Harsadeva: Priyadarsika
Based on M.R. Kale's edition: Priyadarśikā of Śrī Harṣadeva,
edited with an exhaustive introduction, a short Sanskrit commentary,
various readings, a literal English translation, copious notes and useful appendices,
Bombay : Gopal Narayana & Co 1928 (repr. Delhi et al. : Motilal Banarsidass 1977).


Input by a Paris-3 Sorbonne-Nouvelle University group of Master students in Indology : Pilar Altinier, Dominique Fradkine, Clémentine Peroumal-Delavigne, Carmen Sylvia Spiers (checked and supervised by Nalini Balbir).
[GRETIL-Version vom 4.9.2015]


PLAIN TEXT VERSION (no separation of compounds)



STRUCTURE OF REFERENCES (added):
HPri_n.nn = HPri_aṅka.verse


NOTE:
Typos corrected, especially in Prakrit portions.
The Prakrit sequence -hm- of Kale has been systematically replaced by -mh-.
When applying, the Prakrit text comes first, followed by the Sanskrit chāyā within square brackets.



#<...># = BOLD for pagination of Kale's ed.
%<...>% = ITALICS for chāyā




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śrīHarṣadevaviracitā |
|| Priyadarśikā ||

[p. 1]
dhūmavyākuladṛṣṭir indukiraṇair āhlāditākṣī punaḥ
paśyantī varam utsukānatamukhī bhūyo hriyā brahmaṇaḥ /
serṣyā pādanakhendudarpaṇagate Gaṅgāṃ dadhāne hare
sparśādutpulakā karagrahavidhau Gaurī śivāyāstu vaḥ // HPri_1.1 //

api ca |
Kailāsādrāv udaste paricalati gaṇeṣūllasatkautukeṣu
kroḍaṃ mātuḥ Kumāre viśati viṣamuci prekṣamāṇe saroṣam /
[p. 2]
pādāvaṣṭambhasīdadvapuṣi Daśamukhe yāti pātālamūlaṃ
kruddho 'py āśliṣṭamūrtir bhayaghanam Umayā pātu tuṣṭaḥ Śivo naḥ // HPri_1.2 //

(nāndyante sūtradhāraḥ parikramya) | adyāhaṃ vasantotsave sabahumānam āhūya
nānādigdeśād āgatena rājñaḥ śrīHarṣadevasya pādapadmopajīvinā rājasamūhenoktaḥ yathāsmatsvāminā śrīHarṣadevenāpūrvavasturacanālaṃkṛtā Priyadarśikā nāma [p. 3] nāṭikā kṛtety asmābhiḥ śrotraparaṃparayā śrutam | na tu prayogato dṛṣṭā |
tat tasyaiva rājñaḥ sarvajanahṛdayāhlādino bahumānād asmāsu cānugrahabuddhyā
yathāvat prayogena tvayā nāṭayitavyeti | tad yāvan nepathyaracanāṃ kṛtvā yathābhilaṣitaṃ saṃpādayāmi | parito 'valokya | āvarjitāni sāmājikamanāṃsīti me niścayaḥ | kutaḥ |

śrīHarṣo nipuṇaḥ kaviḥ pariṣad apy eṣā guṇagrāhiṇī
loke hāri ca Vatsarājacaritaṃ nāṭye ca dakṣā vayam /
vastv ekaikam apīha vāñchitaphalaprāpteḥ padaṃ kiṃ punar
madbhāgyopacayād ayaṃ samuditaḥ sarvo guṇānāṃ gaṇaḥ // HPri_1.3 //

(nepathyābhimukham avalokya) | aye | kathaṃ prastāvanābhyudyate mayi viditāsmadabhiprāyo 'ṅgādhipater Dṛḍhavarmaṇaḥ kañcukino bhūmikāṃ kṛtvāsmadbhrāteta evābhivartate | tad yāvad aham apy anantarabhūmikāṃ saṃpādayāmi |
(iti niṣkrāntaḥ) |
(iti prastāvanā) |


[p. 4]
prathamo 'ṅkaḥ |
(tataḥ praviśati kañcukī |)

kañcukī - (saśokaśramaṃ nāṭayan | niḥśvasya) | kaṣṭaṃ bhoḥ kaṣṭam |

rājño vipadbandhuviyogaduḥkhaṃ deśacyutir durgamamārgakhedaḥ /
āsvādyate 'syāḥ kaṭuniṣphalāyāḥ phalaṃ mayaitac cirajīvitāyāḥ // HPri_1.4 //

(saśokaṃ savismayaṃ ca) | tādṛśasyāpi nāmāpratihataśaktitrayasya RaghuDilīpaNalatulyasya devasya Dṛḍhavarmaṇo matprārthyamānāpy anena svaduhitā Vatsarājāya datteti baddhānuśayena Vatsarājo bandhanān na nivartata iti ca labdharandhreṇa sahasāgatya Kaliṅgahatakena vipattir īdṛśī kriyata iti yat satyam upapannam api na śraddadhe | katham ekāntaniṣṭhuram īdṛśaṃ ca daivam asmāsu | yena sāpi rājaputrī yathākathaṃcid enāṃ Vatsarājāyopanīya svāminam anṛṇaṃ kariṣyāmīti matvā mayā tādṛśād api pralayakāladāruṇād avaskandasaṃbhramād apavāhya devasya Dṛḍhavarmaṇo mitrabhāvānvitasyaivāṭavikasya nṛpater Vindhyaketor gṛhe sthāpitā satī snānāya nātidūram ity Agastyatīrthaṃ gate mayi kṣaṇāt kair api nipatya hate Vindhyaketau rakṣobhir iva nirmānuṣīkṛte dagdhe sthāne na jñāyate kasyām avasthāyāṃ vartata iti | nipuṇaṃ ca vicitam etan mayā sarvaṃ sthānam | na ca jñātaṃ kiṃ tair eva dasyubhir nītāthavā dagdheti | tat kiṃ karomi mandabhāgyaḥ | (vicintya) | aye | śrutaṃ mayā bandhanāt paribhraṣṭaḥ Pradyotatanayām apahṛtya Vatsarājaḥ Kauśāmbīm āgata iti | [p. 5] kiṃ tatraiva gacchāmi | (niḥśvasyātmano 'vasthāṃ paśyan) | kim iva hi rājaputryā vinā tatra gatvā kathayiṣyāmi | aye | kathitaṃ cādya mama Vindhyaketunā -- mā bhaiṣīḥ | jīvati tatrabhavān mahārājo Dṛḍhavarmā gāḍhaprahārajarjarīkṛto baddhas tiṣṭhati | iti | tad adhunā svāminam eva gatvā pādaparicaryayā jīvitaśeṣam ātmanaḥ saphalayiṣyāmi (parikramyordhvam avalokya) | aho atidāruṇatā śaradātapasya | yad evam anekaduḥkhasaṃtāpitenāpi mayā tīkṣṇo 'vagamyate |

ghanabandhanamukto 'yaṃ kanyāgrahaṇāt paraṃ tulāṃ prāpya /
ravir adhigatasvadhāmā pratapati khalu Vatsarāja iva // HPri_1.5 //

(iti niṣkrāntaḥ) |
(iti viṣkambhakaḥ) |

(tataḥ praviśati rājā vidūṣakaś ca) |
rājā -
bhṛtyānām avikāritā parigatā dṛṣṭā matir mantriṇāṃ
mitrāṇy apy upalakṣitāni viditaḥ paurānurāgo 'dhikam /
nirvyūḍhā raṇasāhasavyasanitā strīratnam āsāditaṃ
nirvyājād iva dharmataḥ kim iva na prāptaṃ mayā bandhanāt // HPri_1.6 //

[p. 6]
vidūṣakaḥ - (saroṣam) | bho vassa | kahaṃ taṃ evva dāsīe uttaṃ bandhaṇahadaaṃ pasaṃsesi | taṃ dāṇiṃ visumaridaṃ | jaṃ taha ṇavaggaho via gaavaī khalakhalāamāṇalohasiṅkhalābandhapaḍikkhalantacalaṇo suṇṇadukkharapisuṇidahiaasaṃdāvo rosavasuttambhidadiṭṭhī guruakaraphoḍiadharaṇimaggo raaṇīsu vi aṇiddāsuhaṃ aṇuhūdo si | [bho vayasya | kathaṃ tam eva dāsyāḥ putraṃ bandhanahatakaṃ praśaṃsasi | tad idānīṃ vismṛtam | yat tathā navagraha iva gajapatiḥ khalakhalāyamānalohaśṛṅkhalābandhapratiskhalaccaraṇaḥ śūnyamukhapuṣkarapiśunitaddhṛdayasaṃtāpo roṣavaśottambhitadṛṣṭir gurukakarasphoṭitadharaṇimārgo rajanīṣv apy anidrāsukham anubhūto 'si] |

rājā - Vasantaka durjanaḥ khalv asi | paśya |

dṛṣṭaṃ cārakam andhakāragahanaṃ no tanmukhendudyutiḥ
pīḍā te nigalasvanena madhurās tasyā giro na śrutāḥ /
krūrā bandhanarakṣiṇo 'dya manasi snigdhāḥ kaṭākṣā na te
doṣān paśyasi bandhanasya na punaḥ Pradyotaputryā guṇān // HPri_1.7 //

vidūṣakaḥ - (sagarvam) | bho | jai dāva bandhaṇaṃ suhaṇibandhaṇaṃ hoi tā kīsa tumaṃ Diḍhavammā baddho tti Kaliṅgaraṇṇo uvari rosaṃ bandhesi | [bhoḥ | yadi tāvad bandhanaṃ sukhanibandhanaṃ bhavati [p. 7] tat kasmāt tvaṃ Dṛḍhavarmā baddha iti Kaliṅgarājasyopari roṣaṃ badhnāsi] |

rājā - (vihasya) | dhiṅ mūrkha | na khalu sarvo Vatsarājo ya evaṃ Vāsavadattām avāpya bandhanān niryāsyati | tad āstāṃ tāvad iyaṃ kathā | Vindhyaketor upari bahūny ahāni Vijayasenasya preṣitasya na cādyāpi tatsakāśāt kaścid āgataḥ | tad āhūyatāṃ tāvad amātyo Rumaṇvān | tena saha kiṃcid ālapitum icchāmi |

(praviśya) |
pratīhārī - jedu jedu devvo | eso kkhu Vijaaseṇo amacco Rumaṇṇo vi paḍihārabhūmiṃ uvaṭṭhio | [jayatu jayatu devaḥ | eṣa khalu Vijayaseno 'mātyo Rumaṇvān api pratīhārabhūmim upasthitau] |

rājā - tvaritaṃ praveśaya tau |

pratīhārī - jaṃ devo āṇavedi | [yad deva ājñāpayati] | (iti niṣkrāntā) |

(tataḥ praviśati Rumaṇvān Vijayasenaś ca)
Rumaṇvān - (vicintya) |

tat kṣanam api niṣkrāntāḥ kṛtadoṣā iva vināpi doṣeṇa /
praviśanti śaṅkamānā rājakulaṃ prāyaśo bhṛtyāḥ // HPri_1.8 //

(upasṛtya) | jayatu devaḥ |

rājā - (āsanaṃ nirdiśya) | Rumaṇvan | ita āsyatām |

Rumaṇvān - (sasmitam upaviśya | eṣa khalu jitaVindhyaketur Vijayasenaḥ
praṇamati |
(Vijayasenas tathā karoti) |

rājā - (sādaraṃ pariṣvajya) | api kuśalī bhavān |

Vijayasenaḥ - adya svāminaḥ prasādāt |

rājā - Vijayasena upaviśyatām |

[p. 8]

(Vijayasena upaviśati) |

rājā - Vijayasena kathaya Vindhyaketor vṛttāntam |

Vijayasenaḥ - deva kim aparaṃ kathayāmi | yādṛśaḥ svāmini kupite |

rājā - tathāpi vistarataḥ śrotum icchāmi |

Vijayasenaḥ - deva śrūyatām | ito vayaṃ devapādādeśād yathādiṣṭena karituragapadātidainyena mahāntam apy adhvānaṃ divasatrayeṇollaṅghya prabhātavelāyām atarkitā eva Vindhyaketor upari nipatitāḥ smaḥ |

rājā - tatas tataḥ |

Vijayasenaḥ - tataḥ so 'py asmadbalatumulakalakalākarṇanena pratibuddhaḥ kesarīva Vindhyakandarān nirgatya Vindhyaketur anapekṣitabalavāhano yathāsaṃnihita katipayasahāyaḥ sahasā svanāmodghoṣayann asmān abhiyoddhuṃ pravṛttaḥ |

rājā - (Rumaṇvantam avalokya sasmitam) | śobhitaṃ Vindhyaketunā | tatas tataḥ |

Vijayasenaḥ - tato 'smābhir ayam asāv iti dviguṇatarabaddhamatsarotsāhair mahatā vimardena niḥśeṣitasahāya eka eva vimarditādhikabalakrodhavego dāruṇataraṃ saṃprahāram akarot |

rājā - sādhu Vindhyaketo | sādhu sādhu |

Vijayasenaḥ - kiṃ vā varṇyate deva | saṃkṣepato vijñāpayāmi |

pādātaṃ pātter eva prathamataram uraḥpeṣamātreṇa piṣṭvā
dūrān nītvā śaraughair hariṇakulam iva trastam aśvīyam āśāḥ /
[p. 9]
sarvatrotsṛṣṭasarvapraharaṇanivahas tūrṇam utkhāya khaḍgaṃ
paścāt kartuṃ pravṛttaḥ karikarakadalīkānanacchedalīlām // HPri_1.9 //

evaṃ balatritayam ākulam eka eva
kurvan kṛpāṇakiraṇacchuritāṃsakūṭaḥ /
śastraprahāraśatajarjaritoruvakṣāḥ
śrāntaś cirād vinihato yudhi Vindhyaketuḥ // HPri_1.10 //

rājā - Rumaṇvan | satpuruṣocitaṃ mārgam anugacchato yat satyaṃ vrīḍitā eva vayaṃ Vindhyaketor maraṇena |

Rumaṇvān - deva tvadvidhānām evaṃ guṇaikapakṣapātināṃ ripor api guṇāḥ prītiṃ janayanti |

rājā - Vijayasena apy asti Vindhyaketor apatyaṃ yatrāsya paritoṣasya phalaṃ darśayāmi |

Vijayasenaḥ - deva idam api vijñāpayāmi | evaṃ sabandhuparivāre hate Vindhyaketau tam anusṛtāsu sahadharmacāriṇīṣu Vindhyaśikharāśriteṣu janapadeṣu śūnyībhūte tatsthāne hā tāta hā mātaḥ iti kṛtakṛpaṇapralāpā Vindhyaketor veśmany ābhijātyānurūpā kanyakā tadduhitety asmābhir ānītā dvāri tiṣṭhati | tāṃ prati devaḥ pramāṇam |

[p. 10]
rājā - Yaśodhare gaccha | tvam eva Vāsavadattāyāḥ samarpaya | vaktavyā ca devī | bhaginībuddhyā tvayaiva sarvadā draṣṭavyā | gītanṛttavādyādiṣu viśiṣṭakanyakocitaṃ sarvaṃ śikṣayitavyā | yadā varayogyā bhaviṣyati tadā māṃ smārayeti |

pratīhārī - jaṃ devo āṇavedi | [yad deva ājñāpayati] | (iti niṣkrāntā) |

(nepathye vaitālikaḥ) |

līlāmajjanamaṅgalopakaraṇasnānīyasampādinaḥ
sarvāntaḥpuravāravibhramavatīlokasya te saṃprati /
āyāsaskhaladaṃśukāvyavahitacchāyāvadātaiḥ stanair
utkṣiptāparaśātakumbhakalaśevālaṃkṛtā snānabhūḥ // HPri_1.11 //

rājā - (ūrdhvam avalokya) | aye kathaṃ nabhomadhyam adhyāste bhagavān sahasradīdhitiḥ | saṃprati hi |

