Harsadeva: Ratnavalinatika
Based on the ed. by Carl Cappeller in: Otto Böhtlingk: Sanskrit-Chrestomathie,
3. verbesserte und vermehrte Auflage, herausgegeben von Richard Garbe,
Leipzig 1909, pp. 326-382.


Input by Martin Straube, 2003




NOTE:
- Act III: Only the praveśaka has been typed in.
- Additional information in brackets.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Harṣadeva: Ratnāvalīnāṭikā


(Act I)

pādāgrasthitayā muhuḥ stanabhareṇānītayā namratāṃ
śaṃbhoḥ saspṛhalocanatrayapathaṃ yāntyā tadārādhane |
hrīmatyā śirasīhitaḥ sapulakasvedodgamotkampayā
viśliṣyan kusumāñjalir girijayā kṣipto 'ntare pātu vaḥ || 1 || (1.1)
api ca |
autsukyena kṛtatvarā sahabhuvā vyāvartamānā hriyā
tais tair bandhuvadhūjanasya vacanair nītābhimukhyaṃ punaḥ |
dṛṣṭvāgre varam āttasādhvasarasā gaurī nave saṃgame
saṃrohatpulakā hareṇa hasatā śliṣṭā śivāyāstu vaḥ || 2 || (1.2)
api ca |
krodheddhair dṛṣtipātais tribhir upaśamitā vahnayo 'mī trayo 'pi
trāsārtā ṛtvijo 'dhaś capalagaṇahṛtoṣṇīṣapaṭṭāḥ patanti |
dakṣaḥ stautyasya patnī vilapati kṛpaṇaṃ vidrutaṃ cāpi devaiḥ
śaṃsan nityāttahāso makhamathanavidhau pātu devyai śivo vaḥ || 3 || (1.3)
api ca |
jitam uḍupatinā namaḥ surebhyo
dvijavṛṣabhā nirupadravā bhavantu |
bhavatu ca pṛthivī samṛddhasasyā
pratapatu candravapur narendracandraḥ || 4 || (1.4)

(1.1) nāndyante
Sūtradhāraḥ | alam ativistareṇa | adyāhaṃ vasantotsave sabahumānam āhūya nānādigdeśāgatena rājñaḥ śrīharṣadevasya pādapadmopajīvinā rājasamūhenokto yathā | asmatsvāminā śrīharṣadevenāpūrvavasturacanālaṅkṛtā ratnāvalī nāma nāṭikā kṛtety asmābhiḥ śrotraparamparayā śrutā na tu prayogato dṛṣṭā | tat tasyaiva rājñaḥ sakalajanahṛdayāhlādino bahumānād asmāsu cānugrahabuddhyā yathāvat prayogeṇa tvayā nāṭayitavyeti | tad yāvad idānīṃ nepathyaracanāṃ kṛtvā yathābhilaṣitaṃ saṃpādayāmi | parikramyāvalokya ca | aye | āvarjitāni sakalasāmājikānāṃ manāṃsīti me niścayaḥ | kutaḥ |
śrīharṣo nipuṇaḥ kaviḥ pariṣad apy eṣā guṇagrāhiṇī
loke hāri ca vatsarājacaritaṃ nāṭye ca dakṣā vayaṃ |
vastv ekaikam apīha vāñchitaphalaprāpteḥ padaṃ kiṃ punar
madbhāgyopacayād ayaṃ samuditaḥ sarvo guṇānāṃ gaṇaḥ || 5 || (1.5)
tad yāvad ahaṃ gṛhaṃ gatvā gṛhiṇīm āhūya saṃgītakam anutiṣṭhāmi | parikramya nepathyābhimukham avalokya ca | idam asmadīyaṃ gṛham | yāvat praviśāmi | uccaiḥ | ārye | itas tāvat |
(1.2) praviśya
Naṭī | ajjautta | iamhi | āṇavedu ajjo | ko ṇioo aṇuciṭṭhīadu tti |
(1.3) Sūtradhāraḥ | ārye | ratnāvalīdarśanotsuko 'yaṃ rājalokaḥ | tad gṛhyatāṃ nepathyam |
(1.4) Naṭī | sodvegam | ajja | ṇiccinto dāṇiṃ si tumaṃ | tā kīsa ṇa ṇaccasi | mama uṇa mandabhāiṇīe ekkā jjevva duhidā | sā vi tae kahiṃ pi desantare diṇṇā | dūraṭṭhideṇa jāmāduṇā se pāṇiggahaṇaṃ kadhaṃ bhavissadi tti imāe cintāe appā vi ṇa me paḍibhādi | kiṃ uṇa ṇaccidavvaṃ |
(1.5) Sūtradhāraḥ | ārye | dūrasthitenety alam udvegena | paśya |
dvīpād anyasmād api madhyād api jalanidher diśo 'py antāt |
ānīya jhaṭiti ghaṭayati vidhir abhimatam abhimukhībhūtaḥ || 6 || (1.6)
(1.6) Nepathye | sādhu bharataputra sādhu | evam etat | kaḥ saṃdehaḥ | dvīpād anyasmād iti punaḥ paṭhati |
(1.7) Sūtradhāraḥ | ākarṇya nepathyābhimukham avalokya ca | ārye | kim ataḥ paraṃ vilambase | nanv ayaṃ mama kanīyān bhrātā gṛhītayaugandharāyaṇabhūmikaḥ prāpta eva | tad ehi | nepathyagrahaṇāya sajjībhavāva | iti niṣkrāntau |
iti prastāvanā |

tataḥ praviśati yaugandharāyaṇaḥ |
(1.8) Yaugandharāyaṇaḥ | evam etat | kaḥ saṃdehaḥ | dvīpād anyasmād iti punaḥ paṭhati | anyathā kva siddhādeśapratyayaprārthitāyāḥ siṃhaleśvaraduhituḥ samudre pravahaṇabhaṅganimagnāyāḥ phalakāsādanaṃ kva ca kauśāmbīyena vaṇijā siṃhalebhyaḥ pratyāgacchatā tadavasthāyāḥ saṃbhāvanaṃ ratnamālācihnāyāś cehānayanam | sarvathā spṛśanti naḥ svāminam abhyudayāḥ | vicintya | mayāpi caināṃ devīhaste sagauravaṃ nikṣipatā yuktam evānuṣṭhitam | śrutaṃ ca mayā | bābhravyo 'pi kañcukī vasubhūtinā siṃhaleśvarāmātyena saha kathaṃ katham api samudrād uttīrya kosalocchittaye gatasya rumaṇvato milita iti | tad evaṃ niṣpannaprāyam api prayojanaṃ na me dhṛtim āvahati | kaṣṭo 'yaṃ khalu bhṛtyabhāvaḥ | kutaḥ |
prārambhe 'smin svāmino vṛddhihetau
daivenetthaṃ dattahastāvalambe |
siddher bhrāntir nāsti satyaṃ tathāpi
svecchācārī bhīta evāsmi bhartuḥ || 7 || (1.7)
nepathye kalakalaḥ |
(1.9) Yaugandharāyaṇaḥ | ākarṇya | aye | yathāyam abhihanyamānamṛdumṛdaṅgānugatasaṃgītamadhuraḥ puraḥ paurāṇām uccarati carcarīdhvanis tathā tarkayāmi | madanamahamahīyāṃsaṃ purajanapramodam avalokayituṃ prāsādābhimukhaṃ prasthito deva iti | ūrdhvam avalokya | aye katham | adhirūḍha eva devaḥ prāsādaṃ | ya eṣa
viśrāntavigrahakatho ratimāñ janasya
citte vasan priyavasantaka eva sākṣāt |
paryutsuko nijamahotsavadarśanāya
vatseśvaraḥ kusumacāpa ivābhyupaiti || 8 || (1.8)
tad yāvad gṛhaṃ gatvā kāryaśeṣaṃ cintayāmi | iti niṣkrāntaḥ |
iti viṣkambhakaḥ |

tataḥ praviśaty āsanastho gṛhītavasantotsavaveṣo rājā vasantakaś ca |
(1.10) Rājā | sādaram | sakhe vasantaka |
(1.11) Vidūṣakaḥ | āṇavedu bhavaṃ |
(1.12) Rājā |
rājyaṃ nirjitaśatru yogyasacive nyastaḥ samasto bharaḥ
samyakpālanalālitāḥ praśamitāśeṣopasargāḥ prajāḥ |
pradyotasya sutā vasantasamayas tvaṃ ceti nāmnā dhṛtiṃ
kāmaḥ kāmam upaitv ayaṃ mama punar manye mahān utsavaḥ || 9 || (1.9)
(1.13) Vidūṣakaḥ | saharṣam | bho vaassa | evvaṃ ṇedaṃ | ahaṃ uṇa jāṇāmi | ṇa bhavado ṇa kāmadevassa mama jjevva ekkassa bamhaṇassa aaṃ maaṇamahūsavo tti jeṇa piavaasseṇa tumaṃ ti mantīadi | vilokya | tā kiṃ imiṇā | pekkha dāva imassa mahumattakāmiṇījaṇasaaṅgāhagahidaṇaccantaṇāarajaṇajaṇidakodūhalassa samantado saṃvuttamaddaluddāmacaccarīsaddamuhararacchāmuhasohiṇo paiṇṇapaḍavāsapuñjapiñjarijjantadahadisāmuhassa sasirīattaṇaṃ maaṇamahūsavassa |
(1.14) Rājā | saharṣaṃ samantād avalokya | aho | parāṃ koṭim adhirohati pramodaḥ puraḥ paurānām | tathā hi |
kīrṇaiḥ piṣṭātakaughaiḥ kṛtadivasamukhaiḥ kuṅkumakṣodagaurair
hemālaṅkārabhābhir bharanamitaśikhaiḥ śekharaiḥ kaiṅkirātaiḥ |
eṣā veṣābhilakṣyasvavibhavavijitāśeṣavitteśakośā
kauśāmbī śātakumbhadravakhacitajanevaikapītā vibhāti || 10 || (1.10)
api ca |dhārāyantravimuktasaṃtatapayaḥpūraplute sarvataḥ
sadyaḥ sāndravimardakardamakṛtakrīḍe kṣaṇam prāṅgaṇe |
uddāmapramadākapolanipatatsindūrarāgāruṇaiḥ
saindūrīkriyate janena caraṇanyāsaiḥ puraḥ kuṭṭimam || 11 || (1.11)
(1.15) Vidūṣakaḥ | vilokya | edaṃ pi dāva suviaḍḍhajaṇāpūridasiṅgaajalapahāramukkasikkāramaṇoharaṃ vāravilāsiṇījaṇavilasidaṃ avaloedu piavaasso |
(1.16) Rājā | vilokya | vayasya | samyag dṛṣṭaṃ tvayā | kutaḥ |
asmin prakīrṇapaṭavāsakṛtāndhakāre
dṛṣṭo manāṅ maṇivibhūṣaṇaraśṃijālaiḥ |
pātālam udyataphaṇākṛtiśṛṅgako 'yaṃ
mām adya saṃsmarayatīva bhujaṅgalokaḥ || 12 ||
(1.17) Vidūṣakaḥ | vilokya | bho vaassa | pekkha pekkha | esā khu maaṇiā maaṇasarisaṃ vasantāhiṇaaṃ ṇaccantī cūdaladiāe saha ido jjevva āacchadi |

