KSak_5.22 ॥ KSak_5.22:>1% शकु -- (सरोषम्+अनार्य आत्मनो हृदया1नुमानेन प्रेक्षसे । क इदानीम् अन्यो धर्म-कञ्चुक-प्रवेशिनस् तृण-छन्न-कूपो1पमस्य तवा7नुकृतिं प्रतिपत्स्यते । _________________________ KSak_5.23:<1% राजा -- (आत्म-गतम्) संदिग्ध-बुद्धिम् आं कुर्वन्न् अकैतव ivà7स्याः कोपो लक्ष्यते । तथा ह्य् अनया -- * मय्य् एव विस्मरण-दारुण-चित्त-वृत्तौ * वृत्तं रहः प्रणयम् अप्रतिपद्यमाने । * भेदाद् भ्रुवोः कुटिलयोर् अतिलोहिता1क्ष्या * भग्नं शरा3सनम् ivà7तिरुषा स्मरस्य ॥ KSak_5.23 ॥ KSak_5.23:>2% (प्रकाशम्) भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथा9pã7दं न दृश्यते /p.186 KSak_5.23:>3% शकु -- सुष्ठु तावद् अत्र स्वच्छन्द-चारिणी कृता9स्मि yà9हम् अस्य पुरु-वंश-प्रत्ययेन मुख-मधोर् हृदय-विषस्य हस्ता1भ्यासम् उपगता । _________________________ KSak_5.24:<1% शार्ङ्गरव -- इत्थम् आत्म-कृतं चापलं दहति । * अतः परीक्ष्य कर्तव्यं विशेषात् संगतं रहः । * अज्ञात-हृदयेष्व् एवं वैरी-भवति सौहृदम् ॥ KSak_5.24 ॥ KSak_5.24:>1% राजा -- अयि भोः किम् अत्र-भवती-प्रत्ययाद् evà7स्मान् संयुत-दोषा1क्षरैः क्षिणुथ । _________________________ KSak_5.25:<1% शार्ङ्ग् --(सासूयम्) श्रुतं भवद्भिर् अधरो1त्तरम् । * आ जन्मनः शाठ्यम् अशिक्षितो यस् तस्या7प्रमाणं वचनं जनस्य । * परा1तिसंधानम् अधीयते यैर् विद्ये9ति ते सन्तु किला8प्त-वाचः ॥ KSak_5.25 //p.188 KSak_5.25:>2% राजा -- भोः सत्य-वादिन्न् अभ्युपगतं तावद् अस्माभिर् एवम् । किं पुनर् इमाम् अतिसंधाय लभ्यते । KSak_5.25:>3% शार्ङ्ग् -- विनिपातः । KSak_5.25:>4% राजा -- विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयम् एतत् । _________________________ KSak_5.26:<1% शारद् -- शार्ङ्गरव किम् उत्तरेण । अनुष्ठितो गुरोः संदेशः । प्रतिनिवर्तामहे वयम् । (राजानं प्रति) * तद् एषा भवतः कान्ता त्यज vai9नां गृहाण वा । * उपपन्ना हि दारेषु प्रभुता सर्वतो-मुखी ॥ KSak_5.26 ॥ KSak_5.26:>1% गौतमि गच्छा7ग्रतः । (इति प्रस्थिताः) KSak_5.26:>2% शकु -- कथम् अनेन कितवेन विप्रलब्धा9स्मि । यूयम् अपि मां परित्यजथ । (इत्य् अनुप्रतिष्ठते) KSak_5.26:>3% गौतमी -- (स्थित्वा) वत्स शार्ङ्गरव अनुगच्छती7यं खलु नः करुण-परिदेविनी शकुन्तला । प्रत्यादेश-परुषे भर्तरि किं वा मे पुत्रिका करोतु /p.190 KSak_5.26:>4% शार्ङ्ग् -- (सरोषं निवृत्य) किं पुरो-भागे स्वातन्त्र्यम् अवलम्बसे । (शकुन्तला भीता वेपते) _________________________ KSak_5.27:<1% शार्ङ्ग् -- शकुतले । * यदि यथा वदति क्षितिपस् तथा * त्वम् असि किं पितुर् उत्कुलया त्वया । * अथ तु वेत्सि शुचि व्रतम् आत्मनः * पति-कुले तव दास्यम् अपि क्षमम् ॥ KSak_5.27 ॥ KSak_5.27:>5% तिष्ठ । साधयामो वयम् । _________________________ KSak_5.28:<1% राजा -- भोस् तपस्विन् किम् अत्र-भवतीं विप्रलभसे । * कुमुदान्य् एव शशा1ङ्कः सविता बोधयति पङ्कजान्य् एव । * वशिनां हि पर-परिग्रह-संश्लेष-पराङ्मुखी वृत्तिः ॥ KSak_5.28 ॥ KSak_5.28:>1% शार्ङ्ग् -- यदा तु पूर्व-वृत्तम् अन्य-सङ्गाद् विस्मृतो भवांस् तदा कथम् अधर्म-भीरुः । _________________________ KSak_5.29:<1% राजा -- भवन्तम् evà7त्र गुरु-लाघवं पृच्छामि । * मूढः स्याम् अहम् एषा वा वदेन् मिथ्ये9ति संशये । * दार-त्यागी भवाम्य् आहो पर-स्त्री-स्पर्श-पांसुलः ॥ KSak_5.29 ॥ KSak_5.29:>2% पुरोहित -- (विचार्य) यदि तावद् एवं क्रियताम् । KSak_5.29:>3% राजा -- अनुशास्तु मां भवान् । KSak_5.29:>4% पुरोहित -- अत्र-भवती तवद् à-प्रसवाद् अस्मद्-गृहे तिष्ठतु । कुत इदम् उच्यत इति चेत् । त्वं साधुभिर् आदिष्ट-पूर्वः प्रथमम् एव चक्र-वर्तिनं पुत्रं जनयिष्यसी7ति । स चेन् मुनि-दौहित्रस् तल्-लक्षणो1पपन्नो भविष्यति अभिनन्द्य शुद्धा1न्तम् एनां प्रवेशयिष्यति । विपर्यये तु पितुर् अस्याः समीप-नयनम् अवस्थितम् एव । KSak_5.29:>5% राजा -- यथा गुरुभ्यो रोचते । KSak_5.29:>6% पुरोहित -- वत्से अनुगच्छ माम् । KSak_5.29:>7% शकु -- भगाति वसुधे देहि मे विवरम् । (इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश् च) KSak_5.29:>8% (राजा शाप-व्यवहित-स्मृतिः शकुन्तला-गतम् एव चिन्तयति) KSak_5.29:>9% (नेपथ्ये) आश्चर्यम् आश्चर्यम् । KSak_5.29:>10% राजा -- (आकर्ण्य) किं नु खलु स्यात् । KSak_5.29:>11% (प्रविश्य) पुरोहित -- (सविस्मयम्) देव अद्भुतं खलु संवृत्तम् । KSak_5.29:>12% राजा -- किम् इव । KSak_5.29:>13% पुरोहित -- देव परावृत्तेषु कण्व-शिष्येषु -- KSak_5.29:>14% सा निन्दनी स्वानि भाग्यानि बाला बाहू1त्क्षेपं क्रन्दितुं च प्रवृत्ता । KSak_5.29:>15% राजा -- किं च । _________________________ KSak_5.30:<1% पुरोहित -- * स्त्री-संस्थानं cà7प्सरस् तीर्थम् आराद् उत्क्षिप्यै7नां ज्योतिर् एकं जगाम ॥ KSak_5.30 ॥ KSak_5.30:>1% (सर्वे विस्मयं रूपयन्ति) KSak_5.30:>2% राजा -- भगवन् प्राग् अपि सो ऽस्माभिर् अर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणा7न्विष्यते । विश्राम्यतु भवान् । KSak_5.30:>3% पुरोहित -- (विलोक्य) विजयस्व (इति निष्क्रान्तः)p.194 KSak_5.30:>4% राजा -- वेत्रवति पर्याकुलो ऽस्मि । शयन-भूमि-मार्गम् आदेशय । KSak_5.30:>5% प्रतीहारी -- इत इतो देवः (इति प्रस्थितः) _________________________ KSak_5.31:<1% राजा -- * कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस् तनयाम् । * बलवत् तु दूयमानं प्रत्याययती7व मां हृदयम् ॥ KSak_5.31 ॥ KSak_5.31:>6% (इति निष्क्रान्ताः सर्वे) पञ्चमो ऽङ्कः । ************************************************************************** षष्ठो ऽङ्कः । KSak_6.1:<1% (ततः प्रविशति नागरिकः श्यालः पश्चाद् बद्धं पुरुषम् आदाय रक्षिणौ च) KSak_6.1:<2% रक्षिणौ -- (पुरुषं ताडइत्वा) अरे कुम्भीरक कथय कुत्र त्वयै9तन् मणि-बन्धनो1त्कीर्ण-नामधेयं राजकीयम् अङ्गुलीयकं समासादितम् । KSak_6.1:<3% पुरुषः -- (भीति-नाटितकेन) प्रसीदन्तु भाव-मिश्राः । nà7हम् ईदृश-कर्म-कारी । KSak_6.1:<4% प्रथमः -- किं शोभनो ब्राह्मण इति कृत्वा (कलयित्वा) राज्ञा प्रतिग्रहो दत्तः । KSak_6.1:<5% पुरुषः -- शृणुते7दानीम् । अहं शक्रा1वतारा1भ्यन्तर-वासी धीवरः । KSak_6.1:<6% पाटच्चर किम् अस्माभिर् जातिः पृष्टा /p.269 KSak_6.1:<7% श्यालः -- सूचक कथयतु सर्वम् अनुक्रमेण । mai9नम् अन्तरा प्रतिबध्नीतम् । KSak_6.1:<8% उभौ -- यद् आवुत्त आज्ञापयति । कथय । KSak_6.1:<9% पुरुषः -- अहं जालो1द्गाला3दिभिर् मत्स्य-बन्धनो1पायैः कुटुम्ब-भरणं करोमि । KSak_6.1:<10% श्यालः -- (विरहस्य) विशुद्ध इदानीम् आजीवः । _________________________ KSak_6.1:<1% पुरुषः -- भर्तः mai9वं भण । * सहजं किल यद् विनिन्दितं न खलु तत् कर्म विवर्जनीयम् । * पशु-मारण-कर्म-दारुणो ऽनुकम्पा-मृदुर् एव श्रोत्रियः ॥ KSak_6.1 ॥ KSak_6.1:>1% श्यालः -- ततस् ततः । KSak_6.1:>2% पुरुषः -- एकस्मिन् दिवसे खण्डशो रोहित-मत्स्यो मया कल्पितः । KSak_6.1:>3% यावत् तस्यो7दरा1भ्यन्तरे प्रेक्षे तावद् इदं रत्न-भासुरम् अङ्गुलीयकं दृष्टम् । KSak_6.1:>4% पश्चाद् अहम् अस्य विक्रयाय दर्शयन् गृहीतो भाव-मिश्रैः । KSak_6.1:>5% मारयत वा मुञ्चत वा । अयम् अस्या8गम-वृत्ता1न्तः । KSak_6.1:>6% श्यालः -- जानुक विस्र-गन्धी गोधादी मत्स्य-बन्ध एव निःसंशयम् । KSak_6.1:>7% अङ्गुलीयक-दर्शनम् अस्य विमर्शयितव्यम् । राज-कुलम् एव गच्छामः /p.198 KSak_6.1:>8% रक्षिणौ -- तथा । गच्छ अरे ग्रन्थि-भेदक । (सर्वे परिक्रामन्ति) KSak_6.1:>9% श्यालः -- सूचक इमं गोपुर-द्वारे ऽप्रमत्तौ प्रतिपालयतं यावद् इदम् अङ्गुलीयकं यथा0गमनं भर्त्रे निवेद्य ततः शासनं प्रतीष्य निष्क्रामामि । KSak_6.1:>10% उभौ -- प्रविशत्व् आवुत्तः स्वामि-प्रसादाय । (इति निष्क्रान्तः श्यालः) KSak_6.1:>11% प्रथमः -- जानुक चिरायते खल्व् आवुत्तः । KSak_6.1:>12% द्वितीयः -- नन्व् अवसरो1पसर्पणीया राजानः । KSak_6.1:>13% प्रथमः -- जानुक स्फुरतो मम हस्ताव् अस्य वधस्य सुमनसः पिनद्धुम् । (इति पुरुषं निर्दिशति) KSak_6.1:>14% पुरुषः -- nà7र्हति भावो ऽकारण-मारणो भवितुम् । KSak_6.1:>15% द्वितीयः -- (विलोक्य) एष नौ स्वामी पत्र-हस्तो राज-शासनं प्रतीष्ये7तो+मुखो दृश्यते । गृध्र-बलिर् भविष्यसि शुनो मुखं वा द्रक्ष्यसि । (प्रविश्य) KSak_6.1:>16% श्यालः -- सूचक मुच्यताम् एष जालो1पजीवी । उपपन्न खल्व् अस्या7ङ्गुलीयकस्या8गमः /p.200 KSak_6.1:>17% सूचकः -- यथा4वुत्तो भणति । एष यम-सदनं प्रविश्य प्रतिनिवृत्तः । (इति पुरुषं परिमुक्त-बन्धनं करोति) KSak_6.1:>18% पुरुषः -- (श्यालं प्रणम्य) भर्तः अथ कीदृशो म आजीवः । KSak_6.1:>19% एष भर्त्रा9ङ्गुलीयक-मूल्य-संमितः प्रसादो ऽपि दापितः । (इति पुरुषाय स्वं प्रयच्छति) KSak_6.1:>20% पुरुषः -- (सप्रणामं प्रतिगृह्य) भर्तः अनुगृहीतो ऽस्मि । KSak_6.1:>21% सूचकः -- एष नामा1नुग्रहो यच् छूलाद् अवतार्य हस्ति-स्कन्धे प्रतिष्ठापितः । KSak_6.1:>22% जानुक -- आवुत्त् पारितोषिकं कथयति तेना7ङ्गुलीयकेन भर्तुः संमतेन भवितव्यम् इति । KSak_6.1:>23% श्यालः -- न तस्मिन् महा-अर्हं रत्नं भर्तुर् बहु-मतम् इति तर्कयामि । KSak_6.1:>24% तस्य दर्शनेन भर्त्रा9भिमतो जनः स्मृतः । मुहूर्तं प्रकृति-गम्भीरो ऽपि पर्यश्रु-नयन आसीत् । KSak_6.1:>25% सूचकः -- सेवितं नामा3वुत्तेन । KSak_6.1:>26% जानुक -- ननु भण । अस्य कृते मात्स्यिक-भर्तुर् इति । (इति पुरुषम् असूयया पश्यति) KSak_6.1:>27% पुरुषः -- भट्टारक इतो ऽर्धं युष्माकं सुमनो-मूल्यं भवतु । KSak_6.1:>28% जानुक -- एतावद् युज्यते /p.202 KSak_6.1:>29% श्यालः -- धीवर महत्तरस् त्वं प्रिय-वयस्यक इदानीं मे संवृत्तः । कादम्बरी-साक्षिकम् अस्माकं प्रथम-सौहृदम् इष्यते । तत्-शौण्डिका3पणम् एव गच्छामः । KSak_6.1:>30% प्रवेशकः । (ततः प्रविशत्य् आकाश-यानेन सानुमती नामा7प्सराः) KSak_6.1:>31% सानुमती -- निर्वर्तितं मया पर्याय-निर्वर्तनीयम् अप्सरस्-तीर्थ-सांनिध्यं यावत् साहु-जनस्या7भिषेक-काल इति सांप्रतम् अस्य राजर्षेर् उदन्तं प्रत्यक्षी-करिष्यामि । KSak_6.1:>32% मेनका-संबन्धेन शरीर-भूता मे शकुन्तला । तया च दुहितृ-निमित्तम् आदिष्ट-पूर्वा9स्मि । KSak_6.1:>33% (समन्ताद् अवलोक्य) किं नु खलु çtå1त्सवे ऽपि निरुत्सवा3रम्भम् इव राज-कुलं दृश्यते । KSak_6.1:>34% अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । KSak_6.1:>35% किं तु सख्या आदरो मया मानैयितव्यः । KSak_6.1:>36% भवतु । अनयोर् evo7द्यान-पालिकयोस् तिरस्करिणी-प्रतिच्छन्ना पार्श्व-वर्तिनी भूत्वो9पलप्स्ये । (इति नाट्येना7वतीर्य स्थिता) (ततः प्रविशति चूता1ङ्कुरम् अवलोकयन्ती चेटी । अपराच पृष्ठतस् तस्याः) _________________________ KSak_6.2:<1% प्रथमा -- * आतांर-हरित-पाण्डुर जीवित-सर्वं वसन्त-मासस्य (योः) / * दृष्टो ऽसि चूत-कोरक ऋतु-मङ्गल त्वां प्रसादयामि ॥ KSak_6.2 //p.206 KSak_6.2:>37% द्वितीया -- परभृतिके किम् एकाकिनी मन्त्रयसे । KSak_6.2:>38% प्रथमा -- मधुकरिके चूत-कलिकां दृष्ट्वो9न्मत्ता परभृतिका भवति । KSak_6.2:>39% द्वितीया -- (सहर्षं त्वरयो9पगम्य) कथम् उपस्थितो मधु-मासः । KSak_6.2:>40% प्रथमा -- मधुकरिके तवे7दानीं काल एष मद-विभ्रम-गीतानाम् । KSak_6.2:>41% द्वितीया -- सखि अवलम्बस्व मां यावद् अग्र-पाद-स्थिता भूत्वा चूत-कलिकां गृहीत्वा काम-देवा1र्चनं करोमि । KSak_6.2:>42% प्रथमा -- यदि मम अपि खल्व् अर्धम् अर्चन-फलस्य । _________________________ KSak_6.3:<1% द्वितीया -- अकथिते ऽप्य् एतत् संपद्यते यत एकम् एव नौ जीवीतं द्विधा-स्थितं शरीरम् । (सखीम् अवलम्ब्य स्थिता चूता1ङ्कुरं गृह्णाति) KSak_6.3:<2% अये अप्रतिबुद्धो ऽपि चूत-प्रसवो ऽत्र बन्धन-भङ्ग-सुरभिर् भवति (इति कपोत-हस्तकं कृत्वा) * त्वम् असि मया चूता1ङ्कुर दत्तः कामाय गृहीत-धनुषे । * पथिक-जन-युवति-लक्ष्यः पञ्चा1भ्यधिकः शरो भव ॥ KSak_6.3 ॥ KSak_6.3:>1% (इति चूता1ङ्कुरं क्षिपति) (प्रविश्य पटी-क्षेपेण कुपितः) / p.206 KSak_6.3:>2% कञ्चुकी -- मा तावद् अनात्मज्ञे । देवेन प्रतिषिद्धे वसन्तो1त्सवे त्वम् आंर-कलिका-भङ्गं किम् आरभसे । KSak_6.3:>3% उभे (भीते) प्रसीदत्व् आर्यः । अगृहीता1र्थे आवाम् । _________________________ KSak_6.4:<1% कञ्चुकी -- न किल श्रुतं युवाभ्यां यद् वासन्तिकैस् तरुभिर् अपि देवस्य शासनं प्रमाणी-कृतं तद्-आश्रयिभिः पत्रिभिश् च । तथा हि -- * चूतानां चिर-निर्गता अपि कलिका बध्नाति न स्वं रजः * संनद्धं यद् अपि स्थितं कुरबकं तत् कोरका1वस्थया । * कण्ठेषु स्खलितं गते ऽपि शिशिरे पुंस्-कोकिलानां रुतम् * शङ्के संहरति स्मरो ऽपि चकितस् तूणा1र्ध-कृष्टं शरम् ॥ KSak_6.4 ॥ KSak_6.4:>4% सनुमती -- nà7स्ति संदेहः । महा-प्रभावो राजर्षिः । KSak_6.4:>5% प्रथमा -- आर्य कति दिवसान्य् आवयोर् मित्रावसुना राष्ट्रियेण भट्टिनी-पाद-मूलं प्रेषितयोः । अत्र च नौ प्रमद-वनस्य पालन-कर्म समर्पितम् । तद्-आगन्तुकतया9श्रुत-पूर्व आवाभ्याम् एष वृत्ता1न्तः । KSak_6.4:>6% कञ्चुकी -- भवतु । न पुनर् एवं प्रवर्तितव्यम् । KSak_6.4:>7% उभे -- आर्य कौतूहलं नौ । यद्य् अनेन जनेन श्रोतव्यं कथयत्व् आर्यः किं निमित्तं भर्त्रा वसन्तो1त्सवः प्रतिषिद्धः । p.208 KSak_6.4:>8% सानुमती -- उत्सव-प्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् । KSak_6.4:>9% कञ्चुकी -- बहुली-भूतम् एतत् किं न कथ्यते । किम् अत्र-भवत्यो कर्ण-पथं nà8यातं शकुन्तला-प्रत्यादेश-कौलीनम् । KSak_6.4:>10% उभे -- श्रुतं राष्ट्रिय-मुखाद् यावद् अङ्गुलीयक-दर्शनम् । _________________________ KSak_6.5:<1% कञ्चुकी -- तेन ह्य् अल्पं कथयितव्यम् । KSak_6.5:<2% यदै9व खलु svà1ङ्गुलीयक-दर्शनाद् अनुस्मृतं देवेन सत्य-मूढ-पूर्वा मे तत्र-भवती रहसि शकुन्तला मोहात् प्रत्यादिष्टे9ति तदा-प्रभृत्य् एव पश्चात् तापम् उपगतो देवः । तथा हि -- * रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर् न प्रत्यहं सेव्यते * शय्या-प्रान्त-विवर्तनैर् विगमयत्य् उन्निद्र एव क्षपाः । * दाक्षिण्येन ददाति वाचम् उचिताम् अन्तः-पुरेभ्यो यदा गोत्रेषु * स्खलितस् तदा भवति च व्रीडा-विलक्षश् चिरम् ॥ KSak_6.5 ॥ KSak_6.5:>1% सानुमती -- प्रियं मे । KSak_6.5:>2% कञ्चुकी -- अस्मात् प्रभवतो वैमनस्याद् उत्सवः प्रत्याख्यातः । KSak_6.5:>3% उभे -- युज्यते । (नेपथ्ये) KSak_6.5:>4% एतु एतु भवान् । KSak_6.5:>5% कञ्चुकी -- (कर्णं दत्त्वा) अये । इत evà7भिवर्तते देवः । स्व-कर्मा1नुष्ठीयताम् । KSak_6.5:>6% उभे -- तथा /p.210 KSak_6.5:>7% (ततः प्रविशति पश्चात्-ताप-सदृश-वेषो राजा विदूषकः प्रतीहारी च । KSak_6.5:>8% कञ्चुकी -- (राजानम् अवलोक्य) अहो सर्वास्व् अवस्थासु रमणीयत्वम् आकृति-विशेषाणाम् । एवम् उत्सुको ऽपि प्रिय-दर्शने देवः । तथा हि -- _________________________ * प्रत्यादिष्ट-विशेष-मण्डन-विधिर् वाम-प्रकोष्ठा1र्पितम् * बिभ्रत्-काञ्चनम् एकम् एव वलयं श्वासो1परक्ता1धरः । * चिन्ता-जागरण-प्रतान्त-नयनस् तेजो-गुणाद् आत्मनः * संस्कारो1ल्लिखितो महा-मणिर् इव क्षीणो ऽपि nà8लक्ष्यते ॥ KSak_6.6 ॥ KSak_6.6:>9% सानुमती -- (राजानं दृष्ट्वा) स्थाने खलु प्रत्यादेश-विमानिता अप्य् अस्य कृते शकुन्तला क्लाम्यति । _________________________ KSak_6.7:<1% राजा -- (ध्यान-मन्दं परिक्रम्य) * प्रथमं सारङ्गा1क्ष्या प्रियया प्रतिबोध्यमानम् अपि सुप्तम् । * अनुशय-दुःखाय इदं हत-हृदयं संप्रति विबुद्धम् ॥ KSak_6.7 ॥ KSak_6.7:>1% सानुमती -- नन्व् ईदेशानि तपस्विन्या भाग-धेयानि । KSak_6.7:>2% विदूषक -- (अपवार्य) लङ्घित एष भूयो ऽपि शकुन्तला-व्याधिना । न जाने कथं चिकित्सितव्यो भविष्यती7ति /p.212 KSak_6.7:>3% कञ्चुकी -- (उपगम्य) जयतु जयतु देवः । महा-राज प्रत्यवेक्षिताः प्रमद-वन-भूमयः यथा-कामम् अध्यास्तां विनोद-स्थानानि महा-राजः । KSak_6.7:>4% राजा -- वेत्रवति मद्-वचनाद् अमात्यम् आर्य-पिशुनं ब्रूहि । चिर-प्रबोधान् न संभावितम् अस्माभिर् अद्य धर्मा3सनम् अध्यासितुम् । यत् प्रत्यवेक्षितं पौर-कार्यम् आर्येण तत् पत्रम् आरोप्य दीयताम् इति । KSak_6.7:>5% प्रतीहारी -- यद् देव आज्ञापयति । (इति निष्क्रान्ता) KSak_6.7:>6% राजा -- वाता1यन त्वम् अपि स्वं नियोगम् अशून्यं कुरु । KSak_6.7:>7% कञ्चुकी -- यद् आज्ञापयति देवः । (इति निष्क्रान्तः) KSak_6.7:>8% विदूषकः -- कृतं भवता निर्मक्षिकम् । सांप्रतं शिशिरा3तप-छेद-रमणीये ऽस्मिन् प्रमद-वनो1द्देश आत्मानं रमयिष्यसि । _________________________ KSak_6.8:<1% राजा -- वयस्य यद् उच्यते रन्ध्रो1पनिपातिनो ऽनर्था इति तद् व्यभिचारि वचः । कुतः -- p.214 * मुनि-सुता-प्रणय-स्मृति-रोधिना * मम च मुक्तम् इदं तमसा मनः । * मनसिजेन सखे प्रहरिष्यता * धनुषि चूत-शरश् च निवेशितः ॥ KSak_6.8 ॥ KSak_6.8:>9% विदूषक -- तिष्ठ तावत् । अनेन दण्डक-काष्ठेन कन्दर्प-बाणं नाशयिष्यामि । (इति दण्ड-काष्ठम् उद्यम्य चूता1ङ्कुरं पातयितुम् इच्छति) KSak_6.8:>10% राजा -- (सस्मितम्) भवतु । दृष्टं ब्रह्म-वर्चसम् । सखे kvo7पविष्टः प्रियायाः किंचिद्+अनुकारिणीषु लतासु दृष्टिं विलोभयामि । KSak_6.8:>11% विषूषक -- नन्व् आसन्न-परिचारिका चतुरिका भवता संदिष्टा । माधवी-मण्डप इमां वेलाम् अतिवाहयिष्ये । KSak_6.8:>12% तत्र मे चित्र-फलक-गतां स्व-हस्त-लिखितां तत्र-भवत्याः शकुन्तलायाः प्रतिकृतिम् आनय इति । KSak_6.8:>13% राजा -- ईदृशं हृदय-विनोदन-स्थानम् । तत् तम् एव मार्गम् आदेशय । KSak_6.8:>14% विदूषक -- इत इतो भवान् । (उभौ परिक्रमतः । सानुमत्य् अनुगच्छति) KSak_6.8:>15% विदूषक -- एष मणि-शिला-पट्टक-सनाथो माधवी-मण्डप उपहार-रमणीयतया निःसंशयं स्वागतेने7व नौ प्रतीच्छति । तत् प्रविश्य निषीदतु भवान् । (उभौ प्रवेशं कृत्वो2पविष्टौ) KSak_6.8:>16% सानुमती -- लता-संश्रिता द्रक्ष्यामि तावत् सख्याः प्रतिकृतम् । ततस् तस्यै भर्तुर् बहु-मुखम् अनुरागं निवेदयिष्यामि । (इति तथा कृत्वा स्थिता)p.216 KSak_6.8:>17% राजा -- सखे सर्वम् इदानीं स्मरामि शकुन्तलायाः प्रथम-वृत्ता1न्तम् । कथितवान् अस्मि भवते च । KSak_6.8:>18% स भवान् प्रत्यादेश-वेलायां मत्-समीप-गतो nà8सीत् । KSak_6.8:>19% पूर्वम् अपि न त्वया कदाचित् संकीर्तितं तत्र-भवत्या नाम । कच्चिद् अहम् इव विस्मृतवान् असि त्वम् । KSak_6.8:>20% विदूषक -- न विस्मरामि । किं तु सर्वं कथयित्वा9वसाने पुनस् त्वया परिहास-विजल्प एष न भूता1र्थ इत्य् आख्यातम् । KSak_6.8:>21% मया अपि मृत्-पिण्ड-बुद्धिना तथै9व गृहीतम् । अथवा भवितव्यता खलु बलवती । KSak_6.8:>22% सानुमती -- एवं न्व् इदम् । KSak_6.8:>23% राजा -- (ध्यात्वा) सखे त्रायस्व माम् । KSak_6.8:>24% विदूषक -- भोः किम् एतत् । अनुपपन्नं खल्व् ईदृशं त्वयि । कदा अपि सत्-पुरुषाः शोक-वास्तव्या न भवन्ति । ननु प्रवाते ऽपि निष्कम्पा गिरयः । _________________________ KSak_6.9:<1% राजा -- वयस्य निराकरण-विक्लवायाः प्रियायाः समवस्थाम् अनुस्मृत्य बलवद्-अशरणो ऽस्मि । सा हि -- * इतः प्रत्यादेशात् स्व-जनम् अनुगन्तुं व्यवसिता * स्थिता तिष्ठ इत्य् उच्चैर् वदति गुरु-शिष्ये गुरु-समे । * पुनर् दृष्टिं बाष्प-प्रसर-कलुषाम् अर्पितवती * मयि क्रूरे यत् तत् सविषम् इव शल्यं दहति माम् ॥ KSak_6.9 //p.218 KSak_6.9:>1% सानुमती -- अहो । ईदृशी स्व-कार्य-परता । अस्य संतापेना7हं रमे । KSak_6.9:>2% विदूषक -- भोः अस्ति मे तर्कः केना7पि तत्र-भवत्या0काश-चारिणी नीते9ति । KSak_6.9:>3% राजा -- कः पति-देवताम् अन्यः परामर्ष्टुम् उत्सहेत । मेनका किल सख्यास् ते जन्म-प्रतिष्ठे9ति श्रुतवान् अस्मि । तत्-सहचारिणीभिः सखी ते हृते9ति मे हृदयम् आशङ्कते । KSak_6.9:>4% सानुमती -- संमोहः खलु विस्मयनीयो न प्रतिबोधः । KSak_6.9:>5% विदूषक -- यद्य् एवम् अस्ति खलु समागमः कालेन तत्र-भवत्या । KSak_6.9:>6% राजा -- कथम् इव । KSak_6.9:>7% विदूषक -- न खलु माता-पितरौ भर्तृ-वियोग-दुःखितां दुहितरं चिरं द्रष्टुं पारयतः । _________________________ KSak_6.10:<1% राजा -- वयस्य । * स्वप्नो नु माया नु मति-भ्रमो नु * क्लिष्टं नु तावत् फलम् एव पुण्यम् । * असंनिवृत्त्यै तद् अतीतम् एते * मनो-रथा नाम तट-प्रपाताः ॥ KSak_6.10 //p.220 KSak_6.10:>8% विदूषक -- mai9वम् । नन्व्+अङ्गुलीयकम् एव निदर्शनम् अवश्यं भाव्य-चिन्तनीयः समागमो भवती7ति । _________________________ KSak_6.11:<1% राजा -- (अङ्गुलीयकं विलोक्य) अये इदं तावद् असुलभ-स्थान-भ्रंशि शोचनीयम् । * तव सुचरितम् अङ्गुलीय नूनं * प्रतनु ममे7व विभाव्यते फलेन । * अरुण-नख-मनोहरासु तस्याश् * च्युतम् असि लब्ध-पदं यद् अङ्गुलीषु ॥ KSak_6.11 ॥ KSak_6.11:>1% सानुमती -- यद्य् अन्य-हस्त-गतं भवेत् सत्यम् एव शोचनीयं भवेत् । KSak_6.11:>2% विदूषक -- भोः इयं नाम-मुद्रा केनो7द्घातेन तत्र-भवत्या हस्ता1भ्यासं प्रापिता । KSak_6.11:>3% सानुमती -- मम अपि कौतूहलेना8कारित एषः । KSak_6.11:>4% राजा -- श्रूयताम् । स्व-नगराय प्रस्थितं मां प्रिया सबाष्पम् आह कियच्-चिरेणा8र्य-पुत्रः प्रतिपत्तिं दास्यती7ति । KSak_6.11:>5% विदूषक -- ततस् ततः । _________________________ KSak_6.12:<1% राजा -- पश्चाद् इमां मुद्रां तद्-अङ्गुलौ निवेशयता मया प्रत्यभिहिता । * एकैकम् अत्र दिवसे दिवसे मदीयं * नामा7क्षरं गणय गच्छसि यावद् अन्तम् । * तावत् प्रिये मद्-अवरोध-गृह-प्रवेशं * नेता जनस् तव समीपम् उपैष्यती7ति ॥ KSak_6.12 ॥ KSak_6.12:>6% तच् च दारुणा3त्मना मया मोहान् nà7नुष्ठितम् । KSak_6.12:>7% सानुमती -- रमणीयः खल्व् अवधिर् विधिना विसंवादितः । KSak_6.12:>8% विदूषक -- अथ कथं धीवर-कल्पितस्य रोहित-मत्स्यस्यो7दरा1भ्यन्तर आसीत् । KSak_6.12:>9% राजा -- शची-तीर्थं वन्दमानायाः सख्यास् ते हस्ताद् गङ्गा-स्रोतसि परिभ्रष्टम् । KSak_6.12:>10% विदूषक -- युज्यते । KSak_6.12:>11% सानुमती -- अत एव तपस्विन्याः शकुन्तलाया अधर्म-भीरोर् अस्य राजर्षेः परिणये संदेह आसीत् । KSak_6.12:>12% अथवे0दृशो ऽनुरागो ऽभिज्ञानम् अपेक्षते । कथम् इवै7तत् । KSak_6.12:>13% राजा -- उपालप्स्ये तावद् इदम् अङ्गुलीयकम् । KSak_6.12:>14% विदूषक -- (आत्म-गतम्) गृहीतो ऽनेन पन्था उन्मत्तानाम् । _________________________ KSak_6.13:<1% राजा -- * कथं नु तं बन्धुर-कोमला1ङ्गुलिं * करं विहायासि निमग्नम् अम्भसि । अथवा । * अचेतनं नाम गुणं न लक्षयेन् * मयैव कस्माद् अवधीरिता प्रिया ॥ KSak_6.13 ॥ KSak_6.13:>1% विदूषक -- (आत्म-गतम्) कथं बुभुक्षया खादितव्यो ऽस्मि । KSak_6.13:>2% राजा - प्रिये अकारण-परित्यागा1नुशय-तप्त-हृदयस् तावद् अनुकम्प्यताम् अयं जनः पुनर्-दर्शनेन । KSak_6.13:>3% (प्रविश्या8पटी-क्षेपेण चित्र-फलक-हस्ता) KSak_6.13:>4% चतुरिका -- इयं चित्र-गता भट्टिनी । (इति चित्र-फलकं दर्शयति) KSak_6.13:>5% विदूषक -- (विलोक्य) साधु वयस्य । मधुरा1वस्थान-दर्शनीयो भावा1नुप्रवेशः । स्खलती7व मे दृष्टिर् निम्नो1न्नत-प्रदेशेषु । KSak_6.13:>6% सानुमती -- अहो एषा राजर्षेर् निपुणता । जाने सख्य् अग्रतो मे वर्तत इति /p.226 _________________________ KSak_6.14:<1% राजा -- * यद् यत् साधु न चित्रे स्यात् क्रियते तत् तद् अन्यथा । * तथा9पि तस्या लावण्यं रेखया किंचिद् अन्वितम् ॥ KSak_6.14 ॥ KSak_6.14:>7% सानुमती -- सदृशम् एतत् पश्चात्+ताप-गुरोः स्नेहस्या7नवलेपस्य च । KSak_6.14:>8% विदूषक -- भोः इदानीं तिस्रस् तत्र-भवत्यो दृश्यन्ते । सर्वाश् च दर्शनीयाः । KSak_6.14:>9% कतमा9त्र तत्र-भवती शकुन्तला । KSak_6.14:>10% सानुमती -- अनभिज्ञः खल्व् ईदृशस्य रूपस्य मोघ-दृष्टिर् अयं जनः । KSak_6.14:>11% राजा -- त्वं तावत् कतमां तर्कयसि । KSak_6.14:>12% विदूषक -- तर्कयामि yai9षा शिथिल-बन्धनो1द्वान्त-कुसुमेन केशा1न्तेनो7द्भिन्न-स्वेद-बिन्दुना वदनेन विशेषतो ऽपसृताभ्यां बाहुभ्याम् अवसेक-स्निग्ध-तरुण-पल्लवस्य चूत-पादपस्य पार्श्व ईषत्-परिश्रान्ते9và8लक्षिता सा शकुन्तला । इतरे सख्याव् इति । _________________________ KSak_6.15:<1% राजा -- निपुणो भवान् । अस्त्य् अत्र मे भाव-चिह्नम् । * स्विन्ना1ङ्गुलि-विनिवेशो रेखा-प्रान्तेषु दृश्यते मलिनः । * अश्रु च कपोल-पतितं दृश्यम् इदं वर्णिको2च्छ्वासात् ॥ KSak_6.15 //p.228 KSak_6.15:>1% चतुरिके अर्ध-लिखितम् एतद् विनोद-स्थानम् । गच्छ । वर्तिकां तावद् आनय । KSak_6.15:>2% चतुरिका -- आर्य माधव्य अवलम्बस्व चित्र-फलकं यावद् आगच्छामि । _________________________ KSak_6.16:<1% राजा - (निःश्वस्य) * साक्षात् प्रियाम् उपगताम् अपहाय पूर्वं चित्रा1र्पितां पुनर् इमां बहु मन्यमानः । * स्रोतो-वहां पथि निकाम-जलाम् अतीत्य जातः सखे प्रणयवान् मृग-तृष्णिकायाम् ॥ KSak_6.16 ॥ KSak_6.16:>3% विदूषक -- (आत्म-गतम्) एषो ऽत्र-भवान् नदीम् अतिक्रम्य मृग-तृष्णिकां संक्रान्तः । (प्रकाशम्) भोः अपरं किम् अत्र लेखितव्यम् । _________________________ KSak_6.17:<1% राजा -- श्रूयताम् -- * कार्या सैकत-लीन-हंस-मिथुना स्रोतो-वहा मालिनी * पातास् ताम् अभितो निषण्ण-हरिणा गौरी-गुरोः पावनाः । * शाखा-लम्बित-वल्कलस्य च तरोर् निर्मातुम् इच्छाम्य् अधः * शृङ्गे कृष्ण-मृगस्य वाम-नयनं कण्डूयमानां मृगीम् ॥ KSak_6.17 //p.230 KSak_6.17:>1% विदूषक -- (आत्म-गतम्) यथा9हं पश्यामि पूरितव्यम् अनेन चित्र-फलकं लम्ब-कूर्चानां तापसानां कदम्बैः । KSak_6.17:>2% राजा -वयस्य अन्यच् च । शकुन्तलायाः प्रसाधनम् अभिप्रेतम् अत्र विस्मृतम् अस्माभिः । KSak_6.17:>3% विदूषक -- किम् इव । KSak_6.17:>4% सानुमती -- वन-वासस्य सौक्मार्यस्य विनयस्य च यत् सदृशं भविष्यति । _________________________ KSak_6.18:<1% राजा -- * कृतं न कर्णा1र्पित-बन्धनं सखे शिरीषम् आगण्ड-विलम्बि-केसरम् । * न वा शरच्-चन्द्र-मरीचि-कोमलं मृणाल-सूत्रं रचितं स्तना1न्तरे ॥ KSak_6.18 ॥ KSak_6.18:>5% विदूषक -- भोः किं नु तत्र-भवती रक्त-कुवलय-पल्लव-शोभिना9ग्र-हस्तेन मुखम् अवार्य चकित-चकिते9व स्थिता । (सावधानं निरूप्य दृष्ट्वा) KSak_6.18:>6% आः एष दास्याः पुत्रः कुसुम-रस-पाटच्चरस् तत्र-भवत्या वदन-कमलम् अभिलङ्घते मधु-करः । KSak_6.18:>7% राजा -- ननु वार्यताम् एष धृष्टः /p.232 KSak_6.18:>8% विदूषक -- भवान् evà7विनीतानां शासिता9स्य वारणे प्रभविष्यति । _________________________ KSak_6.19:<1% राजा -- युज्यते । अयि भोः कुसुम-लता-प्रिया1तिथे किम् अत्र परिपतन-खेदम् अनुभवसि । * एषा कुसुम-निषण्णा तृषिता अपि सती भवन्तम् अनुरक्ता * प्रतिपालयति मधु-करी न खलु मधु विना त्वया पिबति ॥ KSak_6.19 ॥ KSak_6.19:>1% सानुमती -- अद्या7भिजातं खल्व् एष वारितः । KSak_6.19:>2% विदूषक -- प्रतिषिद्धा अपि वामै9षा जातिः । _________________________ KSak_6.20:<1% राजा -- एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि संप्रति । * अक्लिष्ट-बाल-तरु-पल्लव-लोभनीयम् * पीतं मया सदयम् एव रतो1त्सवेषु । * बिम्बा1धरं स्पृशसि चेद् भ्रमर प्रियायास् * त्वां कारयामि कमलो1दर-बन्धनस्थम् ॥ KSak_6.20 //p.234 KSak_6.20:>3% विदूषक -- एवं तीक्ष्ण-दण्डस्य किं न भेष्यति । (प्रहस्य । आत्म-गतम्) KSak_6.20:>4% एष तावद् उन्मत्तः । अहम् अप्य् एतस्य सङ्गेने8दृश-वर्ण इव संवृत्तः । (प्रकाशम्) KSak_6.20:>5% भोः चित्रं खल्व् एतत् । KSak_6.20:>6% राजा -- कथं चित्रम् । KSak_6.20:>7% सानुमती -- अहम् apã7दानीम् अवगता1र्था । किं पुनर् यथा-लिखिता1नुभाव्य् एषः । _________________________ KSak_6.21:<1% राजा -- वयस्य किम् इदम् अनुष्ठितं पौरोभाग्यम् । * दर्शन-सुखम् अनुभवतः साक्षाद् इव तन्मयेन हृदयेन । * स्मृति-कारिणा त्वया मे पुनर् अपि चित्री-कृता कान्ता ॥ KSak_6.21 ॥ KSak_6.21:>1% (इति बाष्पं विहरति) KSak_6.21:>2% सानुमती -- पूर्वा1पर-विरोध्य् अपूर्व एष विरह-मार्गः । _________________________ KSak_6.22:<1% राजा -- वयस्य कथम् एवम् अविश्रान्त-दुःखम् अनुभवामि । * प्रजागरात् खिली-भूतस् तस्याः स्वप्ने समागमः । * बाष्पस् तु न ददात्य् एनां द्रष्टुं चित्र-गताम् अपि ॥ KSak_6.22 //p.236 KSak_6.22:>3% सानुमती -- सर्वथा प्रमार्जितं त्वया प्रत्यादेश-दुःखं शकुन्तलायाः । (प्रविश्य) KSak_6.22:>4% चतुरिका -- जयतु भर्ता । वर्तिका-करण्डकं गृहीत्वे9तो-मुखं प्रस्थिता9स्मि । KSak_6.22:>5% राजा -- किं च । KSak_6.22:>6% चतुरिका -- स मे हस्ताद् अन्तरा तरलिका-द्वितीयया देव्या वसुमत्या9हम् evà8र्य-पुत्रस्यो7पनेष्यामी7ति सबलात्-कारं गृहीतः । KSak_6.22:>7% विदूषक -- दिष्ट्या त्वं मुक्ता । KSak_6.22:>8% चतुरिका -- यावद् देव्या विटप-लग्नम् उत्तरीयं तरलिका मोचयति तावन् मया निर्वाहित आत्मा । KSak_6.22:>9% राजा -- वयस्य उपस्थिता देवी बहु-मान-गर्विता च । भवान् इमां प्रतिकृतिं रक्षतु । KSak_6.22:>10% विदूषक -- आत्मानम् इति भण । (चित्र-फलकम् आदायो7त्थाय च) यदि भवान् अन्तः-पुर-कूट-वागुरातो मोक्ष्यते तदा मां मेघ-प्रतिछन्दे प्रासादे शब्दायय । (इति द्रुत-पदं निष्क्रान्तः) KSak_6.22:>11% सानुमती -- अन्य-संक्रान्त-हृदयो ऽपि प्रथम-संभावनाम् अपेक्षते । अतिशिथिल-सौहार्द इदानीम् एषः । KSak_6.22:>12% (प्रविश्य पत्र-हस्ता) KSak_6.22:>13% प्रतीहारी -- जयतु जयतु देवः /p.238 KSak_6.22:>14% राजा -- वेत्रवति न खल्व् अन्तरा दृष्टा त्वया देवी । KSak_6.22:>15% प्रतीहारी -- अथकिम् । पत्र-हस्तां मां प्रेक्ष्य प्रतिनिवृत्ता । KSak_6.22:>16% राजा -- कार्यज्ञा कार्यो1परोधं मे परिहरति । KSak_6.22:>17% प्रतीहारी -- देव अमात्यो विज्ञापयति । अर्थ-जातस्य गणना-बहुलतयै9कम् एव पौर-कार्यम् अवेक्षितं तद् देवः पत्रा3रूढं प्रत्यक्षी-करोत्व् इति । KSak_6.22:>18% राजा -- इतः पत्रं दर्शय । (प्रतिहार्य् उपनयति) KSak_6.22:>19% राजा -- (अनुवाच्य) कथम् । समुद्र-व्यवहारी सार्थ-वाहो धन-मित्रो नाम नौ-व्यसने विपन्नः । अनपत्यश् च किल तपस्वी । KSak_6.22:>20% राज-गामी तस्या7र्थ-संचय इत्य् एतद् अमात्येन लिखितम् । कष्टं खल्व् अनपत्यता । KSak_6.22:>21% वेत्रवति बहु-धनत्वाद् बहु-पत्नीकेन तत्र-भवता भवितव्यम् । KSak_6.22:>22% विचार्यतां यदि काचिद् आपन्न-सत्त्वा तस्य भार्यासु स्यात् । KSak_6.22:>23% प्रतीहारी -- देव इदानीम् एव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्त-पुंसवना जाया9स्य श्रूयते । KSak_6.22:>24% राजा -- ननु गर्भः पित्र्यं रिक्थम् अर्हति । गच्छ । एवम् अमात्यं ब्रूहि । KSak_6.22:>25% प्रतीहारी -- यद् देव आज्ञापयति । (इति प्रस्थिता) KSak_6.22:>26% राजा -- एहि तावत् । KSak_6.22:>27% प्रतीहारी -- इयम् अस्मि । _________________________ KSak_6.23:<1% राजा -- किम् अनेन संततिर् अस्ति nà7stã7ति । * येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना । * स स पापाद् ऋते तासां दुष्यन्त इति घुष्यताम् ॥ KSak_6.23 //p.240 KSak_6.23:>1% प्रतीहारी -- एवं नाम घोषयितव्यम् । KSak_6.23:>2% (निष्क्रम्य । पुनः प्रविष्य) काले प्रविष्टम् ivà7भिनन्दितं देवस्य शासनम् । KSak_6.23:>3% राजा -- (दीर्घम् उष्णं च निःश्वस्य) एवं भोः संतति-छेद-निरवलम्बानां कुलानां मूल-पुरुषा1वसाने संपदः परम् उपतिष्ठन्ते । मम अप्य् अन्ते पुरु-वंश-श्रिय एष एव वृत्ता1न्तः । KSak_6.23:>4% प्रतीहारी -- प्रतिहतम् अमङ्गलम् । KSak_6.23:>5% राजा -- धिन् माम् उपस्थित-श्रेयो ऽवमानिनम् । KSak_6.23:>6% सानुमती -- असंशयं सखीम् एव हृदये कृत्वा निन्दितो ऽनेना8त्मा । _________________________ KSak_6.24:<1% राजा -- * संरोपिते ऽप्य् आत्मनि धर्म-पत्नी त्यक्ता मया नाम कुल-प्रतिष्ठा । * कल्पिष्यमाणा महते फलाय वसुंधरा काल ivo7प्त-बीजा ॥ KSak_6.24 ॥ KSak_6.24:>7% सानुमती -- अपरिछिन्ने9दानीं ते संततिर् भविष्यति । KSak_6.24:>8% चतुरिका -- (जना1न्तिकम्) अये अनेन सार्व-वाह-वृत्ता1न्तेन द्विगुणो1द्वेगो भर्ता । एनम् आश्वासयितुं मेघ-प्रतिछन्दाद् आर्यं माधव्यं गृहीत्वा0गच्छ । KSak_6.24:>9% प्रतीहारी -- सुष्ठु भणसि । (इति निष्क्रान्ता) _________________________ KSak_6.25:<1% राजा -- अहो दुष्यन्तस्य संशयम् आरूढाः पिण्ड-भाजः । कुतः । * अस्मात् परं बत यथा-श्रुति संभृतानि * को नः कुले निवपनानि नियच्छती7ति । * नूनं प्रसूति-विकलेन मया प्रसिक्तम् * दौता1श्रु-शेषम् उदकं पितरः पिबन्ति ॥ KSak_6.25 ॥ KSak_6.25:>1% (इति मोहम् उपगतः) KSak_6.25:>2% चतुरिका -- (ससंभ्रमम् अवलोक्य) समाश्वसितु समाश्वसितु भर्ता । KSak_6.25:>3% सानुमती -- हा धिग् घा धिक् । सति खलु दीपे व्यवधान-दोषेणै7षो ऽन्ध-कार-दोषम् अनुभवति । KSak_6.25:>4% अहम् इदानीम् एव निर्वृतं करोमि । KSak_6.25:>5% अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महा-इन्द्र-जनन्या मुखाद् यज्ञ-भागो1त्सुका देवा एव तथा9नुष्ठास्यन्ति यथा9चिरेण धर्म-पत्नीं भर्ता2भिनन्दिष्यती7ति । KSak_6.25:>6% तद् युक्तम् एतं कालं प्रतिपालयितुम् । यावद् अनेन वृत्ता1न्तेन प्रिय-सखीं समाश्वासयामि । KSak_6.25:>7% (नेपथ्ये) अब्रह्मण्यम् । KSak_6.25:>8% राजा -- (प्रत्यागतः । कर्णं दत्त्वा) अये माधव्यस्य ivà8र्त-स्वरः । कः को त्र भोः । (प्रविश्य) KSak_6.25:>9% प्रतीहारी -- (ससंभ्रमम्) परित्रायतां देवः संशय-गतं वयस्यम् । KSak_6.25:>10% राजा -- केना8त्त-गन्धो माणवकः । KSak_6.25:>11% प्रतीहारी -- अदृष्ट-रूपेण केना7पि सत्त्वेना7तिक्रम्य मेघ-प्रतिच्छन्दस्य प्रासादस्या7ग्र-भूमिम् आरोफितः । _________________________ KSak_6.26:<1% राजा -- (उत्थाय) मा तावत् । मम अपि सत्त्वैर् अभिभूयन्ते गृहाः । अथ वा । * अहन्य् अहन्य् आत्मन एव तावज् ज्ञातुं प्रमाद-स्खलितं न शक्यम् । * प्रजासु कः के पथा प्रयाति इत्य् अशेषतो वेदितुम् अस्ति शक्तिः ॥ KSak_6.26 ॥ (नेपथ्ये) भो वयस्य अविहा अविहा । KSak_6.26:>12% राजा -- (गति-भेदेन परिक्रामन्) सखे न भेतव्यम् । (नेपथ्ये) KSak_6.26:>13% (पुनस् तद् एव पठित्वा) कथं न भेष्यामि । एष मां को ऽपि प्रत्यवनत-शिरो-धरम् इक्षुम् इव त्रिभङ्गं करोमि । KSak_6.26:>14% राजा -- (सदृष्टि-क्षेपम्) धनुस् तावत् । (प्रविश्य शार्ङ्ग-हस्ता) _________________________ KSak_6.27:<1% यवनी -- भर्तः एतद् हस्ता3वाप-सहितं शरा3सनम् । KSak_6.27:<2% (राजा सशरं धनुर् आदत्ते) KSak_6.27:<3% (नेपथ्ये) * एष त्वाम् अभिनव-कण्ठ-शोणिता1र्थी * शार्दूलः पशुम् इव हन्मि चेष्टमानम् । * आर्तानां भयम् अपनेतुम् आत्त-धन्वा * दुष्यन्तस् तव शरणं भवत्व् इदानीम् ॥ KSak_6.27 //p.246 KSak_6.27:>1% राजा -- (सरोषम्) कथं माम् evo7द्दिशति । तिष्ठ कुणपाशन । त्वम् इदानीं न भविष्यसि । (शार्ङ्गम् आरोप्य) वेत्रवति सोपान-मार्गम् आदेशय । (सर्वे सत्वरम् उपसर्पन्ति) KSak_6.27:>2% राजा (समन्ताद् विलोक्य) शून्यं खल्व् इदम् । (नेपथ्ये) KSak_6.27:>3% अविहा । अविहा /अहम् अत्र-भवन्तं पश्यामि । त्वं मां न पश्यसि । बिडाल-गृहीतो मूषक इव निराशो ऽस्मि जीविते संवृत्तः । _________________________ KSak_6.28:<1% राजा -- भोस् तिरस्करिणी-गर्वित मदीयम् अस्त्रं त्वां द्रक्ष्यति । एष तम् इषुं संदधे । * यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् । * हंसो हि क्षीरम् आदत्ते तन्-मिश्रा वर्जयत्य् अपः ॥ KSak_6.28 ॥ KSak_6.28:>4% (इत्य् अस्त्रं संधत्ते) KSak_6.28:>5% (ततः प्रविशति विदूषकम् उत्सृज्य मातलिः) _________________________ KSak_6.29:<1% मातलिः -- * कृता शरव्यं हरिणा तवा7सुराः * शरा3सनं तेषु विकृष्यताम् इदम् । * प्रसाद-सौम्यानि सतां सुहृज्-जने * पतन्ति चक्षूंषि न दारुणाः शराः ॥ KSak_6.29 ॥ KSak_6.29:>1% राजा - (ससंभ्रमम् अस्रम् उपसंहरन्) अये मातलिः । स्वागतं महा-इन्द्र-सारथे । (प्रविश्य) KSak_6.29:>2% विदूषक -- अहं येने7ष्टि-पशु-मारं मारितः सो ऽनेन स्वागतेना7भिनद्यते । KSak_6.29:>3% मातलिः -- (सस्मितम्) आयुष्मञ् श्रूयतां यद् अर्थम् अस्मि हरिणा भवत्-सकाशं प्रेषितः । KSak_6.29:>4% राजा -- अवहितो ऽस्मि /p.248 KSak_6.29:>5% मातलिः -- अस्ति काल-नेमि-प्रसूतिर् दुर्जयो नाम दानव-गणः । KSak_6.29:>6% राजा -- अस्ति । श्रुत-पूर्वं मया नारदात् । _________________________ KSak_6.30:<1% मातलिः -- * सख्युस् ते स किल शत-क्रतोर् अजय्यस् * तस्य त्वं रण-शिरसि स्मृतो निहन्ता । * उच्छेत्तुं प्रभवति यन् न सप्त-सप्तिस् * तन्-नैशं तिमिरम् अपाकरोति चन्द्रः ॥ KSak_6.30 ॥ KSak_6.30:>7% स भवान् आत्त-शस्त्र eve7दानीम् ऐन्द्र-रथम् आरुह्य विजयाय प्रतिष्ठताम् । KSak_6.30:>8% राजा -- अनुगृहीतो ऽहम् अनया मघवतः संभावनया । अथ माधव्यं प्रति भवता किम् एवं प्रयुक्तम् । _________________________ KSak_6.31:<1% मातलि -- तद् अपि कथ्यते । किं निमित्ताद् अपि मनः-संतापाद् आयुष्मान् मया विक्लवो दृष्टः । पश्चात्-कोपयितुम् आयुष्मन्तं तथा कृतवान् अस्मि । कुतः । * ज्वलति चलिते1न्धनो ऽग्निर् विप्रकृतः पन्नगः फणां कुरुते । * प्रायः स्वं महिमानं क्षोभात् प्रतिपद्यते हि जनः ॥ KSak_6.31 ॥ _________________________ KSak_6.32:<1% राजा -- (जना1न्तिकम्) वयस्य अनतिक्रमणीया दिवस्पतेर् आज्ञा । KSak_6.32:<2% तद् अत्र परिगता1र्थं कृत्वा मद्-वचनाद् अमात्य-पिशुनं ब्रूहि । * त्वन्-मतिः केवला तावत् परिपालयतु प्रजाः । * अधिज्यम् इदम् अन्यस्मिन् कर्मणि व्यापृतं द्धनुः ॥ KSak_6.32 ॥ इति । KSak_6.32:>1% विदूषक -- यद् भवान् आज्ञापयति (इति निष्क्रान्तः) KSak_6.32:>2% मातलिः -- आयुष्मान् रथम् आरोहतु । KSak_6.32:>3% (राजा रथा3रोहणं नाटयति) KSak_6.32:>4% (निष्क्रान्ताः सर्वे) षष्ठो ऽङ्कः /p.250 ************************************************************************** सप्तमो ऽङ्कः KSak_7.1:<1% (ततः प्रविशत्य् आकाश-यानेन रथा1धिरूढो राजा मातलिश् च) KSak_7.1:<2% राजा -- मातले अनुष्ठित-निदेशो ऽपि मघवतः सत्क्रिया-विशेषाद् अनुपयुक्तम् ivà8त्मानं समर्थये । _________________________ KSak_7.1:<1% मातलिः -- (सस्मितम्) आयुष्मन्न् उभयम् अप्य् अपरितोषं समर्थये । * प्रथमो1पकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् । * गणयत्य् अवदान-विस्मितो भवतः सो ऽपि न सत्क्रिया-गुणान् ॥ KSak_7.1 ॥ _________________________ KSak_7.2:<1% राजा -- मातले मा mai9वम् । स खलु मनोरथानाम् अप्य् अभूमिर् विसर्जना1वसर-सत्कारः । मम हि दिवौकसां समक्षम् अर्धा3सनो1पवेशितस्य । * अन्तर्-गत-प्रार्थनम् अन्तिकस्थं जयन्तम् उद्वीक्ष्य हृत-स्मितेन । * आमृष्ट-वक्षो-हरि-चन्दना1ङ्का मन्दार-माला हरिणा पिनद्धा ॥ KSak_7.2 ॥ _________________________ KSak_7.3:<1% मातलिः -- किम् इव नामा8युष्मान् अमरे3श्वरान् nà7र्हति । पश्य /p.252 * सुख-परस्य हरेर् उभयैः कृतं त्रिदिवम् उद्धृत-दानव-कण्टकम् । * तव शरैर् अधुना नत-पर्वभिः पुरुष-केसरिणश् च पुरा नखैः ॥ KSak_7.3 ॥ _________________________ KSak_7.4:<1% राजा -- अत्र खलु शत-क्रतोर् एव महिमा स्तुत्यः । * सिध्यन्ति कर्मसु महत्व् अपि यन् नियोज्याः * संभावना-गुणम् अवेहि तम् ईश्वराणाम् । * किं và9भविष्यद्-अरुणस् तमसां विभेत्ता * तं चेत् सहस्र-किरणो धुरि nà7करिष्यत् ॥ KSak_7.4 ॥ _________________________ KSak_7.5:<1% मातलि -- सदृशं तव एतत् । (स्तोकम् अन्तरम् अतीत्य) आयुष्मन्न् इतः पश्य नाक-पृष्ठ-प्रतिष्ठितस्य सौभाग्यम् आत्म-यशसः । * विच्छित्ति-शेषैः सुर-सुन्दरीणां वर्णैर् अमी कल्प-लता2ंशुकेषु । * विचिन्त्य गीत-क्षमम् अर्थ-जातं दिवौकसस् त्वच्-चरितं लिखन्ति ॥ KSak_7.5 //p.254 KSak_7.5:>1% मातले असुर-संप्रहारो1त्सुकेन पूर्वेद्युर् दिवम् अधिरोहता मया न लक्षितः स्वर्ग-मार्गः । कतमस्मिन् मरुतां पथि वर्तामहे । _________________________ KSak_7.6:<1% मातलि -- * त्रिस्रोतसं वहति यो गगन-प्रतिष्ठाम् * ज्योतींषि वर्तयति च प्रविभक्त-रश्मिः । * तस्य द्वितीय-हरि-विक्रम-निस्तमस्कम् * वायोर् इमं परिवहस्य वदन्ति मार्गम् ॥ KSak_7.6 ॥ KSak_7.6:>2% राजा -- मातले अतः खलु सबाह्या1न्तः-करणो ममा7न्तर्-आत्मा प्रसीदति । (रथा1ङ्गम् अवलोक्य) मेघ-पदवीम् अवतीर्णौ स्वः । KSak_7.6:>3% मातलि -- कथम् अवगम्यते /p.256 _________________________ KSak_7.7:<1% राजा -- अयम् अर-विवरेभ्यश् चातकैर् निष्पतद्भिर् हरिभिर् अचिर-भासां तेजसा cà7नुलिप्तैः । * गतम् उपरि घनानां वारि-गर्भो1दराणाम् * पिशुनयति रथस् ते शीकर-क्लिन्न-नेमिः ॥ KSak_7.7 ॥ KSak_7.7:>1% मातलि -- क्षणाद् आयुष्मान् svà1धिकार-भूमौ वर्तिष्यते । _________________________ KSak_7.8:<1% राजा -- (अधो ऽवलोक्य) मातले वेगा1वतरणाद् आश्चर्य-दर्शनः संलक्ष्यते मनुष्य-लोकः । तथा हि । * शैलानाम् अवरोहती7व शिखराद् उन्मज्जतां मेदिनी * पर्णा1भ्यन्तर-लीनतां विजहति स्कन्धो1दयात् पादपाः । * संतानैस् तनु-भाव-नष्ट-सलिला व्यक्तिं भजन्त्य् आपगाः * केना7प्य् उत्क्षिपते9व पष्य भुवनं मत्-पार्श्वम् आनीयते ॥ KSak_7.8 ॥ KSak_7.8:>2% मातलि -- साधु दृष्टम् । (सबहुमानम् अवलोक्य) अहो उदार-रमणीया पृथिवी । KSak_7.8:>3% राजा -- मातले कतमो ऽयं पूर्वा1पर-समुद्रा1वगाढः कनक-रस-निस्यन्दी सांध्य मेघ-परिघः सानुमान् आलोक्यते । _________________________ KSak_7.9:<1% मातलि -- आयुष्मन्न् एष खलु हेम-कूटो नाम किं पुरुष-पर्वतस् तपः-संसिद्धि-क्षेत्रम् । पश्य /p.258 * स्वायंभुवान् मरीचेर् यः प्रबभूव प्रजा-पतिः । * सुरा1सुर-गुरुः सो ऽत्र सपत्नीकस् तपस्यति ॥ KSak_7.9 ॥ KSak_7.9:>1% राजा -- तेन ह्य् अनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणी-कृत्य भगवन्तं गन्तुम् इच्छामि । KSak_7.9:>2% मातलि -- प्रथमः कल्पः । (नाट्येना7वतीर्णौ) _________________________ KSak_7.10:<1% राजा -- (सविस्मयम्) * उपोढ-शब्दा न रथा1ङ्ग-नेमयः प्रवर्तमानं न च दृश्यते रजः । * अभू-तल-स्पर्शनतया9निरुद्धतस् तवा7वतीर्णो ऽपि रथो न लक्ष्यते ॥ KSak_7.10 ॥ KSak_7.10:>3% मातलि -- एतावान् एव शत-क्रतोर् आयुष्मतश् च विशेषः । KSak_7.10:>4% राजा -- मातले कतमस्मिन् प्रदेशे मारीचा3श्रमः । _________________________ KSak_7.11:<1% मातलिः -- (हस्तेन दर्शयन्)p.260 * वल्मीका1र्ध-निमग्न-मूर्तिर् उरसा संदष्ट-सर्प-त्वचा * कण्ठे जीर्ण-लता-प्रतान-वलयेना7त्यर्थ-संपीडितः । * अंस-व्यापि शकुन्त-नीड-निचितं बिभ्रज्-जटा-मण्डलम् * यत्र स्थाणुर् ivà7चलो मुनिर् असाव् अभ्यर्क-बिम्बं स्थितः ॥ KSak_7.11 ॥ KSak_7.11:>1% राजा -- नमस् ते कष्ट-तपसे । KSak_7.11:>2% मातलिः -- (संयत-प्रग्रहं रथं कृत्वा) एताव् अदिति-परिवर्धित-मन्दार-वृक्षं प्रजा-पतेर् आश्रमं प्रविष्टौ स्वः । KSak_7.11:>3% राजा -- स्वर्गाद् अधिकतरं निर्वृति-स्थानम् अमृत-ह्रदम् ivà7वगाढो ऽस्मि । KSak_7.11:>4% मातलिः -- (रथं स्थापयित्वा) अवतरत्व् आयुष्मान् । KSak_7.11:>5% राजा -- (अवतीर्य) मातले भवान् कथम् इदानीम् । KSak_7.11:>6% मातलिः -- संयन्त्रितो मया रथः । वयम् अप्य् अवतरामः । KSak_7.11:>7% (तथा कृत्वा) इत आयुष्मन् । (परिक्रम्य) दृश्यन्ताम् अत्र-भवताम् ऋषीणां तपो-वन-भूमयः । _________________________ KSak_7.12:<1% राजा -- ननु विस्मयाद् अवलोकयामि । * प्राणानाम् अनिलेन वृत्तिर् उचिता सत्-कल्प-वृक्षे वने * तोये काञ्चन-पद्म-रेणु-कपिशे धर्मा1भिषेक-क्रिया । * ध्यानं रत्न-शिला-तलेषु विबुध-स्त्री-संनिधौ संयमो * यत् काङ्क्षन्ति तपोभिर् अन्य-मुनयस् तस्मिंस् तपस्यन्त्य् अमी ॥ KSak_7.12 //p.262 KSak_7.12:>8% मातलि -- उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य । आकाशे) अये वृद्ध-शाकल्य किम् अनुतिष्ठति भगवान् मारीचः । किं ब्रवीषि । दाक्षायण्या प्रतिव्रता1र्धम् अधिकृत्य पृष्टस् तस्यै महर्षि-पत्नी-सहितायै कथयती7ति । KSak_7.12:>9% राजा -- (कर्णं दत्त्वा) अये प्रतिपाल्या1वसरः खलु प्रस्तावः । KSak_7.12:>10% मातलिः -- (राजानम् अवलोक्य) अस्मिन्न् अशोक-वृक्ष-मूले तावद् आस्ताम् आयुष्मान् यावत् त्वाम् इन्द्र-गुरवे निवेदयितुम् अन्तरा1न्वेषी भवामि । KSak_7.12:>11% राजा -- यथा भवान् मन्यते (इति स्थितः) KSak_7.12:>12% मातलिः -- आयुष्मन् साधयाम्य् अहम् । (इति निष्क्रान्तः) _________________________ KSak_7.13:<1% राजा -- (निमित्तं सूचयित्वा) * मनोरथाय nà8शंसे किं बाहो स्पन्दसे वृथा । * पूर्वा1वधीरितं श्रेयो दुःखं हि परिवर्तते ॥ KSak_7.13 ॥ KSak_7.13:>1% (नेपथ्ये) KSak_7.13:>2% मा खलु चापलं कुरु । कथं गत evà8त्मनः प्रकृतिम् । _________________________ KSak_7.14:<1% राजा -- (कर्णं दत्त्वा) अभूमिर् इयम् अविनयस्य । को नु खल्व् एष निषिध्यते । (शब्दा1नुसारेणा7वलोक्य । सविस्मयम्) अये को नु खल्व् अयम् अनुबध्यमानस् तपस्विनीभ्याम् अबाल-सत्त्वो बालः /p.264 * अर्ध-पीत-स्तनं मातुर् आमर्द-क्लिष्ट-केसरम् । * प्रक्रीडितुं सिंह-शिशुं बलात्-कारेण कर्षति ॥ KSak_7.14 ॥ KSak_7.14:>3% (ततः प्रविशति यथा-निर्दिष्ट-कर्मा तपस्विनीभ्यां बालः) KSak_7.14:>4% बाल -- जृम्भस्व सिंह दन्तांस् ते गणयिष्ये । KSak_7.14:>5% प्रथमा -- अविनीत किं नो ऽपत्य-निर्विशेषाणि सत्त्वानि विकरोषि । हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषि-जनेन सर्व-दमन इति कृत-नाम-धेयो ऽसि । KSak_7.14:>6% राजा -- किं नु खलु बाले ऽस्मिन्न् औरस इव पुत्रे स्निह्यति मे मनः । नूनम् अनपत्यता मां वत्सलयति । KSak_7.14:>7% द्वितीया -- एषा खलु केसरिणी त्वां लङ्घयति यद्य् अस्याः पुत्रकं न मुञ्चसि । _________________________ KSak_7.15:<1% बाल -- (सस्मितम्) अहो बलीयः खलु भीतो ऽस्मि । (इत्य् अधरं दर्शयति ) * राजा -- हमतस् तेजसो बीजं बालो ऽयं प्रतिभाति मे । * स्फुलिङ्गा1वस्थया वह्निर् एधा-पक्ष इव स्थितः ॥ KSak_7.15 //p.266 KSak_7.15:>1% प्रथमा -- वत्स एनं बाल-मृगे1न्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि । KSak_7.15:>2% बाल -- कुत्र । देह्य् एतत् । (इति हस्तं प्रसारयति) _________________________ KSak_7.16:<1% राजा -- कथं चक्र-वर्ति-लक्षणम् अप्य् अनेन धार्यते । तथा ह्य् अस्य । * प्रलोभ्य-वस्तु-प्रणय-प्रसारितो विभाति जाल-ग्रथिता1ङ्गुलिः करः । * अलक्ष्य-पत्रा1न्तरम् इद्ध-रागया नवो1षसा भिन्नम् इवै7क-पङ्कजम् ॥ KSak_7.16 ॥ KSak_7.16:>3% द्वितीया -- सुव्रते न शक्य एष वाचा-मात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्य+ऋषि-कुमारस्य वर्ण-चित्रितो मृत्तिका-मयूरस् तिष्ठति । तम् अस्यो7पहर । KSak_7.16:>4% प्रथमा -- तथा । (इति निष्क्रान्ता) KSak_7.16:>5% बाल -- अनेनै7व तावत् क्रीडिष्यामि । _________________________ KSak_7.17:<1% राजा -- स्पृहयामि खलु दुर्ललिताया7स्मै । * आलक्ष्य-दन्त-मुकुलान् अनिमित्त-हासैर् * अव्यक्त-वर्ण-रमणीय-वचः-प्रवृत्तीन् । * अङ्का3श्रय-प्रणयिनस् तनयान् वहन्तो * धन्यास् तद्-अङ्ग-रजसा मलिनी-भवन्ति ॥ KSak_7.17 //p.268 KSak_7.17:>1% तापसी -- भवतु । न माम् अयं गणयति । (पार्श्वम् अवलोक्य) को ऽत्र ऋषि-पुमाराणाम् । (राजानम् अवलोक्य) भद्र-मुख एहि तावत् । मोचया7नेन दुर्मोच-हस्त-ग्रहेण* डिम्भ-लीलया बाध्यमानं बाल-मृगे1न्द्रम् । (*-दुर्मोक-) _________________________ KSak_7.18:<1% राजा -- (उपगम्य । सस्मितम्) अयि भो महर्षि-पुत्र । * एवम् आश्रम-विरुद्ध-वृत्तिना संयमः किम् इति जन्मतस् त्वया । * सत्त्व-संश्रय सुखो ऽपि दूष्यते कृष्ण-सर्प-शिशुने9व चन्दनः ॥ KSak_7.18 ॥ KSak_7.18:>2% तापसी -- भद्र-मुख न खल्व् अयम् ऋषि-कुमारः । _________________________ KSak_7.19:<1% राजा -- आकार-सदृशं चेष्टितम् evà7स्य कथयति । स्थान-प्रत्ययात् तु वयम् एवं तर्किणः । (यथा2भ्यर्थितम् अनुतिष्ठन् बाल-स्पर्शम् उपलभ्य । आत्म-गतम्) * अनेन कस्य अपि कुला1ङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममै7वम् । * कां निर्वृतिं चेतसि तस्य कुर्याद् यस्या7यम् अङ्कात् कृतिनः प्ररूढः ॥ KSak_7.19 ॥ KSak_7.19:>1% तापसी -- (उभौ निर्वर्ण्य) आश्चर्यम् आश्चर्यम् । KSak_7.19:>2% राजा -- आर्ये किम् इव । KSak_7.19:>3% तापसी -- अस्य बालकस्य ते ऽपि संवादिन्य् आकृतिर् इति विस्मिता9स्मि । अपरिचितस्य अपि ते ऽप्रतिलोमः संवृत्त इति /p.270 KSak_7.19:>4% राजा -- (बालकम् उपलालयन्) न चेन् मुनि-कुमारो ऽयम् अथ को ऽस्य व्यपदेशः । KSak_7.19:>5% तापसी -- पुरु-वंशः । _________________________ KSak_7.20:<1% राजा -- (आत्म-गतम्) कथम् ekà1न्वयो मम । अतः खलु मद्-अनुकारिणम् एनम् अत्र-भवती मन्यते । अस्त्य् एतत् पौरवाणाम् अन्त्यं कुल-व्रतम् । * भवनेषु रसा1धिकेषु पूर्वं क्षिति-रक्षा2र्थम् उशन्ति ये निवासम् । * नियतै1क-व्रतानि पश्चात् तरु-मूलानि गृही-भवन्ति तेषाम् ॥ KSak_7.20 ॥ KSak_7.20:>6% (प्रकाशम्) न पुनर् आत्म-गत्या मानुषाणाम् एष विषयः । KSak_7.20:>7% तापसी -- यथा भद्र-मुखो भणति । अप्सरः-संबन्धेना7स्य जनन्य् अत्र देव-गुरोस् तपो-वने प्रसूता । KSak_7.20:>8% राजा -- (अपवार्य) हन्त द्वितीयम् इदम् आशा-जननम् । KSak_7.20:>9% (प्रकाशम्) अथ सा तत्र-भवती किम् आख्यस्य राज-ऋषेः पत्नी । KSak_7.20:>10% तापसी -- कस् तस्य धर्म-दार-परित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति । KSak_7.20:>11% राजा -- (स्वगतम्) इयं खलु कथा माम् एव लक्ष्यी-करोति । यदि तावद् अस्य शिशोर् मातरं नामतः पृच्छामि । अथ và9नार्यः पर-दार-व्यवहारः । (प्रविष्य मृन्-मयूर-हस्ता) KSak_7.20:>12% तापसी -- सर्व-दमन शकुन्त-लावण्यं प्रेक्षस्व /p.272 KSak_7.20:>13% बाल -- (सदृष्टि-क्षेपम्) कुत्र वा मम माता । KSak_7.20:>14% उभे -- नाम-सादृश्येन वञ्चितो मातृ-चत्सलः । KSak_7.20:>15% द्वितीया -- वत्स अस्य वृत्तिका-मयूरस्य रम्यत्वं पश्ये7ति भणितो ऽसि । KSak_7.20:>16% राजा -- (आत्म-गतम्) किं वा शकुन्तला इत्य् अस्या मातुर् आख्या । सन्ति पुनर् नामधेय-सादृश्यानि । अपि नाम मृग-तृष्टिके9व नाम-मात्र-प्रस्तावो मे विषादाय कल्पते । KSak_7.20:>17% बाल -- मातः रोचते म एष भद्र-मयूरः । (इति क्रीडनकम् आदत्ते) KSak_7.20:>18% प्रथमा -- (विलोक्य । स उद्वेगम्) अहो रक्षा-करण्डकम् अस्य मणि-बन्धे न दृश्यते । KSak_7.20:>19% राजा -- अलम् आवेगेन । नन्व् इदम् अस्य सिंह-शाव-विमर्दात् परिभ्रष्टम् । (इत्य् आदातुम् इच्छति) KSak_7.20:>20% उभे -- मा खल्व् एतद् अवलम्ब्य -- कथम् । गृहीतम् अनेन । KSak_7.20:>21% (इति विस्मयाद् उरो-निहित-हस्ते परस्परम् अवलोकयतः) KSak_7.20:>22% राजा -- किम् अर्थं प्रतिषिद्धाः स्मः । KSak_7.20:>23% प्रथमा -- शृणोतु महा-राजः । eùà9पराजिता नामौ7षधिर् अस्य जात-कर्म-समये भगवता मारीचेन दत्ता । KSak_7.20:>24% एतां किल माता-पितराव् आत्मानं च वर्जयित्वा9परो भूमि-पतितां न गृह्णाति /p.274 KSak_7.20:>25% राजा -- अथ गृह्णाति । KSak_7.20:>26% प्रथमा -- ततस् तं सर्पो भूत्वा दशति । KSak_7.20:>27% राजा -- भवतीभ्यां कदाचिद् अस्याः प्रत्यक्षी-कृता विक्रिया । KSak_7.20:>28% उभे -- अनेकशः । KSak_7.20:>29% राजा -- (सहर्षम् । आत्म-गतम्) कथम् इव संपूर्णम् अपि मे मनोरथं nà7भिनन्दामि । KSak_7.20:>30% द्वितीया -- सुव्रते एहि । इमं वृत्ता1न्तं नियम-व्यापृतायै शकुन्तलायै निवेदयावः । (इति निष्क्रान्ते) KSak_7.20:>31% बाल -- मुञ्च माम् । यावन् मातुः सकाशं गमिष्यामि । KSak_7.20:>32% राजा -- पुत्रक मया सह एव मातरम् अभिनन्दिष्यसि । KSak_7.20:>33% बाल -- मम खलु तातो दुष्यन्तः । न त्वम् । KSak_7.20:>34% राजा -- (सस्मितम्+एष विवाद एव प्रत्याययति (ततः प्रविशत्य् एक-वेणी-धरा शकुन्तला) KSak_7.20:>35% शकुन्तला -- विकार-काले ऽपि प्रकृतिस्थां सर्व-दमनस्यौ7षधिं श्रुत्वा न मे à÷à0सीद् आत्मनो भागधेयेषु । KSak_7.20:>36% अथ वा यथा सानुमत्या0ख्यातं तथा संभाव्यत एतत् । _________________________ KSak_7.21:<1% राजा -- (शकुन्तलां विलोक्य) अये se9यम् अत्र-भवती शकुन्तला yai9षा (p.276) * वसने परिधूसरे वसाना नियम-क्षाम-मुखी धृतै1क-वेणिः । * अतिनिष्करुणस्य शुद्ध-शीला मम दीर्घं विरह-व्रतं बिभर्ति ॥ KSak_7.21 ॥ KSak_7.21:>1% शकुन्तला -- (पश्चात्+ताप-विवर्णं राजानं दृष्ट्वा) न खल्व् आर्य-पुत्र इव । ततः क एष इदानीं कृत-रक्षा-मङ्गलं दारकं मे गात्र-संसर्गेण दूषयति । KSak_7.21:>2% बाल -- (मातरम् उपेत्य) मातः एष को ऽपि पुरुषो मां पुत्र इत्य् आलिङ्गति । KSak_7.21:>3% राजा -- प्रिये क्रौर्यम् अपि मे त्वयि प्रयुक्तम् अनुकूल-परिणामं संवृत्तं यद् अहम् इदानीं त्वया प्रत्यभिज्ञातम् आत्मानं पश्यामि । KSak_7.21:>4% शकुन्तला -- (आत्म-गतम्) हृदय समाश्वसिहि समाश्वसिहि । परित्यक्त-मत्सरेणा7नुकम्पिता9स्मि दैवेन । आर्य-पुत्रः खल्व् एषः । _________________________ KSak_7.22:<1% राजा -- प्रिये । * स्मृति-भिन्न-मोह-तमसो दिष्ट्या प्रमुखे स्थिता9सि मे सुमुखि । * उपरागा1न्ते शशिनः समुपगता रोहिणी योगम् ॥ KSak_7.22 ॥ KSak_7.22:>5% शकुन्तला -- जयतु जयत्व् आर्य-पुत्रः । _________________________ KSak_7.23:<1% राजा -- सुन्दरि । * बाष्पेण प्रतिषिद्धे ऽपि जय-शब्दे जितं मया । * यत् ते दृष्टम् असंस्कार-पाटलौ1ष्ठ-पुटं मुखम् ॥ KSak_7.23 ॥ KSak_7.23:>1% बाल -- मातः क एषः । _________________________ KSak_7.24:<1% शकुन्तला -- वत्स ते भाग-धेयानि पृच्छ । * सुतनु हृदयात् प्रत्यादेश-व्यलीकम् अपैतु ते * किम् अपि मनसः संमोहो मे तदा बलवान् अभूत् । * प्रबल-तमसाम् एवं प्रायाः शुभेषु हि वृत्तयः * स्रजम् अपि शिरस्य् अन्धः क्षिप्तां धुनोत्य् अहि-शङ्कया ॥ KSak_7.24 ॥ KSak_7.24:>2% शकुन्तला -- उत्तिष्ठत्व् आर्य-पुत्रः । नूनं मे सुचरित-प्रतिबन्धकं पुरा-कृतं तेषु दिवसेषु परिणामा1भिमुखम् आसीद् येन सानुक्रोशो ऽप्य् आर्य-पुत्रो मयि विरसः संवृत्तः । KSak_7.24:>3% (राजो9त्तिष्ठति) KSak_7.24:>4% शकुन्तला -- अथ कथम् आर्य-पुत्रेण स्मृतो दुःख-भाग्य् अयं जनः । _________________________ KSak_7.25:<1% राजा -- उद्धृत-विषाद-शल्यः कथयिष्यामि । * मोहान् मया सुतनु पूर्वम् उपेक्षितस् ते * यो बद्ध-बिन्दुर् अधरं परिबाधमानः । * तं तावद् आकुटिल-पक्ष्म-विलग्नम् अद्य * बाष्पं प्रमृज्य विगता1नुशयो भवेयम् ॥ KSak_7.25 ॥ KSak_7.25:>1% (इति यथो2क्तम् अनुतिष्ठति) KSak_7.25:>2% शकुन्तला -- (नाम-मुद्रां दृष्ट्वा) आर्य-पुत्र इदं तद् अङ्गुलीयकम् । KSak_7.25:>3% राजा -- अस्माद् अङ्गुलीयो1पलम्भात् खलु स्मृतिर् उपलब्धा । KSak_7.25:>4% शकुन्तला -- विषमं कृतम् अनेन यत् तदा0र्य-पुत्रस्य प्रत्यय-काले दुर्लभम् आसीत् । KSak_7.25:>5% राजा -- तेन हि ऋतु-समवाय-चिह्नं प्रतिपद्यतां लता कुसुमम् । KSak_7.25:>6% शकुन्तला -- nà7स्य विश्वसिमि । आर्य-पुत्र एवै7तद् धारयतु । (ततः प्रविशति मातलिः) KSak_7.25:>7% मातलि -- दिष्ट्या धर्म-पत्नी-समागमेन पुत्र-मुख-दर्शनेन cà8युष्मान् वर्धते /p.282 KSak_7.25:>8% राजा -- अभूत् संपादित-स्वादु-फलो मे मनोरथः । मातले न खलु विदितो ऽयम् आखण्डलेन वृत्ता1न्तः स्यात् । KSak_7.25:>9% मातलि -- (सस्मितम्) किम् ईश्वराणां परोक्षम् । एत्व् आयुष्मान् । भगवान् मारीचस् ते दर्शनं वितरति । KSak_7.25:>10% राजा -- शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्-कृत्य भगवन्तं द्रष्टुम् इच्छामि । KSak_7.25:>11% शकुन्तला -- jihremy आर्य-पुत्रेण सह गुरु-समीपं गन्तुम् । KSak_7.25:>12% राजा -- अप्य् आचरितव्यम् अभ्युदय-कालेषु । एह्य् एहि । KSak_7.25:>13% (सर्वे परिक्रामन्ति) (ततः प्रविशत्य् अदित्या सार्धम् आसनस्थो मारीचः) (आनसस्थो) _________________________ KSak_7.26:<1% मारीच -- (राजानम् अवलोक्य) दाक्षायणि । * पुत्रस्य ते रण-शिरस्य् अयम् अग्र-यायी * दुष्यन्त इत्य् अभिहितो भुवनस्य भर्ता । * चापेन यस्य विनिवर्तित-कर्म-जातम् * तत्-कोटिमत्-कुलिशम् आभरणं मघोनः ॥ KSak_7.26 ॥ KSak_7.26:>14% अदितिः -- संभावनीया1नुभावा9स्य आकृतिः । KSak_7.26:>15% मातलिः -- आयुष्मन्न् एतौ पुत्र-प्रीति-पिशुनेन चक्षुषा दिवैकसां पितराव् आयुष्मन्तम् अवलोकयतः । ताव् उपसर्प । _________________________ KSak_7.27:<1% राजा -- मातले /p.284 * प्राहुर् द्वादशधा स्थितस्य मुनयो यत् तेजसः कारणम् * भर्तारं भुवन-त्रयस्य सुषुवे यद् यज्ञ-भागे3श्वरम् । * यस्मिन्न् आत्म-भवः परो ऽपि पुरुषश् चक्रे भवाया8स्पदम् * द्वन्द्वं दक्ष-मरीचि-संभवम् इदं तत् स्रष्टुर् ekà1न्तरम् ॥ KSak_7.27 ॥ KSak_7.27:>1% मातलि -- अथ किम् । KSak_7.27:>2% राजा -- (उपगम्यो7भाभ्याम् अपि वासव-नियोज्यो दुष्यन्तः प्रणमति । KSak_7.27:>3% मारीच -- वत्स चिरं जीव । पृथिवीं पालय । KSak_7.27:>4% अदितिः -- वत्स अप्रतिरथो भव । KSak_7.27:>5% शकुन्तला -- दारक-सहिता वां पाद-वदनं करोमि । _________________________ KSak_7.28:<1% मारीच -- वत्से । * आखण्डल-समो भर्ता जयन्त-प्रतिमः सुतः । * आशीर् अन्या न ते योग्या पौलोमी-सदृशी भव ॥ KSak_7.28 //p.286 KSak_7.28:>6% अदिति -- जाते भर्तुर् बहु-मता भव । अयं च दीर्घा3युर् वत्सक उभय-कुल-नन्दनो भवतु । उपविशत । (सर्वे प्रजा-पतिम् अभित उपविशन्ति) _________________________ KSak_7.29:<1% मारीच -- (एकै1कं निर्दिशन्) * दिष्ट्या शकुन्तला साध्वी सद्-अपत्यम् इदं भवान् । * श्रद्धा वित्तं विधिश् ce7ति त्रितयं तत् समागतम् ॥ KSak_7.29 ॥ _________________________ KSak_7.30:<1% राजा -- भगवन् । प्राग्-अभिप्रेत-सिद्धिः । पश्चाद्-दर्शनम् । अतो ऽपूर्वः खलु वो ऽनुग्रहः । कुतः । * उदेति पूर्वं कुसुमं ततः फलं घनो1दयः प्राक्+तद्-अनन्तरं पयः * निमित्त-नैमित्तिकयोर् अयं क्रमस् तव प्रसादस्य पुरस् तु संपदः ॥ KSak_7.30 ॥ KSak_7.30:>1% मातलिः -- एवं विधातारः प्रसीदन्ति । _________________________ KSak_7.31:<1% राजा -- भगवन्न् इमाम् आज्ञा-करीं वो गान्धर्वेण विवाह-विधिनो9पयम्य कस्यचित् कालस्य बन्धुभिर् आनीतां स्मृति-शैथिल्यात् प्रत्यादिशन्न् अपराद्धो ऽस्मि तत्र-भवतो युष्मत्-सगोत्रस्य कण्वस्य । पश्चाद् अङ्गुलीयक-दर्शनाद् ऊढ-पूर्वा तद्-दुहितरम् अवगतो ऽहम् । तच् चित्रम् इव मे प्रतिभाति । * यथा गजो ne7ति समक्ष-रूपे तस्मिन्न् अपक्रामति संशयः स्यात् । * पदानि दृष्ट्वा तु भवेत् प्रतीतिस् तथा-विधो मे मनसो विकारः ॥ KSak_7.31 //p.288 KSak_7.31:>1% मारीच -- वत्स अलम् आत्मा1पराध-शङ्का । संमोहो ऽपि त्वय्य् अनुपपन्नः । श्रूयताम् । KSak_7.31:>2% राजा -- अवहितो ऽस्मि । KSak_7.31:>3% मारीच -- यदा evà7प्सरस्-तीर्था1वतरणात् प्रत्यक्ष-वैक्लव्यां शकुन्तलाम् आदाय मेनका दाक्षायणीम् उपगता तदा एव ध्यानाद् अवगतो ऽस्मि दुर्वाससः शापाद् इयं तपस्विनी सह-धर्म-चारिणीत्वया प्रत्यादिष्टा nà7न्यथे9ति । स cà7यम् अङ्गुलीयक-दर्शना1वसानः । KSak_7.31:>4% राजा -- (so1च्छ्वासम्) एष वचनीयान् मुक्तो ऽस्मि । KSak_7.31:>5% शकुन्तला -- (स्व-गतम्) दिष्ट्या9कारण-प्रत्यादेशी nà8र्य-पुत्रः । न पुनः शप्तम् आत्मानं स्मरामि । अथवा प्राप्तो मया स हि शापो विरह-शून्य-हृदयया न विदितः । अतः सखीभ्यां संदिष्टा9स्मि भर्तुर् अङ्गुलीयकं दर्शयितव्यम् इति । _________________________ KSak_7.32:<1% मारीच -- वत्से चरिता1र्था9सि । तद् इदानीं सह-धर्म-चारिणं प्रति न त्वया मन्युः कार्यः । पश्य । * शापाद् असि प्रतिहता स्मृति-रोध-रूक्षे भर्तर्य् अपेत-तमसि प्रभुता तव एव । * छाया न मूर्छति मलो1पहत-प्रसादे शुद्धे तु दर्पण-तले सुलभा1वकाशा ॥ KSak_7.32 //p.290 KSak_7.32:>1% राजा -- यथा आह भगवान् । KSak_7.32:>2% मारीच -- वत्स कच्चिद् अभिनन्दितस् त्वया विधिवद् अस्माभिर् अनुष्ठित-जात-कर्मा पुत्र एष शाकुन्तलेयः । KSak_7.32:>3% राजा -- भगवन्न् अत्र खलु मे वंश-प्रतिष्ठा । (इति बालं हस्तेन गृह्णाति) _________________________ KSak_7.33:<1% मारीच -- तथा-भाविनम् एनं चक्र-वर्तिनम् अवगच्छतु भवान् । पश्य । * रथेना7नुद्धात-स्तिमित-गतिना तीर्ण-जलधिः * पुरा सप्त-द्वीपां जयति वसुधाम् अप्रतिरथः । * ihà7यं सत्त्वानां प्रसभ-दमनात् सर्व-दमनः * पुनर् यास्यत्य् आख्यां भरत इल् लोकस्य भरणात् ॥ KSak_7.33 ॥ KSak_7.33:>1% राजा -- भगवता कृत-संस्कारे सर्वम् अस्मिन् वयम् आशास्महे । KSak_7.33:>2% अदिति -- भगवन्न् अस्या दुहितृ-मनोरथ-संपत्तेः कण्वो ऽपि तावत्-श्रुत-विस्तारः क्रियताम् । दुहितृ-वत्सला मेनका इहै7व उपचरन्ती तिष्ठति । KSak_7.33:>3% शकुन्तला -- (आत्म-गतम्) मनोरथः खलु मे भणितो भगवत्या /p.292 KSak_7.33:>4% मारीच -- तपः-प्रभवात् प्रत्यक्षं सर्वम् एव तत्र-भवतः । KSak_7.33:>5% राजा -- अतः खलु मम nà7तिक्रुद्धो मुनिः । KSak_7.33:>6% मारीच -- तथा9प्य् असौ प्रियम् अस्माभिः प्रष्टव्यः । कः को ऽत्र भोः । (प्रविश्य) KSak_7.33:>7% शिष्य -- भगवन्न् अयम् अस्मि । KSak_7.33:>8% मारीच -- गालव इदानीम् एव विहायसा गत्वा मम वचनात् तत्र-भवते कण्वाय प्रियम् आवेदय यथा पुत्रवती शकुन्तला तत्-शाप-निवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीते9ति । KSak_7.33:>9% शिष्यः -- यद् आज्ञापयति भगवान् (इति निष्क्रान्तः) KSak_7.33:>10% मारीच -- वत्स त्वम् अपि svà1पत्य-दार-सहितः सक्युर् आखण्डलस्य रथम् आरुह्य ते राज-धानीं प्रतिष्ठस्व । KSak_7.33:>11% राजा -- यद् आज्ञापयति भगवान् । _________________________ KSak_7.34:<1% मारीच -- अपि च । * तव भवतु विडौजाः प्राज्यवृष्टिः प्रजासु * त्वम् अपि वितत-यज्ञो वज्रिणं प्रीणयस्व । * युग-शत-परिवर्तान् एवम् अन्योन्य-कृत्यैर् * नयतम् उभय-लोका1नुग्रह-श्लाघनीयैः ॥ KSak_7.34 ॥ KSak_7.34:>1% राजा -- भगवन् यथा-शक्ति श्रेयसे यतिष्ये । _________________________ KSak_7.35:<1% मारीच -- वत्स किं ते भूयः प्रियम् उपकरोमि । KSak_7.35:<2% राज अतः परम् अपि प्रियम् अस्ति । यदी7ह भगवान् प्रियं कर्तुम् इच्छति तर्हि इदम् अस्तु । (भरत-वाक्यम्)p.294 * प्रवर्ततां प्रकृति-हिताय पार्थिवः * सरस्वती श्रुत-महतां महीयताम् । * मम अपि च क्षपयतु नील-लोहितः * पुनर्-भवं परिगत-शक्तिर् आत्म-भूः ॥ KSak_7.35 ॥ (निष्क्रान्ताः सर्वे) इति सप्तमो ऽङ्कः । समाप्तम् इदम् अभिज्ञान-शाकुन्तलं नाम नाटकम् ।