Bhattanarayana: Venisamhara Based on: Venisamhara: Die Ehrenrettung der K”nigin, Ein Drama in 6 Akten von Bhatta Narayana. Julius Grill (Ed.). Leipzig : Fues's Verlag (R. Reisland) 1871. Venisamhara of Bhatta Narayana.Edited with the commentary of Jagaddhara by M. R. Kale. Delhi : Motilal Banarsidass 1989. Input by Yves Codet, Toulouse (August 2002) **************************************************************** NOTE: This e-text is converted from Unicode Devanagari encoding. Therefore word boundaries are not spaced. **************************************************************** ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ *...** = stage &...&: = speaker {Pkt_n} = Prakrit Text SktCh_n: = Sanskrit Chaya of Prakrit text [s...] = divisions of the plot ************************************************************************** BhaÂÂanÃrÃyaïa: VeïÅsaæhÃra DRAMATIS PERSONAE: Stage director Assistant of the stage director Yudhi«Âhira BhÅmasena Arjuna Sahadeva K­«ïa Dh­tarëÂra Duryodhana Karïa K­pa AÓvatthÃman Saæjaya Sundaraka, an attendant on Karïa Chamberlain of Yudhi«Âhira Chamberlain of Duryodhana RÃk«asa (Rudhirapriya), an attendant on Hi¬imbà RÃk«asa, a friend of Duryodhana Charioteers, doorkeepers DraupadÅ BhÃnumatÅ, wife of Duryodhana GÃndhÃrÅ Du÷ÓalÃ, sister of Duryodhana and wife of Jayadratha RÃk«asÅ, wife of Rudhirapriya Mother of Jayadratha Attendants on DraupadÅ and BhÃnumatÅ *************************************************************************** veïÅsaæhÃram / ACT_1 prathamo 'Çka÷ / VERSE_1.1 ni«iddhairapyebhirlulitamakarando madhukarai÷ $ karairindorantaÓchurita iva saæbhinnamukula÷ & vidhattÃæ siddhiæ no nayanasubhagÃmasya sadasa÷ œ prakÅrïa÷ pu«pÃïÃæ haricaraïayora¤jalirayam // 1.1 // api ca VERSE_1.2 kÃlindyÃ÷ puline«u kelikupitÃmuts­jya rÃse rasaæ $ gacchantÅmanugacchato 'Órukalu«Ãæ kaæsadvi«o rÃdhikÃm & tatpÃdapratimÃniveÓitapadasyodbhÆtaromodgate- œ rak«uïïo 'nunaya÷ prasannadayitÃd­«Âasya pu«ïÃtu va÷ // 1.2 // api ca VERSE_1.3 d­«Âa÷ saprema devyà kimidamiti bhayÃtsaæbhramÃccÃsurÅbhi÷ $ ÓÃntÃntastattvasÃrai÷ sakaruïam­«ibhirvi«ïunà sasmitena & Ãk­«yÃstraæ sagarvairupaÓamitavadhÆsaæbhramairdaityavÅrai÷ œ sÃnandaæ devatÃbhirmayapuradahane dhÆrjaÂi÷ pÃtu yu«mÃn // 1.3 // *nÃndyante** &sÆtradhÃra÷&: alamatiprasaÇgena / VERSE_1.4 ÓravaïäjalipuÂapeyaæ viracitavÃnbhÃratÃkhyamam­taæ ya÷ / tamahamarÃgamak­«ïaæ k­«ïadvaipÃyanaæ vande // 1.4 // *samantÃdavalokya** tadbhavanta÷ pari«adagresarÃ÷ vij¤Ãpyaæ na÷ kiæcidasti / VERSE_1.5 kusumäjalirapara iva prakÅryate kÃvyabandha e«o 'tra / madhuliha iva madhubindÆnviralÃnapi bhajata guïaleÓÃn // 1.5 // tadidaæ kaverm­garÃjalak«maïo bhaÂÂanÃrÃyaïasya k­tiæ veïÅsaæhÃraæ nÃma nÃÂakaæ prayoktumudyatà vayam / tadatra kavipariÓramÃnurodhÃdvodÃttakathÃvastugauravÃdvà navanÃÂakadarÓanakutÆhalÃdvà bhavadbhiravadhÃnaæ dÅyamÃnamabhyarthaye / *nepathye** bhÃva tvaryatÃæ tvaryatÃm / ete khalvÃryavidurÃj¤ayà puru«Ã÷ sakalameva ÓailÆ«ajanaæ vyÃharanti / pravartyantÃmaparihÅyamÃnamÃtodyavinyÃsÃdikà vidhaya÷ / praveÓakÃla÷ kila tatrabhavata÷ pÃrÃÓaryanÃradatumburujÃmadagnyaprabh­tibhirmuniv­ndÃrakairanugamyamÃnasya bharatakulahitakÃmyayà svayaæ pratipannadautyasya devakÅsÆnoÓcakrapÃïermahÃrÃjaduryodhanaÓibiraæ prati prasthÃtukÃmasyeti / &sÆtradhÃra÷&: *Ãkarïya sÃnandam** aho nu khalu bho bhagavatà jagatprabhavasthitinirodhaprabhavi«ïunà vi«ïunÃdyÃnug­hÅtamidaæ bharatakulaæ sakalaæ ca rÃjakamanayo÷ kurupÃï¬avarÃjaputrayorÃhavakalpÃntÃnalapraÓamahetunà svayaæ saædhikÃriïà kaæsÃriïà dÆtena / tatkimiti pÃripÃrÓvika nÃrambhayasi kuÓÅlavai÷ saha saægÅtakam / *praviÓya** &pÃripÃrÓvika÷&: bhavatu / ÃrambhayÃmi / kaæ samayamÃÓritya gÅyatÃm / &sÆtradhÃra÷&: nanvamumeva tÃvaccandrÃtapanak«atrakrau¤cahaæsakulasaptacchadakumudapuï¬arÅkakÃÓakusumaparÃgadhavalitagaganadiÇmaï¬alaæ svÃdujalajalÃÓayaæ ÓaratsamayamÃÓritya pravartyatÃæ saægÅtakam / tathà hyasyÃæ Óaradi VERSE_1.6 satpak«Ã madhuragira÷ prasÃdhitÃÓà madoddhatÃrambhÃ÷ / nipatanti dhÃrtarëÂrÃ÷ kÃlavaÓÃnmedinÅp­«Âhe // 1.6 // &pÃripÃrÓvika÷&: *sasaæbhramam** bhÃva ÓÃntaæ pÃpaæ pratihatamamaÇgalam / &sÆtradhÃra÷&: *savailak«yasmitam** mÃri«a ÓaratsamayavarïanÃÓaæsayà haæsà dhÃrtarëÂrà iti vyapadiÓyante / tatkiæ ÓÃntaæ pÃpaæ pratihatamamaÇgalam / &pÃripÃrÓvika÷&: na khalu na jÃne / kiæ tvamaÇgalÃÓaæsayÃsya vo vacanasya yatsatyaæ kampitamiva me h­dayam / &sÆtradhÃra÷&: mÃri«a nanu sarvamevedÃnÅæ pratihatamamaÇgalaæ svayaæ pratipannadautyena saædhikÃriïà kaæsÃriïà / tathà hi VERSE_1.7 nirvÃïavairadahanÃ÷ praÓamÃdarÅïÃæ $ nandantu pÃï¬utanayÃ÷ saha mÃdhavena & raktaprasÃdhitabhuva÷ k«atavigrahÃÓca œ svasthà bhavantu kururÃjatanayÃ÷ sabh­tyÃ÷ // 1.7 // *nepathye / sÃdhik«epam** Ã÷ durÃtmanv­thÃmaÇgalapÃÂhaka ÓailÆ«Ãpasada / VERSE_1.8 lÃk«Ãg­hÃnalavi«ÃnnasabhÃpraveÓai÷ $ prÃïe«u vittanicaye«u ca na÷ prah­tya & Ãk­«ÂapÃï¬avavadhÆparidhÃnakeÓÃ÷ œ svasthà bhavanti mayi jÅvati dhÃrtarëÂrÃ÷ // 1.8 // [saædhyaÇga / value="upak«epa" resp="V 6.69" from="pl1"] *sÆtradhÃrapÃripÃrÓvikÃvÃkarïayata÷** &pÃripÃrÓvika÷&: bhÃva kuta etat / &sÆtradhÃra÷&: *p­«Âhato vilokya** aye e«a khalu vÃsudevagamanÃtkurusaædhÃnamam­«yamÃïa÷ p­thulalÃÂataÂaghaÂitavikaÂakÅnÃÓatoraïatriÓÆlÃyamÃnabhÅ«aïabhrukuÂirÃpibanniva na÷ sarvÃnd­«ÂipÃtena sahadevÃnugamyamÃna÷ kruddho bhÅmasena ita evÃbhivartate / tanna yuktamasya purata÷ sthÃtum / tadita ÃvÃmanyatra gacchÃva÷ / *iti ni«krÃntau** prastÃvanà / *tata÷ praviÓati sahadevÃnugamyamÃna÷ kruddho bhÅmasena÷** &bhÅmasena÷&: Ã÷ durÃtmanv­thÃmaÇgalapÃÂhaka ÓailÆ«Ãpasada /*lÃk«Ãg­hetyÃdi puna÷ paÂhati** &sahadeva÷&: *sÃnunayam** Ãrya mar«aya mar«aya / anumatameva no bharataputrasyÃsya vacanam / nirvÃïavairadahanà iti yathÃrthameva / sabh­tyÃ÷ kurava÷ k«atajÃlaæk­tavasuædharÃ÷ k«ataÓarÅrÃÓca svargasthà bhavantviti bravÅti / &bhÅmasena÷&: *sopÃlambham** na khalu na khalvamaÇgalÃni cintayitumarhanti bhavanta÷ kauravÃïÃm / saædheyÃste bhrÃtaro yu«mÃkam / &sahadeva÷&: *saro«am** Ãrya VERSE_1.9 dh­tarëÂrasya tanayÃnk­tavairÃnpade pade / rÃjà na cenni«eddhà syÃtka÷ k«ameta tavÃnuja÷ // 1.9 // &bhÅmasena÷&: evamidam / ata evÃhamadyaprabh­ti bhinno bhavadbhya÷ / paÓya / VERSE_1.10 prav­ddhaæ yadvairaæ mama khalu ÓiÓoreva kurubhi- $ rna tatrÃryo heturna bhavati kirÅÂÅ na ca yuvÃm & jarÃsaædhasyora÷sthalamiva virƬhaæ punarapi œ krudhà saædhiæ bhÅmo vighaÂayati yÆyaæ ghaÂayata // 1.10 // [saædhyaÇga / value="parikara" resp="V" from="pl2"] &sahadeva÷&: *sÃnunayam** Ãrya evamatisaæbh­takrodhe«u yu«mÃsu kadÃcitkhidyate guru÷ / &bhÅmasena÷&: kiæ nÃma khidyate guru÷ / guru÷ khedamapi jÃnÃti / paÓya / VERSE_1.11 tathÃbhÆtÃæ d­«Âvà n­pasadasi päcÃlatanayÃæ $ vane vyÃdhai÷ sÃrdhaæ suciramu«itaæ valkaladharai÷ & virÃÂasyÃvÃse sthitamanucitÃrambhanibh­taæ œ guru÷ khedaæ khinne mayi bhajati nÃdyÃpi kuru«u // 1.11 // tatsahadeva nivartasva / evaæ cÃticiraprav­ddhÃmar«oddÅptasya bhÅmasya vacanÃdvij¤Ãpaya rÃjÃnam / &sahadeva÷&: Ãrya kimiti / &bhÅmasena÷&: evaæ vij¤Ãpaya / VERSE_1.12 yu«macchÃsanalaÇghanÃæhasi mayà magnena nÃma sthitaæ $ prÃptà nÃma vigarhaïà sthitimatÃæ madhye 'nujÃnÃmapi & krodhollÃsitaÓoïitÃruïagadasyocchindata÷ kauravÃ- œ nadyaikaæ divasaæ mamÃsi na gururnÃhaæ vidheyastava // 1.12 // *ityuddhataæ parikrÃmati** &sahadeva÷&: *tamevÃnugacchannÃtmagatam** aye kathamÃrya÷ päcÃlyÃÓcatu÷ÓÃlaæ pravi«Âa÷ / bhavatu tÃvadahamatraiva ti«ÂhÃmi /*iti sthita÷** &bhÅmasena÷&: *pratiniv­tyÃvalokya ca** sahadeva gaccha tvaæ gurumanuvartasva / ahamapyÃyudhÃgÃraæ praviÓyÃyudhasahÃyo bhavÃmi / &sahadeva÷&: Ãrya nedamÃyudhÃgÃraæ päcÃlyÃÓcatu÷ÓÃlamidam / &bhÅmasena÷&: *savitarkam** kiæ nÃma nedamÃyudhÃgÃraæ päcÃlyÃÓcatu÷ÓÃlamidam /*kiæcidvihasya sahar«am** Ãmantrayitavyà mayà päcÃlÅ /*sapraïayaæ sahadevaæ haste g­hÅtvÃ** vatsa ÃgamyatÃm / yadÃrya÷ kurubhi÷ saædhÃnamicchannasmÃnpŬayati tadbhavÃnapi paÓyatu / *ubhau praveÓaæ nÃÂayata÷** &sahadeva÷&: Ãrya idamÃsanamÃstÅrïam / atropaviÓya pratipÃlayatvÃrya÷ k­«ïÃgamanam / &bhÅmasena÷&: *upaviÓya** vatsa k­«ïÃgamanamityanenopodghÃtena sm­tam / atha bhagavÃnk­«ïa÷ kena païena saædhiæ kartuæ suyodhanaæ prati prahita÷ / &sahadeva÷&: Ãrya pa¤cabhirgrÃmai÷ / &bhÅmasena÷&: *karïau pidhÃya** ahaha hanta devasyÃjÃtaÓatrorapyayamÅd­Óastejopakar«a iti yatsatyaæ kampitamiva me h­dayam /*pariv­tya sthitvÃ** tadvatsa na tvayà kathitaæ na mayà Órutam / VERSE_1.13 yattadÆrjitamatyugraæ k«Ãtraæ tejo 'sya bhÆpate÷ / dÅvyatÃk«aistadÃnena nÆnaæ tadapi hÃritam // 1.13 // *nepathye** {Pkt_1}samassasadu samassasadu bhaÂÂiïÅ / SktCh_1: samÃÓvasitu samÃÓvasitu bhaÂÂinÅ / &sahadeva÷&: *nepathyÃbhimukhamavalokyÃtmagatam** aye kathaæ yÃj¤asenÅ muhurupacÅyamÃnabëpapaÂalasthagitanayanÃryasamÅpamupasarpati / tatka«ÂataramÃpatitam / VERSE_1.14 yadvaidyutamiva jyotirÃrye kruddhe 'dya saæbh­tam / tatprÃv­¬iva k­«ïeyaæ nÆnaæ saævardhayi«yati // 1.14 // *tata÷ praviÓati yathÃnirdi«Âà draupadÅ ceÂÅ ca / draupadÅ sÃsraæ niÓvasiti** &ceÂÅ&: {Pkt_2}samassasadu samassasadu bhaÂÂiïÅ / abaïaissadi de maïïuæ ïiccÃïubaddhakuruvelo kumÃlo bhÅmaseïo / SktCh_2: samÃÓvasitu samÃÓvasitu bhaÂÂinÅ / apane«yati te manyuæ nityÃnubaddhakuruvaira÷ kumÃro bhÅmasena÷ / &draupadÅ&: {Pkt_3}ha¤je buddhimadie hodi edaæ jai mahÃrÃassa pa¬iulo huvissadi / SktCh_3: ha¤je buddhimatike bhavatyetadyadi mahÃrÃjasya pratikÆlo bhavi«yati / &ceÂÅ&: {Pkt_4}*vilokya** eso kumÃlo ciÂÂhadi / tà ïaæ ubasappadu bhaÂÂiïÅ / SktCh_4: e«a kumÃrasti«Âhati / tadenamupasarpatu bhaÂÂinÅ / &draupadÅ&: {Pkt_5}ha¤je evvaæ karemha / SktCh_5: ha¤je evaæ kurva÷ / *iti parikrÃmata÷** &ceÂÅ&: {Pkt_6}*upas­tya** jaadu jaadu kumÃlo / SktCh_6: jayatu jayatu kumÃra÷ / &bhÅmasena÷&: *aÓ­ïvanyattadÆrjitamiti puna÷ paÂhati** &ceÂÅ&: {Pkt_7}*pariv­tya** bhaÂÂiïi parikubido via kumÃlo lakkhÅadi / SktCh_7: bhaÂÂini parikupita iva kumÃra÷ lak«yate / &draupadÅ&: {Pkt_8}ha¤je jai evvaæ tà avahÅraïà bi esà maæ assÃsaadi / tà ettha ubaviÂÂhà bhavia suïomi dÃva ïÃhassa vavasidaæ / SktCh_8: ha¤je yadyevaæ tadavadhÅraïÃpye«Ã mÃmÃÓvÃsayati / tadatropavi«Âà bhÆtvà ӭïomi tÃvannÃthasya vyavasitam / *ubhe tathà kuruta÷** &bhÅmasena÷&: *sakrodhaæ sahadevamadhik­tya** kiæ nÃma pa¤cabhirgrÃmai÷ saædhi÷ / VERSE_1.15 mathnÃmi kauravaÓataæ samare na kopÃ- $ ddu÷ÓÃsanasya rudhiraæ na pibÃmyurasta÷ & saæcÆrïayÃmi gadayà na suyodhanorÆ œ saædhiæ karotu bhavatÃæ n­pati÷ païena // 1.15 // &draupadÅ&: {Pkt_9}*sahar«aæ janÃntikam** ïÃha assudapuvvaæ khu de Ådisaæ vaaïaæ / tà puïo bi dÃva bhaïÃhi / SktCh_9: nÃtha aÓrutapÆrvaæ khalu ta Åd­Óaæ vacanam / tatpunarapi tÃvadbhaïa / &bhÅmasena÷&: *aÓ­ïvanneva mathnÃmÅtyÃdi puna÷ paÂhati** &sahadeva÷&: Ãrya kiæ mahÃrÃjasya saædeÓo 'vyutpanna iva g­hÅta÷ / &bhÅmasena÷&: kà punaratra vyutpatti÷ / &sahadeva÷&: Ãrya evaæ guraïà saædi«Âam / &bhÅmasena÷&: kasya / &sahadeva÷&: suyodhanasya / &bhÅmasena÷&: kimiti / &sahadeva÷&: VERSE_1.16 indraprasthaæ v­kaprasthaæ jayantaæ vÃraïÃvatam / prayaccha caturo grÃmÃnkaæcidekaæ tu pa¤camam // 1.16 // &bhÅmasena÷&: tata÷ kim / &sahadeva÷&: tadevamanayà pratinÃmagrÃmaprÃrthanayà pa¤camasya cÃkÅrtanÃdvi«abhojanajatug­hadÃhadyÆtasabhÃdyapakÃrasthÃnodghÃÂanamevedaæ manye / &bhÅmasena÷&: *sÃÂopam** vatsa evaæ k­te kiæ k­taæ bhavati / &sahadeva÷&: Ãrya evaæ k­te loke tÃvatsvagotrak«ayÃÓaÇki h­dayamÃvi«k­taæ bhavati kururÃjasyÃsaædheyatà ca darÓità bhavati / &bhÅmasena÷&: sarvamapyetadanarthakam / kururÃjasya tÃvadasaædheyatà tadaiva nivedità yadaivÃsmÃbhirito vanaæ gacchadbhi÷ sarvaireva kurukulasya nidhanaæ pratij¤Ãtam / loke 'pi ca dhÃrtarëÂrakulak«aya÷ kiæ lajjÃkaro bhavatÃm / api ca re mÆrkha VERSE_1.17 yu«mÃnhrepayati krodhÃlloke Óatrukulak«aya÷ / na lajjayati dÃrÃïÃæ sabhÃyÃæ keÓakar«aïam // 1.17 // &draupadÅ&: {Pkt_10}*janÃntikam** ïÃha ïa lajjanti ede / tumaæ bi dÃva mà visumarehi / SktCh_10: nÃtha na lajjanta ete / tvamapi tÃvanmà vismÃr«Å÷ / &bhÅmasena÷&: *sasmaraïam** vatsa kathaæ cirayati päcÃlÅ / &sahadeva÷&: Ãrya kà khalu velà tatrabhavatyÃ÷ prÃptÃyÃ÷ / kiæ tu ro«ÃveÓavaÓÃdÃgatÃpyÃryeïa nopalak«ità / &bhÅmasena÷&: *d­«Âvà sÃdarÃm** devi samuddhatÃmar«airasmÃbhirÃgatÃpi bhavatÅ nopalak«ità / ato na manyuæ kartumarhasi / &draupadÅ&: {Pkt_11}ïÃha udÃsÅïesu tumhesu maïïÆ ïa uïa kubidesu / SktCh_11: nÃtha udÃsÅne«u yu«mÃsu manyurna puna÷ kupite«u / &bhÅmasena÷&: yadyevamapagataparÅbhavamÃtmÃnaæ samarthayasva /*hastaæ g­hÅtvà pÃrÓve samupaveÓya mukhamavalokya** kiæ punaratrabhavatÅmudvignÃmivopalak«ayÃmi / &draupadÅ&: {Pkt_12}ïÃha kiæ uvveakÃlaïaæ tumhesu saïïihidesu / SktCh_12: nÃtha kimudvegakÃraïaæ yu«mÃsu saænihite«u / &bhÅmasena÷&: kimiti nÃvedayasi /*keÓÃnavalokya** atha và kimÃveditena VERSE_1.18 jÅvatsu pÃï¬uputre«u dÆramapro«ite«u ca / päcÃlarÃjatanayà vahate yadimÃæ daÓÃm // 1.18 // &draupadÅ&: {Pkt_13}ha¤je buddhimadie ïivedehi dÃva ïÃhassa / ko aïïo maha parihaveïa khijjadi / SktCh_13: ha¤je buddhimatike nivedaya tÃvannÃthasya / ko 'nyo mama parÅbhavena khidyate / &ceÂÅ&: {Pkt_14}jaæ devÅ Ãïavedi /*bhÅmamupas­tyäjaliæ baddhvÃ** kumÃla ido bi ahiaæ ajja maïïukÃlaïaæ ÃsÅ devÅe / SktCh_14: yaddevyÃj¤Ãpayati / kumÃra ito 'pyadhikamadya manyukÃraïamÃsÅddevyÃ÷ / &bhÅmasena÷&: kiæ nÃmÃsmÃdapyadhikataram / tatkathaya kathaya / VERSE_1.19 kauravyavaæÓadÃve 'sminka e«a ÓalabhÃyate / muktaveïÅæ sp­ÓannenÃæ k­«ïÃæ dhÆmaÓikhÃmiva // 1.19 // &ceÂÅ&: {Pkt_15}suïÃdu kumÃlo / ajja khu devÅ ambÃsahidà subhaddappamuheïa sabattivaggeïa parivudà ajjÃe gandhÃlÅe pÃdavandaïaæ kÃduæ gadà ÃsÅ / SktCh_15: Ó­ïotu kamÃra÷ / adya khalu devyambÃsahità subhadrÃpramukheïa sapatnÅvargeïa pariv­tÃryÃyà gÃndhÃryÃ÷ pÃdavandanaæ kartuæ gatÃsÅt / &bhÅmasena÷&: yuktametat / vandyÃ÷ khalu gurava÷ / tatastata÷ / &ceÂÅ&: {Pkt_16}tado pa¬iïiuttamÃïà bhÃïumadÅe diÂÂhà / SktCh_16: tata÷ pratinivartamÃnà bhÃnumatyà d­«Âà / &bhÅmasana÷&: *sakrodham** Ã÷ ÓatrorbhÃryayà d­«Âà / hanta sthÃnaæ krodhasya devyÃ÷ / tatastata÷ / &ceÂÅ&: {Pkt_17}tado tÃe deviæ pekkhia sahÅvaaïadiïïadiÂÂhÅe sagavvaæ Åsi vihasia bhaïidaæ / SktCh_17: tatastayà devÅæ prek«ya sakhÅvadanadattad­«Âyà sagarvamÅ«advihasya bhaïitam / &bhÅmasena÷&: na kevalaæ d­«Âoktà ca / aho kiæ kurma÷ / tatastata÷ / &ceÂÅ&: {Pkt_18}ai jaïïaseïi pa¤ca gÃmà patthÅanti tti suïÅadi / kÅsa dÃïiæ bi de kesà ïa saæjamÅanti / SktCh_18: ayi yÃj¤aseni pa¤cagrÃmÃ÷ prÃrthyanta iti ÓrÆyate / kasmÃdidÃnÅmapi te keÓà na saæyamyante / &bhÅmasena÷&: sahadeva Órutam / &sahadeva÷&: kimihocyate / duryodhanakalatraæ hi sà / paÓya / VERSE_1.20 strÅïÃæ hi sÃhacaryÃdbhavanti cetÃæsi bhart­sad­ÓÃni / madhurÃpi hi mÆrcchayate vi«aviÂapisamÃÓrità vallÅ // 1.20 // &bhÅmasena÷&: buddhimatike tato devyà kimabhihitam / &ceÂÅ&: {Pkt_19}kumÃla jai parijaïahÅïà bhave tado devÅ bhaïÃdi / SktCh_19: kumÃra yadi parijanahÅnà bhavettadà devÅ bhaïati / &bhÅmasena÷&: kiæ punarabhihitaæ bhavatyà / &ceÂÅ&: {Pkt_20}mae evvaæ bhaïidaæ / ai bhÃïumadi tumhÃïaæ amukkesu kesesu kahaæ amhÃïaæ devÅe kesà saæjamÅanti tti / SktCh_20: mayà evaæ bhaïitam / ayi bhÃnumati yu«mÃkamamukte«u keÓe«u kathamasmÃkaæ devyÃ÷ keÓÃ÷ saæyamyanta iti / &bhÅmasena÷&: *saparito«am** sÃdhu buddhimatike sÃdhu / tadabhihitaæ yadasmatparijanocitam /*svÃbharaïÃni buddhimatikÃyai prayacchati** atrabhavati päcÃlarÃjatanaye ÓrÆyatÃm / acireïaiva kÃlena VERSE_1.21 ca¤cadbhujabhramitacaï¬agadÃbhighÃta- $ saæcÆrïitoruyugalasya suyodhanasya & styÃnÃvanaddhaghanaÓoïitaÓoïapÃïi- œ ruttaæsayi«yati kacÃæstava devi bhÅma÷ // 1.21 // [saædhyaÇga / value="parinyÃsa" resp="V 6.71" from="pl3"] &draupadÅ&: {Pkt_21}kiæ ïÃha dukkaraæ tue parikubideïa / aïugeïhantu edaæ vavasidaæ de bhÃdaro / SktCh_21: kiæ nÃtha du«karaæ tvayà parikupitena / anug­hïantvetadvyavasitaæ te bhrÃtara÷ / [saædhyaÇga / value="vilobhana" resp="V 6.72" from="ch21" to="pl4"] &sahadeva÷&: anug­hÅtametadasmÃbhi÷ / *nepathye mahÃnkalakala÷ / sarve savismayamÃkarïayanti** &bhÅmasena÷&: VERSE_1.22 manthÃyastÃrïavÃmbha÷plutakuharavalanmandaradhvÃnadhÅra÷ $ koïÃghÃte«u garjatpralayaghanaghaÂÃnyo 'nyasaæghaÂÂacaï¬a÷ & k­«ïÃkrodhÃgradÆta÷ kurukulanidhanotpÃtanirghÃtavÃta÷ œ kenÃsmatsiæhanÃdapratirasitasakho dundubhistìyate 'yam // 1.22 // *praviÓya saæbhrÃnta÷** &ka¤cukÅ&: kumÃra e«a khalu bhagavÃnvÃsudeva÷ / *sarve k­täjalaya÷ samutti«Âhanti** &bhÅmasena÷&: *sasaæbhramam** kvÃsau bhagavÃn / &ka¤cukÅ&: pÃï¬avapak«apÃtÃmar«itena suyodhanena saæyantumÃrabdha÷ / *sarve saæbhramaæ nÃÂayanti** &bhÅmasena÷&: kiæ saæyata÷ / &ka¤cukÅ&: na hi na hi saæyantumÃrabdha÷ / &bhÅmasena÷&: kiæ k­taæ devena / &ka¤cukÅ&: tata÷ sa mahÃtmà darÓitaviÓvarÆpateja÷saæpÃtamÆrcchitamavadhÆya kurukulamasmacchibirasaæniveÓamanuprÃpta÷ / kamÃramavilambitaæ dra«Âumicchati / &bhÅmasena÷&: *sopahÃsam** kiæ nÃma durÃtmà suyodhano bhagavantaæ saæyantumicchati /*ÃkÃÓe dattad­«Âi÷** Ã÷ durÃtmankurukulapÃæsana evamatikrÃntamaryÃde tvayi nimittamÃtreïa pÃï¬avakrodhena bhavitavyam / &sahadeva÷&: Ãrya kimasau durÃtmà suyodhano vÃsudevamapi bhagavantaæ svena rÆpeïa na jÃnÃti / &bhÅmasena÷&: vatsa mƬha÷ khalvayaæ durÃtmà / kathaæ jÃnÃtu / paÓya / VERSE_1.23 ÃtmÃrÃmà vihitamatayo nirvikalpe samÃdhau $ j¤ÃnodrekÃdvighaÂitatamogranthaya÷ sattvani«ÂhÃ÷ & yaæ vÅk«ante kamapi tamasÃæ jyoti«Ãæ và parastÃ- œ ttaæ mohÃndha÷ kathamayamamuæ vettu devaæ purÃïam // 1.23 // Ãrya jayaædhara kimidÃnÅmadhyavasyati guru÷ / &ka¤cukÅ&: svayameva gatvà mahÃrÃjasyÃdhyavasitaæ j¤Ãsyati kumÃra÷ / *iti ni«krÃnta÷** *nepathye kalakalÃnantaram** bho bho drupadavirÃÂav­«ïyandhakasahadevaprabh­tayo 'smadak«auhiïÅpataya÷ kauravacamÆpradhÃnayodhÃÓca Ó­ïvantu bhavanta÷ / VERSE_1.24 yatsatyavratabhaÇgabhÅrumanasà yatnena mandÅk­taæ $ yadvismartumapÅhitaæ Óamavatà ÓÃntiæ kulasyecchatà & taddyÆtÃraïisaæbh­taæ n­pavadhÆkeÓÃmbarÃkar«aïai÷ œ krodhajyotiridaæ mahatkuruvane yaudhi«Âhiraæ j­mbhate // 1.24 // &bhÅmasena÷&: *Ãkarïya / sahar«am** j­mbhatÃæ j­mbhatÃmapratihataprasaramÃryasya krodhajyoti÷ / &draupadÅ&: {Pkt_22}ïÃha kiæ dÃïiæ eso palaajalaharatthaïidamaæsalo khaïe khaïe samaradunduhÅ tìÅadi / SktCh_22: nÃtha kimidÃnÅme«a pralayajaladharastanitamÃæsala÷ k«aïe k«aïe samaradundubhistìyate / &bhÅmasena÷&: devi kimanyat / yaj¤a÷ pravartate / &draupadÅ&: {Pkt_23}*savismayam** ko eso jaïïo / SktCh_23: ka e«a yaj¤a÷ / &bhÅmasena÷&: raïayaj¤a÷ / tathà hi VERSE_1.25 catvÃro vayam­tvija÷ sa bhagavÃnkarmopade«Âà hari÷ $ saægrÃmÃdhvaradÅk«ito narapati÷ patnÅ g­hÅtavratà & kauravyÃ÷ paÓava÷ priyÃparibhavakleÓopaÓÃnti÷ phalaæ œ rÃjanyopanimantraïÃya rasati sphÅtaæ yaÓodundubhi÷ // 1.25 // &sahadeva÷&: Ãrya gacchÃmo vayamidÃnÅæ gurujanÃnuj¤Ãptà kikramÃnurÆpamÃcaritum / &bhÅmasena÷&: vatsa ete vayamudyatà evÃryasyÃnuj¤Ãnamanu«ÂhÃtum /* utthÃya** devi gacchÃmo vayamidÃnÅæ kurukulak«ayÃya / &draupadÅ&: {Pkt_24}*bëpaæ dhÃrayantÅ** ïÃha asurasamarÃhimuhassa hariïo via maÇgalaæ tumhÃïaæ hodu / SktCh_24: nÃtha asurasamarÃbhimukhasya hareriva maÇgalaæ yu«mÃkaæ bhavatu / &ubhau&: pratig­hÅtaæ maÇgalavacanamasmÃbhi÷ / &draupadÅ&: {Pkt_25}aïïaæ ca ïÃha puïo bi tumhehiæ samarÃdo Ãacchia ahaæ samÃsÃsaidavvà / SktCh_25: anyacca nÃtha punarapi yu«mÃbhi÷ samarÃdÃgatyÃhaæ samÃÓvÃsayitavyà / &bhÅmasena÷&: nanu päcÃlarÃjatanaye kimadyÃpyalÅkÃÓvÃsanayà / VERSE_1.26 bhÆya÷ paribhavaklÃntilajjÃvidhuritÃnanam / ani÷Óe«itakauravyaæ na paÓyasi v­kodaram // 1.26 // &draupadÅ&: {Pkt_26}ïÃha mà khu mà khu jaïïaseïÅparihavuddÅbidakobÃïalà aïavekkhidasarÅrà saæcarissaha / jado appamattasaæcaraïijjÃiæ riubalÃiæ suïÅanti / SktCh_26: nÃtha mà khalu mà khalu yÃj¤asenÅparibhavoddÅpitakopÃnalà anapek«itaÓarÅrÃ÷ saæcari«yatha / yato 'pramattasaæcaraïÅyÃni ripubalÃni ÓrÆyante / &bhÅmasena÷&: ayi suk«atriye VERSE_1.27 anyo 'nyÃsphÃlabhinnadviparudhiravasÃmÃæsamasti«kapaÇke $ magnÃnÃæ syandanÃnÃmuparik­tapadanyÃsavikrÃntapattau & sphÅtÃs­kpÃnago«ÂhÅrasadaÓivaÓivÃtÆryan­tyatkabandhe œ saægrÃmaikÃrïavÃnta÷payasi vicarituæ paï¬itÃ÷ pÃï¬uputrÃ÷ // 1.27 // *iti ni«krÃntÃ÷ sarve** iti prathamo 'Çka÷ / ACT_2 dvitÅyo 'Çka÷ / *tata÷ praviÓati ka¤cukÅ** &ka¤cukÅ&: Ãdi«Âo 'smi mahÃrÃjaduryodhanena / vinayaædhara satvaraæ gaccha tvam / anvi«yatÃæ devÅ bhÃnumatÅ / api niv­ttÃmbÃyÃ÷ pÃdavandanasamayÃnna veti / yatastÃæ vilokya nihatÃbhimanyavo rÃdheyajayadrathaprabh­tayo 'smatsenÃpataya÷ samarabhÆmiæ gatvà sabhÃjayitavyà iti / tanmayà drutataraæ gantavyam / aho prabhavi«ïutà mahÃrÃjasya yanmama jarasÃbhibhÆtasya maryÃdÃmÃtramevÃvarodhavyÃpÃra÷ / atha và kimiti jarÃmupÃlabheya yata÷ sarvÃnta÷purikÃïÃmeva vyÃvahÃriko ve«aÓce«Âà ca / tathà hi VERSE_2.1 noccai÷ satyapi cak«u«Åk«itamalaæ ÓrutvÃpi nÃkarïitaæ $ ÓaktenÃpyadhikÃra ityadhik­tà ya«Âi÷ samÃlambità & sarvatra skhalite«u dattamanasà yÃtaæ mayà noddhataæ œ sevÃsvÅk­tajÅvitasya jarasà kiæ nÃma yanme k­tam // 2.1 // *parikramya d­«ÂvÃkÃÓe** vihaægike api ÓvaÓrÆjanapÃdavandanaæ k­tvà pratiniv­ttà bhÃnumatÅ /*karïaæ dattvÃ** kiæ kathayasi / e«Ã bhÃnumatÅ devÅ patyu÷ samaravijayÃÓaæsayà nirvartitagurudevapÃdavandanÃdyaprabh­tyÃrabdhaniyamà bÃlodyÃne ti«ÂhatÅti / tadbhadre gaccha tvamÃtmavyÃpÃrÃya yÃvadahamapyatrasthÃæ devÅæ mahÃrÃjÃya nivedayÃmi /*iti parikramya** sÃdhu pativrate sÃdhu strÅbhÃve 'pi vartamÃnà varaæ bhavatÅ na punarmahÃrÃja÷ yo 'yamudyate«u balavatsvabalavatsu và vÃsudevasahÃye«u pÃï¬uputre«vari«vadyÃpyanta÷puravihÃramanubhavati /*vicintya** idamaparamayathÃtathaæ svÃminaÓce«Âitam / kuta÷ VERSE_2.2 à ÓastragrahaïÃdakuïÂhaparaÓostasyÃpi jetà mune- $ stÃpÃyÃsya na pÃï¬usÆnubhirayaæ bhÅ«ma÷ Óarai÷ ÓÃyita÷ & prau¬hÃnekadhanurdharÃrivijayaÓrÃntasya caikÃkino œ bÃlasyÃyamarÃtilÆnadhanu«a÷ prÅto 'bhimanyorvadhÃt // 2.2 // sarvathà daivaæ na÷ svasti kari«yati / tadyÃvadatrasthÃæ devÅæ mahÃrÃjÃya nivedayÃmi /*iti ni«krÃnta÷** vi«kambhaka÷ / *tata÷ praviÓatyÃsanasthà devÅ bhÃnumatÅ sakhÅ ceÂÅ ca** &sakhÅ&: {Pkt_27}sahi bhÃïumadi kÅsa dÃïiæ tumaæ sibiïaadaæsaïamettassa kide ahimÃïiïo mahÃrÃadujjohaïassa mahisÅ bhavia evvaæ vialiadhÅrabhÃvà adimettaæ saætappasi / SktCh_27: sakhi bhÃnumati kasmÃdidÃnÅæ tvaæ svapnadarÓanamÃtrasya k­te 'bhimÃnino mahÃrÃjaduryodhanasya mahi«Å bhÆtvaivaæ vigalitadhÅrabhÃvÃtimÃtraæ saætapyase / &ceÂÅ&: {Pkt_28}bhaÂÂiïi sohaïaæ bhaïÃdi suvaaïà / sibiïaanto jaïo kiæ ïa khu palabadi / SktCh_28: bhaÂÂini Óobhanaæ vadati suvadanà / svapa¤jana÷ kiæ na khalu pralapati / &bhÃnumatÅ&: {Pkt_29}ha¤je evvaæ edaæ / kiæ du edaæ sibiïaaæ adimettaæ akusaladaæsaïaæ me pa¬ibhÃdi / SktCh_29: ha¤je evametat / kiæ tvayaæ svapno 'timÃtramakuÓaladarÓano me pratibhÃti / &sakhÅ&: {Pkt_30}piasahi jai evvaæ tà kahehi sibiïaaæ jeïa amhe bi pa¬iÂÂhÃbaantÅo dhammappasaæsÃe devadÃsaækittaïeïa duvvÃdipa¬iggaheïa a pa¬iha¬issÃmo / SktCh_30: priyasakhi yadyevaæ tatkathaya svapnaæ yenÃvÃmapi prati«ÂhÃpayantyau dharmapraÓaæsayà devatÃsaækÅrtanena dÆrvÃdiparigraheïa ca parihari«yÃva÷ / &ceÂÅ&: {Pkt_31}sohaïaæ kkhu bhaïÃdi suvaaïà / akusaladaæsaïà sibiïaà devadÃïaæ pasaæsÃe kusalapariïÃmà honti tti suïÅadi / SktCh_31: Óobhanaæ khalu bhaïati suvadanà / akuÓaladarÓanÃ÷ svapnà devatÃnÃæ praÓaæsayà kuÓalapariïÃmà bhavantÅti ÓrÆyate / &bhÃnumatÅ&: {Pkt_32}jai evvaæ tà kahaissaæ / avahidà dÃva hohi / SktCh_32: yadyevaæ tatkathayi«ye / avahità tÃvadbhava / &sakhÅ&: {Pkt_33}avahidamhi / kahedu piasahÅ / SktCh_33: avahitÃsmi / kathayatu priyasakhÅ / &bhÃnumatÅ&: {Pkt_34}halà bhaeïa visumaridamhi / tà ciÂÂha jÃva savvaæ sumaria kahaissaæ /*iti cintÃæ nÃÂayati** SktCh_34: halà bhayena vism­tÃsmi / tatti«Âha yÃvatsarvaæ sm­tvà kathayi«yÃmi / *tata÷ praviÓati duryodhana÷ ka¤cukÅ ca** &duryodhana÷&: sÆktamidaæ kasyacit / VERSE_2.3 guptyà sÃk«ÃnmahÃnalpa÷ svayamanyena và k­ta÷ / karoti mahatÅæ prÅtimapakÃro 'pakÃriïÃm // 2.3 // yenÃdya droïakarïajayadrathÃdibhirhatamabhimanyumupaÓrutya samucchvÃsitamiva naÓcetasà / &ka¤cukÅ&: deva nedamatidu«karamÃcÃryaÓastraprabhÃvÃïÃæ karïajayadrathayorvà / kà nÃmÃtra ÓlÃghà / &rÃjÃ&: vinayaædhara kimÃha bhavÃn / eko bahubhirbÃlo lÆnaÓarÃsanaÓca nihata ityatra kà ÓlÃghà kurupuægavÃnÃmiti / mƬha paÓya / VERSE_2.4 hate jarati gÃÇgeye purask­tya Óikhaï¬inam / yà ÓlÃghà pÃï¬uputrÃïÃæ saivÃsmÃkaæ bhavi«yati // 2.4 // &ka¤cukÅ&: *savailak«yam** deva na mamÃyaæ saækalpa÷ / kiæ tu bhavatpauru«apratÅghÃto 'smÃbhirnÃvalokitapÆrva ityata evaæ vij¤ÃpayÃmi / &rÃjÃ&: evamidam / VERSE_2.5 sahabh­tyagaïaæ sabÃndhavaæ sahamitraæ sasutaæ sahÃnujam / svabalena nihanti saæyuge na cirÃtpÃï¬usuta÷ suyodhanam // 2.5 // &ka¤cukÅ&: *karïau pidhÃya sabhayam** ÓÃntaæ pÃpam / pratihatamamaÇgalam / &rÃjÃ&: vinayaædhara kiæ mayoktam / &ka¤cukÅ&: *sahabh­tyagaïaæ sabÃndhavaæ sahamitraæ sasutaæ sahÃnujam / svabalena nihanti saæyuge na cirÃtpÃï¬usutaæ suyodhana÷ // iti paÂhati** etadviparÅtamabhihitaæ devena / &rÃjÃ&: vinayaædhara adya khalu bhÃnumatÅ yathÃpÆrvaæ mÃmanÃmantrya vÃsabhavanÃtprÃtareva ni«krÃnteti vyÃk«iptaæ me mana÷ / tadÃdeÓaya tamuddeÓaæ yatrasthà bhÃnumatÅ / &ka¤cukÅ&: ita ito deva÷ / *ubhau parikrÃmata÷** &ka¤cukÅ&: *puro 'valokya samantato gandhamÃghrÃya** deva paÓya paÓya / etattuhinakaïaÓiÓirasamÅraïodvellitabandhanacyutaÓephÃlikÃviracitakusumaprakaramÅ«adÃlohitamugdhavadhÆkapolapÃÂalalodhraprasÆnavijitaÓyÃmalatÃsaubhÃgyamunmÅlitabakulakundakusumasurabhiÓÅtalaæ prabhÃtakÃlaramaïÅyamagrataste bÃlodyÃnam / tadavalokayatu deva÷ / tathà hi VERSE_2.6 prÃleyamiÓramakarandakarÃlakoÓai÷ $ pu«pai÷ samaæ nipatità rajanÅprabuddhai÷ & arkÃæÓubhinnamukulodarasÃndragandha- œ saæsÆcitÃni kamalÃnyalaya÷ patanti // 2.6 // &rÃjÃ&: *samantÃdavalokya** vinayaædhara idamaparamamu«minnu«asi ramaïÅyam / paÓya / VERSE_2.7 j­mbhÃrambhapravitatadalopÃntajÃlapravi«Âai- $ rhastairbhÃnorn­pataya iva sp­ÓyamÃnà vibuddhÃ÷ & strÅbhi÷ sÃrdhaæ ghanaparimalastokalak«yÃÇgarÃgà œ mu¤cantyete vikacanalinÅgarbhaÓayyÃæ dvirephÃ÷ // 2.7 // &ka¤cukÅ&: deva nanve«Ã devÅ bhÃnumatÅ suvadanayà taralikayà ca paryupÃsyamÃnà ti«Âhati / tadupasarpatu deva÷ / &rÃjÃ&: *d­«ÂvÃ** Ãrya vinayaædhara gaccha tvaæ sÃægrÃmikaæ me rathamupakalpayitum / ahamapye«a devÅæ d­«ÂvÃnupadamÃgata eva / &ka¤cukÅ&: e«a k­to devÃdeÓa÷ /*iti ni«krÃnta÷** &sakhÅ&: {Pkt_35}piasahi abi sumaridaæ tue / SktCh_35: priyasakhi api sm­taæ tvayà / &bhÃnumatÅ&: {Pkt_36}sahi sumaridaæ / ajja kila pamadavaïe ÃsÅïÃe mama aggado keïa bi adisaidadivvarÆbiïà ïauleïa ahisadaæ vÃbÃdidaæ / SktCh_36: sakhi sm­tam / adya kila pramadavana ÃsÅnÃyà mamÃgrata÷ kenÃpyatiÓayitadivyarÆpiïà nakulenÃhiÓataæ vyÃpÃditam / &ubhe&: {Pkt_37}*apavÃryÃtmagatam** santaæ pÃbaæ pa¬ihadaæ amaÇgalaæ /*prakÃÓam** tado tado / SktCh_37: ÓÃntaæ pÃpaæ pratihatamamaÇgalam / tatastata÷ / &bhÃnumatÅ&: {Pkt_38}adisaædÃbobagahÅahiaÃe visumaridaæ mae / tà puïo bi sumaria kahaissaæ / SktCh_38: atisaætÃpopag­hÅtah­dayayà vism­taæ mayà / tatpunarapi sm­tvà kathayi«ye / &rÃjÃ&: aho devÅ bhÃnumatÅ suvadanÃtaralikÃbhyÃæ saha kimapi mantrayamÃïà ti«Âhati / bhavatu / anena latÃjÃlenÃntarita÷ Ó­ïomi tÃvadÃsÃæ viÓrabdhÃlÃpam /*iti tathà sthita÷** &sakhÅ&: {Pkt_39}sahi alaæ saædÃbeïa / kahedu piasahÅ / SktCh_39: sakhi alaæ saætÃpena / kathayatu priyasakhÅ / &rÃjÃ&: kiæ nu khalvasyÃ÷ saætÃpakÃraïam / atha vÃnÃmantrya mÃmiyamadya vÃsabhavanÃnni«krÃnteti samarthita evÃsyà mayà kopa÷ / ayi bhÃnumati avi«aya÷ khalu duryodhano bhavatyÃ÷ kopasya / VERSE_2.8 kiæ kaïÂhe ÓithilÅk­to bhujalatÃpÃÓa÷ pramÃdÃnmayà $ nidrÃcchedavivartane«vabhimukhaæ nÃdyÃsi saæbhÃvità & anyastrÅjanasaækathÃlaghurahaæ svapne tvayà lak«ito œ do«aæ paÓyasi kaæ priye parijanopÃlambhayogye mayi // 2.8 // *vicintya** atha và VERSE_2.9 iyamasmadupÃÓrayaikacittà manasà premanibaddhamatsareïa / niyataæ kupitÃtivallabhatvÃtsvayamutprek«ya mamÃparÃdhaleÓam // 2.9 // tathÃpi Ó­ïumastÃvatkiæ vak«yatÅti / &bhÃnumatÅ&: {Pkt_40}halà haæ tado tassa adisaidadivvarÆbiïo ïaulassa daæsaïeïa ussuà jÃdà / SktCh_40: halà ahaæ tatastasyÃtiÓayitadivyarÆpiïo nakulasya darÓanenotsukà jÃtà / &rÃjÃ&: *savailak«yam** kiæ nÃmÃtiÓayitadivyarÆpiïo nakulasya darÓanenotsukà jÃtà / tatkimanayà pÃpayà mÃdrÅsutÃnuraktayà vayamevaæ vipralabdhÃ÷ /*sotprek«amiyamasmaditi paÂhitvÃ** mƬha duryodhana kulaÂÃvipralabhyamÃnamÃtmÃnaæ bahumanyamÃno 'dhunà kiæ vak«yasi /*kiæ kaïÂha ityÃdi paÂhitvà diÓo 'valokya** aho etadarthamevÃsyÃ÷ prÃtareva viviktasthÃnÃbhilëa÷ sakhÅjanasaækathÃsu ca pak«apÃta÷ / duryodhanastu mohÃdavij¤ÃtabandhakÅh­dayasÃra÷ kvÃpi paribhrÃnta÷ / Ã÷ pÃpe matparigrahapÃæsule VERSE_2.10 tadbhÅrutvaæ tava mama pura÷ sÃhasÃnÅd­ÓÃni $ ÓlÃghà sÃsmadvapu«i vinayavyutkrame 'pye«a rÃga÷ & taccaudÃryaæ mayi ja¬amatau cÃpale ko 'pi panthÃ÷ œ khyÃte tasminvitamasi kule janma kaulÅnametat // 2.10 // &sakhÅ&: {Pkt_41}tado tado / SktCh_41: tatastata÷ / &bhÃnumatÅ&: {Pkt_42}tado ujjhia taæ ÃsaïaÂÂhÃïaæ ladÃmaï¬abaæ paviÂÂhà / tado so bi maæ aïusaranto evva ladÃmaï¬abaæ paviÂÂho / SktCh_42: tata ujjhitvà tadÃsanasthÃnaæ latÃmaï¬apaæ pravi«Âà / tata÷ so 'pi mÃmanusaranneva latÃmaï¬apaæ pravi«Âa÷ / &rÃjÃ&: aho kuÂalocitamasyÃ÷ pÃpÃyà aÓÃlÅnatvam / VERSE_2.11 yasmiæÓcirapraïayanirbharabaddhabhÃva- $ mÃvedito rahasi matsuratopabhoga÷ & tatraiva duÓcaritamadya nivedayantÅ œ hrÅïÃsi pÃpah­daye na sakhÅjane 'smin // 2.11 // &ubhe&: {Pkt_43}tado tado / SktCh_43: tatastata÷ / &bhÃnumatÅ&: {Pkt_44}tado teïa sagavvaæ pasÃriakareïa apahariaæ me thaïaæsuaæ / SktCh_44: tatastena sagarvaæ prasÃritakareïÃpah­taæ me stanÃæÓukam / &rÃjÃ&: *vicintya** sagarvaæ prasÃritakareïÃpah­taæ me stanÃæÓukam /*sakrodham** alamata÷ paraæ Órutvà / bhavatu tÃvattasya paravanitÃskandanapragalbhasya mÃdrÅsutahatakasya jÅvitamapaharÃmi /*kiæcidgatvà vicintya** atha veyameva tÃvatpÃpaÓÅlà prathamamanuÓÃsanÅyà /*iti nivartate** &ubhe&: {N_45}tado tado / SktCh_45: tatastata÷ / &bhÃnumatÅ&: {Pkt_46}tado haæ ajjauttassa pabhÃdamaÇgalatÆraravamisseïa vÃravilÃsiïÅsaægÅdasaddeïa pa¬ibodhidamhi / SktCh_46: tato 'hamÃryaputrasya prabhÃtamaÇgalatÆryaravamiÓreïa vÃravilÃsinÅsaægÅtaÓabdena pratibodhitÃsmi / &rÃjÃ&: *savitarkam** kiæ nu pratibodhitÃsmÅti svapnadarÓanamanayà varïitaæ bhavet /*vicintya** bhavatu sakhÅvacanÃdvyaktirbhavi«yati / *ubhe savi«Ãdamanyo 'nyaæ paÓyata÷** &suvadanÃ&: {Pkt_47}jaæ kiæ bi ettha accÃhidaæ taæ bhÃÅrahÅppamuhÃïaæ ïaÅïaæ salileïa avaharÅadu / bhaavadÃïaæ bamhaïÃïaæ bi ÃsÅsÃe Ãhudihudeïa pajjalideïa bhaavadà hudÃsaïeïa a ïassadu / SktCh_47: yatkimapyatrÃtyÃhitaæ tadbhÃgÅrathÅpramukhÃïÃæ nadÅnÃæ salilenÃpahriyatÃm / bhagavatÃæ brÃhmaïÃnÃmapyÃÓi«Ãhutihutena prajvalitena bhagavatà hutÃÓanena ca naÓyatu / &rÃjÃ&: alaæ vikalpena / svapnadarÓanamevaitadanayà varïitam / mayà punarmandadhiyÃnyathaiva saæbhÃvitam / VERSE_2.12 di«ÂyÃrdhaÓrutivipralambhajanitakrodhÃdahaæ no gato $ di«Âyà no paru«aæ ru«Ãrdhakathane kiæcinmayà vyÃh­tam & mÃæ pratyÃyayituæ vimƬhah­dayaæ di«Âyà kathÃntaæ gatà œ mithyÃdÆ«itayÃnayà virahitaæ di«Âyà na jÃtaæ jagat // 2.12 // &bhÃnumatÅ&: {Pkt_48}halà kahehi kiæ ettha suhasÆaaæ / SktCh_48: halà kathaya kimatra ÓubhasÆcakam / &sakhÅ ceÂÅ ca&: {Pkt_49}*anyo 'nyamavalokyÃpavÃrya** ettha ïatthi thoaæ bi suhasÆaaæ / jai ettha alÅaæ kahaissaæ tà piasahÅe abarÃhiïÅ bhavissaæ / so evva siïiddho jaïo jo pucchido parusaæ bi hidaæ bhaïÃdi /*prakÃÓam** sahi savvaæ evva edaæ asuhaïivedaïaæ / tà devadÃïaæ païÃmeïa dujÃdijaïapa¬iggaheïa a antarÅadu / ïa hu dÃÂhiïo ïaulassa và daæsaïaæ ahisadavahaæ a sibiïae pasaæsanti viakkhaïà / SktCh_49: atra nÃsti stokamapi ÓubhasÆcakam / yadyatrÃlÅkaæ kathayi«ye tatpriyasakhyà aparÃdhinÅ bhavi«yÃmi / sa eva snigdho jano ya÷ p­«Âa÷ paru«amapi hitaæ bhaïati / sakhi sarvamevaitadaÓubhanivedanam / taddevatÃnÃæ praïÃmena dvijÃtijanapratigraheïa cÃntaryatÃm / na khalu daæ«Âriïo nakulasya và darÓanamahiÓatavadhaæ ca svapne praÓaæsanti vicak«aïÃ÷ / &rÃjÃ&: avitathamÃha suvadanà / nakulena pannagaÓatavadha÷ stanÃæÓukÃpaharaïaæ ca niyatamari«Âodarkaæ tarkayÃmi / VERSE_2.13 paryÃyeïa hi d­Óyante svapnÃ÷ kÃmaæ ÓubhÃÓubhÃ÷ / Óatasaækhyà punariyaæ sÃnujaæ sp­ÓatÅva mÃm // 2.13 // *vÃmÃk«ispandanaæ sÆcayitvÃ** Ã÷ mamÃpi nÃma duryodhanasyÃnimittÃni h­dayak«obhamÃvedayanti /*sÃva«Âambham** atha và bhÅrujanah­dayaprakampane«u kà gaïanà duryodhanasyaivaævidhe«u / gÅtaÓcÃyamartho 'Çgirasà / VERSE_2.14 grahÃïÃæ caritaæ svapno 'nimittÃnyupayÃcitam / phalanti kÃkatÃlÅyaæ tebhya÷ prÃj¤Ã na bibhyati // 2.14 // tadbhÃnumatyÃ÷ strÅsvabhÃvasulabhÃmalÅkÃÓaÇkÃmapanayÃmi / &bhÃnumatÅ&: {Pkt_50}halà suvaaïe pekkha dÃva udaagirisiharantaridavimukkarahavaro vialidasaæjhÃrÃappasaïïadurÃloamaï¬alo jÃdo bhaavaæ diahaïÃho / SktCh_50: halà suvadane paÓya tÃvadudayagiriÓikharÃntaritavimuktarathavaro vigalitasaædhyÃrÃgaprasannadurÃlokamaï¬alo jÃto bhagavÃndivasanÃtha÷ / &sakhÅ&: {Pkt_51}sahi rosÃïidakaïaapattasariseïa ladÃjÃlantarobahidakiraïaïivaheïa pi¤jaridujjÃïabhÆmibhÃo duppekkhaïijjo bhaavaæ sahassarassÅ saævutto / tà samao de lohidacandaïakusumagabbheïa aggheïa pajjubaÂÂhÃduæ / SktCh_51: sakhi ro«Ãïitakanakapatrasad­Óena latÃjÃlÃntaropahitakiraïanivahena pi¤jaritodyÃnabhÆmibhÃgo du÷prek«aïÅyo bhagavÃnsahasraraÓmi÷ saæv­tta÷ / tatsamayaste lohitacandanakusumagarbheïÃrgheïa paryupasthÃtum / &bhÃnumatÅ&: {Pkt_52}ha¤je taralie ubaïehi me agghabhÃaïaæ jÃva bhaavado sahassarassiïo sabariaæ ïivvattemi / SktCh_52: ha¤je taralike upanaya me 'rghyabhÃjanaæ yÃvadbhagavata÷ sahasraraÓme÷ saparyÃæ nirvartayÃmi / &ceÂÅ&: {Pkt_53}jaæ devÅ Ãïabedi /*iti ni«krÃntÃ** SktCh_53: yaddevyÃj¤Ãpayati / &rÃjÃ&: ayameva sÃdhutarovasara÷ priyÃsamÅpamupagantum /*ityupasarpati** *praviÓya** &ceÂÅ&: {Pkt_54}bhaÂÂiïi edaæ agghabhÃaïaæ / tà ïivvattÅadu bhaavado sahassarassiïo sabarià / SktCh_54: bhaÂÂini idamarghyabhÃjanam / tannivartyatÃæ bhagavata÷ sahasraraÓme÷ saparyà / &sakhÅ&: {Pkt_55}*vilokyÃtmagatam** kahaæ mahÃrÃo Ãado / hanta jÃdo se ïiamabhaÇgo / SktCh_55: kathaæ mahÃrÃja Ãgata÷ / hanta jÃto 'syà niyamabhaÇga÷ / *rÃjopas­tya saæj¤ayà parijanamutsÃrya svayamevÃrghyapÃtraæ g­hÅtvà dadÃti** &bhÃnumatÅ&: {Pkt_56}*dinakarÃbhimukhÅ bhÆtvÃ** bhaavaæ ambaramahÃsarekkasahassapatta puvvadihÃvahÆmuhamaï¬alakuÇkumavisesaa saalabhuaïekkaraaïappadÅba jaæ ettha sibiïaadaæsaïe kiæ bi accÃhidaæ taæ bhaavado païÃmeïa sabhÃduassa ajjauttassa kusalapariïÃmi hodu /*arghyaæ dattvÃ** ha¤je taralie ubaïehi me kusumÃiæ / abarÃïaæ bi devadÃïaæ sabariaæ ïivvattemi /*hastau prasÃrayati** SktCh_56: bhagavannambaramahÃsaraekasahasrapatra pÆrvadiÓÃvadhÆmukhamaï¬alakuÇkumaviÓe«aka sakalabhuvanaikaratnapradÅpa yadatra svapnadarÓane kimapyatyÃhitaæ tadbhagavata÷ praïÃmena sabhrÃt­kasyÃryaputrasya kuÓalapariïÃmi bhavatu / ha¤je taralike upanaya me kusumÃni / aparÃsÃmapi devatÃnÃæ saparyÃæ nirvartayÃmi / *rÃjà pu«pÃïyupanayati sparÓasukhamabhinÅya ca kusumÃni bhÆmau pÃtayati** &bhÃnumatÅ&: {Pkt_57}*saro«am** aho pamÃdo pariaïassa /*pariv­tya d­«Âvà sasaæbhramam** kahaæ ajjautto / SktCh_57: aho pramÃda÷ parijanasya / kathamÃryaputra÷ / &rÃjÃ&: devi anipuïa÷ parijano 'yamevaævidhe sevÃvakÃÓe / tatprabhavatyatrÃnuÓÃsane devÅ / *bhÃnumatÅ lajjÃæ nÃÂayati** &rÃjÃ&: ayi priye VERSE_2.15 vikira dhavaladÅrghÃpÃÇgasaæsarpi cak«u÷ $ parijanapathavartinyatra kiæ saæbhrameïa & smitamadhuramudÃraæ devi mÃmÃlapoccai÷ œ prabhavati mama pÃïyora¤jali÷ sevituæ tvÃm // 2.15 // &bhÃnumatÅ&: {Pkt_58}ajjautta abbhaïuïïÃdÃe tue atthi me kassiæ bi ïiame ahilÃso / SktCh_58: Ãryaputra abhyanuj¤ÃtÃyÃstvayÃsti me kasminnapi niyame 'bhilëa÷ / &rÃjÃ&: ÓrutavistÃra evÃsmi bhavatyÃ÷ svapnav­ttÃntaæ prati / tadalamevaæ prak­tisukumÃramÃtmÃnaæ khedayitum / &bhÃnumatÅ&: {Pkt_59}ajjautta adimettaæ me saÇkà bÃhei / tà aïumaïïadu maæ ajjautta / SktCh_59: Ãryaputra atimÃtraæ mÃæ ÓaÇkà bÃdhate / tadanumanyatÃæ mÃmÃryaputra÷ / &rÃjÃ&: *sagarvam** devi alamanayà ÓaÇkayà / paÓya / VERSE_2.16 kiæ no vyÃptadiÓÃæ prakampitabhuvÃmak«auhiïÅnÃæ phalaæ $ kiæ droïena kimaÇgarÃjaviÓikhairevaæ yadi klÃmyasi & bhÅru bhrÃt­Óatasya me bhujavanacchÃyÃæ sukhopasthità œ tvaæ duryodhanakesarÅndrag­hiïÅ ÓaÇkÃspadaæ kiæ tava // 2.16 // &bhÃnumatÅ&: {Pkt_60}ajjautta ïa hu kiæ bi me saÇkÃkÃlaïaæ tumhesu saïïihidesu / kiæ tu ajjauttassa evva maïorahasaæpattiæ abhiïandÃmi / SktCh_60: Ãryaputra na khalu kimapi me ÓaÇkÃkÃraïaæ yu«mÃsu saænihite«u / kiæ tvÃryaputrasyaiva manorathasaæpattimabhinandÃmi / &rÃjÃ&: ayi sundari etÃvanta eva manorathà yadahaæ dayitayà saægata÷ svecchayà viharÃmÅti / paÓya / VERSE_2.17 premÃbaddhastimitanayanÃpÅyamÃnÃbjaÓobhaæ $ lajjÃyogÃdaviÓadakathaæ mandamandasmitaæ và & vaktrenduæ te niyamamu«itÃlaktakÃgrÃdharaæ và / œ pÃtuæ vächà paramasulabhaæ kiæ nu duryodhanasya // 2.17 // *nepathye mahÃnkalakala÷ / sarva Ãkarïayanti** &bhÃnumatÅ&: {Pkt_61}*sabhayaæ rÃjÃnaæ pari«vajya** parittÃadu parittÃadu ajjautto / SktCh_61: paritrÃyatÃæ paritrÃyatÃmÃryaputra÷ / &rÃjÃ&: *samantÃdavalokya** priye alaæ saæbhrameïa / paÓya / VERSE_2.18 dik«u vyƬhÃÇghripÃÇgast­ïajaÂilacalatpÃæÓudaï¬o 'ntarik«e $ jhÃækÃrÅ ÓarkarÃla÷ pathi«u viÂapinÃæ skandhakëai÷ sadhÆma÷ & prÃsÃdÃnÃæ niku¤je«vabhinavajaladodgÃragambhÅradhÅra- œ Ócaï¬Ãrambha÷ samÅro vahati paridiÓaæ bhÅru kiæ saæbhrameïa // 2.18 // &sakhÅ&: {Pkt_62}mahÃrÃo pavisadu edaæ dÃrupavvaapÃsÃdaæ / uvveakÃrÅ khu aaæ utthidaparusaraakalusÅkidaïaaïo