ābhāty arkāṃśutāpakvathad iva śapharodvartanair dīrghikāmbhaś
chatrābhaṃ nṛttalīlāśithilam api śikhī barhabhāraṃ tanoti /
[p. 11]
chāyācakraṃ tarūṇāṃ hariṇaśiśur upaityālavālāmbulubdhaḥ
sadyas tyaktvā kapolaṃ viśati madhukaraḥ karṇapālīṃ gajasya // HPri_1.12 //

Rumaṇvan | uttiṣṭhottiṣṭha | praviśyābhyantaram eva kṛtayathocitakriyāḥ satkṛtya Vijayasenaṃ Kaliṅgocchittaye preṣayāmaḥ |

(iti niṣkrāntāḥ sarve) |
(iti prathamo 'ṅkaḥ) ||
*

vidūṣakaḥ - ṇaṃ bhaṇido mhi Indīvariāe jaha ajja uvavāsaṇiamaṭṭhiā devī Vāsavadattā sotthivāaṇaṇimittaṃ saddāvedi tti | tā jāva dhārāgharujjāṇadigghiāe ṇhāia devīpāsaṃ gadua kukkuṭavādaṃ karissaṃ | aṇṇahā kahaṃ amhāṇaṃ sarisā brahmaṇā (sic) rāakule paḍiggahaṃ karenti | (nepathyābhimukham avalokya) kahaṃ eso piavaasso ajja devīe virahukkaṇṭhaviṇodaṇāṇimittaṃ dhārāgharujjāṇe evva patthido | tā jāva vaasseṇa saha evva gadua jahodidaṃ aṇuciṭṭhissaṃ | [nanu bhaṇito 'smīndivarikayā yathā upavāsaniyamasthitā devī Vāsavadattā svastivācananimittaṃ śabdāyateti | tad yāvad dhārāgṛhodyānadīrghikāyāṃ snātvā devīpārśvaṃ gatvā kukkuṭavādaṃ kariṣyāmi | anyathā katham asmābhiḥ sadṛśā brāhmaṇā rājakule pratigrahaṃ kurvanti (nepathyābhimukham avalokya) katham eṣa priyavayasyo 'dya devyā virahotkaṇṭhāvinodanānimittaṃ dhārāgṛhodyānam eva prasthitaḥ | tad yāvad vayasyena sahaiva gatvā yathoditam anuṣṭhāsyāmi |]

[p. 12]
(tataḥ praviśati sotkanṇṭho rājā)
rājā -
kṣāmāṃ maṅgalamātramaṇḍanabhṛtaṃ mandodyamālāpinīm
āpāṇducchavinā mukhena vijitaprātastanendudyutim /
sotkaṇthāṃ niyamopavāsavidhinā ceto mamotkaṇṭhate
tāṃ draṣṭuṃ prathamānurāgajanitāvasthām ivādya priyām // HPri_2.1 //

vidūṣakaḥ- (upasṛtya) sotthi hode | vaḍḍhadu bhavaṃ | [svasti bhavate | vardhatāṃ bhagavān |]

rājā -(vilokya) Vasantaka | kasmāt prahṛṣṭa iva lakṣyase |

vidūṣakaḥ - accadi kkhu devī bamhaṇaṃ | [arcati khalu devī brāhmaṇam |]

rājā - yady evaṃ tataḥ kim |

vidūṣakaḥ - (sagarvam) bho | īriso kkhu bamhaṇo jo cauvvedapañcavedachaṭṭhavedabamhaṇasahassapajjāule rāaule paḍhamaṃ (Kale : pu) ahaṃ evva devīsaāsado sotthiāvāāṇaṃ lahemi | [bhoḥ | īdṛśaḥ khalu brāhmaṇaḥ | yaś caturvedapañcavedaṣaḍvedabrāhmaṇasahasraparyākule rjakule prathamam aham eva devīsakāśāt svastivācanaṃ labhe |]

rājā - (vihasya) vedasaṃkhyayaivāveditaṃ brāhmaṇyam | tad āgaccha mahābrāhmaṇa | dhārāgṛhodyānam eva gacchāvaḥ |

vidūṣakaḥ - jaṃ devo āṇavedi | [yad deva ājñāpayati |]

rājā - gacchāgrataḥ |

[p. 13]
vidūṣakaḥ - bho ehi gacchamha | (parikramyāvalokya ca) bho vaassa pekkha pekkha | aviradapaḍantavivihakusumasuumālasilāalucchangassa parimalaṇilīṇamahuarabharabhaggabaulamāladīladājālaassa kamalagandhagahaṇuddāmamārudapajjava (Kale : parjava)buddhabandhūabandhaṇassa aviralatamālatarupihidātapapaāsassa assa dhārāgharujjāṇassa sassarīaaṃ | [bho ehi gacchāvaḥ | (parikramyāvalokya ca) bho vayasya paśya paśya | aviratapatadvividhakusuma-
sukumāraśilātalotsaṅgasya parimalanilīnamadhukarabharabhagnabakulamālatīlatājālakasya kamalagandhagrahaṇoddāmamārutaparyavabuddhabandhūkabandhanasyāviralatamālatarupihitātapaprakāśasyāsya dhārāgṛhodyānasya saśrīkatām |]

rājā - vayasya sādhv abhihitam | atra hi |

vṛntaiḥ kṣudrapravālasthagitam iva talaṃ bhāti śephālikānāṃ
gandhaḥ saptacchadānāṃ sapadi gajamadāmodamohaṃ karoti /
ete connidrapadmacyutabahalarajaḥpuñjapiṅgāṅgarāgā
gāyanty avyaktavācaḥ kim api madhuliho vāruṇīpānamattāḥ // HPri_2.2 //

vidūṣakaḥ - bho vaassa | edaṃ pi dāva pekkha pekkha | jo eso aviralapaḍantakusumaṇiaro ajja vi pattantaragaḷantavarisāvasāṇasalilabindū via lakkhīadi [p. 14] sattavaṇṇapāāvo | [bho vayasya etad api tāvat paśya paśya | ya eṣo 'viralapatadkusumanikaro 'dyāpi patrāntaragaladvarṣāvasānasalilabindur iva lakṣyate saptaparṇapādapaḥ |]

rājā - vayasya samyag utprekṣitam | bahv eva sadṛśaṃ jaladasamayasya | tathā hi |

bibhrāṇā mṛdutāṃ śirīṣakusumaśrīhāribhiḥ śādvalaiḥ
sadyaḥ kalpitakuṭṭimā marakatakṣodair iva kṣālitaiḥ /
eṣā saṃprati bandhanād vigalitair bandhūkapuṣpotkaraiḥ
adyāpi kṣitir indragopakaśataiś cchanneva saṃlakṣyate // HPri_2.3 //

(tataḥ praviśati ceṭī)

ceṭī - āṇatta mhi devīe Vāsavadattāe | hanje Indīvarie ajja mae Agatthimahesiṇo aggho dādavvo | tā gaccha tumaṃ | sehāliākusumamālaṃ lahu geṇhia āacchetti | esā vi Āraṇṇiā dhārāgharujjāṇadīhiāe jāva evva viāsiāiṃ kamalāiṃ ṇa atthāhilāsiṇā [p. 15] sujjeṇa maulāvijjanti tāva evva lahuaṃ avaciṇua āacchadu tti | esā tavassiṇī taṃ dīhiaṃ ṇa jāṇādi | tā geṇhia taṃ gamissaṃ | (nepathyābhimukham avalokya) ido ido Āraṇṇie ehi | [ājñāptāsmi devyā Vāsavadattayā | hañje Indīvarike adya mayāgastyamaharṣaye 'rgho dātavyaḥ | tad gaccha tvam | śephalikākusumamālāṃ laghu gṛhītvāgaccheti | eṣāpy Āraṇyikā dhārāgṛhodyānadīrghikāyā yāvad eva vikasitāni kamalāni nāstābhilāṣiṇā sūryeṇa mukulāyyante tāvad eva laghv avacintyāgacchatv iti | eṣā tapasvinī tāṃ dīrghikāṃ na jānāti | tad gṛhītvā tāṃ gamiṣyāmi (nepathyābhimukham avalokya)]

(tataḥ praviśaty Āraṇyikā)

Āraṇyikā - (sabāṣpodvegam ātmagatam) taha ṇāma tārise vaṃse uppaṇṇāe aṇṇajaṇaṃ āṇṇāvia ṭṭhiyāe saṃpadaṃ parassa mae āṇattī kādavvetti ṇatthi kkhu dukkharaṃ devvassa | ahavā maha evva eso doso jeṇa jāṇantīe vi ṇa vāvādio appā | tā kiṃ saṃpadaṃ karissaṃ | ahavā dukkharaṃ dāṇiṃ mae cintidaṃ | varaṃ evva edaṃ vi ṇa uṇa appaṇo mahagghaṃ vaṃsaṃ paāsaantīe lahūkido appā | tā kā gaī | jahabhaṇidaṃ aṇuciṭṭhissaṃ | [(sabāṣpodvegam ātmagatam) tathā nāma tādṛśe vaṃśa utpannayānyajanam ājñāpya sthitayā sāṃprataṃ parasya mayājñaptiḥ kartavyeti nāsti khalu duṣkaraṃ daivasya | athavā mamaivaiṣa doṣo yena jānatyāpi na vyāpādita ātmā | tat kiṃ sāṃprataṃ kariṣyāmi | athavā duṣkaram idānīṃ mayā cintitam | varam evaitad api | na punar ātmano mahārghaṃ vaṃśaṃ prakāśayantyā mayā laghūkṛta ātmā | tat kā gatiḥ | yathābhaṇitam anuṣṭhāsyāmi |]

ceṭī - ido ehi Āraṇṇie | ita ehi Āraṇyike |

Āraṇyikā - iaṃ āacchāmi | (śramaṃ nāṭayantī) hanje dūre kiṃ ajja vi digghiā | [iyam āgacchāmi | (śramaṃ nāṭayantī) hañje dūre kim adyāpi dīrghikā |]

ceṭī - esā sehāliāgummantariā | tā ehi odaramha | (avataraṇaṃ nāṭayataḥ) [eṣā śephalikāgulmāntaritā | tad ehi avatarāvaḥ | (avataraṇaṃ nāṭayataḥ)]
rājā - vayasya kim anyad iva cintayasi | nanu bravīmi bahv eva sadṛśaṃ jaladasamayasyeti |
(bibhrāṇā mṛdutām ityādi punaḥ paṭhati)

vidūṣakaḥ - (sakrodham) bho tumaṃ dāva edaṃ aṇṇaṃ a pekkhanto ukkaṇṭhaṇibbharaṃ viṇodesi appāṇaṃ | mama uṇa bamhaṇassa sotthivāaṇavelā adikkamadi | tā jāva ahaṃ tuvariaṃ dīhiāe ṇhāia devīe saāsaṃ gamissaṃ | [(sakrodham) bhoḥ tvaṃ tāvad etad anyac ca paśyann utkaṇṭhānirbharaṃ vinodayasyātmānam | mama punar brāhmaṇasya svastivācanavelātikramati | tad yāvad ahaṃ tvaritaṃ dīrghikāyāṃ snātvā devyāḥ sakāśaṃ gamiṣyāmi |]

[p. 16]
rājā -nanu mūrkha pāraṃgatā eva vayaṃ dīrghikāyāḥ | evam anekendriyasukhātiśayam anubhavann api nopalakṣayasi | paśya |

śrotraṃ haṃsasvano 'yaṃ sukhayati dayitānūpurahrādakārī
dṛṣṭiprītiṃ vidhatte taṭataruvivarālakṣitā saudhapālī /
gandhenāmbhoruhāṇāṃ parimalapaṭunā jāyate ghrāṇasaukhyaṃ
gātrāṇāṃ hlādam ete vidadhati maruto vārisaṃparkaśītāḥ // HPri_2.4 //

tadehi dīrghikātaṭam upasarpāvaḥ | (parikramyāvalokya ca) vayasya paśya paśya |

udyānadevatāyāḥ sphuṭapaṅkajakāntihāriṇī svacchā /
dṛṣṭir iva dīrghikeyaṃ ramayati māṃ darśanenaiva // HPri_2.5 //

vidūṣakaḥ - (sakautukam) bho vaassa pekkha pekkha | kā esā kusumaparimalasuandhaveṇīmahuarāvalī viddumalaāruṇahatthapallavā ujjalantataṇukomalabāhuladā saccaṃ paccakkhacarī via ujjāṇadevadā itthiā dīsai | [(sakautukam) bho vayasya paśya paśya | kaiṣā kusumaparimalasugandhaveṇimadhukarāvalir vidrumalatāruṇahastapallavā ujjvalattanukomalabāhulatā satyaṃ pratyakṣacarīvodyānadevatā strī dṛśyate |]

rājā - (sakautukaṃ vilokya) vayasya niratiśayasvarūpaśobhājanitabahuvikalpeyam | yat satyam aham api nāvagacchāmi | paśya |
[p. 17]
pātālād bhuvanālokanaparā kiṃ nāgakanyotthitā
mithyā tat khalu dṛṣṭam eva hi mayā tasmin kuto 'stīdṛśī /
mūrtā syād iha kaumudī na ghaṭate tasyā divā darśanaṃ
keyaṃ hastatalasthitena kamalenālokyate śrīr iva // HPri_2.6 //

vidūṣakaḥ - (nirūpya) esā kkhu devīe pariāriā Indīvariā | tā gummantariā bhavia pekkha mha | [(nirūpya) eṣā khalu devyāḥ paricārikendīvarikā | tad gulmāntaritau bhūtvā paśyāvaḥ |]
(ubhau tathā kurutaḥ)

ceṭī - (kamalinīpatragrahaṇaṃ nāṭayantī) Āraṇṇie avaiṇu (Kale : avaiṇuṃ) tumaṃ padumāiṃ | ahaṃ vi edassiṃ ṇaliṇīpattammi sehāliākusumāīṃ avaiṇua devīsaāsaṃ gamissaṃ | [(kamalinīpatragrahaṇaṃ nāṭayantī) Āraṇyike avacinu tvaṃ padmāni | aham apy etasmin nalinīpatre śephālikākusumāny avacitya devīsakāśaṃ gamiṣyāmi |]

rājā - vayasya saṃlāpa iva vartate | tad avahitāḥ śṛṇumaḥ | kadācid ita eva vyaktībhaviṣyati |
(ceṭī gamanaṃ nāṭayati)

Āraṇyikā - halā Indīvarie ṇa sakkuṇomi tue viṇā muhuttaṃ vi ettha āsiduṃ | [halā Indīvarike | na śaknomi tvayā vinā muhūrtam apy atrāsitum |]

ceṭī - (vihasya) jādisaṃ ajja mae devīe mantidaṃ sudaṃ tāriseṇa ciraṃ evva mae viṇā tue āsidavvaṃ | [(vihasya) yādṛśam adya mayā devyā mantritaṃ śrutaṃ tādṛśena ciram eva mayā vinā tvayāsitavyam |]

[p. 18]
Āraṇyikā - (saviṣādam) kiṃ devīe mantidaṃ | [kiṃ devyā mantritam |]

ceṭī - evaṃ | tadā esā ahaṃ mahārāeṇa bhaṇidā jaha jadā esā Viñjhakeduduhidā varajoggā bhavissadi tadā ahaṃ sumarāidavvetti | tā saṃpadaṃ sumarāvemi jeṇa se varacintāpajjāulo bhavissadi | [etat | tadaiṣāhaṃ mahārājena bhaṇitā yathā yadaiṣā Vindhyaketuduhitā varayogyā bhaviṣyati tadāhaṃ smārayitavya iti | tat sāṃprataṃ mahārājaṃ smārayāmi yenāsyā varacintāparyākulo bhaviṣyati |]

rājā - (saharṣam) iyaṃ sā Vindhyaketor duhitā | (sānutāpam) ciraṃ muṣitāḥ smo vayam | vayasya nirdoṣadarśanā kanyakā khalv iyam | viśrabdham idānīṃ paśyāmaḥ |

Āraṇyikā - (saroṣaṃ karṇau pidhāya) tā gaccha tumaṃ | ṇa maha tue asaṃbaddhappalāviṇīe paoaṇaṃ | [tad gaccha tvam | na mama tvayāsaṃbaddhapralāpinyā prayojanam |]

