Harsadeva: Ratnavalinatika Based on the ed. by Carl Cappeller in: Otto B”htlingk: Sanskrit-Chrestomathie, 3. verbesserte und vermehrte Auflage, herausgegeben von Richard Garbe, Leipzig 1909, pp. 326-382. Input by Martin Straube, 2003 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ NOTE: - Act III: Only the praveÓaka has been typed in. - Additional information in brackets. Har«adeva: RatnÃvalÅnÃÂikà (Act I) पादाग्रस्थितया मुहुः स्तनभरेणानीतया नम्रतां शंभोः सस्पृहलोचनत्रयपथं यान्त्या तदाराधने । ह्रीमत्या शिरसीहितः सपुलकस्वेदोद्गमोत्कम्पया विश्लिष्यन् kusumäjalir गिरिजया क्षिप्तो ऽन्तरे पातु वः ॥ 1 ॥ (1.1) अपि च । औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस् तैर् बन्धुवधूजनस्य वचनैर् नीताभिमुख्यं पुनः । दृष्ट्वाग्रे वरम् आत्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥ 2 ॥ (1.2) अपि च । क्रोधेद्धैर् दृष्तिपातैस् त्रिभिर् उपशमिता वह्नयो ऽमी त्रयो ऽपि त्रासार्ता ऋत्विजो ऽधश् चपलगणहृतोष्णीषपट्टाः पतन्ति । दक्षः स्तौत्यस्य पत्नी विलपति कृपणं विद्रुतं चापि देवैः शंसन् नित्यात्तहासो मखमथनविधौ पातु देव्यै शिवो वः ॥ 3 ॥ (1.3) अपि च । जितम् उडुपतिना नमः सुरेभ्यो द्विजवृषभा निरुपद्रवा भवन्तु । भवतु च पृथिवी समृद्धसस्या प्रतपतु चन्द्रवपुर् नरेन्द्रचन्द्रः ॥ 4 ॥ (1.4) (1.1) नान्द्यन्ते सूत्रधारः । अलम् अतिविस्तरेण । अद्याहं वसन्तोत्सवे सबहुमानम् आहूय नानादिग्देशागतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोक्तो यथा । अस्मत्स्वामिना श्रीहर्षदेवेनापूर्ववस्तुरचनालङ्कृता रत्नावली नाम नाटिका कृतेत्य् अस्माभिः श्रोत्रपरम्परया श्रुता न तु प्रयोगतो दृष्टा । तत् तस्यैव राज्ञः सकलजनहृदयाह्लादिनो बहुमानाद् अस्मासु चानुग्रहबुद्ध्या यथावत् प्रयोगेण त्वया नाटयितव्येति । तद् यावद् इदानीं नेपथ्यरचनां कृत्वा यथाभिलषितं संपादयामि । परिक्रम्यावलोक्य च । अये । आवर्जितानि सकलसामाजिकानां मनांसीति मे निश्चयः । कुतः । श्रीहर्षो निपुणः कविः परिषद् अप्य् एषा गुणग्राहिणी लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयं । वस्त्व् एकैकम् अपीह vächitaphalaprÃpte÷ पदं किं पुनर् मद्भाग्योपचयाद् अयं समुदितः सर्वो गुणानां गणः ॥ 5 ॥ (1.5) तद् यावद् अहं गृहं गत्वा गृहिणीम् आहूय संगीतकम् अनुतिष्ठामि । परिक्रम्य नेपथ्याभिमुखम् अवलोक्य च । इदम् अस्मदीयं गृहम् । यावत् प्रविशामि । उच्चैः । आर्ये । इतस् तावत् । (1.2) प्रविश्य नटी । अज्जउत्त । इअम्हि । आणवेदु अज्जो । को णिओओ अणुचिट्ठीअदु त्ति । (1.3) सूत्रधारः । आर्ये । रत्नावलीदर्शनोत्सुको ऽयं राजलोकः । तद् गृह्यतां नेपथ्यम् । (1.4) नटी । सोद्वेगम् । अज्ज । णिच्चिन्तो दाणिं सि तुमं । ता कीस ण णच्चसि । मम उण मन्दभाइणीए एक्का ज्जेव्व दुहिदा । सा वि तए कहिं पि देसन्तरे दिण्णा । दूरट्ठिदेण जामादुणा से पाणिग्गहणं कधं भविस्सदि त्ति इमाए चिन्ताए अप्पा वि ण मे पडिभादि । किं उण णच्चिदव्वं । (1.5) सूत्रधारः । आर्ये । दूरस्थितेनेत्य् अलम् उद्वेगेन । पश्य । द्वीपाद् अन्यस्माद् अपि मध्याद् अपि जलनिधेर् दिशो ऽप्य् अन्तात् । आनीय झटिति घटयति विधिर् अभिमतम् अभिमुखीभूतः ॥ 6 ॥ (1.6) (1.6) नेपथ्ये । साधु भरतपुत्र साधु । एवम् एतत् । कः संदेहः । द्वीपाद् अन्यस्माद् इति पुनः पठति । (1.7) सूत्रधारः । आकर्ण्य नेपथ्याभिमुखम् अवलोक्य च । आर्ये । किम् अतः परं विलम्बसे । नन्व् अयं मम कनीयान् भ्राता गृहीतयौगन्धरायणभूमिकः प्राप्त एव । तद् एहि । नेपथ्यग्रहणाय सज्जीभवाव । इति निष्क्रान्तौ । इति प्रस्तावना । ततः प्रविशति यौगन्धरायणः । (1.8) यौगन्धरायणः । एवम् एतत् । कः संदेहः । द्वीपाद् अन्यस्माद् इति पुनः पठति । अन्यथा क्व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वरदुहितुः समुद्रे प्रवहणभङ्गनिमग्नायाः फलकासादनं क्व च कौशाम्बीयेन वणिजा सिंहलेभ्यः प्रत्यागच्छता तदवस्थायाः संभावनं रत्नमालाचिह्नायाश् चेहानयनम् । सर्वथा स्पृशन्ति नः स्वामिनम् अभ्युदयाः । विचिन्त्य । मयापि चैनां देवीहस्ते सगौरवं निक्षिपता युक्तम् एवानुष्ठितम् । श्रुतं च मया । बाभ्रव्यो ऽपि कञ्चुकी वसुभूतिना सिंहलेश्वरामात्येन सह कथं कथम् अपि समुद्राद् उत्तीर्य कोसलोच्छित्तये गतस्य रुमण्वतो मिलित इति । तद् एवं निष्पन्नप्रायम् अपि प्रयोजनं न मे धृतिम् आवहति । कष्टो ऽयं खलु भृत्यभावः । कुतः । प्रारम्भे ऽस्मिन् स्वामिनो वृद्धिहेतौ दैवेनेत्थं दत्तहस्तावलम्बे । सिद्धेर् भ्रान्तिर् नास्ति सत्यं तथापि स्वेच्छाचारी भीत एवास्मि भर्तुः ॥ 7 ॥ (1.7) नेपथ्ये कलकलः । (1.9) यौगन्धरायणः । आकर्ण्य । अये । यथायम् अभिहन्यमानमृदुमृदङ्गानुगतसंगीतमधुरः पुरः पौराणाम् उच्चरति चर्चरीध्वनिस् तथा तर्कयामि । मदनमहमहीयांसं पुरजनप्रमोदम् अवलोकयितुं प्रासादाभिमुखं प्रस्थितो देव इति । ऊर्ध्वम् अवलोक्य । अये कथम् । adhirƬha एव देवः प्रासादं । य एष विश्रान्तविग्रहकथो ratimä जनस्य चित्ते वसन् प्रियवसन्तक एव साक्षात् । पर्युत्सुको निजमहोत्सवदर्शनाय वत्सेश्वरः कुसुमचाप इवाभ्युपैति ॥ 8 ॥ (1.8) तद् यावद् गृहं गत्वा कार्यशेषं चिन्तयामि । इति निष्क्रान्तः । इति विष्कम्भकः । ततः प्रविशत्य् आसनस्थो गृहीतवसन्तोत्सववेषो राजा वसन्तकश् च । (1.10) राजा । सादरम् । सखे वसन्तक । (1.11) विदूषकः । आणवेदु भवं । (1.12) राजा । राज्यं निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः सम्यक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः । प्रद्योतस्य सुता वसन्तसमयस् त्वं चेति नाम्ना धृतिं कामः कामम् उपैत्व् अयं मम पुनर् मन्ये महान् उत्सवः ॥ 9 ॥ (1.9) (1.13) विदूषकः । सहर्षम् । भो vaassa । एव्वं णेदं । अहं उण जाणामि । ण भवदो ण कामदेवस्स मम ज्जेव्व एक्कस्स बम्हणस्स aaæ maaïamahÆsavo त्ति जेण piavaasseïa तुमं ति मन्तीअदि । विलोक्य । ता किं इमिणा । पेक्ख दाव इमस्स mahumattakÃmiïÅjaïasaaÇgÃhagahidaïaccantaïÃarajaïajaïidakodÆhalassa समन्तदो संवुत्तमद्दलुद्दामचच्चरीसद्दमुहररच्छामुहसोहिणो पइण्णपडवासपुञ्जपिञ्जरिज्जन्तदहदिसामुहस्स ससिरीअत्तणं maaïamahÆsavassa | (1.14) राजा । सहर्षं समन्ताद् अवलोक्य । अहो । परां कोटिम् अधिरोहति प्रमोदः पुरः पौरानाम् । तथा हि । कीर्णैः पिष्टातकौघैः कृतदिवसमुखैः कुङ्कुमक्षोदगौरैर् हेमालङ्कारभाभिर् भरनमितशिखैः शेखरैः कैङ्किरातैः । एषा वेषाभिलक्ष्यस्वविभवविजिताशेषवित्तेशकोशा कौशाम्बी शातकुम्भद्रवखचितजनेवैकपीता विभाति ॥ 10 ॥ (1.10) अपि च |धारायन्त्रविमुक्तसंततपयःपूरप्लुते सर्वतः सद्यः sÃndravimardakardamak­takrŬe क्षणम् प्राङ्गणे । उद्दामप्रमदाकपोलनिपतत्सिन्दूररागारुणैः सैन्दूरीक्रियते जनेन चरणन्यासैः पुरः कुट्टिमम् ॥ 11 ॥ (1.11) (1.15) विदूषकः । विलोक्य । एदं पि दाव suvia¬¬hajaïÃpÆridasiÇgaajalapahÃramukkasikkÃramaïoharaæ वारविलासिणीजणविलसिदं अवलोएदु piavaasso । (1.16) राजा । विलोक्य । वयस्य । सम्यग् दृष्टं त्वया । कुतः । अस्मिन् प्रकीर्णपटवासकृतान्धकारे दृष्टो मनाङ् मणिविभूषणरश्ंइजालैः । पातालम् उद्यतफणाकृतिशृङ्गको ऽयं माम् अद्य संस्मरयतीव भुजङ्गलोकः ॥ 12 ॥ (1.17) विदूषकः । विलोक्य । भो vaassa । पेक्ख पेक्ख । एसा खु maaïià maaïasarisaæ vasantÃhiïaaæ णच्चन्ती चूदलदिआए सह इदो ज्जेव्व आअच्छदि । ततः प्रविशतो मदलीलां नाटयन्त्यौ द्विपदीखण्डं गायन्त्यौ चेत्यौ । (1.18) मदनिका गायति । कुसुमाउहपिअदूअओ मौलाइअबहुचूअओ । सिढिलिअमाणग्गहणओ वाऐ दाहिणपवणओ ॥ 13 ॥ विरहविवड्ढिअसोअओ kaÇkhiapiaaïamelao | pa¬ivÃlaïaasamatthao तम्मै जुवईसत्थओ ॥ 14 ॥ इह पढमं महुमासो जणस्स हिअआइ कुणै मउआइं । पच्छा विज्झइ कामो लद्धप्पसरेहि कुसुमबाणेहिं ॥ 15 ॥ (1.19) राजा । निर्वर्ण्य । अहो मधुरो ऽयम् आसां निर्भरः krŬÃrasa÷ | स्रस्तः स्रग्दामशोभां त्यजति विरचिताम् आकुलः केशपाशः क्षीबाया नूपुरौ च द्विगुणतरम् इमौ क्रन्दतः पादलग्नौ । व्यस्तः कम्पानुबन्धाद् अनवरतम् उरो हन्ति हारो ऽयम् अस्याः krŬantyÃ÷ pŬayeva स्तनभरविनमन्मध्यभङ्गानपेक्षम् ॥ 16 ॥ (1.20) विदूषकः । भो vaassa । अहं पि एदाणं बद्धपरिअराणं मज्झे णच्चन्तो maaïamahÆsavaæ माणैस्सं । (1.21) राजा । वयस्य । एवं क्रियताम् । (1.22) विदूषकः । जं भवं आणवेदि । इत्य् उत्थाय चेट्योर् मध्ये नृत्यति । भोदि maaïie । मम वि एदं चच्चरिं सिक्खावेहि । (1.23) मदनिका । अए हदास । ण एसा चच्चरी । (1.24) विदूषकः । भोदि । किं खु एदं । (1.25) मदनिका । हदास । दुवदीखण्डं क्खु एदं । (1.26) विदूषकः । सहर्षम् । किं एदिणा खण्डेण मोदआ करीअन्ति । (1.27) मदनिका । विहस्य । ण हि ण हि । पढीअदि क्खु एदं । (1.28) विदूषकः । सविषादम् । जै पढीअदि ता अलं एदिणा । वरं piavaassassa ज्जेव्व सआसं गमिस्सं । इति गन्तुम् उद्यतः । (1.29) उभे । हस्ते गृहीत्वा । हदास । कहिं गच्छसि । इध ज्जेव्व कीलम्ह । इति उभे विदूषकं बहुविधम् आकर्षतः । (1.30) विदूषकः । हस्तम् आकृष्य प्रपलाय्य राजानम् उपसृत्य । vaassa । णच्चिदो म्हि । (1.31) राजा । साधु कृतम् । (1.32) चूतलतिका । हला maaïie । चिरं खु अम्हेहिं कीलिदं । ता एहि । णिवेदेम्ह दाव भट्टिणीए संदेसं महाराअस्स । (1.33) मदनिका । एहि । तुवरम्ह । परिक्रम्योपसृत्य च । (1.34) उभे । jaadu jaadu भट्टा । देवी आणवेदि । इत्य् अर्धोक्ते लज्जां नाटयन्त्यौ । ण हि ण हि । विण्णवेदि । (1.35) राजा । सहर्षं विहस्य सादरम् । मदनिके । नन्व् आज्ञापयतीत्य् एव रमणीयं विशेशतो ऽद्य मदनमहोत्सवे । तद् उच्यताम् । किम् आज्ञापयति देवीति । (1.36) विदूषकः । आ दासीए धीए । किं देवी आणवेदि । (1.37) चेत्यौ । एव्वं भट्टिणी विण्णवेदि जधा । अज्ज मए maarandujjÃïaæ गदुअ रत्तासोअसंठिदस्स bhaavado कुसुमाउहस्स पूआ णिव्वत्तिदव्वा । तत्थ अज्जउत्तेण संणिहिदेण होदव्वं ति । (1.38) राजा । वयस्य । किं व्यक्तव्यम् । उत्सवाद् उत्सवान्तरम् आपतितम् । (1.39) विदूषकः । ता उट्ठेहि । तहिं जेव्व गच्छम्ह जेण तहिं गदस्स मम वि बम्हणस्स सोत्थिवाअणं किं पि भविस्सदि । (1.40) राजा । मदनिके । गम्यतां देव्यै निवेदयितुं । अयम् अहम् आगत एव मकरन्दोद्यानम् इति । (1.41) चेट्यौ । जं भट्टा आणवेदि । इति निष्क्रान्ते । (1.42) राजा । वयस्य । एहि । अवतराव । इत्य् उत्थाय प्रासादावतरणं नाटयतः । (1.43) राजा । वयस्य । आदेशय मकरन्दोद्यानस्य मार्गम् । (1.44) विदूषकः । एदु एदु भवं । इति परिक्रामतः । (1.45) विदूषकः । अग्रतो ऽवलोक्य । भो । एदं maarandujjÃïaæ । ता एहि । पविसम्ह । इति प्रविशतः । (1.46) विदूषकः । सविस्मयम् । भो महाराअ । पेक्ख पेक्ख । एदं तं malaamÃrudandolidamaulantasahaÃrama¤jarÅreïupa¬alapa¬ibaddhapa¬avidÃïaæ मत्तमहुअरणिअरमुक्कझङ्कारमिलिदमहुरदरकोइलालावसंगीदसुहावहं तुह आगमणदंसिदाअरं विअ maarandujjÃïaæ लक्खीअदि । ता अवलोएदु piavaasso । (1.47) राजा । समन्ताद् अवलोक्य । अहो रम्यता मकरन्दोद्यानस्य । इह हि उद्यद्विद्रुमकान्तिभिः किसलयैस् ताम्रां त्विषं बिभ्रतो भृङ्गालीविरुतैः कलैर् अविशदव्याहारलीलाभृतः । घूर्णन्तो मलयानिलाहतिचलैः शाखासमूहैर् मुहुर् भ्रान्तिं प्राप्य मधुप्रसङ्गम् अधुना मत्ता इवामी द्रुमाः ॥ 17 ॥ (1.17) अपि च |मूले गण्डूषसेकासव इव बकुलैर् वम्यते पुष्पवृष्त्या मध्वाताम्रे तरुण्या मुखशशिनि चिराच् चम्पकान्य् अद्य भान्ति । आकर्ण्याशोकपादाहतिषु च रणतां निर्भरं नूपुराणां झङ्कारस्यानुगीतैर् अनुकरणम् इवारभ्यते भृङ्गसार्थैः ॥ 18 ॥ (1.18) (1.48) विदूषकः । आकर्ण्य । भो vaassa । ण एदे महुअरा णेउरसद्दं अणुहरन्ति । णेउरसद्दो ज्जेव्व एसो देवीए परिअणस्स । (1.49) राजा । वयस्य । सम्यग् अवधारितम् । ततः प्रविशति वासवदत्ता käcanamÃlà सागरिका विभवतश् च परीवाराः । (1.50) वासवदत्ता । हञ्जे कञ्चनमाले । आदेसेहि maarandujjÃïamaggaæ | (1.51) KäcanamÃlà | एदु एदु भट्टिणी । (1.52) वासवदत्ता । परिक्रम्य । हञ्जे कञ्चणमाले । अध केत्तिअ दूरे दाणिं सो रत्तासोअपाअवो जहिं मए bhaavado maaïassa पूआ णिव्वत्तिदव्वा । (1.53) KäcanamÃlà | भट्टिणि । आसण्णो ज्जेव्व । किं ण पेक्खदि भट्टिणी । इअं खु णिरन्तरुब्भिण्णकुसुमसोहिणी भट्टिणीए परिगहिदा माहवीलदा । एसा खु अवरा णोमालिआलदा जाए अआलकुसुमसमुग्गमसद्धालुएण भट्टिणा अप्पा आआसीअदि । ता एदं अदिक्कमिअ दीसदि ज्जेव्व सो रत्तासोअपाअवो जहिं देवी पूअं णिव्वत्तैस्सदि । (1.54) वासवदत्ता । ता एहि । तहिं गच्छम्ह । (1.55) KäcanamÃlà | एदु एदु भट्टिणी । सर्वाः परिक्रामन्ति । (1.56) वासवदत्ता । aaæ सो रत्तासोअपाअवो जहिं पूअं निव्वत्तैस्सं । तेण हि मे पूआणिमित्ताइं uvaaraïÃiæ उवणेहि । (1.57) सागरिका । उपसृत्य । भट्टिणि । एदं सव्वं सज्जं । (1.58) वासवदत्ता । निरूप्यात्मगतम् । अहो पमादो परिअणस्स । जस्स दंसणपधादो रक्खीअदि तस्स ज्जेव्व दिट्ठिगोअरं पडिदा भवे । भोदु एव्वं दाव । प्रकाशम् । हञ्जे साअरिए । कीस तुमं अज्ज maaïamahÆsavaparÃhÅïe परिअणे सारिअं उज्झिअ इध आअदा । ता तहिं जेव्व लहुं गच्छ । एदं पि सव्वं pÆovaaraïaæ कञ्चणमालाए हत्थे समप्पेहि । (1.59) सागरिका । जं भट्टिणी आणवेदि । तथा कृत्वा कति चित् पदानि गत्वात्मगतम् । सारिआ मए सुसंगदाए हत्थे समप्पिदा । एव्वं पि अत्थि मे कोदूहलं पेक्खिदुं । किं जधा तादस्स अन्तेउरे bhaavaæ अणङ्गो अच्चीअदि इध वि तधा जेव्व किं वा अण्णध त्ति । ता अलक्खिदा भविअ पेक्खिस्सं । परिक्रम्यावलोक्य च । जाव इध पूआसमओ भोदि ताव अहं पि bhaavantaæ maaïaæ जेव्व पूइदुं कुसुमाइं अवचिणिस्सं । इति कुसुमावचयं नाटयति । (1.60) वासवदत्ता । कञ्चणमाले । पडिट्ठावेहि bhaavantaæ पज्जुण्णं । (1.61) KäcanamÃlà | जं भट्टिणी आणवेदि । इति तथा करोति । (1.62) विदूषकः । परिक्रम्यावलोक्य च । भो vaassa । जधा वीसन्तो णेउरसद्दो तधा तक्केमि । आअदा देवी असोअमूलं ति । (1.63) राजा । वयस्य । सम्यग् अवधारितम् । पश्य । एषा कुसुमसुकुमारमूर्तिर् दधती नियमेन तनुतरं मध्यम् । आभाति मकरकेतोः पार्श्वस्था चापयष्तिर् इव ॥ 19 ॥ तद् एहि । उपसर्पाव । उपसृत्य । प्रिये वासवदत्ते । (1.64) वासवदत्ता । विलोक्य । कधं । ajjautto । jaadu jaadu ajjautto | अलङ्करेदु इमं देसं आसणपडिग्गहेण । एदं आसणं । एत्थ उवविसदु अज्जउत्तो । राजा नाट्येनोपविशति । (1.65) KäcanamÃlà | भट्टिणि । सहत्थदिण्णकुसुमकुङ्कुमचन्दणथासएहिं सोहिदं कदुअ रत्तासोअपाअवं अच्चीअदु bhaavaæ पज्जुण्णो । (1.66) वासवदत्ता । तेण उवणेहि मे pÆovaaraïÃiæ । (1.67) KäcanamÃlopanayati | (1.68) वासवदत्ता तथा करोति । (1.69) राजा । प्रिये वासवदत्ते । प्रत्यग्रमज्जनविशेषविविक्तकान्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता । विभ्राजसे मकरकेतनम् अर्चयन्ती बालप्रवालविटपिप्रभवा लतेव ॥ 20 ॥ (1.20) अपि च |स्पृष्टस् त्वयैष दयितेस्मरपूजाव्यापृतेन हस्तेन । उद्भिन्नापरमृदुतर-किसलय इव लक्ष्यते ऽशोकः ॥ 21 ॥ (1.21) अपि च । अनङ्गो ऽयम् अनङ्गत्वम् अद्य निन्दिष्यति ध्रुवम् । यद् अनेन न संप्राप्तः पाणिस्पर्शोत्सवस् तव ॥ 22 ॥ (1.22) (1.70) KäcanamÃlà | भट्टिणि । अच्चिदो bhaavaæ पज्जुण्णो । ता करेहि भट्टिणो पूआसक्कारं । (1.71) वासवदत्ता । तेण हि उवणेहि मे कुसुमाइं विलेवणं च । (1.72) KäcanamÃlà | भट्टिणि । एदं सव्वं सज्जं । (1.73) वासवदत्ता नाट्येन राजानं पूजयति । (1.74) सागरिका गृहीतकुसुमा । हद्धी हद्धी । कधं । कुसुमलोहाक्खित्तहिअआए अदिचिरं मए कदं । ता इमिणा सिन्दुवारविडवेन वारिदा भविअ पेक्खामि । विलोक्य । कधं । पच्चक्खो ज्जेव्व bhaavaæ कुसुमाउहो पूअं पडिच्छदि । ता अहं पि इमेहिं कुसुमेहिं इधट्ठिदा जेव्व bhaavantaæ कुसुमाउहं पूअइस्सं । इति कुसुमानि प्रक्षिपति । णमो दे bhaavaæ कुसुमाउह । अमोहदंसणो मे भविस्ससि । दिट्ठं जं दट्ठव्वं । इति प्रणमति । अच्छरीअं । दिट्ठो वि पुणो पेक्खिदव्वो । ता जाव ण को वि पेक्खदि ताव ज्जेव्व गमिस्सं । इति निष्क्रामति । (1.75) KäcanamÃlà | अज्ज vasantaa । एहि । संपदं तुमं सोत्थिवाअणं पडिच्छ । (1.76) विदूषक उपसर्पति । (1.77) वासवदत्ता । विलेपनकुसुमाभरणदानपूर्वकम् । अज्ज vasantaa । एदं सोत्थिवाअणं । इत्य् अर्पयति । (1.78) विदूषकः । सहर्षं गृहीत्वा । सोत्थि भोदीए । (1.79) नेपथ्ये वैतालिकः पठति । अस्तापास्तसमस्तभासि नभसः पारं प्रयाते रवाव् आस्थानीं समये समं नृपजनः सायन्तने संपतन् । संप्रत्य् एव सरोरुहद्युतिम् उषः पादांस् तवासेवितुं प्रीत्युत्कर्षकृतो दृशाम् उदयनस्येन्दोर् इवोद्वीक्षते ॥ 23 ॥ (1.80) सागरिका । परिवृत्य राजानम् अवलोक्य सस्पृहम् । कधं । aaæ सो राआ udaaïo जस्स अहं तादेण दिण्णा । ता परपेसणकरिसिदं मे सरीरं एदस्स दंसणेण बहुमदं सम्वुत्तं । (1.81) राजा । कथम् । उत्सवापहृतचेतोभिः संध्यातिक्रमो ऽप्य् अस्माभिर् नोपलक्षितः । देवि । पश्य । उदयतटान्तरितम् इयंप्राची सूचयति दिङ् निशानाथम् । परिपाण्डुना मुखेनप्रियम् इव हृदयस्थितं रमणी ॥ 24 ॥ देवि । तद् उत्तिष्ठ । आवासाभ्यन्तरं प्रविशाव । सर्व उत्थाय परिक्रामन्ति । (1.82) सागरिका । कधं । पत्थिदा देवी । भोदु । तुरिदं गमिस्सं । राजानं सस्पृहं दृष्ट्वा निःश्वस्य च । हद्धी हद्धी । मन्दभाइनीए मए पेक्खिदुं पि चिरं ण पारिदो aaæ जणो । इति निष्क्रान्ता । (1.83) राजा । परिक्रामन् । देवि त्वन्मुखपङ्कजेन शशिनः शोभातिरस्कारिणा पश्याब्जानि विनिर्जितानि सहसा गच्छन्ति विच्छायताम् । श्रुत्वा ते परिवारवारवनितागीतानि भृङ्गाङ्गना लीयन्ते मुकुलान्तरेषु शनकैः संजातलज्जा इव ॥ 