tataḥ praviśato madalīlāṃ nāṭayantyau dvipadīkhaṇḍaṃ gāyantyau cetyau |
(1.18) Madanikā gāyati |
kusumāuhapiadūao maulāiabahucūao |
siḍhiliamāṇaggahaṇao vāai dāhiṇapavaṇao || 13 ||
virahavivaḍḍhiasoao kaṅkhiapiaaṇamelao |
paḍivālaṇaasamatthao tammai juvaīsatthao || 14 ||
iha paḍhamaṃ mahumāso jaṇassa hiaāi kuṇai mauāiṃ |
pacchā vijjhai kāmo laddhappasarehi kusumabāṇehiṃ || 15 ||
(1.19) Rājā | nirvarṇya | aho madhuro 'yam āsāṃ nirbharaḥ krīḍārasaḥ |
srastaḥ sragdāmaśobhāṃ tyajati viracitām ākulaḥ keśapāśaḥ
kṣībāyā nūpurau ca dviguṇataram imau krandataḥ pādalagnau |
vyastaḥ kampānubandhād anavaratam uro hanti hāro 'yam asyāḥ
krīḍantyāḥ pīḍayeva stanabharavinamanmadhyabhaṅgānapekṣam || 16 ||
(1.20) Vidūṣakaḥ | bho vaassa | ahaṃ pi edāṇaṃ baddhapariarāṇaṃ majjhe ṇaccanto maaṇamahūsavaṃ māṇaissaṃ |
(1.21) Rājā | vayasya | evaṃ kriyatām |
(1.22) Vidūṣakaḥ | jaṃ bhavaṃ āṇavedi | ity utthāya ceṭyor madhye nṛtyati | bhodi maaṇie | mama vi edaṃ caccariṃ sikkhāvehi |
(1.23) Madanikā | ae hadāsa | ṇa esā caccarī |
(1.24) Vidūṣakaḥ | bhodi | kiṃ khu edaṃ |
(1.25) Madanikā | hadāsa | duvadīkhaṇḍaṃ kkhu edaṃ |
(1.26) Vidūṣakaḥ | saharṣam | kiṃ ediṇā khaṇḍeṇa modaā karīanti |
(1.27) Madanikā | vihasya | ṇa hi ṇa hi | paḍhīadi kkhu edaṃ |
(1.28) Vidūṣakaḥ | saviṣādam | jai paḍhīadi tā alaṃ ediṇā | varaṃ piavaassassa jjevva saāsaṃ gamissaṃ | iti gantum udyataḥ |
(1.29) Ubhe | haste gṛhītvā | hadāsa | kahiṃ gacchasi | idha jjevva kīlamha | iti ubhe vidūṣakaṃ bahuvidham ākarṣataḥ |
(1.30) Vidūṣakaḥ | hastam ākṛṣya prapalāyya rājānam upasṛtya | vaassa | ṇaccido mhi |
(1.31) Rājā | sādhu kṛtam |
(1.32) Cūtalatikā | halā maaṇie | ciraṃ khu amhehiṃ kīlidaṃ | tā ehi | ṇivedemha dāva bhaṭṭiṇīe saṃdesaṃ mahārāassa |
(1.33) Madanikā | ehi | tuvaramha | parikramyopasṛtya ca |
(1.34) Ubhe | jaadu jaadu bhaṭṭā | devī āṇavedi | ity ardhokte lajjāṃ nāṭayantyau | ṇa hi ṇa hi | viṇṇavedi |
(1.35) Rājā | saharṣaṃ vihasya sādaram | madanike | nanv ājñāpayatīty eva ramaṇīyaṃ viśeśato 'dya madanamahotsave | tad ucyatām | kim ājñāpayati devīti |
(1.36) Vidūṣakaḥ | ā dāsīe dhīe | kiṃ devī āṇavedi |
(1.37) Cetyau | evvaṃ bhaṭṭiṇī viṇṇavedi jadhā | ajja mae maarandujjāṇaṃ gadua rattāsoasaṃṭhidassa bhaavado kusumāuhassa pūā ṇivvattidavvā | tattha ajjautteṇa saṃṇihideṇa hodavvaṃ ti |
(1.38) Rājā | vayasya | kiṃ vyaktavyam | utsavād utsavāntaram āpatitam |
(1.39) Vidūṣakaḥ | tā uṭṭhehi | tahiṃ jevva gacchamha jeṇa tahiṃ gadassa mama vi bamhaṇassa sotthivāaṇaṃ kiṃ pi bhavissadi |
(1.40) Rājā | madanike | gamyatāṃ devyai nivedayituṃ | ayam aham āgata eva makarandodyānam iti |
(1.41) Ceṭyau | jaṃ bhaṭṭā āṇavedi | iti niṣkrānte |
(1.42) Rājā | vayasya | ehi | avatarāva |
ity utthāya prāsādāvataraṇaṃ nāṭayataḥ |
(1.43) Rājā | vayasya | ādeśaya makarandodyānasya mārgam |
(1.44) Vidūṣakaḥ | edu edu bhavaṃ |
iti parikrāmataḥ |
(1.45) Vidūṣakaḥ | agrato 'valokya | bho | edaṃ maarandujjāṇaṃ | tā ehi | pavisamha |
iti praviśataḥ |
(1.46) Vidūṣakaḥ | savismayam | bho mahārāa | pekkha pekkha | edaṃ taṃ malaamārudandolidamaulantasahaāramañjarīreṇupaḍalapaḍibaddhapaḍavidāṇaṃ mattamahuaraṇiaramukkajhaṅkāramilidamahuradarakoilālāvasaṃgīdasuhāvahaṃ tuha āgamaṇadaṃsidāaraṃ via maarandujjāṇaṃ lakkhīadi | tā avaloedu piavaasso |
(1.47) Rājā | samantād avalokya | aho ramyatā makarandodyānasya | iha hi
udyadvidrumakāntibhiḥ kisalayais tāmrāṃ tviṣaṃ bibhrato
bhṛṅgālīvirutaiḥ kalair aviśadavyāhāralīlābhṛtaḥ |
ghūrṇanto malayānilāhaticalaiḥ śākhāsamūhair muhur
bhrāntiṃ prāpya madhuprasaṅgam adhunā mattā ivāmī drumāḥ || 17 || (1.17)
api ca |mūle gaṇḍūṣasekāsava iva bakulair vamyate puṣpavṛṣtyā
madhvātāmre taruṇyā mukhaśaśini cirāc campakāny adya bhānti |
ākarṇyāśokapādāhatiṣu ca raṇatāṃ nirbharaṃ nūpurāṇāṃ
jhaṅkārasyānugītair anukaraṇam ivārabhyate bhṛṅgasārthaiḥ || 18 || (1.18)
(1.48) Vidūṣakaḥ | ākarṇya | bho vaassa | ṇa ede mahuarā ṇeurasaddaṃ aṇuharanti | ṇeurasaddo jjevva eso devīe pariaṇassa |
(1.49) Rājā | vayasya | samyag avadhāritam |
tataḥ praviśati vāsavadattā kāñcanamālā sāgarikā vibhavataś ca parīvārāḥ |
(1.50) Vāsavadattā | hañje kañcanamāle | ādesehi maarandujjāṇamaggaṃ |
(1.51) Kāñcanamālā | edu edu bhaṭṭiṇī |
(1.52) Vāsavadattā | parikramya | hañje kañcaṇamāle | adha kettia dūre dāṇiṃ so rattāsoapāavo jahiṃ mae bhaavado maaṇassa pūā ṇivvattidavvā |
(1.53) Kāñcanamālā | bhaṭṭiṇi | āsaṇṇo jjevva | kiṃ ṇa pekkhadi bhaṭṭiṇī | iaṃ khu ṇirantarubbhiṇṇakusumasohiṇī bhaṭṭiṇīe parigahidā māhavīladā | esā khu avarā ṇomāliāladā jāe aālakusumasamuggamasaddhālueṇa bhaṭṭiṇā appā āāsīadi | tā edaṃ adikkamia dīsadi jjevva so rattāsoapāavo jahiṃ devī pūaṃ ṇivvattaissadi |
(1.54) Vāsavadattā | tā ehi | tahiṃ gacchamha |
(1.55) Kāñcanamālā | edu edu bhaṭṭiṇī |
sarvāḥ parikrāmanti |
(1.56) Vāsavadattā | aaṃ so rattāsoapāavo jahiṃ pūaṃ nivvattaissaṃ | teṇa hi me pūāṇimittāiṃ uvaaraṇāiṃ uvaṇehi |
(1.57) Sāgarikā | upasṛtya | bhaṭṭiṇi | edaṃ savvaṃ sajjaṃ |
(1.58) Vāsavadattā | nirūpyātmagatam | aho pamādo pariaṇassa | jassa daṃsaṇapadhādo rakkhīadi tassa jjevva diṭṭhigoaraṃ paḍidā bhave | bhodu evvaṃ dāva | prakāśam | hañje sāarie | kīsa tumaṃ ajja maaṇamahūsavaparāhīṇe pariaṇe sāriaṃ ujjhia idha āadā | tā tahiṃ jevva lahuṃ gaccha | edaṃ pi savvaṃ pūovaaraṇaṃ kañcaṇamālāe hatthe samappehi |
(1.59) Sāgarikā | jaṃ bhaṭṭiṇī āṇavedi | tathā kṛtvā kati cit padāni gatvātmagatam | sāriā mae susaṃgadāe hatthe samappidā | evvaṃ pi atthi me kodūhalaṃ pekkhiduṃ | kiṃ jadhā tādassa anteure bhaavaṃ aṇaṅgo accīadi idha vi tadhā jevva kiṃ vā aṇṇadha tti | tā alakkhidā bhavia pekkhissaṃ | parikramyāvalokya ca | jāva idha pūāsamao bhodi tāva ahaṃ pi bhaavantaṃ maaṇaṃ jevva pūiduṃ kusumāiṃ avaciṇissaṃ | iti kusumāvacayaṃ nāṭayati |
(1.60) Vāsavadattā | kañcaṇamāle | paḍiṭṭhāvehi bhaavantaṃ pajjuṇṇaṃ |
(1.61) Kāñcanamālā | jaṃ bhaṭṭiṇī āṇavedi | iti tathā karoti |
(1.62) Vidūṣakaḥ | parikramyāvalokya ca | bho vaassa | jadhā vīsanto ṇeurasaddo tadhā takkemi | āadā devī asoamūlaṃ ti |
(1.63) Rājā | vayasya | samyag avadhāritam | paśya | eṣā
kusumasukumāramūrtir dadhatī niyamena tanutaraṃ madhyam |
ābhāti makaraketoḥ pārśvasthā cāpayaṣtir iva || 19 ||
tad ehi | upasarpāva | upasṛtya | priye vāsavadatte |
(1.64) Vāsavadattā | vilokya | kadhaṃ | ajjautto | jaadu jaadu ajjautto | alaṅkaredu imaṃ desaṃ āsaṇapaḍiggaheṇa | edaṃ āsaṇaṃ | ettha uvavisadu ajjautto |
rājā nāṭyenopaviśati |
(1.65) Kāñcanamālā | bhaṭṭiṇi | sahatthadiṇṇakusumakuṅkumacandaṇathāsaehiṃ sohidaṃ kadua rattāsoapāavaṃ accīadu bhaavaṃ pajjuṇṇo |
(1.66) Vāsavadattā | teṇa uvaṇehi me pūovaaraṇāiṃ |
(1.67) Kāñcanamālopanayati |
(1.68) Vāsavadattā tathā karoti |
(1.69) Rājā | priye vāsavadatte |
pratyagramajjanaviśeṣaviviktakāntiḥ
kausumbharāgarucirasphuradaṃśukāntā |
vibhrājase makaraketanam arcayantī
bālapravālaviṭapiprabhavā lateva || 20 || (1.20)
api ca |spṛṣṭas tvayaiṣa dayitesmarapūjāvyāpṛtena hastena |
udbhinnāparamṛdutara-kisalaya iva lakṣyate 'śokaḥ || 21 || (1.21)
api ca | anaṅgo 'yam anaṅgatvam adya nindiṣyati dhruvam |
yad anena na saṃprāptaḥ pāṇisparśotsavas tava || 22 || (1.22)
(1.70) Kāñcanamālā | bhaṭṭiṇi | accido bhaavaṃ pajjuṇṇo | tā karehi bhaṭṭiṇo pūāsakkāraṃ |
(1.71) Vāsavadattā | teṇa hi uvaṇehi me kusumāiṃ vilevaṇaṃ ca |
(1.72) Kāñcanamālā | bhaṭṭiṇi | edaṃ savvaṃ sajjaṃ |
(1.73) Vāsavadattā nāṭyena rājānaṃ pūjayati |
(1.74) Sāgarikā gṛhītakusumā | haddhī haddhī | kadhaṃ | kusumalohākkhittahiaāe adiciraṃ mae kadaṃ | tā imiṇā sinduvāraviḍavena vāridā bhavia pekkhāmi | vilokya | kadhaṃ | paccakkho jjevva bhaavaṃ kusumāuho pūaṃ paḍicchadi | tā ahaṃ pi imehiṃ kusumehiṃ idhaṭṭhidā jevva bhaavantaṃ kusumāuhaṃ pūaissaṃ | iti kusumāni prakṣipati | ṇamo de bhaavaṃ kusumāuha | amohadaṃsaṇo me bhavissasi | diṭṭhaṃ jaṃ daṭṭhavvaṃ | iti praṇamati | accharīaṃ | diṭṭho vi puṇo pekkhidavvo | tā jāva ṇa ko vi pekkhadi tāva jjevva gamissaṃ | iti niṣkrāmati |
(1.75) Kāñcanamālā | ajja vasantaa | ehi | saṃpadaṃ tumaṃ sotthivāaṇaṃ paḍiccha |
(1.76) Vidūṣaka upasarpati |
(1.77) Vāsavadattā | vilepanakusumābharaṇadānapūrvakam | ajja vasantaa | edaṃ sotthivāaṇaṃ | ity arpayati |
(1.78) Vidūṣakaḥ | saharṣaṃ gṛhītvā | sotthi bhodīe |
(1.79) Nepathye vaitālikaḥ paṭhati |
astāpāstasamastabhāsi nabhasaḥ pāraṃ prayāte ravāv
āsthānīṃ samaye samaṃ nṛpajanaḥ sāyantane saṃpatan |
saṃpraty eva saroruhadyutim uṣaḥ pādāṃs tavāsevituṃ
prītyutkarṣakṛto dṛśām udayanasyendor ivodvīkṣate || 23 ||
(1.80) Sāgarikā | parivṛtya rājānam avalokya saspṛham | kadhaṃ | aaṃ so rāā udaaṇo jassa ahaṃ tādeṇa diṇṇā | tā parapesaṇakarisidaṃ me sarīraṃ edassa daṃsaṇeṇa bahumadaṃ samvuttaṃ |
(1.81) Rājā | katham | utsavāpahṛtacetobhiḥ saṃdhyātikramo 'py asmābhir nopalakṣitaḥ | devi | paśya |
udayataṭāntaritam iyaṃprācī sūcayati diṅ niśānātham |
paripāṇḍunā mukhenapriyam iva hṛdayasthitaṃ ramaṇī || 24 ||
devi | tad uttiṣṭha | āvāsābhyantaraṃ praviśāva |
Sarva utthāya parikrāmanti |
(1.82) Sāgarikā | kadhaṃ | patthidā devī | bhodu | turidaṃ gamissaṃ | rājānaṃ saspṛhaṃ dṛṣṭvā niḥśvasya ca | haddhī haddhī | mandabhāinīe mae pekkhiduṃ pi ciraṃ ṇa pārido aaṃ jaṇo | iti niṣkrāntā |
(1.83) Rājā | parikrāman |
devi tvanmukhapaṅkajena śaśinaḥ śobhātiraskāriṇā
paśyābjāni vinirjitāni sahasā gacchanti vicchāyatām |
śrutvā te parivāravāravanitāgītāni bhṛṅgāṅganā
līyante mukulāntareṣu śanakaiḥ saṃjātalajjā iva || 25 ||
iti niṣkrāntāḥ sarve |

