Harsadeva: Naganandanataka = Nā
Based on the ed. by Sansarachandra, Motilal Banarsidas: Delhi 1997.



Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Version: 2009-04-08 15:07:19
Proof Reader: Milan Shakya



The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







nāgānandam

prathamo 'ṅkaḥ

nāndī

dhyānavyājamupetya cintayasi kāmunmīlya cakṣuḥ kṣaṇaṃ
padhyānaṅgaśarāturaṃ janamimaṃ trātā 'pi no rakṣasi /
mithyākāruṇiko 'si nirghṛṇātarastvattaḥ kuto 'nyaḥ pumān
serṣyaṃ māravadhūbhirityabhihito bodhau jinaḥ pātu vaḥ // Nā_1.1 //

api ca-

kāmenākṛṣya cāpaṃ hatapaṭuhāvalgibhirmāravīrair
bhrabhaṅgotkalpajṛmbhāsmitacalitaddṛśā divyanārījanena /
siddhaiḥ prahvottamāṅgaiḥ pulakitavapuṣā vismayād vāsavena
dhyāyan bodheravāptāvacalita iti vaḥ pātu dṛṣṭo munīndraḥ // Nā_1.2 //
śrīharṣo nipuṇaḥ kaviḥ pariṣadapyeṣā guṇāgrāhiṇī
loke hāri ca bodhisattvacaritaṃ nāṭye ca dakṣā vayam /
vastvekaikamapīha vāñchitaphalaprāpteḥ padaṃ kiṃ puna-
rmadūbhāgyopacayādayaṃ samuditaḥ sarvo guṇānāṃ gaṇaḥ // Nā_1.3 //
dvijaparijanabandhuhite madbhavanataṭākahaṃsi mṛduśīle /
parapuruṣacandrakamalinyārye kāryāditastāvat // Nā_1.4 //
pitrorvidhātuṃ śuśrūṣāṃ tyaktvaiśvarya kramāgatam /
vanaṃ yāmyahamadyaiva yathā jīmūtavāhanaḥ // Nā_1.5 //
rāgasyāspadamityavaimi na hi me dhvaṃsīti na pratyayaḥ
kṛtyākṛtyavicāraṇāsu vimukhaṃ ko vā na vetti kṣitau /
evaṃ nindyamapīdamindriyavaśaṃ prītyai bhaved yauvanaṃ
bhaktyā yāti yadītthameva pitarau śuśrūṣamāṇasya me // Nā_1.6 //
tiṣṭhan bhāti pituḥ puro bhuvi yathā siṃhāsane kiṃ tathā?
yat saṃvāhayataḥ sukhaṃ tu caraṇau tātasya kiṃ rājake?
kiṃ bhukte bhuvanatraye dhṛtirasau bhuktojjhite yā guroḥ?
āyāsaḥ khalu rājyamujjhitagurustatrāsti kaścid guṇaḥ? // Nā_1.7 //
nyāyye vartmani yojitāḥ prakṛtayaḥ santaḥ sukhaṃ sthāpitā
nīto bandhujanastathātmasamatāṃ rājye ca rakṣā kṛtā /
datto dattamanorathādhikaphalaḥ kalpadrumo 'pyarthine
kiṃ karttavyamataḥ paraṃ kathaya vā yatte sthitaṃ cetasi // Nā_1.8 //
mādyaddiggajagaṇḍabhittikaṣaṇairbhanasravaccandanaḥ
krandatkandaragahvaro jalanidherāsphālito vīcibhiḥ /
pādālaktakaraktamauktikaśilaḥ siddhāṅganānāṃ gataiḥ
sevyo 'yaṃ malayācalaḥ kimapi me cetaḥ karotyutsukam // Nā_1.9 //
dakṣiṇaṃ spandate cakṣuḥ phalākāṅkṣā na me kvacit /
na ca mithyā munivacaḥ kathayiṣyati kiṃ nvidam // Nā_1.10 //
vāso 'rthaṃ dayayaiva nātipṛthavaḥ kṛttāstarūṇāṃ tvaco
bhagnālakṣyajaratkamaṇḍalu nabhaḥsvacchaṃ payo nairjharam /
dṛśyante truṭitojjhitāśca baṭubhiormauñjyaḥ kvacinmekhalā
nityākarṇanayā śukena ca padaṃ sāmnāmidaṃ paṭhayate // Nā_1.11 //
madhuramiva vadanti svāgataṃ bhṛṅgaśabdai-
rnatimiva phalanamraiḥ kurvate 'mī śirobhiḥ /
mama dadata ivārghyaṃ puṣpavṛṣṭīḥ kirantaḥ
kathamatithisaparyyāṃ śikṣitāḥ śākhino 'pi // Nā_1.12 //
sthānaprāptyā dadhānaṃ prakaṭitagamakāṃ mandratāravyavasthāṃ
nirhrādinyā vipañcyā militamaliruteneva tantrīsvareṇa /
ete dantāntarālasthitatṛṇakavalacchedaśabdaṃ niyamya
vyājihyāṅgāḥ kuraṅgāḥ sphuṭalalitapadaṃ gītamākarṇayanti // Nā_1.13 //
ulphullakalamalakesaraparāgagauradyute ! mama hi gauri !
abhivāñchitaṃ prasidhyatu bhagavati ! yuṣmatprasādena // Nā_1.14 //
vyaktirvyañcanadhātunā daśavidhenāpyatra labdhāmunā
vispaṣṭo drutamadhyalambitaparicchinnastridhāyaṃ layaḥ /
gopucchapramukhāḥ krameṇa yatayastistro 'pi sampāditā-
stattvaughānugatāśca vādyavidhayaḥ samyak trayo darśitāḥ // Nā_1.15 //
svargastrī yadi tatkṛtārthamabhavaccakṣuḥsahastra hare-
rnāgī cenna rasātalaṃ śaśabhṛtā śūnyaṃ mukhe 'syāḥ sthite /
jātirnaḥ sakalānyajātijayinī vidyādharī cediyaṃ
syātsiddhānvayajā yadi tribhuvane siddhā prasiddhāstataḥ // Nā_1.16 //
tanuriyaṃ taralāyatalocane ! śvasitakampitapīnaghanastani !
śramamalaṃ tapasaiva gatā punaḥ kimiti sambhramakāriṇi ! khidyate // Nā_1.17 //
uṣṇīṣaḥ sphuṭa eṣa mūrddhani vibhātyūrṇeyamantarbhruvo-
ścakṣustāmarasānukāri hariṇā vakṣaḥsthalaṃ sparddhate /
cakrāṅkañca yathā padadvayamidaṃ manye tathā ko 'pyayaṃ
no vidyādharacakravarttipadavīmaprāpya viśrāmyati // Nā_1.18 //
ekkato guruvaaṇaṃ aṇṇato daiadaṃsaṇasuhāiṃ /
gamaṇāgamaṇādhirūḍhaṃ ajja bi dolaedi me hiaaṃ // Nā_1.19 //
ekato guruvacanamanyato dayitadarśanasukhāni /
gamanāgamanādhirūḍhamadyāpi dolāyate me hṛdayam // Nā_1.19 //
anayā jaghanābhogamantharayānayā /
anyato 'pi vrajantyā me hṛdaye nihitaṃ padam // Nā_1.20 //
tāpāt tatkṣaṇaghṛṣṭacandanarasāpāṇḍū kapālau vahan
saṃsavaktairnijakarṇatālapavanaiḥ saṃvijyamānānanaḥ /
sampratyeṣa viśeṣasiktahṛdayā hastojjhitaiḥ śīkarai-
rgāḍhāyallakaduḥsahāmiva daśāṃ dhatte gajānāṃ patiḥ // Nā_1.21 //

iti prathamo 'ṅkaḥ /


dvitīyo 'ṅkaḥ

kuṇasi ghaṇacandaṇaladāpallavasaṃsaggasīalaṃ pi imaṃ /
ṇīsāsehiṃ tumaṃ evva kaalīdalamāruaṃ uṇhaṃ // Nā_2.1 //
vyāvṛtyaiva sitāsitekṣaṇarucā tānāaśrame śākhinaḥ
kurvatyā viṭapāvasaktavilasatkṛṣṇājinaudhāniva /
yad dṛṣṭosmi tayā munerapi purastenaiva mayyāhate
puṣpeṣo ! bhavatā mudhaiva kimiti kṣipyanta ete śarāḥ? // Nā_2.2 //
nītāḥ kiṃ na niśāḥ śaśāṅkadhavalā nāghrātamindīvaraṃ?
kiṃ nonmīlitamālatīsurabhayaḥ soḍhāḥ pradoṣānilāḥ?
jhaṅkāraḥ kamalākare madhulihāṃ kiṃ vā mayā na śruto?
nirvyājaṃ vidhureṣvadhīra iti māṃ yenābhidhatte bhavān? // Nā_2.3 //
strīhṛdayena na soḍhāḥ kṣiptāḥ kusumeṣavo 'pyanaṅgena /
yenādyaiva purastava vadāmi dhīra iti sa kathamaham? // Nā_2.4 //
candanalatāgṛhamidaṃ sacandramaṇiśilamapi priyaṃ na mama /
candrānanayā rahitaṃ candrikayā mukhamiva niśāyāḥ // Nā_2.5 //
śaśimaṇiśilā seyaṃ yasyāṃ vipāṇḍuramānanaṃ
karakisalaye kṛtvā vāme ghanaśvasitodgamā /
cirayati mayi vyaktākūtā manāk sphuritairbhruvo-
rviramitamanomanyurdṛṣṭā mayā rudatī priyā // Nā_2.6 //
niṣyandata ivānena mukhacandrodayena te /
etad vāṣpāmbunā siktaṃ candrakāntaśilātalam // Nā_2.7 //
akliṣṭabimbaśobhādharasya nayanotsavasya śaśina iva /
dayitāmukhasya sukhayati rekhāpi prathamadṛṣṭayem // Nā_2.8 //
priyā sannihitaiveyaṃ saṅkalpasthāpitā puraḥ /
dṛṣṭvā dṛṣṭvā likhāmyenāṃ yadi tat ko 'tra vismayaḥ ! // Nā_2.9 //
yaddhidyādhararājavaṃśatilakaḥ prājñaḥ satāṃ sambhato
rūpeṇāpratimaḥ parākramadhano viddhān vinīto yuva /
yaccasūnapi santyajet karuṇayā sattvārthamabhyudyata-
stenāsmai dadataḥ svasāramatulāṃ tuṣṭirviṣādaśca me // Nā_2.10 //
na khalu na khalu mugdhe ! sāhasaṃ kāryamīdṛk
vyapanaya karametaṃ pallavābhaṃ latāyāḥ /
kusumamapi vicetuṃ yo na manye samarthaḥ
kalayati sa kathaṃ te pāśamudbandhanāya? // Nā_2.11 //
kaṇṭhe hāralatāyogye yena pāśastvayārpitaḥ /
gṛhītaḥ sāparādho 'yaṃ kathaṃ te mucyate karaḥ? // Nā_2.12 //
vṛṣṭayā piṣṭātakasya dyutimiha malaye meyutulyāṃ dadhānaḥ
sadyaḥ sindūradūrīkṛtadivasasamārambhasandhyātapaśrīḥ /
udūgitairaṅganānāṃ calacaraṇaraṇannūpurahrādahṛdyai-
rūdvāhasnānavelāṃ kathayati bhavataḥ siddhaye siddhalokaḥ // Nā_2.13 //
anyonyadarśanakṛtaḥ samānarūpānurāgakulavayasām /
keṣāñcideva manye samāgamo bhavati puṇyavatām // Nā_2.14 //

iti dvitiyo 'ṅkaḥ /


tṛtīyo 'ṅkaḥ

ṇiccaṃ jo pibai suraṃ jaṇassa piasagamaṃ ca jo kuṇai /
maha de do abi devā baladeo kāmadeo a // Nā_3.1 //
vacchatthalamhi daiā diṇṇuppalavāsiā muhe mairā /
sīsammi a seharao ṇiccaṃ via saṃṭhiā jassa // Nā_3.2 //
hariharapidāmahāṇaṃ pi gavvido jo ṇa jāṇai ṇamiduṃ /
so seharao calaṇesu tujja ṇomālie padai // Nā_3.3 //
dṛṣṭā dṛṣṭimadho dadāti kurute nālāpamābhāṣitā
śayyāyāṃ parivṛtya tiṣṭhati balādāliṅgitā vepate /
niryantīṣu sakhīṣu vāsabhavanānnirgantumevehate
jātā vāmatayaiva me 'dya sutarāṃ prityai navoḍhā priyā // Nā_3.4 //
huṅkāraṃ dadatā mayā prativaco yanmaunamāsevitaṃ
yad dāvānaladīptibhistanuriyaṃ candrātapaistāpitā /
dhyātaṃ yat subahūnyanamanasā naktandināni priye !
tasyaitat tapasaḥ phalaṃ mukhamidaṃ paśyāmi yatte 'dhunā // Nā_3.5 //
khedāya stanabhāra eva kimu te madhyasya hāro 'paraḥ?
śrāmyatyūruyugaṃ nitambabharataḥ kāñcyānayā kiṃ punaḥ?
śaktiḥ pādayugatya norupugalaṃ voḍhu kuto nūpurau?
svāṅgaireva vimūṣitāsi vahasi kleśāya kiṃ maṇḍanam? // Nā_3.6 //
niṣyandaścandanānāṃ śiśirayati latāmaṇḍape kuṭṭimāntā-
nārād dhārāgṛhāṇāṃ dhvanimanu tatute tāṇḍavaṃ nolakaṇṭhaḥ /
yantronmuktaśca vegād calati viṭapināṃ pūrayannālavālā-
nāpātotpīḍahelāhṛta kusumarajaḥpiñjaro 'yaṃ jalaughaḥ // Nā_3.7 //

