Harsadeva: Priyadarsika Based on M.R. Kale's edition: प्रियदर्शिका of श्री हर्षदेव, edited with an exhaustive introduction, a short Sanskrit commentary, various readings, a literal English translation, copious notes and useful appendices, Bombay : Gopal Narayana & Co 1928 (repr. Delhi et al. : Motilal Banarsidass 1977). Input by a Paris-3 Sorbonne-Nouvelle University group of Master students in Indology : Pilar Altinier, Dominique Fradkine, Cl‚mentine Peroumal-Delavigne, Carmen Sylvia Spiers (checked and supervised by Nalini Balbir). [GRETIL-Version vom 4.9.2015] PLAIN TEXT VERSION (no separation of compounds) STRUCTURE OF REFERENCES (added): HPri_n.nn = HPri_aÇka.verse NOTE: Typos corrected, especially in Prakrit portions. The Prakrit sequence -hm- of Kale has been systematically replaced by -mh-. When applying, the Prakrit text comes first, followed by the Sanskrit chÃyà within square brackets. #<...># = BOLD for pagination of Kale's ed. %<...>% = ITALICS for chÃyà ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ श्रीहर्षदेवविरचिता । ॥ प्रियदर्शिका ॥ #<[p. 1]># धूमव्याकुलदृष्टिर् इन्दुकिरणैर् आह्लादिताक्षी पुनः पश्यन्ती वरम् उत्सुकानतमुखी भूयो ह्रिया ब्रह्मणः । सेर्ष्या पादनखेन्दुदर्पणगते गङ्गां दधाने हरे स्पर्शादुत्पुलका करग्रहविधौ गौरी शिवायास्तु वः ॥ HPri_1.1 ॥ अपि च । कैलासाद्राव् उदस्ते परिचलति गणेषूल्लसत्कौतुकेषु क्रोडं मातुः कुमारे विशति विषमुचि प्रेक्षमाणे सरोषम् । #<[p. 2]># पादावष्टम्भसीदद्वपुषि दशमुखे याति पातालमूलं क्रुद्धो ऽप्य् आश्लिष्टमूर्तिर् भयघनम् उमया पातु तुष्टः शिवो नः ॥ HPri_1.2 ॥ (नान्द्यन्ते सूत्रधारः परिक्रम्य) | अद्याहं वसन्तोत्सवे सबहुमानम् आहूय नानादिग्देशाद् आगतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोक्तः यथास्मत्स्वामिना श्रीहर्षदेवेनापूर्ववस्तुरचनालंकृता प्रियदर्शिका नाम #<[p. 3]># नाटिका कृतेत्य् अस्माभिः श्रोत्रपरंपरया श्रुतम् । न तु प्रयोगतो दृष्टा । तत् तस्यैव राज्ञः सर्वजनहृदयाह्लादिनो बहुमानाद् अस्मासु चानुग्रहबुद्ध्या यथावत् प्रयोगेन त्वया नाटयितव्येति । तद् यावन् नेपथ्यरचनां कृत्वा यथाभिलषितं संपादयामि । परितो ऽवलोक्य । आवर्जितानि सामाजिकमनांसीति मे निश्चयः । कुतः । श्रीहर्षो निपुणः कविः परिषद् अप्य् एषा गुणग्राहिणी लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् । वस्त्व् एकैकम् अपीह vächitaphalaprÃpte÷ पदं किं पुनर् मद्भाग्योपचयाद् अयं समुदितः सर्वो गुणानां गणः ॥ HPri_1.3 ॥ (नेपथ्याभिमुखम् अवलोक्य) | अये । कथं प्रस्तावनाभ्युद्यते मयि विदितास्मदभिप्रायो ऽङ्गाधिपतेर् दृढवर्मणः कञ्चुकिनो भूमिकां कृत्वास्मद्भ्रातेत एवाभिवर्तते । तद् यावद् अहम् अप्य् अनन्तरभूमिकां संपादयामि । (इति निष्क्रान्तः) | (इति प्रस्तावना) | #<[p. 4]># प्रथमो ऽङ्कः । (ततः प्रविशति कञ्चुकी |) कञ्चुकी - (सशोकश्रमं नाटयन् । निःश्वस्य) | कष्टं भोः कष्टम् । राज्ञो विपद्बन्धुवियोगदुःखं देशच्युतिर् दुर्गममार्गखेदः । आस्वाद्यते ऽस्याः कटुनिष्फलायाः फलं मयैतच् चिरजीवितायाः ॥ HPri_1.4 ॥ (सशोकं सविस्मयं च) | तादृशस्यापि नामाप्रतिहतशक्तित्रयस्य रघुदिलीपनलतुल्यस्य देवस्य दृढवर्मणो मत्प्रार्थ्यमानाप्य् अनेन स्वदुहिता वत्सराजाय दत्तेति बद्धानुशयेन वत्सराजो बन्धनान् न निवर्तत इति च लब्धरन्ध्रेण सहसागत्य कलिङ्गहतकेन विपत्तिर् ईदृशी क्रियत इति यत् सत्यम् उपपन्नम् अपि न श्रद्दधे । कथम् एकान्तनिष्ठुरम् ईदृशं च दैवम् अस्मासु । येन सापि राजपुत्री यथाकथंचिद् एनां वत्सराजायोपनीय स्वामिनम् अनृणं करिष्यामीति मत्वा मया तादृशाद् अपि प्रलयकालदारुणाद् अवस्कन्दसंभ्रमाद् अपवाह्य देवस्य दृढवर्मणो मित्रभावान्वितस्यैवाटविकस्य नृपतेर् विन्ध्यकेतोर् गृहे स्थापिता सती स्नानाय नातिदूरम् इत्य् अगस्त्यतीर्थं गते मयि क्षणात् कैर् अपि निपत्य हते विन्ध्यकेतौ रक्षोभिर् इव निर्मानुषीकृते दग्धे स्थाने न ज्ञायते कस्याम् अवस्थायां वर्तत इति । निपुणं च विचितम् एतन् मया सर्वं स्थानम् । न च ज्ञातं किं तैर् एव दस्युभिर् नीताथवा दग्धेति । तत् किं करोमि मन्दभाग्यः । (विचिन्त्य) | अये । श्रुतं मया बन्धनात् परिभ्रष्टः प्रद्योततनयाम् अपहृत्य वत्सराजः कौशाम्बीम् आगत इति । #<[p. 5]># किं तत्रैव गच्छामि । (निःश्वस्यात्मनो ऽवस्थां पश्यन्) | किम् इव हि राजपुत्र्या विना तत्र गत्वा कथयिष्यामि । अये । कथितं चाद्य मम विन्ध्यकेतुना -- मा भैषीः । जीवति तत्रभवान् महाराजो दृढवर्मा gìhaprahÃrajarjarÅk­to बद्धस् तिष्ठति । इति । तद् अधुना स्वामिनम् एव गत्वा पादपरिचर्यया जीवितशेषम् आत्मनः सफलयिष्यामि (परिक्रम्योर्ध्वम् अवलोक्य) | अहो अतिदारुणता शरदातपस्य । यद् एवम् अनेकदुःखसंतापितेनापि मया तीक्ष्णो ऽवगम्यते । घनबन्धनमुक्तो ऽयं कन्याग्रहणात् परं तुलां प्राप्य । रविर् अधिगतस्वधामा प्रतपति खलु वत्सराज इव ॥ HPri_1.5 ॥ (इति निष्क्रान्तः) | (इति विष्कम्भकः) | (ततः प्रविशति राजा विदूषकश् च) | राजा - भृत्यानाम् अविकारिता परिगता दृष्टा मतिर् मन्त्रिणां मित्राण्य् अप्य् उपलक्षितानि विदितः पौरानुरागो ऽधिकम् । nirvyƬhà रणसाहसव्यसनिता स्त्रीरत्नम् आसादितं निर्व्याजाद् इव धर्मतः किम् इव न प्राप्तं मया बन्धनात् ॥ HPri_1.6 ॥ #<[p. 6]># विदूषकः - (सरोषम्) | भो वस्स । कहं तं एव्व दासीए उत्तं bandhaïahadaaæ पसंसेसि । तं दाणिं विसुमरिदं । जं तह णवग्गहो विअ gaavaÅ खलखलाअमाणलोहसिङ्खलाबन्धपडिक्खलन्तचलणो suïïadukkharapisuïidahiaasaædÃvo रोसवसुत्तम्भिददिट्ठी गुरुअकरफोडिअधरणिमग्गो raaïÅsu वि अणिद्दासुहं अणुहूदो सि । %<[भो वयस्य । कथं तम् एव दास्याः पुत्रं बन्धनहतकं प्रशंससि । तद् इदानीं विस्मृतम् । यत् तथा नवग्रह इव गजपतिः खलखलायमानलोहशृङ्खलाबन्धप्रतिस्खलच्चरणः शून्यमुखपुष्करपिशुनितद्धृदयसंतापो रोषवशोत्तम्भितदृष्टिर् गुरुककरस्फोटितधरणिमार्गो रजनीष्व् अप्य् अनिद्रासुखम् अनुभूतो ऽसि]>% | राजा - वसन्तक दुर्जनः खल्व् असि । पश्य । दृष्टं चारकम् अन्धकारगहनं नो तन्मुखेन्दुद्युतिः pŬà ते निगलस्वनेन मधुरास् तस्या गिरो न श्रुताः । क्रूरा बन्धनरक्षिणो ऽद्य मनसि स्निग्धाः कटाक्षा न ते दोषान् पश्यसि बन्धनस्य न पुनः प्रद्योतपुत्र्या गुणान् ॥ HPri_1.7 ॥ विदूषकः - (सगर्वम्) | भो । जै दाव बन्धणं सुहणिबन्धणं होइ ता कीस तुमं दिढवम्मा बद्धो त्ति कलिङ्गरण्णो उवरि रोसं बन्धेसि । %<[भोः । यदि तावद् बन्धनं सुखनिबन्धनं भवति>% #<[p. 7]># %% राजा - (विहस्य) | धिङ् मूर्ख । न खलु सर्वो वत्सराजो य एवं वासवदत्ताम् अवाप्य बन्धनान् निर्यास्यति । तद् आस्तां तावद् इयं कथा । विन्ध्यकेतोर् उपरि बहून्य् अहानि विजयसेनस्य प्रेषितस्य न चाद्यापि तत्सकाशात् कश्चिद् आगतः । तद् आहूयतां तावद् अमात्यो रुमण्वान् । तेन सह किंचिद् आलपितुम् इच्छामि । (प्रविश्य) | प्रतीहारी - जेदु जेदु देव्वो । एसो क्खु Vijaaseïo अमच्चो रुमण्णो वि पडिहारभूमिं उवट्ठिओ । %<[जयतु जयतु देवः । एष खलु विजयसेनो ऽमात्यो रुमण्वान् अपि प्रतीहारभूमिम् उपस्थितौ] |>% राजा - त्वरितं प्रवेशय तौ । प्रतीहारी - जं देवो आणवेदि । %<[यद् देव आज्ञापयति] |>% (इति निष्क्रान्ता) | (ततः प्रविशति रुमण्वान् विजयसेनश् च) रुमण्वान् - (विचिन्त्य) | तत् क्षनम् अपि निष्क्रान्ताः कृतदोषा इव विनापि दोषेण । प्रविशन्ति शङ्कमाना राजकुलं प्रायशो भृत्याः ॥ HPri_1.8 ॥ (उपसृत्य) | जयतु देवः । राजा - (आसनं निर्दिश्य) | रुमण्वन् । इत आस्यताम् । रुमण्वान् - (सस्मितम् उपविश्य । एष खलु जितविन्ध्यकेतुर् विजयसेनः प्रणमति । (विजयसेनस् तथा करोति) | राजा - (सादरं परिष्वज्य) | अपि कुशली भवान् । विजयसेनः - अद्य स्वामिनः प्रसादात् । राजा - विजयसेन उपविश्यताम् । #<[p. 8]># (विजयसेन उपविशति) | राजा - विजयसेन कथय विन्ध्यकेतोर् वृत्तान्तम् । विजयसेनः - देव किम् अपरं कथयामि । यादृशः स्वामिनि कुपिते । राजा - तथापि विस्तरतः श्रोतुम् इच्छामि । विजयसेनः - देव श्रूयताम् । इतो वयं देवपादादेशाद् यथादिष्टेन करितुरगपदातिदैन्येन महान्तम् अप्य् अध्वानं दिवसत्रयेणोल्लङ्घ्य प्रभातवेलायाम् अतर्किता एव विन्ध्यकेतोर् उपरि निपतिताः स्मः । राजा - ततस् ततः । विजयसेनः - ततः सो ऽप्य् अस्मद्बलतुमुलकलकलाकर्णनेन प्रतिबुद्धः केसरीव विन्ध्यकन्दरान् निर्गत्य विन्ध्यकेतुर् अनपेक्षितबलवाहनो यथासंनिहित कतिपयसहायः सहसा स्वनामोद्घोषयन्न् अस्मान् अभियोद्धुं प्रवृत्तः । राजा - (रुमण्वन्तम् अवलोक्य सस्मितम्) | शोभितं विन्ध्यकेतुना । ततस् ततः । विजयसेनः - ततो ऽस्माभिर् अयम् असाव् इति द्विगुणतरबद्धमत्सरोत्साहैर् महता विमर्देन निःशेषितसहाय एक एव विमर्दिताधिकबलक्रोधवेगो दारुणतरं संप्रहारम् अकरोत् । राजा - साधु विन्ध्यकेतो । साधु साधु । विजयसेनः - किं वा वर्ण्यते देव । संक्षेपतो विज्ञापयामि । पादातं पात्तेर् एव प्रथमतरम् उरःपेषमात्रेण पिष्ट्वा दूरान् नीत्वा शरौघैर् हरिणकुलम् इव त्रस्तम् अश्वीयम् आशाः । #<[p. 9]># सर्वत्रोत्सृष्टसर्वप्रहरणनिवहस् तूर्णम् उत्खाय खड्गं पश्चात् कर्तुं प्रवृत्तः करिकरकदलीकाननच्छेदलीलाम् ॥ HPri_1.9 ॥ एवं बलत्रितयम् आकुलम् एक एव कुर्वन् कृपाणकिरणच्छुरितांसकूटः । शस्त्रप्रहारशतजर्जरितोरुवक्षाः श्रान्तश् चिराद् विनिहतो युधि विन्ध्यकेतुः ॥ HPri_1.10 ॥ राजा - रुमण्वन् । सत्पुरुषोचितं मार्गम् अनुगच्छतो यत् सत्यं vrŬità एव वयं विन्ध्यकेतोर् मरणेन । रुमण्वान् - देव त्वद्विधानाम् एवं गुणैकपक्षपातिनां रिपोर् अपि गुणाः प्रीतिं जनयन्ति । राजा - विजयसेन अप्य् अस्ति विन्ध्यकेतोर् अपत्यं यत्रास्य परितोषस्य फलं दर्शयामि । विजयसेनः - देव इदम् अपि विज्ञापयामि । एवं सबन्धुपरिवारे हते विन्ध्यकेतौ तम् अनुसृतासु सहधर्मचारिणीषु विन्ध्यशिखराश्रितेषु जनपदेषु शून्यीभूते तत्स्थाने हा तात हा मातः इति कृतकृपणप्रलापा विन्ध्यकेतोर् वेश्मन्य् आभिजात्यानुरूपा कन्यका तद्दुहितेत्य् अस्माभिर् आनीता द्वारि तिष्ठति । तां प्रति देवः प्रमाणम् । #<[p. 10]># राजा - यशोधरे गच्छ । त्वम् एव वासवदत्तायाः समर्पय । वक्तव्या च देवी । भगिनीबुद्ध्या त्वयैव सर्वदा द्रष्टव्या । गीतनृत्तवाद्यादिषु विशिष्टकन्यकोचितं सर्वं शिक्षयितव्या । यदा वरयोग्या भविष्यति तदा मां स्मारयेति । प्रतीहारी - जं देवो आणवेदि । %<[यद् देव आज्ञापयति]>% | (इति निष्क्रान्ता) | (नेपथ्ये वैतालिकः) | लीलामज्जनमङ्गलोपकरणस्नानीयसम्पादिनः सर्वान्तःपुरवारविभ्रमवतीलोकस्य ते संप्रति । आयासस्खलदंशुकाव्यवहितच्छायावदातैः स्तनैर् उत्क्षिप्तापरशातकुम्भकलशेवालंकृता स्नानभूः ॥ HPri_1.11 ॥ राजा - (ऊर्ध्वम् अवलोक्य) | अये कथं नभोमध्यम् अध्यास्ते भगवान् सहस्रदीधितिः । संप्रति हि । आभात्य् अर्कांशुतापक्वथद् इव शफरोद्वर्तनैर् दीर्घिकाम्भश् छत्राभं नृत्तलीलाशिथिलम् अपि शिखी बर्हभारं तनोति । #<[p. 11]># छायाचक्रं तरूणां हरिणशिशुर् उपैत्यालवालाम्बुलुब्धः सद्यस् त्यक्त्वा कपोलं विशति मधुकरः कर्णपालीं गजस्य ॥ HPri_1.12 ॥ रुमण्वन् । उत्तिष्ठोत्तिष्ठ । प्रविश्याभ्यन्तरम् एव कृतयथोचितक्रियाः सत्कृत्य विजयसेनं कलिङ्गोच्छित्तये प्रेषयामः । (इति निष्क्रान्ताः सर्वे) | (इति प्रथमो ऽङ्कः) ॥ * विदूषकः - णं भणिदो म्हि इन्दीवरिआए जह अज्ज उववासणिअमट्ठिआ देवी वासवदत्ता सोत्थिवाअणणिमित्तं सद्दावेदि त्ति । ता जाव धाराघरुज्जाणदिग्घिआए ण्हाइअ देवीपासं गदुअ कुक्कुटवादं करिस्सं । अण्णहा कहं अम्हाणं सरिसा ब्रह्मणा (सिच्) राअकुले पडिग्गहं करेन्ति । (नेपथ्याभिमुखम् अवलोक्य) कहं एसो piavaasso अज्ज देवीए विरहुक्कण्ठविणोदणाणिमित्तं धाराघरुज्जाणे एव्व पत्थिदो । ता जाव vaasseïa सह एव्व गदुअ जहोदिदं अणुचिट्ठिस्सं । [%% | %% | %% |]%< >% #<[p. 12]># (ततः प्रविशति सोत्कन्ण्ठो राजा) राजा - क्षामां मङ्गलमात्रमण्डनभृतं मन्दोद्यमालापिनीम् आपाण्दुच्छविना मुखेन विजितप्रातस्तनेन्दुद्युतिम् । सोत्कण्थां नियमोपवासविधिना चेतो ममोत्कण्ठते तां द्रष्टुं प्रथमानुरागजनितावस्थाम् इवाद्य प्रियाम् ॥ HPri_2.1 ॥ विदूषकः- (उपसृत्य) सोत्थि होदे । वड्ढदु भवं । [%% | %% |] राजा -(विलोक्य) वसन्तक । कस्मात् प्रहृष्ट इव लक्ष्यसे । विदूषकः - अच्चदि क्खु देवी बम्हणं । [%% |] राजा - यद्य् एवं ततः किम् । विदूषकः - (सगर्वम्) भो । ईरिसो क्खु बम्हणो जो चउव्वेदपञ्चवेदछट्ठवेदबम्हणसहस्सपज्जाउले राअउले पढमं (कले : पु) अहं एव्व देवीसआसदो सोत्थिआवाआणं लहेमि । [%% | %<ईदृशः खलु ब्राह्मणः>% | %% |] राजा - (विहस्य) वेदसंख्ययैवावेदितं ब्राह्मण्यम् । तद् आगच्छ महाब्राह्मण । धारागृहोद्यानम् एव गच्छावः । विदूषकः - जं देवो आणवेदि । [%% |] राजा - गच्छाग्रतः । #<[p. 13]># विदूषकः - भो एहि गच्छम्ह । (परिक्रम्यावलोक्य च) भो vaassa पेक्ख पेक्ख । aviradapa¬antavivihakusumasuumÃlasilÃalucchangassa parimalaïilÅïamahuarabharabhaggabaulamÃladÅladÃjÃlaassa कमलगन्धगहणुद्दाममारुदपज्जव (कले : पर्जव)बुद्धबन्धूअबन्धणस्स अविरलतमालतरुपिहिदातपपआसस्स अस्स धाराघरुज्जाणस्स sassarÅaaæ । [%% | %<(परिक्रम्यावलोक्य च) भो वयस्य पश्य पश्य>% | %% %% |] राजा - वयस्य साध्व् अभिहितम् । अत्र हि । वृन्तैः क्षुद्रप्रवालस्थगितम् इव तलं भाति शेफालिकानां गन्धः सप्तच्छदानां सपदि गजमदामोदमोहं करोति । एते चोन्निद्रपद्मच्युतबहलरजःपुञ्जपिङ्गाङ्गरागा गायन्त्य् अव्यक्तवाचः किम् अपि मधुलिहो वारुणीपानमत्ताः ॥ HPri_2.2 ॥ विदूषकः - भो vaassa । एदं पि दाव पेक्ख पेक्ख । जो एसो अविरलपडन्तकुसुमणिअरो अज्ज वि पत्तन्तरगळन्तवरिसावसाणसलिलबिन्दू विअ लक्खीअदि #<[p. 14]># सत्तवण्णपाआवो । [%% | %% |] राजा - वयस्य सम्यग् उत्प्रेक्षितम् । बह्व् एव सदृशं जलदसमयस्य । तथा हि । बिभ्राणा मृदुतां शिरीषकुसुमश्रीहारिभिः शाद्वलैः सद्यः कल्पितकुट्टिमा मरकतक्षोदैर् इव क्षालितैः । एषा संप्रति बन्धनाद् विगलितैर् बन्धूकपुष्पोत्करैः अद्यापि क्षितिर् इन्द्रगोपकशतैश् च्छन्नेव संलक्ष्यते ॥ HPri_2.3 ॥ (ततः प्रविशति चेटी) चेटी - आणत्त म्हि देवीए वासवदत्ताए । हन्जे इन्दीवरिए अज्ज मए अगत्थिमहेसिणो अग्घो दादव्वो । ता गच्छ तुमं । सेहालिआकुसुममालं लहु गेण्हिअ आअच्छेत्ति । एसा वि आरण्णिआ धाराघरुज्जाणदीहिआए जाव एव्व विआसिआइं कमलाइं ण अत्थाहिलासिणा #<[p. 15]># सुज्जेण मौलाविज्जन्ति ताव एव्व लहुअं अवचिणुअ आअच्छदु त्ति । एसा तवस्सिणी तं दीहिअं ण जाणादि । ता गेण्हिअ तं गमिस्सं । (नेपथ्याभिमुखम् अवलोक्य) इदो इदो आरण्णिए एहि । [%<आज्ञाप्तास्मि देव्या वासवदत्तया>% | %% | %% | %<शेफलिकाकुसुममालां लघु गृहीत्वागच्छेति>% | %% | %% | %%] (ततः प्रविशत्य् आरण्यिका) आरण्यिका - (sabëpodvegam आत्मगतम्) तह णाम तारिसे वंसे उप्पण्णाए अण्णजणं आण्णाविअ ट्ठियाए संपदं परस्स मए आणत्ती कादव्वेत्ति णत्थि क्खु दुक्खरं देव्वस्स । अहवा मह एव्व एसो दोसो जेण जाणन्तीए वि ण वावादिओ अप्पा । ता किं संपदं करिस्सं । अहवा दुक्खरं दाणिं मए चिन्तिदं । वरं एव्व एदं वि ण उण अप्पणो महग्घं वंसं paÃsaantÅe लहूकिदो अप्पा । ता का गई । जहभणिदं अणुचिट्ठिस्सं । [%<(sabëpodvegam आत्मगतम्) तथा नाम तादृशे वंश उत्पन्नयान्यजनम् आज्ञाप्य स्थितया सांप्रतं परस्य मयाज्ञप्तिः कर्तव्येति नास्ति खलु दुष्करं दैवस्य>% | %% | %% | %% | %% | %% | %% | %% |] चेटी - इदो एहि आरण्णिए । %% | आरण्यिका - इअं आअच्छामि । (श्रमं नाटयन्ती) हन्जे दूरे किं अज्ज वि दिग्घिआ । [%% | %<(श्रमं नाटयन्ती) हञ्जे दूरे किम् अद्यापि दीर्घिका>% |] चेटी - एसा सेहालिआगुम्मन्तरिआ । ता एहि ओदरम्ह । (अवतरणं नाटयतः) [%% | %% | (%%)] राजा - वयस्य किम् अन्यद् इव चिन्तयसि । ननु ब्रवीमि बह्व् एव सदृशं जलदसमयस्येति । (बिभ्राणा मृदुताम् इत्यादि पुनः पठति) विदूषकः - (सक्रोधम्) भो तुमं दाव एदं अण्णं अ पेक्खन्तो उक्कण्ठणिब्भरं विणोदेसि अप्पाणं । मम उण बम्हणस्स सोत्थिवाअणवेला अदिक्कमदि । ता जाव अहं तुवरिअं दीहिआए ण्हाइअ देवीए सआसं गमिस्सं । [%<(सक्रोधम्) भोः त्वं तावद् एतद् अन्यच् च पश्यन्न् उत्कण्ठानिर्भरं विनोदयस्यात्मानम्>% | %% | %% |] #<[p. 16]># राजा -ननु मूर्ख पारंगता एव वयं दीर्घिकायाः । एवम् अनेकेन्द्रियसुखातिशयम् अनुभवन्न् अपि नोपलक्षयसि । पश्य । श्रोत्रं हंसस्वनो ऽयं सुखयति दयितानूपुरह्रादकारी दृष्टिप्रीतिं विधत्ते तटतरुविवरालक्षिता सौधपाली । गन्धेनाम्भोरुहाणां परिमलपटुना जायते घ्राणसौख्यं गात्राणां ह्लादम् एते विदधति मरुतो वारिसंपर्कशीताः ॥ HPri_2.4 ॥ तदेहि दीर्घिकातटम् उपसर्पावः । (परिक्रम्यावलोक्य च) वयस्य पश्य पश्य । उद्यानदेवतायाः स्फुटपङ्कजकान्तिहारिणी स्वच्छा । दृष्टिर् इव दीर्घिकेयं रमयति मां दर्शनेनैव ॥ HPri_2.5 ॥ विदूषकः - (सकौतुकम्) भो vaassa पेक्ख पेक्ख । का एसा कुसुमपरिमलसुअन्धवेणीमहुअरावली विद्दुमलआरुणहत्थपल्लवा उज्जलन्ततणुकोमलबाहुलदा सच्चं पच्चक्खचरी विअ उज्जाणदेवदा इत्थिआ दीसइ । [%<(सकौतुकम्) भो वयस्य पश्य पश्य>% | %% |] राजा - (सकौतुकं विलोक्य) वयस्य निरतिशयस्वरूपशोभाजनितबहुविकल्पेयम् । यत् सत्यम् अहम् अपि नावगच्छामि । पश्य । #<[p. 17]># पातालाद् भुवनालोकनपरा किं नागकन्योत्थिता मिथ्या तत् खलु दृष्टम् एव हि मया तस्मिन् कुतो ऽस्तीदृशी । मूर्ता स्याद् इह कौमुदी न घटते तस्या दिवा दर्शनं केयं हस्ततलस्थितेन कमलेनालोक्यते श्रीर् इव ॥ HPri_2.6 ॥ विदूषकः - (निरूप्य) एसा क्खु देवीए परिआरिआ इन्दीवरिआ । ता गुम्मन्तरिआ भविअ पेक्ख म्ह । [%<(निरूप्य) एषा खलु देव्याः परिचारिकेन्दीवरिका>% | %% |] (उभौ तथा कुरुतः) चेटी - (कमलिनीपत्रग्रहणं नाटयन्ती) आरण्णिए अवैणु (कले : अवैणुं) तुमं पदुमाइं । अहं वि एदस्सिं णलिणीपत्तम्मि सेहालिआकुसुमाईं अवैणुअ देवीसआसं गमिस्सं । [%<(कमलिनीपत्रग्रहणं नाटयन्ती)>% %<आरण्यिके अवचिनु त्वं पद्मानि>% | %% |] राजा - वयस्य संलाप इव वर्तते । तद् अवहिताः शृणुमः । कदाचिद् इत एव व्यक्तीभविष्यति । (चेटी गमनं नाटयति) आरण्यिका - हला इन्दीवरिए ण सक्कुणोमि तुए विणा मुहुत्तं वि एत्थ आसिदुं । [%% | %% |] चेटी - (विहस्य) जादिसं अज्ज मए देवीए मन्तिदं सुदं तारिसेण चिरं एव्व मए विणा तुए आसिदव्वं । [(%% %% |] #<[p. 18]># आरण्यिका - (सविषादम्) किं देवीए मन्तिदं । [%% |] चेटी - एवं । तदा एसा अहं महाराएण भणिदा जह जदा एसा विञ्झकेदुदुहिदा वरजोग्गा भविस्सदि तदा अहं सुमराइदव्वेत्ति । ता संपदं सुमरावेमि जेण से वरचिन्तापज्जाउलो भविस्सदि । [%% | %% | %% |] राजा - (सहर्षम्) इयं सा विन्ध्यकेतोर् दुहिता । (सानुतापम्) चिरं मुषिताः स्मो वयम् । वयस्य निर्दोषदर्शना कन्यका खल्व् इयम् । विश्रब्धम् इदानीं पश्यामः । आरण्यिका - (सरोषं कर्णौ पिधाय) ता गच्छ तुमं । ण मह तुए असंबद्धप्पलाविणीए पओअणं । [%% | %% |] (चेट्य् अपसृत्य पुष्पावचयं नाटयति) राजा - अहो सुतरां प्रकटीकृतम् आभिजात्यं धीरतया । वयस्य धन्यः खल्व् असौ य एतद् अङ्गस्पर्शसुखभाजनं भविष्यति । (आरण्यिका कमलावचयं नाटयति) विदूषकः - भो vaassa पेक्ख पेक्ख । अच्चरिअं अच्चरिअं । एसा सलिलचलन्तकरपल्लवप्पहावित्थिदेण ओहसिअसोहं करेदि कमलवणं अवचिणन्ती । [%% | %<आश्चर्यम् आश्चर्यम्>% | %% |] राजा - वयस्य सत्यम् एवैतत् । पश्य । #<[p. 19]># अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशां याताया विगलत्पयोधरपटाद्रष्टव्यतां काम् अपि । अस्याश् चन्द्रमसस् तनोर् इव करस्पर्शास्पदत्वं गता नैते यन् मुकुलीभवन्ति सहसा पद्मास् तद् एवाद्भुतम् ॥ HPri_2.7 ॥ आरण्यिका - (भ्रमरबाधं नाटयन्ती) ह द्धि ह द्धि । एदे क्खु अवरे परिच्चइअ कमलिणिं णीलुप्पलवणाइं समापडन्ता ïiuïaaraæ बाधन्ता ÃÃsaanti मं दुट्ठमहुअरा । (उत्तरीयेण मुखं पिधाय सभयम्) हला इन्दीवरिए परित्ताएहि मं परित्ताएहि मं । एदे क्खु दुट्ठमहुअरा परिभविस्सन्ति । [%<(भ्रमरबाधं नाटयन्ती) हा धिक् हा धिक्>% | %% | %% |] विदूषकः - भो vaassa पुण्णा दे मणोरहा । जाव एव्व गब्भदासीए सुदा ण आअच्छदि दाव एव्व तुमं वि तुण्हीको भविअ उवसप्प । एसा वि सलिलसद्दसूइदेण paasaæcÃreïa इन्दीवरिआ आअच्छदि त्ति जाणिअ तुमं एव्व ओलम्बिस्सदि । [%% | %% | %% |] राजा - साधु वयस्य साधु । कालानुरूपम् उपदिष्टम् । (इत्य् आरण्यिकासमीपम् उपसर्पति) #<[p. 20]># आरण्यिका - (पदशब्दाकर्णनं नाटयन्ती) इन्दीवरिए । लहु उवसप्प लहु उवसप्प । आउलीकिद म्हि दुट्ठमहुअरेहिं (राजानम् अवलम्बते) | [%% | %% |] (राजा कण्ठे गृह्णाति । आरण्यिकोत्तरीयं मुखाद् अपनीय राजानम् अपश्यन्ती भ्रमरावलोकनं नाटयति) राजा - (स्वोत्तरीयेण भ्रमरान् निवारयन्) अयि विसृज विषादं भीरु भृङ्गास् तवैते परिमलरसलुब्धा वक्त्रपद्मे पतन्ति । विकिरसि यदि भूयस् त्रासलोलायताक्षी कुवलयवनलक्ष्मीं तत् कुतस् त्वां त्यजन्ति ॥ HPri_2.8 ॥ आरण्यिका - (राजानं दृष्ट्वा साध्वसं नाटयन्ती) कहं ण एसा इन्दीवरिआ । (सभयं राजानं त्यक्त्वापसरन्ती) इन्दीवरिए लहु आअच्छ लहु आअच्छ । परित्ताएहि मां । [%% | %<(सभयं राजानं त्यक्त्वापसरन्ती) इन्दीवरिके>% | %% | %% |] विदूषकः - होदि saalapu¬havÅparittÃïasamattheïa वच्छराएण परित्ताअन्ती चेडिं इन्दीवरिअं अक्कन्दसि । [%% |] (राजा अयि विसृज इत्यादि पुनः पठति) आरण्यिका - (राजानम् अवलोक्य सस्पृहं सलज्जं चात्मगतम्) aaæ क्खु सो महाराओ जस्स अहं तादेण दिण्णा । ठाणे क्खु तादस्स पक्खवादो (आकुलतां नाटयति) | [%% | %% |] #<[p. 21]># चेटी - आआसिआ क्खु आरण्णिआ दुट्ठमहुअरेहिं । ता जाव उवसप्पिअ समस्सासेमि । आरण्णिए मा भआहि । एसा uvaada म्हि । [%<आयासिता खलु आरण्यिका दुष्टमधुकरैः>% | %% | %<आरण्यिके मा बिभिहि>% | %% |] विदूषकः - भो ओसर ओसर । एसा क्खु इन्दीवरीआ आअदा । एदं उत्तन्तं पेक्खिअ देवीए णिवेदैस्सदि । (अङ्गुल्या निर्दिश्य) ता इमं एव्व कदलीघरं पविसिअ मुहुत्तं चिट्टम्ह । [%% | %% | %% | %<(अङ्गुल्या निर्दिश्य) तद् इदम् एव कदलीगृहं प्रविश्य मुहूर्तं तिष्ठावः>% |] (उभौ तथा कुरुतः) चेटी -(उपसृत्य कपोलौ स्पृशन्ती) हन्जे आरण्णिए कमलसरिसस्स तुह vaaïassa aaæ दोसो जं महुअरा एव्वं अवरज्झन्ति । (हस्ते गृहीत्वा) ता एहि गच्छम्ह । परिणदो दिअहो । [%% | %% | %% |] (गमनं नाटयतः) आरण्यिका - (कदलीग्र्हाभिमुखम् अवलोक्य) हन्जे इन्दीवरिए अदिसिसिरदाए सलिलस्स ऊरूत्थम्भो विअ समुप्पण्णो । ता सणिअं सणिअं गच्छम्ह । [%% | %% |] चेटी - तह । %% | (इति निष्क्रान्ते) विदूषकः - भो एहि णिक्कमम्ह । तं गेण्हिअ एसा दासीए सुदा इन्दीवरिआ गदा । [%% | %% |] राजा -(निःश्वस्य) कथं गता । सखे वसन्तक। न खल्व् अविघ्नम् अभिलषितम् अधन्यैः प्राप्यते । (विलोक्य) सखे पश्य पश्य । #<[p. 22]># आबद्धमुखम् अपीदम् कण्टकितं कमलकाननं तस्याः । सुकुमारपाणिपल्लवसंस्पर्शसुखं कथयतीव ॥ HPri_2.9 ॥ (निःश्वस्य) सखे । क इदानीम् उपायः पुनस् तां द्रष्टुम् । विदूषकः - भो तुमे एव्व पुत्तलिअं भञ्जिअ दाणिं रोदिसि । ण मह क्खु बम्हणस्स vaaïaæ करेसि । [%% | %% |] राजा - किं मया न कृतम् । विदूषकः - तं दाणिं विसुमरिदं । जह तुण्हीको भविअ उवसप्पेत्ति मए भणिदं । अदिसंकडे जं भवं पविसिअ अलिअपंडिच्चदुव्विदद्धदाए ऐ विसिज विसादेत्ति एदेहिं अण्णेहिं अ ka¬uavaaïehiæ णिब्भच्छिअ (कले : -च्चिअ) संपदं किं रोदिसि । पुणो वि उवाअं पुच्छसि । [%% | %% | %% | %% |] राजा - कथं समाश्वासनम् अपि निर्भर्त्सितम् इति भणितं मूर्खेण । विदूषकः - जाणिदं एव्व को एत्थ मुक्खो त्ति । ता किं एदेण । अत्थमआहिलासी bhaavaæ सहस्सरस्सी । ता एहि अब्भन्तरं एव्व पविसम्ह । [%% | %% | %% |] राजा - (विलोक्य) अये परिणतप्रायो दिवसः । अहह । संप्रति हि हृत्वा पद्मवन द्युतिं प्रियतमेवेयं दिनश्रीर् गता रागो ऽस्मिन् मम चेतसीव सवितुर् बिम्बे ऽधिकं लक्ष्यते । #<[p. 23]># चक्राह्वो ऽहम् इव स्तिथः सहचरीं ध्यायन् nalinyë तटे संजाता सहसा ममेव भुवनस्याप्य् अन्धकारा दिशः ॥ HPri_2.10 ॥ (इति निष्क्रान्ताः सर्वे |) (इति द्वितीयो ऽङ्कः) ॥ * तृतीयो ऽङ्कः । (ततः प्रविशति मनोरमा |) मनोरमा - आणत्त म्हि देवीए वासवदत्ताए हन्जे मणोरमे जं तं संकिच्चायणीए अज्जउत्तस्स मम अ उत्तन्तं ïìaovaïibaddhaæ तस्स णच्चिदव्वसेसं #<[p. 24]># अज्ज तुम्हेहिं कोमुदीमहूसवे णच्चिदव्वं ति । हिओ क्खु आरण्णिआए पिअसहीए सुण्णहिअआए अण्णहा एव्व णच्चिदं । अज्ज उण वासवदत्ताभूमिआए ताए जै तह करीअदि तदो अवस्सं देवी कुप्पदि । ता कहिं दाव तां पेक्खिअ उवालम्भिस्सं । (विलोक्य |)एसा आरण्णिआ अप्पणा एव्व किं वि किं वि mantaantÅ दिग्घिआतीले kadalÅgharaaæ पविसदि । ता गुम्मन्तरिआ भविअ सुणिस्सं दाव से वीसद्धजप्पिदाणिं । [%<आज्ञप्तास्मि देव्या वासवदत्तया हञ्जे मनोरमे यः स साङ्कृत्यायन्य् आर्यपुत्रस्य मम च वृत्तान्तो नाटकोपनिबद्धस् तस्य नर्तितव्यशेषम् अद्य युष्माभिः कौमुदीमहोत्सवे नर्तितव्यम् इति । ह्यः खल्व् आरण्यिकया प्रियसख्या शून्यहृदययान्यथैव नर्तितम् । अद्य पुनर् वासवदत्ताभूमिकया तया यदि तथा क्रियते ततो ऽवश्यं देवी कुप्यति । तत् कुत्र तावत् तां प्रेक्ष्योपालप्स्ये । (विलोक्य |) एषारण्यिकात्मनैव किम् अपि किम् अपि मन्त्रयमाणा दीर्घिकातीरे कदलीगृहं प्रविशति । तद् गुल्मान्तरिता भूत्वा श्रोष्यामि तावद् अस्या विश्रब्धजल्पितानि |>%] (ततः प्रविशत्य् आसनस्था कामावस्थां नाटयन्त्य् आरण्यिका |) आरण्यिका - (निःश्वस्य |) hiaa दुल्लहजणं patthaanto तुमं कीस मं दुक्खिदं करेसि । [%% मनोरमा - तं एदं एदस्स suïïahiaattaïassa कारणं । किं उण एसा पत्थेदि । अवहिदा दाव सुणिस्सं । [%%] आरण्यिका - (सास्रम् |) कहं तह णाम सोम्मदंसणो भविअ महाराओ एव्वं संदावेदि मं । अच्छरिअं अच्छरिअम् । अहवा मह एव्व एसा अभाअहेअदा । ण उण महाराअस्स दोसो । [%%] मनोरमा - (sabëpam |) कहम् महाराओ एव्व से पत्थणिज्जो । साहु पिअसही साहु । अभिजाअसरिसो दे अहिलासो । [%%] आरण्यिका - कस्स दाव एदं उत्तन्तं णिवेदिअ सज्झवेअणं विअ दुक्खं कारैस्सं । (विचिन्त्य |) अहवा अत्थि मे hiaaïivvisesa पिअसही मनोरमा । ताए वि एदं लज्जाए ण पारेमि कहिदुं । सव्वहा मरणं वज्जिअ कुदो मे hiaassa अण्ण णिव्वुदी । [%%] #<[p. 25]># मनोरमा - (सास्रम् |) हद्धि हद्धि । अदिभूमिं गदो से तवस्सिणीए अणुराओ । ता किं दाणिं एत्थ करिस्सं [%%] आरण्यिका - (sÃbhilëam |) aaæ सो उद्देसो जस्सिं महुअरेहिं आआसिज्जन्ती ओलम्बिअ महाराएण समस्सासिद म्हि भीरु मा भआहि त्ति । [%%] मनोरमा - (सहर्षम् |) कहं एसा वि दिट्ठा महाराएण । सव्वहा अत्थि से जीविदस्स उवाओ । जाव उवसप्पिअ समस्सासेमि णं । (सहसोपसृत्य |) जुत्तं णाम hiaassa वि लज्जिदुं । [%%] आरण्यिका - (सलज्जम् आत्मगतम् |) हद्धि हद्धि । सव्वं सुदं एदाए । ता एत्थ जुत्तं एव्व पआसैदुं । (प्रकाशं हस्ते गृहीत्वा |) पिअसहि मा कुप्प मा कुप्प । लज्जा एव्व एत्थ अवरज्झदि । [%%] मनोरमा - (सहर्षम् |) सहि अलं संकाए । एदं मे आअक्ख । सच्चं एव्व तुमं महाराएण दिट्ठा ण वेत्ति । [%%] आरण्यिका - (सलज्जम् अधोमुखी |) सुदं एव्व पिअसहीए सव्वं । [%<श्रुतम् एव प्रियसख्या सर्वम् |>%] मनोरमा - जै दिट्ठा महाराएण तुमं ता अलं संतप्पिदेण । सो एव्व दाणिं दंसणोवाअपज्जाउलो भविस्सदि । [%% #<[p. 26]># आरण्यिका - अहं सहीअणो पक्खवादेण मन्तेदि । ऐ सहिपक्खवादिणि । देवीगुणणिअलणिबद्धे क्खु तस्सिं जणे कुदो एदं । [%%] मनोरमा - (विहस्य |) हला अपण्डिदे कमलिणीबद्धाणुराओ वि महुअरो मालदीं पेक्खिअ अहिणवरसास्सादलम्पडो कुदो तं अणासादिअ ट्ठिदिं करेदि । [%%] आरण्यिका - किं एदिण असंभाविदेण । ता एहि । अहिअं क्खु सरदादवेण संतप्पाइं अज्ज वि ण मे अङ्गाइं संदावं मुञ्चन्दि । [%%] मनोरमा - ऐ लज्जालुए ण जुत्तम् एदावत्थं गदाए वि दे अप्पा पच्छादिदुं । [%%] (आरण्यिका मुखम् अवनमयति |) मनोरमा - ऐ अविसम्भसीले किं दाणिं पच्छादेसि । णीसासणिहविणिग्गओ दिअहं रतिं वि तुज्झ अणुराओ अविरदपडन्तकुसुमसरसरणिवहपौत्तहुंकारसद्दो विअ ण भणइ । (आत्मगतम् |)अहवा ण हु aaæ कालो उवालम्भस्स । ता जाव णलिणीपत्ताइं से हिअए दाइस्सं । (उत्थाय #<[p. 27]># दीर्घिकाय नलिनीपत्त्राणि गृहीत्वारण्यिकाया हृदये ददती |)समस्ससदु सही समस्ससदु सही । [%%] (ततः प्रविशति विदूषकः) विदूषकः - अदिमहण्तो क्खु piavaassassa आरण्णिआए उवरि अणुराओ । जेण परिच्चत्तराअकज्जो ताए एव्व दंसणोवाअं cintaanto अप्पाणं विणोदेइ । (विचिन्त्य) कहिं दाणिं तं पेक्खे । अहवा तहिं एव्व दाव दिग्घिआए अण्णेसामि । [%%] मनोरमा - (आकर्ण्य |) पदसद्दो विअ सुणीअदि । ता कदलीगुम्मन्तरिदा भविअ पेक्खम्ह दाव को एसो त्ति । [%% |] (उभे तथा कृत्वा पश्यतः |) आरण्यिका - कहं सो एव्व महाराअस्स पसपरिवट्ट (सिच्) बम्हणो । [%% मनोरमा - कहं वसन्तओ एव्व । अवि णाम तह हवे । [%%]%< >% विदूषकः - (दिशो ऽवलोक्य |) किं दाणिं आरण्णिआ सच्चं एव्व संवुत्ता । [%% |]%< >% मनोरमा - (सस्मितम् |) सहि rÃavaasso क्खु बम्हणो तुमं उद्दिस्सिअ मन्तेदि । ता दाव अवहिदा सुणम्ह । [%% |]%< >%(आरण्यिका सस्पृहं सलज्जं च शृणोति |) विदूषकः - (सोद्वेगम् |) #<[p. 28] >#जदा दाव मए garumaaïasaædÃvaïÅsahasarÅrassa piavaassassa vaaïeïa देवीणं वासवदत्तापदुमावदीणं अण्णणम् अ देवीणं भवणाइं अण्णेसन्तेण ण सा दिट्ठा तदा जहिं दिग्घिआए दिट्ठा इदं वि दाव पेक्खिस्सं ति आअदो म्हि । ता जाव इह वि णत्थि । किं दाणिं करिस्सं । [%% |] मनोरमा -सुदं पिअसहीए । [%<श्रुतं प्रियसख्या>% |]%< >%विदूषकः - (विचिन्त्य |) अहवा भणिदो एव्व अहं vaasseïa । जै तं अण्णेसन्तो ण पेक्खसि ता तदो वि दाव दिग्घिआदो ताए karaalapparisadiuïiasuhassÅalÃiæ णलिणीपत्ताइं गेण्हिअ आअच्छ त्ति । ता कहं एदाइं जाणिदव्वाइं । [%%] मनोरमा - aaæ मे अवसरो । Vasantaa एहि । अहं दे जाणावेमि । [%%]%< >% विदूषकः - (सभयम् |) कस्स तुमं जाणावेसि । किं देवीए । ण हु मए किं वि मन्तिदं । [%% मनोरमा - Vasantaa अलं संकाए । जादिसी आरण्णिआए किदे अत्तणो piavaassassa अवत्था तुए वण्णिदा तदो दिउणदरा भट्टिणो वि किदे मम पिअसहीए अवत्था । ता पेक्ख पेक्ख । (उपसृत्य आरण्यिकां दर्शयति |) [%%] #<[p. 29]># विदूषकः - (दृष्ट्वा सहर्षम् |) सफलो मे परिस्समो । सोत्थि होदीए । [%%]%< >%(आरण्यिका सलज्जं कमलिनीपत्त्राण्य् अपनीयोत्तिष्ठति |) मनोरमा - अज्ज Vasantaa तुह दंसणेन एव्व अवगदो पिअसहीए संदावो जेण saaæ एव्व णलिणीपत्ताइं अवणेइ । ता अणुगण्हादु अज्जो इमाइं । [%<आर्य वसन्तक । तव दर्शनेनैवापगतः प्रियसख्याः संतापो येन स्वयम् एव नलिनीपत्राण्य् अपनयति । तद् अनुगृह्णात्व् आर्य इमानि>% |] आरण्यिका - (सावेगम् |) ऐ परिहाससीले । कीस मं लज्जावेसि । (किंचित् पराङ्मुखीतिष्ठति |) [%%] विदूषकः - (सविषादम् |) चिट्ठंदु दाव णलिणीपत्ताइं । अदिलज्जालुआ दे पिअसही । ता कहं एदाणं समाअमो भविस्सदि । [%%] मनोरमा - (क्षणं विचिन्त्य सहर्षम् |) Vasantaa एव्वं विअ । (कर्णे कथयति |) [%%] विदूषकः - साहु पिअसहि साहु । (अपवार्य |) जाव एव्व तुम्हे णेवच्छग्गहणं करेत्थ दाव एव्व अहं वि vaassaæ गेण्हिअ आअच्छामि । [%%] (इति निष्क्रान्तः |) मनोरमा - अदिकोवणे । उट्ठेहि उट्ठेहि । णच्चिदव्वं अम्हेहिं तस्स एव्व ïìaassa णच्चिदसेसं । ता एहि । पेक्खाघरं एव्व गच्छम्ह । (परिक्रम्यावलोक्य |) इदं पेक्खागारं । जाव एहि पविसम्ह । साहु साहु । सव्वं सज्जीकिदं । देवीए आअन्तव्वं । [%% (ततः प्रविशति देवी साङ्कृत्यायनी विभवतश् च परिवारः |) #<[p. 30]># वासवदत्ता - bhavaadi अहो दे कवित्तणं । जेण एदं gƬhauttantaæ ïìaovaïibaddhaæ साणुभवं वि अम्हाणं अज्जउत्तचरिदं अदिट्ठपुव्वं विअ दिसन्तं ahiaaraæ कोदूहलं va¬¬haadi । [%%] साङ्कृत्यायनी - आयुष्मति आश्रयगुण एवायम् ईदृशो यद् असारम् अपि काव्यम् अवश्यम् एव शृण्वतां श्रवणसुखम् उत्पादयति । पश्य । प्रायो यत् किं चिद् अपि प्राप्नोत्य् उत्कर्षम् आश्रयान् महतः । मत्तेभकुम्भतटगतम् एति हि शृङ्गारताम् भस्म ॥ HPri_3.1 ॥ वासवदत्ता -(सस्मितम्) bhaavadi सव्वस्स वल्लहो जामादो होदि त्ति जाणिअदि एव्व एदं । ता किं एदिणा कहाणुबन्धेण । वरं तं एव्व णच्चिदव्वं दट्ठुं । [%%] साङ्कृत्यायनी - एवम् । इन्दीवरिके प्रेक्षागृहम् आदेशय । चेटी - एदु एदु भट्टिणी । [%% |] (सर्वाः परिक्रामन्ति |) साङ्कृत्यायनी - (विलोक्य |) अहो प्रेक्षणीयता प्रेक्षागृहस्य । आभाति रत्नशतशोभितशातकुम्भ- स्तम्भावसक्तपृथुमौक्तिकदामरम्यम् । अध्यासितं युवतिभिर् विजिताप्सरोभिः प्रेक्षागृहं सुरविमानसमानम् एतत् ॥ HPri_3.2 ॥ #<[p. 31]># मनोरमारण्यके -(उपसृत्य |) जेदु जेदु भट्टिणी । [%% |] वासवदत्ता -मणोरमे अदिक्कन्दा खु संज्झा । ता गच्छह । लहु गण्हह णेवच्छं । [%%] उभे - जं देवी आणवेदि । [%% |] (इति प्रस्थिते |) वासवदत्ता - आरण्णिए एदेहिं एव्व मदन्गपिणद्धेहिं आभरणेहिं णेवच्छभूमिं गदुअ appÃïaaæ पसाहेहि । %<(>%आभरणान्य् अङ्गाद् अवतार्य आरण्यिकायाः समर्पयति) मणोरमे तुमं वि णलगिरिग्गहणपरितुट्ठेण तादेण अज्जउत्तस्स दिण्णाइं आभरणाइं इन्दीवरिआसआसादो गेण्हिअ णेवच्छभूमिअं गदुअ अप्पाणं मण्डेहि जेण सुसदिसी दीससि महाराअस्स । [%<आरण्यिके एतैर् एव मदङ्गपिनद्धैर् आभरणैर् नेपथ्यभूमिं गत्वात्मानं प्रसाध्य । (आभरणान्य् अङ्गाद् अवतार्य आरण्यिकायाः समर्पयति) मनोरमे त्वम् अपि नलगिरिग्रहणपरितुष्टेन तातेनार्यपुत्रस्य दत्तान्य् आभरणानीन्दीवरिकासकाशाद् गृहीत्वा नेपथ्यभूमिं गत्वात्मानं मण्डय येन सुसदृशी दृश्यसे महाराजस्य |>%] (मनोरमा इन्दीवरिकासकाशाद् आभरणानि गृहीत्वा सहारण्यकया निष्क्रान्ता |) इन्दीवरिका - एदं आसणं । उवविसदु भट्टिणी । [%%] वासवदत्ता -(आसनं निर्दिश्य |) उवविसदु bhaavadÅ । [%% |] (उभे उपविशतः |) (ततः प्रविशति गृहीतनेपथ्यः कञ्चुकी |) कञ्चुकी - अन्तःपुराणां विहितव्यवस्थः पदे पदे ऽहं स्खलितानि रक्षन् । #<[p. 32] >#जरातुरः सम्प्रति दण्डनीत्या सर्वं नृपस्यानुकरोमि वृत्तम् ॥ HPri_3.3 ॥ भोः आज्ञापितो ऽस्मि विमानिताशेषशत्रुसैन्येन यथार्थनाम्ना महासेनेन समादिश्यताम् अन्तःपुरेषु यथा - श्वो वयम् उदयनोत्सवम् अनुभवामः । अतो युष्माभिर् उत्सवानुरूपवेषोज्ज्वलेन परिजनेन सह मन्मथोद्यानं गन्तव्यम् इति । साङ्कृत्यायनी - (कञ्चुकिनं निर्दिश्य |) राजपुत्रि प्रवृत्ता प्रेक्षा । दृश्यताम् । कञ्चुकी - तद् एतद् आदेष्टव्यम् परिजनेन सह गन्तव्यम् इति । न गृहीतनेपथ्येनेति । कुतः । पादैर् नूपुरिभिर् नितम्बफलकैः Ói¤jÃnakäcÅguïair हारापादितकान्तिभिः स्तनतटैः केयूरिभिर् बाहुभिः । कर्णैः कुण्डलिभिः करैः सवलयैः सस्वस्तिकैर् मूर्धजैर् देवीनां परिचारिकापरिजनो ऽप्य् एतेषु संदृश्यते ॥ HPri_3.4 ॥ न खलु किंचिद् अत्रापूर्वम् अनुष्ठेयम् । केवलं स्वाम्यादेश इति मत्वाहं समादिष्टस् तद् आज्ञाशेषं राजपुत्र्यै निवेदयामि । (परिक्रम्यावलोक्य च |) इयं #<[p. 33]># सा वासवदत्ता वीणाहस्तया KäcanamÃlayÃnugamyamÃnà गन्धर्वशालाम् प्रविष्टा । यावद् अस्याः कथयामि । (परिक्रामति |) (ततः प्रविशति गृहीतवासवदत्तानेपथ्यासनस्थारण्यिका वीणाहस्ता KäcanamÃlà च |) आरण्यिका - हला कन्चणमाले कीस उण चिराअदि अज्ज वि वीणाआरिओ । [%%] KäcanamÃlà - भट्टिदारिए दिट्ठो देण एक्को उम्मत्तो । तस्स vaaïaæ सुणिअ चित्तेण भाविदो ओहसन्तो चिट्ठइ । [%% |] आरण्यिका - (सहस्ततालं विहस्य |) हन्जे सुट्ठु एदं पुच्छदि । सरिसा सरिसे रन्जन्ति त्ति दुवे एत्थ उम्मत्ता । [%%] साङ्कृत्यायनी - राजपुत्र्याः सदृशम् आकारम् पश्याम्य् अस्यास् तादृशेनाकारेणावश्यं त्वदीयां भूमिकां संभावयिष्यति । कञ्चुकी - (उपसृत्य) राजपुत्रि देवस् त्वाम् आज्ञापयति । श्वो ऽवश्यम् अस्माभिर् वीणां वादयन्ती श्रोतव्या । तत् त्वया नवतन्त्रीसज्जया घोषवत्या स्थेयम् इति । आरण्यिका - अय्य जै एव्वं लहु वीणाआरिअं विसज्जेहि । [%<आर्य यद्य् एवं लघु वीणाचार्यं विसर्जय>% |] कञ्चुकी - एष वत्सराजं प्रेषयामि । (इति निष्क्रान्तः |) आरण्यिका - कन्चणमाले उवणेहि मे घोसवदीं जाव से तंतीओ परिक्खेमि । [%% |] (KäcanamÃlà वीणाम् अर्पयति । आरण्यिकोत्सङ्गे वीणां कृत्वा सारयति |) (ततः प्रविशति गृहीतवत्सराजनेपथ्या मनोरमा |) #<[p. 34]># मनोरमा - (स्वगतम् |) ciraadi क्खु महाराओ किं ण कहिदं वसन्तएण । अहवा देवीए भाअदि । जै दाणिं आअच्छे तदो रमणिज्जं हवे । [%% |] (ततः प्रविशति राजावगुण्ठितशरीरो विदूषकश् च |) राजा - संतापम् प्रथमं तथा न कुरुते शीतांशुर् अद्यैव मे निश्वासा ग्लपयन्त्य् अजस्रम् अधुनैवोष्णास् तथा नाधरम् । संप्रत्य् एव मनो न शून्यम् अलसान्य् अङ्गानि नो पूर्ववद् दुःखं याति मनोरथेषु तनुतां संचिन्त्यमानेष्व् अपि ॥ HPri_3.5 ॥ वयस्य सत्यम् एवोक्तम् मनोरमया । यथैषा मम प्रियसखी महाराजस्य देव्या दर्शनपथाद् अपि रक्ष्यते तद् अयं समागमोपायः । अद्य रात्राव् अस्माभिर् उदयनचरितं नाम नाटकं देव्याः पुरतो नर्तितव्यम् । तत्र आरण्यिका वासवदत्ता भविष्यति । अहम् अपि वत्सराजः । तच् चरितेनैव सर्वं शिक्षितव्यम् । तद् आगत्य स्वयम् एव स्वां भूमिकां कुर्वाणः समागमोत्सवम् अनुभवत्व् इति । विदूषकः - जै मं ण पत्तिआअसि एसा मणोरमा तुह वेसं dhÃraantÅ चिट्ठइ । ता उवसप्पिअ saaæ एव्व पुच्छ । [%%]%< >% राजा - (मनोरमाम् उपसृत्य |) मनोरमे सत्यम् इदं यद् वसन्तको ऽभिधत्ते । मनोरमा - भट्टा सच्चं एव्व । maï¬aa एदेहिं आभरणेहिं appÃïaaæ । [%%]%< >%(इत्य् आभरणान्य् अङ्गाद् अवतार्य राज्ञे समर्पयति |) (राजा परिदधाति |) #<[p. 35]># विदूषकः - एदे क्खु राआणो दासीए वि एव्वं णच्चाविअन्ति । अहो कज्जस्स गरुअदा । [%%] राजा - (विहस्य |) मूर्ख नैष कालः परिहासस्य । निभृतेन चित्रशालाम् प्रविश्य मनोरमया सहास्मन्नृत्तम् पश्यता स्थीयताम् । (उभौ तथा कुरुतः |) आरण्यिका - कन्चणमाले चिट्ठदु वीणा । पुच्च्छिस्सं दाव किं वि । [%% |] राजा - शृणोमि तावत् कतमो ऽयम् उद्देशो वर्तते । (इत्य् अवहितः शृणोति |) KäcanamÃlà - पुच्छदु भट्टिदारिआ । [%% |] आरण्यिका - सच्चं एव्व तादो मन्तेदि एव्वं जहा जै वीणं vÃdaanto अवहरेदि मं वच्छराओ अवस्सं बन्धणादो मुन्चेमि त्ति । [%%] राजा -(प्रविश्य पटाक्षेपेण सहर्षं वस्त्रान्ते ग्रथितम् बध्नाति |) एवम् एतत् । कः संदेहः । सपरिजनं प्रद्योतं विस्मयम् उपनीय वादयन् वीणाम् । वासवदत्ताम् अपहरामि न चिराद् एवेति पश्याम्य् ॥ HPri_3.6 ॥ यतः सुसंविहितं सर्वं यौगन्धरायणेन । वासवदत्ता -(सहसोत्थाय |) jedu jedu accautto | [%% |] राजा - (स्वगतम् |) कथं प्रत्यभिज्ञातो ऽस्मि देव्या । साङ्कृत्यायनी - (सस्मितम् |) राजपुत्रि अलम् अलं संभ्रमेण । प्रेक्षणीयकम् एतत् । #<[p. 36]># राजा - (आत्मगतं सहर्षम्) इदानीम् उच्छ्वासितो ऽस्मि । वासवदत्ता -(सविलक्षस्मितम् उपविश्य |) कहं मणोरमा एसा । मए उण जाणिदं अज्जउत्तो एसो त्ति । साहु मणोरमे साहु । सोहणं णच्चिदं । [%%] साङ्कृत्यायनी - राजपुत्रि स्थान एव कृता भ्रान्तिस् ते मनोरमया । पश्य । रूपं तन् नयनोत्सवास्पदम् इदं वेषः स एवोज्ज्वलः सा मत्तद्विरदोचिता गतिर् इयं तत् सत्त्वम् अत्यूर्जितम् । लीला सैव स एव सान्द्रजलदह्रादानुकारी स्वरः साक्षाद् दर्शित एष नः कुशलया वत्सेश एवानया ॥ HPri_3.7 ॥ वासवदत्ता -हन्जे इन्दीवरिए । बद्धेण अज्जउत्तेण अहं वीणं सिक्खाविदा । ता से करेहि णीलुप्पलदामएण णिअलणम् । [%%] (शिरसो ऽपनीय नीलोत्पलदामार्पयति |) (इन्दीवरिका तथा कृत्वा पुनस् तत्रैवोपविशति |) आरण्यिका - कन्चणमाले कहेहि कहेहि । णं सच्चं एव्व मन्तेदि तादो जै वीणं vÃdaanto अवहरेदि मं वच्छराओ तदो अवस्सं बन्धणादो मुञ्चेमि त्ति । [%%] KäcanamÃlà - भट्ठिदारिए सच्चं । तह करेहि जह वच्छराअस्स अवस्सं बहुमदा होसि । [%% |] #<[p. 37]># राजा - निष्पादितम् एव KäcanamÃlayà यत् तद् आस्माभिर् अभिलषितम् । आरण्यिका - जै एव्वं ता आदरेण वादैस्सं । [%% |] (गायन्तीवादयति) घणबन्धणसंरुद्धं gaaïaæ दट्ठूण माणसं एदुं । अहिलसइ राअहंसो दइअं घेऊण अप्पणो वसैं ॥ HPri_3.8 ॥ [%%] (विदूषको निद्रां नाटयति |) मनोरमा - (हस्तेन चालयन्ती |) Vasantaa पेक्ख पेक्ख पिअसही मे णच्चै । [%%] विदूषकः - (सरोषम् |) दासीए सुदे तुमं वि ण देसि सुविदुं । जदप्पहुदि piavaasseïa आरण्णिआ दिट्ठा तदप्पहुदि तेण सह मए रत्तिंदिवं णिद्दा ण दिट्ठा । ता अण्णदो णिक्कमिअ सुविस्सं । [%%] (निष्क्रम्य शेते) (आरण्यिका पुनर् गायति |) अहिणवराअक्खित्ता महुअरिआ वामएण कामेण । उत्तमै पत्थन्तीदट्ठुं पिअदंसणं दइअं ॥ HPri_3.9 ॥ [%%/ %%] राजा - (तत्क्षणं श्रुत्वा सहसोपसृत्य |) साधु राजपुत्रि साधु । अहो गीतम् अहो वादित्रम् । तथा हि । #<[p. 38]># व्यक्तिर् व्यञ्जनधातुना दशविधेनाप्य् अत्र लब्धाधुना विस्पष्टो द्रुतमध्यलम्बितपरिच्छिन्नस् त्रिधायं लयः । गोपुच्छप्रमुखाः क्रमेण यतयस् तिस्रो ऽपि संपादितास् तत्वौघानुगताश् च वाद्यविधयः सम्यक् त्रयो दर्शिताः ॥ HPri_3.10 ॥ आरण्यिका - (वीणां परिष्वज्यासनाद् उत्थाय राजानं sÃbhilëaæ पश्यन्ती |) उवाज्झाअ पणमामि । [%% |] राजा - (सस्मितम् |) यद् अहम् इच्छामि तत् ते भूयात् । #<[p. 39]># KäcanamÃlà - (आरण्यिकाया आसनं निर्दिश्य |) इह एव्व उवविसदु उवज्झाओ । [%%|] राजा - (उपविश्य |) राजपुत्री क्वेदानीम् उपविशतु । कञ्चनमाला -(सस्मितम्) दाणिं एव्व भट्टिदारिआ विज्जामाणेन परितोसिदा तुम्हेहिं । ता अरुहदि एव्व एसा उवज्झाअपीठिआए । [%%] राजा - उपविशत्व् अर्हेयम् अर्धासनस्य । राजपुत्रि स्थीयताम् । (आरण्यिका KäcanamÃlÃæ पश्यति |) KäcanamÃlà - (सस्मितम् |) भट्टिदारिए उवविस । को एत्थ दोसो । सिस्सविसेसा खु तुमं । [%%|] (आरण्यिका सलज्जम् उपविशति |) वासवदत्ता -(सलज्जम् |) bhaavadÅe (कले -ईये) अहिअं कप्पिदं कव्वं । ण हु अहं तस्सिं काले एक्कासणे अज्जउत्तेण सह उवविट्ठा । [%% |] राजा - राजपुत्रि पुनः श्रोतुम् इच्छामि । वादय वीणाम् । आरण्यिका - (सस्मितम् |) कन्चणमाले चिरं खु मम vÃdaantÅe परिस्समो जादो । दाणिं णिस्सहाइं अङ्गाइं । ता ण सक्कुणोमि वादैदुं । [%%|] KäcanamÃlà - उवज्झाअ सुट्ठु परिस्सन्ता भट्टिदारिआ । कवोलतलबद्धसेअलवाए पेक्ख से वेवन्ति अग्गहत्था । ता समस्सत्ता होतु muhuttaaæ । [%% |] राजा - KäcanamÃle युक्तम् अभिहितम् । (हस्तेन ग्रहीतुम् इच्छति |) (आरण्यिका हस्तम् अपसारयति |) #<[p. 40]># वासवदत्ता - (सासूयम् |) bhaavadi अहिअं एदं वि तुए किदं । ण हु अहं (कले aaæ) कन्चणमालाकव्वेण वन्चैदव्वा । [%%|] साङ्कृत्यायनी - (विहस्य |) आयुष्मति ईदृशम् एव काव्यं भविष्यति । आरण्यिका - (सरोषम् इव |) अवेहि कन्चणमाले अवेहि । ण मे बहुमदासि । [%%|] KäcanamÃlà - (सस्मितम् |) जै अहं चिट्ठन्ती णा बहुमदा ता एसा गच्छम्हि । [%% |] (इति निष्क्रान्ता |) आरण्यिका - (ससम्भ्रमन् |) कन्चणमाले चिट्ठ चिट्ठ । अहं से अग्गहत्थो समप्पिदो । [%% |] राजा - (आरण्यिकाया हस्तं गृहीत्वा |) सद्यो ऽवश्यायबिन्दुव्यतिकरशिशिरः किं भवेत् पद्मकोशो ह्लादित्वं नास्य मन्ये सदृशम् इदम् उषस्य् एव वीतातपस्य । मुञ्चन्त्य् एते हिमौघं नखरजनिकराः पञ्च किं सो ऽपि दाही ज्ञातं स्वेदापदेशाद् अविरतम् अमृतं स्यन्दते व्यक्तम् एतत् ॥ HPri_3.11 ॥ अपि च । एतेन बालविद्रुमपल्लवशोभापहारदक्षेण । हृदये मम त्वयायं न्यस्तो रागः स्वहस्तेन ॥ HPri_3.12 ॥ #<[p. 41]># आरण्यिका - (स्पर्शविशेषं नाटयन्ती |) ह द्धि ह द्धि । एदं मणोरमं परिसन्तीए अणत्थं एव्व मे अङ्गाइं करेन्ति । [%% |] वासवदत्ता -(सहसोत्थाय |) bhaavadi पेक्ख तुमं । अहं उण अलिअं ण पारेमि पेक्खिदुं । [%% |] साङ्कृत्यायनी - राजपुत्रि धर्मशास्त्रविहित एष गान्धर्वो विवाहः । किम् अत्र लज्जास्थानम् । प्रेक्षणीयकम् इदम् । तन् न युक्तम् अस्थाने रसभङ्गं कृत्वा गन्तुम् । (वासवदत्ता परिक्रामति |) इन्दीवरिका - (विलोक्य |) भट्टिणि वसन्तओ चित्तसालादुवारे पसुत्तो चिट्ठइ । [%% |] वासवदत्ता -(निरूप्य |) वसन्तओ एव्व एसो । (विचिन्त्य |) रण्णा वि एत्थ होदव्वं । ता बोधिअ पुच्छिस्सं दाव णं । [%%|] (प्रबोधयति |) विदूषकः - (निद्राजडम् उत्थाय सहसा विलोक्य |) मणोरमे किं णच्चिअ आअदो piavaasso । आदु णच्चदि एव्व । [%%] वासवदत्ता -(सविषादम्) कहं अज्जउत्तो णच्चदि । मणोरमा दाणिं कहिं । [%%|] विदूषकः - एसा चित्तसालाए चिट्ठइ । [%% |] मनोरमा - (सभयम् आत्मगतम् |) कहं अण्णहा एव्व हिअए करिअ देवीए मन्तिदं । एदेण वि मुक्खबडुएण अण्णहा एव्व बुद्धिअ सव्वं आउलीकिदं । #<[p. 42]># [%%|] वासवदत्ता -(सरोषं हसन्ती |) साहु मणोरमे साहु । सोहणं तुए णच्चिदं । [%% |] मनोरमा - (सभयं कम्पमाना पादयोर् निपत्य |) भट्टिणि ण हु अहं एत्थ अवरज्झामि । एदेण क्खु हदासेण बलादो अलंकरणाइं गेण्हिअ दुवारट्ठिदेण इह णिरुद्धा । ण उण मह अक्कन्दन्तीए सद्दो मुरणिग्घोसन्तरिदो केण वि सुदो । [%%|] वासवदत्ता - हन्जे उट्ठेहि । जाणिदं सव्वं । वसन्तओ क्खु ùraïïiÃvuttantaïìae सुत्तधारो । [%%|] विदूषकः - saaæ एव्व चिन्तेहि । कहिं आरण्णिआ कहिं वसन्तओ त्ति । [%%|] वासवदत्ता - मणोरमे सुग्गहीदं करिअ णं आअच्छ दाव । पेक्खणीअं से पेक्खम्हि । [%% |] मनोरमा - (स्वगतम् |) दाणिं समस्ससिद म्हि । (विदूषकं करे बध्नाति । प्रकाशम् |) हदास दाणिं अणुभव अत्तणो duïïaassa फलं । [%% |] वासवदत्ता - (ससंभ्रमम् उपसृत्य |) अज्जउत्त पडिहदं एदं अमङ्गलं । (इति पादयोर् नीलोत्पलदामापनयन्ती सोत्प्रासम् |) मरिसदु अज्जउत्तो जं मणोरमे त्ति करिअ णीलुप्पलदामएण बन्धाविदो सि । [%<आर्यपुत्र प्रतिहस्तम् एतद् a(मङ्गलम् । (इति पादयोर् नीलोत्पलदामापनयन्ती सोत्प्रासम् |) मर्षत्व् आर्यपुत्रो यन् मनोरमेति कृत्वा नीलोत्पलदामकेन बन्धितो ऽसि >%|] (आरण्यिका सभयम् अपसृत्य तिष्ठति |) #<[p. 43]># राजा - (सहसोत्थाय विदूषकम् मनोरमां च दृष्ट्वात्मगतम् |) कथं विज्ञातो ऽस्मि देव्या । (वैलक्ष्यं नाटयति |) साङ्कृत्यायनी - (सर्वान् अवलोक्य सस्मितम् |) कथम् अन्यद् एवेदं प्रेक्षणीयकं संवृत्तम् । अभूमिर् इयम् अस्मद्विधानाम् । (इति निष्क्रान्ता |) राजा - (स्वगतम् |) अपूर्वो ऽयं कोपप्रकारः । दुर्लभम् अत्रानुनयं पश्यामि । (विचिन्त्य |) एवं तावत् करिष्ये । (प्रकाशम् |) देवि त्यज्यतां कोपः । वासवदत्ता -अज्जउत्त को एत्थ कुविदो [%<आर्यपुत्र को ऽत्र कुपितः>% |] राजा - कथं न कुपितासि । स्निग्धं यद्य् अपि वीक्षितं नयनयोस् ताम्रा तथापि द्युतिर् माधुर्ये ऽपि सति स्खलत्य् अनुपदं ते गद्गदा वाग् इयम् । निश्वासा नियता अपि स्तनभरोत्कम्पेन संलक्षिताः कोपस् ते प्रकटप्रयत्नविधृतो ऽप्य् एष स्फुटं लक्ष्यते ॥ HPri_3.13 ॥ (पादयोर् निपत्य) प्रसीद प्रिये प्रसीद । वासवदत्ता - आरण्णिए तुमं कुविद त्ति saæbhÃvaanto अज्जउत्तो पिए पसीद त्ति pasÃdaadi । ता उवसप्प । [%<आरण्यिके त्वं कुपितेति संभावयन्न् आर्यपुत्रः प्रिये प्रसीदेति प्रसादयति । तद् उपसर्प>% |] (इति हस्तेनाकर्षति |) आरण्यिका - (सभयम् |) भट्टिणि ण हु अहं किं वि जाणामि । [%% |] वासवदत्ता - आरण्णिए तुमं कहं ण आणासि । दाणिं दे सिक्खावेमि । इन्दीवरिए गेण्ह एदं । [%<आरण्यिके त्वं कथं न जानासि । इदानीं ते शिक्षयामि । इन्दीवरिके गृहाणैनाम् >%|] विदूषकः - होदि अज्ज कोमुदीमहूसवे तुह चित्तं अवहरिदुं vaasseïa पेक्खणीअं अणुचिट्ठिदं । [%% |] #<[p. 44]># वासवदत्ता - एदं तुंहाणं duïïaaæ पेक्खिअ हासो मे जाअदि । [%% |] राजा - देवि अलम् अन्यथा विकल्पितेन । पश्य । भ्रूभङ्गैः क्रियते ललाटशशिनः कस्मात् कलङ्को मुधा वाताकम्पितबन्धुजीवसमतां नीतो ऽधरः किं स्फुरन् । मध्यश् चाधिककम्पितस्तनभरेणायम् पुनः खिद्यते कोपम् मुञ्च तवैव चित्तहरणायैतन् मया krŬitam ॥ HPri_3.14 // देवि प्रसीद प्रसीद । (इति पादयोः पतति |) वासवदत्ता - हन्जे णिवुत्तं pekkhaïaaæ । ता एहि । अब्भन्तरं एव्व पविसम्ह । [%%|] (इति निष्क्रान्ता |) इति गर्भनाटकम् । राजा - (विलोक्य |) कथम् अकृत्वैव प्रसादं गता देवी । स्वेदाम्भःकणभिन्नभीषणतरभ्रूभङ्गम् एकं रुषा त्रासेनापरम् उत्प्लुतोत्प्लुतमृगव्यालोलनेत्रोत्पलम् । उत्पश्यन्न् अहम् अग्रतो मुखम् इदं देव्याः प्रियायास् तथा भीतश् चोत्सुकमानसश् च महति क्षिप्तो ऽस्म्य् अहं संकटे ॥ HPri_3.15 ॥ तद् यावद् इदानीं शयनीयं गत्वा देव्याः प्रसादनोपायं चिन्तयामि । (इति निष्क्रान्ताः सर्वे |) इति तृतियो ऽङ्कः । * #<[p. 45]># चथुर्थो ऽङ्कः (ततः प्रविशति मनोरमा) मनोरमा - (सोद्वेगम् |) अहो दिग्घरोसदा देवीए । एत्तिअं कालं बद्धाए पिअसहीए आरण्णिआए उवरि अणुकम्पं ण गेण्हइ । सा तवस्सिणी अत्तणो बन्धणस्स किलेसेण तह ण संतप्पदि जह भट्टिणो दंसणणिरासदाए । ईरिसं च से दुक्खं जेण अज्ज एव्व अत्ताणं vÃvÃdaantÅ मए कहं वि णिवारिदा । एदं उत्तन्तं भट्टिणो णिवेदेहि त्ति Vasantaaæ भणिअ आअद म्हि । [%% | (ततः प्रविशति KäcanamÃlà |) KäcanamÃlà - कहं अण्णेसन्तीए वि मए bhaavaÅ संकिच्चाअणी ण दिट्ठा । ता एदं वि दाव मणोरमं पुच्छिस्सम् । (उपसृत्य |) मणोरमे अवि जाणासि कहिं bhaavaÅ संकिच्चाअणि त्ति । [%% |] मनोरमा - (विलोक्याश्रूणि प्रमृज्य |) हला कन्चणमाले दिट्ठा । किम् उण ताए पओअणम् । [%% |] KäcanamÃlà - मणोरमे अज्ज देवीए अंगारवदीए लेहो पेसिदो । तस्सि वाचिदे बप्फ- puïïaïaaïà दिढं संतप्पिदुं आरद्धा देवी । ता विणोदणणिमित्तं ताए bhaavadiæ अण्णेसामि । [%% |] #<[p. 46] >#मनोरमा - हला किं उण तस्सिं लेहे आलिहिदं । [%% |] KäcanamÃlà - जा मह भइणी सा तव जणणी एव्व । ताए भत्ता दिढवम्मा तादो दे । ता तव किं एदं आअक्खिदव्वं । तस्स समहिअं संवच्छरं कलिंगहदएण बद्धस्स । ता ण जुत्तं एदं उत्तन्तं अणिट्ठं सुणिअ समीवट्ठिदस्स समत्थस्स भत्तुणो दे