iti prathamo 'ṅkaḥ |

(Act II)

tataḥ praviśati śārikāpañjaravyagrahastā susaṃgatā |
(2.1) Susaṃgatā | haddhī haddhī | adha kahiṃ dāṇiṃ mama hatthe imaṃ sāriaṃ ṇikkhivia gadā me piasahī sāariā bhavissadi | anyato dṛṣṭvā | esā khu ṇiuṇiā ido jjevva āacchadi |
tataḥ praviśati nipuṇikā |
(2.2) Nipuṇikā | uvaladdho kkhu mae bhaṭṭiṇo vuttanto | tā jāva gadua bhaṭṭiṇīe ṇivedemi | iti parikrāmati |
(2.3) Susaṃgatā | halā ṇiuṇie | kahiṃ dāṇiṃ tumaṃ vimhaākhittahiaā via idhaṭṭhidaṃ maṃ avadhīria ido adikkamasi |
(2.4) Nipuṇikā | kadhaṃ | susaṃgadā | halā susaṃgade | suṭṭhu tae jāṇidaṃ | edaṃ khu mama vimhaassa kāraṇaṃ | ajja kila bhaṭṭā siripavvadādo āadassa sirikhaṇḍadāsaṇāmadheassa dhammiassa saāsādo aālakusumasaṃjaṇaṇadohalaṃ sikkhia attaṇo parigahidaṃ ṇomāliaṃ kusumasamiddhisohidaṃ karissadi tti edaṃ vuttantaṃ devīe ṇivediduṃ pesida mhi | tumaṃ uṇa kahiṃ patthidā |
(2.5) Susaṃgatā | piasahiṃ sāariaṃ aṇṇesiduṃ |
(2.6) Nipuṇikā | diṭṭhā mae sāariā gahidasamuggaacittaphalaavaṭṭiā kaalīharaṃ pavisantī | tā gaccha piasahiṃ | ahaṃ pi devīsaāsaṃ gamissaṃ |
iti niṣkrānte |
iti praveśakaḥ |