api ca-

amī gītārambhaimukharitalatāmaṇḍapabhuvaḥ
parāgaiḥ puṣpāṇāṃ prakaṭapaṭavāsavyatikarāḥ /
pibantaḥ paryyāptaṃ saha sahacarībhirmaghurasaṃ
samantādāpānotsavamanabhavantīva madhupāḥ // Nā_3.8 //
digdhāṅgā haricandanena dadhataḥ santānakānāṃ srajo
māṇikyābharaṇaprabhāvyatikaraiścitrīkṛtācchāṃśukāḥ /
sārddha siddhajanairmadhūni dayitāpītāvaśiṣṭānyamī
miśrībhūya pibanti candanatarucchāyāsu vidyādharāḥ // Nā_3.9 //
etanmukhaṃ priyāyāḥ śaśinaṃ jitvā kapolayāḥ kāntyā /
tāpānurktamadhunā kamalaṃ dhruvamīhate jetum // Nā_3.10 //
etatte bhrulatollāsi pāṭalādharapallavam /
mukhaṃ nandanamudyānamato 'nyatkevalaṃ vanam // Nā_3.11 //
smitapuṣpodgamo 'yaṃ te dṛśyate 'dharapallave /
phalaṃ tvanyatra mugdhākṣi ! cakṣuṣormama paśyataḥ // Nā_3.12 //
dinakarakarāmṛṣṭaṃ bibhrat dyutiṃ paripāṭalāṃ
daśanakiraṇauḥ saṃsarpadbhiḥ sphuṭīkṛtakesaram /
ayi makhamidaṃ mugdhe ! satyaṃ samaṃ kamalena te
madhu madhukaraḥ kintvetasmin pibbanna vibhāvyate? // Nā_3.13 //
anihatya taṃ sapatnaṃ kathamiva jīmūtavāhanasyāham /
kathayiṣyāmi hṛtaṃ tava rājyaṃ rīpuṇeti nirlajjaḥ? // Nā_3.14 //
saṃsarpadbhiḥ samantāt kṛtasakalaviyanmārgayānairvimānaiḥ
kurvāṇāḥ prāvṛṣīva sthagitaravirucaḥ śyāmatāṃ vāsarasya /
ete yātāśca sadyastava vacanamitaḥ prāpya yuddhāya siddhāḥ
siddhañcodvṛttaśatrukṣayabhayavinamudrājakaṃ te svarājyam // Nā_3.15 //
ekākināpi hi mayā rabhasāvakṛṣṭanistriṃśadīdhitisaṭābharabhāsureṇa /
ārānnipatya hariṇeva mataṅgajendramājau mataṅgahatakaṃ viddhi // Nā_3.16 //
svaśarīramapi parārthe yaḥ khalu dadyādayācitaḥ kṛpayā /
rājyasya kṛte sa kathaṃ prāṇivadhakrauryamanumanute // Nā_3.17 //
nidrāmudrāvabandhānmadhukaramaniśaṃ padmakāśādapāsya-
nnāśāpūraikakarmapravaṇanijakaraprīṇitāśeṣaviśvaḥ /
dṛṣṭaḥ siddhaiḥ prasaktastutimukharamukhairastamapyeṣa gacchan
ekaḥ ślāghyo vivasvān parahitakaraṇāyaiva yasya prayāsaḥḥ // Nā_3.18 //