(ceṭy apasṛtya puṣpāvacayaṃ nāṭayati)

rājā - aho sutarāṃ prakaṭīkṛtam ābhijātyaṃ dhīratayā | vayasya dhanyaḥ khalv asau ya etad aṅgasparśasukhabhājanaṃ bhaviṣyati |
(Āraṇyikā kamalāvacayaṃ nāṭayati)

vidūṣakaḥ - bho vaassa pekkha pekkha | accariaṃ accariaṃ | esā salilacalantakarapallavappahāvitthideṇa ohasiasohaṃ karedi kamalavaṇaṃ avaciṇantī | [bho vayasya paśya paśya | āścaryam āścaryam | eṣā salilacalatkarapallavaprabhāvistṛtenāpahasitaśobhaṃ karoti kamalavanam avacinvatī |]

rājā - vayasya satyam evaitat | paśya |
[p. 19]
acchinnāmṛtabinduvṛṣṭisadṛśīṃ prītiṃ dadatyā dṛśāṃ
yātāyā vigalatpayodharapaṭādraṣṭavyatāṃ kām api /
asyāś candramasas tanor iva karasparśāspadatvaṃ gatā
naite yan mukulībhavanti sahasā padmās tad evādbhutam // HPri_2.7 //

Āraṇyikā - (bhramarabādhaṃ nāṭayantī) ha ddhi ha ddhi | ede kkhu avare pariccaia kamaliṇiṃ ṇīluppalavaṇāiṃ samāpaḍantā ṇiuṇaaraṃ bādhantā āāsaanti maṃ duṭṭhamahuarā | (uttarīyeṇa mukhaṃ pidhāya sabhayam) halā Indīvarie parittāehi maṃ parittāehi maṃ | ede kkhu duṭṭhamahuarā paribhavissanti | [(bhramarabādhaṃ nāṭayantī) hā dhik hā dhik | ete khalv apare parityajya kamalinīṃ nīlotpalavanāni samāpatanto nipuṇataraṃ bādhamānā āyāsayanti māṃ (uttarīyeṇa mukhaṃ pidhāya sabhayam) halā Indīvarike paritrāyasva māṃ paritrāyasva mām | ete khalu duṣṭamadhukarāḥ paribhaviṣyanti |]

vidūṣakaḥ - bho vaassa puṇṇā de maṇorahā | jāva evva gabbhadāsīe sudā ṇa āacchadi dāva evva tumaṃ vi tuṇhīko bhavia uvasappa | esā vi salilasaddasūideṇa paasaṃcāreṇa Indīvariā āacchadi tti jāṇia tumaṃ evva olambissadi | [bho vayasya pūrṇās te manorathāḥ | yāvad eva garbhadāsyāḥ sutā nāgacchati tāvad eva tvam api tūṣṇīko bhūtvopasarpa | eṣāpi salilaśabdasūcitena padasaṃcāreṇendīvarikāgacchatīti jñātvā tvām evāvalambiṣyate |]

rājā - sādhu vayasya sādhu | kālānurūpam upadiṣṭam | (ity Āraṇyikāsamīpam upasarpati)

[p. 20]
Āraṇyikā - (padaśabdākarṇanaṃ nāṭayantī) Indīvarie | lahu uvasappa lahu uvasappa | āulīkida mhi duṭṭhamahuarehiṃ (rājānam avalambate) | [Indīvarike laghūpasarpa laghūpasarpa | akulīkṛtāsmi duṣṭamadhukaraiḥ |]

(rājā kaṇṭhe gṛhṇāti | Āraṇyikottarīyaṃ mukhād apanīya rājānam apaśyantī bhramarāvalokanaṃ nāṭayati)

rājā - (svottarīyeṇa bhramarān nivārayan)

ayi visṛja viṣādaṃ bhīru bhṛṅgās tavaite
parimalarasalubdhā vaktrapadme patanti /
vikirasi yadi bhūyas trāsalolāyatākṣī
kuvalayavanalakṣmīṃ tat kutas tvāṃ tyajanti // HPri_2.8 //

Āraṇyikā - (rājānaṃ dṛṣṭvā sādhvasaṃ nāṭayantī) kahaṃ ṇa esā Indīvariā | (sabhayaṃ rājānaṃ tyaktvāpasarantī) Indīvarie lahu āaccha lahu āaccha | parittāehi māṃ | [kathaṃ naiṣendīvarikā | (sabhayaṃ rājānaṃ tyaktvāpasarantī) Indīvarike | laghv āgaccha laghv āgaccha | paritrāyasva mām |]

vidūṣakaḥ - hodi saalapuḍhavīparittāṇasamattheṇa Vaccharāeṇa parittāantī ceḍiṃ Indīvariaṃ akkandasi | [bhavati sakalapṛthvīparitrāṇasamarthena Vatsarājena paritrāyamāṇā ceṭīm Indīvarikām ākrandasi |]

(rājā ayi visṛja ityādi punaḥ paṭhati)

Āraṇyikā - (rājānam avalokya saspṛhaṃ salajjaṃ cātmagatam) aaṃ kkhu so mahārāo jassa ahaṃ tādeṇa diṇṇā | ṭhāṇe kkhu tādassa pakkhavādo (ākulatāṃ nāṭayati) | [ayaṃ khalu sa mahārājo yasyāhaṃ tātena dattā | sthāne khalu tātasya pakṣapātaḥ |]

[p. 21]
ceṭī - āāsiā kkhu Āraṇṇiā duṭṭhamahuarehiṃ | tā jāva uvasappia samassāsemi | Āraṇṇie mā bhaāhi | esā uvaada mhi | [āyāsitā khalu Āraṇyikā duṣṭamadhukaraiḥ | tad yāvad upasarpya samāśvāsayāmi | Āraṇyike mā bibhihi | eṣopagatāsmi |]

vidūṣakaḥ - bho osara osara | esā kkhu Indīvarīā āadā | edaṃ uttantaṃ pekkhia devīe ṇivedaissadi | (aṅgulyā nirdiśya) tā imaṃ evva kadalīgharaṃ pavisia muhuttaṃ ciṭṭamha | [bhoḥ apasarāpasara | eṣā khalv Indīvarikāgatā | etaṃ vṛttāntaṃ prekṣya devyai nivedayiṣyati | (aṅgulyā nirdiśya) tad idam eva kadalīgṛhaṃ praviśya muhūrtaṃ tiṣṭhāvaḥ |]

(ubhau tathā kurutaḥ)

ceṭī -(upasṛtya kapolau spṛśantī) hanje Āraṇṇie kamalasarisassa tuha vaaṇassa aaṃ doso jaṃ mahuarā evvaṃ avarajjhanti | (haste gṛhītvā) tā ehi gacchamha | pariṇado diaho | [hañje Āraṇyike | kamalasadṛśasya tava vadanasyāhaṃ doṣo yan madhukarā evam aparādhyanti (haste gṛhītvā) tad ehi gacchāvaḥ | pariṇato divasaḥ |]

(gamanaṃ nāṭayataḥ)

Āraṇyikā - (kadalīgrhābhimukham avalokya) hanje Indīvarie adisisiradāe salilassa ūrūtthambho via samuppaṇṇo | tā saṇiaṃ saṇiaṃ gacchamha | [hañje Indīvarike atiśiśiratayā salilasyorustambha iva samutpannaḥ | tac chanaiḥ śanair gacchāvaḥ |]

ceṭī - taha | taha |
(iti niṣkrānte)

vidūṣakaḥ - bho ehi ṇikkamamha | taṃ geṇhia esā dāsīe sudā Indīvariā gadā | [bhoḥ ehi niṣkrāmāvaḥ | tāṃ gṛhītvaiṣā dāsyāḥ sutendīvarikā gatā |]

rājā -(niḥśvasya) kathaṃ gatā | sakhe Vasantaka| na khalv avighnam abhilaṣitam adhanyaiḥ prāpyate | (vilokya) sakhe paśya paśya |
[p. 22]
ābaddhamukham apīdam kaṇṭakitaṃ kamalakānanaṃ tasyāḥ /
sukumārapāṇipallavasaṃsparśasukhaṃ kathayatīva // HPri_2.9 //

(niḥśvasya) sakhe | ka idānīm upāyaḥ punas tāṃ draṣṭum |

vidūṣakaḥ - bho tume evva puttaliaṃ bhañjia dāṇiṃ rodisi | ṇa maha kkhu bamhaṇassa vaaṇaṃ karesi | [bhoḥ tvam eva puttalikāṃ bhaṅktvedānīṃ rodiṣi | na mama khalu brāhmaṇasya vacanaṃ karoṣi |]

rājā - kiṃ mayā na kṛtam |

vidūṣakaḥ - taṃ dāṇiṃ visumaridaṃ | jaha tuṇhīko bhavia uvasappetti mae bhaṇidaṃ | adisaṃkaḍe jaṃ bhavaṃ pavisia aliapaṃḍiccaduvvidaddhadāe ai visija visādetti edehiṃ aṇṇehiṃ a kaḍuavaaṇehiṃ ṇibbhacchia (Kale : -ccia) saṃpadaṃ kiṃ rodisi | puṇo vi uvāaṃ pucchasi | [tad idāniṃ vismṛtam | yathā tuṣṇīko bhūtvopasarpeti mayā bhaṇitam | atisaṃkaṭe yad bhavān praviśyālīkapāṇḍityadurvidagdhatayā ayi visṛja viṣādaṃ ity etair anyaiś ca kaṭuvacanair nirbhartsya sāṃprataṃ kiṃ rodiṣi | punar apy upāyaṃ pṛcchasi |]

rājā - kathaṃ samāśvāsanam api nirbhartsitam iti bhaṇitaṃ mūrkheṇa |

vidūṣakaḥ - jāṇidaṃ evva ko ettha mukkho tti | tā kiṃ edeṇa | atthamaāhilāsī bhaavaṃ sahassarassī | tā ehi abbhantaraṃ evva pavisamha | [jñātam eva ko 'tra mūrkha iti | tat kim anena astamayābhilāṣī bhagavān sahasraraśmiḥ | tad ehy abhyantaram eva praviśāvaḥ |]

rājā - (vilokya) aye pariṇataprāyo divasaḥ | ahaha | saṃprati hi

hṛtvā padmavana dyutiṃ priyatameveyaṃ dinaśrīr gatā
rāgo 'smin mama cetasīva savitur bimbe 'dhikaṃ lakṣyate /
[p. 23]
cakrāhvo 'ham iva stithaḥ sahacarīṃ dhyāyan nalinyāṣ taṭe
saṃjātā sahasā mameva bhuvanasyāpy andhakārā diśaḥ // HPri_2.10 //

(iti niṣkrāntāḥ sarve |)
(iti dvitīyo 'ṅkaḥ) ||
*

tṛtīyo 'ṅkaḥ |

(tataḥ praviśati Manoramā |)
Manoramā - āṇatta mhi devīe Vāsavadattāe hanje Maṇorame jaṃ taṃ Saṃkiccāyaṇīe ajjauttassa mama a uttantaṃ ṇāḍaovaṇibaddhaṃ tassa ṇaccidavvasesaṃ [p. 24] ajja tumhehiṃ komudīmahūsave ṇaccidavvaṃ ti | hio kkhu Āraṇṇiāe piasahīe suṇṇahiaāe aṇṇahā evva ṇaccidaṃ | ajja uṇa Vāsavadattābhūmiāe tāe jai taha karīadi tado avassaṃ devī kuppadi | tā kahiṃ dāva tāṃ pekkhia uvālambhissaṃ | (vilokya |)esā Āraṇṇiā appaṇā evva kiṃ vi kiṃ vi mantaantī digghiātīle kadalīgharaaṃ pavisadi | tā gummantariā bhavia suṇissaṃ dāva se vīsaddhajappidāṇiṃ | [ājñaptāsmi devyā Vāsavadattayā hañje Manorame yaḥ sa Sāṅkṛtyāyany āryaputrasya mama ca vṛttānto nāṭakopanibaddhas tasya nartitavyaśeṣam adya yuṣmābhiḥ kaumudīmahotsave nartitavyam iti | hyaḥ khalv Āraṇyikayā priyasakhyā śūnyahṛdayayānyathaiva nartitam | adya punar Vāsavadattābhūmikayā tayā yadi tathā kriyate tato 'vaśyaṃ devī kupyati | tat kutra tāvat tāṃ prekṣyopālapsye | (vilokya |) eṣāraṇyikātmanaiva kim api kim api mantrayamāṇā dīrghikātīre kadalīgṛhaṃ praviśati | tad gulmāntaritā bhūtvā śroṣyāmi tāvad asyā viśrabdhajalpitāni |]
(tataḥ praviśaty āsanasthā kāmāvasthāṃ nāṭayanty Āraṇyikā |)

Āraṇyikā - (niḥśvasya |) hiaa dullahajaṇaṃ patthaanto tumaṃ kīsa maṃ dukkhidaṃ karesi | [hṛdaya durlabhajanaṃ prārthayamānaṃ tvaṃ kasmān māṃ duḥkhitāṃ karoṣi |]

Manoramā - taṃ edaṃ edassa suṇṇahiaattaṇassa kāraṇaṃ | kiṃ uṇa esā patthedi | avahidā dāva suṇissaṃ | [tad etad asyāḥ śūnyahṛdayatvasya kāraṇam | kiṃ punar eṣā prārthayate | avahitā tāvac chroṣyāmi |]

Āraṇyikā - (sāsram |) kahaṃ taha ṇāma sommadaṃsaṇo bhavia mahārāo evvaṃ saṃdāvedi maṃ | acchariaṃ acchariam | ahavā maha evva esā abhāaheadā | ṇa uṇa mahārāassa doso | [kathaṃ tathā nāma saumyadarśano bhūtvā mahārāja evaṃ saṃtāpayati mām | āścaryam āścaryam | (niḥśvasya |) athavā mamaivaiṣā 'bhāgadheyatā | na punar mahārājasya doṣaḥ |]


Manoramā - (sabāṣpam |) kaham mahārāo evva se patthaṇijjo | sāhu piasahī sāhu | abhijāasariso de ahilāso | [kathaṃ mahārāja evāsyāḥ prārthanīyaḥ | sādhu priyasakhi sādhu | ābhijātyasadṛśas te 'bhilāṣaḥ |]

Āraṇyikā - kassa dāva edaṃ uttantaṃ ṇivedia sajjhaveaṇaṃ via dukkhaṃ kāraissaṃ | (vicintya |) ahavā atthi me hiaaṇivvisesa piasahī Manoramā | tāe vi edaṃ lajjāe ṇa pāremi kahiduṃ | savvahā maraṇaṃ vajjia kudo me hiaassa aṇṇa ṇivvudī | [kasmai tāvad etaṃ vṛttāntaṃ nivedya sahyavedanam iva duḥkhaṃ kariṣyāmi | (vicintya |) athavā asti me hṛdayanirviśeṣā priyasakhī Manoramā | tasyā apy etal lajjayā na pārayāmi kathayitum | sarvathā maraṇaṃ varjayitvā kuto me hṛdayasyānyā nirvṛtiḥ |]


[p. 25]
Manoramā - (sāsram |) haddhi haddhi | adibhūmiṃ gado se tavassiṇīe aṇurāo | tā kiṃ dāṇiṃ ettha karissaṃ [hā dhik hā dhik | atibhūmiṃ gato 'syās tapasvinyā anurāgaḥ | tat kim idānīm atra kariṣyāmi |]

Āraṇyikā - (sābhilāṣam |) aaṃ so uddeso jassiṃ mahuarehiṃ āāsijjantī olambia mahārāeṇa samassāsida mhi bhīru mā bhaāhi tti | [ayaṃ sa uddeśo yasmin madhukarair āyāsyamānāvalambya mahārājena samāśvāsitāsmi bhiru mā bibhīhīti |]

Manoramā - (saharṣam |) kahaṃ esā vi diṭṭhā mahārāeṇa | savvahā atthi se jīvidassa uvāo | jāva uvasappia samassāsemi ṇaṃ | (sahasopasṛtya |) juttaṃ ṇāma hiaassa vi lajjiduṃ | [katham eṣāpi dṛṣṭā mahārājena | sarvathāsty asyā jīvitasyopāyaḥ | yāvad upasṛtya samāśvāsayāmy enām | (sahasopasṛtya |) yuktaṃ nāma hṛdayasyāpi lajjitum |]