tataḥ praviśati gṛhītacitraphalakā madanāvasthāṃ nāṭayantī sāgarikā |
(2.7) Sāgarikā | hiaa | pasīda pasīda | kiṃ imiṇā āāsamettaphalaeṇa dullahajaṇapatthaṇāṇubandheṇa | aṇṇaṃ ca | jeṇa jjevva diṭṭhametteṇa īdiso saṃtāvo vaṭṭadi puṇo vi taṃ jevva pekkhiduṃ ahilasasi tti aho de mūḍhadā | adiṇisaṃsa hiaa | jammado pahudi saha saṃvaḍḍhidaṃ imaṃ jaṇaṃ pariccaia khaṇamettadaṃsaṇaparicidaṃ jaṇaṃ aṇuacchanto ṇa lajjasi | adha vā ko tuha doso | aṇaṅgasarapaḍaṇabhīdeṇa tae evvaṃ ajjhavasidaṃ | bhodu | aṇaṅgaṃ dāva uvālahissaṃ | sāsram | bhaavaṃ kusumāuha | ṇijjidasurāsuro bhavia itthījaṇaṃ paharanto ṇa lajjasi | savvadhā mama mandabhāiṇīe imiṇā duṇṇimitteṇa avassaṃ maraṇaṃ uvaṭṭhidaṃ | phalakam avalokya | tā jāva ṇa ko vi idha āacchadi tāva ālekkhasamappidaṃ taṃ ahimadaṃ jaṇaṃ pekkhia jadhāsamīhidaṃ karissaṃ | sāvaṣṭambham ekamanā bhūtvā nāṭyena phalakaṃ gṛhītvā niḥśvas
ya | jai vi adisaddhaseṇa vevadi aaṃ adimettaṃ me aggahattho tadhā vi tassa jaṇassa aṇṇo daṃsaṇovāo ṇatthi tti jadhā tadhā ālihia pekkhissaṃ | iti nāṭyena likhati |
tataḥ praviśati susaṃgatā |
(2.8) Susaṃgatā | edaṃ khu kaalīharaṃ | tā jāva pavisāmi | praviśyāvalokya ca savismayaṃ | kiṃ uṇa esā garuāṇurāākhittahiaā ālihantī ṇa maṃ pekkhadi | tā jāva diṭṭhipadhaṃ se pariharia ṇirūvaissaṃ | svairaṃ pṛṣṭhato 'syāḥ sthitvā dṛṣṭvā ca saharṣam | kadhaṃ | bhaṭṭā ālihido | sāhu sāarie sāhu | adha vā ṇa kamalāaraṃ vajjia rāahaṃsī aṇṇassiṃ ahiramadi |
(2.9) Sāgarikā | sabāṣpam | ālihido mae eso | kiṃ uṇa ṇivaḍantabāhasalilā me diṭṭhī pekkhiduṃ ṇa pahavadi | ūrdhvam aśrūṇi saṃharantī susaṃgatāṃ dṛṣṭvottarīyeṇa pracchādayantī vilokya smitaṃ kṛtvā | kadhaṃ | susaṃgadā | sahi susaṃgade | ido uvavisa |
(2.10) Susaṃgatā | upaviśya phalakaṃ dṛṣṭvā ca | sahi | ko eso tae ālihido |
(2.11) Sāgarikā | sahi | ṇaṃ pauttamahūsavo bhaavaṃ aṇaṅgo |
(2.12) Susaṃgatā | savismayaṃ | aho de ṇiuṇattaṇaṃ | kiṃ uṇa suṇṇaṃ via cittaṃ paḍibhādi | tā ahaṃ pi ālihia radisaṇādhaṃ karissaṃ | vartikāṃ gṛhītvā nāṭyena likhati |
(2.13) Sāgarikā | vilokya sakrodham | sahi | kīsa tae ahaṃ ettha ālihidā |
(2.14) Susaṃgatā | sahi | kiṃ aāraṇe kuppasi | jādiso tae kāmadevo ālihido tādisī mae radī ālihidā | tā aṇṇadhāsaṃbhāviṇi kiṃ tuha ediṇā ālavideṇa | kadhehi savvaṃ vuttantaṃ |
(2.15) Sāgarikā | salajjā svagatam | ṇaṃ jāṇida mhi piasahīe | prakāśam | piasahi | mahadī khu me lajjā | tā tadhā karesu jadhā ṇa avaro ko vi edaṃ vuttantaṃ jāṇissadi |
(2.16) Susaṃgatā | sahi | mā lajja mā lajja | īdisassa kaṇṇaāraanassa avassaṃ jevva īdise vare ahilāseṇa hodavvaṃ | tadhā vi jadhā ṇa ko vi avaro edaṃ vuttantaṃ jāṇissadi tadhā karemi | edāe uṇa medhāviṇīe sāriāe ettha kāraṇeṇa hodavvaṃ | kadā vi esā imassa ālāvassa gahidakkharā kassa vi purado mantaissadi tti |
(2.17) Sāgarikā | sahi | ado vi me adhiadaraṃ saṃtāvo vaṭṭadi |
(2.18) Susaṃgatā | sāgarikāyā hṛdaye hastaṃ dattvā | sahi | samassasa samassasa | jāva imādo digghiādo ṇaliṇīvattaāiṃ muṇāliāo a geṇhia lahuṃ lahuṃ āacchāmi | niṣkramya punaḥ praviṣṭā nāṭyena nalinīpattrāṇi sāgarikāyā hṛdaye nikṣipati |
(2.19) Sāgarikā | sahi | avaṇehi imāiṃ ṇaliṇīvattāiṃ muṇāliāo a | alaṃ ediṇā | kīsa aāraṇe attāṇaaṃ āāsesi | ṇaṃ bhaṇāmi |
dullahajaṇāṇurāolajjā garuī paravvaso appā |
piasahi visamaṃ pemmaṃmaraṇaṃ saraṇaṃ ṇavaram ekkaṃ || 26 || (2.1)
iti mūrchati |
(2.20) Nepathye kalakalaḥ |
kaṇṭhe kṛttāvaśeṣaṃ kanakamayam adhaḥ śṛṅkhalādāma karṣan
krāntvā dvārāṇi helācalacaraṇaraṇatkiṅkiṇīcakravālaḥ |
dattātaṅko 'ṅganānām anusṛtasaraṇiḥ saṃbhramād aśvapālaiḥ
prabhraṣṭo 'yaṃ plavaṅgaḥ praviśati nṛpater mandiraṃ mandurāyāḥ || 27 || (2.2)
api ca |naṣṭaṃ varṣavarair manuṣyagaṇanābhāvād apāsya trapām
antaḥ kañcukikañcukasya viśati trāsād ayaṃ vāmanaḥ |
paryantāśrayibhir nijasya sadṛśaṃ nāmnaḥ kirātaiḥ kṛtaṃ
kubjā nīcatayaiva yānti śanakair ātmekṣaṇāśaṅkinaḥ || 28 || (2.3)
(2.21) Susaṃgatā | ākarṇya sasaṃbhramam | sahi | uṭṭhehi uṭṭhehi | eso kkhu duṭṭhavāṇaro ido jjevva āacchadi |
(2.22) Sāgarikā | kiṃ dāṇiṃ karissaṃ |
(2.23) Susaṃgatā | ehi | imassiṃ tamālaviḍavandhaāre pavisia edaṃ adivāhemha |
iti parikramyaikānte paryavasthite |
(2.24) Sāgarikā | susaṃgade | kadhaṃ | tae cittaphalao ujjhido | kadā vi ko vi taṃ pekkhissadi |
(2.25) Susaṃgatā | ai suṭṭhide | kiṃ ajja vi cittaphalaeṇa karissasi | eso vi dadhibhattalampaḍo edaṃ pañjaraṃ ugghāḍia duṭṭhavāṇaro adikkanto | esā khu medhāviṇī uḍḍīṇā aṇnado gacchadi | tā ehi | lahuṃ aṇusaramha |
(2.26) Sāgarikā | sahi | evvaṃ karemha |
iti parikrāmataḥ |
(2.27) Nepthye | hī hī bho | accharīaṃ accharīaṃ |
(2.28) Sāgarikā | sabhayaṃ vilokya | susaṃgade | jāṇīadi | puṇo vi duṭṭhavāṇaro jjevva āacchadi tti |
(2.29) Susaṃgatā | dṛṣṭvā vihasya | ai kādare | mā bhāāhi | bhaṭṭiṇo parivāsavattī khu eso ajja vasantao |
tataḥ praviśati vidūṣakaḥ |
(2.30) Vidūṣakaḥ | hī hī bho | accharīaṃ accharīaṃ | sāhu re sirikaṇḍadāsa dhammia sāhu |
(2.31) Sāgarikā saspṛham avalokayati |
(2.32) Susaṃgatā | sahi | kiṃ ediṇā diṭṭheṇa | dūrībhūdā khu sāriā | tā aṇusaramha |
iti niṣkrānte |
(2.33) Vidūṣakaḥ | sāhu re sirikaṇḍadāsa sāhu | jeṇa diṇṇametteṇa jjevva dohalaeṇa īdisī ṇomāliā saṃvuttā jeṇa ṇirantarubbhiṇṇakusumagucchacchādidaviḍavā uvahasantī via lakkhīadi devīparigahidaṃ māhavīladaṃ | tā jāva gadua piavaassassa ṇivedemi | parikramyāvalokya ca | eso kkhu piavaasso tassa dohalaassa laddhappaccaadāe parokkhaṃ pi taṃ ṇomāliaṃ paccakkhaṃ via kusumidaṃ pekkhanto harisupphullaloaṇo ido jjevva āacchadi | tā jāva ṇaṃ uvasappāmi | iti rājānaṃ prati gataḥ |
tataḥ praviśati yathānirdiṣṭo rājā |
(2.34) Rājā | saharṣaṃ |
uddāmotkalikāṃ vipāṇḍurarucaṃ prārabdhajṛmbhāṃ kṣaṇād
āyāsaṃ śvasanodgamair aviralair ātanvatīm ātmanaḥ |
adyodyānalatām imāṃ samadanāṃ nārīm ivānyāṃ dhruvaṃ
paśyan kopavipāṭaladyuti mukhaṃ devyāḥ kariṣyāmy aham || 29 || (2.4)
(2.35) Vidūṣakaḥ | sahasopasṛtya | jaadu jaadu piavaasso | bho vaassa | diṭṭhiā vaḍḍhasi | jeṇa diṇṇametteṇa iti puṇaḥ paṭhati |
(2.36) Rājā | kaḥ saṃdehaḥ | acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ | tad ādeśaya mārgaṃ yena vayam api tadālokanena cakṣuṣaḥ phalam anubhavāmaḥ |
(2.37) Vidūṣakaḥ | sāṭopam | edu edu bhavaṃ |
ity ubhau parikrāmataḥ |
(2.38) Vidūṣakaḥ | ākarṇya sabhayaṃ nivṛtya rājānaṃ haste gṛhītvā sasaṃbhramam | bho vaassa | ehi | palāamha |
(2.39) Rājā | kim artham |
(2.40) Vidūṣakaḥ | bho | edassiṃ baulapāave ko vi bhūdo paḍivasadi |
(2.41) Rājā | dhiṅ mūrkha | viśrabdhaṃ gamyatām | kuta īdṛśānām atra saṃbhavaḥ |
(2.42) Vidūṣakaḥ | phuḍakkharaṃ jevva mantedi | jai mama vaaṇaṃ ṇa pattiāasi tā aggado bhavia saaṃ jevva āaṇṇehi |
(2.43) Rājā | tathā kṛtvā śrutvā ca |
spaṣtākṣaram idaṃ tāvan madhuraṃ strīsvabhāvataḥ |
alpāṅgatvād anirhrādi manye vadati śārikā || 30 || (2.5)
ūrdhvaṃ nirūpya smitaṃ kṛtvā | śārikaiva |
(2.44) Vidūṣakaḥ | ūrdhvaṃ nirūpya | kadhaṃ | saccaṃ jevva sāriā |
(2.45) Rājā | vihasya | evam |
(2.46) Vidūṣakaḥ | bho vaassa | tumaṃ bhaāluo jeṇa sāriaṃ bhūdaṃ ti mantesi |
(2.47) Rājā | dhiṅ mūrkha | yad ātmanā kṛtam tan mayi saṃbhāvayasi |
(2.48) Vidūṣakaḥ | bho | jai evvaṃ mā khu maṃ ṇivāresu | saroṣaṃ daṇḍakakāṣṭham udyamya | ā dāsīe dhīe sārie | tumaṃ jaṇāsi | saccaṃ jevva bamhaṇo bhaādi tti | tā ciṭṭha dāva | imiṇā pisuṇajaṇahiaakuḍileṇa daṇḍaaṭṭheṇa paripakkaṃ via phalaṃ imādo baulapāavādo tumaṃ pāḍaissaṃ | iti hantum udyataḥ |
(2.49) Rājā | nivārayan | kim apy eṣā ramaṇīyaṃ vyāharati | tat kiṃ enāṃ trāsayasi | śṛṇuvas tāvat |
ity ākarṇayataḥ |
(2.50) Vidūṣakaḥ | bho | esā bhaṇādi | sahi | ko eso tae ālihido | sahi | ṇaṃ pauttamahūsavo bhaavaṃ aṇaṅgo tti | puṇo vi esā bhaṇādi | sahi | kīsa tae ahaṃ ettha ālihidā | sahi | kiṃ aāraṇe kuppasi | jādiso tae kāmadevo ālihido tādisī mae radī ālihidā | tā aṇṇadhāsaṃbhāviṇi | kiṃ tue ediṇā ālavideṇa | kadhehi savvaṃ vuttantaṃ ti | bho vaassa | kiṃ ṇedaṃ |
(2.51) Rājā | vayasya | evaṃ tarkayāmi | kayāpi hṛdayavallabho 'nurāgād ālikhya kāmadevavyapadeśena nihnutaḥ | tatsakhyāpi pratyabhijñāya vaidagdhyāt sāpi tatraiva rativyapadeśenālikhiteti |
(2.52) Vidūṣakaḥ | choṭikāṃ dattvā | jujjadi kkhu edaṃ |
(2.53) Rājā | vayasya | tūṣṇīṃ bhava | punar apy eṣā vyāharati |
(2.54) Vidūṣakaḥ | punar ākarṇya | bho | esā bhaṇādi | mā lajjā mā lajjā | īdisassa kaṇṇaāraaṇassa avassaṃ jevva īdise vare ahilāseṇa hodavvaṃ ti | bho vaassa | jā esā ālihidā sā khu kaṇṇaā daṃsaṇīā |
(2.55) Rājā | yady evam avahitau śṛṇuvas tāvat | asty avakāśo 'smākaṃ kautūhalasya |
(2.56) Vidūṣakaḥ | punar ākarṇya | bho | sudaṃ tae jaṃ edāe mantidaṃ | sahi | avaṇehi imāiṃ ṇaliṇīvattāiṃ muṇāliāo a | alaṃ ediṇā | kīsa aāraṇe attāṇaaṃ āāsesi tti |
(2.57) Rājā | vayasya | na kevala śrutam abhiprāyo 'pi lakṣita eva |
(2.58) Vidūṣakaḥ | bho | mā paṇḍidagavvaṃ uvvaha | ahaṃ de savvaṃ suṇia vakkhāṇaissaṃ | suṇamha dāva | kiṃ kurukurāadi dāsīe dhīā sāriā |
(2.59) Rājā | yuktam abhihitam |
punar ākarṇayataḥ |
(2.60) Vidūṣakaḥ | bho | esā dāsīe dhīā caduvvedī via bamhaṇo ricāiṃ paḍhiduṃ pauttā |
(2.61) Rājā | vayasya | kim apy anyacetasā mayā nāvadhāritam | tat kathaya | kim anyoktam |
(2.62) Vidūṣakaḥ | bho | edaṃ edāe paḍhidaṃ | dullaha ityādi punaḥ paṭhati |
(2.63) Rājā | vihasya | sādhu mahābrāhmaṇa sādhu | ko 'nya evaṃvidhaṃ brāhmaṇaṃ bhavantaṃ muktvaivaṃvidhānām ṛcām abhijñaḥ |
(2.64) Vidūṣakaḥ | kiṃ khu dāṇiṃ edaṃ |
(2.65) Rājā | mūrkha | gāthikeyam | kayāpi ślāghyayauvanayā priyatamam anāsādayantyā jīvitanirapekṣayoktam |
(2.66) Vidūṣakaḥ | uccair vihasya | ahaha | kiṃ edehiṃ vakkabhaṇidehiṃ | ujjuaṃ jevva kiṃ ṇa bhaṇāsi jadhā | maṃ aṇāsādaantīe tti | aṇṇadhā ko aṇṇo kusumacāvavavadeseṇa ṇiṇhūvīadi | uccair vihasya | ahaha |
(2.67) Rājā | ūrdhvam avalokya | dhiṅ mūrkha | kim uccair vihasatā tyayeyam uttrāsitā yenoḍḍīyāny atra kvāpi gatā |
(2.68) ubhau nirūpayataḥ |
(2.69) Vidūṣakaḥ | vilokya | bho esā khu kaalīhara gadā | tā lahuṃ aṇusaramha |
(2.70) Rājā | evaṃ bhavatu | parikramya |
durvārāṃ madanaśaravyathāṃ vahantyā
kāminyā yad abhihitaṃ puraḥ sakhīnām |
tad bhūyaḥ śiśuśukaśārikābhir uktaṃ
dhanyānāṃ śravaṇapathātithitvam eti || 31 || (2.5)
(2.71) Vidūṣakaḥ | bho vaassa | edaṃ kaalīharaṃ | jāva pavisamha |
ity ubhau praviśataḥ |
(2.72) Vidūṣakaḥ | kiṃ edāe dāsīe dhīāe sāriāe | idha dāva mandamāruduvvellidabālakaalīdalasīdale silādale uvavisia muhuttaaṃ vīsamha |
(2.73) Rājā | yad abhirucitaṃ bhavate |
ity upaviśataḥ |
(2.74) rājā durvārāmityādi punaḥ paṭhati |
(2.75) Vidūṣakaḥ | pārśvato 'valokya | ediṇā khu uṇa ugghāḍidaduvāreṇa tāe sāriāe pañjareṇa hodavvaṃ |
(2.76) Rājā | vayasya | nirūpyatām |
(2.77) Vidūṣakaḥ | jaṃ bhavaṃ āṇavedi | parikramyāvalokya ca | eso vi cittaphalao | jāva ṇaṃ geṇhāmi | phalakaṃ gṛhītvā nirūpya ca saharṣam | bho vaassa | diṭṭhiā vaḍḍhasi |
(2.78) Rājā | sakautukam | vayasya | kim etat |
(2.79) Vidūṣakaḥ | bho | edaṃ khu taṃ jaṃ mae bhaṇidaṃ | tumaṃ jevva ettha ālihido | aṇṇadhā ko aṇṇo kusumacāvavavadeseṇa ṇiṇhūvīadi tti |
(2.80) Rājā | saharṣaṃ hastau prasārya | sakhe | upanaya |
(2.81) Vidūṣakaḥ | bho | ṇa edaṃ daṃsaissaṃ | sā vi kaṇṇaā idha jjevva ālihidā ciṭṭhadi | tā kiṃ pāritosieṇa viṇā īdisaṃ kaṇṇaāraaṇaṃ daṃsīadi |
(2.82) Rājā | kaṭakaṃ samarpayann eva balād gṛhītvā savismayaṃ paśyati | vayasya |
līlāvadhūtapadmākathayantī pakṣapātam adhikaṃ naḥ |
mānasam upaiti keyañcitragatā rājahaṃsīva || 32 || (2.8)
api ca |vidhāyāpūrvapūrṇendum asyā mukham abhūd dhruvam |
dhātā nijāsanāmbhojavinimīlanaduḥsthitaḥ || 33 || (2.9)
tataḥ praviśati sāgarikā susaṃgatā ca |
(2.83) Susaṃgatā | sahi | ṇa samāsādidā sāriā | cittaphalaaṃ pi dāva imādo kaalīharādo geṇhia lahuṃ gacchamha |
(2.84) Sāgarikā | sahi | evvaṃ karemha |
ity upasarpataḥ |
(2.85) Vidūṣakaḥ | bho | kīsa uṇa esā avaṇadamuhī ālihidā |
(2.86) Susaṃgatā | ākarṇya | sahi | jadhā vasantao mantedi tadhā takkemi | bhaṭṭiṇo vi idha jjevva hodavvaṃ ti | tā kaalīgummantaridāo bhavia pekkhamha |
ity ubhe ākarṇayataḥ |
(2.87) Rājā | vayasya | paśya paśya | vidhāyāpūrvapūrṇendum ityādi punaḥ paṭhati |
(2.88) Susaṃgatā | sahi | diṭṭhiā vaḍḍhasi | eso de piavallaho tumaṃ jevva ṇivvaṇṇaanto ciṭṭhadi |
(2.89) Sāgarikā | sahi | kiṃ ettha parihāsasīladāe imaṃ jaṇaṃ lahuṃ karesi |
(2.90) Vidūṣakaḥ | rājānaṃ cālayitvā | ṇaṃ bhaṇāmi | kīsa esā avaṇadamuhī ālihida tti |
(2.91) Rājā | vayasya | nanu śārikayaiva sarvam āveditam |
(2.92) Susaṃgatā | daṃsidaṃ khu medhāviṇīe attaṇo medhāvittaṇaṃ |
(2.93) Vidūṣakaḥ | bho | avi suhaadi de esā loaṇāiṃ ṇa vā |
(2.94) Sāgarikā | sasādhvasaṃ svagataṃ | kiṃ eso bhaṇissadi tti jaṃ saccaṃ maraṇajīvidāṇaṃ antare vaṭṭāmi |
(2.95) Rājā | vayasya | kim ucyate | mukhayatīti | paśya |
kṛccheṇoruyugaṃ vyatītya suciraṃ bhrāntvā nitambasyale
madhye 'syāstrīvalītaraṅgaviṣame niḥṣpandatām āgatā
me dṛṣṭis tṛṣiteva saṃprati śanair āruhya tuṅgau stanau
sākāṅkṣaṃ muhur īkṣate jalalavaprasyandinī locane || 34 || (2.9)
(2.96) Susaṃgatā | sahi | sudaṃ tae |
(2.97) Sāgarikā | sahi | tumaṃ jevva suṇa jāe ālekkhaviṇṇāṇaṃ vaṇṇīadi |
(2.98) Vidūṣakaḥ | bho vaassa | jassa uṇa īdisīo vi piasamāgamaṃ bahumaṇṇanti tassa de attaṇo uvari ko parihavo jeṇa imāe jjevva ālihidaṃ attāṇaaṃ ṇa pekkhasi |
(2.99) Rājā | nivarṇya | vayasya | anayālikhito 'ham iti yat satyam idānīm ātmany eva bahumānaḥ | tat kathaṃ na paśyāmi |
bhāti patito likhantyās tasyā bāṣpāmbuśīkarakaṇaughaḥ |
svedodgama iva karatalasaṃsparśād eva me vapuṣi || 35 || (2.10)
(2.100) Sāgarikā | ātmagatam | hiaa | samassasa samassasa | maṇoradho vi de ettiaṃ bhūmiṃ ṇa gado |
(2.101) Susaṃgatā | sahi | tumaṃ jevva ekkā salāhaṇīā jāe bhaṭṭā evvaṃ saṃtosīadi |
(2.102) Vidūṣakaḥ | pārśvato 'valokya | bho | edaṃ avaraṃ sarasakamaliṇīdalamuṇālaviraidaṃ tāe maaṇāvatthāsūaaṃ saaṇīaṃ lakkhīadi |
(2.103) Rājā | nipuṇaṃ abhilakṣitam | tathā hi |
parimlānaṃ pīnastanajaghanasaṅgādubhayata-
stanor madhyasyāntaḥ parimilanam aprāpya haritam |
idaṃ vyastanyāsaṃ ślathabhujalatākṣepavalanaiḥ
kṛśāṅgyāḥ saṃtāpaṃ vadati bisinīpattraśayanam || 36 || (2.11)
api casthitam urasi viśālaṃ padminīpattram etat
kathayati na tathāntar manmathotthām avasthām |
atiśayaparitāpaglāpitābhyāṃ yathāsyāḥ
stanayugapariṇāhaṃ maṇḍalābhyāṃ bravīti || 37 || (2.12)
(2.104) Vidūṣakaḥ | nāṭyena mṛṇālikāṃ gṛhītvā | bho | aaṃ avaro tāe jjevva pīṇatthaṇakilissantakomalamuṇālahāro | tā pekkhadu bhavaṃ |
(2.105) Rājā | gṛhītvorasi vinyasya | ayi jaḍaprakṛte |
paricyutas tatkucakumbhamadhyāt
kiṃ śoṣam āyāsi mṛṇālahāra |
na sūkṣmatantor api tāvakasya
tatrāvakāśo bhavataḥ kathaṃ syāt || 38 || (2.13)
(2.106) Susaṃgatā | ātmagatam | haddhī haddhī | garuāṇurāākhittahiao asaṃbaddhaṃ bhaṭṭā mantiduṃ pautto | tā ṇa juttaṃ ado avaraṃ uvekkhiduṃ | bhodu evvaṃ dāva | prakāśam | sahi | jassa kade tumaṃ āadā so aaṃ de purado ciṭṭhadi |
(2.107) Sāgarikā | sāsūyam | susaṃgade | kassa kade ahaṃ āadā |
(2.108) Susaṃgatā | vihasya | ai aṇṇasaṅkide | ṇaṃ cittaphalaassa | tā geṇha edaṃ |
(2.109) Sāgarikā | saroṣam | susaṃgade | ausala mhi tuha īdisāṇaṃ ālāvāṇaṃ | tā gamissaṃ | iti gantum iccati |
(2.110) Susaṃgatā | sāgarikāṃ gṛhītvā | ai asahaṇe | idha dāva muhuttaaṃ ciṭṭha | jāva imādo kaalīharādo cittaphalaaṃ geṇhia āacchāmi | iti kadalīgṛhaṃ praviśati |
(2.111) Vidūṣakaḥ | susaṃgatāṃ dṛṣṭvā sasaṃbhramam | bho vaassa | pacchādehi edaṃ cittaphalaaṃ | esā khu devīe paricāriā susaṃgadā āadā |
(2.112) Rājā paṭāntena phalakaṃ pracchādayati |
(2.113) Susaṃgatā | upasṛtya | jaadu jaadu bhaṭṭā |
(2.114) Rājā | susaṃgate | katham aham ihastho bhavantyā jñātaḥ |
(2.115) Susaṃgatā | bhaṭṭā | ṇa kevalaṃ tumaṃ cittaphalaeṇa samaṃ savvo vi vuttanto mae viṇṇādo | tā devīe gadua ṇivedaissaṃ | iti gantum icchati |
(2.116) Vidūṣakaḥ | apavārya sabhayam | bho | savvaṃ saṃbhāvīadi | muharā khu esā gabbhadāsī | tā paritosehi ṇaṃ |
(2.117) Rājā | yuktam abhihitam | susaṃgatāṃ haste gṛhītvā | susaṃgate | krīḍāmātram evaitat | tathāpi nākāraṇe tvayā devī khedayitavyā | karṇābharaṇaṃ samarpayati |
(2.118) Susaṃgatā | praṇamya sasmitam | bhaṭṭā | alaṃ saṅkāe | mae vi bhaṭṭiṇo pasādeṇa kīlidaṃ jevva | tā kiṃ kaṇṇāharaṇaeṇa | eso jjevva me garuo pasādo | jaṃ kīsa tae ahaṃ ettha cittaphalae ālihida tti kuvidā me piasahī sāariā | tā esā jevva pasādīadu |
(2.119) Rājā | sasaṃbhramam utthāya | kvāsau | kvāsau |
(2.120) Susaṃgatā | edu edu bhaṭṭā |
Sarva uttiṣṭhanti |
(2.121) Vidūṣakaḥ | bho | ahaṃ geṇhāmi cittaphalaaṃ | kadā vi imiṇā puṇo vi kajjaṃ bhavissadi |
Sarve kadalīgṛhān niṣkrāmanti |
(2.122) Sāgarikā | rājānaṃ dṛṣṭvā saharṣaṃ samādhvasaṃ sakampaṃ cātmānaṃ prati | haddhī haddhī | edaṃ pekkhia ṇa sakkaṇomi padādo padaṃ pi gantuṃ | tā kiṃ dāṇiṃ ettha karissaṃ |
(2.123) Vidūṣakaḥ | sāgarikāṃ dṛṣṭvā | accharīaṃ accharīaṃ | īdisaṃ pi ṇāma kaṇṇaāraaṇaṃ māṇusaloe dīsadi | tā takkemi | paāvadiṇo vi edaṃ ṇimmia vimhao samuppaṇṇo tti |
(2.124) Rājā | vayasya | mamāpy etad eva manasi vartate |
dṛśaḥ pṛthutarīkṛtā jitanijābjapattratviṣaś
caturbhir api sādhu sādhv iti mukhaiḥ samaṃ vyāhṛtam |
śirāṃsi calitāni vismayavaśād dhruvaṃ vedhasā
vidhāya lalanāṃ jagattrayalalām abhūtām imām || 39 || (2.14)
(2.125) Sāgarikā | sāsūyaṃ susaṃgatām avalokya | susaṃgade | īdiso cittaphalao tae āṇido | iti gantum iccati |
(2.126) Rājā |
dṛṣṭiṃ ruṣā kṣipasi bhāmini yady apīmāṃ
snigdheyam eṣyati tathāpi na rūkṣabhāvam |
tyaktvā tvarāṃ vraja padaskhalitair ayaṃ te
khedaṃ gamiṣyati gurur nitarāṃ nitambaḥ || 40 || (2.15)
(2.127) Susaṃgatā | bhaṭṭā | adikovaṇā khu esā | tā hatthe geṇhia pasādehi ṇaṃ |
(2.128) Rājā | sānanadam | yathāha bhvatī | sāgarikāṃ haste gṛhītvā sparśaṃ nāṭayati |
(2.129) Vidūṣakaḥ | bho | esā khu tae apuvvā sirī samāsādidā |
(2.130) Rājā | vayasya | satyam |
śrīr eṣā pāṇir apy asyāḥ pārijātasya pallavaḥ |
kuto 'nyathā pataty eṣa svedacchadmāmṛtadravaḥ || 41 || (2.16)
ayi | prasīda | na khalu sakhījane yuktam evaṃvidhaṃ kopānubandhaṃ kartum |
(2.131) Susaṃgatā | sahi | adakkhiṇā si dāṇiṃ tumaṃ jā evvaṃ bhaṭṭiṇā hatthe avalambidā ajja vi kovaṃ ṇa muñcasi |
(2.132) Vidūṣakaḥ | esā khu avarā devī vāsavadattā |
(2.133) Rājā sacakitaṃ sāgarikāṃ muñcati |
(2.134) Sāgarikā | susaṃgade | kiṃ dāṇiṃ ettha karissaṃ |
(2.135) Susaṃgatā | sahi | edāe tamālavīdhiāe antaridāo bhavia ṇikkamamha |
iti niṣkrānte |
(2.136) Rājā | vilokya savismayam | vayasya | kvāsau devī vāsavadattā |
(2.137) Vidūṣakaḥ | edaṃ mae bhaṇidaṃ jadhā | esā khu avarā devī vāsavadattā adidīhakovaṇadāe saṃvutta tti |
(2.138) Rājā | dhiṅ mūrkha |
prāptā katham api daivātkaṇṭham anītaiva sā prakaṭarāgā |
ratnāvalīva kāntāmama hastād bhraṃṣitā bhvatā || 42 || (2.17)
tataḥ praviśati vāsavadattā kāñcanamālā ca |
(2.139) Vāsavadattā | hañje kañcaṇamāle | adha kettia dūre dāṇiṃ sā ajjauttaparigahidā ṇomāliā |
(2.140) Kāñcanamālā | bhaṭṭiṇi | edaṃ kaalīharaṃ adikkamia dīsadi jjevva | tā edu bhaṭṭiṇī |
iti parikrāmataḥ |
(2.141) Rājā | vayasya | kvedānīṃ priyatamā draṣṭavyā |
(2.142) Kāñcanamālā | bhaṭṭiṇi | jadhā samīve bhaṭṭā mantedi tadhā takkemi | tumaṃ jevva paḍivālaanto ciṭṭhadi tti | tā uvasappadu bhaṭṭiṇī |
(2.143) Vāsavadattā | upasṛtya | jaadu jaadu ajjautto |
(2.144) Rājā | apavārya | vayasya | pracchādaya citraphalakam |
(2.145) Vidūṣako gṛhītvottarīyeṇa pracchādayati |
(2.146) Vāsavadattā | ajjautta | kusumidā ṇomāliā |
(2.147) Rājā | devi | prathamam apy āgatair asmābhis tvaṃ cirayasīti naiva dṛṣṭā | tad ehi | sahitāv eva paśyāva |
(2.148) Vāsavadattā | nivarṇya | ajjuttamuharāeṇa jjevva mae jāṇidaṃ jadhā | kusumidā sā ṇomālia tti | tā ṇa gamissaṃ |
(2.149) Vidūṣakaḥ | bhodi | jai evvaṃ tā jidaṃ amhehiṃ | iti bāhū prasārya nṛṭyan kakṣataṭāt phalake nipatite viṣādaṃ nāṭayati |
(2.150) Rājāpavārya vidūṣakam aṅgulyā tarjayati |
(2.151) Vidūṣakaḥ | apavārya | bho | mā kuppa | ahaṃ jevva ettha jāṇissaṃ |
(2.152) Kāñcanamālā | phalakaṃ gṛhītvā | pekkhadu pekkhadu bhaṭṭiṇī | kiṃ ettha ālihidaṃ |
(2.153) Vāsavadattā | nirūpya | aaṃ ajjautto | iaṃ pi sāariā | rājānaṃ prati | ajjutta | kiṃ ṇedaṃ |
(2.154) Rājā | savailakṣyam apavārya | vayasya | kiṃ bravīmi |
(2.155) Vidūṣakaḥ | bhodi | appā kila dukkhaṃ ālihīadi tti mama vaaṇaṃ suṇia piavaasseṇa edaṃ viṇṇāṇaṃ daṃsidaṃ |
(2.156) Rājā | yathāha vasantakas tathaivaitat |
(2.157) Vāsavadattā | phalakaṃ nirdiśya | ajjutta | esā vi jā avarā tuha samīve dīsadi edaṃ kiṃ ajjavasantaassa viṇṇāṇaṃ |
(2.158) Rājā | savailakṣyasmitam | devi | alam anyathā saṃbhāvitena | iyaṃ hi mayā svacetasaiva parikalpyālikhitā na tu dṛṣṭapūrvā |
(2.159) Vidūṣakaḥ | bhodi | saccaṃ | savāmi bamhattaṇeṇa jai īdisī kadā vi diṭṭhapuvvā |
(2.160) Kāñcanamālā | apavārya | bhaṭṭiṇi | ghuṇakkharaṃ pi kadā vi saṃvadadi |
(2.161) Vāsavadattā | apavārya | ai ujjue | vasantao kkhu eso | ṇa jāṇāsi tumaṃ edassa vakkabhaṇidaṃ | prakāśam | ajjautta | mama uṇa edaṃ cittaphalaaṃ pekkhantīe sīsaveaṇā samuppaṇṇā | tā gamissaṃ |
(2.162) Rājā | paṭāntena gṛhītvā | devi |
prasīdeti brūyām idam asati kope na ghaṭate
kariṣyāmy eva no punar iti bhaved abhyupagamaḥ |
na me doṣo 'stīti tvam idam api ca jñāsyasi mṛṣā
kim etasmin vaktuṃ kṣamam iti na vedmi priyatame || 43 || (2.18)
(2.163) Vāsavadattā | savinayaṃ paṭāntam ākarṣantī | ajjautta | mā aṇṇadhā saṃbhāvehi | saccaṃ jevva sīsaveaṇā samuppaṇṇā | tā gamissaṃ |
iti niṣkrānte |
(2.164) Vidūṣakaḥ | bho | diṭṭhiā vaḍḍhasi | khemeṇa amhāṇaṃ adikkantā aālavādāvalī |
(2.165) Rājā | dhiṅ mūrkha | kṛtaṃ paritoṣeṇa | ābhijātyā nigūḍho na lakṣittas tvayā devyāḥ kopānubandhaḥ | tathā hi |
bhṛūbhaṇge sahasodgate 'pi vadanaṃ nītaṃ parāṃ namratām
īṣan māṃ prati bhedakāri hasitaṃ noktaṃ vaco niṣṭhuram |
antarbāṣpajaḍikṛtaṃ prabhutayā cakṣur na vispharitaṃ
kopaś ca prakaṭīkṛto dayitayā muktaś ca na praśrayaḥ || 44 || (2.19)
tad ehi | devīsakāśam eva gacchāva |
iti niṣkrāntau |