iti tṛtīyo 'ṅka /


caturtho 'ṅkaḥ

kañcukī-

antaḥpurāṇāṃ vihitavyavasthaḥ pade pade 'haṃ skhalanāni rakṣan /
jarāturaḥ samprati daṇḍanītyā sarvāṃ nṛpasyānukaromi vṛttim // Nā_4.1 //
śayyā śādvalamāsanaṃ śuciśilā sadma drumāṇāmadhaḥ
śītaṃ nirjharavāri pānamaśanaṃ kandāḥ sahāyā mṛgāḥ /
ityaprārthitalabhyasarvavibhave doṣo 'yameko vane
duṣprāpārthini yat parārthaghaṭanāvandhyairvṛthā sthīyate // Nā_4.2 //
unmajjajjalakuñjarendrarabhasāsphālānubandhoddhataḥ
sarvāḥ parvatakandarodarabhuvaḥ kurvan pratidhvānitāḥ /
uccairuccarati dhvaniḥ śrutipathonmāthī yathāyaṃ tathā
prāyaḥ preṅkhadasaṃkhyaśaṅkhadhavalā veleyamāgachati // Nā_4.3 //
kavalitalavaṅgapallakarimakarodūgārisurabhiṇā payasā /
eṣā samudravelā ratnadyutirañjitā bhāti // Nā_4.4 //
jihvāsahasradvitayasya madhye naikāpi sā tasya kimasti jihvā /
ekāhirakṣārthamahidviṣe 'dya datto mayātmeti yayā bravīti // Nā_4.5 //
ityeṣa bhogipatinā vihitavyavastho yān bhakṣayatyahipatīn patagādhirājaḥ /
yāsyanti yānti ca gatāśca dinairbivṛddhiṃ teṣāmamī tuhinaśailaruco 'sthikūṭāḥ // Nā_4.6 //
sarvāśucinidhānasya kṛtaghnasya vināśinaḥ /
śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate ! // Nā_4.7 //
kroḍīkaroti prathamaṃ yadā jātamanityatā /
dhātrīva jananī paścāttadā śokasya kaḥ kramaḥ? // Nā_4.8 //
mūḍhāyā muhuraśrusantatimucaḥ kṛtvā pralāpān bahūn
kastrātā tava putraketi kṛpaṇaṃ dikṣu kṣipantyā dṛśam /
aṅke māturavasthitaṃ śiśumimaṃ tyaktvā ghṛṇāmaśnataḥ
cañcurnaiva khagādhipasya hṛdayaṃ vajreṇa manye kṛtam/9 //
yairatyantadayāparairna vihitā vandhyārthināṃ prārthanā
yaiḥ kāruṇyaparigrahānna gaṇitaḥ svārthaḥ parārtha prati /
ye nityaṃ paraduḥkhaduḥkhitadhiyaste sādhavo 'staṃ gatā
mātaḥ ! saṃhara bāṣpavegamadhunā kasyāgrato rudyate? // Nā_4.10 //
ārtta kaṇṭhagataprāṇaṃ parityaktaṃ svabandhubhiḥ /
trāye nainaṃ yadi tataḥ kaḥ śarīreṇa me guṇaḥ // Nā_4.11 //
asyā vilokya manye putrasnehena viklavatvamidam /
akaruṇahṛdayaḥ karuṇāṃ kurvīta bhujaṅgaśatrurapi // Nā_4.12 //
mahāhimastiṣkavibhedamuktaraktacchaṭācarccitacaṇḍacañcuḥ /
kvāsau garutmān kva ca nāma saumyasvabhāvarūpākṛtireṣa sādhuḥ? // Nā_4.13 //
mamaitadambārpaya vadhyacihnaṃ prāvṛtya yāvadvinatātmajāya /
putrasya te jīvitarakṣaṇāya svadehamāhārayituṃ dadāmi // Nā_4.14 //
viśvāmitraḥ śvamāṃsaṃ śvapaca iva purābhakṣayadyannimittaṃ
nādijaṅgho nijadhne kṛtatadupakṛtiryatkṛte gautamena /