Āraṇyikā - (salajjam ātmagatam |) haddhi haddhi | savvaṃ sudaṃ edāe | tā ettha juttaṃ evva paāsaiduṃ | (prakāśaṃ haste gṛhītvā |) piasahi mā kuppa mā kuppa | lajjā evva ettha avarajjhadi | [hā dhik hā dhik | sarvaṃ śrutam etayā | tad atra yuktam eva prakāśayitum | (prakāśaṃ haste gṛhītvā |) priyasakhi mā kupya mā kupya | lajjaivātrāparādhyati |]

Manoramā - (saharṣam |) sahi alaṃ saṃkāe | edaṃ me āakkha | saccaṃ evva tumaṃ mahārāeṇa diṭṭhā ṇa vetti | [sakhi alaṃ śaṅkayā | etan ma ācakṣva | satyam eva tvaṃ mahārājena dṛṣṭā na veti |]

Āraṇyikā - (salajjam adhomukhī |) sudaṃ evva piasahīe savvaṃ | [śrutam eva priyasakhyā sarvam |]

Manoramā - jai diṭṭhā mahārāeṇa tumaṃ tā alaṃ saṃtappideṇa | so evva dāṇiṃ daṃsaṇovāapajjāulo bhavissadi | [yadi dṛṣṭā mahārājena tvaṃ tad alaṃ saṃtāpitena | sa evedānīṃ darśanopāyaparyākulo bhaviṣyati |]

[p. 26]
Āraṇyikā - ahaṃ sahīaṇo pakkhavādeṇa mantedi | ai sahipakkhavādiṇi | devīguṇaṇialaṇibaddhe kkhu tassiṃ jaṇe kudo edaṃ | [ayaṃ sakhījanaḥ pakṣapātena mantrayate | ayi sakhipakṣapātini | devīguṇanigaḍanibaddhe khalu tasmiñ jane kuta etat |]

Manoramā - (vihasya |) halā apaṇḍide kamaliṇībaddhāṇurāo vi mahuaro māladīṃ pekkhia ahiṇavarasāssādalampaḍo kudo taṃ aṇāsādia ṭṭhidiṃ karedi | [halā apaṇḍite kamalinībaddhānurāgo 'pi madhukaro mālatīṃ prekṣyābhinavarasāsvādalampaṭaḥ kutas tām anāsādya sthitiṃ karoti |]

Āraṇyikā - kiṃ ediṇa asaṃbhāvideṇa | tā ehi | ahiaṃ kkhu saradādaveṇa saṃtappāiṃ ajja vi ṇa me aṅgāiṃ saṃdāvaṃ muñcandi | [kim etenāsaṃbhāvitena | tad ehi | adhikaṃ khalu śaradātapena saṃtaptāny adyāpi na me 'ṅgāni saṃtāpaṃ muñcanti |]

Manoramā - ai lajjālue ṇa juttam edāvatthaṃ gadāe vi de appā pacchādiduṃ | [ayi lajjāluke na yuktam etad avasthāṃ gatayāpi ta ātmā pracchādayitum |]
(Āraṇyikā mukham avanamayati |)

Manoramā - ai avisambhasīle kiṃ dāṇiṃ pacchādesi | ṇīsāsaṇihaviṇiggao diahaṃ ratiṃ vi tujjha aṇurāo aviradapaḍantakusumasarasaraṇivahapauttahuṃkārasaddo via ṇa bhaṇai | (ātmagatam |)ahavā ṇa hu aaṃ kālo uvālambhassa | tā jāva ṇaliṇīpattāiṃ se hiae dāissaṃ | (utthāya [p. 27] dīrghikāya nalinīpattrāṇi gṛhītvāraṇyikāyā hṛdaye dadatī |)samassasadu sahī samassasadu sahī | [ayi aviśrambhaśīle kim idānīṃ pracchādayasi | niśvāsānibhavinirgato divasaṃ rātrim api tavānurāgo 'viratapatatkusumaśaraśaranivahapravṛttahuṅkāraśabda iva na bhaṇati | (ātmagatam |) athavā na khalv ayaṃ kāla upālambhasya | tad yāvan nalinīpatrāṇy asyā hṛdaye dāsyāmi | (utthāya dīrghikāya nalinīpattrāṇi gṛhītvāraṇyikāyā hṛdaye dadatī |) samāśvasitu sakhī samāśvasitu sakhī |]
(tataḥ praviśati vidūṣakaḥ)

vidūṣakaḥ - adimahaṇto kkhu piavaassassa Āraṇṇiāe uvari aṇurāo | jeṇa pariccattarāakajjo tāe evva daṃsaṇovāaṃ cintaanto appāṇaṃ viṇodei | (vicintya) kahiṃ dāṇiṃ taṃ pekkhe | ahavā tahiṃ evva dāva digghiāe aṇṇesāmi | [atimahān khalu priyavayasyasyāraṇiyakāyā upary anurāgaḥ | yena parityaktarājakāryas tasyā eva darśanopāyaṃ cintayann ātmānaṃ vinodayati | (vicintya |) kutredānīṃ tāṃ prekṣe | athavā tatraiva tāvad dīrghikāyām anviṣyāmi | (parikrāmati |)]

Manoramā - (ākarṇya |) padasaddo via suṇīadi | tā kadalīgummantaridā bhavia pekkhamha dāva ko eso tti | [padaśabda iva śrūyate | tat kadalīgulmāntarite bhūtvā prekṣāvahe tāvat ka eṣa iti |]
(ubhe tathā kṛtvā paśyataḥ |)

Āraṇyikā - kahaṃ so evva mahārāassa pasaparivaṭṭa (sic) bamhaṇo | [kathaṃ sa eva mahārājasya pārśvaparivartī brāhmaṇaḥ |]

Manoramā - kahaṃ Vasantao evva | avi ṇāma taha have | [kathaṃ Vasantaka eva | (saharṣam ātmagatam |) api nāma tathā bhavet |]

vidūṣakaḥ - (diśo 'valokya |) kiṃ dāṇiṃ Āraṇṇiā saccaṃ evva saṃvuttā | [kim idānīm Āraṇyikā satyam eva saṃvṛttā |]

Manoramā - (sasmitam |) sahi rāavaasso kkhu bamhaṇo tumaṃ uddissia mantedi | tā dāva avahidā suṇamha | [sakhi rājavayasyaḥ khalu brāhmaṇas tvām uddiśya mantrayate | tat tāvad avahite śṛṇuvaḥ |]
(Āraṇyikā saspṛhaṃ salajjaṃ ca śṛṇoti |)


vidūṣakaḥ - (sodvegam |) [p. 28] jadā dāva mae garumaaṇasaṃdāvaṇīsahasarīrassa piavaassassa vaaṇeṇa devīṇaṃ VāsavadattāPadumāvadīṇaṃ aṇṇaṇam a devīṇaṃ bhavaṇāiṃ aṇṇesanteṇa ṇa sā diṭṭhā tadā jahiṃ digghiāe diṭṭhā idaṃ vi dāva pekkhissaṃ ti āado mhi | tā jāva iha vi ṇatthi | kiṃ dāṇiṃ karissaṃ | [yadā tāvan mayā gurumadanasaṃtāpaniḥsahaśarīrasya priyavayasyasya vacanena devyor VāsavadattāPadmāvatyor anyāsāṃ ca devīnāṃ bhavanāny anviṣyatā na sā dṛṣṭā tadā yatra dīrghikāyāṃ dṛṣṭedam api tāvat prekṣiṣya ity āgato 'smi | tad yāvad ihāpi nāsti | kim idānīṃ kariṣye |]

Manoramā -sudaṃ piasahīe | [śrutaṃ priyasakhyā |]
vidūṣakaḥ - (vicintya |) ahavā bhaṇido evva ahaṃ vaasseṇa | jai taṃ aṇṇesanto ṇa pekkhasi tā tado vi dāva digghiādo tāe karaalapparisadiuṇiasuhassīalāiṃ ṇaliṇīpattāiṃ geṇhia āaccha tti | tā kahaṃ edāiṃ jāṇidavvāiṃ | [athavā bhaṇita evāhaṃ vayasyena | yadi tām anviṣyan na prekṣase tat tato 'pi tāvad dīrghikātas tasyāḥ karatalasparśadviguṇitasukhaśītalāni nalinīpatrāṇi gṛhītvāgaccheti | tat katham etāni jñātavyāni |]

Manoramā - aaṃ me avasaro | Vasantaa ehi | ahaṃ de jāṇāvemi | [ayaṃ mamāvasaraḥ | (upasṛtya vidūṣakaṃ haste gṛhītvā |) Vasantaka ehi | ahaṃ te jñāpayāmi |]

vidūṣakaḥ - (sabhayam |) kassa tumaṃ jāṇāvesi | kiṃ devīe | ṇa hu mae kiṃ vi mantidaṃ | [kasya tvaṃ jñāpayāsi | kiṃ devyāḥ | na khalu mayā kim api mantritam |]

Manoramā - Vasantaa alaṃ saṃkāe | jādisī Āraṇṇiāe kide attaṇo piavaassassa avatthā tue vaṇṇidā tado diuṇadarā bhaṭṭiṇo vi kide mama piasahīe avatthā | tā pekkha pekkha | (upasṛtya Āraṇyikāṃ darśayati |) [Vasantaka alaṃ śaṅkayā | yādṛśy Āranyikāyāḥ kṛta ātmanaḥ priyavayasyasyāvasthā tvayā varṇitā tato dviguṇatarā bhartur api kṛte mama priyasakhyā avasthā | tat paśya paśya | (upasṛtya Āraṇyikāṃ darśayati |)]


[p. 29]
vidūṣakaḥ - (dṛṣṭvā saharṣam |) saphalo me parissamo | sotthi hodīe | [saphalo me pariśramaḥ | svasti bhavatyai |]
(Āraṇyikā salajjaṃ kamalinīpattrāṇy apanīyottiṣṭhati |)

Manoramā - ajja Vasantaa tuha daṃsaṇena evva avagado piasahīe saṃdāvo jeṇa saaṃ evva ṇaliṇīpattāiṃ avaṇei | tā aṇugaṇhādu ajjo imāiṃ | [ārya Vasantaka | tava darśanenaivāpagataḥ priyasakhyāḥ saṃtāpo yena svayam eva nalinīpatrāṇy apanayati | tad anugṛhṇātv ārya imāni |]

Āraṇyikā - (sāvegam |) ai parihāsasīle | kīsa maṃ lajjāvesi | (kiṃcit parāṅmukhītiṣṭhati |) [ayi parihāsaśīle | kasmān māṃ lajjayasi | (kiṃcit parāṅmukhī tiṣṭhati |)]

vidūṣakaḥ - (saviṣādam |) ciṭṭhaṃdu dāva ṇaliṇīpattāiṃ | adilajjāluā de piasahī | tā kahaṃ edāṇaṃ samāamo bhavissadi | [tiṣṭhantu tāvan nalinīpattrāṇi | ati(lajjālukā te priyasakhī | tat katham etayoḥ samāgamo bhaviṣyati |]

Manoramā - (kṣaṇaṃ vicintya saharṣam |) Vasantaa evvaṃ via | (karṇe kathayati |) [Vasantaka evam iva |]

vidūṣakaḥ - sāhu piasahi sāhu | (apavārya |) jāva evva tumhe ṇevacchaggahaṇaṃ karettha dāva evva ahaṃ vi vaassaṃ geṇhia āacchāmi | [sādhu priyasakhi sādhu | (apavārya |) yāvad eva yuvāṃ nepathyagrahaṇaṃ kuruthas tāvad evāham api vayasyaṃ gṛhītvāgacchāmi |]
(iti niṣkrāntaḥ |)

Manoramā - adikovaṇe | uṭṭhehi uṭṭhehi | ṇaccidavvaṃ amhehiṃ tassa evva ṇāḍaassa ṇaccidasesaṃ | tā ehi | pekkhāgharaṃ evva gacchamha | (parikramyāvalokya |) idaṃ pekkhāgāraṃ | jāva ehi pavisamha | sāhu sāhu | savvaṃ sajjīkidaṃ | devīe āantavvaṃ | [atikopane uttiṣṭhottiṣṭha | nartitavyam asmābhis tasyaiva naṭakasya nartitaśeṣam | tad ehi | prekṣāgṛham eva gacchāvaḥ | (parikramyāvalokya |) idaṃ prekṣāgāram | yāvad ehi praviśāvaḥ | (praviṣṭakenāvalokya |) sādhu sādhu sarvaṃ sajjīkṛtam | devyāgantavyam |
(tataḥ praviśati devī Sāṅkṛtyāyanī vibhavataś ca parivāraḥ |)


[p. 30]
Vāsavadattā - bhavaadi aho de kavittaṇaṃ | jeṇa edaṃ gūḍhauttantaṃ ṇāḍaovaṇibaddhaṃ sāṇubhavaṃ vi amhāṇaṃ ajjauttacaridaṃ adiṭṭhapuvvaṃ via disantaṃ ahiaaraṃ kodūhalaṃ vaḍḍhaadi | [bhagavati aho te kavitvam | yenaitad gūḍhavṛttāntaṃ nāṭakopanibaddhaṃ sānubhavam apy asmākam āryaputracaritam adṛṣṭapūrvam iva dṛśyamānam adhikataraṃ kautūhalaṃ vardhayati |]

Sāṅkṛtyāyanī - āyuṣmati āśrayaguṇa evāyam īdṛśo yad asāram api kāvyam avaśyam eva śṛṇvatāṃ śravaṇasukham utpādayati | paśya |

prāyo yat kiṃ cid api prāpnoty utkarṣam āśrayān mahataḥ /
mattebhakumbhataṭagatam eti hi śṛṅgāratām bhasma // HPri_3.1 //

Vāsavadattā -(sasmitam) bhaavadi savvassa vallaho jāmādo hodi tti jāṇiadi evva edaṃ | tā kiṃ ediṇā kahāṇubandheṇa | varaṃ taṃ evva ṇaccidavvaṃ daṭṭhuṃ | [bhagavati sarvasya vallabho jāmātā bhaktīti jñāyata evaitat | tat kim etena kathānubandhena | varaṃ tad eva nartitavyaṃ draṣṭum |]

Sāṅkṛtyāyanī - evam | Indīvarike prekṣāgṛham ādeśaya |
ceṭī - edu edu bhaṭṭiṇī | [etu etu bhaṭṭinī |]
(sarvāḥ parikrāmanti |)
Sāṅkṛtyāyanī - (vilokya |) aho prekṣaṇīyatā prekṣāgṛhasya |

ābhāti ratnaśataśobhitaśātakumbha-
stambhāvasaktapṛthumauktikadāmaramyam /
adhyāsitaṃ yuvatibhir vijitāpsarobhiḥ
prekṣāgṛhaṃ suravimānasamānam etat // HPri_3.2 //

[p. 31]
Manoramāraṇyake -(upasṛtya |) jedu jedu bhaṭṭiṇī | [jayatu jayatu bhaṭṭinī |]

Vāsavadattā -Maṇorame adikkandā khu saṃjjhā | tā gacchaha | lahu gaṇhaha ṇevacchaṃ | [Manorame atikrāntā khalu saṃdhyā | tad gacchatam | laghu gṛhṇītaṃ nepathyam |]

ubhe - jaṃ devī āṇavedi | [yad devy ājñāpayati |]
(iti prasthite |)