iti dvitīyo 'ṅkaḥ |

(Act III)

tataḥ praviśati madanikā |
(3.1) Madanikā | ākāśe | kosambie | avi diṭṭhā tae bhaṭṭiṇīsaāse kañcaṇamālā ṇa vā | ākarṇya | kiṃ bhaṇāsi | ko vi kālo tāe āacchia gadāe tti | tā kahiṃ dāṇiṃ pekkhissaṃ | agrato 'valokya | esā khu kañcaṇamālā ido jjevva āacchadi | tā jāva uvasappāmi |
tataḥ praviati kāñcanamālā |
(3.2) Kāñcanamālā | sotprāsam | sāhu re vasantaa sāhu | adisaido tae amaccajoandharāaṇao imāe saṃdhiviggahacintāe |
(3.3) Madanikā | upasṛtya sasmitam | halā kañcaṇamāle | kiṃ ajjavasantaeṇa kadaṃ jeṇa so evvaṃ salāhīadi |
(3.4) Kāñcanamālā | halā maaṇie | kiṃ tuha ediṇā pucchideṇa paoaṇaṃ | ṇa tumaṃ imaṃ rahassaṃ rakkhiduṃ pāresi |
(3.5) Madanikā | savāmi devīe caraṇehiṃ jai kassa vi purado paāsemi |
(3.6) Kāñcanamālā | jai evvaṃ tā suṇaṃ | ajja kkhu mae rāaulādo paḍiṇivattantīe cittasāliāduvāre ajjavasantaassa susaṃgadāe samaṃ ālāvo sudo |
(3.7) Madanikā | sakautukaṃ | sahi | kīdiso |
(3.8) Kāñcanamālā | jadhā | susaṃgade | ṇa kkhu sāariaṃ vajjia piavaassassa kiṃ pi assatthadāe kāraṇaṃ | tā cintehi ettha paḍiāraṃ ti |
(3.9) Madanikā | tado susaṃgadāe kiṃ bhaṇidaṃ |
(3.10) Kāñcanamālā | evvaṃ bhaṇidaṃ | ajja kkhu devīe cittaphalaavuttantasaṅkidāe sāariaṃ rakkhiduṃ mama hatthe samappaantīe jaṃ ṇevatthaṃ me pasādīkidaṃ teṇa jjevva viraidadevīvesaṃ sāariaṃ geṇhia ahaṃ pi kañcaṇamālāvesadhāriṇī bhavia padīse idha āgamissaṃ | tumaṃ pi cittasāliāduvāre maṃ paḍivālaissasi | tado māhavīladāmaṇḍave tāe saha bhaṭṭiṇo saṃgamo bhavissadi tti |
(3.11) Madanikā | hadāsā tumaṃ susaṃgade jā evvaṃ pariaṇavacchalaṃ deviṃ vañcesi |
(3.12) Kāñcanamālā | halā | tumaṃ dāṇiṃ kahiṃ patthidā |
(3.13) Madanikā | assatthasarīrassa bhaṭṭiṇo kusalavuttantaṃ jāṇiduṃ gadā tumaṃ ciraasi tti uttammantīe devīe pesida mhi |
(3.14) Kāñcanamālā | adiujjuā dāṇiṃ devī jā evvaṃ pattiāadi | parikramyāvalokya ca | eso kkhu bhaṭṭā assatthadāmiseṇa attaṇo maaṇāvatthaṃ pacchādaanto dantatoraṇavaḍabhīe uvaviṭṭho ciṭṭhadi | tā ehi | edaṃ vuttantaṃ bhaṭṭiṇīe ṇivedemha |
iti niṣkrānte |
iti praveśakaḥ |