putro 'yaṃ kaśyapasya pratidinamuragānatti tārkṣyo yadarthaṃ
prāṇāṃstāneṣa sādhustṛṇamiva kṛpayā yaḥ parārtha dadāti // Nā_4.15 //
jāyante ca mriyante ca mādṛśāḥ kṣudrajantavaḥ /
parārthebaddhakakṣāṇāṃ tvādṛśāmudbhavaḥ kutaḥ? // Nā_4.16 //
mriyate mriyamāṇe yā tvayi jīvati jīvati /
tāṃ yadīcchasi jīvantīṃ rakṣātmānaṃ mamāsubhiḥ // Nā_4.17 //
cañcaccañcūddhṛtārddha cyutapiśitalavagrāsasaṃvṛddhagarddhai-
rgṛddhairārabdhapakṣadvitayavidhutibhirbaddhasāndrāndhakāre /
vaktroddhāntāḥ patantyaśchamiti śikhiśikhāśreṇayosmin śivānā-
masrasrotasmajasrasru tabahalavasāvāsavisre svananti // Nā_4.18 //
pratidinamaśūnyamahikāhāreṇa vināyakāhitaprīti /
śaśidhavalāsthikapālaṃ vapuriva raudraṃ śmaśānamidam // Nā_4.19 //
samutpasyāmahe mātaryasyāṃ yasyāṃ gatau vayam /
tasyāṃ tasyāṃ priyasute ! mātā bhūyāstvameva naḥ // Nā_4.20 //
vāsoyugamidaṃ raktaṃ prāpte āle samāgatam /
mahatīṃ prītimādhatte parārthe dehamujjhataḥ // Nā_4.21 //
tulyāḥ saṃvarttakābhraīḥ pidadhati gaganaṃ paṅktayaḥ pakṣatīnāṃ
tīre vegānilo 'mbhaḥ kṣipati bhuva iva lāvanāyāmburāśeḥ /
kurvan kalpāntaśaṅkāṃ sapadi ca sabhayaṃ vīkṣito digdvipendrai-
rdehodyoto daśāśāḥ kapiśayati muhurdvādaśādityadīptiḥ // Nā_4.22 //
na tathā sukhayati manye malayavatī malayacandanarasārdrā /
abhivāñchitārthasiddhatyai vadhyaśileyaṃ yathāśliṣṭā // Nā_4.23 //
śayitena māturaṅke visrabdhaṃ śaiśave na tat prāptam /
labdhaṃ sukhaṃ mayāsyā vadhyaśilāyā yadutsaṅge // Nā_4.24 //
kṣiptvā bimbaṃ himaṃśorbhayakṛtavalayāṃ saṃmarañcheṣamūrtti
sānandaṃ syandanāśvatrasanavicalite pūṣṇi dṛṣṭo 'grajena /
eṣa prāntāvasajjajjaladharapaṭalaiarāyatībhūtapakṣaḥ
prāpto velāmahīdhraṃ malayamahigrāsagṛdhnuḥ kṣaṇena // Nā_4.25 //
saṃrakṣatā pannagamadya puṇyaṃ mayārjitaṃ yatsvaśarīradānāt /
bhave bhave tena mamaivamevaṃ bhūyāt parārthaḥ khalu dehalābhaḥ // Nā_4.26 //
asminvadhyaśilātale nipatitaṃ śeṣānahīn rakṣituṃ
nirbhidyāśanidaṇḍacaṇḍatarayā cañcvādhunā vakṣasi /
bhoktuṃ bhoginamuddharāmi tarasā raktāmbaraprāvṛtaṃ
digdhaṃ madbhayadīryyamāṇahṛdayaprasyandinevāsṛjā // Nā_4.27 //
āmodānanditālirnipatati kimiyaṃ puspavṛṣṭirnabhastaḥ?
svarge kiṃ vaiṣa cakraṃ mukharayati diśāṃ dundubhīnāṃ ninādaḥ?
āṃ jñātaṃ ! so 'pi manye mama javamarutā kampitaḥ pārijātaḥ
sarvaiḥ saṃvarttakābhrairidamapi rasitaṃ jātasaṃhāraśaṅkaiḥ // Nā_4.28 //
nāgānāṃ rakṣitā bhāti gurureṣa yathā mama /
tathā sarpāśinākāṅkṣāṃ vyaktamadyāpaneṣyati // Nā_4.29 //