25 ॥ इति निष्क्रान्ताः सर्वे । इति प्रथमो ऽङ्कः । (Act II) ततः प्रविशति शारिकापञ्जरव्यग्रहस्ता सुसंगता । (2.1) सुसंगता । हद्धी हद्धी । अध कहिं दाणिं मम हत्थे इमं सारिअं णिक्खिविअ गदा मे पिअसही साअरिआ भविस्सदि । अन्यतो दृष्ट्वा । एसा खु णिउणिआ इदो ज्जेव्व आअच्छदि । ततः प्रविशति निपुणिका । (2.2) निपुणिका । उवलद्धो क्खु मए भट्टिणो वुत्तन्तो । ता जाव गदुअ भट्टिणीए णिवेदेमि । इति परिक्रामति । (2.3) सुसंगता । हला णिउणिए । कहिं दाणिं तुमं विम्हआखित्तहिअआ विअ इधट्ठिदं मं अवधीरिअ इदो अदिक्कमसि । (2.4) निपुणिका । कधं । सुसंगदा । हला सुसंगदे । सुट्ठु तए जाणिदं । एदं खु मम vimhaassa कारणं । अज्ज किल भट्टा सिरिपव्वदादो आअदस्स सिरिखण्डदासणामधेअस्स धम्मिअस्स सआसादो अआलकुसुमसंजणणदोहलं सिक्खिअ अत्तणो परिगहिदं णोमालिअं कुसुमसमिद्धिसोहिदं करिस्सदि त्ति एदं वुत्तन्तं देवीए णिवेदिदुं पेसिद म्हि । तुमं उण कहिं पत्थिदा । (2.5) सुसंगता । पिअसहिं साअरिअं अण्णेसिदुं । (2.6) निपुणिका । दिट्ठा मए साअरिआ gahidasamuggaacittaphalaavaÂÂià kaalÅharaæ पविसन्ती । ता गच्छ पिअसहिं । अहं पि देवीसआसं गमिस्सं । इति निष्क्रान्ते । इति प्रवेशकः । ततः प्रविशति गृहीतचित्रफलका मदनावस्थां नाटयन्ती सागरिका । (2.7) सागरिका । hiaa । पसीद पसीद । किं इमिणा आआसमेत्तफलएण दुल्लहजणपत्थणाणुबन्धेण । अण्णं च । जेण ज्जेव्व दिट्ठमेत्तेण ईदिसो संतावो वट्टदि पुणो वि तं जेव्व पेक्खिदुं अहिलससि त्ति अहो दे mƬhadà । अदिणिसंस hiaa । जम्मदो पहुदि सह संवड्ढिदं इमं जणं परिच्चइअ खणमेत्तदंसणपरिचिदं जणं अणुअच्छन्तो ण लज्जसि । अध वा को तुह दोसो । अणङ्गसरपडणभीदेण तए एव्वं अज्झवसिदं । भोदु । अणङ्गं दाव उवालहिस्सं । सास्रम् । bhaavaæ कुसुमाउह । णिज्जिदसुरासुरो भविअ इत्थीजणं पहरन्तो ण लज्जसि । सव्वधा मम मन्दभाइणीए इमिणा दुण्णिमित्तेण अवस्सं मरणं उवट्ठिदं । फलकम् अवलोक्य । ता जाव ण को वि इध आअच्छदि ताव आलेक्खसमप्पिदं तं अहिमदं जणं पेक्खिअ जधासमीहिदं करिस्सं । सावष्टम्भम् एकमना भूत्वा नाट्येन फलकं गृहीत्वा निःश्वस् य । जै वि अदिसद्धसेण वेवदि aaæ अदिमेत्तं मे अग्गहत्थो तधा वि तस्स जणस्स अण्णो दंसणोवाओ णत्थि त्ति जधा तधा आलिहिअ पेक्खिस्सं । इति नाट्येन लिखति । ततः प्रविशति सुसंगता । (2.8) सुसंगता । एदं खु kaalÅharaæ । ता जाव पविसामि । प्रविश्यावलोक्य च सविस्मयं । किं उण एसा गरुआणुराआखित्तहिअआ आलिहन्ती ण मं पेक्खदि । ता जाव दिट्ठिपधं से परिहरिअ णिरूवैस्सं । स्वैरं पृष्ठतो ऽस्याः स्थित्वा दृष्ट्वा च सहर्षम् । कधं । भट्टा आलिहिदो । साहु साअरिए साहु । अध वा ण कमलाअरं वज्जिअ राअहंसी अण्णस्सिं अहिरमदि । (2.9) सागरिका । sabëpam । आलिहिदो मए एसो । किं उण णिवडन्तबाहसलिला मे दिट्ठी पेक्खिदुं ण पहवदि । ऊर्ध्वम् अश्रूणि संहरन्ती सुसंगतां दृष्ट्वोत्तरीयेण प्रच्छादयन्ती विलोक्य स्मितं कृत्वा । कधं । सुसंगदा । सहि सुसंगदे । इदो उवविस । (2.10) सुसंगता । उपविश्य फलकं दृष्ट्वा च । सहि । को एसो तए आलिहिदो । (2.11) सागरिका । सहि । णं पौत्तमहूसवो bhaavaæ अणङ्गो । (2.12) सुसंगता । सविस्मयं । अहो दे णिउणत्तणं । किं उण सुण्णं विअ चित्तं पडिभादि । ता अहं पि आलिहिअ रदिसणाधं करिस्सं । वर्तिकां गृहीत्वा नाट्येन लिखति । (2.13) सागरिका । विलोक्य सक्रोधम् । सहि । कीस तए अहं एत्थ आलिहिदा । (2.14) सुसंगता । सहि । किं अआरणे कुप्पसि । जादिसो तए कामदेवो आलिहिदो तादिसी मए रदी आलिहिदा । ता अण्णधासंभाविणि किं तुह एदिणा आलविदेण । कधेहि सव्वं वुत्तन्तं । (2.15) सागरिका । सलज्जा स्वगतम् । णं जाणिद म्हि पिअसहीए । प्रकाशम् । पिअसहि । महदी खु मे लज्जा । ता तधा करेसु जधा ण अवरो को वि एदं वुत्तन्तं जाणिस्सदि । (2.16) सुसंगता । सहि । मा लज्ज मा लज्ज । ईदिसस्स kaïïaÃraanassa अवस्सं जेव्व ईदिसे वरे अहिलासेण होदव्वं । तधा वि जधा ण को वि अवरो एदं वुत्तन्तं जाणिस्सदि तधा करेमि । एदाए उण मेधाविणीए सारिआए एत्थ कारणेण होदव्वं । कदा वि एसा इमस्स आलावस्स गहिदक्खरा कस्स वि पुरदो मन्तैस्सदि त्ति । (2.17) सागरिका । सहि । अदो वि मे अधिअदरं संतावो वट्टदि । (2.18) सुसंगता । सागरिकाया हृदये हस्तं दत्त्वा । सहि । समस्सस समस्सस । जाव इमादो दिग्घिआदो णलिणीवत्तआइं मुणालिआओ अ गेण्हिअ लहुं लहुं आअच्छामि । निष्क्रम्य पुनः प्रविष्टा नाट्येन नलिनीपत्त्राणि सागरिकाया हृदये निक्षिपति । (2.19) सागरिका । सहि । अवणेहि इमाइं णलिणीवत्ताइं मुणालिआओ अ । अलं एदिणा । कीस अआरणे attÃïaaæ आआसेसि । णं भणामि । दुल्लहजणाणुराओलज्जा गरुई परव्वसो अप्पा । पिअसहि विसमं पेम्मंमरणं सरणं णवरम् एक्कं ॥ 26 ॥ (2.1) इति मूर्छति । (2.20) नेपथ्ये कलकलः । कण्ठे कृत्तावशेषं कनकमयम् अधः शृङ्खलादाम कर्षन् क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्किणीचक्रवालः । दत्तातङ्को ऽङ्गनानाम् अनुसृतसरणिः संभ्रमाद् अश्वपालैः प्रभ्रष्टो ऽयं प्लवङ्गः प्रविशति नृपतेर् मन्दिरं मन्दुरायाः ॥ 27 ॥ (2.2) अपि च |नष्टं वर्षवरैर् मनुष्यगणनाभावाद् अपास्य त्रपाम् अन्तः कञ्चुकिकञ्चुकस्य विशति त्रासाद् अयं वामनः । पर्यन्ताश्रयिभिर् निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैर् आत्मेक्षणाशङ्किनः ॥ 28 ॥ (2.3) (2.21) सुसंगता । आकर्ण्य ससंभ्रमम् । सहि । उट्ठेहि उट्ठेहि । एसो क्खु दुट्ठवाणरो इदो ज्जेव्व आअच्छदि । (2.22) सागरिका । किं दाणिं करिस्सं । (2.23) सुसंगता । एहि । इमस्सिं तमालविडवन्धआरे पविसिअ एदं अदिवाहेम्ह । इति परिक्रम्यैकान्ते पर्यवस्थिते । (2.24) सागरिका । सुसंगदे । कधं । तए चित्तफलओ उज्झिदो । कदा वि को वि तं पेक्खिस्सदि । (2.25) सुसंगता । ऐ सुट्ठिदे । किं अज्ज वि चित्तफलएण करिस्ससि । एसो वि दधिभत्तलम्पडो एदं पञ्जरं ugghìia दुट्ठवाणरो अदिक्कन्तो । एसा खु मेधाविणी उड्डीणा अण्नदो गच्छदि । ता एहि । लहुं अणुसरम्ह । (2.26) सागरिका । सहि । एव्वं करेम्ह । इति परिक्रामतः । (2.27) नेप्थ्ये । ही ही भो । अच्छरीअं अच्छरीअं । (2.28) सागरिका । सभयं विलोक्य । सुसंगदे । जाणीअदि । पुणो वि दुट्ठवाणरो ज्जेव्व आअच्छदि त्ति । (2.29) सुसंगता । दृष्ट्वा विहस्य । ऐ कादरे । मा भाआहि । भट्टिणो परिवासवत्ती खु एसो अज्ज वसन्तओ । ततः प्रविशति विदूषकः । (2.30) विदूषकः । ही ही भो । अच्छरीअं अच्छरीअं । साहु रे सिरिकण्डदास धम्मिअ साहु । (2.31) सागरिका सस्पृहम् अवलोकयति । (2.32) सुसंगता । सहि । किं एदिणा दिट्ठेण । दूरीभूदा खु सारिआ । ता अणुसरम्ह । इति निष्क्रान्ते । (2.33) विदूषकः । साहु रे सिरिकण्डदास साहु । जेण दिण्णमेत्तेण ज्जेव्व दोहलएण ईदिसी णोमालिआ संवुत्ता जेण णिरन्तरुब्भिण्णकुसुमगुच्छच्छादिदविडवा उवहसन्ती विअ लक्खीअदि देवीपरिगहिदं माहवीलदं । ता जाव गदुअ piavaassassa णिवेदेमि । परिक्रम्यावलोक्य च । एसो क्खु piavaasso तस्स dohalaassa laddhappaccaadÃe परोक्खं पि तं णोमालिअं पच्चक्खं विअ कुसुमिदं पेक्खन्तो हरिसुप्फुल्ललोअणो इदो ज्जेव्व आअच्छदि । ता जाव णं उवसप्पामि । इति राजानं प्रति गतः । ततः प्रविशति यथानिर्दिष्टो राजा । (2.34) राजा । सहर्षं । उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणाद् आयासं श्वसनोद्गमैर् अविरलैर् आतन्वतीम् आत्मनः । अद्योद्यानलताम् इमां समदनां नारीम् इवान्यां ध्रुवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्य् अहम् ॥ 29 ॥ (2.4) (2.35) विदूषकः । सहसोपसृत्य । jaadu jaadu piavaasso | भो vaassa । दिट्ठिआ वड्ढसि । जेण दिण्णमेत्तेण इति पुणः पठति । (2.36) राजा । कः संदेहः । अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः । तद् आदेशय मार्गं येन वयम् अपि तदालोकनेन चक्षुषः फलम् अनुभवामः । (2.37) विदूषकः । साटोपम् । एदु एदु भवं । इत्य् उभौ परिक्रामतः । (2.38) विदूषकः । आकर्ण्य सभयं निवृत्य राजानं हस्ते गृहीत्वा ससंभ्रमम् । भो vaassa । एहि । पलाअम्ह । (2.39) राजा । किम् अर्थम् । (2.40) विदूषकः । भो । एदस्सिं बौलपाअवे को वि भूदो पडिवसदि । (2.41) राजा । धिङ् मूर्ख । विश्रब्धं गम्यताम् । कुत ईदृशानाम् अत्र संभवः । (2.42) विदूषकः । फुडक्खरं जेव्व मन्तेदि । जै मम vaaïaæ ण पत्तिआअसि ता अग्गदो भविअ saaæ जेव्व आअण्णेहि । (2.43) राजा । तथा कृत्वा श्रुत्वा च । स्पष्ताक्षरम् इदं तावन् मधुरं स्त्रीस्वभावतः । अल्पाङ्गत्वाद् अनिर्ह्रादि मन्ये वदति शारिका ॥ 30 ॥ (2.5) ऊर्ध्वं निरूप्य स्मितं कृत्वा । शारिकैव । (2.44) विदूषकः । ऊर्ध्वं निरूप्य । कधं । सच्चं जेव्व सारिआ । (2.45) राजा । विहस्य । एवम् । (2.46) विदूषकः । भो vaassa । तुमं भआलुओ जेण सारिअं भूदं ति मन्तेसि । (2.47) राजा । धिङ् मूर्ख । यद् आत्मना कृतम् तन् मयि संभावयसि । (2.48) विदूषकः । भो । जै एव्वं मा खु मं णिवारेसु । सरोषं daï¬akakëÂham उद्यम्य । आ दासीए धीए सारिए । तुमं जणासि । सच्चं जेव्व बम्हणो भआदि त्ति । ता चिट्ठ दाव । इमिणा pisuïajaïahiaaku¬ileïa daï¬aaÂÂheïa परिपक्कं विअ फलं इमादो बौलपाअवादो तुमं pìaissaæ । इति हन्तुम् उद्यतः । (2.49) राजा । निवारयन् । किम् अप्य् एषा रमणीयं व्याहरति । तत् किं एनां त्रासयसि । शृणुवस् तावत् । इत्य् आकर्णयतः । (2.50) विदूषकः । भो । एसा भणादि । सहि । को एसो तए आलिहिदो । सहि । णं पौत्तमहूसवो bhaavaæ अणङ्गो त्ति । पुणो वि एसा भणादि । सहि । कीस तए अहं एत्थ आलिहिदा । सहि । किं अआरणे कुप्पसि । जादिसो तए कामदेवो आलिहिदो तादिसी मए रदी आलिहिदा । ता अण्णधासंभाविणि । किं तुए एदिणा आलविदेण । कधेहि सव्वं वुत्तन्तं ति । भो vaassa । किं णेदं । (2.51) राजा । वयस्य । एवं तर्कयामि । कयापि हृदयवल्लभो ऽनुरागाद् आलिख्य कामदेवव्यपदेशेन निह्नुतः । तत्सख्यापि प्रत्यभिज्ञाय वैदग्ध्यात् सापि तत्रैव रतिव्यपदेशेनालिखितेति । (2.52) विदूषकः । छोटिकां दत्त्वा । जुज्जदि क्खु एदं । (2.53) राजा । वयस्य । तूष्णीं भव । पुनर् अप्य् एषा व्याहरति । (2.54) विदूषकः । पुनर् आकर्ण्य । भो । एसा भणादि । मा लज्जा मा लज्जा । ईदिसस्स kaïïaÃraaïassa अवस्सं जेव्व ईदिसे वरे अहिलासेण होदव्वं ति । भो vaassa । जा एसा आलिहिदा सा खु कण्णआ दंसणीआ । (2.55) राजा । यद्य् एवम् अवहितौ शृणुवस् तावत् । अस्त्य् अवकाशो ऽस्माकं कौतूहलस्य । (2.56) विदूषकः । पुनर् आकर्ण्य । भो । सुदं तए जं एदाए मन्तिदं । सहि । अवणेहि इमाइं णलिणीवत्ताइं मुणालिआओ अ । अलं एदिणा । कीस अआरणे attÃïaaæ आआसेसि त्ति । (2.57) राजा । वयस्य । न केवल श्रुतम् अभिप्रायो ऽपि लक्षित एव । (2.58) विदूषकः । भो । मा पण्डिदगव्वं उव्वह । अहं दे सव्वं सुणिअ वक्खाणैस्सं । सुणम्ह दाव । किं कुरुकुराअदि दासीए धीआ सारिआ । (2.59) राजा । युक्तम् अभिहितम् । पुनर् आकर्णयतः । (2.60) विदूषकः । भो । एसा दासीए धीआ चदुव्वेदी विअ बम्हणो रिचाइं पढिदुं पौत्ता । (2.61) राजा । वयस्य । किम् अप्य् अन्यचेतसा मया नावधारितम् । तत् कथय । किम् अन्योक्तम् । (2.62) विदूषकः । भो । एदं एदाए पढिदं । दुल्लह इत्यादि पुनः पठति । (2.63) राजा । विहस्य । साधु महाब्राह्मण साधु । को ऽन्य एवंविधं ब्राह्मणं भवन्तं मुक्त्वैवंविधानाम् ऋचाम् अभिज्ञः । (2.64) विदूषकः । किं खु दाणिं एदं । (2.65) राजा । मूर्ख । गाथिकेयम् । कयापि श्लाघ्ययौवनया प्रियतमम् अनासादयन्त्या जीवितनिरपेक्षयोक्तम् । (2.66) विदूषकः । उच्चैर् विहस्य । अहह । किं एदेहिं वक्कभणिदेहिं । उज्जुअं जेव्व किं ण भणासि जधा । मं aïÃsÃdaantÅe त्ति । अण्णधा को अण्णो कुसुमचावववदेसेण णिण्हूवीअदि । उच्चैर् विहस्य । अहह । (2.67) राजा । ऊर्ध्वम् अवलोक्य । धिङ् मूर्ख । किम् उच्चैर् विहसता त्ययेयम् उत्त्रासिता येनोड्डीयान्य् अत्र क्वापि गता । (2.68) उभौ निरूपयतः । (2.69) विदूषकः । विलोक्य । भो एसा खु kaalÅhara गदा । ता लहुं अणुसरम्ह । (2.70) राजा । एवं भवतु । परिक्रम्य । दुर्वारां मदनशरव्यथां वहन्त्या कामिन्या यद् अभिहितं पुरः सखीनाम् । तद् भूयः शिशुशुकशारिकाभिर् उक्तं धन्यानां श्रवणपथातिथित्वम् एति ॥ 31 ॥ (2.5) (2.71) विदूषकः । भो vaassa । एदं kaalÅharaæ । जाव पविसम्ह । इत्य् उभौ प्रविशतः । (2.72) विदूषकः । किं एदाए दासीए धीआए सारिआए । इध दाव mandamÃruduvvellidabÃlakaalÅdalasÅdale सिलादले उवविसिअ muhuttaaæ वीसम्ह । (2.73) राजा । यद् अभिरुचितं भवते । इत्य् उपविशतः । (2.74) राजा दुर्वारामित्यादि पुनः पठति । (2.75) विदूषकः । पार्श्वतो ऽवलोक्य । एदिणा खु उण ugghìidaduvÃreïa ताए सारिआए पञ्जरेण होदव्वं । (2.76) राजा । वयस्य । निरूप्यताम् । (2.77) विदूषकः । जं भवं आणवेदि । परिक्रम्यावलोक्य च । एसो वि चित्तफलओ । जाव णं गेण्हामि । फलकं गृहीत्वा निरूप्य च सहर्षम् । भो vaassa । दिट्ठिआ वड्ढसि । (2.78) राजा । सकौतुकम् । वयस्य । किम् एतत् । (2.79) विदूषकः । भो । एदं खु तं जं मए भणिदं । तुमं जेव्व एत्थ आलिहिदो । अण्णधा को अण्णो कुसुमचावववदेसेण णिण्हूवीअदि त्ति । (2.80) राजा । सहर्षं हस्तौ प्रसार्य । सखे । उपनय । (2.81) विदूषकः । भो । ण एदं दंसैस्सं । सा वि कण्णआ इध ज्जेव्व आलिहिदा चिट्ठदि । ता किं पारितोसिएण विणा ईदिसं kaïïaÃraaïaæ दंसीअदि । (2.82) राजा । कटकं समर्पयन्न् एव बलाद् गृहीत्वा सविस्मयं पश्यति । वयस्य । लीलावधूतपद्माकथयन्ती पक्षपातम् अधिकं नः । मानसम् उपैति केयञ्चित्रगता राजहंसीव ॥ 32 ॥ (2.8) अपि च |विधायापूर्वपूर्णेन्दुम् अस्या मुखम् अभूद् ध्रुवम् । धाता निजासनाम्भोजविनिमीलनदुःस्थितः ॥ 33 ॥ (2.9) ततः प्रविशति सागरिका सुसंगता च । (2.83) सुसंगता । सहि । ण समासादिदा सारिआ । cittaphalaaæ पि दाव इमादो kaalÅharÃdo गेण्हिअ लहुं गच्छम्ह । (2.84) सागरिका । सहि । एव्वं करेम्ह । इत्य् उपसर्पतः । (2.85) विदूषकः । भो । कीस उण एसा अवणदमुही आलिहिदा । (2.86) सुसंगता । आकर्ण्य । सहि । जधा वसन्तओ मन्तेदि तधा तक्केमि । भट्टिणो वि इध ज्जेव्व होदव्वं ति । ता kaalÅgummantaridÃo भविअ पेक्खम्ह । इत्य् उभे आकर्णयतः । (2.87) राजा । वयस्य । पश्य पश्य । विधायापूर्वपूर्णेन्दुम् इत्यादि पुनः पठति । (2.88) सुसंगता । सहि । दिट्ठिआ वड्ढसि । एसो दे पिअवल्लहो तुमं जेव्व ïivvaïïaanto चिट्ठदि । (2.89) सागरिका । सहि । किं एत्थ परिहाससीलदाए इमं जणं लहुं करेसि । (2.90) विदूषकः । राजानं चालयित्वा । णं भणामि । कीस एसा अवणदमुही आलिहिद त्ति । (2.91) राजा । वयस्य । ननु शारिकयैव सर्वम् आवेदितम् । (2.92) सुसंगता । दंसिदं खु मेधाविणीए अत्तणो मेधावित्तणं । (2.93) विदूषकः । भो । अवि suhaadi दे एसा लोअणाइं ण वा । (2.94) सागरिका । ससाध्वसं स्वगतं । किं एसो भणिस्सदि त्ति जं सच्चं मरणजीविदाणं अन्तरे वट्टामि । (2.95) राजा । वयस्य । किम् उच्यते । मुखयतीति । पश्य । कृच्छेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्यले मध्ये ऽस्यास्त्रीवलीतरङ्गविषमे निःष्पन्दताम् आगता मे दृष्टिस् तृषितेव संप्रति शनैर् आरुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुर् ईक्षते जललवप्रस्यन्दिनी लोचने ॥ 34 ॥ (2.9) (2.96) सुसंगता । सहि । सुदं तए । (2.97) सागरिका । सहि । तुमं जेव्व सुण जाए आलेक्खविण्णाणं वण्णीअदि । (2.98) विदूषकः । भो vaassa । जस्स उण ईदिसीओ वि पिअसमागमं बहुमण्णन्ति तस्स दे अत्तणो उवरि को परिहवो जेण इमाए ज्जेव्व आलिहिदं attÃïaaæ ण पेक्खसि । (2.99) राजा । निवर्ण्य । वयस्य । अनयालिखितो ऽहम् इति यत् सत्यम् इदानीम् आत्मन्य् एव बहुमानः । तत् कथं न पश्यामि । भाति पतितो लिखन्त्यास् तस्या bëpÃmbuÓÅkarakaïaugha÷ | स्वेदोद्गम इव करतलसंस्पर्शाद् एव मे वपुषि ॥ 35 ॥ (2.10) (2.100) सागरिका । आत्मगतम् । hiaa । समस्सस समस्सस । मणोरधो वि दे एत्तिअं भूमिं ण गदो । (2.101) सुसंगता । सहि । तुमं जेव्व एक्का सलाहणीआ जाए भट्टा एव्वं संतोसीअदि । (2.102) विदूषकः । पार्श्वतो ऽवलोक्य । भो । एदं अवरं सरसकमलिणीदलमुणालविरैदं ताए maaïÃvatthÃsÆaaæ saaïÅaæ लक्खीअदि । (2.103) राजा । निपुणं अभिलक्षितम् । तथा हि । परिम्लानं पीनस्तनजघनसङ्गादुभयत- स्तनोर् मध्यस्यान्तः परिमिलनम् अप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः संतापं वदति बिसिनीपत्त्रशयनम् ॥ 36 ॥ (2.11) अपि चस्थितम् उरसि विशालं पद्मिनीपत्त्रम् एतत् कथयति न तथान्तर् मन्मथोत्थाम् अवस्थाम् । अतिशयपरितापग्लापिताभ्यां यथास्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति ॥ 37 ॥ (2.12) (2.104) विदूषकः । नाट्येन मृणालिकां गृहीत्वा । भो । aaæ अवरो ताए ज्जेव्व पीणत्थणकिलिस्सन्तकोमलमुणालहारो । ता पेक्खदु भवं । (2.105) राजा । गृहीत्वोरसि विन्यस्य । अयि जडप्रकृते । परिच्युतस् तत्कुचकुम्भमध्यात् किं शोषम् आयासि मृणालहार । न सूक्ष्मतन्तोर् अपि तावकस्य तत्रावकाशो भवतः कथं स्यात् ॥ 38 ॥ (2.13) (2.106) सुसंगता । आत्मगतम् । हद्धी हद्धी । गरुआणुराआखित्तहिअओ असंबद्धं भट्टा मन्तिदुं पौत्तो । ता ण जुत्तं अदो अवरं उवेक्खिदुं । भोदु एव्वं दाव । प्रकाशम् । सहि । जस्स कदे तुमं आअदा सो aaæ दे पुरदो चिट्ठदि । (2.107) सागरिका । सासूयम् । सुसंगदे । कस्स कदे अहं आअदा । (2.108) सुसंगता । विहस्य । ऐ अण्णसङ्किदे । णं cittaphalaassa । ता गेण्ह एदं । (2.109) सागरिका । सरोषम् । सुसंगदे । औसल म्हि तुह ईदिसाणं आलावाणं । ता गमिस्सं । इति गन्तुम् इच्चति । (2.110) सुसंगता । सागरिकां गृहीत्वा । ऐ असहणे । इध दाव muhuttaaæ चिट्ठ । जाव इमादो kaalÅharÃdo cittaphalaaæ गेण्हिअ आअच्छामि । इति कदलीगृहं प्रविशति । (2.111) विदूषकः । सुसंगतां दृष्ट्वा ससंभ्रमम् । भो vaassa । पच्छादेहि एदं cittaphalaaæ । एसा खु देवीए परिचारिआ सुसंगदा आअदा । (2.112) राजा पटान्तेन फलकं प्रच्छादयति । (2.113) सुसंगता । उपसृत्य । jaadu jaadu भट्टा । (2.114) राजा । सुसंगते । कथम् अहम् इहस्थो भवन्त्या ज्ञातः । (2.115) सुसंगता । भट्टा । ण केवलं तुमं चित्तफलएण समं सव्वो वि वुत्तन्तो मए विण्णादो । ता देवीए गदुअ णिवेदैस्सं । इति गन्तुम् इच्छति । (2.116) विदूषकः । अपवार्य सभयम् । भो । सव्वं संभावीअदि । मुहरा खु एसा गब्भदासी । ता परितोसेहि णं । (2.117) राजा । युक्तम् अभिहितम् । सुसंगतां हस्ते गृहीत्वा । सुसंगते । krŬÃmÃtram एवैतत् । तथापि नाकारणे त्वया देवी खेदयितव्या । कर्णाभरणं समर्पयति । (2.118) सुसंगता । प्रणम्य सस्मितम् । भट्टा । अलं सङ्काए । मए वि भट्टिणो पसादेण कीलिदं जेव्व । ता किं कण्णाहरणएण । एसो ज्जेव्व मे गरुओ पसादो । जं कीस तए अहं एत्थ चित्तफलए आलिहिद त्ति कुविदा मे पिअसही साअरिआ । ता एसा जेव्व पसादीअदु । (2.119) राजा । ससंभ्रमम् उत्थाय । क्वासौ । क्वासौ । (2.120) सुसंगता । एदु एदु भट्टा । सर्व उत्तिष्ठन्ति । (2.121) विदूषकः । भो । अहं गेण्हामि cittaphalaaæ । कदा वि इमिणा पुणो वि कज्जं भविस्सदि । सर्वे कदलीगृहान् निष्क्रामन्ति । (2.122) सागरिका । राजानं दृष्ट्वा सहर्षं समाध्वसं सकम्पं चात्मानं प्रति । हद्धी हद्धी । एदं पेक्खिअ ण सक्कणोमि पदादो पदं पि गन्तुं । ता किं दाणिं एत्थ करिस्सं । (2.123) विदूषकः । सागरिकां दृष्ट्वा । अच्छरीअं अच्छरीअं । ईदिसं पि णाम kaïïaÃraaïaæ माणुसलोए दीसदि । ता तक्केमि । पआवदिणो वि एदं णिम्मिअ विम्हओ समुप्पण्णो त्ति । (2.124) राजा । वयस्य । ममाप्य् एतद् एव मनसि वर्तते । दृशः पृथुतरीकृता जितनिजाब्जपत्त्रत्विषश् चतुर्भिर् अपि साधु साध्व् इति मुखैः समं व्याहृतम् । शिरांसि चलितानि विस्मयवशाद् ध्रुवं वेधसा विधाय ललनां जगत्त्रयललाम् अभूताम् इमाम् ॥ 39 ॥ (2.14) (2.125) सागरिका । सासूयं सुसंगताम् अवलोक्य । सुसंगदे । ईदिसो चित्तफलओ तए आणिदो । इति गन्तुम् इच्चति । (2.126) राजा । दृष्टिं रुषा क्षिपसि भामिनि यद्य् अपीमां स्निग्धेयम् एष्यति तथापि न रूक्षभावम् । त्यक्त्वा त्वरां व्रज पदस्खलितैर् अयं ते खेदं गमिष्यति गुरुर् नितरां नितम्बः ॥ 40 ॥ (2.15) (2.127) सुसंगता । भट्टा । अदिकोवणा खु एसा । ता हत्थे गेण्हिअ पसादेहि णं । (2.128) राजा । साननदम् । यथाह भ्वती । सागरिकां हस्ते गृहीत्वा स्पर्शं नाटयति । (2.129) विदूषकः । भो । एसा खु तए अपुव्वा सिरी समासादिदा । (2.130) राजा । वयस्य । सत्यम् । श्रीर् एषा पाणिर् अप्य् अस्याः पारिजातस्य पल्लवः । कुतो ऽन्यथा पतत्य् एष स्वेदच्छद्मामृतद्रवः ॥ 41 ॥ (2.16) अयि । प्रसीद । न खलु सखीजने युक्तम् एवंविधं कोपानुबन्धं कर्तुम् । (2.131) सुसंगता । सहि । अदक्खिणा सि दाणिं तुमं जा एव्वं भट्टिणा हत्थे अवलम्बिदा अज्ज वि कोवं ण मुञ्चसि । (2.132) विदूषकः । एसा खु अवरा देवी वासवदत्ता । (2.133) राजा सचकितं सागरिकां मुञ्चति । (2.134) सागरिका । सुसंगदे । किं दाणिं एत्थ करिस्सं । (2.135) सुसंगता । सहि । एदाए तमालवीधिआए अन्तरिदाओ भविअ णिक्कमम्ह । इति निष्क्रान्ते । (2.136) राजा । विलोक्य सविस्मयम् । वयस्य । क्वासौ देवी वासवदत्ता । (2.137) विदूषकः । एदं मए भणिदं जधा । एसा खु अवरा देवी वासवदत्ता अदिदीहकोवणदाए संवुत्त त्ति । (2.138) राजा । धिङ् मूर्ख । प्राप्ता कथम् अपि दैवात्कण्ठम् अनीतैव सा प्रकटरागा । रत्नावलीव कान्तामम हस्ताद् भ्रंषिता भ्वता ॥ 42 ॥ (2.17) ततः प्रविशति वासवदत्ता käcanamÃlà च । (2.139) वासवदत्ता । हञ्जे कञ्चणमाले । अध केत्तिअ दूरे दाणिं सा अज्जउत्तपरिगहिदा णोमालिआ । (2.140) KäcanamÃlà | भट्टिणि । एदं kaalÅharaæ अदिक्कमिअ दीसदि ज्जेव्व । ता एदु भट्टिणी । इति परिक्रामतः । (2.141) राजा । वयस्य । क्वेदानीं प्रियतमा द्रष्टव्या । (2.142) KäcanamÃlà | भट्टिणि । जधा समीवे भट्टा मन्तेदि तधा तक्केमि । तुमं जेव्व pa¬ivÃlaanto चिट्ठदि त्ति । ता उवसप्पदु भट्टिणी । (2.143) वासवदत्ता । उपसृत्य । jaadu jaadu अज्जउत्तो । (2.144) राजा । अपवार्य । वयस्य । प्रच्छादय चित्रफलकम् । (2.145) विदूषको गृहीत्वोत्तरीयेण प्रच्छादयति । (2.146) वासवदत्ता । अज्जउत्त । कुसुमिदा णोमालिआ । (2.147) राजा । देवि । प्रथमम् अप्य् आगतैर् अस्माभिस् त्वं चिरयसीति नैव दृष्टा । तद् एहि । सहिताव् एव पश्याव । (2.148) वासवदत्ता । निवर्ण्य । अज्जुत्तमुहराएण ज्जेव्व मए जाणिदं जधा । कुसुमिदा सा णोमालिअ त्ति । ता ण गमिस्सं । (2.149) विदूषकः । भोदि । जै एव्वं ता जिदं अम्हेहिं । इति बाहू प्रसार्य नृट्यन् कक्षतटात् फलके निपतिते विषादं नाटयति । (2.150) राजापवार्य विदूषकम् अङ्गुल्या तर्जयति । (2.151) विदूषकः । अपवार्य । भो । मा कुप्प । अहं जेव्व एत्थ जाणिस्सं । (2.152) KäcanamÃlà | फलकं गृहीत्वा । पेक्खदु पेक्खदु भट्टिणी । किं एत्थ आलिहिदं । (2.153) वासवदत्ता । निरूप्य । aaæ अज्जउत्तो । इअं पि साअरिआ । राजानं प्रति । अज्जुत्त । किं णेदं । (2.154) राजा । सवैलक्ष्यम् अपवार्य । वयस्य । किं ब्रवीमि । (2.155) विदूषकः । भोदि । अप्पा किल दुक्खं आलिहीअदि त्ति मम vaaïaæ सुणिअ piavaasseïa एदं विण्णाणं दंसिदं । (2.156) राजा । यथाह वसन्तकस् तथैवैतत् । (2.157) वासवदत्ता । फलकं निर्दिश्य । अज्जुत्त । एसा वि जा अवरा तुह समीवे दीसदि एदं किं ajjavasantaassa विण्णाणं । (2.158) राजा । सवैलक्ष्यस्मितम् । देवि । अलम् अन्यथा संभावितेन । इयं हि मया स्वचेतसैव परिकल्प्यालिखिता न तु दृष्टपूर्वा । (2.159) विदूषकः । भोदि । सच्चं । सवामि बम्हत्तणेण जै ईदिसी कदा वि दिट्ठपुव्वा । (2.160) KäcanamÃlà | अपवार्य । भट्टिणि । घुणक्खरं पि कदा वि संवददि । (2.161) वासवदत्ता । अपवार्य । ऐ उज्जुए । वसन्तओ क्खु एसो । ण जाणासि तुमं एदस्स वक्कभणिदं । प्रकाशम् । अज्जउत्त । मम उण एदं cittaphalaaæ पेक्खन्तीए सीसवेअणा समुप्पण्णा । ता गमिस्सं । (2.162) राजा । पटान्तेन गृहीत्वा । देवि । प्रसीदेति ब्रूयाम् इदम् असति कोपे न घटते करिष्याम्य् एव नो पुनर् इति भवेद् अभ्युपगमः । न मे दोषो ऽस्तीति त्वम् इदम् अपि च ज्ञास्यसि मृषा किम् एतस्मिन् वक्तुं क्षमम् इति न वेद्मि प्रियतमे ॥ 43 ॥ (2.18) (2.163) वासवदत्ता । सविनयं पटान्तम् आकर्षन्ती । अज्जउत्त । मा अण्णधा संभावेहि । सच्चं जेव्व सीसवेअणा समुप्पण्णा । ता गमिस्सं । इति निष्क्रान्ते । (2.164) विदूषकः । भो । दिट्ठिआ वड्ढसि । खेमेण अम्हाणं अदिक्कन्ता अआलवादावली । (2.165) राजा । धिङ् मूर्ख । कृतं परितोषेण । आभिजात्या nigƬho न लक्षित्तस् त्वया देव्याः कोपानुबन्धः । तथा हि । bh­Æbhaïge सहसोद्गते ऽपि वदनं नीतं परां नम्रताम् ईषन् मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् । antarbëpaja¬ik­taæ प्रभुतया चक्षुर् न विस्फरितं कोपश् च प्रकटीकृतो दयितया मुक्तश् च न प्रश्रयः ॥ 44 ॥ (2.19) तद् एहि । देवीसकाशम् एव गच्छाव । इति निष्क्रान्तौ । इति द्वितीयो ऽङ्कः । (Act III) ततः प्रविशति मदनिका । (3.1) मदनिका । आकाशे । कोसम्बिए । अवि दिट्ठा तए भट्टिणीसआसे कञ्चणमाला ण वा । आकर्ण्य । किं भणासि । को वि कालो ताए आअच्छिअ गदाए त्ति । ता कहिं दाणिं पेक्खिस्सं । अग्रतो ऽवलोक्य । एसा खु कञ्चणमाला इदो ज्जेव्व आअच्छदि । ता जाव उवसप्पामि । ततः प्रविअति käcanamÃlà । (3.2) KäcanamÃlà | सोत्प्रासम् । साहु रे vasantaa साहु । अदिसैदो तए अमच्चजोअन्धराअणओ इमाए संधिविग्गहचिन्ताए । (3.3) मदनिका । उपसृत्य सस्मितम् । हला कञ्चणमाले । किं अज्जवसन्तएण कदं जेण सो एव्वं सलाहीअदि । (3.4) KäcanamÃlà | हला maaïie । किं तुह एदिणा पुच्छिदेण पओअणं । ण तुमं इमं रहस्सं रक्खिदुं पारेसि । (3.5) मदनिका । सवामि देवीए चरणेहिं जै कस्स वि पुरदो पआसेमि । (3.6) KäcanamÃlà | जै एव्वं ता सुणं । अज्ज क्खु मए राअउलादो पडिणिवत्तन्तीए चित्तसालिआदुवारे ajjavasantaassa सुसंगदाए समं आलावो सुदो । (3.7) मदनिका । सकौतुकं । सहि । कीदिसो । (3.8) KäcanamÃlà | जधा । सुसंगदे । ण क्खु साअरिअं वज्जिअ piavaassassa किं पि अस्सत्थदाए कारणं । ता चिन्तेहि एत्थ पडिआरं ति । (3.9) मदनिका । तदो सुसंगदाए किं भणिदं । (3.10) KäcanamÃlà | एव्वं भणिदं । अज्ज क्खु देवीए cittaphalaavuttantasaÇkidÃe साअरिअं रक्खिदुं मम हत्थे samappaantÅe जं णेवत्थं मे पसादीकिदं तेण ज्जेव्व विरैददेवीवेसं साअरिअं गेण्हिअ अहं पि कञ्चणमालावेसधारिणी