Vāsavadattā - Āraṇṇie edehiṃ evva madangapiṇaddhehiṃ ābharaṇehiṃ ṇevacchabhūmiṃ gadua appāṇaaṃ pasāhehi | (ābharaṇāny aṅgād avatārya Āraṇyikāyāḥ samarpayati) Maṇorame tumaṃ vi Ṇalagiriggahaṇaparituṭṭheṇa tādeṇa ajjauttassa diṇṇāiṃ ābharaṇāiṃ Indīvariāsaāsādo geṇhia ṇevacchabhūmiaṃ gadua appāṇaṃ maṇḍehi jeṇa susadisī dīsasi mahārāassa | [Āraṇyike etair eva madaṅgapinaddhair ābharaṇair nepathyabhūmiṃ gatvātmānaṃ prasādhya | (ābharaṇāny aṅgād avatārya Āraṇyikāyāḥ samarpayati) Manorame tvam api Nalagirigrahaṇaparituṣṭena tātenāryaputrasya dattāny ābharaṇānīndīvarikāsakāśād gṛhītvā nepathyabhūmiṃ gatvātmānaṃ maṇḍaya yena susadṛśī dṛśyase mahārājasya |]
(Manoramā Indīvarikāsakāśād ābharaṇāni gṛhītvā sahāraṇyakayā niṣkrāntā |)

Indīvarikā - edaṃ āsaṇaṃ | uvavisadu bhaṭṭiṇī | [idam āsanam | upaviśatu bhaṭṭiṇī |]

Vāsavadattā -(āsanaṃ nirdiśya |) uvavisadu bhaavadī | [upaviśatu bhagavatī |]
(ubhe upaviśataḥ |)
(tataḥ praviśati gṛhītanepathyaḥ kañcukī |)
kañcukī -

antaḥpurāṇāṃ vihitavyavasthaḥ
pade pade 'haṃ skhalitāni rakṣan /
[p. 32]
jarāturaḥ samprati daṇḍanītyā
sarvaṃ nṛpasyānukaromi vṛttam // HPri_3.3 //

bhoḥ ājñāpito 'smi vimānitāśeṣaśatrusainyena yathārthanāmnā Mahāsenena samādiśyatām antaḥpureṣu yathā - śvo vayam Udayanotsavam anubhavāmaḥ | ato yuṣmābhir utsavānurūpaveṣojjvalena parijanena saha Manmathodyānaṃ gantavyam iti |

Sāṅkṛtyāyanī - (kañcukinaṃ nirdiśya |) rājaputri pravṛttā prekṣā | dṛśyatām |

kañcukī - tad etad ādeṣṭavyam parijanena saha gantavyam iti | na gṛhītanepathyeneti | kutaḥ |

pādair nūpuribhir nitambaphalakaiḥ śiñjānakāñcīguṇair
hārāpāditakāntibhiḥ stanataṭaiḥ keyūribhir bāhubhiḥ /
karṇaiḥ kuṇḍalibhiḥ karaiḥ savalayaiḥ sasvastikair mūrdhajair
devīnāṃ paricārikāparijano 'py eteṣu saṃdṛśyate // HPri_3.4 //

na khalu kiṃcid atrāpūrvam anuṣṭheyam | kevalaṃ svāmyādeśa iti matvāhaṃ samādiṣṭas tad ājñāśeṣaṃ rājaputryai nivedayāmi | (parikramyāvalokya ca |) iyaṃ [p. 33] sā Vāsavadattā vīṇāhastayā Kāñcanamālayānugamyamānā gandharvaśālām praviṣṭā | yāvad asyāḥ kathayāmi | (parikrāmati |)
(tataḥ praviśati gṛhītaVāsavadattānepathyāsanasthāraṇyikā
vīṇāhastā Kāñcanamālā ca |)

Āraṇyikā - halā Kancaṇamāle kīsa uṇa cirāadi ajja vi vīṇāārio | [halā Kāñcanamāle kasmāt punaś cirayaty adyāpi vīṇācāryaḥ |]

Kāñcanamālā - bhaṭṭidārie diṭṭho deṇa ekko ummatto | tassa vaaṇaṃ suṇia citteṇa bhāvido ohasanto ciṭṭhai | [bhartṛdārike dṛṣṭas tenaika unmattaḥ | tasya vacanaṃ śrutvā citreṇa bhavito 'pahasaṃs tiṣṭhati |]

Āraṇyikā - (sahastatālaṃ vihasya |) hanje suṭṭhu edaṃ pucchadi | sarisā sarise ranjanti tti duve ettha ummattā | [hañje suṣṭhv etaṃ pṛcchati | sadṛśāḥ sadṛśe rajanta iti dvāv atronmattau |]

Sāṅkṛtyāyanī - rājaputryāḥ sadṛśam ākāram paśyāmy asyās tādṛśenākāreṇāvaśyaṃ tvadīyāṃ bhūmikāṃ saṃbhāvayiṣyati |

kañcukī - (upasṛtya) rājaputri devas tvām ājñāpayati | śvo 'vaśyam asmābhir vīṇāṃ vādayantī śrotavyā | tat tvayā navatantrīsajjayā Ghoṣavatyā stheyam iti |

Āraṇyikā - ayya jai evvaṃ lahu vīṇāāriaṃ visajjehi | [ārya yady evaṃ laghu vīṇācāryaṃ visarjaya |]

kañcukī - eṣa Vatsarājaṃ preṣayāmi | (iti niṣkrāntaḥ |)

Āraṇyikā - Kancaṇamāle uvaṇehi me Ghosavadīṃ jāva se taṃtīo parikkhemi | [Kāñcanamāle upanaya me Ghoṣavatīṃ yāvad asyās tantrīḥ parīkṣe |]
(Kāñcanamālā vīṇām arpayati | Āraṇyikotsaṅge vīṇāṃ kṛtvā sārayati |)
(tataḥ praviśati gṛhītaVatsarājanepathyā Manoramā |)

[p. 34]
Manoramā - (svagatam |) ciraadi kkhu mahārāo kiṃ ṇa kahidaṃ Vasantaeṇa | ahavā devīe bhāadi | jai dāṇiṃ āacche tado ramaṇijjaṃ have | [cirayati khalu mahārājaḥ | kiṃ na kathitaṃ Vasantakena | athavā devyā bibheti | yadīdānīm āgacchet tato ramanīyaṃ bhavet |]

(tataḥ praviśati rājāvaguṇṭhitaśarīro vidūṣakaś ca |)

rājā -
saṃtāpam prathamaṃ tathā na kurute śītāṃśur adyaiva me
niśvāsā glapayanty ajasram adhunaivoṣṇās tathā nādharam /
saṃpraty eva mano na śūnyam alasāny aṅgāni no pūrvavad
duḥkhaṃ yāti manoratheṣu tanutāṃ saṃcintyamāneṣv api // HPri_3.5 //

vayasya satyam evoktam Manoramayā | yathaiṣā mama priyasakhī mahārājasya devyā darśanapathād api rakṣyate tad ayaṃ samāgamopāyaḥ | adya rātrāv asmābhir Udayanacaritaṃ nāma nāṭakaṃ devyāḥ purato nartitavyam | tatra Āraṇyikā Vāsavadattā bhaviṣyati | aham api Vatsarājaḥ | tac caritenaiva sarvaṃ śikṣitavyam | tad āgatya svayam eva svāṃ bhūmikāṃ kurvāṇaḥ samāgamotsavam anubhavatv iti |

vidūṣakaḥ - jai maṃ ṇa pattiāasi esā Maṇoramā tuha vesaṃ dhāraantī ciṭṭhai | tā uvasappia saaṃ evva puccha | [yadi māṃ na pratyāyayasy eṣā Manoramā tava veṣaṃ dhārayantī tiṣṭhati | tad upasṛtya svayam eva pṛccha |]

rājā - (Manoramām upasṛtya |) Manorame satyam idaṃ yad Vasantako 'bhidhatte |

Manoramā - bhaṭṭā saccaṃ evva | maṇḍaa edehiṃ ābharaṇehiṃ appāṇaaṃ | [bhartaḥ satyam eva | maṇḍayaitair ābharaṇair ātmānam |]
(ity ābharaṇāny aṅgād avatārya rājñe samarpayati |)
(rājā paridadhāti |)

[p. 35]
vidūṣakaḥ - ede kkhu rāāṇo dāsīe vi evvaṃ ṇaccāvianti | aho kajjassa garuadā | [ete khalu rājāno dāsyāpi evaṃ nartyante | aho kāryasya gurutā |]

rājā - (vihasya |) mūrkha naiṣa kālaḥ parihāsasya | nibhṛtena citraśālām praviśya Manoramayā sahāsmannṛttam paśyatā sthīyatām |
(ubhau tathā kurutaḥ |)

Āraṇyikā - Kancaṇamāle ciṭṭhadu vīṇā | puccchissaṃ dāva kiṃ vi | [Kāñcanamāle tiṣṭhatu vīṇā | prakṣyāmi tāvat kim api |]

rājā - śṛṇomi tāvat katamo 'yam uddeśo vartate |
(ity avahitaḥ śṛṇoti |)

Kāñcanamālā - pucchadu bhaṭṭidāriā | [pṛcchatu bhartṛdārikā |]

Āraṇyikā - saccaṃ evva tādo mantedi evvaṃ jahā jai vīṇaṃ vādaanto avaharedi maṃ Vaccharāo avassaṃ bandhaṇādo muncemi tti | [satyam eva tāto mantrayate evaṃ yathā - yadi vīṇāṃ vādayann apaharati māṃ Vatsarājo 'vaśyaṃ bandhanān muñcāmīti |]

rājā -(praviśya paṭākṣepeṇa saharṣaṃ vastrānte grathitam badhnāti |) evam etat | kaḥ saṃdehaḥ |

saparijanaṃ Pradyotaṃ vismayam upanīya vādayan vīṇām /
Vāsavadattām apaharāmi na cirād eveti paśyāmy // HPri_3.6 //

yataḥ susaṃvihitaṃ sarvaṃ Yaugandharāyaṇena |

Vāsavadattā -(sahasotthāya |) jedu jedu accautto | [jayatu jayatv āryaputraḥ |]

rājā - (svagatam |) kathaṃ pratyabhijñāto 'smi devyā |

Sāṅkṛtyāyanī - (sasmitam |) rājaputri alam alaṃ saṃbhrameṇa | prekṣaṇīyakam etat |


[p. 36]
rājā - (ātmagataṃ saharṣam) idānīm ucchvāsito 'smi |

Vāsavadattā -(savilakṣasmitam upaviśya |) kahaṃ Maṇoramā esā | mae uṇa jāṇidaṃ ajjautto eso tti | sāhu Maṇorame sāhu | sohaṇaṃ ṇaccidaṃ | [kathaṃ Manoramaiṣā | mayā punar jñātam āryaputra eṣa iti | sādhu Manorame sādhu | śobhanaṃ nartitam |]

Sāṅkṛtyāyanī - rājaputri sthāna eva kṛtā bhrāntis te Manoramayā | paśya |

rūpaṃ tan nayanotsavāspadam idaṃ veṣaḥ sa evojjvalaḥ
sā mattadviradocitā gatir iyaṃ tat sattvam atyūrjitam /
līlā saiva sa eva sāndrajaladahrādānukārī svaraḥ
sākṣād darśita eṣa naḥ kuśalayā Vatseśa evānayā // HPri_3.7 //

Vāsavadattā -hanje Indīvarie | baddheṇa ajjautteṇa ahaṃ vīṇaṃ sikkhāvidā | tā se karehi ṇīluppaladāmaeṇa ṇialaṇam | [hañje Indīvarike baddhenāryaputreṇāhaṃ vīṇāṃ śikṣitā | tad asya kuru nīlotpaladāmakena nigaḍanam |]
(śiraso 'panīya nīlotpaladāmārpayati |)
(Indīvarikā tathā kṛtvā punas tatraivopaviśati |)

Āraṇyikā - Kancaṇamāle kahehi kahehi | ṇaṃ saccaṃ evva mantedi tādo jai vīṇaṃ vādaanto avaharedi maṃ Vaccharāo tado avassaṃ bandhaṇādo muñcemi tti | [Kāñcanamāle kathaya kathaya | nanu satyam eva mantrayate tāto yadi vīṇāṃ vādayat apaharati māṃ Vatsarājas tato 'vaśyaṃ bandhanān muñcāmīti |]

Kāñcanamālā - bhaṭṭhidārie saccaṃ | taha karehi jaha Vaccharāassa avassaṃ bahumadā hosi | [bhartṛdārike satyam | tathā kuru yathā Vatsa(rājasyāvaśyaṃ bahumatā bhavasi |]


[p. 37]
rājā - niṣpāditam eva Kāñcanamālayā yat tad āsmābhir abhilaṣitam |

Āraṇyikā - jai evvaṃ tā ādareṇa vādaissaṃ | [yady evaṃ tad ādareṇa vādayiṣyāmi |] (gāyantīvādayati)

ghaṇabandhaṇasaṃruddhaṃ gaaṇaṃ daṭṭhūṇa māṇasaṃ eduṃ /
ahilasai rāahaṃso daiaṃ gheūṇa appaṇo vasaiṃ // HPri_3.8 //

[ghanabandhanasaṃruddhaṃ gaganaṃ dṛṣṭvā mānasam etum /
abhilaṣati rājahaṃso dayitāṃ gṛhītvātmano vasatim // HPri_3.8 //
]
(vidūṣako nidrāṃ nāṭayati |)

Manoramā - (hastena cālayantī |) Vasantaa pekkha pekkha piasahī me ṇaccai | [Vasantaka paśya paśya | priyasakhī me nṛtyati |]

vidūṣakaḥ - (saroṣam |) dāsīe sude tumaṃ vi ṇa desi suviduṃ | jadappahudi piavaasseṇa Āraṇṇiā diṭṭhā tadappahudi teṇa saha mae rattiṃdivaṃ ṇiddā ṇa diṭṭhā | tā aṇṇado ṇikkamia suvissaṃ | [dāsyāḥ sute tvam api na dadāsi svaptum | yadāprabhṛti priyavayasyenāraṇyikā dṛṣṭā tadāprabhṛti tena saha mayā rātraṃdivaṃ nidrā na dṛṣṭā | tad anyato niṣkramya svapsyāmi |]
(niṣkramya śete)

(Āraṇyikā punar gāyati |)
ahiṇavarāakkhittā mahuariā vāmaeṇa kāmeṇa /
uttamai patthantīdaṭṭhuṃ piadaṃsaṇaṃ daiaṃ // HPri_3.9 //
[abhinavarāgakṣiptā madhukarikā vāmakena kāmena /
uttāmyati prārthayamānā draṣṭuṃ priyadarśanaṃ dayitam // HPri_3.9 //]

rājā - (tatkṣaṇaṃ śrutvā sahasopasṛtya |) sādhu rājaputri sādhu | aho gītam aho vāditram | tathā hi |

[p. 38]
vyaktir vyañjanadhātunā daśavidhenāpy atra labdhādhunā
vispaṣṭo drutamadhyalambitaparicchinnas tridhāyaṃ layaḥ /
gopucchapramukhāḥ krameṇa yatayas tisro 'pi saṃpāditās
tatvaughānugatāś ca vādyavidhayaḥ samyak trayo darśitāḥ // HPri_3.10 //

Āraṇyikā - (vīṇāṃ pariṣvajyāsanād utthāya rājānaṃ sābhilāṣaṃ paśyantī |) uvājjhāa paṇamāmi | [upādhyāya praṇamāmi |]

rājā - (sasmitam |) yad aham icchāmi tat te bhūyāt |


[p. 39]
Kāñcanamālā - (Āraṇyikāyā āsanaṃ nirdiśya |) iha evva uvavisadu uvajjhāo | [ihaivopaviśatu upādhyāyaḥ |]

rājā - (upaviśya |) rājaputrī kvedānīm upaviśatu |

Kañcanamālā -(sasmitam) dāṇiṃ evva bhaṭṭidāriā vijjāmāṇena paritosidā tumhehiṃ | tā aruhadi evva esā uvajjhāapīṭhiāe | [idānīm eva bhartṛdārikā vidyāmānena paritoṣitā yuṣmābhiḥ | tad arhaty evaiṣopādhyāyapīṭhikāyāḥ |]

rājā - upaviśatv arheyam ardhāsanasya | rājaputri sthīyatām |
(Āraṇyikā Kāñcanamālāṃ paśyati |)

Kāñcanamālā - (sasmitam |) bhaṭṭidārie uvavisa | ko ettha doso | sissavisesā khu tumaṃ | [bhartṛdārike upaviśa | ko 'tra doṣaḥ | śiṣyaviśeṣā khalu tvam |]
(Āraṇyikā salajjam upaviśati |)