iti caturtho 'ṅkaḥ /


pañcamo 'ṅkaḥ

pratīhāraḥ-

svagṛhodyānagate 'pi snigdhe pāpaṃ viśaṅkyate snehāt /
kimu dṛṣtavahvapāyapratibhayakāntāramadhyasthe? // Nā_5.1 //
kṣaume bhaṅgavatīi taraṅgitadaśe phenāmbutulye vahan
jāhnavyeva virājitaḥ savayasā devyā mahāpuṇyayā /
dhatte toyanidherayaṃ susadṛśīṃ jīmūtaketuḥ śriyaṃ
yasyaiṣāntikavarttinī malayavatyābhāti velā yathā // Nā_5.2 //
bhuktāni yauvanasukhāni yaśo 'vakīrṇaṃ
rājye sthitaṃ sthiradhiyā caritaṃ tapo 'pi /
ślādhyaḥ sutaḥ susadṛśānvayajā snuṣeyaṃ
cintyo māya nanu kṛtārthatayādya mṛtyuḥ // Nā_5.3 //
sphurasi kimu dakṣiṇetara ! muhurmuhuḥ sūcayanmamāniṣṭam /
hatacakṣurapahataṃ te sphuritaṃ mama putrakaḥ kuśalī // Nā_5.4 //
ālokyakyamānamatilocanaduḥkhadāyiraktacchaṭānijamarīciruco vimuñcat /
utpātavātatalīkṛtatārakābhametatpuraḥ patati kiṃ sahasā nabhastaḥ? // Nā_5.5 //
tārkṣyeṇa bhakṣyamāṇānāṃ pannagānāmanekaśaḥ /
ulkārūpāḥ patantyete śiromaṇaya īdṛśāḥ // Nā_5.6 //
gokarṇamarṇavataṭe tvaritaṃ praṇamya prāpto 'smi tāṃ khalu bhujaṅgamavadhyabhūmim /
āḍhāya taṃ nakhamukhakṣatasañca vidyādharaṃ gaganamutpatito garutmān ! // Nā_5.7 //
nāhitrāṇatkīrtirekā mayāptā nāpi ślāghyā svāmino 'nuṣṭhitājñā /
dattvātmānaṃ rakṣito 'nyena śocyo hā dhik ! kaṣṭaṃ ! vañcito vañcito 'smi // Nā_5.8 //
ādāvutpīḍapṛthvīṃ praviralapatitāṃ sthūlabinduṃ tato 'gre
grāvasvāpātaśīrṇaprasṛtatanukaṇāṃ kīṭakīrṇā sthalīṣu /
durlakṣyāṃ dhātubhittau ghatanaruśikhare styānanīlasvarūpā-
menāṃ tākṣya didṛkṣurnipuṇamanusaran raktadhārāṃ vrajāmi // Nā_5.9 //
āvedaya mamātmīyaṃ putra ! dukhaṃ suduḥsaham
mayi saṅkrāntametatte yena sahyaṃ bhaviṣyati // Nā_5.10 //
vidyādhareṇa kenāpi karuṇāviṣṭacetasā /
mama saṃrakṣitāḥ prāṇā dattvātmānaṃ garutmatte // Nā_5.11 //
cūḍāmaṇiṃ caraṇayormama pātayatā tvayā /
lokāntaragatenāpi nojjhito vinayakramaḥ ! // Nā_5.12 //
bhaktyā sudūramavanāmitanamramauleḥ śaśvattava praṇamataścaraṇau madīyau /
cūḍāmaṇirnikaṣaṇaurmasṛṇo 'pyahiṃstraḥ gāḍhaṃ vidārayati me hṛdayaṃ kathaṃ nu? // Nā_5.13 //
kurvāṇo rudhirārdracañcukaṣaṇairdroṇīrivādrestaṭīḥ
pluṣṭopāntavatāntaraḥ svanayanajyotiḥśikhāśreṇibhiḥ /
sajjadvajrakaṭhoghoranakharaprāntāvagāḍhāvaniḥ
śrṛṅgāgre malayasya pannagaripurdūrādayaṃ dṛśyate // Nā_5.14 //
glānirnādhikapīyamānarudhirasyāpyasti dhairyyodadhe-
rmāsotkarttanajā rūjo 'pi vahataḥ prasannaṃ mukham /
gātraṃ yanna viluptameṣa pulakastatra sphuṭo lakṣyate