भविअ पदीसे इध आगमिस्सं । तुमं पि चित्तसालिआदुवारे मं पडिवालैस्ससि । तदो माहवीलदामण्डवे ताए सह भट्टिणो संगमो भविस्सदि त्ति । (3.11) मदनिका । हदासा तुमं सुसंगदे जा एव्वं परिअणवच्छलं देविं वञ्चेसि । (3.12) KäcanamÃlà | हला । तुमं दाणिं कहिं पत्थिदा । (3.13) मदनिका । अस्सत्थसरीरस्स भट्टिणो कुसलवुत्तन्तं जाणिदुं गदा तुमं ciraasi त्ति उत्तम्मन्तीए देवीए पेसिद म्हि । (3.14) KäcanamÃlà | अदिउज्जुआ दाणिं देवी जा एव्वं पत्तिआअदि । परिक्रम्यावलोक्य च । एसो क्खु भट्टा अस्सत्थदामिसेण अत्तणो maaïÃvatthaæ pacchÃdaanto दन्ततोरणवडभीए उवविट्ठो चिट्ठदि । ता एहि । एदं वुत्तन्तं भट्टिणीए णिवेदेम्ह । इति निष्क्रान्ते । इति प्रवेशकः । (Act IV) ततः प्रविशति गृहीतरत्नमाला सुसंगता । (4.1) सुसंगता । सकरुणम् । हा पिअसहि साअरिए । हा लज्जालुए । हा सहीजणवच्छले । हा उदारसीले । हा सोम्मदंसणे । कहिं दाणिं तुमं मए पेक्खिदव्वा । इति रोदिति । ऊर्ध्वम् अवलोक्य निःश्वस्य च । ऐ devvahadaa । जै सा असामण्णरूवसोहा तादिसी तए णिम्मिदा ता कीस उण ईदिसं अवत्थन्तरं पाविदा । इअं च raaïamÃlà जीविदणिरासाए ताए कस्स वि बम्हणस्स हत्थे पडिवादेसु त्ति भणिअ मम हत्थे समप्पिदा । ता जाव कं पि बम्हणं अण्णेसामि । परिक्रम्यावलोक्य च । एसो क्खु अज्जवसन्तओ इदो ज्जेव्व आअच्छदि । ता जाव एदस्स ज्जेव्व पडिवादैस्सं । ततः प्रविशति हृष्टो वसन्तकः । (4.2) विदूषकः । ही ही भो । अज्ज क्खु piavaasseïa पसादिदाए देवीए वासवदत्ताए बन्धणादो मोआविअ सहत्थदिण्णेहिं मोदएहिं उदरं मे पूरिदं । अण्णं च । पट्टंसुअजुअलं कण्णाहरं च दिण्णं । ता जाव piavaassaæ पेक्खामि । (4.3) सुसंगता । रुदती सहसोपसृत्य । ajjavasantaa । चिट्ठ दाव । (4.4) विदूषकः । दृष्ट्वा । कधं । सुसंगदा । भोदि सुसंगदे । किं णिमित्तं रोदीअदि । किं णु साअरिआए अच्चाहिदं संवुत्तं । (4.5) सुसंगता । एदं जेव्व णिवेदैस्सं । सा खु तवस्सिणी देवीए उज्जइणिं पेसिद त्ति पवादं कदुअ अद्धरत्ते उवट्ठिदे ण जाणीअदि कहिं णीद त्ति । (4.6) विदूषकः । सोद्वेगम् । हा भोदि साअरिए । अदिणिग्घिणं देवीए कदं । (4.7) सुसंगता । इअं च raaïamÃlà ताए जीविदणिरासाए ajjavasantaassa हत्थे पडिवादेसु त्ति भणिअ मम हत्थे समप्पिदा । ता गेण्हदु अज्जो एदं । (4.8) विदूषकः । सकरुणम् । ण मे ईदिसे पत्थावे हत्थे एदं गेण्हिदुं पसरदि । उभौ रुदतः । (4.9) सुसंगता । कृताण्जलिः । ताए ज्जेव्व अणुग्गहं करन्तो अङ्गीकरेदु अज्जो । (4.10) विदूषकः । विचिन्त्य । अध वा उवणेहि जेण इमाए ज्जेव्व साअरिआविरहदुक्खिदं piavaassaæ विणोदैस्सं । (4.11) सुसंगतोपनयति । (4.12) विदूषकः । गृहीत्वा निरूप्य सविस्मयम् । सुसंगदे । कुदो उण ताए ईदिस्सस्स अलङ्कारस्स समागमो । (4.13) सुसंगता । अज्ज । मए वि एदं जेव्व कोदूहलेण पुच्छिदा आसि । (4.14) विदूषकः । तदो ताए किं भणिदं । (4.15) सुसंगता । तदो सा उद्धं पेक्खिअ दीहं णिस्ससिअ सुसंगदे किं तुह एदाए कधाए त्ति भणिअ रोदिदुं पौत्ता । (4.16) विदूषकः । कधिदं जेव्व सामण्णजणदुल्लहेण इमिणा परिच्छएण । सव्वधा महाहिजणसंभवाए ताए होदव्वं ति । सुसंगदे । piavaasso दाणिं कहिं । (4.17) सुसंगता । अज्ज । एसो क्खु भट्टा देवीभवणादो णिक्कमिअ फडिअसिलामण्डवं गदो । ता गच्छदु अज्जो । अहं पि देवीए पासवत्तिणी भविस्सं । इति निष्क्रान्तौ । इति प्रवेशकः । ततः प्रविशत्य् आसनस्थो राजा । (4.18) राजा । विचिन्त्य । सव्याजैः शपथैः प्रियेण वचसा चित्तानुवृत्त्याधिकं वैलक्ष्येण परेण पादपतनैर् वाक्यैः सखीनां मुहुः । प्रत्यासत्तिम् उपागता न हि तथा देवी रुदत्या यथा प्रक्षाल्येव तयैव bëpasalilai÷ कोपो ऽपनीतः स्वयम् ॥ 64 ॥ (4.1) सोत्कण्ठं निःश्वस्य । इदानीं देव्यां प्रसन्नायां सागरिकाचिन्तैव मां बाधते । तथा हि अम्भोजगर्भसुकुमारतनुस् तद् आसौ कण्ठग्रहे प्रथमरागघने विलीय । सद्यः पतन्मदनमार्गणरन्ध्रमार्गैर् मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥ 65 ॥ (4.2) यो ऽपि मे विश्रामस्थानं वसन्तकः सो ऽपि देव्या संयतस् तिष्ठति । तत् कस्याग्रे bëpamok«aæ करोमि । इति निःश्वसति । ततः प्रविशति विदूषकः । (4.19) विदूषकः । राजानं दृष्ट्वा । एसो क्खु णिरन्तरुक्कण्ठापरिक्खामं पि सविसेससलाहणीअं तणुं समुव्वहन्तो उदिदो विअ दुदिआचन्दो अधिअदरं सोहदि piavaasso । ता जाव णं उवसप्पामि । उपसृत्य । सोत्थि भवदो । दिट्ठिआ वड्ढसि देवीहत्थगदेणावि मए पुणो वि एदेहिं अच्छीहिं जं दिट्ठो सि । (4.20) राजा । दृष्ट्वा सहर्षं । कथम् । वसन्तकः प्राप्तः । सखे । परिष्वजस्व माम् । (4.21) विदूषकः परिष्वजते । (4.22) राजा । वेषेणैव निवेदितस् ते देव्याः प्रसादः । तत् कथ्यताम् इदानीम् । सागरिकायाः किं वर्तत इति । (4.23) विदूषको ऽधोमुखस् तिष्ठति । (4.24) राजा । वयस्य । किं न कथयसि । (4.25) विदूषकः । भो । अप्पिअं ति णिवेदिदुं ण पारेमि । (4.26) राजा । कथम् । अप्रियम् । व्यक्तम् उत्सृष्टं जीवितं तया । हा प्रिये सागरिके । इति मोहं नाटयति । (4.27) विदूषकः । ससंभ्रमम् । समस्ससदु समस्ससदु piavaasso । (4.28) राजा । समाश्वस्य सास्रम् । प्राणाः परित्यजत कामम् अदक्षिणं मां हे दक्षिणा भवत मद्वचनं कुरुध्वम् । शीघ्रं न याथ यदि तन्मुषिताः स्थ नूनं याता सुदूरम् अधुना गजगामिनी सा ॥ 66 ॥ (4.3) (4.29) विदूषकः । भो मा अण्णधा संभावेहि । सा खु देवीए उज्जइणिं पेसिदा । अदो मए अप्पिअं ति भणिदं । (4.30) राजा । अहो । निरनुरोधा मयि देवी । वयस्य । केनैतद् आख्यातम् । (4.31) विदूषकः । भो +|, सुसंगदाए । अण्णं च । ताए ज्जेव्व मम हत्थे केणावि कज्जेण इअं raaïamÃlà पेसिदा । (4.32) राजा । किम् अपरम् । मां समाश्वासयितुम् । तद् वयस्योपनय । (4.33) विदूषक उपनयति । (4.34) राजा । गृहीत्वा रत्नमालां निर्वर्ण्य हृदये विन्यस्य । अहह । कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया । तुल्यावस्था सखीवेयं तनुर् आश्वास्यते मम ॥ 67 ॥ (4.4) वयस्य । त्वम् एव परिधत्स्व येन वयम् एनां दृष्ट्वा धृतिं करिष्यामः । (4.35) विदूषकः । जं भवं आणवेदि । इति परिदधाति । (4.36) राजा । सास्रम् । वयस्य । दुर्लभं पुनर्दर्शनं प्रियायाः । (4.37) विदूषकः । दिशो ऽवलोक्य सभयम् । भो । मा एव्वं मन्तेहि । कदा वि को वि इध संचरदि । ततः प्रविशति खड्गहस्ता वसुंधरा । (4.38) वसुंधरा । उपसृत्य । jaadu jaadu भट्टा । एसो क्खु रुमण्णदो भाइणेओ vijaavammà पिअं किं पि णिवेदिदुकामो दुवारे चिट्ठदि । (4.39) राजा । वसुंधरे । अविलम्बितं प्रवेशय । (4.40) वसुंधरा । जं देवो आणवेदि । इति निष्क्रम्य विजयवर्मणा सह पुनः प्रविश्य च । vijaavammaæ । एसो क्खु भट्टा । ता उवसप्पदु अज्जो णं । (4.41) विजयवर्मा । उपसृत्य । जयति जयति देवः । देव । दिष्ट्या वर्धसे रुमण्वतो विजयेन । (4.42) राजा । सपरितोषम् । विजयवर्मन् । अपि जिताः कोसलाः । (4.43) विजयवर्मा । देवस्य प्रसादेन । (4.44) राजा । साधु रुमण्वन् साधु । अचिरान् महत्प्रयोजनम् अनुष्ठितम् । विजयवर्मन् । तत् कथय कथाम् । अतिविस्तरतः श्रोतुम् इच्छामि । (4.45) विजयवर्मा । देव । श्रूयताम् । इतो देवादेशात् कतिपयैर् एव वासरैर् अनेककरितुरगपदातिदुर्निवारेण महता बलसमूहेन गत्वा रुमण्वान् विन्ध्यदुर्गावस्थितस्य कोसलपतेर् द्वारम् अवष्टभ्य समावासयितुम् आरब्धवान् । (4.46) राजा । ततस् ततः । (4.47) विजयवर्मा । ततः कोसलेश्वरो ऽपि दर्पात् परिभवम् असहमानो हास्तिकप्रायम् आत्मसैन्यं सज्जीकृतवान् । (4.48) विदूषकः । vijaavammaæ । लहुं आचक्ख । वेददि मे hiaaæ । (4.49) राजा । ततस् ततः । (4.50) विजयवर्मा । देव । कृतनिश्चयश् चासौ योद्धुं निर्गत्य विन्ध्याद् अभवद् अभिमुखस् तत्क्षणं दिग्विभागान् विन्ध्येनेवापरेण dvipapatip­tanÃpŬabandhena रुन्धन् । वेगाद् बाणान् विमुञ्चन्न् अथ समदगजोत्पिष्टपत्तिर् निपत्य प्रत्यायाद् vächitÃptidviguïitarabhasas तं रुमण्वान् क्षणेन ॥ 68 ॥ (4.5) अपि च |अस्त्रव्यस्तशिरस्त्रशस्त्रकषणैः कृत्तोत्तमाङ्गे मुहुर् vyƬhÃs­ksariti स्वनत्प्रहरणैर् घर्मोद्वमद्वह्निनि । आहूयाजिमुखे स कोसलपतिर् भग्ने प्रधाने बले (4.51) राजा । कथम् । अस्मदीयान्य् अपि बलानि भग्नानि । (4.52) विजयवर्मा । एकेनैव रुमण्वता शरशतैर् मत्तद्विपस्थो हतः ॥ 69 ॥ (4.6) (4.53) विदूषकः । jaadu jaadu भवं । जिदं अम्हेहिः । इति नृत्यति । (4.54) राजा । साधु कोसलपते साधु । मृत्युर् अपि ते श्लाघ्यो यस्य शत्रवो ऽप्य् एवं पुरुषकारं वर्णयन्ति । (4.55) विजयवर्मा । रुमण्वान् अपि कोसलेषु मद्भ्रातरं ज्यायांसं जयवर्माणं स्थापयित्वा प्रहारव्रणितं हास्तकप्रायम् अशेषसैन्यम् अनुवर्तमानः शनैः शनैर् आगत एव । (4.56) राजा । वसुंधरे । उच्यतां यौगन्धरायणः । प्रदीयतां मत्प्रसादो ऽस्येति । (4.57) वसुंधरा । जं देवो आणवेदि । इति विजयवर्मणा सह निष्क्रान्ता । ततः प्रविशति käcanamÃlà । (4.58) KäcanamÃlà | आणत्त म्हि देवीए जधा । हञ्जे कञ्चणमाले । गच्छ । एदं इन्दआलिअं अज्जउतस्स दंसेहि त्ति । परिक्रम्यावलोक्य च । एसो क्खु भट्टा । ता जाव णं उवसप्पामि । उपसृत्य । jaadu jaadu भट्टा । भट्टा । देवी विण्णवेदि । एसो क्खु उज्जइणीदो सम्बरसिद्धी णाम इन्दआलिओ आअदो । ता पेक्खदु णं अज्जउत्तो त्ति । (4.59) राजा । अस्ति नः कौतुकम् ऐन्द्रजालिके । तच् छीघ्रं प्रवेशय । (4.60) KäcanamÃlà | जं देवो आणवेदि । इति निष्क्रम्य पिच्छिकाव्यग्रहस्तेनैन्द्रजालिकेन सह प्रविश्य । एदु एदु अज्जो । (4.61) ऐन्द्रजालिकः परिक्रामति । (4.62) KäcanamÃlà | एसो भट्टा । ता उवसप्पदु अज्जो । (4.63) ऐन्द्रजालिकः । jaadu jaadu भट्टा । उपसृत्य पिच्छिकां भ्रामयित्वा । पणमह चलणे इन्दस्स इन्दआलम्मि लद्धणामस्स । तह अज्जसम्बरस्स विमाआसुपडिट्ठिअजसस्स ॥ 70 ॥ (4.7) देव |किं धरणीए मिअङ्गोआआसे महिहरो जले जलणो । मज्झण्हम्मि पओसोदाविज्जौ देहि आणत्तिं ॥ 71 ॥ (4.8) (4.64) विदूषकः । भो vaassa । अविहिदो होदि । भो । ईदिसो से अवट्ठम्भो जेण सव्वं संभावीअदि । (4.65) ऐन्द्रजालिकः । देव । किं जप्पिएण बहुणाजं जं हिअएण महसि संदट्ठु । तं तं दावेमि अहङ्गुरुणो मन्तप्पहावेण ॥ 72 ॥ (4.9) (4.66) राजा । käcanamÃle । उच्यतां देवी । युष्मदीय एवायम् ऐन्द्रजालिको विजनीकृतश् चायम् उद्देशः । तद् आगच्छ । सहिताव् एवैनं पश्याव इति । (4.67) KäcanamÃlà | जं भट्टा आणवेदि । इति निष्क्रम्य वासवदत्तया सह प्रविश्य । (4.68) वासवदत्ता । हञ्जे कञ्चणमाले । उज्जइणीदो आअदो त्ति अत्थि मे तस्सिं इन्दआलिए पक्खवादो । (4.69) KäcanamÃlà | णादिकुलबहुमाणो क्खु एसो देवीए । ता एदु भट्टिणी । इति परिक्रामतः । (4.70) KäcanamÃlà | भट्टिणि । एसो भट्टा । ता उवसप्पदु देवी । (4.71) वासवदत्ता । उपसृत्य । jaadu jaadu अज्जउत्तो । (4.72) राजा । देवि । बहु तेन गर्जितम् । तद् इहस्थाव् एवैनं पश्याव । (4.73) वासवदत्तोपविशति । (4.74) राजा । भद्र । प्रस्तूयतां बहुविधम् इन्द्रजालम् । (4.75) ऐन्द्रजालिकः । जं देवो आणवेदि । इति बहुविधं नाट्यं कृट्वा पिच्छिकां भ्रामयन् । हरिहरबम्हप्पमुहेदेवे दावेमि देवराअं च । gaaïammi सिद्धविज्जाहरबहुसत्थं च णच्चन्तं ॥ 73 ॥ (4.10) सर्वे सविस्मयं पश्यन्ति । (4.76) राजा । ऊर्ध्वं दृष्ट्वासनाद् अवतरन् । आश्चर्यम् आश्चर्यम् । (4.77) विदूषकः । अच्छरीअं अच्छरीअं । (4.78) राजा । देवि । पश्य । एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शङ्करो ऽयं दोर्भिर् दैत्यान्तको ऽयं सधनुरसिगदाचक्रचिह्नैश् चतुर्भिः । एषो ऽप्य् ऐरावतस्थस् त्रिदशपतिर् अमी देवि देवास् तथान्ये नृत्यन्ति व्योम्नि चैताश् चलचरणरणन्नूपुरा दिव्यनार्यः ॥ 74 ॥ (4.11) (4.79) वासवदत्ता । अच्छरीअं अच्छरीअं । (4.80) विदूषकः । आ दासीए पुत्त इन्दआलिअ । किं एदेहिं देवेहिं अच्छराहिं च दंसिदाहिं । जै एदिणा परितुट्ठेण कज्ज ता साअरिअं दंसेहि । ततः प्रविशति वसुंधरा । (4.81) वसुंधरा । jaadu jaadu भट्टा । अमच्चो जोअन्धराअणो विण्णवेदि । एसो क्खु विक्कमबाहुणो पधाणो अमच्चो वसुभूदी कञ्चुइणा सह अणुप्पेसिदो । तं अरिहदि देवो इमस्सिं जेव्व सुन्दरमुहुत्तए पेक्खिदुं । अहं पि कज्जसेसं समाविअ आअदो ज्जेव्व त्ति । (4.82) वासवदत्ता । अज्जउत्त । चिट्ठदु दाव पेक्खणं । माउलकुलादो पधाणो अमच्चो वसुभूदी आअदो । तं दाव पेक्खदु अज्जउत्तो । (4.83) राजा । यथाह देवी । ऐन्द्रजालिकं प्रति । भद्र । विश्रम्यताम् इदानीम् । (4.84) ऐन्द्रजालिकः । जं देवो आणवेदि । एक्को उण खेडणओ अवस्सं देवेण पेक्खिदव्वो । (4.85) राजा । भद्र । एवम् । द्रक्ष्यामः । (4.86) इति निष्क्रान्त ऐन्द्रजालिकः । (4.87) वासवदत्ता । कञ्चणमाले । देहि से पारितोसिअं । (4.88) KäjanamÃlà | जं देवी आणवेदि । इति निष्क्रान्ता । (4.89) राजा । वसन्तक । प्रत्युद्गम्य प्रवेश्यतां वसुभूतिः । (4.90) विदूषकः । जं भट्टा आणवेदि । इति निष्क्रान्तः । ततः प्रविशतो वसन्तकेन सह वसुभूतिबाभ्रव्यौ । (4.91) वसुभूतिः । समन्ताद् अवलोक्य । अहो वत्सेश्वरस्य भवनद्वारभासः । तथा हि आक्षिप्तो जयकुञ्जरेण तुरगान् निर्वर्णयन् वल्लभान् संगीतध्वनिना हृतः क्षितिभुजां गोष्ठीषु तिष्ठन् क्षणम् । सद्यो विस्मृतसिंहलेन्द्रविभवः कक्षाप्रदेशेष्व् अहो द्वाःस्थेनैव कुतूहलेन महता ग्राम्यो यथाहं कृतः ॥ 75 ॥ (4.12) (4.92) बाभ्रव्यः । अद्य खलु चिरात् स्वामिनं द्रक्ष्यामीति यत् सत्यम् आनन्दातिशयेन किम् अप्य् अवस्थान्तरम् अनुभवामि । कुतः । विवृद्धिं कम्पस्य प्रथयतितरां साध्वसवशाद् अविस्पष्टां दृष्टिं तिरयतितरां bëpapaÂalai÷ | स्खलद्वर्णां वाणीं जडयतितरां गद्गदतया जरायाः साहाय्यं मम हि परितोषो ऽद्य कुरुते ॥ 76 ॥ (4.13) (4.93) विदूषकः । अग्रे भूत्वा । एदु एदु अमच्चो । (4.94) वसुभूतिः । विदूषकस्य कण्ठे रत्नमालां दृष्ट्वापवार्य । बाभ्रव्य । ज्ञायते । सैवेयं रत्नमाला या देवेन राजपुत्र्यै प्रस्थानकाले दत्तेति । (4.95) बाभ्रव्यः । अमात्य । अस्ति सादृश्यम् । तत् किं वसन्तकाद् अवगच्छामि प्रभवम् अस्याः । (4.96) वसुभूतिः । बाभ्रव्य । मा मैवम् । महति राजकुले रत्नानां बाहुल्यान् न दुर्लभो भूषणानां संवादः । (4.97) विदूषकः । राजानम् उद्दिश्य । एसो क्खु महाराओ । ता उवसप्पदु अमच्चो । (4.98) वसुभूतिः । उपसृत्य । विजयतां महाराजः । (4.99) राजा । उत्थाय । आर्ये । अभिवादये । (4.100) वसुभूतिः । श्रेयान् भूयाः । (4.101) राजा । आसनम् आसनम् आर्याय । (4.102) विदूषकः । आसनम् आनीय । एदं आसणं । ता उवविसदु अमच्चो । (4.103) वसुभूतिर् उपविशति । (4.104) विदूषकः । अमच्च । एसा देवी वासवदत्ता पणामं करेदि । (4.105) वसुभूतिः । आयुष्मति । वत्सराजसदृशं पुत्रम् आप्नुहि । (4.106) बाभ्रव्यः । देव । बाभ्रव्यः प्रणमति । (4.107) राजा । पृष्ठे हस्तं दत्त्वा । बाभ्रव्य । इत आस्यताम् । (4.108) बाभ्रव्य उपविशति । (4.109) राजा । आर्य वसुभूते । अपि कुशलं तत्रभवतः सिंहलेश्वरस्य । (4.110) वसुभूतिः । ऊर्ध्वम् अवलोक्य निःश्वस्य च । देव । न जाने । किं विज्ञापयामि मन्दभाग्य इति । (4.111) वासवदत्ता । सविषादम् आत्मगतम् । हद्धी हद्धी । किं दाणिं वसुभूदी कधैस्सदि । (4.112) राजा । वसुभूते । कथय । पर्याकुल इवास्मि । (4.113) बाभ्रव्यः । अपवार्य । अमात्य । चिरम् अपि स्थित्वा यत् कथनीयं तद् इदानीम् एव कथ्यताम् । (4.114) वसुभूतिः । सास्रम् । न शक्यं निवेदयितुम् । तथाप्य् एष कथयामि मन्दभाग्यः । देव । यासौ सिंहलेश्वरेण स्वदुहिता रत्नावली नामायुष्मती वासवदत्तां दग्धाम् उपश्रुत्य देवाय पूर्वप्रार्थिता सती दत्ता । (4.115) राजा । अपवार्य । देवि । किम् इदम् अलीकं त्वन्मातुलामात्यः कथयति । (4.116) वासवदत्ता । अज्जउत्त । अहं पि ण जाणामि । को एत्थ अलिअं मन्तेदि त्ति । (4.117) विदूषकः । तदो ताए किं संवुत्तं । (4.118) वसुभूतिः । सा च युष्मदन्तिकम् आनीयमाना यानभङ्गात् सागरे निमग्ना । इति रुदन्न् अधोमुखस् तिष्ठति । (4.119) वासवदत्ता । सास्रम् । हा हदम् हि मन्दभाइणी । हा बहिणिए । कहिं सि । देहि मे pa¬ivaaïaæ । (4.120) राजा । देवि । समाश्वसिहि समाश्वसिहि । दुःखग्रहा गतिर् दैवस्य । वहनभङ्गपतितोत्थितौ नन्व् एताव् एव ते निदर्शनम् । इति वसुभूतिबाभ्रव्यौ दर्शयति । (4.121) वासवदत्ता । अज्जउत्त । जुज्जदि एदं । कुदो उण मे एत्तिआइं भाअधेआइं । (4.122) राजा । अपवार्य । बाभ्रव्य । कथय । किम् एतत् । (4.123) नेपथ्ये कलकलः । हर्म्याणां हेमशृङ्गश्रियम् इव निचयैर् अर्चिषाम् आदधानः सान्द्रोद्यानद्रुमाग्रग्लपनपिशुनितात्यन्ततीव्राभितापः । कुर्वन् krŬÃmahÅdhraæ सजलजलधरश्यामलं धूमपातैर् एष प्लोषार्तयोषिज्जन इह सहसैवोत्थितो ऽन्तःपुरे ऽग्निः ॥ 77 ॥ (4.14) अपि च |देवीदाहप्रवादो ऽयं यो ऽभूल् लावणके पुरा । करिष्यन्न् इव तं सत्यं मन्ये ऽग्निर् अयम् उत्थितः ॥ 78 ॥ (4.15) (4.124) राजा । ससंभ्रमम् उत्थाय । कथम् । अन्तःपुरे ऽग्निः । कष्टम् । देवी वासवदत्ता दग्धा । हा प्रिये वासवदत्ते । (4.125) वासवदत्ता । परित्ताअदु परित्ताअदु अज्जउत्तो । (4.126) राजा । कथम् । अतिसंभ्रमाद् इहस्थापि देवी नोपलक्षिता । देवि । समाश्वसिहि समाश्वसिहि । (4.127) वासवदत्ता । अज्जउत्त । ण अत्तणो कारणेण एव्वं भणामि । एसा खु मए णिग्घिणाए इध संजमिदा साअरिआ विवज्जदि । ता परित्ताअदु अज्जउत्तो । (4.128) राजा । कथम् । सागरिका विपद्यते । देवि । एष गच्छामि । (4.129) वसुभूतिः । देव । किम् अकारण एव पतङ्गवृत्तिः क्रियते । (4.130) बाभ्रव्यः । देव । युक्तम् आह वसुभूतिः । (4.131) विदूषकः । राजानम् उत्तरीये गृहीत्वा । भो । मा खु साहसं करेहि । (4.132) राजा । उत्तरीयम् आकर्षन् । धिङ् मूर्ख । सागरिका विपद्यते । किम् अद्यापि प्राणा धार्यन्ते । धूमाभिभवं नाटयन् । विरम विरम वह्ने मुञ्च धूमानुबन्धं प्रकटयसि किम् उच्चैर् अर्चिषां चक्रवालम् । विरहहुतभुजाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं त्वं करोषि ॥ 