Vāsavadattā -(salajjam |) bhaavadīe (Kale -īye) ahiaṃ kappidaṃ kavvaṃ | ṇa hu ahaṃ tassiṃ kāle ekkāsaṇe ajjautteṇa saha uvaviṭṭhā | [bhagavaty ādhikaṃ kalpitaṃ kāvyam | na khalv ahaṃ tasmin kāla ekāsane āryaputreṇa sahopaviṣṭā |]

rājā - rājaputri punaḥ śrotum icchāmi | vādaya vīṇām |

Āraṇyikā - (sasmitam |) Kancaṇamāle ciraṃ khu mama vādaantīe parissamo jādo | dāṇiṃ ṇissahāiṃ aṅgāiṃ | tā ṇa sakkuṇomi vādaiduṃ | [Kāñcanamāle ciraṃ khalu mama vādayantyāḥ pariśramo jātaḥ | idānīṃ niḥsahāny aṅgāni | tan na śaknomi vādayitum |]

Kāñcanamālā - uvajjhāa suṭṭhu parissantā bhaṭṭidāriā | kavolatalabaddhasealavāe pekkha se vevanti aggahatthā | tā samassattā hotu muhuttaaṃ | [upādhyāya suṣṭhu pariśrāntā bhartṛdārikā | kapolatalabaddhasvedalavāyāḥ paśyāsyā vepete agrahastau | tat samāśvastā bhavatu muhūrtam |]

rājā - Kāñcanamāle yuktam abhihitam | (hastena grahītum icchati |)
(Āraṇyikā hastam apasārayati |)


[p. 40]
Vāsavadattā - (sāsūyam |) bhaavadi ahiaṃ edaṃ vi tue kidaṃ | ṇa hu ahaṃ (Kale aaṃ) Kancaṇamālākavveṇa vancaidavvā | [bhagavati adhikam etad api tvayā kṛtam | na khalv ahaṃ Kāñcanamālā kāvyena vañcayitavyā |]

Sāṅkṛtyāyanī - (vihasya |) āyuṣmati īdṛśam eva kāvyaṃ bhaviṣyati |

Āraṇyikā - (saroṣam iva |) avehi Kancaṇamāle avehi | ṇa me bahumadāsi | [apehi Kāñcanamāle apehi | na me bahumatāsi |]

Kāñcanamālā - (sasmitam |) jai ahaṃ ciṭṭhantī ṇā bahumadā tā esā gacchamhi | [yady ahaṃ tiṣṭhantī na bahumatā tad eṣā gacchāmi |]
(iti niṣkrāntā |)

Āraṇyikā - (sasambhraman |) Kancaṇamāle ciṭṭha ciṭṭha | ahaṃ se aggahattho samappido | [Kāñcanamāle tiṣṭha tiṣṭha | ayam asyāgrahastaḥ samarpitaḥ |]

rājā - (Āraṇyikāyā hastaṃ gṛhītvā |)

sadyo 'vaśyāyabinduvyatikaraśiśiraḥ kiṃ bhavet padmakośo
hlāditvaṃ nāsya manye sadṛśam idam uṣasy eva vītātapasya /
muñcanty ete himaughaṃ nakharajanikarāḥ pañca kiṃ so 'pi dāhī
jñātaṃ svedāpadeśād aviratam amṛtaṃ syandate vyaktam etat // HPri_3.11 //

api ca |

etena bālavidrumapallavaśobhāpahāradakṣeṇa /
hṛdaye mama tvayāyaṃ nyasto rāgaḥ svahastena // HPri_3.12 //

[p. 41]
Āraṇyikā - (sparśaviśeṣaṃ nāṭayantī |) ha ddhi ha ddhi | edaṃ Maṇoramaṃ parisantīe aṇatthaṃ evva me aṅgāiṃ karenti | [hā dhik hā dhik | etāṃ Manoramāṃ spṛśantyā anartham eva me 'ṅgāni kurvanti |]

Vāsavadattā -(sahasotthāya |) bhaavadi pekkha tumaṃ | ahaṃ uṇa aliaṃ ṇa pāremi pekkhiduṃ | [bhagavati paśya tvam | ahaṃ punar alīkaṃ na pārayāmi prekṣitum |]

Sāṅkṛtyāyanī - rājaputri dharmaśāstravihita eṣa gāndharvo vivāhaḥ | kim atra lajjāsthānam | prekṣaṇīyakam idam | tan na yuktam asthāne rasabhaṅgaṃ kṛtvā gantum |
(Vāsavadattā parikrāmati |)

Indīvarikā - (vilokya |) bhaṭṭiṇi Vasantao cittasālāduvāre pasutto ciṭṭhai | [bhaṭṭini Vasantakaś citraśālādvāre prasuptas tiṣṭhati |]

Vāsavadattā -(nirūpya |) Vasantao evva eso | (vicintya |) raṇṇā vi ettha hodavvaṃ | tā bodhia pucchissaṃ dāva ṇaṃ | [Vasantaka evaiṣaḥ | (vicintya |) rājñāpy atra bhavitavyam | tad bodhayitvā prakṣyāmi tāvad enam |]
(prabodhayati |)

vidūṣakaḥ - (nidrājaḍam utthāya sahasā vilokya |) Maṇorame kiṃ ṇaccia āado piavaasso | ādu ṇaccadi evva | [Manorame kiṃ nartitv āgataḥ priyavayasyaḥ | athavā nṛtyaty eva |]

Vāsavadattā -(saviṣādam) kahaṃ ajjautto ṇaccadi | Maṇoramā dāṇiṃ kahiṃ | [katham āryaputro nṛtyati | Manoramedānīṃ kutra |]

vidūṣakaḥ - esā cittasālāe ciṭṭhai | [eṣā citraśālāyāṃ tiṣṭhati |]


Manoramā - (sabhayam ātmagatam |) kahaṃ aṇṇahā evva hiae karia devīe mantidaṃ | edeṇa vi mukkhabaḍueṇa aṇṇahā evva buddhia savvaṃ āulīkidaṃ | [p. 42] [katham anyathaiva hṛdaye kṛtvā devyā mantritam | etenāpi mūrkhabaṭukenānyathaiva buddhvā sarvam ākulīkṛtam |]

Vāsavadattā -(saroṣaṃ hasantī |) sāhu Maṇorame sāhu | sohaṇaṃ tue ṇaccidaṃ | [sādhu Manorame sādhu | śobhanaṃ tvayā nartitam |]

Manoramā - (sabhayaṃ kampamānā pādayor nipatya |) bhaṭṭiṇi ṇa hu ahaṃ ettha avarajjhāmi | edeṇa kkhu hadāseṇa balādo alaṃkaraṇāiṃ geṇhia duvāraṭṭhideṇa iha ṇiruddhā | ṇa uṇa maha akkandantīe saddo muraṇigghosantarido keṇa vi sudo | [bhaṭṭini na khalv aham atrāparādhyāmi | etena khalu hatāśena balād alaṃkaraṇāni gṛhītvā dvārasthiteneha niruddhā | na punar mamākrandantyāḥ śabdo murajanirghoṣāntaritaḥ kenāpi śrutaḥ |]

Vāsavadattā - hanje uṭṭhehi | jāṇidaṃ savvaṃ | Vasantao kkhu Āraṇṇiāvuttantaṇāḍae suttadhāro | [hañje uttiṣṭha | jñātaṃ sarvam | vasantakaḥ khalv Āraṇyikāvṛttāntanāṭake sūtradhāraḥ |]

vidūṣakaḥ - saaṃ evva cintehi | kahiṃ Āraṇṇiā kahiṃ Vasantao tti | [svayam eva cintaya | kutrāraṇyikā kutra Vasantaka iti |]

Vāsavadattā - Maṇorame suggahīdaṃ karia ṇaṃ āaccha dāva | pekkhaṇīaṃ se pekkhamhi | [Manorame sugṛhītaṃ kṛtvainam āgaccha tāvat | prekṣaṇīyam asya paśyāmi |]

Manoramā - (svagatam |) dāṇiṃ samassasida mhi | (vidūṣakaṃ kare badhnāti | prakāśam |) hadāsa dāṇiṃ aṇubhava attaṇo duṇṇaassa phalaṃ | [idānīṃ samāśvasitāsmi | (vidūṣakaṃ kare badhnāti | prakāśam |) hatāśa idānīm anubhavātmano durnayasya phalam |]


Vāsavadattā - (sasaṃbhramam upasṛtya |) ajjautta paḍihadaṃ edaṃ amaṅgalaṃ | (iti pādayor nīlotpaladāmāpanayantī sotprāsam |) marisadu ajjautto jaṃ Maṇorame tti karia ṇīluppaladāmaeṇa bandhāvido si | [āryaputra pratihastam etad a(maṅgalam | (iti pādayor nīlotpaladāmāpanayantī sotprāsam |) marṣatv āryaputro yan Manorameti kṛtvā nīlotpaladāmakena bandhito 'si |]
(Āraṇyikā sabhayam apasṛtya tiṣṭhati |)


[p. 43]
rājā - (sahasotthāya vidūṣakam Manoramāṃ ca dṛṣṭvātmagatam |) kathaṃ vijñāto 'smi devyā | (vailakṣyaṃ nāṭayati |)

Sāṅkṛtyāyanī - (sarvān avalokya sasmitam |) katham anyad evedaṃ prekṣaṇīyakaṃ saṃvṛttam | abhūmir iyam asmadvidhānām |
(iti niṣkrāntā |)

rājā - (svagatam |) apūrvo 'yaṃ kopaprakāraḥ | durlabham atrānunayaṃ paśyāmi | (vicintya |) evaṃ tāvat kariṣye | (prakāśam |) devi tyajyatāṃ kopaḥ |

Vāsavadattā -ajjautta ko ettha kuvido [āryaputra ko 'tra kupitaḥ |]

rājā - kathaṃ na kupitāsi |

snigdhaṃ yady api vīkṣitaṃ nayanayos tāmrā tathāpi dyutir
mādhurye 'pi sati skhalaty anupadaṃ te gadgadā vāg iyam /
niśvāsā niyatā api stanabharotkampena saṃlakṣitāḥ
kopas te prakaṭaprayatnavidhṛto 'py eṣa sphuṭaṃ lakṣyate // HPri_3.13 //

(pādayor nipatya) prasīda priye prasīda |

Vāsavadattā - Āraṇṇie tumaṃ kuvida tti saṃbhāvaanto ajjautto pie pasīda tti pasādaadi | tā uvasappa | [Āraṇyike tvaṃ kupiteti saṃbhāvayann āryaputraḥ priye prasīdeti prasādayati | tad upasarpa |]
(iti hastenākarṣati |)

Āraṇyikā - (sabhayam |) bhaṭṭiṇi ṇa hu ahaṃ kiṃ vi jāṇāmi | [bhaṭṭini na khalv ahaṃ kimapi jānāmi |]

Vāsavadattā - Āraṇṇie tumaṃ kahaṃ ṇa āṇāsi | dāṇiṃ de sikkhāvemi | Indīvarie geṇha edaṃ | [Āraṇyike tvaṃ kathaṃ na jānāsi | idānīṃ te śikṣayāmi | Indīvarike gṛhāṇainām |]

vidūṣakaḥ - hodi ajja komudīmahūsave tuha cittaṃ avahariduṃ vaasseṇa pekkhaṇīaṃ aṇuciṭṭhidaṃ | [bhavati adya kaumudīmahotsave tava cittam apahartuṃ vayasyena prekṣaṇīyam anuṣṭhitam |]


[p. 44]
Vāsavadattā - edaṃ tuṃhāṇaṃ duṇṇaaṃ pekkhia hāso me jāadi | [etaṃ yuṣmākaṃ durnayaṃ prekṣya hāso me jāyate |]

rājā - devi alam anyathā vikalpitena | paśya |
bhrūbhaṅgaiḥ kriyate lalāṭaśaśinaḥ kasmāt kalaṅko mudhā
vātākampitabandhujīvasamatāṃ nīto 'dharaḥ kiṃ sphuran /
madhyaś cādhikakampitastanabhareṇāyam punaḥ khidyate
kopam muñca tavaiva cittaharaṇāyaitan mayā krīḍitam // HPri_3.14 //

devi prasīda prasīda | (iti pādayoḥ patati |)

Vāsavadattā - hanje ṇivuttaṃ pekkhaṇaaṃ | tā ehi | abbhantaraṃ evva pavisamha | [hañje nivṛttaṃ prekṣaṇakam | tad ehi | abhyantaram eva praviśāvaḥ |]
(iti niṣkrāntā |)
iti garbhanāṭakam |

rājā - (vilokya |) katham akṛtvaiva prasādaṃ gatā devī |

svedāmbhaḥkaṇabhinnabhīṣaṇatarabhrūbhaṅgam ekaṃ ruṣā
trāsenāparam utplutotplutamṛgavyālolanetrotpalam /
utpaśyann aham agrato mukham idaṃ devyāḥ priyāyās tathā
bhītaś cotsukamānasaś ca mahati kṣipto 'smy ahaṃ saṃkaṭe // HPri_3.15 //

tad yāvad idānīṃ śayanīyaṃ gatvā devyāḥ prasādanopāyaṃ cintayāmi |
(iti niṣkrāntāḥ sarve |)
iti tṛtiyo 'ṅkaḥ |
*

[p. 45]

cathurtho 'ṅkaḥ

(tataḥ praviśati Manoramā)
Manoramā - (sodvegam |) aho diggharosadā devīe | ettiaṃ kālaṃ baddhāe piasahīe Āraṇṇiāe uvari aṇukampaṃ ṇa geṇhai | sā tavassiṇī attaṇo bandhaṇassa kileseṇa taha ṇa saṃtappadi jaha bhaṭṭiṇo daṃsaṇaṇirāsadāe | īrisaṃ ca se dukkhaṃ jeṇa ajja evva attāṇaṃ vāvādaantī mae kahaṃ vi ṇivāridā | edaṃ uttantaṃ bhaṭṭiṇo ṇivedehi tti Vasantaaṃ bhaṇia āada mhi | [aho dīrgharoṣatā devyāḥ | etāvantaṃ kālaṃ baddhāyā api priyasakhyā Āraṇyikāyā upary anukampāṃ na gṛhṇāti | sā tapasviny ātmano bandhanasya kleśena tathā na saṃtapyate yathā bhartur darśananirāśatayā | īdṛśaṃ cāsyā duḥkhaṃ yenādyaivātmānaṃ vyāpādayantī mayā katham api nivāritā | etaṃ vṛttāntaṃ bhartre nivedayeti Vasantakaṃ bhaṇitvāgatāsmi |
(tataḥ praviśati Kāñcanamālā |)

Kāñcanamālā - kahaṃ aṇṇesantīe vi mae bhaavaī Saṃkiccāaṇī ṇa diṭṭhā | tā edaṃ vi dāva Maṇoramaṃ pucchissam | (upasṛtya |) Maṇorame avi jāṇāsi kahiṃ bhaavaī Saṃkiccāaṇi tti | [kathaṃ anviṣyantyāpi mayā bhagavatī Sāṅkṛtyāyanī na dṛṣṭā | (vilokya|) tad etām api tāvan Manoramāṃ prakṣyāmi | (upasṛtya |) Manorame api jānāsi kutra bhagavatī Sāṅkṛtyāyanīti |]

Manoramā - (vilokyāśrūṇi pramṛjya |) halā Kancaṇamāle diṭṭhā | kim uṇa tāe paoaṇam | [halā Kāñcanamāle dṛṣṭā | kiṃ punas tayā prayojanam |]

Kāñcanamālā - Maṇorame ajja devīe Aṃgāravadīe leho pesido | tassi vācide bappha- puṇṇaṇaaṇā diḍhaṃ saṃtappiduṃ āraddhā devī | tā viṇodaṇaṇimittaṃ tāe bhaavadiṃ aṇṇesāmi | [Manorame adya devyāṅgāravatyā lekhaḥ preṣitaḥ | tasmin vācite bāṣpapūrṇanayanā dṛḍhaṃ saṃtaptum ārabdhā devī | tad vinodananimittaṃ tasyā bhagavatīṃ anviṣyāmi |]