dṛṣṭirmayyupakāriṇīva nipatatyasyāpakāriṇyapi // Nā_5.15 //
śirāmukhaiḥ syandata eva raktamadyāpi dehe mama māṃsabhasti /
tṛptiṃ na paśyāmi tavāpi tāvat kiṃ bhakṣaṇāttvaṃ virato garutman! // Nā_5.16 //
āvarjitaṃ mayā cañcvā hṛdayāt tava śoṇitam /
anena dhairyyeṇa punastvayā hṛdayameva naḥ // Nā_5.17 //
āstāṃ svastikalakṣma vakṣasi tanau nālokyate kañcukaḥ
jihve jalpata eva me na gaṇite nāma tvayā dve api !
tistrastīvraviṣāgnidhūmapaṭalavyājihyaratnatviṣo
naitā duḥsahaśokaśūtkṛtamarutsphītāḥ phaṇāḥ paśyasi ! // Nā_5.18 //
merau mandarakandarāsu himavatsānau mahendrācale /
kailāsasya śilātaleṣu malayaprāgbhāradeśeṣvapi /
uddeśeṣvapi teṣu teṣu bahuśo yasya śrutaṃ tanmayā /
lokālokavicāraṇagaṇairudugīyamānaṃ yaśaḥ // Nā_5.19 //
svaśarīreṇa śarīraṃ tārkṣyāt parirakṣatā madīyamidam /
yuktaṃ netuṃ bhavatā pātālatalādapi talaṃ mām? // Nā_5.20 //
ātmīyaḥ para ityayaṃ khalu kutaḥ satyaṃ kṛpāyāḥ kramaḥ?
kiṃ rakṣāmi bahūn kimekamiti te jātā na cintā katham?
tārkṣyāttrātumahiṃ svajīvitaparityāgaṃ tvayā kurvatā
yenātmā pitarau vadhūriti hataṃ niḥśeṣametatkulam // Nā_5.21 //
jvālābhaṅgaistrikagrasanarasacalatkālajihvāgrakalpaiḥ
sarpadbhiḥ sapta sarpiṣkaṇamiva kavalīkarttumīśe samudrān /
svairevotpātavātaprasarapaṭutarairdhukṣite pakṣavātai-
rasmin kalpāvasānajvalanabhayakare vāḍavāgnau patāmi // Nā_5.22 //
viluptaśeṣāṅgatayā prayātān nirāśrayatvādiva kaṇṭhadeśam /
prāṇāṃstyajantaṃ tanayaṃ nirīkṣya kathaṃ na pāpaḥ śatadhā vrajāmi // Nā_5.23 //
medosthimāṃsamajjāsṛksaṅghāte 'smiṃstvacāvṛte /
śarīranāmni kā śobhā sadā bībhatsadarśane? // Nā_5.24 //
nityaṃ prāṇābhighātāt prativirama kuru prākkṛtasyānutāpaṃ
yatnāt puṇyapravāhaṃ samupacinu diśann sarvasattveṣvabhītim /
magnaṃ yenātra nainaḥ phalati pariṇataṃ prāṇihiṃsāsamutthaṃ
durgādhe vāripūre lavaṇapalamiva kṣiptamantarhradasya // Nā_5.25 //
ajñānanidrāśayito bhavatā pratibodhitaḥ /
sarvaprāṇivadhādeṣa virato 'dya prabhṛtyaham // Nā_5.26 //
kvacidūdvīpākāraḥ pulinavipulairbhoganivahaiḥ
kṛtāvarttabhrāntirvalayitaśarīraḥ kvacidapi /
vrajan kūlāt kūlaṃ kvacidapi ca setupratisamaḥ
samājo nāgānāṃ viharatu mahodanvati sukham // Nā_5.27 //
srastānāpādalambān ghanatimiranibhān keśapāśān vahantyaḥ
sindūreṇeva digdhaiḥ prathamaravikarasparśatāmraiḥ kapolaiḥ /
āyāsenālasāṅgayo 'pyavagaṇitarujaḥ kānane candanānā-
masmin gāyantu rāgāduragayuvatayaḥ kīrtimetāṃ tavaiva // Nā_5.28 //
utprekṣamāṇā tvāṃ tārkṣyacañcukoṭivipāṭitam /