ummÆlidataruvarasaddavittatthamandurÃparibbhaÂÂhavallahatulaægamapajjÃulÅkidajaïapaddhaÅ bhÅsaïo samÅraïÃsÃro / SktCh_62: mahÃrÃja÷ praviÓatvimaæ dÃruparvataprÃsÃdam / udvegakÃrÅ khalvayamutthitaparu«araja÷kalu«Åk­tanayana unmÆlitataruvaraÓabdavitrastamandurÃparibhra«ÂavallabhaturaægamaparyÃkulÅk­tajanapaddhatirbhÅ«aïa÷ samÅraïÃsÃra÷ / &rÃjÃ&: *sahar«am** upakÃri khalvidaæ vÃtyÃcakraæ suyodhanasya / yasya prasÃdÃdayatnaparityaktaniyamayà devyà saæpÃdito 'smanmanoratha÷ / kathamiti / VERSE_2.19 nyastà na bhrukuÂirna bëpasalilairÃcchÃdite locane $ nÅtaæ nÃnanamanyata÷ saÓapathaæ nÃhaæ sp­ÓanvÃrita÷ & tanvyà magnapayodharaæ bhayavaÓÃdÃbaddhamÃliÇgitaæ œ bhaÇktÃsyà niyamasya bhÅ«aïamarunnÃyaæ vayasyo mama // 2.19 // tatsaæpÆrïamanorathasya me kÃmacÃra÷ saæprati vihÃre«u / tadito dÃruparvataprÃsÃdameva gacchÃma÷ / *sarve vÃtyÃbÃdhÃæ rÆpayanto yatnata÷ parikrÃmanti** &rÃjÃ&: VERSE_2.20 kuru ghanoru padÃni Óanai÷ Óanairayi vimu¤ca gatiæ parivepinÅm / patasi bÃhulatoparibandhanaæ mama nipŬaya gìhamura÷sthalam // 2.20 // *praveÓaæ rÆpayitvÃ** priye alabdhÃvakÃÓa÷ samÅraïa÷ saæv­tatvÃdgarbhag­hasya / visrabdhamunmÅlaya cak«urunm­«Âareïunikaram / &bhÃnumatÅ&: {Pkt_63}*sahar«am** diÂÂhià iha dÃva uppÃdasamÅraïo ïa bÃdhedi / SktCh_63: di«Âyeha tÃvadutpÃtasamÅraïo na bÃdhate / &sakhÅ&: {Pkt_64}mahÃrÃa Ãrohaïasaæbhamaïissahaæ piasahÅe Ærujualaæ / tà kÅsa dÃïiæ mahÃrÃo Ãsaïavediæ ïa bhÆsedi / SktCh_64: mahÃrÃja Ãrohaïasaæbhramani÷sahaæ priyasakhyà Æruyugalam / tatkasmÃdidÃnÅæ mahÃrÃja ÃsanavedÅæ na bhÆ«ayati / &rÃjÃ&: *devÅmavalokya** bhavati analpamevÃpak­taæ vÃtyÃsaæbhrameïa / tathà hi VERSE_2.21 reïurbÃdhÃæ vidhatte tanurapi mahatÅæ netrayorÃyatatvÃ- $ dutkampo 'lpo 'pi pÅnastanabharitamura÷ k«iptahÃraæ dunoti & Ærvormande 'pi yÃte p­thujaghanabharÃdvepathurvardhate 'syà œ vÃtyà khedaæ k­ÓÃÇgayÃ÷ suciramavayavairdattahastà karoti // 2.21 // *sarva upaviÓanti** &rÃjÃ&: tatkimityanÃstÅrïaæ kaÂhinaæ ÓilÃtalamadhyÃste devÅ / VERSE_2.22 lolÃæÓukasya pavanÃkulitÃæÓukÃntaæ $ tvadd­«ÂihÃri mama locanabÃndhavasya & adhyÃsituæ tava ciraæ jaghanasthalasya œ paryÃptameva karabhoru mamoruyugmam // 2.22 // *praviÓya paÂÃk«epeïa saæbhrÃnta÷** &ka¤cukÅ&: deva bhagnaæ bhagnam / *sarve sÃtaÇkaæ paÓyanti** &rÃjÃ&: kiæ nÃma / &ka¤cukÅ&: bhagnaæ bhÅmena / &rÃjÃ&: Ã÷ kiæ pralapasi / &bhÃnumatÅ&: {Pkt_65}ajja kiæ aïatthaæ mantesi / SktCh_65: Ãrya kimanarthaæ mantrayase / &ka¤cukÅ&: *sabhayam** nanu bhagnaæ bhÅmena bhavata÷ / &rÃjÃ&: dhikpralÃpinv­ddhÃpasada ko 'yamadya te vyÃmoha÷ / &ka¤cukÅ&: deva na khalu kaÓcidvyÃmoha÷ / satyameva bravÅmi / VERSE_2.23 bhagnaæ bhÅmena bhavato marutà rathaketanam / patitaæ kiÇkiïÅkvÃïabaddhÃkrandamiva k«itau // 2.23 // &rÃjÃ&: balavatsamÅraïavegÃtkampite bhuvane bhagna÷ syandanaketu÷ / tatkimityuddhataæ pralapasi bhagnaæ bhagnamiti / &ka¤cukÅ&: deva na kiæcit / kiæ tu ÓamanÃrthamasyÃnimittasya vij¤Ãpayitavyo deva iti svÃmibhaktirmÃæ mukharayati / &bhÃnumatÅ&: {Pkt_66}ajjautta pariharÅadu edaæ aïimittaæ pasaïïabamhaïaveÃïughoseïa homeïa a / SktCh_66: Ãryaputra parihÃryatÃmetadanimittaæ prasannabrÃhmaïavedÃnugho«eïa homena ca / &rÃjÃ&: *sÃvaj¤am** nanu gaccha / purohitasumitrÃya nivedaya / &ka¤cukÅ&: yadÃj¤Ãpayati deva÷ /*iti ni«krÃnta÷** *praviÓya** &pratÅhÃrÅ&: {Pkt_67}*sodvegamupas­tya** jaadu jaadu mahÃrÃo / mahÃrÃa esà khu jÃmÃduïo sindhurÃassa mÃdà dussalà a pa¬ihÃrabhÆmÅe ciÂÂhadi / SktCh_67: jayatu jayatu mahÃrÃja÷ / mahÃrÃja e«Ã khalu jÃmÃtu÷ sindhurÃjasya mÃtà du÷Óalà ca pratÅhÃrabhÆmau ti«Âhati / &rÃjÃ&: *kiæcidvicintyÃtmagatam** kiæ jayadrathamÃtà du÷Óalà ceti / kaccidabhimanyuvadhÃmar«itai÷ pÃï¬uputrairna kiæcidatyÃhitamÃce«Âitaæ bhavet /*prakÃÓam** gaccha / praveÓaya ÓÅghram / &pratÅhÃrÅ&: {Pkt_68}jaæ mahÃrÃo Ãïabedi /*iti ni«krÃnta÷** SktCh_68: yanmahÃrÃja Ãj¤Ãpayati / *tata÷ praviÓati saæbhrÃntà jayadrathamÃtà du÷Óalà ca / ubhe sÃsraæ duryodhanasya pÃdayo÷ patata÷** &mÃtÃ&: {Pkt_69}parittÃadu parittÃadu kuluïÃho / SktCh_69: paritrÃyatÃæ paritrÃyatÃæ kurunÃtha÷ / *du÷Óalà roditi** &rÃjÃ&: *sasaæbhramamutthÃpya** amba samÃÓvasihi samÃÓvasihi / kimatyÃhitam / api kuÓalaæ samarÃÇgaïe«vapratirathasya jayadrathasya / &mÃtÃ&: {Pkt_70}jÃda kudo kusalaæ / SktCh_70: jÃta kuta÷ kuÓalam / &rÃjÃ&: kathamiva / &mÃtÃ&: {Pkt_71}*sÃÓaÇkam** ajja khu puttavahÃmarisuddÅbideïa gaï¬Åviïà aïatthamide diasaïÃhe tassa vaho pa¬iïïÃdo / SktCh_71: adya khalu putravadhÃmar«oddÅpitena gÃï¬ÅvinÃnastamite divasanÃthe tasya vadha÷ pratij¤Ãta÷ / &rÃjÃ&: *sasmitam** idaæ tadaÓrukÃraïamambÃyà du÷ÓalÃyÃÓca / putraÓokÃdunmattasya kirÅÂina÷ pralÃpairevamavasthà / aho mugdhatvamabalÃnÃm / amba k­taæ vi«Ãdena / vatse du÷Óale alamaÓrupÃtena / kutaÓcÃyaæ tasya dhanaæjayasya prabhÃvo duryodhanabÃhuparigharak«itasya mahÃrathajayadrathasya vipattimutpÃdayitum / &mÃtÃ&: {Pkt_72}jÃda puttabandhuvahÃmarisuddÅbidakobÃïalà aïavekkhidasarÅrà vÅrà parikkamanti / SktCh_72: jÃta putrabandhuvadhÃmar«oddÅpitakopÃnalà anapek«itaÓarÅrà vÅrÃ÷ parikrÃmanti / &rÃjÃ&: *sopahÃsam** evametat / sarvajanaprasiddhaivÃmar«ità pÃï¬avÃnÃm / paÓya / VERSE_2.24 hastÃk­«ÂavilolakeÓavasanà du÷ÓÃsanenÃj¤ayà $ päcÃlÅ mama rÃjacakrapurato gaurgauriti vyÃh­tà & tasminneva sa kiæ nu gÃï¬ivadharo nÃsÅtp­thÃnandano œ yÆna÷ k«atriyavaæÓajasya k­tina÷ krodhÃspadaæ kiæ na tat // 2.24 // &mÃtÃ&: {Pkt_73}asamattapa¬iïïÃbharassa attavaho se pa¬iïïÃdo / SktCh_73: asamÃptapratij¤ÃbharasyÃtmavadho 'sya pratij¤Ãta÷ / &rÃjÃ&: yadyevamalamÃnandasthÃne 'pi te vi«Ãdena / nanu vaktavyamutsanna÷ sÃnujo yudhi«Âhira iti / anyacca mÃta÷ kà Óaktirasti dhanaæjayasyÃnyasya và kuruÓataparivÃravardhitamahimna÷ k­pakarïadroïÃÓvatthÃmÃdimahÃrathadviguïÅk­tanirÃvaraïavikramasya nÃmÃpi grahÅtuæ te tanayasya / ayi sutaparÃkramÃnabhij¤e VERSE_2.25 dharmÃtmajaæ prati yamau ca kathaiva nÃsti $ madhye v­kodarakirÅÂabh­torbalena & eko 'pi visphuritamaï¬alacÃpacakraæ œ ka÷ sindhurÃjamabhi«eïayituæ samartha÷ // 2.25 // &bhÃnumatÅ&: {Pkt_74}ajjautta jai bi evvaæ taha bi gurukidapa¬iïïÃbharo dhaïaæjao ïidÃïaæ kkhu saækÃe / SktCh_74: Ãryaputra yadyapyevaæ tathÃpi guruk­tapratij¤Ãbharo dhanaæjaya÷ nidÃnaæ khalu ÓaÇkÃyÃ÷ / &mÃtÃ&: {Pkt_75}jÃde sÃhu kÃloidaæ tue mantidaæ / SktCh_75: jÃte sÃdhu kÃlocitaæ tvayà mantritam / &rÃjÃ&: Ã÷ mamÃpi nÃma duryodhanasya ÓaÇkÃsthÃnaæ pÃï¬avÃ÷ / paÓya / VERSE_2.26 kodaï¬ajyÃkiïÃÇkairagaïitaripubhi÷ kaÇkaÂonmuktadehai÷ $ Óli«ÂÃnyo 'nyÃtapatrai÷ sitakamalavanabhrÃntimutpÃdayadbhi÷ & reïugrastÃrkabhÃsÃæ pracaladasilatÃdanturÃïÃæ balÃnÃ- œ mÃkrÃntà bhrÃt­bhirme diÓi diÓi samare koÂaya÷ saæpatanti // 2.26 // api ca bhÃnumati vij¤ÃtapÃï¬avaprabhÃve kiæ tvamapyevamÃÓaÇkase / paÓya / VERSE_2.27 du÷ÓÃsanasya h­dayak«atajÃmbupÃne $ duryodhanasya ca yathà gadayorubhaÇge & tejasvinÃæ samaramÆrdhani pÃï¬avÃnÃæ œ j¤eyà jayadrathavadhe 'pi tathà pratij¤Ã // 2.27 // ka÷ ko 'tra bho÷ / jaitraæ me rathamupakalpaya tÃvat / yÃvadahamapi tasya pragalbhapÃï¬avasya jayadrathaparirak«aïenaiva mithyÃpratij¤Ãvailak«yasaæpÃditamaÓastrapÆtaæ maraïamupadiÓÃmi / *praviÓya** &ka¤cukÅ&: deva VERSE_2.28 udghÃtakvaïitavilolahemaghaïÂa÷ $ prÃlambadviguïitacÃmaraprahÃsa÷ & sajjo 'yaæ niyamitavalgitÃkulÃÓva÷ œ ÓatrÆïÃæ k«apitamanoratho rathaste // 2.28 // &rÃjÃ&: devi praviÓa tvamabhyantarameva /*yÃvadahamapi tasya pragalbhapÃï¬avasya ityÃdi paÂhanparikrÃmati** *iti niskrÃntÃ÷ sarve** iti dvitÅyo 'Çka÷ / ACT_3 t­tÅyo 'Çka÷ / *tata÷ praviÓati vik­tave«Ã rÃk«asÅ** &rÃk«asÅ&: *vik­taæ vihasya saparito«am** VERSE_3.1 hadamÃïuÓamaæÓabhÃlae kumbhaÓahaÓÓavaÓÃhiæ Óaæcide / aïiÓaæ a pibÃmi Óoïiaæ valiÓaÓadaæ Óamale huvÅadu // 3.1 // {Pkt_77}*n­tyantÅ saparito«am** jai ÓindhulÃavahadiahe via diahe diahe Óamalakamma pa¬ibajjai ajjuïe tado pajjattabhalidakoÂÂhÃgÃle maæÓaÓoïiehiæ me gehe huvÅadi /*parikramya diÓo 'valokya** aha kahiæ ïu khu luhilappie huvÅadi / tà jÃva imaÓÓiæ Óamale piabhattÃlaæ luhilappiaæ aïïeÓÃmi /*parikramya** hodu ÓaddÃbaiÓÓaæ dÃva / ale luhilappià luhilappià ido ehi ido ehi / SktCh_76: hatamÃnu«amÃæsabhÃrake kumbhasahasravasÃbhi÷ saæcite / aniÓaæ ca pibÃmi Óoïitaæ var«aÓataæ samaro bhavatu // 1 // SktCh_77: yadi sindhurÃjavadhadivasa iva divase divase samarakarma pratipadyate 'rjunastadà paryÃptabh­tako«ÂhÃgÃraæ mÃæsaÓoïitairme g­haæ bhavi«yati / atha kva nu khalu rudhirapriyo bhavi«yati / tadyÃvadetasminsamare priyabhartÃraæ rudhirapriyamanve«yÃmi / bhavatu ÓabdÃyi«ye tÃvat / are rudhirapriya rudhirapriya ita ehÅta ehi / *tata÷ praviÓati tathÃvidho rÃk«asa÷** &rÃk«asa÷&: *Óramaæ nÃÂayan** VERSE_3.2 paccaggahadÃïaæ maæÓae jai uïhe luhile a lambhai / tà eÓe maha paliÓÓame khaïamettaæ evva lahu ïaÓÓai // 3.2 // SktCh_78: pratyagrahatÃnÃæ mÃæsaæ yadyu«ïaæ rudhiraæ ca labhyeta / tade«a mama pariÓrama÷ k«aïamÃtrameva laghu naÓyet // 2 // *rÃk«asÅ punarvyÃharati** &rÃk«asa÷&: {Pkt_79}*Ãkarïya** ale ke eÓe maæ saddÃbedi /*vilokya** kahaæ pià me vaÓÃgandhà /*upas­tya** vaÓÃgandhe kÅÓa maæ ÓaddÃbeÓi / VERSE_3.3 luhilÃÓavapÃïamattie laïahiï¬aïakhalantagattie / ÓaddÃaÓi kÅÓa maæ pie puliÓaÓahaÓÓaæ hadaæ ÓuïÅadi // 3.3 // SktCh_79: are kai«Ã mÃæ ÓabdÃyate / kathaæ priyà me vasÃgandhà / vasÃgandhe kasmÃnmÃæ ÓabdÃyase / SktCh_80: rudhirÃsavapÃnamattike raïahiï¬anaskhaladgÃtrike / ÓabdÃyase kasmÃnmÃæ priye puru«asahasraæ hataæ ÓrÆyate // 3 // &rÃk«asÅ&: {Pkt_81}ale luhilappià edaæ kkhu mae tuha kÃlaïÃdo paccaggahadaÓÓa kaÓÓa bi lÃeÓiïo pahÆdavaÓÃÓiïehacikkaïaæ koïhaæ ïavaluhilaæ aggamaæÓaæ a ÃïÅdaæ / tà pibÃhi ïaæ / SktCh_81: are rudhirapriya idaæ khalu mayà tava kÃraïÃtpratyagrahatasya kasyÃpi rÃjar«e÷ prabhÆtavasÃsnehacikkaïaæ ko«ïaæ navarudhiramagramÃæsaæ cÃnÅtam / tatpibaitat / &rÃk«asa÷&: {Pkt_82}*saparito«am** ÓÃhu vaÓÃgandhe ÓÃhu / Óohaïaæ tue kidaæ / baliamhi pibÃÓide / tà ubaïehi / SktCh_82: sÃdhu vasÃgandhe sÃdhu / Óobhanaæ tvayà k­tam / balavadasmi pipÃsita÷ / tadupanaya / &rÃk«asÅ&: {Pkt_83}ale luhilappià ediÓe hadaïalagaatulaægamaÓoïiavaÓÃÓamuddaduÓÓaæcale ÓamalÃÇgaïe pa¬ibbhamante tumaæ pibÃÓie Ói tti accaliaæ accaliaæ / SktCh_83: are rudhirapriya Åd­Óe hatanaragajaturaægamaÓoïitavasÃsamudradu÷saæcare samarÃÇgaïe paribhramaæstvaæ pipÃsito 'sÅtyÃÓcaryamÃÓcaryam / &rÃk«asa÷&: {Pkt_84}ai Óutthide ïaæ puttaÓoaÓaætattahiaaæ ÓÃmiïiæ hi¬imbÃdeiæ pekkhiduæ gadamhi / SktCh_84: ayi susthite nanu putraÓokasaætaptah­dayÃæ svÃminÅæ hi¬imbÃdevÅæ prek«ituæ gato 'smi / &rÃk«asÅ&: {Pkt_85}luhilappià ajja bi ÓÃmiïÅe hi¬imbÃdeÅe gha¬ukkaaÓoe ïa ubaÓammadi / SktCh_85: radhirapriya adyÃpi svÃminyà hi¬imbÃdevyà ghaÂotkacaÓoko nopaÓÃmyati / &rÃk«asa÷&: {Pkt_86}vaÓÃgandhe kudo Óe ubaÓame / kevalaæ ahimaïïuvahaÓoaÓamÃïadukkhÃe ÓubhaddÃdevÅe jaïïaÓeïÅe a kadhaæ kadhaæ vi ÓamÃÓÃÓÅadi / SktCh_86: vasÃgandhe kuto 'syà upaÓama÷ / kevalamabhimanyuvadhaÓokasamÃnadu÷khayà subhadrÃdevyà yÃj¤asenyà ca kathaæ kathamapi samÃÓvÃsyate / &rÃk«asÅ&: {Pkt_87}luhilappià geïha edaæ hatthiÓilakabÃlaÓaæciaæ aggamaæÓobadaæÓaæ / pibÃhi ïavaÓoïiÃsavaæ / SktCh_87: rudhirapriya g­hÃïaitaddhastiÓira÷kapÃlasaæcitamagramÃæsopadaæÓam / piba navaÓoïitÃsavam / &rÃk«asa÷&: {Pkt_88}*tathà k­tvÃ** vaÓÃgandhe aha kiappahÆdaæ tue Óaæciaæ luhilaæ aggamaæÓaæ a / SktCh_88: vasÃgandhe atha kiyatprabhÆtaæ tvayà saæcitaæ rudhiramagramÃæsaæ ca / &rÃk«asÅ&: {Pkt_89}ale luhilappià puvvaÓaæciaæ jÃïÃÓi jevva tumaæ / ïavaÓaæciaæ Óiïu dÃva / bhaadattaÓoïiakumbhe ÓindhulÃavaÓÃkumbhe duve dubadamacchÃhibabhÆliÓÓavaÓomadattabalhÅappamuhÃïaæ ïalindÃïaæ aïïÃïaæ bi pÃkidapuliÓÃïaæ luhilavaÓÃmaæÓaÓÓa gha¬Ã abiïaddhamuhà ÓahaÓÓaÓaækkhà Óanti me gehe / SktCh_89: are rudhirapriya pÆrvasaæcitaæ jÃnÃsyeva tvam / navasaæcitaæ Ó­ïu tÃvat / bhagadattaÓoïitakumbha÷ sindhurÃjavasÃkumbhau dvau drupadamatsyÃdhipabhÆriÓrava÷somadattabÃlhÅkapramukhÃïÃæ narendrÃïÃmanye«Ãmapi prÃk­tapuru«ÃïÃæ rudhiravasÃmÃæsasya ghaÂà apinaddhamukhÃ÷ sahasrasaækhyÃ÷ santi me gehe / &rÃk«asa÷&: {Pkt_90}*saparito«amÃliÇgya** ÓÃhu ÓugghaliïÅe ÓÃhu / imiïà de Óugghaliïitteïa ajja uïa ÓÃmiïÅe hi¬imbÃdevÅe ÓaævihÃïeïa a païaÂÂhaæ me jammadÃliddaæ / SktCh_90: sÃdhu sug­hiïi sÃdhu / anena te sug­hiïÅtvenÃdya puna÷ svÃminyà hi¬imbÃdevyÃ÷ saævidhÃnena ca prana«Âaæ me janmadÃridryam / &rÃk«asÅ&: {Pkt_91}luhilappià kediÓe ÓÃmiïÅe ÓaævihÃïe kide / SktCh_91: rudhirapriya kÅd­Óaæ svÃminyà saævidhÃnaæ k­tam / &rÃk«asa÷&: {Pkt_92}vaÓÃgandhe ajja kkhu ahaæ ÓÃmiïÅe hi¬imbÃdevÅe ÓavahumÃïaæ ÓaddÃbia Ãïatte jaha luhilappià ajja pahudi tue ajjauttaÓÓa bhÅmaÓeïaÓÓa piÂÂhadoïupiÂÂhaæ Óamale Ãhiï¬idavvaæ tti / tà taÓÓa aïumaggagÃmiïo hadamÃïuÓaÓoïiaïaÅdaæÓaïappaïaÂÂhabubhukkhÃpibÃÓaÓÓa iha evva me Óaggaloo huvÅadi / tumaæ bi viÓÓaddhà bhavia luhilavaÓÃhiæ kumbhaÓahaÓÓaæ Óaæcehi / SktCh_92: vasÃgandhe adya khalvahaæ svÃminyà hi¬imbÃdevyà sabahumÃnaæ ÓabdÃyyÃj¤apto yathà rudhirapriya adya prabh­ti tvayÃryaputrasya bhÅmasenasya p­«Âhato 'nup­«Âhaæ samara Ãhiï¬itavyamiti / tattasyÃnumÃrgagÃmino hatamÃnu«aÓoïitanadÅdarÓanaprana«Âabubhuk«ÃpipÃsasyehaiva me svargaloko bhavi«yati / tvamapi visrabdhà bhÆtvà rudhiravasÃbhi÷ kumbhasahasraæ saæcinu / &rÃk«asÅ&: {Pkt_93}luhilappià kiæïimittaæ kumÃlabhÅmaÓeïaÓÓa piÂÂhadoïupiÂÂhaæ Ãhiï¬Åadi / SktCh_93: rudhirapriya kiænimittaæ kumÃrabhÅmasenasya p­«Âhato 'nup­«ÂhamÃhiï¬yate / &rÃk«asa÷&: {Pkt_94}vaÓÃgandhe teïa hi ÓÃmiïà viodaleïa duÓÓÃÓaïaÓÓa luhilaæ pÃduæ pa¬iïïÃdaæ / taæ ca amhehiæ lakkhaÓehiæ aïuppaviÓia pÃdavvaæ tti / SktCh_94: vasÃgandhe tena hi svÃminà v­kodareïa du÷ÓÃsanasya rudhiraæ pÃtuæ pratij¤Ãtam / taccÃsmÃbhÅ rÃk«asairanupraviÓya pÃtavyamiti / &rÃk«asÅ&: {Pkt_95}*sahar«am** ÓÃhu ÓÃmiïi ÓÃhu / ÓuÓaævihÃïe me bhattà tue kade / SktCh_95: sÃdhu svÃmini sÃdhu / susaævidhÃno me bhartà tvayà k­ta÷ / *nepathye mahÃnkalakala÷ / ubhÃvÃkarïayata÷** &rÃk«asÅ&: {Pkt_96}*Ãkarïya sasaæbhramam** ale luhilappià kiæ ïu kkhu eÓe mahante kalaale ÓuïÅadi / SktCh_96: are rudhirapriya kiæ nu khalve«a mahÃnkalakala÷ ÓrÆyate / &rÃk«asa÷&: {Pkt_97}*d­«ÂvÃ** vaÓÃgandhe eÓe kkhu dhiÂÂhajjuïïeïa doïe keÓeÓu ÃkiÂÂhia aÓibatteïa vÃbÃdÅadi / SktCh_97: vasÃgandhe e«a khalu dh­«Âadyumnena droïa÷ keÓe«vÃk­«yÃsipatreïa vyÃpÃdyate / &rÃk«asÅ&: {Pkt_98}*sahar«am** luhilappià ehi / gacchia doïaÓÓa luhilaæ pivamha / SktCh_98: rudhirapriya ehi / gatvà droïasya rudhiraæ pibÃva÷ / &rÃk«asa÷&: {Pkt_99}*sabhayam** vaÓÃgandhe bamhaïaÓoïiaæ kkhu edaæ galaaæ dahante dahante paviÓadi / tà kiæ ediïà / SktCh_99: vasÃgandhe brÃhmaïaÓoïitaæ khalvetadgalaæ dahaddahatpraviÓati / tatkimetena / *nepathye puna÷ kalakala÷** &rÃk«asÅ&: {Pkt_100}luhilappià puïo bi eÓe mahante kalaale ÓuïÅadi / SktCh_100: rudhirapriya punarapye«a mahÃnkalakala÷ ÓrÆyate / &rÃk«asa÷&: {Pkt_101}vaÓÃgandhe eÓe kkhu aÓÓatthÃme ÃkiÂÂhidÃÓibatte ido evva Ãacchadi / kadà bi dubadasudaloÓeïa amhe bi vÃbÃdaiÓÓadi / tà ehi / atikkamamha / SktCh_101: vasÃgandhe e«a khalvaÓvatthÃmÃk­«ÂÃsipatra ita evÃgacchati / kadÃciddrupadasutaro«eïÃvÃmapi vyÃpÃdayi«yati / tadehi / atikramÃva÷ / *iti ni«krÃntau** praveÓaka÷ / *tata÷ praviÓatyutkhÃtakha¬ga÷ kalakalamÃkarïayannaÓvatthÃmÃ** &aÓvatthÃmÃ&: VERSE_3.4 mahÃpralayamÃrutak«ubhitapu«karÃvartaka- $ pracaï¬aghanagarjitapratiravÃnukÃrÅ muhu÷ & rava÷ Óravaïabhairava÷ sthagitarodasÅkandara÷ œ kuto 'dya samarodadherayamabhÆtapÆrva÷ pura÷ // 3.4 // *vicintya** dhruvaæ gÃï¬Åvinà sÃtyakinà v­kodareïa và yauvanadarpÃdatikrÃntamaryÃdena parikopitastÃta÷ samullaÇghya Ói«yapriyatÃmÃtmaprabhÃvasad­ÓamÃce«Âate / tathà hi VERSE_3.5 yadduryodhanapak«apÃtasad­Óaæ yuktaæ yadastragrahe $ rÃmÃllabdhasamastahetiguruïo vÅryasya yatsÃæpratam & loke sarvadhanu«matÃmadhipateryaccÃnurÆpaæ ru«a÷ œ prÃrabdhaæ ripughasmareïa niyataæ tatkarma tÃtena me // 3.5 // *p­«Âhato vilokya** tadalamidÃnÅæ mama rathapratÅk«ayÃnayà / saÓastra evÃsmi sajalajaladharaprabhÃbhÃsureïa supragrahavimalakaladhautatsaruïÃmunà kha¬gena / yÃvatsamarabhuvamavatarÃmi /*parikramya / vÃmÃk«ispandanaæ sÆcayitvÃ** Ã÷ kathaæ mamÃpi nÃmÃÓvatthÃmna÷ samaramahotsavapramodanirbharasya tÃtavikramadarÓanalÃlasasyÃnimittÃni samaragamanavighnamutpÃdayanti / bhavatu gacchÃmi /*sÃva«Âambhaæ parikramyÃgrato vilokya** kathamavadhÅritak«ÃtradharmÃïÃmujjhitasatpuru«ocitalajjÃvaguïÂhanÃnÃæ vism­tasvÃmisatkÃralaghucetasÃæ dviradaturaægamacaraïacÃriïÃmagaïitakulayaÓa÷sad­ÓaparÃkramavratÃnÃæ raïabhÆme÷ samantÃdapakrÃmatÃmayaæ mahÃnnÃdo balÃnÃm /*nirÆpya** hà dhikka«Âam / kathamete mahÃrathÃ÷ karïÃdayo 'pi samarÃtparÃÇmukhà bhavanti / kathaæ nu tÃtÃdhi«ÂhitÃnÃmapi balÃnÃmiyamavasthà bhavet / bhavatu saæstambhayÃmi / bho bho÷ kauravasenÃsamudravelÃparipÃlanamahÃmahÅdharà narapataya÷ k­taæ k­tamamunà samaraparityÃgasÃhasena / VERSE_3.6 yadi samaramapÃsya nÃsti m­tyo- $ rbhayamiti yuktamito 'nyata÷ prayÃtum & atha maraïamavaÓyameva janto÷ œ kimiti mudhà malinaæ yaÓa÷ kurudhve // 3.6 // api ca VERSE_3.7 astrajvÃlÃvalŬhapratibalajaladherantaraurvÃyamÃïe $ senÃnÃthe sthite 'sminmama pitari gurau sarvadhanvÅÓvarÃïÃm & karïÃlaæ saæbhrameïa vraja k­pa samaraæ mu¤ca hÃrdikya ÓaÇkÃæ œ tÃte cÃpadvitÅye vahati raïadhurÃæ ko bhayasyÃvakÃÓa÷ // 3.7 // *nepathye** kuto 'dyÃpi te tÃta÷ / &aÓvatthÃmÃ&: *ÓrutvÃ** kiæ brÆtha / kuto 'dyÃpi te tÃta iti /*saro«am** Ã÷ k«udrÃ÷ samarabhÅrava÷ kathamevaæ pralapatÃæ va÷ sahasradhà na dÅrïamanayà jihvayà / VERSE_3.8 dagdhuæ viÓvaæ dahanakiraïairnodità dvÃdaÓÃrkà $ vÃtà vÃtà diÓi diÓi na và saptadhà sapta bhinnÃ÷ & channaæ meghairna gaganatalaæ pu«karÃvartakÃdyai÷ œ pÃpaæ pÃpÃ÷ kathayata kathaæ ÓauryarÃÓe÷ piturme // 3.8 // *praviÓya saæbhrÃnta÷ saprahÃra÷** &sÆta÷&: paritrÃyatÃæ paritrÃyatÃæ kumÃra÷ /*iti pÃdayo÷ patati** &aÓvatthÃmÃ&: *vilokya** aye kathaæ tÃtasya sÃrathiraÓvasena÷ / Ãrya nanu trailokyatrÃïak«amasya sÃrathirasi / kiæ matta÷ paritrÃïamicchasi / &sÆta÷&: *utthÃya sakaruïam** kuto 'dyÃpi te tÃta÷ / &aÓvatthÃmÃ&: *sÃvegam** kiæ tÃta eva nÃsti / &sÆta÷&: atha kim / &aÓvatthÃmÃ&: hà tÃta /*iti mohamupagata÷** &sÆta÷&: kamÃra samÃÓvasihi samÃÓvasihi / &aÓvatthÃmÃ&: *labdhasaæj¤a÷ sÃsram** hà tÃta hà sutavatsala hà lokatrayaikadhanurdhara hà jÃmadagù€ŠnyÃstrasarvasvapratigrahapraïayin kvÃsi / prayaccha me prativacanam / &sÆta÷&: kamÃra alamatyantaÓokÃvegena / vÅrapuru«ocitÃæ vipattimupagate pitari tvamapi tadanurÆpeïaiva vÅryeïa ÓokasÃgaramuttÅrya sukhÅ bhava / &aÓvatthÃmÃ&: *aÓrÆïi vimucya** Ãrya kathaya kathaya kathaæ tÃd­gbhujavÅryasÃgarastÃto 'pi nÃmÃstamupagata÷ / VERSE_3.9 kiæ bhÅmÃdgurudak«iïÃæ gurugadÃdbhÅmapriya÷ prÃptavÃn &sÆta÷&: ÓÃntaæ pÃpam / ÓÃntaæ pÃpam / &aÓvatthÃmÃ&: VERSE_3.9 antevÃsidayÃlurujjhitanayenÃsÃdito ji«ïunà / &sÆta÷&: kathamevaæ bhavi«yati / &aÓvatthÃmÃ&: VERSE_3.9 govindena sudarÓanasya niyataæ dhÃrÃpathaæ prÃpita÷ &sÆta÷&: etadapi nÃsti / &aÓvatthÃmÃ&: VERSE_3.9 ÓaÇke nÃpadamanyata÷ khalu gurorebhyaÓcaturthÃdaham // 3.9 // &sÆta÷&: kumÃra VERSE_3.10 ete 'pi tasya kupitasya mahÃstrapÃïe÷ $ kiæ dhÆrjaÂeriva tulÃmupayÃnti saækhye & Óokoparuddhah­dayena yadà tu Óastraæ œ tyaktaæ tadÃsya vihitaæ ripuïÃtighoram // 3.10 // &aÓvatthÃmÃ&: kiæ puna÷ kÃraïaæ ÓokasyÃstraparityÃgasya và / &sÆta÷&: nanu kumÃra eva kÃraïam / &aÓvatthÃmÃ&: kathamahameva nÃma / &sÆta÷&: ÓrÆyatÃm /*aÓrÆïi vimucya** VERSE_3.11 aÓvatthÃmà hata iti p­thÃsÆnunà spa«Âamuktvà $ svairaæ Óe«e gaja iti kila vyÃh­taæ satyavÃcà & tacchrutvÃsau dayitatanaya÷ pratyayÃttasya rÃj¤a÷ œ ÓastrÃïyÃjau nayanasalilaæ cÃpi tulyaæ mumoca // 3.11 // &aÓvatthÃmÃ&: hà tÃta hà sutavatsala hà v­thÃmadarthaparityaktajÅvita hà ÓauryarÃÓe hà Ói«yapriya hà yudhi«Âhirapak«apÃtin /*iti roditi** &sÆta÷&: kumÃra alamatyantaparidevanakÃrpaïyena / &aÓvatthÃmÃ&: VERSE_3.12 Órutvà vadhaæ mama m­«Ã sutavatsalena $ tÃta tvayà saha Óarairasavo vimuktÃ÷ & jÅvÃmyahaæ punarayaæ bhavatà viyukta÷ œ krÆre 'pi tanmayi mudhà tava pak«apÃta÷ // 3.12 // *iti mohamupagata÷** &sÆta÷&: samÃÓvasitu samÃÓvasitu kamÃra÷ / *tata÷ praviÓati k­pa÷** &k­pa÷&: *sodvegaæ ni÷Óvasya** VERSE_3.13 dhiksÃnujaæ kurupatiæ dhigajÃtaÓatruæ $ digbhÆpatÅnviphalaÓastrabh­to dhigasmÃn & keÓagraha÷ khalu tadà drupadÃtmajÃyà œ droïasya cÃdya likhitairiva vÅk«ito yai÷ // 3.13 // tatkathaæ nu khalu vatsaæ drak«yÃmyaÓvatthÃmÃnam / atha và himavatsÃragurucetasi j¤Ãtalokasthitau tasminna khalu ÓokÃvegamahamÃÓaÇke / kiæ tu pitu÷ paribhavasad­ÓamupaÓrutya na jÃne kiæ vyavasyatÅti / atha và VERSE_3.14 ekasya tÃvatpÃko 'yaæ dÃruïo bhuvi vartate / keÓagrahe dvitÅye 'sminnÆnaæ ni÷Óe«itÃ÷ prajÃ÷ // 3.14 // *vilokya** tadayaæ vatsasti«Âhati / yÃvadupasarpÃmi /*upas­tya sasaæbhramam** vatsa samÃÓvasihi samÃÓvasihi / &aÓvatthÃmÃ&: *saæj¤Ãæ labdhvà sÃsram** hà tÃta hà sakalabhuvanaikaguro /*ÃkÃÓe** yudhi«Âhira yudhi«Âhira VERSE_3.15 à janmano na vitathaæ bhavatà kiloktaæ $ na dvek«i yajjanamatastvamajÃtaÓatru÷ & tÃte gurau dvijavare mama bhÃgyado«Ã- œ tsarvaæ tadekapada eva kathaæ nirastam // 3.15 // &sÆta÷&: kumÃra e«a te mÃtula÷ ÓÃradvata÷ pÃrÓve ti«Âhati / &aÓvatthÃmÃ&: *pÃrÓve vilokya sabëpam** mÃtula mÃtula VERSE_3.16 gato yenÃdya tvaæ saha raïabhuvaæ sainyapatinà $ ya eka÷ ÓÆrÃïÃæ gurukaï¬Ænika«aïa÷ & parÅhÃsÃÓcitrÃ÷ satatamabhavanyena bhavata÷ œ svasu÷ ÓlÃghyo bhartà kva nu khalu sa te mÃtula gata÷ // 3.16 // &k­pa÷&: parigataparigantavya eva bhavÃn / tadalamatyantaÓokÃvegena / &aÓvatthÃmÃ&: mÃtula parityaktameva mayà paridevanam / e«o 'haæ sutavatsalaæ tÃtamevÃnugacchÃmi / &k­pa÷&: vatsa anupapannaæ bhavadvidhÃnÃmidam / &sÆta÷&: kumÃra alamatisÃhasena / &aÓvatthÃmÃ&: Ãrya ÓÃradvata VERSE_3.17 madviyogabhayÃttÃta÷ paralokamito gata÷ / karomi virahaæ tasya vatsalasya kathaæ pitu÷ // 3.17 // &k­pa÷&: vatsa yÃvadayaæ saæsÃrastÃvatprasiddhaiveyaæ lokayÃtrà yatputrai÷ pitaro lokadvaye 'pyanuvartanÅyà iti / paÓya / VERSE_3.18 nivÃpäjalidÃnena ketanai÷ ÓrÃddhakarmabhi÷ / tasyopakÃre Óaktastvaæ kiæ jÅvankimutÃnyathà // 3.18 // &sÆta÷&: Ãyu«man yathaiva mÃtulaste ÓÃradvata÷ kathayati tattathà / &aÓvatthÃmÃ&: Ãrya satyameveä¦m / kiæ tvatidurvahatvÃcchokabhÃrasya na Óaknomi tÃtavirahita÷ k«aïamapi prÃïÃndhÃrayitum / tadgacchÃmi tamevoddeÓaæ yatra tathÃvidhamapi pitaraæ drak«yÃmi /*utti«Âhankha¬gamÃlokya vicintya** k­tamadyÃpi Óastragrahaïavi¬ambanayà / bhagava¤Óastra VERSE_3.19 g­hÅtaæ yenÃsÅ÷ paribhavabhayÃnnocitamapi $ prabhÃvÃdyasyÃbhÆnna khalu tava kaÓcinna vi«aya÷ & parityaktaæ tena tvamasi sutaÓokÃnna tu bhayÃ- œ dvimok«ye Óastra tvÃmahamapi yata÷ svasti bhavate // 3.19 // *ityuts­jati** *nepathye** bho bho rÃjÃna÷ kathamiha bhavanta÷ sarve gurorbhÃradvÃjasya paribhavamamunà n­Óaæsena prayuktamupek«ante / &aÓvatthÃmÃ&: *Ãkarïya Óanai÷ Óastraæ sp­Óan** kiæ gurorbhÃradvÃjasya paribhava÷ / *punarnepathye** VERSE_3.20 ÃcÃryasya tribhuvanagurornyastaÓastrasya ÓokÃ- $ ddroïasyÃjau nayanasalilak«ÃlitÃrdrÃnanasya & maulau pÃïiæ palitadhavale nyasya k­tvà n­Óaæsaæ œ dh­«Âadyumna÷ svaÓibiramayaæ yÃti sarve sahadhvam // 3.20 // &aÓvatthÃmÃ&: *sakrodhaæ sakampaæ ca k­pasÆtau d­«ÂvÃ** kiæ nÃmedam / VERSE_3.21 pratyak«amÃttadhanu«Ãæ manujeÓvarÃïÃæ $ prÃyopaveÓasad­Óaæ vratamÃsthitasya & tÃtasya me palitamaulinirastakÃÓe œ vyÃpÃritaæ Óirasi ÓastramaÓastrapÃïe÷ // 3.21 // &k­pa÷&: vatsa evaæ kila jana÷ kathayati / &aÓvatthÃmÃ&: kiæ tÃtasya durÃtmanà parim­«ÂamabhÆcchira÷ / &sÆta÷&: *sabhayam** kumÃra ÃsÅdayaæ tasya tejorÃÓerdevasya nava÷ paribhavÃvatÃra÷ / &aÓvatthÃmÃ&: hà tÃta hà putrapriya mama mandabhÃgadheyasya k­te ÓastraparityÃgÃttathÃvidhena k«udreïÃtmà paribhÃvita÷ / atha và VERSE_3.22 parityakte dehe raïaÓirasi ÓokÃndhamanasà $ Óira÷ Óvà kÃko và drupadatanayo và parim­Óet & sphuraddivyÃstraughadraviïamadamattasya ca ripo- œ rmamaivÃyaæ pÃda÷ Óirasi nihitastasya na kara÷ // 3.22 // Ã÷ durÃtmanpäcÃlÃpasada VERSE_3.23 tÃtaæ Óastragrahaïavimukhaæ niÓcayenopalabhya $ tyaktvà ÓaÇkÃæ khalu vidadhata÷ pÃïimasyottamÃÇge & aÓvatthÃmà karadh­tadhanu÷ pÃï¬upäcÃlasenÃ- œ tÆlotk«epapralayapavana÷ kiæ na yÃta÷ sm­tiæ te // 3.23 // yudhi«Âhira yudhi«Âhira ajÃtaÓatro amithyÃvÃdindharmaputra sÃnujasya te kimanenÃpak­tam / atha và kimanenÃlÅkaprak­tijihmacetasà / arjuna sÃtyake bÃhuÓÃlinv­kodara mÃdhava yuktaæ nÃma bhavatÃæ surÃsuramanujalokaikadhanurdharasya dvijanmana÷ pariïatavayasa÷ sarvÃcÃryasya viÓe«ato mama pituramunà drupadakulakalaÇkena manujapaÓunà sp­ÓyamÃnamuttamÃÇgamupek«itam / atha và sarva evaite pÃtakina÷ / kimetai÷ VERSE_3.24 k­tamanumataæ d­«Âaæ và yairidaæ gurupÃtakaæ $ manujapaÓubhirnirmaryÃdairbhavadbhirudÃyudhai÷ & narakaripuïà sÃrdhaæ te«Ãæ sabhÅmakirÅÂinÃ- œ mayamahamas­ÇmedomÃæsai÷ karomi diÓÃæ balim // 3.24 // &k­pa÷&: vatsa kiæ na saæbhÃvyate bhÃradvÃjatulye bÃhuÓÃlini divyÃstragrÃmakovide bhavati / &aÓvatthÃmÃ&: bho bho÷ pÃï¬avamatsyasomakamÃgadhÃdyÃ÷ k«atriyÃpasÃdÃ÷ VERSE_3.25 piturmÆrdhni sp­«Âe jvaladanalabhÃsvatparaÓunà $ k­taæ yadrÃmeïa Órutimupagataæ tanna bhavatÃm & kimadyÃÓvatthÃmà tadarirudhirÃsÃravighasaæ œ na karma krodhÃndha÷ prabhavati vidhÃtuæ raïamukhe // 3.25 // sÆta gaccha tvaæ sarvopakaraïai÷ sÃægrÃmikai÷ sarvÃyudhairupetaæ mahÃhavalak«aïaæ nÃmÃsmatsyandanamupanaya / &sÆta÷&: yadÃj¤Ãpayati kumÃra÷ /*iti ni«krÃnta÷** &k­pa÷&: vatsa avaÓyapratikartavye 'smindÃruïe paribhavÃgnau sarve«ÃmasmÃkaæ ko 'nyastvÃmantareïa Óakta÷ pratikartum / kiæ tu &aÓvatthÃmÃ&: kimata÷ param / &k­pa÷&: sainÃpatye 'bhi«iktaæ bhavantamicchÃmi samarabhuvanamavatÃrayitum / &aÓvatthÃmÃ&: mÃtula paratantramidamakiæcitkaraæ ca / &k­pa÷&: vatsa na khalu paratantraæ nÃkiæcitkaraæ ca / paÓya / VERSE_3.26 bhavedabhÅ«mamadroïaæ dhÃrtarëÂrabalaæ katham / yadi tattulyakarmÃtra bhavÃndhuri na yujyate // 3.26 // k­taparikarasya bhavÃd­Óasya trailokyamapi na k«amaæ paripanthÅbhavituæ kiæ punaryudhi«Âhirabalam / tadevaæ manye parikalpitÃbhi«ekopakaraïa÷ kauravarÃjo na cirÃttvÃmevÃbhyapek«amÃïasti«ÂhatÅti / &aÓvatthÃmÃ&: yadyevaæ tvarate me paribhavÃnaladahyamÃnamidaæ cetastatpratÅkÃrajalÃvagÃhanÃya / tadahaæ gatvà tÃtavadhavi«aïïamÃnasaæ kurupatiæ sainÃpatyasvayaægrahaïapraïayasamÃÓvÃsanayà mandasaætÃpaæ karomi / &k­pa÷&: vatsa evamidam / atastamevoddeÓaæ gacchÃva÷ / *iti parikrÃmata÷** *tata÷ praviÓata÷ karïaduryodhanau** &duryodhana÷&: aÇgarÃja VERSE_3.27 tejasvÅ ripuhatabandhudu÷khapÃraæ $ bÃhubhyÃæ vrajati dh­tÃyudhaplavÃbhyÃm & ÃcÃrya÷ sutanidhanaæ niÓamya saækhye œ kiæ Óastragrahasamaye viÓastra ÃsÅt // 3.27 // atha và sÆktamidamabhiyuktai÷ prak­tirdustyajeti / yata÷ ÓokÃndhamanasà tena vimucya k«ÃtradharmakÃrkaÓyaæ dvijÃtidharmasulabho mÃrdavaparigraha÷ k­ta÷ / &karïa÷&: rÃjankauraveÓvara na khalvidamevam / &duryodhana÷&: kathaæ tarhi / &karïa÷&: evaæ kilÃsyÃbhiprÃyo yathÃÓvatthÃmà mayà p­thivÅrÃjye 'bhi«ektavya iti / tasyÃbhÃvÃdv­ddhasya me brÃhmaïasya v­thà Óastragrahaïamiti tathà k­tavÃn / &duryodhana÷&: *saÓira÷kampam** evamidam / &karïa÷&: etadarthaæ ca kauravapÃï¬avapak«apÃtaprav­ttamahÃsaægrÃmasya rÃjakasya parasparak«ayamapek«amÃïena tena pradhÃnapuru«avadhopek«Ã k­tà / &duryodhana÷&: upapannamidam / &karïa÷&: anyacca rÃjan drupadenÃpyasya bÃlyÃtprabh­tyabhiprÃyavedinà na svarëÂre vÃso datta÷ / &duryodhana÷&: sÃdhu aÇgarÃja sÃdhu / nipuïamabhihitam / &karïa÷&: na cÃyaæ mamaikasyÃbhiprÃya÷ / anye 'bhiyuktà api naivedamanyathà manyante / &duryodhana÷&: evametat / ka÷ saædeha÷ / VERSE_3.28 dattvÃbhayaæ so 'tiratho badhyamÃnaæ kirÅÂinà / sindhurÃjamupek«eta naivaæ cetkathamanyathà // 3.28 // &k­pa÷&: *vilokya** vatsa e«a duryodhana÷ sÆtaputreïa sahÃsyÃæ nyagrodhacchÃyÃyÃmupavi«Âasti«Âhati / tadupasarpÃva÷ / *tathà k­tvÃ** &ubhau&: vijayatÃæ kauraveÓvara÷ / &duryodhana÷&: *d­«ÂvÃ** aye kathaæ k­po 'ÓvatthÃmà ca /*ÃsanÃdavatÅrya k­paæ prati** guro abhivÃdaye /*aÓvatthÃmÃnamuddiÓya** ÃcÃryaputra VERSE_3.29 ehyasmadarthahatatÃta pari«vajasva $ klÃntairidaæ mama nirantaramaÇgamaÇgai÷ & sparÓastavai«a bhujayo÷ sad­Óa÷ pituste œ Óoke 'pi yo vik­timeti tanÆruhe«u // 3.29 // *ÃliÇgya pÃrÓva upaveÓayati / aÓvatthÃmà bëpamuts­jati** &karïa÷&: drauïÃyana alamatyarthamÃtmÃnaæ ÓokÃnale prak«ipya / &duryodhana÷&: ÃcÃryaputra ko viÓe«a ÃvayorasminvyasanamahÃrïave / paÓya / VERSE_3.30 tÃtastava praïayavÃnsa pitu÷ sakhà me $ Óastre yathà tava guru÷ sa tathà mamÃpi & kiæ tasya dehanidhane kathayÃmi du÷khaæ œ jÃnÅhi tadguruÓucà manasà tvameva // 3.30 // &k­pa÷&: vatsa yathÃha kurupatistathaivaitat / &aÓvatthÃmÃ&: rÃjannevaæ pak«apÃtini tvayi yuktameva ÓokabhÃraæ laghÆkartum / kiæ tu VERSE_3.31 mayi jÅvati mattÃta÷ keÓagrahaïamavÃptavÃn / kathamanye kari«yanti putrebhya÷ putriïa÷ sp­hÃm // 3.31 // &karïa÷&: drauïÃyana kimatra kriyate yadà tenaiva sarvaparibhavatrÃïahetunà Óastramuts­jatà tÃd­ÓÅmavasthÃmÃtmà nÅta÷ / &aÓvatthÃmÃ&: aÇgarÃja kimÃha bhavÃnkimatra kriyata iti / ÓrÆyatÃæ yatkriyate / VERSE_3.32 yo ya÷ Óastraæ bibharti svabhujagurumada÷ pÃï¬avÅnÃæ camÆnÃæ $ yo ya÷ päcÃlagotre ÓiÓuradhikavayà garbhaÓayyÃæ gato và & yo yastatkarmasÃk«Å carati mayi raïe yaÓca yaÓca pratÅpa÷ œ krodhÃndhastasya tasya svayamapi jagatÃmantakasyÃntako 'ham // 3.32 // api ca bho jÃmadagnyaÓi«ya karïa VERSE_3.33 deÓa÷ so 'yamarÃtiÓoïitajalairyasminhradÃ÷ pÆritÃ÷ $ k«atrÃdeva tathÃvidha÷ paribhavastÃtasya keÓagraha÷ & tÃnyevÃhitaÓastraghasmaragurÆïyastrÃïi bhÃsvanti me œ yadrÃmeïa k­taæ tadeva kurute drauïÃyana÷ krodhana÷ // 3.33 // &duryodhana÷&: ÃcÃryaputra tasya tathÃvidhasyÃnanyasÃdhÃraïasya te vÅrabhÃvasya kimanyatsad­Óam / &k­pa÷&: rÃjansumahÃnkhalu droïaputreïa vo¬humadhyavasita÷ samarabhÃra÷ / tadahamevaæ manye / bhavatà k­taparikaro 'yamucchettuæ lokatrayamapi samartha÷ kiæ punaryudhi«Âhirabalam / ato 'bhi«icyatÃæ sainÃpatye / &duryodhana÷&: su«Âhu yujyamÃnamabhihitaæ yu«mÃbhi÷ / kiæ tu prÃkpratipanno 'yamartho 'ÇgarÃjasya / &k­pa÷&: rÃjannasad­ÓaparibhavaÓokasÃgare nimajjantamenamaÇgarÃjasyÃrthe naivopek«ituæ yuktam / asyÃpi tadevÃrikulamanuÓÃsanÅyam / ata÷ kimasya pŬà na bhavi«yati / &aÓvatthÃmÃ&: rÃjankauraveÓvara kimadyÃpi yuktÃyuktavicÃraïayà / VERSE_3.34 prayatnaparibodhita÷ stutibhiradya Óe«e niÓÃ- $ makeÓavamapÃï¬avaæ bhuvanamadya ni÷somakam & iyaæ parisamÃpyate raïakathÃdya do÷ÓÃlinà œ vyapaitu n­pakÃnanÃtigururadya bhÃro bhuva÷ // 3.34 // &karïa÷&: *vihasya** vaktuæ sukaramidaæ du«karamadhyavasÃtum / bahava÷ kauravabale 'sya karmaïa÷ ÓaktÃ÷ / &aÓvatthÃmÃ&: aÇgarÃja evamidam / bahava÷ kauravabale 'tra ÓaktÃ÷ / kiæ tu du÷khopahata÷ ÓokÃveÓavaÓÃdbravÅmi na punarvÅrajanÃdhik«epeïa / &karïa÷&: mƬha du÷khitasyÃÓrupÃta÷ kupitasya cÃyudhadvitÅyasya saægrÃmÃvataraïamucitaæ naivaævidhÃ÷ pralÃpÃ÷ / &aÓvatthÃmÃ&: *sakrodham** are re rÃdhÃgarbhabhÃrabhÆta sÆtÃpasada mamÃpi nÃmÃÓvatthÃmno du÷khitasyÃÓrubhi÷ pratikriyÃmupadiÓi na Óastreïa / paÓya / VERSE_3.35 nirvÅryaæ guruÓÃpabhëitavaÓÃtkiæ me tavevÃyudhaæ $ saæpratyeva bhayÃdvihÃya samaraæ prÃpto 'smi kiæ tvaæ yathà & jÃto 'haæ stutivaæÓakÅrtanavidÃæ kiæ sÃrathÅnÃæ kule œ k«udrÃrÃtik­tÃpriyaæ pratikaromyasreïa nÃstreïa yat // 3.35 // &karïa÷&: *sakrodham** are re vÃcÃÂa v­thÃÓastragrahaïadurvidagdha baÂo VERSE_3.36 nirvÅryaæ và savÅryaæ và mayà nots­«ÂamÃyudham / yathà päcÃlabhÅtena pitrà te bÃhuÓÃlinà // 3.36 // api ca VERSE_3.37 sÆto và sÆtaputro và yo và ko và bhavÃmyaham / daivÃyattaæ kule janma madÃyattaæ tu pauru«am // 3.37 // &aÓvatthÃmÃ&: *sakrodham** are re rathakÃrakulakalaÇka rÃdhÃgarbhabhÃrabhÆta are ÃyudhÃnabhij¤a tÃtamapyadhik«ipasi / atha và VERSE_3.38 sa bhÅru÷ ÓÆro và prathitabhujasÃrastribhuvane $ k­taæ yattenÃjau pratidinamiyaæ vetti vasudhà & parityaktaæ Óastraæ kathamiti sa satyavratadhara÷ œ p­thÃsÆnu÷ sÃk«Å tvamasi raïabhÅro kva nu tadà // 3.38 // &karïa÷&: *vihasya** evaæ bhÅruraham / punarvikramaikarasaæ tava pitaramanusm­tya mahÃnme saæÓayo jÃta÷ / api ca re mƬha VERSE_3.39 yadi ÓastramujjhitamaÓastrapÃïayo $ na nivÃrayanti kimarÅnudÃyudhÃn & yadanena maulidalane 'pyudÃsitaæ œ suciraæ striyeva n­pacakrasaænidhau // 3.39 // &aÓvatthÃmÃ&: *sakrodhaæ sakampaæ ca** durÃtmanrÃjavallabha pragalbha sÆtÃpasada asaæbaddhapralÃpin VERSE_3.40 kathamapi na ni«iddho du÷khinà bhÅruïà và $ drupadatanayapÃïistena pitrà mamÃdya & tava bhujabaladarpÃdhmÃyamÃnasya vÃma÷ œ Óirasi caraïa e«a nyasyate vÃrayainam // 3.40 // *iti tathà kartumutti«Âhati** &k­paduryodhanau&: guruputra mar«aya /*iti nivÃrayata÷** *aÓvatthÃmà caraïaprahÃraæ nÃÂayati** &karïa÷&: *sakrodhamutthÃya kha¬gamÃk­«ya** are durÃtmanvÃcÃla brahmabandho ÃtmaÓlÃgha VERSE_3.41 jÃtyà kÃmamavadhyo 'si caraïaæ tvimamuddh­tam / anena lÆnaæ kha¬gena patitaæ vetsyasi k«itau // 3.41 // &aÓvatthÃmÃ&: are mƬha kiæ nÃma jÃtyà kÃmamavadhyo 'ham / iyaæ sà jÃtistyaktà /*iti yaj¤opavÅtaæ chinatti / punaÓca sakrodham** VERSE_3.42 adya mithyÃpratij¤o 'sau kirÅÂÅ kriyate mayà / Óastraæ g­hÃïa và tyaktvà maulau và racayäjalim // 3.42 // *ubhÃvapi kha¬gamÃk­«yÃnyo 'nyaæ prahartumudyatau / k­paduryodhanau vÃrayata÷** &duryodhana÷&: sakhe ÃcÃryaputra ÓastragrahaïenÃlam / &k­pa÷&: vatsa sÆtaputra ÓastragrahaïenÃlam / &aÓvatthÃmÃ&: mÃtula mÃtula kiæ nivÃrayasi / ayamapi tÃtanindÃpragalbha÷ sÆtÃpasado dh­«Âadyumnapak«apÃtyeva / &karïa÷&: rÃjanna khalvahaæ nivÃrayitavya÷ / VERSE_3.43 upek«itÃnÃæ mandÃnÃæ dhÅrasattvairavaj¤ayà / atrÃsitÃnÃæ krodhÃndhairbhavatye«Ã vikatthanà // 3.43 // &aÓvatthÃmÃ&: rÃjanmu¤ca mu¤cainam / ÃsÃdayatu madbhujÃntarani«pe«asulabhamasÆnÃmavasÃdanam / anyacca rÃjan / snehena kÃryeïa và yattvamenaæ tÃtÃdhik«epakÃriïaæ durÃtmÃnaæ matta÷ parirak«itumicchasi tadubhayamapi v­thaiva / paÓya / VERSE_3.44 pÃpapriyastava kathaæ guïina÷ sahÃya÷ $ sÆtÃnvaya÷ ÓaÓadharÃnvayasaæbhavasya & hantà kirÅÂinamahaæ n­pa mu¤ca kuryÃæ œ krodhÃdakarïamap­thÃtmajamadya lokam // 3.44 // *iti prahartumicchati** &karïa÷&: *kha¬gamudyamya** are vÃcÃÂa brÃhmaïÃdhama ayaæ na bhavasi / rÃjanmu¤ca mu¤ca / na khalvahaæ vÃrayitavya÷ /*hantumicchati** *duryodhanak­pau nivÃrayata÷** &duryodhana÷&: karïa guruputra ko 'yamadya yuvayorvyÃmoha÷ / &k­pa÷&: vatsa anyadeva prastutamanyatrÃvega iti ko 'yaæ vyÃmoha÷ / svabalavyasanaæ cedamasminkÃle rÃjakulasyÃsya yu«matta eva bhavatÅti vÃma÷ panthÃ÷ / &aÓvatthÃmÃ&: mÃtula na labhyate 'sya kaÂupralÃpino rathakÃrakulakalaÇkasya darpa÷ ÓÃtayitum / &k­pa÷&: vatsa akÃla÷ khalu svabalapradhÃnavirodhasya / &aÓvatthÃmÃ&: mÃtula yadyevam VERSE_3.45 ayaæ pÃpo yÃvanna nidhanamupeyÃdariÓarai÷ $ parityaktaæ tÃvatpriyamapi mayÃstraæ raïamukhe & balÃnÃæ nÃthe 'sminparikupitabhÅmÃrjunabhaye œ samutpanne rÃjà priyasakhabalaæ vettu samare // 3.45 // *iti kha¬gamuts­jati** &karïa÷&: *vihasya** kulakramÃgatamevaitadbhavÃd­ÓÃæ yadastraparityÃgo nÃma / &aÓvatthÃmÃ&: nanu re aparityaktamapi bhavÃd­ÓairÃyudhaæ ciraparityaktameva ni«phalatvÃt / &karïa÷&: are mu¬ha VERSE_3.46 dh­tÃyudho yÃvadahaæ tÃvadanyai÷ kimÃyudhai÷ / yadvà na siddhamastreïa mama tatkena setsyati // 3.46 // *nepathye** Ã÷ durÃtmandraupadÅkeÓÃmbarÃkar«aïamahÃpÃtakindhÃrtarëÂrÃpasada cirasya khalu kÃlasya matsaæmukhamÃgato 'si / k«udrapaÓo kvedÃnÅæ gamyate / api ca bho bho rÃdheyaduryodhanasaubalaprabh­taya÷ pÃï¬avavidve«aïaÓcÃpapÃïayo mÃnadhanÃ÷ Ó­ïvantu bhavanta÷ / VERSE_3.47 sp­«Âà yena Óiroruhe n­paÓunà päcÃlarÃjÃtmajà $ yenÃsyÃ÷ paridhÃnamapyapah­taæ rÃj¤Ãæ gurÆïÃæ pura÷ & yasyora÷sthalaÓoïitÃsavamahaæ pÃtuæ pratij¤ÃtavÃ- œ nso 'yaæ madbhujapa¤jare nipatita÷ saærak«yatÃæ kaurava÷ // 3.47 // *sarva Ãkarïayanti** &aÓvatthÃmÃ&: *sotprÃsam** aÇgarÃja senÃpate jÃmadagnyaÓi«ya droïopahÃsinbhujabalaparirak«itasakalaloka /*dh­tÃyudha iti paÂhitvÃ** idaæ tadÃsannatarameva saæv­ttam / rak«ainaæ sÃæprataæ bhÅmÃddu÷ÓÃsanam / &karïa÷&: Ã÷ kà Óaktirv­kodarasya mayi jÅvati du÷ÓÃsanasya chÃyÃmapyÃkramitum / yuvarÃja na bhetavyaæ na bhetavyam / ayamahamÃgato 'smi /*iti ni«krÃnta÷** &aÓvatthÃmÃ&: rÃjankauravanÃtha abhÅ«madroïaæ saæprati kauravabalamÃlo¬ayantau bhÅmÃrjunau rÃdheyenaivaævidhenÃnyena và na Óakyete nivÃrayitum / ata÷ svayameva bhrÃtu÷ pratÅkÃraparo bhava / &duryodhana÷&: Ã÷ Óaktirasti durÃtmana÷ pavanatanayasyÃnyasya và mayi jÅvati ÓastrapÃïau vatsasya chÃyÃmapyÃkramitum / vatsa na bhetavyaæ na bhetavyam / ka÷ ko 'tra bho÷ / rathamupanaya /*iti ni«krÃnta÷** *nepathye kalakala÷** &aÓvatthÃmÃ&: *agrato vilokya** mÃtula hà dhikka«Âam / e«a khalu bhrÃtu÷ pratij¤ÃbhaÇgabhÅru÷ kirÅÂÅ samaæ duryodhanarÃdheyau Óaravar«airdurvÃrairabhidravati / sarvathà pÅtaæ du÷ÓÃsanaÓoïitaæ bhÅmena / na khalu vi«ahe duryodhanÃnujasyainÃæ vipattimavalokayitum / an­tamanumataæ nÃma / mÃtula Óastraæ Óastram / VERSE_3.48 satyÃdapyan­taæ Óreyo dhiksvargaæ narako 'stu me / bhÅmÃddu÷ÓÃsanaæ trÃtuæ tyaktamatyaktamÃyudham // 3.48 // *iti kha¬gaæ grahÅtumicchati** *nepathye** mahÃtmanbhÃradvÃjasÆno na khalu satyavacanamanullaÇghitapÆrvamullaÇghayitumarhasi / &k­pa÷&: vatsa aÓarÅriïÅ bhÃratÅ bhavantaman­tÃdabhirak«ati / &aÓvatthÃmÃ&: kathamiyamamÃnu«Å vÃgnÃnumanute saægrÃmÃvataraïaæ mama / bho÷ ka«Âam / Ã÷ pak«apÃtino devà api pÃï¬avÃnÃm / sarvathà pÅtaæ du÷ÓÃsanaÓoïitaæ bhÅmena / bho÷ ka«Âaæ ka«Âam / VERSE_3.49 du÷ÓÃsanasya rudhire pÅyamÃne 'pyudÃsitam / duryodhanasya kartÃsmi kimanyatpriyamÃhave // 3.49 // mÃtula rÃdheyakrodhavaÓÃdanÃryamasmÃbhirÃcaritam / atastvamapi tÃvadasya rÃj¤a÷ pÃrÓvavartÅ bhava / &k­pa÷&: gacchÃmyahamatra pratividhÃtum / bhavÃnapi ÓibirasaæniveÓameva prati«ÂhatÃm / *parikramya ni«krÃntau** iti