[p. 46]
Manoramā - halā kiṃ uṇa tassiṃ lehe ālihidaṃ | [halā kiṃ punas tasmiṃl lekha ālikhitam |]

Kāñcanamālā - jā maha bhaiṇī sā tava jaṇaṇī evva | tāe bhattā Diḍhavammā tādo de | tā tava kiṃ edaṃ āakkhidavvaṃ | tassa samahiaṃ saṃvaccharaṃ Kaliṃgahadaeṇa baddhassa | tā ṇa juttaṃ edaṃ uttantaṃ aṇiṭṭhaṃ suṇia samīvaṭṭhidassa samatthassa bhattuṇo de evvam udāsīṇattaṇaṃ olambiduṃ tti | [yā mama bhaginī sā tava janany eva | tasyā bhartā Dṛḍhavarmā tātas te | tat tava kim etad ākhyātavyaṃ | tasya samadhikaṃ saṃvatsaraṃ Kaliṅgahatakena baddhasya | tan na yuktam etaṃ vṛttāntam aniṣṭaṃ śrutvā samīpa sthitasya samarthasya bhartus ta evam udāsīnatvam avalambitum iti |]

Manoramā - halā Kancaṇamāle | jadā dāva aaṃ uttanto bhaṭṭiṇīe ṇa keṇa vi viṇṇaviidavvo tti bhaṭṭiṇā āṇattaṃ tā keṇa uṇa dāṇiṃ so leho suṇāvido | [halā Kāñcanamāle | yadā tāvad ayaṃ vṛttānto bhaṭṭinyai na kenāpi vijñāpitavya iti bhartrājñaptaṃ tat kena punar idānīṃ sa lekhaḥ śrāvitaḥ |]

Kāñcanamālā - aṇuvāia tuṇhīṃ (sic) bhūdāe maha hatthādo geṇhia saaṃ evva bhaṭṭiṇīe vāido | [anuvācya tūṣṇīṃ bhūtāyā mama hastād gṛhītvā svayam eva bhaṭṭiṇyā vācitaḥ |]

Manoramā - teṇa gaccha tumaṃ | esā kkhu devī tāe evva saha dantavalahīe ciṭṭhai | teṇa gaccha tvaṃ | [eṣā khalu devī tayaiva saha dantavalabhyāṃ tiṣṭhati |]

Kāñcanamālā - teṇa hi bhaṭṭiṇīsaāsaṃ gamissaṃ | [tena hi bhaṭṭinīsakāśaṃ gamiṣyāmi |]
(iti niṣkrāntā |)

Manoramā - ciraṃ khu me Āraṇṇiāsaāsādo āadāe | diḍhaṃ ca ṇivviṇṇā sā tavassiṇī attaṇo jīvideṇa | kadāi accāhidaṃ bhave | tā tahi evva gacchāmi (Kale : -ahmi) | [ciraṃ khalu ma Āraṇyikāsakāśād āgatāyāḥ | dṛḍhaṃ ca nirviṇṇā sā tapasviny ātmano jīvitena | kadā cid atyāhitaṃ bhavet | tat tatraiva gacchāmi | (iti niṣkrāntā |)
(iti praveśakaḥ |)

[p. 47]
(tataḥ praviśati sodvegāsanasthā Vāsavadattā Sāṅkṛtyāyanī vibhavataś ca parivāraḥ)

Sāṅkṛtyāyanī - rājaputri alam udvegena | nedṛśo Vatsarājaḥ | katham itthaṃ gatam api bhavatyā mātṛṣvasṛpatiṃ vijñāya Vatsarājo niścintaṃ sthāsyati |

Vāsavadattā - (sāsram|) bhaavadi adiujjuā dāṇiṃ tumaṃ | jassa mae ṇa kajjaṃ tassa mamakerayeṇa kiṃ kajjaṃ | ajjuāe juttaṃ mama edaṃ ālihiduṃ | sā uṇa ṇa āṇādi ajja vi tārisī ṇa Vāsavadatte tti | tuha uṇa edaṃ Āraṇṇiāe uttantaṃ paccakkhaṃ | tā kahaṃ edaṃ bhaṇāsi | [bhagavati ati(ṛjukedānīṃ tvam | yasya mayā na kāryaṃ tasya madīyena kiṃ kāryam | mātur yuktaṃ mamaitad ālikhituṃ | sā punar na jānāty adyāpi tādṛśī na Vāsavadatteti | tava punar eṣa Ārāṇyikāvṛttāntaḥ pratyakṣaḥ | tat katham etad bhaṇāsi |

Sāṅkṛtyāyanī - yata eva me pratyakṣaṃ tata eva bravīmi | tena nanu kaumudīmahotsave tvāṃ hāsayituṃ tathā krīḍitam |

Vāsavadattā - bhaavadi edaṃ ettha saccaṃ | taha hāsida mhi jeṇa bhaavadīe purado lajjāe kahaṃ vi ciṭṭhāmi | tā kiṃ takkerakāe kahāe | ṇam edeṇa evva pakkhavādeṇa ettiaṃ bhūmiṃ ṇīda mhi | [bhagavati etad atra satyam | tathā hāsitāsmi yena bhagavatyāḥ purato lajjayā katham api tiṣṭhāmi | tat kiṃ tadīyayā kathayā | nanv etenaiva pakṣapātenaitāvatīṃ bhūmiṃ nītāsmi | (iti roditi |)

Sāṅkṛtyāyanī - alaṃ rājaputri ruditena | nedṛśo Vatsarājaḥ | (vilokya |) athavā prāpta evāyaṃ yas te manyupramārjanaṃ karoti |

Vāsavadattā - maṇorahā dāṇiṃ ede bhaavadīe | [manorathā idānīm ete bhagavatyāḥ |]
(tataḥ praviśati rājā vidūśakaś ca |)

rājā - vayasya ka idānīm abhyupāyaḥ priyāṃ mocayitum |

vidūṣakaḥ - bho vaassa munca visādaṃ | ahaṃ de uvāaṃ kahaissaṃ | [bho vayasya muñca viṣādam | ahaṃ ta upāyaṃ kathayiṣyāmi |]

[p. 48]
rājā - (saharṣam) vayasya tvaritataram abhidhīyatām |

vidūṣakaḥ - bho tumaṃ dāva aṇeasamara saṃghaṭṭhappahāvabāhusālī | puṇo vi aṇeagaaturaapaāiduvvisahabalasamudido | tā savvabalasaṃdoheṇa anteuraṃ supīḍiaṃ karia dāṇim evva Āraṇṇiaṃ muncāvehi | [bho tvaṃ tāvad anekasamarasaṃghaṭṭaprabhāvabāhuśālī | punar apy anekagajaturagapadātidurviṣahabalasamuditaḥ | tat sarvabalasaṃdohenāntaḥpuraṃ supīḍitaṃ kṛtvedānīm evāraṇyikāṃ mocaya |]

rājā - vayasya aśakyam upadiṣṭam |

vidūṣakaḥ - kim ettha asakkaṃ | jado dāva kujjavāmaṇabuḍḍhaañcuivajjido maṇusso avaro ṇatthi tarhi | [kim atrāśakyam | yatas tāvat kubjavāmanavṛddhakañcukivarjito manuṣyo 'paro nāsti tatra |]

rājā - (sāvajñam) mūrkha kim asaṃbaddhaṃ pralapasi | devyāḥ prasādaṃ muktvā nānyas tasyā mokṣaṇābhyupāyaḥ | tat kathaya kathaṃ devīṃ prasādayāmi |

vidūṣakaḥ - bho māsovavāsaṃ karia jīvidaṃ dhārehi | evvaṃ devī Caṇḍī pasīdissadi | [bhoḥ māsopavāsaṃ kṛtvā jīvitaṃ dhāraya | evaṃ devī Caṇḍī prasatsyati |]

rājā - (vihasya) alaṃ parihāsena | kathaya kathaṃ devīṃ prasādayāmi |

dhṛṣṭaḥ kiṃ purato 'varudhya vihasan gṛhṇāmi kaṇṭhe priyāṃ
kiṃ vā cāṭuśataprapañcaracanāprītāṃ kariṣyāmi tām /
kiṃ tiṣṭhāmi kṛtāñjalir nipatito devyāḥ puraḥ pādayoḥ
satyaṃ satyam aho na vedmy anunayo devyāḥ kathaṃ syād iti // HPri_4.1 //

[p. 49]
tad ehi | devīsakāśam eva gacchāvaḥ |

vidūṣakaḥ - bho gaccha tumaṃ | ahaṃ dāṇiṃ evva bandhaṇādo kahaṃ vi paribbhaṃsia āado mhi | to ṇa gamissaṃ | [bhoḥ gaccha tvam | ahaṃ punar idānīm eva bandhanāt katham api paribhraśyāgato 'smi | tan na gamiṣyāmi |]

rājā - (vihasya kaṇṭhe gṛhītvā balān nivartayati |) mūrkha āgamyatām āgamyatām | (parikramyāvalokya ca) iyaṃ devī dantabalabhīmadhyam adhyāste | yāvad upasarpāmi | (salajjam upasarpati)
(Vāsavadattā sakhedam āsanād uttiṣṭhati |)
rājā -

kiṃ muktam āsanam  alaṃ mayi sambhrameṇa
notthātum ittham ucitaṃ mama tāntamadhye  /
dṛṣṭiprasādavidhimātrahṛto jano 'yam
atyādareṇa kim iti kriyate vilakṣaḥ // HPri_4.2 //

Vāsavadattā - (mukhaṃ nirūpya) ajjautta vilakkho dāṇiṃ tumaṃ hosi | [āryaputra vilakṣa idānīṃ tvaṃ bhavasi |]

rājā - priye satyam ahaṃ vilakṣaḥ | yat pratyakṣa 'dṛṣṭāparādho 'pi bhavatīṃ prasādayituṃ vyavasito 'smi |

Sāṅkṛtyāyanī - (āsanaṃ nirdiśya |) mahārāja kriyatām āsanaparigrahaḥ |

rājā - (āsanaṃ nirdiśya |) ita ito devy upaviśatu |
(Vāsavadattā bhūmāv upaviśati)

rājā - āḥ kathaṃ bhūmāv upaviṣṭā devī | aham apy atraivopaviśāmi | (iti bhūmāv upaviśya kṛtāñjaliḥ |) priye prasīda prasīda | kim evaṃ praṇate 'pi mayi gambhīrataraṃ kopam udvahasi |

[p. 50]
bhrūbhaṅgaṃ na karoṣi rodiṣi muhur mugdhekṣaṇe kevalaṃ
nātiprasphuritādharānavarataṃ niḥśvāsam evojjhasi /
vācaṃ nāpi dadāsi tiṣṭhasi paraṃ pradhyānanamrānanā
kopas te stimito nipīḍayati māṃ gūḍhaprahāropamaḥ // HPri_4.3 //

priye prasīda prasīda | (iti pādayoḥ patati |)

Vāsavadattā - adisuhido ṇaṃ si | kiṃ dāṇiṃ dukkhidaṃ jaṇaṃ viāresi | uṭṭhehi ko ettha kuvido | [atisukhito nanv asi | kim idānīṃ duḥkhitaṃ janaṃ vikārayasi | uttiṣṭha ko 'tra kupitaḥ |]

Sāṅkṛtyāyanī - uttiṣṭha mahārāja | kim anena | anyad eva tāvad udvegakāraṇam asyāḥ |

rājā - (sasaṃbhramam |) bhagavati kim anyat |

(Sāṅkrtyāyanī karṇe kathayati |)

rājā - (vihasya) yady evam alam udvegena mayāpi jñātam | siddha evāsmin prayojane devīṃ tu diṣṭyā vardhayiṣyāmīti noktam | anyathā katham ahaṃ Dṛḍhavarmavṛttānte visrabdhas tiṣṭhāmi | tat katipayāny ahāni tad vārtāyā āgatāyāḥ | idaṃ ca tatra vartate |

asmadbalair Vijayasenapuraḥsarais tair
ākrāntabāhyaviṣayo vihatapratāpaḥ /
durgaṃ Kaliṅgahatakaḥ sahasā praviśya
prākāramātraśaraṇo 'śaraṇaḥ kṛto 'sau // HPri_4.4 //

[p. 51]
tad avasthaṃ ca taṃ

nirdiṣṭākrāntamandaṃ pratidinaviramadvīradāseravṛttaṃ
śaśvatsaṃśīryamāṇadvipaturaganarakṣīṇaniḥśeṣasainyam /
adya śvo vā vibhagne jhaṭiti mama balaiḥ sarvatas tatra durge
baddhaṃ yuddhe hataṃ vā bhagavati na cirāc chroṣyasi tvaṃ Kaliṅgam // HPri_4.5 //

Sāṅkṛtyāyanī - rājaputri prathamataram eva bhavatyāḥ kathitaṃ mayā katham apratividhāya Vatsarājaḥ sthāsyatīti |

Vāsavadattā - jai evvaṃ piaṃ me | [yady evaṃ priyaṃ me |]
(praviśya |)

pratīhārī - jedu jedu bhaṭṭā | eso kkhu Viaaseṇo Diḍhavammakañcuīsahido harisa- samupphullaloaṇo piaṃ ṇivedidukāmo duvāre ciṭṭhai | [jayatu jayatu bhartā | eṣa khalu Vijayaseno Dṛḍhavarmakañcukisahito harṣasamutphullalocanaḥ priyaṃ nivedayitukāmo dvāre tiṣṭhati |]

Vāsavadattā - (sasmitam |) bhaavadi jaha takkemi paridosida mhi ajjautteṇetti [ bhagavati yathā tarkayāmi paritoṣitāsmy āryaputreṇeti |]

Sāṅkṛtyāyanī - Vatsarājapakṣapātinī khalv ahaṃ na kiṃ cid api bravīmi |

rājā - śīghraṃ praveśaya tau |

pratīhārī - taha | [tathā |]
(iti niśkrāntā)
(tataḥ praviśati Vijayasenaḥ Kañcukī ca |)

Vijayasenaḥ - bhoḥ kañcukin | adya svāmipādā draṣṭavyā iti yat satyam anupamaṃ kam api sukhātiśayam anubhavāmi |

[p. 52]
kañcukī - Vijayasena avitatham etat | paśya |

sukhanirbharo 'nyathāpi svāminam avalokya bhavati bhṛtyajanaḥ /
kiṃ punar aribalavighaṭananirvyūḍhaprabhuniyogabharaḥ // HPri_4.6 //

ubhau - (upasṛtya) jayatu jayatu svāmī |
(rājā ubhāv api pariṣvajate |)
kañcukī - deva diṣṭyā vardhase |

hatvā Kaliṅgahatakaṃ hy asmatsvāmī niveśito rājye /
devasya samādeśo nirvyūḍho Vijayasenena // HPri_4.7 //

Vāsavadattā - ai bhaavai ahijāṇāsi edaṃ kañcuiṃ | [ayi bhagavati abhijānāsy etaṃ kañcukinam |]

Sāṅkṛtyāyanī - kathaṃ nābhijānāmi | nanu sa eṣa yasya haste mātṛṣvasā te patrikām anupreṣitavatī |

rājā - sādhu Vijayasenena mahāvyāpāro 'nuṣṭhitaḥ |

(Vijayasenaḥ pādayoḥ patati)

rājā - devi diṣṭyā vardhase | pratiṣṭhito rājye Dṛḍhavarmā |

Vāsavadattā - (saharṣam|) aṇuggahida mhi | [anugṛhītāsmi |]

vidūṣakaḥ - īrise abbhudae assiṃ rāaule edaṃ karaṇijjaṃ | (rājānaṃ nirdiśya vīṇāvādanaṃ nāṭayan |) gurupūā | (ātmano yajñopavītaṃ darśayan|) bamhaṇassa sakkāro | (Āraṇyikāṃ sūcayan|) savvabandhaṇamokkho tti | [īdṛśe 'bhyudaye 'smin rājakula etat karaṇīyam | (rājānaṃ nirdiśya vīṇāvādanaṃ nāṭayan |) gurupūjā | (ātmano yajñopavītaṃ darśayan|) brāhmaṇasya satkāraḥ | (Āraṇyikāṃ sūcayan|) sarvabandhanamokṣa iti |]

rājā - (Vāsavadattām apavārya choṭikāṃ dadat |) sādhu vayasya sādhu |

[p . 53] vidūṣakaḥ - hodi kahaṃ tumaṃ ṇa kiṃ vi ettha samādisasi | [bhavati kathaṃ tvaṃ na kim apy atra samādiśasi |]