tvadūduḥkhaduḥkhitā nūnamāste sā jananī tava // Nā_5.29 //
gātrāṇyamūni na vahanti sacetanatvaṃ śrātraṃ sphuṭākṣarapadāṃ na diraṃ śrṛṇoti /
kaṣṭaṃ nimītilamidaṃ sahasaiva cakṣurhā tāta ! yānti vivaśasya mamāsavo 'mī // Nā_5.30 //
nirādhāraṃ dhairyya kamiva śaraṇaṃ yātu vinayaḥ?
kṣamaḥ kṣāntiṃ voḍhuṃ ka iha viratā dānaparatā /
hataṃ satyaṃ satyaṃ vrajatu kṛpaṇā kvādya karuṇā?
jagajjātaṃ śūnyaṃ tvayi tanaya lokāntaragate // Nā_5.31 //
pakṣotkṣiptāmbunāthaḥ paṭutarajavanaiḥ preryyamāṇaiḥ samīraiḥ
netrāgniploṣamūrcchāvidhuravinipatatsānaladvādaśārkaḥ /
cañcvā sañcūrṇya śakrāśanidhanadagadāpretalokeśadaṇḍān
ājau nirjatya devān kṣaṇamamṛtamayīṃ vṛsṭimabhyutsṛjāmi // Nā_5.32 //
uṣṇīṣaḥ sphuṭa eṣa mūrdhani vibhātyūrṇoyamantarbhruvo-
ścakṣustāmarasānukāri hariṇā vakṣaḥsthalaṃ spardhate /
cakrāṅkau caraṇau tathāpi hi kathaṃ hā vatsa madūduṣkṛtai-
stvaṃ vidyādharacakravartipadavīmaprāpya viśrāmyasi // Nā_5.33 //
nijena jīvitenāpi jagatāmupakāriṇaḥ /
parituṣṭāsmi te vatsa ! jīva jīmūtavāhana // Nā_5.34 //
abhilaṣitādhikavarade ! praṇipatitajanārttihāriṇi ! śaraṇye !
caraṇau namāmyahaṃ te vidyāvarapūjite ! gauri ! // Nā_5.35 //
samprāptākhaṇḍadehāḥ sphuṭaphaṇamaṇibhirbhāsurairuttanāṅgai-
rjihvākoṭidvayena kṣitimamṛtarasāsvādalobhāllihantaḥ /
sampratyābaddhavegā malayagirisaridvāripūrā ivāmī
vakraiḥ prasthānamārgerviṣadharapatayastoyarāśiṃ viśanti // Nā_5.36 //
haṃsāsevitemapaṅkajarajaḥsamparkapaṅkojjhitai-
rutpannairmama mānasādupanataistoyairmahāpāvanaiḥ /
svecchānirmitaratnakumbhanihitaireṣābhiṣicya svayaṃ
tvāṃ vidyādharacakravarttinamahaṃ prītyā karomi kṣaṇāt // Nā_5.37 //
agresarībhavatu kāñcanakrametadeṣa dvipaśca dhavalo daśanaiścaturbhiḥ /
śyāmo harirmalayavatyapi cetyamūni ratnāni te samavalokya cakravarttin ! // Nā_5.38 //
trāto 'yaṃ śaṅkhacūḍaḥ patagapatimukhādvainateyo vinīta-
stena prāgbhakṣitā ye viṣadharapatayo jīvitāste 'pi sarve /
matprāṇāptyā vimuktā na gurubhirasavaścakravarttitvamāptaṃ
sākṣāttvaṃ devi ! dṛṣṭā priyamaparamataḥ kiṃ punaḥ prārthyate yat // Nā_5.39 //
vṛṣṭiṃ hṛṣṭaśikhaṇḍatāṇḍavabhṛto muñcantu kāle dhanāḥ
kurvantu pratirūḍhasantataharicchasyottarīyāṃ kṣitim /
cinvānāḥ sukṛtāni vītavipado nirmansarairmānisai-
rmodantāṃ satataṃ ca bāndhavasuhṛdgoṣṭhipramodāḥ prajāḥ // Nā_5.40 //
śivamastu sarvajagatāṃ parahitaniratā bhavantu bhūtagaṇāḥ /
doṣāḥ prayāntu nāśaṃ sarvatra sukhī bhavatu lokaḥ // Nā_5.41 //

iti pañcamo 'ṅkaḥ