t­tÅyo 'Çka÷ / ACT_4 caturtho 'Çka÷ / *tata÷ praviÓati prahÃramÆrcchitaæ rathasthaæ duryodhanamapaharansÆta÷ / sÆta÷ sasaæbhramaæ parikrÃmati** *nepathye** bho bho bÃhubalÃvalepapravartitamahÃsamaradohadÃ÷ kauravapak«apÃtapaïÅk­taprÃïadraviïasaæcayà narapataya÷ saæstabhyantÃæ saæstabhyantÃæ nihatadu÷ÓÃsanapÅtÃvaÓe«aÓoïitasnapitabÅbhatsave«av­kodaradarÓanabhayapariskhalatpraharaïÃni raïÃtdravanti balÃni / &sÆta÷&: *vilokya** kathame«a dhavalacapalacÃmaracumbitakanakakamaï¬alunà ÓikharÃvabaddhavaijayantÅsÆcitena hatagajavÃjinarakalevarasahasrasaæmardavi«amodghÃtak­takalakalakiÇkiïÅjÃlamÃlinà rathena Óaravar«astambhitaparabalaparÃkramaprasara÷ pradrutamÃtmabalamÃÓvÃsayank­pa÷ kirÅÂinÃbhiyuktamaÇgarÃjamanusarati / hanta jÃtamasmadbalÃnÃmavalambanam / *nepathye kalakalÃnantaram** bho bho÷ asmaddarÓanabhayaskhalitakÃrmukak­pÃïatomaraÓaktaya÷ kauravacamÆbhaÂÃ÷ pÃï¬avapak«apÃtinaÓca yodhÃ÷ na bhetavyaæ na bhetavyam / ayamahaæ nihatadu÷ÓÃsanapÅvarora÷sthalak«atajÃsavapÃnamadoddhato rabhasagÃmÅ stokÃvaÓi«Âapratij¤Ãmahotsava÷ kauravarÃjasya dyÆtanirjito dÃsa÷ pÃrthamadhyamo bhÅmasena÷ sarvÃnbhavata÷ sÃk«Åkaromi / ÓrÆyatÃm / VERSE_4.1 rÃj¤o mÃnadhanasya kÃrmukabh­to duryodhanasyÃgrata÷ $ pratyak«aæ kurubÃndhavasya mi«ata÷ karïasya Óalyasya ca & pÅtaæ tasya mayÃdya pÃï¬avavadhÆkeÓÃmbarÃkar«iïa÷ œ ko«ïaæ jÅvata eva tÅk«ïakarajak«uïïÃdas­gvak«asa÷ // 4.1 // &sÆta÷&: *Órutvà sabhayam** aye Ãsanna eva durÃtmà kauravarÃjaputramahÃvanotpÃtamÃruto mÃruti÷ / anupalabdhasaæj¤aÓca tÃvadatra mahÃrÃja÷ / bhavatu / sudÆramapaharÃmi syandanam / kadÃciddu÷ÓÃsana ivÃsminnapyayamanÃryo 'nÃryamÃcari«yati /*tvaritataraæ parikramyÃvalokya ca** aye ayamasau sarasÅsarojavilolanasurabhiÓÅtalamÃtariÓvasaævÃhitasÃndrakisalayo nyagrodhapÃdapa÷ / ucità viÓrÃmabhÆriyaæ samaravyÃpÃrakhinnasya vÅrajanasya / atra sthitaÓcÃyÃcitatÃlav­ntena haricandanacchaÂÃÓÅtalenÃprayatnasurabhiïà daÓÃpariïÃmayogyena sarasÅsamÅraïenÃmunà gataklamo bhavi«yati mahÃrÃja÷ / lÆnaketuÓcÃyaæ ratho 'nivÃrita eva pravek«yati cchÃyÃm /*iti praveÓaæ rÆpayitvÃ** ka÷ ko 'tra bho÷ /*samantÃdavalokya** kathaæ na kaÓcidatra parijana÷ / nÆnaæ tathÃvidhasya v­kodarasya darÓanÃdevaævidhasya ca svÃminastrÃsena ÓibirasaæniveÓameva pravi«Âa÷ / ka«Âaæ bho÷ ka«Âam / VERSE_4.2 dattvà droïena pÃrthÃdabhayamapi na saærak«ita÷ sindhurÃja÷ $ krÆraæ du÷ÓÃsane 'sminhariïa iva k­taæ bhÅmasenena karma & du÷sÃdhyÃmapyarÅïÃæ laghumiva samare pÆrayitvà pratij¤Ãæ œ nÃhaæ manye sakÃmaæ kurukulavimukhaæ daivametÃvatÃpi // 4.2 // *rÃjÃnamavalokya** kathamadyÃpi na cetanÃæ labhate mahÃrÃja÷ / bho÷ ka«Âam /*ni÷Óvasya** VERSE_4.3 madakalitakareïubhajyamÃne $ vipina iva prakaÂaikaÓÃlaÓe«e & hatasakalakumÃrake kule 'smiæ- œ stvamapi vidheravalokita÷ kaÂÃk«ai÷ // 4.3 // nanu bho hatavidhe bharatakulavimukha VERSE_4.4 ak«atasya gadÃpÃïeranÃrƬhasya saæÓayam / e«Ãpi bhÅmasenasya pratij¤Ã pÆryate tvayà // 4.4 // &duryodhana÷&: *Óanairupalabdhasaæj¤a÷** Ã÷ Óaktirasti durÃtmano v­kodarahatakasya mayi jÅvati duryodhane pratij¤Ãæ pÆrayitum / vatsa du÷ÓÃsana na bhetavyaæ na bhetavyam / ayamahamÃgato 'smi / nanu sÆta prÃpaya rathaæ tamevoddeÓaæ yatra vatso me du÷ÓÃsana÷ / &sÆta÷&: Ãyu«mannak«amÃ÷ saæprati vÃhÃste rathamudvo¬hum /*apavÃrya** manorathaæ ca / &duryodhana÷&: *rathÃdavatÅrya sagarvaæ sÃkÆtaæ ca** k­taæ syandanagamanakÃlÃtipÃtena / &sÆta÷&: *savailak«yaæ sakaruïaæ ca** mar«ayatu mar«ayatvÃyu«mÃn / &duryodhana÷&: dhiksÆta kiæ rathena / kevalamarÃtivimardasaæghaÂÂasaæcÃrÅ duryodhana÷ khalvaham / tadgadÃmÃtrasahÃya÷ samarabhuvamavatarÃmi / &sÆta÷&: Ãyu«mannevametat / ka÷ saædeha÷ / &duryodhana÷&: yadyevaæ kimevaæ bhëase / paÓya / VERSE_4.5 bÃlasya me prak­tidurlalitasya pÃpa÷ $ pÃpaæ vyavasyati samak«amudÃyudho 'sau & asminnivÃrayasi kiæ vyavasÃyinaæ mÃæ œ krodho na nÃma karuïà na ca te 'sti lajjà // 4.5 // &sÆta÷&: *sakaruïaæ pÃdayornipatya** etadvij¤ÃpayÃmi / Ãyu«mansaæpÆrïapratij¤ena niv­ttena bhavitavyamidÃnÅæ durÃtmanà v­kodarahatakena / ata evaæ bravÅmi / &duryodhana÷&: *sahasà bhÆmau patan** hà vatsa du÷ÓÃsana hà madÃj¤ÃvirodhitapÃï¬ava hà vikramaikarasa hà madaÇkadurlalita hà arÃtikulagajaghaÂÃm­gendra hà yuvarÃja kvÃsi / prayaccha me prativacanam /*iti ni÷Óvasya mohamupagata÷** &sÆta÷&: rÃjansamÃÓvasihi samÃÓvasihi / &duryodhana÷&: *saæj¤Ãæ labdhvà / ni÷Óvasya** VERSE_4.6 mukto yathe«Âamupabhogasukhe«u naiva $ tvaæ lÃlito 'pi hi mayà na v­thÃgrajena & asyÃstu vatsa tava heturahaæ vipatte- œ ryatkÃrito 'syavinayaæ na ca rak«ito 'si // 4.6 // *iti patati** &sÆta÷&: Ãyu«mansamÃÓvasihi samÃÓvasihi / &duryodhana÷&: dhiksÆta kimanu«Âhitaæ bhavatà / VERSE_4.7 rak«aïÅyena satataæ bÃlenÃj¤Ãnuvartinà / du÷ÓÃsanena bhrÃtrÃhamupahÃreïa rak«ita÷ // 4.7 // &sÆta÷&: mahÃrÃja marmabhedibhiri«utomaraÓaktiprÃsavar«airmahÃrathÃnÃmapah­tacetanatvÃnniÓce«Âa÷ k­to mahÃrÃja ityapah­to mayà ratha÷ / &duryodhana÷&: sÆta virÆpaæ k­tavÃnasi / VERSE_4.8 tasyaiva pÃï¬avapaÓoranujadvi«o me $ k«odairgadÃÓanik­tairna vibodhito 'smi & tÃmeva nÃdhiÓayito rudhirÃrdraÓayyÃæ œ dau÷ÓÃsanÅæ yadahamÃÓu v­kodaro và // 4.8 // *niÓvasya nabho vilokya** nanu bho hatavidhe k­pÃvirahita bharatakulavimukha VERSE_4.9 api nÃma bhavenm­tyurna ca hantà v­kodara÷ / &sÆta÷&: ÓÃntaæ pÃpaæ ÓÃntaæ pÃpam / mahÃrÃja kimidam / &duryodhana÷&: VERSE_4.9 ghÃtitÃÓe«abandhorme kiæ rÃjyena jayena và // 4.9 // *tata÷ praviÓati ÓaraprahÃravraïabaddhapaÂÂikÃlaæk­takÃya÷ sundaraka÷** &sundaraka÷&: {Pkt_102}ajjà abi ïÃma imassiæ uddese sÃrahidudÅo diÂÂho tumhehiæ mahÃrÃadujjohaïo ïa vetti *nirÆpya** kahaæ ïa ko bi mantedi / hodu / edÃïaæ baddhapariarÃïaæ purisÃïaæ samÆho dÅsai / ettha gadua pucchissaæ /*parikramya vilokya ca** kahaæ ede kkhu sassÃmiïo gìhappahÃrahadassa ghaïasaæïÃhajÃladubbhejjamuhehiæ kaÇkavadaïehiæ hiaÃdo sallÃiæ uddharanti / tà ïa kkhu ede jÃïanti / hodu / aïïado viciïaissaæ /*agrato 'valokya kiæcitparikramya** ime kkhu abare pahÆdadarà saægadà vÅramaïussà dÅsanti / tà ettha gadua pucchissaæ /*upagamya** haæho jÃïaha tumhe kassiæ uddese kuruïÃho vaÂÂai tti /*d­«ÂvÃ** kahaæ ede bi maæ pekkhia ahiadaraæ roanti / tà ïa hu ede bi jÃïanti / hà adikaruïaæ kkhu ettha vaÂÂai / esà vÅramÃdà samalaviïihadaæ puttaaæ suïia rattaæsuaïivasaïÃe samaggabhÆsaïÃe vahÆe saha aïumaradi /*saÓlÃgham** sÃhu vÅramÃde sÃhu / aïïassiæ bi jammantare aïihadaputtaà huvissasi / hodu / aïïado viciïaissaæ /*anyato vilokya** aaæ abaro bahuppahÃraïihadakÃo akidavvaïappa¬ÅÃro evva johasamÆho imaæ suïïÃsaïaæ tulaægamaæ ubÃlahia roidi / ïÆïaæ edÃïaæ ettha evva sÃmÅ vÃbÃdido / tà ïa hu ede bi jÃïanti / hodu / aïïado gadua pucchissaæ /*sarvato vilokya** kahaæ savvo evva avatthÃïurÆbaæ visaïaæ aïuhavanto bhÃadheavimuhadÃe pajjÃulo jaïo / tà kaæ ettha pucchissaæ / kaæ và ubÃlahissaæ / hodu / saaæ evva ettha viciïaissaæ /*parikramya** hodu / devvaæ dÃïÅæ ubÃlahissaæ / haæho devva eÃdasÃïaæ akkhohiïÅïaæ ïÃho jeÂÂho bhÃdusadassa bhattà gaÇgeaddoïaÇgarÃasallakibakidavammassatthÃmappamuhassa rÃacakkassa saalapahuvÅmaï¬alekkaïÃho mahÃrÃadujjohaïo bi aïïesÅadi / aïïesÅanto bi ïa jÃïÅadi kassiæ uddese vaÂÂai tti /*vicintya ni÷Óvasya ca** aha và kiæ ettha devvaæ ubÃlahÃmi / tassa kkhu edaæ ïibbhacchiaviuravaaïavÅassa avahÅridapidÃmahahidobadesaÇkurassa sauïippocchÃhaïÃdivirƬhamÆlassa jadugehajÆdavisasÃhiïo saæbhÆdaciraÃlasaæbaddhaverÃlavÃlassa pa¤cÃlÅkesaggahaïakusumassa phalaæ pariïamadi /*anyato vilokya** jahà ettha eso viviharaaïappahÃsaævalidasÆrakiraïappasÆdasakkacÃbasahassasaæpÆridadasadisÃmuho lÆïakeduvaæso raho dÅsai tà ahaæ takkemi avassaæ ediïà mahÃrÃadujjohaïassa vissÃmuddeseïa hodavvaæ / jÃva ïirÆbemi /*upagamya d­«Âvà niÓvasya ca** kadhaæ eÃdasÃïaæ akkhohiïÅïaæ ïÃako bhavia mahÃrÃo dujjohaïo pÃidapuriso via asalÃhaïÅe bhÆmie upaviÂÂho ciÂÂhadi / atha và tassa kkhu edaæ pa¤cÃlÅkesaggahakusumassa phalaæ pariïamadi / SktCh_102: ÃryÃ÷ api nÃmÃsmindeÓe sÃrathidvitÅyo d­«Âo yu«mÃbhirmahÃrÃjaduryodhano na veti / kathaæ na ko 'pi mantrayate / bhavatu / ete«Ãæ baddhaparikarÃïÃæ puru«ÃïÃæ samÆho d­Óyate / atra gatvà prak«yÃmi / kathamete khalu svasvÃmino gìhaprahÃrahatasya ghanasaænÃhajÃladurbhedyamukhai÷ kaÇkavadanairh­dayÃcchalyÃnyuddharanti / tanna khalvete jÃnanti / bhavatu / anyato vice«yÃmi / ime khalvapare prabhÆtatarÃ÷ saægatà vÅramanu«yà d­Óyante / tadatra gatvà prak«yÃmi / haæho jÃnÅtha yÆyaæ kasminnuddeÓe kurunÃtho vartata iti / kathamete 'pi mÃæ prek«yÃdhikataraæ rudanti / tanna khalvete 'pi jÃnanti / hà atikaruïaæ khalvatra vartate / e«Ã vÅramÃtà samaravinihataæ putrakaæ Órutvà raktÃæÓukanivasanayà samagrabhu«aïayà vadhvà sahÃnumriyate / sÃdhu vÅramÃta÷ sÃdhu / anyasminnapi janmÃntare 'nihataputrakà bhavi«yasi / bhavatu / anyato vice«yÃmi / ayamaparo bahuprahÃranihatakÃyo 'k­tavraïabandha eva yodhasamÆha imaæ ÓÆnyÃsanaæ turaægamamupÃlabhya roditi / nÆnamete«Ãmatraiva svÃmÅ vyÃpÃdita÷ / tanna khalvete 'pi jÃnanti / bhavatu / anyato gatvà prak«yÃmi / kathaæ sarva evÃvasthÃnurÆpaæ vyasanamanubhavanbhÃgadheyavimukhatayà paryÃkulo jana÷ / tatkamatra prak«yÃmi / kaæ vopÃlapsye / bhavatu / svayamevÃtra vice«yÃmi / bhavatu / daivamidÃnÅmupÃlapsye / haæho daiva ekÃdaÓÃnÃmak«auhiïÅnÃæ nÃtho jye«Âho bhrÃt­Óatasya bhartà gÃÇgeyadroïÃÇgarÃjaÓalyak­pak­tavarmÃÓvatthÃmapramukhasya rÃjacakrasya sakalap­thvÅmaï¬alaikanÃtho mahÃrÃjaduryodhano 'pyanvi«yate / anvi«yamÃïo 'pi na j¤Ãyate kasminnuddeÓe vartata iti / atha và kimatra daivamupÃlabhe / tasya khalvidaæ nirbhartsitaviduravacanabÅjasyÃvadhÅritapitÃmahahitopadeÓÃÇkurasya ÓakuniprotsÃhanÃdivirƬhamÆlasya jatug­hadyÆtavi«aÓÃkhina÷ saæbhÆtacirakÃlasaæbaddhavairÃlavÃlasya päcÃlÅkeÓagrahaïakusumasya phalaæ pariïamati / yathÃtraiva vividharatnaprabhÃsaævalitasÆryakiraïaprasÆtaÓakracÃpasahasrasaæpÆritadaÓadiÓÃmukho lÆnaketavaæÓo ratho d­Óyate tathÃhaæ tarkayÃmyavaÓyametena mahÃrÃjaduryodhanasya viÓrÃmoddeÓena bhavitavyamiti / yÃvannirÆpayÃmi / kathamekÃdaÓÃnÃmak«auhiïÅnÃæ nÃyako bhÆtvà mahÃrÃjo duryodhana÷ prÃk­tapuru«a ivÃÓlÃghanÅyÃyÃæ bhÆmÃvupava«Âasti«Âhati / atha và tasya khalvidaæ päcÃlÅkeÓagrahakusumasya phalaæ pariïamati / *upas­tya sÆtaæ saæj¤ayà p­cchati** &sÆta÷&: *d­«ÂvÃ** aye kathaæ saægrÃmÃtsundaraka÷ prÃpta÷ / &sundaraka÷&: {Pkt_103}*upagamya** jedu jedu mahÃrÃo / SktCh_103: jayatu jayatu mahÃrÃja÷ / &duryodhana÷&: *vilokya** aye sundaraka÷ / sundaraka kaccitkuÓalamaÇgarÃjasya / &sundaraka÷&: {Pkt_104}deva kusalaæ sarÅrametteïa / SktCh_104: deva kuÓalaæ ÓarÅramÃtreïa / &duryodhana÷&: *sasaæbhramam** sundaraka kiæ kirÅÂinÃsya nihatà dhaureyà hata÷ sÃrathirbhagno và ratha÷ / &sundaraka÷&: {Pkt_105}deva ïa bhaggo raho / se maïoraho bi / SktCh_105: deva na bhagno ratha÷ / asya manoratho 'pi / &duryodhana÷&: *saro«am** kimavispa«ÂakathitairÃkulamapi paryÃkulayasi me h­dayam / tadaÓe«ato vispa«Âaæ kathyatÃm / &sundaraka÷&: {Pkt_106}jaæ devo Ãïabedi / ae devassa muu¬amaïippahÃveïa abaïÅdà me raïappahÃraveaïà /*iti sÃÂopaæ parikramya** suïÃdu devo / atthi dÃïiæ kumÃladussÃsaïavaha /*ityardhokte mukhamÃcchÃdya ÓaÇkÃæ nÃÂayati** SktCh_106: yaddeva Ãj¤Ãpayati / aye devasya mukuÂamaïiprabhÃveïÃpanÅtà me raïaprahÃravedanà / Ó­ïotu deva÷ / astÅdÃnÅæ kumÃradu÷ÓÃsanavadha / &sÆta÷&: sundaraka kathaya / kathitameva daivena / &duryodhana÷&: kathyatÃm / ÓrutamasmÃbhi÷ / &sundaraka÷&: {Pkt_107}saïÃdu devo / ajja dÃva kumÃladussÃsaïavahÃmarisideïa sÃmiïà aÇgarÃeïa ku¬ilabhiu¬ÅbhaÇgabhÅsaïaïi¬alabaÂÂeïa aviïïÃdasaædhÃïamokkhasilÅmuhasaæghÃdavarisiïà abhijutto so durÃÃro majjhamapaï¬avo bhÅmaseïahadao / SktCh_107: Ó­ïotu deva÷ / adya tÃvatkumÃradu÷ÓÃsanavadhÃmar«itena svÃminÃÇgarÃjena kuÂilabhrukuÂÅbhaÇgabhÅ«aïaniÂalapaÂÂenÃvij¤ÃtasaædhÃnamok«aÓilÅmukhasaæghÃtavar«iïÃbhiyukta÷ sa durÃcÃro madhyamapÃï¬avo bhÅmasenahataka÷ / &ubhau&: tatastata÷ / &sundaraka÷&: {Pkt_108}tado deva uhaabalamilantadippantakarituraapadÃdisamubbhÆdadhÆliïiareïa pallatthagaagha¬ÃsaæghÃdeïa a vittharanteïa andhaÃreïa andhÅkidaæ uhaabalaæ / ïa hu gagaïatalaæ lakkhÅadi / SktCh_108: tato deva ubhayabalamiladdÅpyamÃnakarituragapadÃtisamudbhÆtadhÆlinikareïa paryastagajaghaÂÃsaæghÃtena ca vistÅrïamÃnenÃndhakÃreïÃndhÅk­tamubhayabalam / na khalu gaganatalaæ lak«yate / &ubhau&: tatastata÷ / &sundaraka÷&: {Pkt_109}tado deva dÆrÃkaÂÂhiadhaïugguïÃccho¬aïaÂaækÃreïa gambhÅrabhÅsaïeïa jÃïÅadi gajjidaæ palaajalahareïa tti / SktCh_109: tato deva