(Act IV)

tataḥ praviśati gṛhītaratnamālā susaṃgatā |
(4.1) Susaṃgatā | sakaruṇam | hā piasahi sāarie | hā lajjālue | hā sahījaṇavacchale | hā udārasīle | hā sommadaṃsaṇe | kahiṃ dāṇiṃ tumaṃ mae pekkhidavvā | iti roditi | ūrdhvam avalokya niḥśvasya ca | ai devvahadaa | jai sā asāmaṇṇarūvasohā tādisī tae ṇimmidā tā kīsa uṇa īdisaṃ avatthantaraṃ pāvidā | iaṃ ca raaṇamālā jīvidaṇirāsāe tāe kassa vi bamhaṇassa hatthe paḍivādesu tti bhaṇia mama hatthe samappidā | tā jāva kaṃ pi bamhaṇaṃ aṇṇesāmi | parikramyāvalokya ca | eso kkhu ajjavasantao ido jjevva āacchadi | tā jāva edassa jjevva paḍivādaissaṃ |
tataḥ praviśati hṛṣṭo vasantakaḥ |
(4.2) Vidūṣakaḥ | hī hī bho | ajja kkhu piavaasseṇa pasādidāe devīe vāsavadattāe bandhaṇādo moāvia sahatthadiṇṇehiṃ modaehiṃ udaraṃ me pūridaṃ | aṇṇaṃ ca | paṭṭaṃsuajualaṃ kaṇṇāharaṃ ca diṇṇaṃ | tā jāva piavaassaṃ pekkhāmi |
(4.3) Susaṃgatā | rudatī sahasopasṛtya | ajjavasantaa | ciṭṭha dāva |
(4.4) Vidūṣakaḥ | dṛṣṭvā | kadhaṃ | susaṃgadā | bhodi susaṃgade | kiṃ ṇimittaṃ rodīadi | kiṃ ṇu sāariāe accāhidaṃ saṃvuttaṃ |
(4.5) Susaṃgatā | edaṃ jevva ṇivedaissaṃ | sā khu tavassiṇī devīe ujjaiṇiṃ pesida tti pavādaṃ kadua addharatte uvaṭṭhide ṇa jāṇīadi kahiṃ ṇīda tti |
(4.6) Vidūṣakaḥ | sodvegam | hā bhodi sāarie | adiṇigghiṇaṃ devīe kadaṃ |
(4.7) Susaṃgatā | iaṃ ca raaṇamālā tāe jīvidaṇirāsāe ajjavasantaassa hatthe paḍivādesu tti bhaṇia mama hatthe samappidā | tā geṇhadu ajjo edaṃ |
(4.8) Vidūṣakaḥ | sakaruṇam | ṇa me īdise patthāve hatthe edaṃ geṇhiduṃ pasaradi | ubhau rudataḥ |
(4.9) Susaṃgatā | kṛtāṇjaliḥ | tāe jjevva aṇuggahaṃ karanto aṅgīkaredu ajjo |
(4.10) Vidūṣakaḥ | vicintya | adha vā uvaṇehi jeṇa imāe jjevva sāariāvirahadukkhidaṃ piavaassaṃ viṇodaissaṃ |
(4.11) Susaṃgatopanayati |
(4.12) Vidūṣakaḥ | gṛhītvā nirūpya savismayam | susaṃgade | kudo uṇa tāe īdissassa alaṅkārassa samāgamo |
(4.13) Susaṃgatā | ajja | mae vi edaṃ jevva kodūhaleṇa pucchidā āsi |
(4.14) Vidūṣakaḥ | tado tāe kiṃ bhaṇidaṃ |
(4.15) Susaṃgatā | tado sā uddhaṃ pekkhia dīhaṃ ṇissasia susaṃgade kiṃ tuha edāe kadhāe tti bhaṇia rodiduṃ pauttā |
(4.16) Vidūṣakaḥ | kadhidaṃ jevva sāmaṇṇajaṇadullaheṇa imiṇā paricchaeṇa | savvadhā mahāhijaṇasaṃbhavāe tāe hodavvaṃ ti | susaṃgade | piavaasso dāṇiṃ kahiṃ |
(4.17) Susaṃgatā | ajja | eso kkhu bhaṭṭā devībhavaṇādo ṇikkamia phaḍiasilāmaṇḍavaṃ gado | tā gacchadu ajjo | ahaṃ pi devīe pāsavattiṇī bhavissaṃ |
iti niṣkrāntau |
iti praveśakaḥ |

tataḥ praviśaty āsanastho rājā |
(4.18) Rājā | vicintya |
savyājaiḥ śapathaiḥ priyeṇa vacasā cittānuvṛttyādhikaṃ
vailakṣyeṇa pareṇa pādapatanair vākyaiḥ sakhīnāṃ muhuḥ |
pratyāsattim upāgatā na hi tathā devī rudatyā yathā
prakṣālyeva tayaiva bāṣpasalilaiḥ kopo 'panītaḥ svayam || 64 || (4.1)
sotkaṇṭhaṃ niḥśvasya | idānīṃ devyāṃ prasannāyāṃ sāgarikācintaiva māṃ bādhate | tathā hi
ambhojagarbhasukumāratanus tad āsau
kaṇṭhagrahe prathamarāgaghane vilīya |
sadyaḥ patanmadanamārgaṇarandhramārgair
manye mama priyatamā hṛdayaṃ praviṣṭā || 65 || (4.2)
yo 'pi me viśrāmasthānaṃ vasantakaḥ so 'pi devyā saṃyatas tiṣṭhati | tat kasyāgre bāṣpamokṣaṃ karomi | iti niḥśvasati |

tataḥ praviśati vidūṣakaḥ |
(4.19) Vidūṣakaḥ | rājānaṃ dṛṣṭvā | eso kkhu ṇirantarukkaṇṭhāparikkhāmaṃ pi savisesasalāhaṇīaṃ taṇuṃ samuvvahanto udido via dudiācando adhiadaraṃ sohadi piavaasso | tā jāva ṇaṃ uvasappāmi | upasṛtya | sotthi bhavado | diṭṭhiā vaḍḍhasi devīhatthagadeṇāvi mae puṇo vi edehiṃ acchīhiṃ jaṃ diṭṭho si |
(4.20) Rājā | dṛṣṭvā saharṣaṃ | katham | vasantakaḥ prāptaḥ | sakhe | pariṣvajasva mām |
(4.21) Vidūṣakaḥ pariṣvajate |
(4.22) Rājā | veṣeṇaiva niveditas te devyāḥ prasādaḥ | tat kathyatām idānīm | sāgarikāyāḥ kiṃ vartata iti |
(4.23) Vidūṣako 'dhomukhas tiṣṭhati |
(4.24) Rājā | vayasya | kiṃ na kathayasi |
(4.25) Vidūṣakaḥ | bho | appiaṃ ti ṇivediduṃ ṇa pāremi |
(4.26) Rājā | katham | apriyam | vyaktam utsṛṣṭaṃ jīvitaṃ tayā | hā priye sāgarike | iti mohaṃ nāṭayati |
(4.27) Vidūṣakaḥ | sasaṃbhramam | samassasadu samassasadu piavaasso |
(4.28) Rājā | samāśvasya sāsram |
prāṇāḥ parityajata kāmam adakṣiṇaṃ māṃ
he dakṣiṇā bhavata madvacanaṃ kurudhvam |
śīghraṃ na yātha yadi tanmuṣitāḥ stha nūnaṃ
yātā sudūram adhunā gajagāminī sā || 66 || (4.3)
(4.29) Vidūṣakaḥ | bho mā aṇṇadhā saṃbhāvehi | sā khu devīe ujjaiṇiṃ pesidā | ado mae appiaṃ ti bhaṇidaṃ |
(4.30) Rājā | aho | niranurodhā mayi devī | vayasya | kenaitad ākhyātam |
(4.31) Vidūṣakaḥ | bho +|, susaṃgadāe | aṇṇaṃ ca | tāe jjevva mama hatthe keṇāvi kajjeṇa iaṃ raaṇamālā pesidā |
(4.32) Rājā | kim aparam | māṃ samāśvāsayitum | tad vayasyopanaya |
(4.33) Vidūṣaka upanayati |
(4.34) Rājā | gṛhītvā ratnamālāṃ nirvarṇya hṛdaye vinyasya | ahaha |
kaṇṭhāśleṣaṃ samāsādya tasyāḥ prabhraṣṭayānayā |
tulyāvasthā sakhīveyaṃ tanur āśvāsyate mama || 67 || (4.4)
vayasya | tvam eva paridhatsva yena vayam enāṃ dṛṣṭvā dhṛtiṃ kariṣyāmaḥ |
(4.35) Vidūṣakaḥ | jaṃ bhavaṃ āṇavedi | iti paridadhāti |
(4.36) Rājā | sāsram | vayasya | durlabhaṃ punardarśanaṃ priyāyāḥ |
(4.37) Vidūṣakaḥ | diśo 'valokya sabhayam | bho | mā evvaṃ mantehi | kadā vi ko vi idha saṃcaradi |

tataḥ praviśati khaḍgahastā vasuṃdharā |
(4.38) Vasuṃdharā | upasṛtya | jaadu jaadu bhaṭṭā | eso kkhu rumaṇṇado bhāiṇeo vijaavammā piaṃ kiṃ pi ṇivedidukāmo duvāre ciṭṭhadi |
(4.39) Rājā | vasuṃdhare | avilambitaṃ praveśaya |
(4.40) Vasuṃdharā | jaṃ devo āṇavedi | iti niṣkramya vijayavarmaṇā saha punaḥ praviśya ca | vijaavammaṃ | eso kkhu bhaṭṭā | tā uvasappadu ajjo ṇaṃ |
(4.41) Vijayavarmā | upasṛtya | jayati jayati devaḥ | deva | diṣṭyā vardhase rumaṇvato vijayena |
(4.42) Rājā | saparitoṣam | vijayavarman | api jitāḥ kosalāḥ |
(4.43) Vijayavarmā | devasya prasādena |
(4.44) Rājā | sādhu rumaṇvan sādhu | acirān mahatprayojanam anuṣṭhitam | vijayavarman | tat kathaya kathām | ativistarataḥ śrotum icchāmi |
(4.45) Vijayavarmā | deva | śrūyatām | ito devādeśāt katipayair eva vāsarair anekakarituragapadātidurnivāreṇa mahatā balasamūhena gatvā rumaṇvān vindhyadurgāvasthitasya kosalapater dvāram avaṣṭabhya samāvāsayitum ārabdhavān |
(4.46) Rājā | tatas tataḥ |
(4.47) Vijayavarmā | tataḥ kosaleśvaro 'pi darpāt paribhavam asahamāno hāstikaprāyam ātmasainyaṃ sajjīkṛtavān |
(4.48) Vidūṣakaḥ | vijaavammaṃ | lahuṃ ācakkha | vedadi me hiaaṃ |
(4.49) Rājā | tatas tataḥ |
(4.50) Vijayavarmā | deva | kṛtaniścayaś cāsau
yoddhuṃ nirgatya vindhyād abhavad abhimukhas tatkṣaṇaṃ digvibhāgān
vindhyenevāpareṇa dvipapatipṛtanāpīḍabandhena rundhan |
vegād bāṇān vimuñcann atha samadagajotpiṣṭapattir nipatya
pratyāyād vāñchitāptidviguṇitarabhasas taṃ rumaṇvān kṣaṇena || 68 || (4.5)
api ca |astravyastaśirastraśastrakaṣaṇaiḥ kṛttottamāṅge muhur
vyūḍhāsṛksariti svanatpraharaṇair gharmodvamadvahnini |
āhūyājimukhe sa kosalapatir bhagne pradhāne bale
(4.51) Rājā | katham | asmadīyāny api balāni bhagnāni |
(4.52) Vijayavarmā | ekenaiva rumaṇvatā śaraśatair mattadvipastho hataḥ || 69 || (4.6)
(4.53) Vidūṣakaḥ | jaadu jaadu bhavaṃ | jidaṃ amhehiḥ | iti nṛtyati |
(4.54) Rājā | sādhu kosalapate sādhu | mṛtyur api te ślāghyo yasya śatravo 'py evaṃ puruṣakāraṃ varṇayanti |
(4.55) Vijayavarmā | rumaṇvān api kosaleṣu madbhrātaraṃ jyāyāṃsaṃ jayavarmāṇaṃ sthāpayitvā prahāravraṇitaṃ hāstakaprāyam aśeṣasainyam anuvartamānaḥ śanaiḥ śanair āgata eva |
(4.56) Rājā | vasuṃdhare | ucyatāṃ yaugandharāyaṇaḥ | pradīyatāṃ matprasādo 'syeti |
(4.57) Vasuṃdharā | jaṃ devo āṇavedi | iti vijayavarmaṇā saha niṣkrāntā |