एव्वम् उदासीणत्तणं ओलम्बिदुं त्ति । [%% |] मनोरमा - हला कन्चणमाले । जदा दाव aaæ उत्तन्तो भट्टिणीए ण केण वि viïïaviidavvo त्ति भट्टिणा आणत्तं ता केण उण दाणिं सो लेहो सुणाविदो । [%% |] KäcanamÃlà - अणुवाइअ तुण्हीं (सिच्) भूदाए मह हत्थादो गेण्हिअ saaæ एव्व भट्टिणीए वाइदो । [%% |] मनोरमा - तेण गच्छ तुमं । एसा क्खु देवी ताए एव्व सह दन्तवलहीए चिट्ठइ । तेण गच्छ त्वं । [%% |] KäcanamÃlà - तेण हि भट्टिणीसआसं गमिस्सं । [%% |] (इति निष्क्रान्ता |) मनोरमा - चिरं खु मे आरण्णिआसआसादो आअदाए । दिढं च णिव्विण्णा सा तवस्सिणी अत्तणो जीविदेण । कदाइ अच्चाहिदं भवे । ता तहि एव्व गच्छामि (कले : -अह्मि) | [%% | (इति निष्क्रान्ता |) (इति प्रवेशकः |) #<[p. 47]># (ततः प्रविशति सोद्वेगासनस्था वासवदत्ता साङ्कृत्यायनी विभवतश् च परिवारः) साङ्कृत्यायनी - राजपुत्रि अलम् उद्वेगेन । नेदृशो वत्सराजः । कथम् इत्थं गतम् अपि भवत्या मातृष्वसृपतिं विज्ञाय वत्सराजो निश्चिन्तं स्थास्यति । वासवदत्ता - (सास्रम्|) bhaavadi अदिउज्जुआ दाणिं तुमं । जस्स मए ण कज्जं तस्स ममकेरयेण किं कज्जं । अज्जुआए जुत्तं मम एदं आलिहिदुं । सा उण ण आणादि अज्ज वि तारिसी ण वासवदत्ते त्ति । तुह उण एदं आरण्णिआए उत्तन्तं पच्चक्खं । ता कहं एदं भणासि । [%% | साङ्कृत्यायनी - यत एव मे प्रत्यक्षं तत एव ब्रवीमि । तेन ननु कौमुदीमहोत्सवे त्वां हासयितुं तथा krŬitam । वासवदत्ता - bhaavadi एदं एत्थ सच्चं । तह हासिद म्हि जेण bhaavadÅe पुरदो लज्जाए कहं वि चिट्ठामि । ता किं तक्केरकाए कहाए । णम् एदेण एव्व पक्खवादेण एत्तिअं भूमिं णीद म्हि । [%% | (इति रोदिति |) साङ्कृत्यायनी - अलं राजपुत्रि रुदितेन । नेदृशो वत्सराजः । (विलोक्य |) अथवा प्राप्त एवायं यस् ते मन्युप्रमार्जनं करोति । वासवदत्ता - मणोरहा दाणिं एदे bhaavadÅe । [%% |] (ततः प्रविशति राजा विदूशकश् च |) राजा - वयस्य क इदानीम् अभ्युपायः प्रियां मोचयितुम् । विदूषकः - भो vaassa मुन्च विसादं । अहं दे उवाअं कहइस्सं । [%% |] #<[p. 48]># राजा - (सहर्षम्) वयस्य त्वरिततरम् अभिधीयताम् । विदूषकः - भो तुमं दाव अणेअसमर संघट्ठप्पहावबाहुसाली । पुणो वि aïeagaaturaapaÃiduvvisahabalasamudido | ता सव्वबलसंदोहेण अन्तेउरं supŬiaæ करिअ दाणिम् एव्व आरण्णिअं मुन्चावेहि । [%% |] राजा - वयस्य अशक्यम् उपदिष्टम् । विदूषकः - किम् एत्थ असक्कं । जदो दाव kujjavÃmaïabu¬¬haa¤cuivajjido मणुस्सो अवरो णत्थि तर्हि । [%% |] राजा - (सावज्ञम्) मूर्ख किम् असंबद्धं प्रलपसि । देव्याः प्रसादं मुक्त्वा नान्यस् तस्या मोक्षणाभ्युपायः । तत् कथय कथं देवीं प्रसादयामि । विदूषकः - भो मासोववासं करिअ जीविदं धारेहि । एव्वं देवी चण्डी पसीदिस्सदि । [%% |] राजा - (विहस्य) अलं परिहासेन । कथय कथं देवीं प्रसादयामि । धृष्टः किं पुरतो ऽवरुध्य विहसन् गृह्णामि कण्ठे प्रियां किं वा चाटुशतप्रपञ्चरचनाप्रीतां करिष्यामि ताम् । किं तिष्ठामि k­täjalir निपतितो देव्याः पुरः पादयोः सत्यं सत्यम् अहो न वेद्म्य् अनुनयो देव्याः कथं स्याद् इति ॥ HPri_4.1 ॥ #<[p. 49]># तद् एहि । देवीसकाशम् एव गच्छावः । विदूषकः - भो गच्छ तुमं । अहं दाणिं एव्व बन्धणादो कहं वि परिब्भंसिअ आअदो म्हि । तो ण गमिस्सं । [%% |] राजा - (विहस्य कण्ठे गृहीत्वा बलान् निवर्तयति |) मूर्ख आगम्यताम् आगम्यताम् । (परिक्रम्यावलोक्य च) इयं देवी दन्तबलभीमध्यम् अध्यास्ते । यावद् उपसर्पामि । (सलज्जम् उपसर्पति) (वासवदत्ता सखेदम् आसनाद् उत्तिष्ठति |) राजा - किं मुक्तम् आसनम् अलं मयि सम्भ्रमेण नोत्थातुम् इत्थम् उचितं मम तान्तमध्ये । दृष्टिप्रसादविधिमात्रहृतो जनो ऽयम् अत्यादरेण किम् इति क्रियते विलक्षः ॥ HPri_4.2 ॥ वासवदत्ता - (मुखं निरूप्य) अज्जउत्त विलक्खो दाणिं तुमं होसि । [%<आर्यपुत्र विलक्ष इदानीं त्वं भवसि>% |] राजा - प्रिये सत्यम् अहं विलक्षः । यत् प्रत्यक्ष 'दृष्टापराधो ऽपि भवतीं प्रसादयितुं व्यवसितो ऽस्मि । साङ्कृत्यायनी - (आसनं निर्दिश्य |) महाराज क्रियताम् आसनपरिग्रहः । राजा - (आसनं निर्दिश्य |) इत इतो देव्य् उपविशतु । (वासवदत्ता भूमाव् उपविशति) राजा - आः कथं भूमाव् उपविष्टा देवी । अहम् अप्य् अत्रैवोपविशामि । (इति भूमाव् उपविश्य k­täjali÷ |) प्रिये प्रसीद प्रसीद । किम् एवं प्रणते ऽपि मयि गम्भीरतरं कोपम् उद्वहसि । #<[p. 50]># भ्रूभङ्गं न करोषि रोदिषि मुहुर् मुग्धेक्षणे केवलं नातिप्रस्फुरिताधरानवरतं निःश्वासम् एवोज्झसि । वाचं नापि ददासि तिष्ठसि परं प्रध्याननम्रानना कोपस् ते स्तिमितो nipŬayati मां gƬhaprahÃropama÷ // HPri_4.3 // प्रिये प्रसीद प्रसीद । (इति पादयोः पतति |) वासवदत्ता - अदिसुहिदो णं सि । किं दाणिं दुक्खिदं जणं विआरेसि । उट्ठेहि को एत्थ कुविदो । [%% | %% |] साङ्कृत्यायनी - उत्तिष्ठ महाराज । किम् अनेन । अन्यद् एव तावद् उद्वेगकारणम् अस्याः । राजा - (ससंभ्रमम् |) भगवति किम् अन्यत् । (साङ्क्र्त्यायनी कर्णे कथयति |) राजा - (विहस्य) यद्य् एवम् अलम् उद्वेगेन मयापि ज्ञातम् । सिद्ध एवास्मिन् प्रयोजने देवीं तु दिष्ट्या वर्धयिष्यामीति नोक्तम् । अन्यथा कथम् अहं दृढवर्मवृत्तान्ते विस्रब्धस् तिष्ठामि । तत् कतिपयान्य् अहानि तद् वार्ताया आगतायाः । इदं च तत्र वर्तते । अस्मद्बलैर् विजयसेनपुरःसरैस् तैर् आक्रान्तबाह्यविषयो विहतप्रतापः । दुर्गं कलिङ्गहतकः सहसा प्रविश्य प्राकारमात्रशरणो ऽशरणः कृतो ऽसौ ॥ HPri_4.4 ॥ #<[p. 51]># तद् अवस्थं च तं निर्दिष्टाक्रान्तमन्दं प्रतिदिनविरमद्वीरदासेरवृत्तं शश्वत्संशीर्यमाणद्विपतुरगनरक्षीणनिःशेषसैन्यम् । अद्य श्वो वा विभग्ने झटिति मम बलैः सर्वतस् तत्र दुर्गे बद्धं युद्धे हतं वा भगवति न चिराच् छ्रोष्यसि त्वं कलिङ्गम् ॥ HPri_4.5 ॥ साङ्कृत्यायनी - राजपुत्रि प्रथमतरम् एव भवत्याः कथितं मया कथम् अप्रतिविधाय वत्सराजः स्थास्यतीति । वासवदत्ता - जै एव्वं पिअं मे । [%% |] (प्रविश्य |) प्रतीहारी - जेदु जेदु भट्टा । एसो क्खु Viaaseïo दिढवम्मकञ्चुईसहिदो हरिस- समुप्फुल्ललोअणो पिअं णिवेदिदुकामो दुवारे चिट्ठइ । [%% |] वासवदत्ता - (सस्मितम् |) bhaavadi जह तक्केमि परिदोसिद म्हि अज्जउत्तेणेत्ति [ %% |] साङ्कृत्यायनी - वत्सराजपक्षपातिनी खल्व् अहं न किं चिद् अपि ब्रवीमि । राजा - शीघ्रं प्रवेशय तौ । प्रतीहारी - तह । [%% |] (इति निश्क्रान्ता) (ततः प्रविशति विजयसेनः कञ्चुकी च |) विजयसेनः - भोः कञ्चुकिन् । अद्य स्वामिपादा द्रष्टव्या इति यत् सत्यम् अनुपमं कम् अपि सुखातिशयम् अनुभवामि । #<[p. 52]># कञ्चुकी - विजयसेन अवितथम् एतत् । पश्य । सुखनिर्भरो ऽन्यथापि स्वामिनम् अवलोक्य भवति भृत्यजनः । किं पुनर् aribalavighaÂananirvyƬhaprabhuniyogabhara÷ // HPri_4.6 // उभौ - (उपसृत्य) जयतु जयतु स्वामी । (राजा उभाव् अपि परिष्वजते |) कञ्चुकी - देव दिष्ट्या वर्धसे । हत्वा कलिङ्गहतकं ह्य् अस्मत्स्वामी निवेशितो राज्ये । देवस्य समादेशो nirvyƬho विजयसेनेन ॥ HPri_4.7 ॥ वासवदत्ता - ऐ bhaavai अहिजाणासि एदं कञ्चुइं । [%% |] साङ्कृत्यायनी - कथं नाभिजानामि । ननु स एष यस्य हस्ते मातृष्वसा ते पत्रिकाम् अनुप्रेषितवती । राजा - साधु विजयसेनेन महाव्यापारो ऽनुष्ठितः । (विजयसेनः पादयोः पतति) राजा - देवि दिष्ट्या वर्धसे । प्रतिष्ठितो राज्ये दृढवर्मा । वासवदत्ता - (सहर्षम्|) अणुग्गहिद म्हि । [%% |] विदूषकः - ईरिसे अब्भुदए अस्सिं राअउले एदं करणिज्जं । (राजानं निर्दिश्य वीणावादनं नाटयन् |) गुरुपूआ । (आत्मनो यज्ञोपवीतं दर्शयन्|) बम्हणस्स सक्कारो । (आरण्यिकां सूचयन्|) सव्वबन्धणमोक्खो त्ति । [%<ईदृशे ऽभ्युदये ऽस्मिन् राजकुल एतत् करणीयम् । (राजानं निर्दिश्य वीणावादनं नाटयन् |) गुरुपूजा । (आत्मनो यज्ञोपवीतं दर्शयन्|) ब्राह्मणस्य सत्कारः । (आरण्यिकां सूचयन्|) सर्वबन्धनमोक्ष इति>% |] राजा - (वासवदत्ताम् अपवार्य छोटिकां ददत् |) साधु वयस्य साधु । #<[p . 