79 ॥ (4.16) (4.133) वासवदत्ता । कधं । मम दुक्खकारिणीए vaaïÃdo एव्वं अज्झवसिदं अज्जउत्तेण । ता अहं पि अणुगमिस्सं । (4.134) विदूषकः । परिक्रामन्न् अग्रतो भूत्वा । अहं पि पधोवदेसओ होमि । (4.135) वसुभूतिः । कथम् । प्रविष्ट एव ज्वलनं वत्सराजः । तन् ममापि दृष्टराजपुत्रीविपत्तेर् युक्तम् आत्मानम् आहुतीकर्तुम् । (4.136) बाभ्रव्यः । सास्रम् । हा महाराज । किम् इदम् अकारण एव भरतकुलं संशयतुलाम् आरोपितम् । अथ वा किं प्रलापेन । अहम् अपि भक्तिसदृशम् आचरामि । इति सर्वे ऽग्निप्रवेशं नाटयन्ति । ततः प्रविशति निगडसंयता सागरिका । (4.137) सागरिका । हद्धी हद्धी । आ । समन्तदो पज्जलिदो हुदवहो अज्ज दुक्खावसाणं मे करिस्सदि । (4.138) राजा । अये । इयम् आसन्नहुतवहा सागरिका वर्तते । तत् त्वरितम् एनां संभावयामि । (4.139) सागरिका । राजानं दृष्ट्वात्मगतम् । कधं । अज्जउत्तो । ता एदं पेक्खिअ पुणो मे जीविदासा संवुत्ता । प्रकाशम् । परित्ताअदु परित्ताअदु भट्टा । (4.140) राजा । भीरु । अलं भयेन । मुहूर्तम् अपि सह्यतां बहुल एष धूमोद्गमो हहा धिग् इदम् अंशुकं ज्वलति ते स्तनात् प्रच्युतम् । मुहुः स्खलसि किं कथं निगडसंयतासि द्रुतं नयामि भवतीम् इतः प्रियतमे ऽवलम्बस्व माम् ॥ 80 ॥ (4.17) कण्ठे गृहीत्वा निमीलिताक्षः स्पर्शं नाटयति । अहो । क्षणाद् अपगतो मे संतापः । अयि । समाश्वसिहि समाश्वसिहि । व्यक्तं लग्नो ऽपि भवतीं न धक्षति हुताशनः । यतः संतापम् एवायं स्पर्शस् ते हरति प्रिये ॥ 81 ॥ (4.18) उन्मील्याक्षिणी दिशो ऽवलोक्य सागरिकां च मुक्त्वा । अहो महद् आश्चर्यम् । क्वासौ गतो हुतवहस् तदवस्थम् एतद् अन्तःपुरं ... वासवदत्तां दृष्ट्वा । ... कथम् अवन्तिनृपात्मजेयम् । (4.141) वासवदत्ता । राज्ञः शरीरं परामृश्य सहर्षम् । दिट्ठिआ । अक्खदसरीरो अज्जउत्तो । (4.142) राजा । बाभ्रव्यो एष ... (4.143) बाभ्रव्यः । देव । इदानीं प्रत्युज्जीवितो ऽस्मि । (4.144) राजा । ... वसुभूतिर् अयं ... (4.145) वसुभूतिः । विजयतां महाराजः । (4.146) राजा । ... वयस्य (4.147) विदूषकः । jaadu jaadu भवं । (4.148) राजा । विचिन्त्य सवितर्कम् । स्वप्ने मतिर् भ्रमति किं न्व् इदम् इन्द्रजालम् ॥ 82 ॥ (4.19) (4.149) विदूषकः । भो । मा संदेहं करेहि । भणिदं खु तेण दासीए पुत्तएण इन्दजालिएण जधा । अवस्सं जेव्व देवेण एक्को मे खेडणओ पेक्खिदव्वो त्ति । (4.150) राजा । देवि । त्वद्वचनाद् इयम् आनीता सागरिका । (4.151) वासवदत्ता । विहस्य । अज्जउत्त । जाणिदं मए । (4.152) वसुभूतिः । सागरिकां निवर्ण्यापवार्य । बाभ्रव्य । सदृशीयं राजपुत्र्याः । (4.153) बाभ्रव्यः । अमात्य । ममाप्य् एतद् एवं मनसि वर्तते । (4.154) वसुभूतिः । राजानम् उद्दिश्य । देव । कुत इयं कन्यका । (4.155) राजा । देवी जानाति । (4.156) वसुभूतिः । देवि । कुतः पुनर् इयं कन्यका । (4.157) वासवदत्ता । अमच्च । एसा खु साअरिआदो पाविद त्ति भणिअ अमच्चजोअन्धराअणेण मम हत्थे णिक्खित्ता । अदो ज्जेव्व साअरिअ त्ति सद्दावीअदि । (4.158) राजा । स्वगतम् । यौगन्धरायणेन न्यस्तेयम् । कथम् असौ ममानिवेद्य किं चित् करिष्यति । (4.159) वसुभूतिः । अपवार्य । बाभ्रव्य । यथा सुसदृशी वसन्तकस्य कण्ठे रत्नमाला अस्याश् च सागरात् प्राप्तिस् तथा व्यक्तम् एवेयं सिंहलेश्वरस्य दुहिता रत्नावली । उपसृत्य प्रकाशम् । आयुष्मति रत्नावलि । त्वम् एतावतीम् अवस्थां गतासि । (4.160) सागरिका । दृष्ट्वा सास्रम् । कधं । अमच्चो वसुभूदी । (4.161) वसुभूतिः । हा हतो ऽस्मि मन्दभाग्यः । इति भुमौ पतति । (4.162) सागरिका । वसुभूतेर् उपरि पतन्ती । हा ताद । हा अम्ब । कहिं सि । देहि मे pa¬ivaaïaæ । (4.163) वासवदत्ता । ससंभ्रमम् । अज्जकञ्चुइ । इअं सा मम बहिणिआ raaïÃvalÅ । (4.164) बाभ्रव्यः । देवि । इयम् एव सा । (4.165) वासवदत्ता । रत्नावलीम् आलिङ्ग्य । बहिणिए । समस्सस समस्सस । (4.166) राजा । कथम् । उदात्तवंशप्रभवस्य सिंहलेश्वरस्य विक्रमबहोर् आत्मजेयम् । (4.167) विदूषकः । रत्नावलीं दृष्ट्वा स्वगतम् । पढमं जेव्व मए भणिदं । ण क्खु ईदिसो सामण्णजणस्स परिच्छओ भोदि त्ति । (4.168) वासवदत्ता । सास्रं बाहू प्रसार्य । ऐ एहि । इदाणिं पिअबहिणिए । बन्धुसिणेहं दंसेहि । (4.169) वसुभूतिः । आयुष्मति । समाश्वसिहि समाश्वसिहि । नन्व् इयं ते ज्यायसी भगिनी दुःखम् आस्ते । तत् परिष्वजस्वैनाम् । (4.170) रत्नावली । समाश्वस्य राजानं तिर्यग् अवलोक्य स्वगतम् । किदावराहा खु अहं देवीए । ता ण सक्कणोमि मुहं दंसिदुं । इत्य् अधोमुखी तिष्ठति । (4.171) वासवदत्ता । अपवार्य । अज्जउत्त । लज्जामि अहं इमिणा अत्तणो णिसंसत्तणेण । ता अवणेहि से बन्धणं । (4.172) राजा । सपरितोषम् । यथाह देवी । इति सागरिकां मुञ्चति । (4.173) वासवदत्ता । अज्जउत्त । अमच्चजोअन्धराअणेण एत्तिअं कालं दुज्जणीकिद म्हि जेण जाणन्तेण वि ण मे णिवेदिदं । ततः प्रविशति यौगन्धरायणः । (4.174) यौगन्धरायणः । देव्या मद्वचनाद् यथाभ्युपगतः पत्युर् वियोगस् तथा सा देवस्य कलत्रसंघटनया दुःखं मया स्थापिता । तस्याः प्रीतिम् अयं करिष्यति जगत्स्वामित्वलाभः प्रभोः सत्यं दर्शयितुं तथापि वदनं शक्नोमि नो लज्जया ॥ 83 ॥ (4.20) अथ वा किं क्रियत ईदृशम् अत्यन्तमाननीयेष्व् अपि निरनुरोधवृत्ति स्वामिभक्तिव्रतम् । निरूप्य । अयं देवः । यावद् उपसर्पामि । उपसृत्य । जयति जयति देवः । देव । क्षम्यतां यन् मयानिवेद्य कृतम् । (4.175) राजा । यौगन्धरायण । किम् अनिवेद्य कृतम् । (4.176) यौगन्धरायणः । करोत्व् आसनपरिग्रहं देवः । सर्वं विज्ञापयामि । सर्व उपविशन्ति । (4.177) यौगन्धरायणः । देव । श्रुयताम् । येयं सिंहलेश्वरदुहिता सा सिद्धेनादिष्टा यथा । यो ऽस्याः पाणिग्रहणं करिष्यति स सार्वभौमो राजा भविष्यतीति । ततस् तत्प्रत्ययाद् अस्माभिः स्वामिनो ऽर्थे बहुशः प्रार्थ्यमानेनापि सिंहलेश्वरेण देव्या वासवदत्तायाश् चित्तखेदं परिहरता यदा न दत्ता । (4.178) राजा । तदा किम् । (4.179) यौगन्धरायणः । तदा लावणके देवी दग्धेति प्रसिद्धिम् उत्पाद्य तदन्तिकं बाभ्रव्यः प्रहितः । (4.180) राजा । यौगन्धरायण । अतः परं श्रुतम् एव मया । अथेयं देवीहस्ते किम् इत्य् अनुचिन्त्य स्थापिता । (4.181) विदूषकः । अणाचक्खिदं पि एदं जाणीअदि ज्जेव्व जधा । अन्तेउरगदा सुहेण दे दंसणपधं गमिस्सदि त्ति । (4.182) राजा । गृहीतो ऽभिप्रायस् ते वसन्तकेन । (4.183) यौगन्धरायणः । यथाज्ञापयति देवः । (4.184) राजा । ऐन्द्रजालिकवृत्तान्तो ऽपि मन्ये त्वत्प्रयोग एव । (4.185) यौगन्धरायणः । अन्यथान्तःपुरे बद्धाया अस्याः कुतो देवेन दर्शनम् । अदृष्टायाश् च वसुभूतिना कुतः परिज्ञानम् । विहस्य । परिज्ञातायाश् च भगिन्याः संप्रति यथा करणीयं तत्र देवी प्रमाणम् । (4.186) वासवदत्ता । अज्जउत्त । फुडां जेव्व किं ण भणासि जधा । पडिवादेहि मे raaïÃvaliæ ति । (4.187) विदूषकः । भोदि । सुट्ठु तए जाणिदो अमच्चस्स अहिप्पाओ । (4.188) वासवदत्ता । एहि raaïÃvali एहि । एत्तिअं पि दाव मम बहिणिआणुरूवं भोदु । इति रत्नावलीं स्वकीयैर् आभरणैर् अलङ्कृत्य हस्ते गृहीत्वा राजानम् उपसृत्य । अज्जउत्त । एदं raaïÃvaliæ पडिच्छ । (4.189) राजा । सहर्षं हस्तौ प्रसार्य । को देव्याः प्रसादं न बहु मन्यते । (4.190) वासवदत्ता । अज्जउत्त । दूरे क्खु एदाए णादिकुलं । ता तधा करेसु जधा बन्धुजणं ण सुमरेदि । इति समर्पयति । (4.191) राजा । यथाज्ञापयति देवी । (4.192) विदूषकः । सहर्षं नृत्यति । ही ही भो । jaadu jaadu भवं । पुढवी खु दाणिं हत्थगदा piavaassassa । (4.193) वसुभूतिः । देवि । स्थाने देवीशब्दम् उद्वहसि । (4.194) बाभ्रव्यः । इदानीं सफलपरिश्रमो ऽस्मि संवृत्तः । (4.195) यौगन्धरायणः । देव । किं ते भूयः प्रियम् उपकरोमि । (4.196) राजा । किम् अतः परम् अपि प्रियम् अस्ति । यतः । नीतो विक्रमबाहुर् आत्मसमतां प्राप्तेयम् उर्वीतले सारं सागरिका ससागरमहीप्राप्त्य् एकहेतुः प्रिया । देवी प्रीतिम् उपागता च भगिनीलाभाज् जिताः कोसलाः किं नास्ति त्वयि सत्य् अमात्यवृषभे यस्मिन् करोमि स्पृहाम् ॥ 84 ॥ (4.21) तथापीदम् अस्तु भरतवाक्यम् । उर्वीम् उद्दामसस्यां जनयतु विसृजन्वासवो वृष्टिम् इष्टाम् इष्टैस् त्रैविष्टपानां विदधतु विधिवत्प्रीणनं विप्रमुख्याः । आकल्पान्तं च भूयत् समुपचितसुखः संगमः सज्जनानां निःशेषा यान्तु शान्तिं पिशुनजनगिरो दुर्जया वज्रलेपाः ॥ 84 ॥ (4.22) इति निष्क्रान्ताः सर्वे । इति चतुर्थो ऽङ्कः ।