Vāsavadattā - (Sāṅkṛtyāyaṇīm avalokya sasmitam |) moidā kkhu hadāseṇa Āraṇṇiā | [mocitā khalu hatāśenāraṇyikā |]

Sāṅkṛtyāyanī - kiṃ vā tapasvinyānayā baddhayā |

Vāsavadattā - jaha bhaavadīe roadi | [yathā bhagavatyai rocate |]

Sāṅkṛtyāyanī - yady evam aham eva gatvā tāṃ mocayiṣyāmi |
(iti niṣkrāntā)

kañcukī - idam aparaṃ saṃdiṣṭaṃ mahārājena Dṛḍhavarmaṇā | tvatprasādāt sarvam eva yathābhilaṣitaṃ saṃpannaṃ | tad ete prāṇās tvadīyāḥ | yatheṣṭam imān viniyoktuṃ tvam eva pramāṇam iti |
(rājā salajjam adhomukhas tiṣṭhati |)

Vijayasenaḥ - deva na śakyam eva devaṃ prati prītiviśeṣaṃ Dṛḍhavarmaṇaḥ kathayitum |

kañcukī - yady api tubhyaṃ pratipāditāyāḥ Priyadarśikāyā asmadduhituḥ paribhraṃśān na me saṃbandho jāta iti duḥkham āsīt tathāpi Vāsavadattāyāḥ pariṇetrāpi tvayā tad apanītam eva |

Vāsavadattā - (sāsram |) ajja kañcui kahaṃ me bhaiṇī paribbhaṭṭhā | [ārya kañcukin kathaṃ me bhaginī paribhraṣṭā |]

kañcukī - rājaputri tasmin Kaliṅgahatakāvaskande vidruteṣv itas tato 'ntaḥpurajaneṣu diṣṭyā dṛṣṭām idānīṃ na yuktam atra sthātum iti tām ahaṃ gṛhītvā Vatsarājāntikaṃ prasthitaḥ | tataḥ saṃcintya tāṃ Vindhyaketor haste nikṣipya nirgato 'smi | yāvat pratīpam āgacchāmi tāvat kair api tat sthānaṃ saha Vindhyaketunā smartavyatāṃ nītam |

[p. 54]
rājā - (sasmitam|) Vijayasena kiṃ kathayasi |

kañcukī - tatra cānviṣyatā mayā na prāptā | tadāprabhṛti nādyāpi vijñāyate kva vartata iti |
(praviśya Manoramā |)

Manoramā - bhaṭṭiṇī pāṇasaṃsae vaṭṭai sā tavassiṇī | [bhaṭṭini prāṇasaṃśaye vartate sā tapasvinī |]

Vāsavadattā - (sāsram |) kim uṇa tumaṃ Piadaṃsaṇāuttantaṃ jāṇāsi | [kiṃ punas tvaṃ Priyadarśanā vṛttāntaṃ jānāsi |]

Manoramā - ṇa hu ahaṃ Piadaṃsaṇāuttantaṃ jāṇāmi | esā kkhu Āraṇṇiā kalla- vvavadeseṇa āṇīdaṃ visaṃ pāia pāṇasaṃsae vaṭṭadi tti evvaṃ mae ṇivedidaṃ | tā parittāadu bhaṭṭiṇī | [na khalv ahaṃ Priyadarśanāvṛttāntaṃ jānāmi | eṣā khalv Āraṇyikā kalyavyapadeśenānītaṃ viṣaṃ pītvā prāṇasaṃśaye vartata iti evaṃ mayā niveditam | tat paritrāyatām bhaṭṭinī |]
(rudatī pādayoḥ patati |)

Vāsavadattā - (svagatam|) ha ddhi ha ddhi | Piadaṃsaṇādukkhaṃ vi me antaridaṃ Āraṇṇiāuttanteṇa | adidujjaṇo kkhu loo | kadāi maṃ aṇṇahā saṃbhāvaissadi | tā edaṃ ettha juttaṃ (prakāśam sasaṃbhramam |)| Maṇorame lahu iha evva āṇehi taṃ | ṇāaloādo gahidavisavijjo ajjautto ettha kusalo | [hā dhik hā dhik | Priyadarśanāduḥkham api me 'ntaritam Āraṇyikāvṛttāntena | atidurjanaḥ khalu lokaḥ | kadācin mām anyathā saṃbhāvayiṣyati | tad etad atra yuktam | (prakāśam sasaṃbhramam |) Manorame laghv ihaivānaya tām | nāgalokād gṛhītaviṣavidya āryaputro 'tra kuśalaḥ |
(niṣkrāntā Manoramā | tataḥ praviśati Manoramayā dhṛtāsaviṣavegam ātmānaṃ nāṭayanty Āraṇyikā |)

Āraṇyikā - halā Maṇorame kīsa dāṇiṃ maṃ andhaāraṃ pavesesi | halā Manorame kasmād idānīṃ mām andhakāraṃ praveśayasi |

Manoramā - (saviṣādam |) haddhi haddhi | diṭṭhi vi se saṃkantā viseṇ'; evva | (Vāsavadattāṃ dṛṣṭvā |) bhaṭṭini lahu parittāehi lahu parittāehi | gurubhūdaṃ se visaṃ | [hā dhik hā dhik | dṛṣṭir api asyāḥ saṃkrāntā viṣeṇaiva | (Vāsavadattāṃ dṛṣṭvā |) bhaṭṭini laghu paritrāyasva laghu [p. 55] paritrāyasva | gurū bhūtam asyā viṣam |]

Vāsavadattā - (sasaṃbhramaṃ rājānaṃ haste gṛhītvā |) ajjautta uṭṭhehi uṭṭhehi | lahu vivajajjai kkhu esā tavassiṇī | [āryaputra uttiṣṭhottiṣṭha | laghu vipadyate khalv eṣā tapasvinī |]
(sarve paśyanti |)

kañcukī - (vilokya |) susadṛśī khalv iyaṃ mama rājaputryāḥ Priyadarśanāyāḥ | (Vāsavadattāṃ nirdiśya) rājaputri kuta iyaṃ kanyakā |

Vāsavadattā - ajja Vinjhakeuṇo duhidā | taṃ vāvādia Vijayaseṇeṇa āṇīdā | [ārya Vindhyaketor duhitā | taṃ vyāpādya Vijayasenenānītā |]

kañcukī - kutas tasya duhitā | saiveyaṃ mama rājaputrī | hā hato 'smi mandabhāgyaḥ | (iti nipatya bhūmāv utthāya |) rājaputri iyaṃ sā Priyadarśikā bhaginī te |

Vāsavadattā - ajjautta parittāehi parittāehi | mama bhaiṇī vivajjai | [āryaputra paritrāyasva paritrāyasva | mama bhaginī vipadyate |]

rājā - samāśvasihi samāśvasihi | paśyāmas tāvat | kaṣṭaṃ bhoḥ kaṣṭam |

saṃjātasāndramakarandarasāṃ krameṇa
pātuṃ gataś ca kalikāṃ kamalasya bhṛṅgaḥ /
dagdhā nipatya sahasaiva himena cāsau
vāme vidhau na hi phalanty abhivāñchitāni // HPri_4.8 //

Manorame pṛcchyatāṃ tāvat kiṃ te bodha iti |

Manoramā - sahi kiṃ de bodho | (sāsraṃ punaś cālayantī ) sahi ṇaṃ bhaṇāmi kiṃ de bodho tti | [sakhi kiṃ te bodhaḥ | (sāsraṃ punaś cālayantī) sakhi nanu bhaṇāmi kiṃ te bodha iti |]

Priyadarśikā - (avispaṣṭam |) jaṃ edaṃ avasthānaṃ (sic) gadāe vi mae ṇa mahārāo diṭṭho | [yad etad avasthāyāpi mayā na mahārājo dṛṣṭaḥ |]
(ity ardhokte bhūmau patati |)

[p. 56]
rājā - (sāsram|)

eṣā mīlayatīdam īkṣaṇayugaṃ jātā mamāndhā diśaḥ
kaṇṭho 'syāḥ pratirudhyate mama giro niryānti kṛcchrād imāḥ /
etasyāḥ śvasitaṃ hṛtaṃ mama tanur niśceṣṭatām āgatā
manye 'syā viṣavega eva hi paraṃ sarve tu duḥkhaṃ mama // HPri_4.9 //

Vāsavadattā - (sāsram) Piadaṃsaṇe uṭṭhehi uṭṭhehi | pekkha eso mahārāo ciṭṭhai | kahaṃ veaṇā vi se ṇaṭṭhā | kiṃ dāṇiṃ mae avarajjhaṃ aāṇantīe jeṇa kuvidā ṇālavasi | tā pasīda pasīda | uṭṭhehi uṭṭhehi | ṇa hu puṇo avarajjhissaṃ | (ūrdhvam avalokya) hā devva hadaa kiṃ dāṇiṃ mae avakidaṃ jeṇa edāvatthaṃ gadā me bhaiṇī ādaṃsidā | [Priyadarśane uttiṣṭhottiṣṭha | paśyaiṣa mahārājas tiṣṭhati | kathaṃ vedanāpy asyā naṣṭā | kim idānīṃ mayāparāddhaṃ ajānatyā yena kupitā nālapasi | tat prasīda prasīda | uttiṣṭhottiṣṭha | na khalu punar aparātsyāmi | (ūrdhvam avalokya) hā daiva hataka | kim idānīṃ mayāpakṛtaṃ yenaitad avasthāṃ gatā me bhaginyādarśitā |]
(Priyadarśikāyā upari patati |)

vidūṣakaḥ - bho vaassa kahaṃ tumaṃ mūḍho via ciṭṭhasi | ṇa eso visādassa kālo | visamā kkhu gaī visassa | tā daṃsehi appaṇo vijjāpahāvaṃ | [bho vayasya kathaṃ tvaṃ mūḍha iva tiṣṭhasi | naiṣa viṣādasya kālaḥ | viṣamā khalu gatir viṣasya | tad darśaya ātmano vidyāprabhāvam |]

rājā - satyam evaitat | (Priyadarśikām ālokya) mūḍha evāham etāvatīṃ velām | tad aham enāṃ jīvayāmi | salilaṃ salilam |

vidūṣakaḥ - (niṣkramya punaḥ praviśya) bho | edaṃ salilaṃ | [bhoḥ etat salilam |]
(rājopasṛtya Priyadarśanāyā upari hastaṃ nidhāya mantrasmaraṇaṃ nāṭayati | Priyadarśikā śanair uttiṣṭhati |)

Vāsavadattā - ajjautta diṭṭhiā paccujjīvidā me bhaiṇī | [āryaputra diṣṭyā pratyujjīvitā me bhaginī |]

[p. 57]
Vijayasenaḥ - aho devasya vidyāprabhāvaḥ |

kañcukī - aho sarvatrāpratihatā narendratā devasya |

Priyadarśikā - (śanair utthāyopaviśya ca jṛmbhikāṃ nāṭayantī saviṣādam avispaṣṭam |) Maṇorame ciraṃ khu sutta mhi | [Manorame ciraṃ khalu suptāsmi |]

vidūṣakaḥ - bho vaassa ṇivvūḍhaṃ de vedittaṇaṃ | [bho vayasya nirvyūḍhaṃ te vaidyatvam |]
(Priyadarśikā sābhilāṣaṃ rājānaṃ nirūpya salajjaṃ kiṃcid adhomukhī tiṣṭhati |)

Vāsavadattā - (saharṣam |) ajjautta | kiṃ dāṇiṃ vi esā aṇṇah'; evva karedi | [āryaputra kim idānīm apy eṣānyathaiva karoti |]

rājā - (sasmitam |)
svabhāvasthā dṛṣṭir na bhavati giro nāti viśadās
tanuḥ sīdaty eṣā prakaṭapulakasvedakaṇikā /
yathā cāyaṃ kampaḥ stanabharaparikleśajananas
tathā nādyāpy asyā niyatam akhilaṃ śāmyati viṣam // HPri_4.10 //

kañcukī - (Priyadarśikāṃ nirdiśya |) rājaputri eṣa te pitur ājñākaraḥ | (iti pādayoḥ patati |)

Priyadarśikā - (vilokya |) kahaṃ kañcuī ajjaViṇaavasū | (sāsram |) hā tāda | hā ajjūe | [kathaṃ kañcukyārya Vinayavasuḥ | (sāsram |) hā tāta | hā mātaḥ |]

kañcukī - rājaputri alaṃ ruditena | kuśalinau te pitarau | Vatsarājaprabhāvāt punas tad avastham eva rājyam |

Vāsavadattā - (sāsram |) ehi aliasīle | dāṇiṃ vi dāva bhaiṇiā siṇehaṃ daṃsehi | (kaṇṭhe gṛhītvā |) dāṇiṃ samassattha mhi | [ehy alīkaśīle | idānīm api tāvad bhaginī snehaṃ darśaya | (kaṇṭhe gṛhītvā |) idānīṃ samāśvasitāsmi |]

[p. 58]
vidūṣakaḥ - hodi tumaṃ bhaiṇiṃ geṇhia kaṇṭhe evvaṃ parituṭṭhā si | vodiassa pāridosiaṃ visumaridaṃ | [bhavati tvaṃ bhaginīṃ gṛhītvā kaṇṭha evaṃ parituṣṭāsi | vaidyasya pāritoṣikaṃ vismṛtam |]

Vāsavadattā - Vasantaa ṇa visumaridaṃ | [Vasantaka na vismṛtam |]

vidūṣakaḥ - (rājānaṃ nirdiśya sasmitam |) vodia pasārehi hatthaṃ | bhaiṇīe aggahatthaṃ de pāridosiaṃ dāvissaṃ | [vaidya prasāraya hastam | bhaginyā agrahastaṃ te pāritoṣikaṃ dāpayiṣyāmi |]
(rājā hastaṃ prasārayati |)
(Vāsavadattā Priyadarśikāhastam arpayati |)

rājā - (hastam upasaṃhṛtya |) kim anayā | sampraty eva katham api prasāditāsi |

Vāsavadattā - ko tumaṃ agaṇhiduṃ | puḍhamaṃ evva tādeṇa iaṃ diṇṇā | [kas tvam agrahītum | prathamam eva tāteneyaṃ dattā |]

vidūṣakaḥ - bho māṇaṇīā kkhu devī | mā se paḍiūlaṃ karehi | [bho mānanīyā khalu devī | māsyāḥ pratikūlaṃ kuru |]
(Vāsavadattā rājño hastaṃ balād ākṛṣya Priyadarśikām arpayati |)

rājā - (sasmitam |) devī prabhavati | kuto 'smākam anyathā kartuṃ vibhavaḥ |

Vāsavadattā - ajjautta ado vi paraṃ kiṃ de piaṃ karīadu | [āryaputra ato 'pi paraṃ kiṃ te priyaṃ kriyatām |]

rājā - kim ataḥ paraṃ priyam | paśya |

niḥśeṣaṃ Dṛḍhavarmaṇā punar api svaṃ rājyam adhyāsitaṃ
tvaṃ kopena sudūram apy apahṛtā sadyaḥ prasannā mama /
jīvantī Priyadarśanā ca bhaginī bhūyas tvayā saṅgatā
kiṃ tat syād aparaṃ priyaṃ priyatame yat sāmprataṃ prārthyate // HPri_4.11 //

[p. 59]
tathāpīdam astu |
(bharatavākyam |)

urvīm uddāmasasyāṃ janayatu visṛjan Vāsavo vṛṣṭim iṣṭām
iṣṭais traiviṣṭapānām vidadhatu vidhivat prīṇanaṃ vipramukhyāḥ /
ākalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ
niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ // HPri_4.12 //

(iti niṣkrāntāḥ sarve |)

iti caturtho 'ṅkaḥ

samāpteyaṃ Priyadarśikā nāma nāṭikā |