tataḥ praviśati kāñcanamālā |
(4.58) Kāñcanamālā | āṇatta mhi devīe jadhā | hañje kañcaṇamāle | gaccha | edaṃ indaāliaṃ ajjautassa daṃsehi tti | parikramyāvalokya ca | eso kkhu bhaṭṭā | tā jāva ṇaṃ uvasappāmi | upasṛtya | jaadu jaadu bhaṭṭā | bhaṭṭā | devī viṇṇavedi | eso kkhu ujjaiṇīdo sambarasiddhī ṇāma indaālio āado | tā pekkhadu ṇaṃ ajjautto tti |
(4.59) Rājā | asti naḥ kautukam aindrajālike | tac chīghraṃ praveśaya |
(4.60) Kāñcanamālā | jaṃ devo āṇavedi | iti niṣkramya picchikāvyagrahastenaindrajālikena saha praviśya | edu edu ajjo |
(4.61) Aindrajālikaḥ parikrāmati |
(4.62) Kāñcanamālā | eso bhaṭṭā | tā uvasappadu ajjo |
(4.63) Aindrajālikaḥ | jaadu jaadu bhaṭṭā | upasṛtya picchikāṃ bhrāmayitvā |
paṇamaha calaṇe indassa indaālammi laddhaṇāmassa |
taha ajjasambarassa vimāāsupaḍiṭṭhiajasassa || 70 || (4.7)
deva |kiṃ dharaṇīe miaṅgoāāse mahiharo jale jalaṇo |
majjhaṇhammi paosodāvijjau dehi āṇattiṃ || 71 || (4.8)
(4.64) Vidūṣakaḥ | bho vaassa | avihido hodi | bho | īdiso se avaṭṭhambho jeṇa savvaṃ saṃbhāvīadi |
(4.65) Aindrajālikaḥ | deva |
kiṃ jappieṇa bahuṇājaṃ jaṃ hiaeṇa mahasi saṃdaṭṭhu |
taṃ taṃ dāvemi ahaṅguruṇo mantappahāveṇa || 72 || (4.9)
(4.66) Rājā | kāñcanamāle | ucyatāṃ devī | yuṣmadīya evāyam aindrajāliko vijanīkṛtaś cāyam uddeśaḥ | tad āgaccha | sahitāv evainaṃ paśyāva iti |
(4.67) Kāñcanamālā | jaṃ bhaṭṭā āṇavedi | iti niṣkramya vāsavadattayā saha praviśya |
(4.68) Vāsavadattā | hañje kañcaṇamāle | ujjaiṇīdo āado tti atthi me tassiṃ indaālie pakkhavādo |
(4.69) Kāñcanamālā | ṇādikulabahumāṇo kkhu eso devīe | tā edu bhaṭṭiṇī |
iti parikrāmataḥ |
(4.70) Kāñcanamālā | bhaṭṭiṇi | eso bhaṭṭā | tā uvasappadu devī |
(4.71) Vāsavadattā | upasṛtya | jaadu jaadu ajjautto |
(4.72) Rājā | devi | bahu tena garjitam | tad ihasthāv evainaṃ paśyāva |
(4.73) Vāsavadattopaviśati |
(4.74) Rājā | bhadra | prastūyatāṃ bahuvidham indrajālam |
(4.75) Aindrajālikaḥ | jaṃ devo āṇavedi | iti bahuvidhaṃ nāṭyaṃ kṛṭvā picchikāṃ bhrāmayan |
hariharabamhappamuhedeve dāvemi devarāaṃ ca |
gaaṇammi siddhavijjāharabahusatthaṃ ca ṇaccantaṃ || 73 || (4.10)
sarve savismayaṃ paśyanti |
(4.76) Rājā | ūrdhvaṃ dṛṣṭvāsanād avataran | āścaryam āścaryam |
(4.77) Vidūṣakaḥ | accharīaṃ accharīaṃ |
(4.78) Rājā | devi | paśya |
eṣa brahmā saroje rajanikarakalāśekharaḥ śaṅkaro 'yaṃ
dorbhir daityāntako 'yaṃ sadhanurasigadācakracihnaiś caturbhiḥ |
eṣo 'py airāvatasthas tridaśapatir amī devi devās tathānye
nṛtyanti vyomni caitāś calacaraṇaraṇannūpurā divyanāryaḥ || 74 || (4.11)
(4.79) Vāsavadattā | accharīaṃ accharīaṃ |
(4.80) Vidūṣakaḥ | ā dāsīe putta indaālia | kiṃ edehiṃ devehiṃ accharāhiṃ ca daṃsidāhiṃ | jai ediṇā parituṭṭheṇa kajja tā sāariaṃ daṃsehi |