53]># विदूषकः - होदि कहं तुमं ण किं वि एत्थ समादिससि । [%% |] वासवदत्ता - (साङ्कृत्यायणीम् अवलोक्य सस्मितम् |) मोइदा क्खु हदासेण आरण्णिआ । [%% |] साङ्कृत्यायनी - किं वा तपस्विन्यानया बद्धया । वासवदत्ता - जह bhaavadÅe रोअदि । [%% |] साङ्कृत्यायनी - यद्य् एवम् अहम् एव गत्वा तां मोचयिष्यामि । (इति निष्क्रान्ता) कञ्चुकी - इदम् अपरं संदिष्टं महाराजेन दृढवर्मणा । त्वत्प्रसादात् सर्वम् एव यथाभिलषितं संपन्नं । तद् एते प्राणास् त्वदीयाः । यथेष्टम् इमान् विनियोक्तुं त्वम् एव प्रमाणम् इति । (राजा सलज्जम् अधोमुखस् तिष्ठति |) विजयसेनः - देव न शक्यम् एव देवं प्रति प्रीतिविशेषं दृढवर्मणः कथयितुम् । कञ्चुकी - यद्य् अपि तुभ्यं प्रतिपादितायाः प्रियदर्शिकाया अस्मद्दुहितुः परिभ्रंशान् न मे संबन्धो जात इति दुःखम् आसीत् तथापि वासवदत्तायाः परिणेत्रापि त्वया तद् अपनीतम् एव । वासवदत्ता - (सास्रम् |) अज्ज कञ्चुइ कहं मे भइणी परिब्भट्ठा । [%<आर्य कञ्चुकिन् कथं मे भगिनी परिभ्रष्टा>% |] कञ्चुकी - राजपुत्रि तस्मिन् कलिङ्गहतकावस्कन्दे विद्रुतेष्व् इतस् ततो ऽन्तःपुरजनेषु दिष्ट्या दृष्टाम् इदानीं न युक्तम् अत्र स्थातुम् इति ताम् अहं गृहीत्वा वत्सराजान्तिकं प्रस्थितः । ततः संचिन्त्य तां विन्ध्यकेतोर् हस्ते निक्षिप्य निर्गतो ऽस्मि । यावत् प्रतीपम् आगच्छामि तावत् कैर् अपि तत् स्थानं सह विन्ध्यकेतुना स्मर्तव्यतां नीतम् । #<[p. 54]># राजा - (सस्मितम्|) विजयसेन किं कथयसि । कञ्चुकी - तत्र चान्विष्यता मया न प्राप्ता । तदाप्रभृति नाद्यापि विज्ञायते क्व वर्तत इति । (प्रविश्य मनोरमा |) मनोरमा - भट्टिणी पाणसंसए वट्टै सा तवस्सिणी । [%% |] वासवदत्ता - (सास्रम् |) किम् उण तुमं पिअदंसणाउत्तन्तं जाणासि । [%% |] मनोरमा - ण हु अहं पिअदंसणाउत्तन्तं जाणामि । एसा क्खु आरण्णिआ कल्ल- व्ववदेसेण आणीदं विसं पाइअ पाणसंसए वट्टदि त्ति एव्वं मए णिवेदिदं । ता परित्ताअदु भट्टिणी । [%% |] (रुदती पादयोः पतति |) वासवदत्ता - (स्वगतम्|) ह द्धि ह द्धि । पिअदंसणादुक्खं वि मे अन्तरिदं आरण्णिआउत्तन्तेण । अदिदुज्जणो क्खु लोओ । कदाइ मं अण्णहा संभावैस्सदि । ता एदं एत्थ जुत्तं (प्रकाशम् ससंभ्रमम् |)| मणोरमे लहु इह एव्व आणेहि तं । णाअलोआदो गहिदविसविज्जो अज्जउत्तो एत्थ कुसलो । [%% | (निष्क्रान्ता मनोरमा । ततः प्रविशति मनोरमया धृतासविषवेगम् आत्मानं नाटयन्त्य् आरण्यिका |) आरण्यिका - हला मणोरमे कीस दाणिं मं अन्धआरं पवेसेसि । %% | मनोरमा - (सविषादम् |) हद्धि हद्धि । दिट्ठि वि से संकन्ता विसें' एव्व । (वासवदत्तां दृष्ट्वा |) भट्टिनि लहु परित्ताएहि लहु परित्ताएहि । गुरुभूदं से विसं । [%% | %<(वासवदत्तां दृष्ट्वा |) भट्टिनि लघु परित्रायस्व लघु>% #<[p. 55]># %% |] वासवदत्ता - (ससंभ्रमं राजानं हस्ते गृहीत्वा |) अज्जउत्त उट्ठेहि उट्ठेहि । लहु विवजज्जइ क्खु एसा तवस्सिणी । [%<आर्यपुत्र उत्तिष्ठोत्तिष्ठ । लघु विपद्यते खल्व् एषा तपस्विनी>% |] (सर्वे पश्यन्ति |) कञ्चुकी - (विलोक्य |) सुसदृशी खल्व् इयं मम राजपुत्र्याः प्रियदर्शनायाः । (वासवदत्तां निर्दिश्य) राजपुत्रि कुत इयं कन्यका । वासवदत्ता - अज्ज विन्झकेउणो दुहिदा । तं वावादिअ विजयसेणेण आणीदा । [%<आर्य विन्ध्यकेतोर् दुहिता । तं व्यापाद्य विजयसेनेनानीता>% |] कञ्चुकी - कुतस् तस्य दुहिता । सैवेयं मम राजपुत्री । हा हतो ऽस्मि मन्दभाग्यः । (इति निपत्य भूमाव् उत्थाय |) राजपुत्रि इयं सा प्रियदर्शिका भगिनी ते । वासवदत्ता - अज्जउत्त परित्ताएहि परित्ताएहि । मम भइणी विवज्जइ । [%<आर्यपुत्र परित्रायस्व परित्रायस्व । मम भगिनी विपद्यते>% |] राजा - समाश्वसिहि समाश्वसिहि । पश्यामस् तावत् । कष्टं भोः कष्टम् । संजातसान्द्रमकरन्दरसां क्रमेण पातुं गतश् च कलिकां कमलस्य भृङ्गः । दग्धा निपत्य सहसैव हिमेन चासौ वामे विधौ न हि फलन्त्य् abhivächitÃni ॥ HPri_4.8 // मनोरमे पृच्छ्यतां तावत् किं ते बोध इति । मनोरमा - सहि किं दे बोधो । (सास्रं पुनश् चालयन्ती ) सहि णं भणामि किं दे बोधो त्ति । [%% %<(सास्रं पुनश् चालयन्ती) सखि ननु भणामि किं ते बोध इति>% |] प्रियदर्शिका - (अविस्पष्टम् |) जं एदं अवस्थानं (सिच्) गदाए वि मए ण महाराओ दिट्ठो । [%% |] (इत्य् अर्धोक्ते भूमौ पतति |) #<[p. 56]># राजा - (सास्रम्|) एषा मीलयतीदम् ईक्षणयुगं जाता ममान्धा दिशः कण्ठो ऽस्याः प्रतिरुध्यते मम गिरो निर्यान्ति कृच्छ्राद् इमाः । एतस्याः श्वसितं हृतं मम तनुर् निश्चेष्टताम् आगता मन्ये ऽस्या विषवेग एव हि परं सर्वे तु दुःखं मम ॥ HPri_4.9 ॥ वासवदत्ता - (सास्रम्) पिअदंसणे उट्ठेहि उट्ठेहि । पेक्ख एसो महाराओ चिट्ठइ । कहं वेअणा वि से णट्ठा । किं दाणिं मए अवरज्झं अआणन्तीए जेण कुविदा णालवसि । ता पसीद पसीद । उट्ठेहि उट्ठेहि । ण हु पुणो अवरज्झिस्सं । (ऊर्ध्वम् अवलोक्य) हा देव्व hadaa किं दाणिं मए अवकिदं जेण एदावत्थं गदा मे भइणी आदंसिदा । [%% |] (प्रियदर्शिकाया उपरि पतति |) विदूषकः - भो vaassa कहं तुमं mƬho विअ चिट्ठसि । ण एसो विसादस्स कालो । विसमा क्खु गई विसस्स । ता दंसेहि अप्पणो विज्जापहावं । [%% |] राजा - सत्यम् एवैतत् । (प्रियदर्शिकाम् आलोक्य) mƬha एवाहम् एतावतीं वेलाम् । तद् अहम् एनां जीवयामि । सलिलं सलिलम् । विदूषकः - (निष्क्रम्य पुनः प्रविश्य) भो । एदं सलिलं । [%% |] (राजोपसृत्य प्रियदर्शनाया उपरि हस्तं निधाय मन्त्रस्मरणं नाटयति । प्रियदर्शिका शनैर् उत्तिष्ठति |) वासवदत्ता - अज्जउत्त दिट्ठिआ पच्चुज्जीविदा मे भइणी । [%<आर्यपुत्र दिष्ट्या प्रत्युज्जीविता मे भगिनी>% |] #<[p. 57]># विजयसेनः - अहो देवस्य विद्याप्रभावः । कञ्चुकी - अहो सर्वत्राप्रतिहता नरेन्द्रता देवस्य । प्रियदर्शिका - (शनैर् उत्थायोपविश्य च जृम्भिकां नाटयन्ती सविषादम् अविस्पष्टम् |) मणोरमे चिरं खु सुत्त म्हि । [%% |] विदूषकः - भो vaassa ïivvƬhaæ दे वेदित्तणं । [%% |] (प्रियदर्शिका sÃbhilëaæ राजानं निरूप्य सलज्जं किंचिद् अधोमुखी तिष्ठति |) वासवदत्ता - (सहर्षम् |) अज्जउत्त । किं दाणिं वि एसा अण्णः' एव्व करेदि । [%<आर्यपुत्र किम् इदानीम् अप्य् एषान्यथैव करोति>% |] राजा - (सस्मितम् |) स्वभावस्था दृष्टिर् न भवति गिरो नाति विशदास् तनुः सीदत्य् एषा प्रकटपुलकस्वेदकणिका । यथा चायं कम्पः स्तनभरपरिक्लेशजननस् तथा नाद्याप्य् अस्या नियतम् अखिलं शाम्यति विषम् ॥ HPri_4.10 ॥ कञ्चुकी - (प्रियदर्शिकां निर्दिश्य |) राजपुत्रि एष ते पितुर् आज्ञाकरः । (इति पादयोः पतति |) प्रियदर्शिका - (विलोक्य |) कहं कञ्चुई ajjaViïaavasÆ । (सास्रम् |) हा ताद । हा अज्जूए । [%% |] कञ्चुकी - राजपुत्रि अलं रुदितेन । कुशलिनौ ते पितरौ । वत्सराजप्रभावात् पुनस् तद् अवस्थम् एव राज्यम् । वासवदत्ता - (सास्रम् |) एहि अलिअसीले । दाणिं वि दाव भइणिआ सिणेहं दंसेहि । (कण्ठे गृहीत्वा |) दाणिं समस्सत्थ म्हि । [%% |] #<[p. 58]># विदूषकः - होदि तुमं भइणिं गेण्हिअ कण्ठे एव्वं परितुट्ठा सि । वोदिअस्स पारिदोसिअं विसुमरिदं । [%% |] वासवदत्ता - Vasantaa ण विसुमरिदं । [%% |] विदूषकः - (राजानं निर्दिश्य सस्मितम् |) वोदिअ पसारेहि हत्थं । भइणीए अग्गहत्थं दे पारिदोसिअं दाविस्सं । [%% |] (राजा हस्तं प्रसारयति |) (वासवदत्ता प्रियदर्शिकाहस्तम् अर्पयति |) राजा - (हस्तम् उपसंहृत्य |) किम् अनया । सम्प्रत्य् एव कथम् अपि प्रसादितासि । वासवदत्ता - को तुमं अगण्हिदुं । पुढमं एव्व तादेण इअं दिण्णा । [%% |] विदूषकः - भो माणणीआ क्खु देवी । मा से पडिऊलं करेहि । [%% |] (वासवदत्ता राज्ञो हस्तं बलाद् आकृष्य प्रियदर्शिकाम् अर्पयति |) राजा - (सस्मितम् |) देवी प्रभवति । कुतो ऽस्माकम् अन्यथा कर्तुं विभवः । वासवदत्ता - अज्जउत्त अदो वि परं किं दे पिअं करीअदु । [%<आर्यपुत्र अतो ऽपि परं किं ते प्रियं क्रियताम् |>%] राजा - किम् अतः परं प्रियम् । पश्य । निःशेषं दृढवर्मणा पुनर् अपि स्वं राज्यम् अध्यासितं त्वं कोपेन सुदूरम् अप्य् अपहृता सद्यः प्रसन्ना मम । जीवन्ती प्रियदर्शना च भगिनी भूयस् त्वया सङ्गता किं तत् स्याद् अपरं प्रियं प्रियतमे यत् साम्प्रतं प्रार्थ्यते ॥ HPri_4.11 ॥ #<[p. 59]># तथापीदम् अस्तु । (भरतवाक्यम् |) उर्वीम् उद्दामसस्यां जनयतु विसृजन् वासवो वृष्टिम् इष्टाम् इष्टैस् त्रैविष्टपानाम् विदधतु विधिवत् प्रीणनं विप्रमुख्याः । आकल्पान्तं च भूयात् स्थिरसमुपचिता संगतिः सज्जनानां निःशेषं यान्तु शान्तिं पिशुनजनगिरो दुःसहा वज्रलेपाः ॥ HPri_4.12 ॥ (इति निष्क्रान्ताः सर्वे |) इति चतुर्थो ऽङ्कः समाप्तेयं प्रियदर्शिका नाम नाटिका ।