tataḥ praviśati vasuṃdharā |
(4.81) Vasuṃdharā | jaadu jaadu bhaṭṭā | amacco joandharāaṇo viṇṇavedi | eso kkhu vikkamabāhuṇo padhāṇo amacco vasubhūdī kañcuiṇā saha aṇuppesido | taṃ arihadi devo imassiṃ jevva sundaramuhuttae pekkhiduṃ | ahaṃ pi kajjasesaṃ samāvia āado jjevva tti |
(4.82) Vāsavadattā | ajjautta | ciṭṭhadu dāva pekkhaṇaṃ | māulakulādo padhāṇo amacco vasubhūdī āado | taṃ dāva pekkhadu ajjautto |
(4.83) Rājā | yathāha devī | aindrajālikaṃ prati | bhadra | viśramyatām idānīm |
(4.84) Aindrajālikaḥ | jaṃ devo āṇavedi | ekko uṇa kheḍaṇao avassaṃ deveṇa pekkhidavvo |
(4.85) Rājā | bhadra | evam | drakṣyāmaḥ |
(4.86) iti niṣkrānta aindrajālikaḥ |
(4.87) Vāsavadattā | kañcaṇamāle | dehi se pāritosiaṃ |
(4.88) Kāñjanamālā | jaṃ devī āṇavedi | iti niṣkrāntā |
(4.89) Rājā | vasantaka | pratyudgamya praveśyatāṃ vasubhūtiḥ |
(4.90) Vidūṣakaḥ | jaṃ bhaṭṭā āṇavedi | iti niṣkrāntaḥ |
tataḥ praviśato vasantakena saha vasubhūtibābhravyau |
(4.91) Vasubhūtiḥ | samantād avalokya | aho vatseśvarasya bhavanadvārabhāsaḥ | tathā hi
ākṣipto jayakuñjareṇa turagān nirvarṇayan vallabhān
saṃgītadhvaninā hṛtaḥ kṣitibhujāṃ goṣṭhīṣu tiṣṭhan kṣaṇam |
sadyo vismṛtasiṃhalendravibhavaḥ kakṣāpradeśeṣv aho
dvāḥsthenaiva kutūhalena mahatā grāmyo yathāhaṃ kṛtaḥ || 75 || (4.12)
(4.92) Bābhravyaḥ | adya khalu cirāt svāminaṃ drakṣyāmīti yat satyam ānandātiśayena kim apy avasthāntaram anubhavāmi | kutaḥ |
vivṛddhiṃ kampasya prathayatitarāṃ sādhvasavaśād
avispaṣṭāṃ dṛṣṭiṃ tirayatitarāṃ bāṣpapaṭalaiḥ |
skhaladvarṇāṃ vāṇīṃ jaḍayatitarāṃ gadgadatayā
jarāyāḥ sāhāyyaṃ mama hi paritoṣo 'dya kurute || 76 || (4.13)
(4.93) Vidūṣakaḥ | agre bhūtvā | edu edu amacco |
(4.94) Vasubhūtiḥ | vidūṣakasya kaṇṭhe ratnamālāṃ dṛṣṭvāpavārya | bābhravya | jñāyate | saiveyaṃ ratnamālā yā devena rājaputryai prasthānakāle datteti |
(4.95) Bābhravyaḥ | amātya | asti sādṛśyam | tat kiṃ vasantakād avagacchāmi prabhavam asyāḥ |
(4.96) Vasubhūtiḥ | bābhravya | mā maivam | mahati rājakule ratnānāṃ bāhulyān na durlabho bhūṣaṇānāṃ saṃvādaḥ |
(4.97) Vidūṣakaḥ | rājānam uddiśya | eso kkhu mahārāo | tā uvasappadu amacco |
(4.98) Vasubhūtiḥ | upasṛtya | vijayatāṃ mahārājaḥ |
(4.99) Rājā | utthāya | ārye | abhivādaye |
(4.100) Vasubhūtiḥ | śreyān bhūyāḥ |
(4.101) Rājā | āsanam āsanam āryāya |
(4.102) Vidūṣakaḥ | āsanam ānīya | edaṃ āsaṇaṃ | tā uvavisadu amacco |
(4.103) Vasubhūtir upaviśati |
(4.104) Vidūṣakaḥ | amacca | esā devī vāsavadattā paṇāmaṃ karedi |
(4.105) Vasubhūtiḥ | āyuṣmati | vatsarājasadṛśaṃ putram āpnuhi |
(4.106) Bābhravyaḥ | deva | bābhravyaḥ praṇamati |
(4.107) Rājā | pṛṣṭhe hastaṃ dattvā | bābhravya | ita āsyatām |
(4.108) Bābhravya upaviśati |
(4.109) Rājā | ārya vasubhūte | api kuśalaṃ tatrabhavataḥ siṃhaleśvarasya |
(4.110) Vasubhūtiḥ | ūrdhvam avalokya niḥśvasya ca | deva | na jāne | kiṃ vijñāpayāmi mandabhāgya iti |
(4.111) Vāsavadattā | saviṣādam ātmagatam | haddhī haddhī | kiṃ dāṇiṃ vasubhūdī kadhaissadi |
(4.112) Rājā | vasubhūte | kathaya | paryākula ivāsmi |
(4.113) Bābhravyaḥ | apavārya | amātya | ciram api sthitvā yat kathanīyaṃ tad idānīm eva kathyatām |
(4.114) Vasubhūtiḥ | sāsram | na śakyaṃ nivedayitum | tathāpy eṣa kathayāmi mandabhāgyaḥ | deva | yāsau siṃhaleśvareṇa svaduhitā ratnāvalī nāmāyuṣmatī vāsavadattāṃ dagdhām upaśrutya devāya pūrvaprārthitā satī dattā |
(4.115) Rājā | apavārya | devi | kim idam alīkaṃ tvanmātulāmātyaḥ kathayati |
(4.116) Vāsavadattā | ajjautta | ahaṃ pi ṇa jāṇāmi | ko ettha aliaṃ mantedi tti |
(4.117) Vidūṣakaḥ | tado tāe kiṃ saṃvuttaṃ |
(4.118) Vasubhūtiḥ | sā ca yuṣmadantikam ānīyamānā yānabhaṅgāt sāgare nimagnā | iti rudann adhomukhas tiṣṭhati |
(4.119) Vāsavadattā | sāsram | hā hadam hi mandabhāiṇī | hā bahiṇie | kahiṃ si | dehi me paḍivaaṇaṃ |
(4.120) Rājā | devi | samāśvasihi samāśvasihi | duḥkhagrahā gatir daivasya | vahanabhaṅgapatitotthitau nanv etāv eva te nidarśanam | iti vasubhūtibābhravyau darśayati |
(4.121) Vāsavadattā | ajjautta | jujjadi edaṃ | kudo uṇa me ettiāiṃ bhāadheāiṃ |
(4.122) Rājā | apavārya | bābhravya | kathaya | kim etat |
(4.123) Nepathye kalakalaḥ |
harmyāṇāṃ hemaśṛṅgaśriyam iva nicayair arciṣām ādadhānaḥ
sāndrodyānadrumāgraglapanapiśunitātyantatīvrābhitāpaḥ |
kurvan krīḍāmahīdhraṃ sajalajaladharaśyāmalaṃ dhūmapātair
eṣa ploṣārtayoṣijjana iha sahasaivotthito 'ntaḥpure 'gniḥ || 77 || (4.14)
api ca |devīdāhapravādo 'yaṃ yo 'bhūl lāvaṇake purā |
kariṣyann iva taṃ satyaṃ manye 'gnir ayam utthitaḥ || 78 || (4.15)
(4.124) Rājā | sasaṃbhramam utthāya | katham | antaḥpure 'gniḥ | kaṣṭam | devī vāsavadattā dagdhā | hā priye vāsavadatte |
(4.125) Vāsavadattā | parittāadu parittāadu ajjautto |
(4.126) Rājā | katham | atisaṃbhramād ihasthāpi devī nopalakṣitā | devi | samāśvasihi samāśvasihi |
(4.127) Vāsavadattā | ajjautta | ṇa attaṇo kāraṇeṇa evvaṃ bhaṇāmi | esā khu mae ṇigghiṇāe idha saṃjamidā sāariā vivajjadi | tā parittāadu ajjautto |
(4.128) Rājā | katham | sāgarikā vipadyate | devi | eṣa gacchāmi |
(4.129) Vasubhūtiḥ | deva | kim akāraṇa eva pataṅgavṛttiḥ kriyate |
(4.130) Bābhravyaḥ | deva | yuktam āha vasubhūtiḥ |
(4.131) Vidūṣakaḥ | rājānam uttarīye gṛhītvā | bho | mā khu sāhasaṃ karehi |
(4.132) Rājā | uttarīyam ākarṣan | dhiṅ mūrkha | sāgarikā vipadyate | kim adyāpi prāṇā dhāryante | dhūmābhibhavaṃ nāṭayan |
virama virama vahne muñca dhūmānubandhaṃ
prakaṭayasi kim uccair arciṣāṃ cakravālam |
virahahutabhujāhaṃ yo na dagdhaḥ priyāyāḥ
pralayadahanabhāsā tasya kiṃ tvaṃ karoṣi || 79 || (4.16)
(4.133) Vāsavadattā | kadhaṃ | mama dukkhakāriṇīe vaaṇādo evvaṃ ajjhavasidaṃ ajjautteṇa | tā ahaṃ pi aṇugamissaṃ |
(4.134) Vidūṣakaḥ | parikrāmann agrato bhūtvā | ahaṃ pi padhovadesao homi |
(4.135) Vasubhūtiḥ | katham | praviṣṭa eva jvalanaṃ vatsarājaḥ | tan mamāpi dṛṣṭarājaputrīvipatter yuktam ātmānam āhutīkartum |
(4.136) Bābhravyaḥ | sāsram | hā mahārāja | kim idam akāraṇa eva bharatakulaṃ saṃśayatulām āropitam | atha vā kiṃ pralāpena | aham api bhaktisadṛśam ācarāmi |
iti sarve 'gnipraveśaṃ nāṭayanti |
tataḥ praviśati nigaḍasaṃyatā sāgarikā |
(4.137) Sāgarikā | haddhī haddhī | ā | samantado pajjalido hudavaho ajja dukkhāvasāṇaṃ me karissadi |
(4.138) Rājā | aye | iyam āsannahutavahā sāgarikā vartate | tat tvaritam enāṃ saṃbhāvayāmi |
(4.139) Sāgarikā | rājānaṃ dṛṣṭvātmagatam | kadhaṃ | ajjautto | tā edaṃ pekkhia puṇo me jīvidāsā saṃvuttā | prakāśam | parittāadu parittāadu bhaṭṭā |
(4.140) Rājā | bhīru | alaṃ bhayena |
muhūrtam api sahyatāṃ bahula eṣa dhūmodgamo
hahā dhig idam aṃśukaṃ jvalati te stanāt pracyutam |
muhuḥ skhalasi kiṃ kathaṃ nigaḍasaṃyatāsi drutaṃ
nayāmi bhavatīm itaḥ priyatame 'valambasva mām || 80 || (4.17)
kaṇṭhe gṛhītvā nimīlitākṣaḥ sparśaṃ nāṭayati | aho | kṣaṇād apagato me saṃtāpaḥ | ayi | samāśvasihi samāśvasihi |
vyaktaṃ lagno 'pi bhavatīṃ na dhakṣati hutāśanaḥ |
yataḥ saṃtāpam evāyaṃ sparśas te harati priye || 81 || (4.18)
unmīlyākṣiṇī diśo 'valokya sāgarikāṃ ca muktvā | aho mahad āścaryam |
kvāsau gato hutavahas tadavastham etad
antaḥpuraṃ ...
vāsavadattāṃ dṛṣṭvā | ... katham avantinṛpātmajeyam |
(4.141) Vāsavadattā | rājñaḥ śarīraṃ parāmṛśya saharṣam | diṭṭhiā | akkhadasarīro ajjautto |
(4.142) Rājā |
bābhravyo eṣa ...
(4.143) Bābhravyaḥ | deva | idānīṃ pratyujjīvito 'smi |
(4.144) Rājā | ... vasubhūtir ayaṃ ...
(4.145) Vasubhūtiḥ | vijayatāṃ mahārājaḥ |
(4.146) Rājā | ... vayasya
(4.147) Vidūṣakaḥ | jaadu jaadu bhavaṃ |
(4.148) Rājā | vicintya savitarkam |
svapne matir bhramati kiṃ nv idam indrajālam || 82 || (4.19)
(4.149) Vidūṣakaḥ | bho | mā saṃdehaṃ karehi | bhaṇidaṃ khu teṇa dāsīe puttaeṇa indajālieṇa jadhā | avassaṃ jevva deveṇa ekko me kheḍaṇao pekkhidavvo tti |
(4.150) Rājā | devi | tvadvacanād iyam ānītā sāgarikā |
(4.151) Vāsavadattā | vihasya | ajjautta | jāṇidaṃ mae |
(4.152) Vasubhūtiḥ | sāgarikāṃ nivarṇyāpavārya | bābhravya | sadṛśīyaṃ rājaputryāḥ |
(4.153) Bābhravyaḥ | amātya | mamāpy etad evaṃ manasi vartate |
(4.154) Vasubhūtiḥ | rājānam uddiśya | deva | kuta iyaṃ kanyakā |
(4.155) Rājā | devī jānāti |
(4.156) Vasubhūtiḥ | devi | kutaḥ punar iyaṃ kanyakā |
(4.157) Vāsavadattā | amacca | esā khu sāariādo pāvida tti bhaṇia amaccajoandharāaṇeṇa mama hatthe ṇikkhittā | ado jjevva sāaria tti saddāvīadi |
(4.158) Rājā | svagatam | yaugandharāyaṇena nyasteyam | katham asau mamānivedya kiṃ cit kariṣyati |
(4.159) Vasubhūtiḥ | apavārya | bābhravya | yathā susadṛśī vasantakasya kaṇṭhe ratnamālā asyāś ca sāgarāt prāptis tathā vyaktam eveyaṃ siṃhaleśvarasya duhitā ratnāvalī | upasṛtya prakāśam | āyuṣmati ratnāvali | tvam etāvatīm avasthāṃ gatāsi |
(4.160) Sāgarikā | dṛṣṭvā sāsram | kadhaṃ | amacco vasubhūdī |
(4.161) Vasubhūtiḥ | hā hato 'smi mandabhāgyaḥ | iti bhumau patati |
(4.162) Sāgarikā | vasubhūter upari patantī | hā tāda | hā amba | kahiṃ si | dehi me paḍivaaṇaṃ |
(4.163) Vāsavadattā | sasaṃbhramam | ajjakañcui | iaṃ sā mama bahiṇiā raaṇāvalī |
(4.164) Bābhravyaḥ | devi | iyam eva sā |
(4.165) Vāsavadattā | ratnāvalīm āliṅgya | bahiṇie | samassasa samassasa |
(4.166) Rājā | katham | udāttavaṃśaprabhavasya siṃhaleśvarasya vikramabahor ātmajeyam |
(4.167) Vidūṣakaḥ | ratnāvalīṃ dṛṣṭvā svagatam | paḍhamaṃ jevva mae bhaṇidaṃ | ṇa kkhu īdiso sāmaṇṇajaṇassa paricchao bhodi tti |
(4.168) Vāsavadattā | sāsraṃ bāhū prasārya | ai ehi | idāṇiṃ piabahiṇie | bandhusiṇehaṃ daṃsehi |
(4.169) Vasubhūtiḥ | āyuṣmati | samāśvasihi samāśvasihi | nanv iyaṃ te jyāyasī bhaginī duḥkham āste | tat pariṣvajasvainām |
(4.170) Ratnāvalī | samāśvasya rājānaṃ tiryag avalokya svagatam | kidāvarāhā khu ahaṃ devīe | tā ṇa sakkaṇomi muhaṃ daṃsiduṃ | ity adhomukhī tiṣṭhati |
(4.171) Vāsavadattā | apavārya | ajjautta | lajjāmi ahaṃ imiṇā attaṇo ṇisaṃsattaṇeṇa | tā avaṇehi se bandhaṇaṃ |
(4.172) Rājā | saparitoṣam | yathāha devī | iti sāgarikāṃ muñcati |
(4.173) Vāsavadattā | ajjautta | amaccajoandharāaṇeṇa ettiaṃ kālaṃ dujjaṇīkida mhi jeṇa jāṇanteṇa vi ṇa me ṇivedidaṃ |
tataḥ praviśati yaugandharāyaṇaḥ |
(4.174) Yaugandharāyaṇaḥ |
devyā madvacanād yathābhyupagataḥ patyur viyogas tathā
sā devasya kalatrasaṃghaṭanayā duḥkhaṃ mayā sthāpitā |
tasyāḥ prītim ayaṃ kariṣyati jagatsvāmitvalābhaḥ prabhoḥ
satyaṃ darśayituṃ tathāpi vadanaṃ śaknomi no lajjayā || 83 || (4.20)
atha vā kiṃ kriyata īdṛśam atyantamānanīyeṣv api niranurodhavṛtti svāmibhaktivratam | nirūpya | ayaṃ devaḥ | yāvad upasarpāmi | upasṛtya | jayati jayati devaḥ | deva | kṣamyatāṃ yan mayānivedya kṛtam |
(4.175) Rājā | yaugandharāyaṇa | kim anivedya kṛtam |
(4.176) Yaugandharāyaṇaḥ | karotv āsanaparigrahaṃ devaḥ | sarvaṃ vijñāpayāmi |
sarva upaviśanti |
(4.177) Yaugandharāyaṇaḥ | deva | śruyatām | yeyaṃ siṃhaleśvaraduhitā sā siddhenādiṣṭā yathā | yo 'syāḥ pāṇigrahaṇaṃ kariṣyati sa sārvabhaumo rājā bhaviṣyatīti | tatas tatpratyayād asmābhiḥ svāmino 'rthe bahuśaḥ prārthyamānenāpi siṃhaleśvareṇa devyā vāsavadattāyāś cittakhedaṃ pariharatā yadā na dattā |
(4.178) Rājā | tadā kim |
(4.179) Yaugandharāyaṇaḥ | tadā lāvaṇake devī dagdheti prasiddhim utpādya tadantikaṃ bābhravyaḥ prahitaḥ |
(4.180) Rājā | yaugandharāyaṇa | ataḥ paraṃ śrutam eva mayā | atheyaṃ devīhaste kim ity anucintya sthāpitā |
(4.181) Vidūṣakaḥ | aṇācakkhidaṃ pi edaṃ jāṇīadi jjevva jadhā | anteuragadā suheṇa de daṃsaṇapadhaṃ gamissadi tti |
(4.182) Rājā | gṛhīto 'bhiprāyas te vasantakena |
(4.183) Yaugandharāyaṇaḥ | yathājñāpayati devaḥ |
(4.184) Rājā | aindrajālikavṛttānto 'pi manye tvatprayoga eva |
(4.185) Yaugandharāyaṇaḥ | anyathāntaḥpure baddhāyā asyāḥ kuto devena darśanam | adṛṣṭāyāś ca vasubhūtinā kutaḥ parijñānam | vihasya | parijñātāyāś ca bhaginyāḥ saṃprati yathā karaṇīyaṃ tatra devī pramāṇam |
(4.186) Vāsavadattā | ajjautta | phuḍāṃ jevva kiṃ ṇa bhaṇāsi jadhā | paḍivādehi me raaṇāvaliṃ ti |
(4.187) Vidūṣakaḥ | bhodi | suṭṭhu tae jāṇido amaccassa ahippāo |
(4.188) Vāsavadattā | ehi raaṇāvali ehi | ettiaṃ pi dāva mama bahiṇiāṇurūvaṃ bhodu | iti ratnāvalīṃ svakīyair ābharaṇair alaṅkṛtya haste gṛhītvā rājānam upasṛtya | ajjautta | edaṃ raaṇāvaliṃ paḍiccha |
(4.189) Rājā | saharṣaṃ hastau prasārya | ko devyāḥ prasādaṃ na bahu manyate |
(4.190) Vāsavadattā | ajjautta | dūre kkhu edāe ṇādikulaṃ | tā tadhā karesu jadhā bandhujaṇaṃ ṇa sumaredi | iti samarpayati |
(4.191) Rājā | yathājñāpayati devī |
(4.192) Vidūṣakaḥ | saharṣaṃ nṛtyati | hī hī bho | jaadu jaadu bhavaṃ | puḍhavī khu dāṇiṃ hatthagadā piavaassassa |
(4.193) Vasubhūtiḥ | devi | sthāne devīśabdam udvahasi |
(4.194) Bābhravyaḥ | idānīṃ saphalapariśramo 'smi saṃvṛttaḥ |
(4.195) Yaugandharāyaṇaḥ | deva | kiṃ te bhūyaḥ priyam upakaromi |
(4.196) Rājā | kim ataḥ param api priyam asti | yataḥ |
nīto vikramabāhur ātmasamatāṃ prāpteyam urvītale
sāraṃ sāgarikā sasāgaramahīprāpty ekahetuḥ priyā |
devī prītim upāgatā ca bhaginīlābhāj jitāḥ kosalāḥ
kiṃ nāsti tvayi saty amātyavṛṣabhe yasmin karomi spṛhām || 84 || (4.21)
tathāpīdam astu bharatavākyam |
urvīm uddāmasasyāṃ janayatu visṛjanvāsavo vṛṣṭim iṣṭām
iṣṭais traiviṣṭapānāṃ vidadhatu vidhivatprīṇanaṃ vipramukhyāḥ |
ākalpāntaṃ ca bhūyat samupacitasukhaḥ saṃgamaḥ sajjanānāṃ
niḥśeṣā yāntu śāntiṃ piśunajanagiro durjayā vajralepāḥ || 84 || (4.22)
iti niṣkrāntāḥ sarve |

iti caturtho 'ṅkaḥ |