dÆrÃk­«ÂadhanurguïÃcchoÂanaÂaækÃreïa gambhÅrabhÅ«aïena j¤Ãyate garjitaæ pralayajaladhareïeti / &duryodhana÷&: tatastata÷ / &sundaraka÷&: {Pkt_110}tado deva doïïaæ bi tÃïaæ aïïoïïasiæhaïÃdagajjidapisuïaæ vivihaparimukkappaharaïÃhadakavaasaægalidajjalaïavijjuccha¬ÃbhÃsuraæ gambhÅratthaïiacÃpajalaharaæ ppasarantasaradhÃrÃsahassavarisaæ jÃdaæ samaraduddiïaæ / SktCh_110: tato deva dvayorapi tayoranyo 'nyasiæhanÃdagarjitapiÓunaæ vividhaparimuktapraharaïÃhatakavacasaægalitajvalanavidyucchaÂÃbhÃsuraæ gambhÅrastanitacÃpajaladharaæ prasaraccharadhÃrÃsahasravar«i jÃtaæ samaradurdinam / &duryodhana÷&: tatastata÷ / &sundaraka÷&: {Pkt_111}tado a deva edassiæ antare jeÂÂhassa bhÃduïo parÃbhavasaÇkiïà dhaïaæjaeïa vajjaïigghÃdaïigghosavisamarasidadhaaaggaÂÂhidamahÃvÃïaro turaægamasaævÃhaïavÃpidavÃsudevasaÇkhacakkÃsigadÃla¤chidacaubbÃhudaï¬aduddaæsaïo ÃpÆriapa¤cajaïïadeadattatÃrarasidappa¬iravabharidadasadisÃmuhakuharo dhÃvido taæ uddesaæ rahavaro / SktCh_111: tataÓca deva etasminnantare jye«Âhasya bhrÃtu÷ parÃbhavaÓaÇkinà dhanaæjayena vajranirghÃtanirgho«avi«amarasitadhvajÃgrasthitamahÃvÃnarasturaægamasaævÃhanavyÃp­tavÃsudevaÓaÇkhacakrÃsigadÃlächitacaturbÃhudaï¬adurdarÓana ÃpÆritapäcajanyadevadattatÃrarasitapratiravabharitadaÓadiÓÃmukhakuharo dhÃvitastamuddeÓaæ rathavara÷ / &duryodhana÷&: tatastata÷ / &sundaraka÷&: {Pkt_112}tado bhÅmaseïadhanaæjaehiæ abhijuttaæ pidaraæ pekkhia sasaæbhamaæ vialiaæ avadhÆïia raaïasÅsaaæ ÃkaïïÃkaÂÂhidakaÂhiïakodaï¬ajÅo dÃhiïahatthukkhittasarapuÇkhavighaÂÂaïatuvarÃidasÃrahio taæ desaæ ubagado kumÃlavisaseïo / SktCh_112: tato bhÅmasenadhanaæjayÃbhyÃmabhiyuktaæ pitaraæ prek«ya sasaæbhramaæ vigalitamavadhÆya ratnaÓÅr«akamÃkarïÃk­«ÂakaÂhinakodaï¬ajÅva÷ dak«iïahastotk«iptaÓarapuÇkhavighaÂÂanatvaritasÃrathistaæ deÓamupagata÷ kumÃrav­«asena÷ / &duryodhana÷&: *sÃva«Âhambham** tatastata÷ / &sundaraka÷&: {Pkt_113}tado a deva teïa Ãacchanteïa evva kumÃlavisaseïeïa vidalidÃsiladÃsÃmalasiïiddhapuÇkhehiæ kaÂhiïakaÇkabattehiæ kisaïavaïïehiæ sÃïasilÃïisidasÃmalasallabandhehiæ kusumido via tarÆ muhuttaeïa silÅmuhehiæ pacchÃdido dhaïaæjaassa rahavaro / SktCh_113: tataÓca deva tenÃgacchataiva kumÃrav­«asenena vidalitÃsilatÃÓyÃmalasnigdhapuÇkhai÷ kaÂhinakaÇkapatrai÷ k­«ïavarïai÷ ÓÃïaÓilÃniÓitaÓyÃmalaÓalyabandhai÷ kusumita iva tarurmuhÆrtena ÓilÅmukhai÷ pracchÃdito dhanaæjayasya rathavara÷ / &ubhau&: *sahar«am** tatastata÷ / &sundaraka÷&: {Pkt_114}tado deva tikkhavikkhittaïisidabhallabÃïavarisiïà dhaïaæjaeïa Åsi vihasia bhaïidaæ / are re visaseïa piduïo bi dÃva de ïa juttaæ maha kubidassa abhimuhaæ ÂhÃduæ / kiæ uïa bhavado bÃlassa / tà gaccha / abarehiæ kumÃrehiæ saha Ãodhehi tti / evvaæ vÃaæ ïisamia guraaïÃhikkhebeïa uddÅbiakobobarattamuhamaï¬alaviambhiabhiu¬ÅbhaÇgabhÅsaïeïa cÃbadhÃriïà kumÃlavisaseïeïa bi mammabhedaehiæ parusavisamehiæ sudivahakidappaïaehiæ ïibbhacchido gaï¬ÅvÅ bÃïehiæ ïa uïa duÂÂhavaaïehiæ / SktCh_114: tato deva tÅk«ïavik«iptaniÓitabhallabÃïavar«iïà dhanaæjayene«advihasya bhaïitam / are re v­«asena piturapi tÃvatte na yuktaæ mama kupitasyÃbhimukhaæ sthÃtum / kiæ punarbhavato bÃlasya / tadgaccha / aparai÷ kumÃrai÷ sahÃyudhyasveti / evaæ vÃcaæ niÓamya gurujanÃdhik«epeïoddÅpitakopoparaktamukhamaï¬alavij­mbhitabhrukuÂÅbhaÇgabhÅ«aïena cÃpadhÃriïà kumÃrav­«asenenÃpi marmabhedakai÷ paru«avi«amai÷ Órutipathak­tapraïayairnirbhartsito gÃï¬ÅvÅ bÃïairna punardu«Âavacanai÷ / &duryodhana÷&: sÃdhu v­«asena sÃdhu / sundaraka tatastata÷ / &sundaraka÷&: {Pkt_115}tado deva ïisidasarÃbhighÃdaveaïopajÃdamaïïuïà kirÅÂiïà caï¬agaï¬ÅvajÅÃsaddaïijjidavajjaïigghÃdaghoseïa bÃïaïipadaïapa¬isiddhadaæsaïappasareïa patthudaæ sikkhÃbalÃïurÆbaæ kiæ bi accaliaæ / SktCh_115: tato deva niÓitaÓarÃbhighÃtavedanopajÃtamanyunà kirÅÂinà caï¬agÃï¬ÅvajÅvÃÓabdanirjitavajranirghÃtagho«eïa bÃïanipatanaprati«iddhadarÓanaprasareïa prastutaæ Óik«ÃbalÃnurÆpaæ kimapyÃÓcaryam / &duryodhana÷&: *sÃkÆtam** tatastata÷ / &sundaraka÷&: {Pkt_116}tado a deva taæ tÃrisaæ pekkhia sattuïo samaravvÃbÃracaurattaïaæ avibhÃviatÆïÅramuhadhaïugguïagamaïÃgamaïasarasaædhÃïamokkhaca¬ulakaraaleïa kumÃlavisaseïeïa bi savisesaæ patthudaæ samalakamma / SktCh_116: tataÓca deva tattÃd­Óaæ prek«ya Óatro÷ samaravyÃpÃracaturatvamavibhÃvitatÆïÅramukhadhanurguïagamanÃgamanaÓarasaædhÃnamok«acaÂulakaratalena kumÃrav­«asenenÃpi saviÓe«aæ prastutaæ samarakarma / &duryodhana÷&: tatastata÷ / &sundaraka÷&: {Pkt_117}tado deva etthantare vimukkasamaravvÃbÃro muhuttavissamidaverÃïubandho doïaæ bi kururÃapaï¬avabalÃïaæ sÃhu kumÃlavisaseïa sÃhu tti kidakalaalo vÅraloo avaloiduæ pautto / SktCh_117: tato deva atrÃntare vimuktasamaravyÃpÃro muhÆrtaviÓramitavairÃnubandho dvayorapi kururÃjapÃï¬avabalayo÷ sÃdhu kumÃrav­«asena sÃdhviti k­takalakalo vÅraloko 'valokayituæ prav­tta÷ / &duryodhana÷&: *savismayam** tatastata÷ / &sundaraka÷&: {Pkt_118}tado a deva avahÅridasaaladhÃïukkacakkaparakkamasÃliïo sudassa tahÃviheïa samalakammÃlambheïa harisarosakaruïÃsaæka¬e vaÂÂamÃïassa sÃmiïo aÇgarÃassa ïipa¬ià sarapaddhaÅ bhÅmaseïe bapphapajjÃulà diÂÂhÅ kumÃlavisaseïe / SktCh_118: tataÓca deva avadhÅritasakaladhÃnu«kacakraparÃkramaÓÃlina÷ sutasya tathÃvidhena samarakarmÃrambheïa har«aro«akaruïÃsaækaÂe vartamÃnasya svÃmino 'ÇgarÃjasya nipatità ÓarapaddhatirbhÅmasene bëpaparyÃkulà d­«Âi÷ kumÃrav­«asene / &duryodhana÷&: *sabhayam** tatastata÷ / &sundaraka÷&: {Pkt_119}tado a deva uhaabalappauttasÃhukÃrÃmarisideïa saravarisappajjalideïa gaï¬Åviïà turaesu sÃrahiæ pi rahavare dhaïuæ pi jÅÃiæ pi ïalindala¤chaïe sidÃdabatte bi a vÃbÃrido samaæ silÅmuhÃsÃro / SktCh_119: tataÓca deva ubhayabalaprav­ttasÃdhukÃrÃmar«itena Óaravar«aprajvalitena gÃï¬Åvinà turage«u sÃrathÃvapi rathavare dhanu«yapi jÅvÃyÃmapi narendralächane sitÃtapatre 'pi ca vyÃpÃrita÷ samaæ ÓilÅmukhÃsÃra÷ / &duryodhana÷&: *sabhayam** tatastata÷ / &sundaraka÷&: {Pkt_120}tado deva viraho lÆïaguïakodaï¬o paribbhamaïavvÃbÃramettappa¬isiddhasarasaæpÃdo maï¬alehiæ viariduæ pautto kumÃlo / SktCh_120: tato deva viratho lÆnaguïakodaï¬a÷ paribhramaïavyÃpÃramÃtraprati«iddhaÓarasaæpÃto maï¬alairvicarituæ prav­tta÷ kamÃra÷ / &duryodhana÷&: *sÃÓaÇkam** tatastata÷ / &sundaraka÷&: {Pkt_121}tado deva sudarahaviddhaæsaïÃmarisuddÅbideïa sÃmiïà aÇgarÃeïa agaïiabhÅmaseïÃbhijoeïa parimukko dhaïaæjaassa ubari silÅmuhÃsÃro / kumÃlo bi parijaïobaïÅdaæ aïïaæ rahaæ Ãruhia puïo bi pautto dhaïaæjaeïa saha Ãodheduæ / SktCh_121: tato deva sutarathavidhvaæsanÃmar«oddÅpitena svÃminÃÇgarÃjenÃgaïitabhÅmasenÃbhiyogena parimukto dhanaæjayasyopari ÓilÅmukhÃsÃra÷ / kumÃro 'pi parijanopanÅtamanyaæ rathamÃruhya punarapi prav­tto dhanaæjayena sahÃyoddhum / &ubhau&: sÃdhu v­«asena sÃdhu / tatastata÷ / &sundaraka÷&: {Pkt_122}tado deva bhaïidaæ a kumÃleïa re re tÃdÃhikkhebamuhala majjhamapaï¬ava maha sarà tuha sarÅraæ ujjhia aïïassiæ ïa ïiba¬anti / tti bhaïia sarasahassehiæ paï¬avasarÅraæ pacchÃdia siæhaïÃdeïa gajjiduæ pautto / SktCh_122: tato deva bhaïitaæ ca kumÃreïa re re tÃtÃdhik«epamukhara madhyamapÃï¬ava mama ÓarÃstava ÓarÅramujjhitvÃnyasminna nipatanti / iti bhaïitvà Óarasahasrai÷ pÃï¬avaÓarÅraæ pracchÃdya siæhanÃdena garjituæ prav­tta÷ / &duryodhana÷&: *savismayam** aho bÃlasya parÃkramo mugdhasvabhÃvo 'pi / tatastata÷ / &sundaraka÷&: {Pkt_123}tado a deva taæ sarasaæpÃdaæ samavadhÆïia ïisidasarÃbhighÃdajÃdamaïïuïà kirÅÂiïà gahidà rahucchaÇgÃdo kaïantakaïaakiÇkiïÅjÃlajhaækÃravirÃiïÅ mehobarohavimukkaïahatthalaïimmalà ïisidasÃmalasiïiddhamuhÅ viviharaaïappahÃbhÃsurabhÅsaïaramaïÅadaæsaïà sattÅ sobahÃsaæ vimukkà a kumÃlÃhimuhÅ / SktCh_123: tataÓca deva taæ ÓarasaæpÃtaæ samavadhÆya niÓitaÓarÃbhighÃtajÃtamanyunà kirÅÂinà g­hÅtà rathotsaÇgÃtkvaïatkanakakiÇkiïÅjÃlajhaækÃravirÃviïÅ meghoparodhavimuktanabhastalanirmalà niÓitaÓyÃmalasnigdhamukhÅ vividharatnaprabhÃbhÃsurabhÅ«aïaramaïÅyadarÓanà Óakti÷ sopahÃsaæ vimuktà ca kumÃrÃbhimukhÅ / &duryodhana÷&: *savi«Ãdam** ahaha / tatastata÷ / &sundaraka÷&: {Pkt_124}tado a deva pajjalantiæ sattiæ pekkhia vialiaæ aÇgarÃassa hatthÃdo sasaraæ dhaïuæ hiaÃdo vÅrasulaho ucchÃho ïaaïÃdo bÃpphasalilaæ vaaïÃdo rasidaæ / hasidaæ a dhaïaæjaeïa siæhaïÃdaæ viïÃdidaæ viodaleïa dukkalaæ dukkalaæ tti Ãkkandidaæ kurubaleïa / SktCh_124: tataÓca deva prajvalantÅæ Óaktiæ prek«ya vigalitamaÇgarÃjasya hastÃtsaÓaraæ dhanurh­dayÃdvÅrasulabha utsÃho nayanÃdbëpasalilaæ vadanÃdrasitam / hasitaæ ca dhanaæjayena siæhanÃdaæ vinÃditaæ v­kodareïa du«karaæ du«karamityÃkranditaæ kurubalena / &duryodhana÷&: *savi«Ãdam** tatastata÷ / &sundaraka÷&: {Pkt_125}tado deva kumÃlavisaseïeïa ÃkaïïÃkiÂÂhaïisidakhurappehiæ ciraæ ïijjhÃia addhapahe evva bhÃÅrahÅ via bhaavadà visamaloaïeïa tidhà kidà sattÅ / SktCh_125: tato deva kumÃrav­«asenenÃkarïÃk­«ÂaniÓitak«urapraiÓciraæ nidhyÃyÃrdhapatha eva bhÃgÅrathÅva bhagavatà vi«amalocanena tridhà k­tà Óakti÷ / &duryodhana÷&: sÃdhu v­«asena sÃdhu / tatastata÷ / &sundaraka÷&: {Pkt_126}tado a deva edassiæ antare kidakalakalamuhareïa vÅraloasÃhuvÃdeïa antarido samaratÆraravo / siddhacÃlaïagaïavimukkakusumappakareïa pacchÃdidaæ samalaÇgaïaæ / SktCh_126: tataÓca deva etasminnantare k­takalakalamukhareïa vÅralokasÃdhuvÃdenÃntarita÷ samaratÆryarava÷ / siddhacÃraïagaïavimuktakusumaprakareïa pracchÃditaæ samarÃÇgaïam / &duryodhana÷&: aho bÃlasya parÃkrama÷ / tatastata÷ / &sundaraka÷&: {Pkt_127}tado a deva bhaïiaæ sÃmiïà aÇgarÃeïa / bho viodala asamatto tuha maha bi samalavvÃbÃro / tà aïumaïïa maæ muhuttaaæ / pekkhÃma dÃva vacchassa tuha bhÃduïo a dhaïuvvedasikkhÃïiuïattaïaæ / tuha bi edaæ pekkhaïÅaæ tti / SktCh_127: tataÓca deva bhaïitaæ svÃminÃÇgarÃjena / bho v­kodara asamÃptastava mamÃpi samaravyÃpÃra÷ / tadanumanyasva mÃæ muhÆrtam / prek«Ãvahe tÃvadvatsasya tava bhrÃtuÓca dhanurvedaÓik«Ãnipuïatvam / tavÃpyetatprek«aïÅyamiti / &duryodhana÷&: tatastata÷ / &sundaraka÷&: {Pkt_128}tado deva viradà raïavvÃbÃraïibbandhÃdo muhuttaaæ pasamidaverà duve bi pekkhaà jÃdà bhÅmaseïaÇgarÃà / SktCh_128: tato deva viratau raïavyÃpÃranirbandhÃnmuhÆrtaæ praÓamitavairau dvÃvapi prek«akau jÃtau bhÅmasenÃÇgarÃjau / &duryodhana÷&: *sÃbhiprÃyam** tatastata÷ / &sundaraka÷&: {Pkt_129}tado a deva edassiæ antare sattikhaï¬aïÃmarisideïa gaï¬Åviïà bhaïiaæ / are re dujjohaïappamuhà /*ityardhokte lajjÃæ nÃÂayati** SktCh_129: tataÓca deva etasminnantare Óaktikhaï¬anÃmar«itena gÃï¬Åvinà bhaïitam / are re duryodhanapramukhÃ÷ / &duryodhana÷&: sundaraka kathyatÃm / paravacanametat / &sundaraka÷&: {Pkt_130}suïÃdu devo / are dujjohaïappamuhà kurubalaseïÃpahuïaà are aviïaaïokaïïadhÃra kaïïa tumhehiæ maha parokkhaæ bahuhiæ mahorahehiæ parivÃria eÃÅ maha puttao ahimaïïÆ vÃbÃdido / ahaæ uïa tumhÃïaæ pekkhantÃïaæ evva edaæ kumÃlavisaseïaæ sumaridavvasesaæ karomi / tti bhaïia sagavvaæ ÃpphÃlidaæ ïeïa vajjaïigghÃdaïigghosabhÅsaïajÅÃravaæ gaï¬Åvaæ / sÃmiïà bi sajjÅkidaæ kÃlapuÂÂhaæ / SktCh_130: Ó­ïotu deva÷ / are duryodhanapramukhÃ÷ kurubalasenÃprabhava÷ are avinayanaukarïadhÃra karïa yu«mÃbhirmama parok«aæ bahubhirmahÃrathai÷ pariv­tyaikÃkÅ mama putrako 'bhimanyurvyÃpÃdita÷ / ahaæ punaryu«mÃkaæ prek«amÃïÃnÃmevaitaæ kumÃrav­«asenaæ smartavyaÓe«aæ karomi / iti bhaïitvà sagarvamÃsphÃlitamanena vajranirghÃtanirgho«abhÅ«aïajÅvÃravaæ gÃï¬Åvam / svÃminÃpi sajjÅk­taæ kÃlap­«Âham / &duryodhana÷&: *sÃvahittham** tatastata÷ / &sundaraka÷&: {Pkt_131}tado a deva pa¬isiddhabhÅmaseïasamalakammÃlambheïa gaï¬Åviïà viraidà aÇgarÃavisaseïarahakÆlaækasÃo duve bÃïaïaÅo / tehiæ bi duvehiæ aïïoïïasiïehadaæsidasikkhÃvisesehiæ ahijutto so durÃÃro majjhamapaï¬ao / SktCh_131: tataÓca deva prati«iddhabhÅmasenasamarakarmÃrambheïa gÃï¬Åvinà viracite aÇgarÃjav­«asenarathakÆlaæka«e dve bÃïanadyau / tÃbhyÃmapi dvÃbhyÃmanyo 'nyasnehadarÓitaÓik«ÃviÓe«ÃbhyÃmabhiyukta÷ sa durÃcÃro madhyamapÃï¬ava÷ / &duryodhana÷&: tatastata÷ / &sundaraka÷&: {Pkt_132}tado a deva gaï¬Åviïà tÃrarasidajÅÃïigghosamettaviïïÃdabÃïavariseïa taha Ãaridaæ pattihiæ jaha ïa ïahatthalaæ ïa sÃmÅ ïa raho ïa dharaïÅ ïa kumÃlo ïa keduvaæso ïa balÃiæ ïa sÃrahÅ ïa tulaægamà ïa disÃo ïa vÅraloo a lakkhÅadi / SktCh_132: tataÓca deva gÃï¬Åvinà tÃrarasitajÅvÃnirgho«amÃtravij¤ÃtabÃïavar«eïa tathÃcaritaæ patribhiryathà na nabhastalaæ na svÃmÅ na ratho na dharaïÅ na kumÃro na ketuvaæÓo na balÃni na sÃrathirna turaægamà na diÓo na vÅralokaÓca lak«yate / &duryodhana÷&: *savismayam** tatastata÷ / &sundaraka÷&: {Pkt_133}tado a deva adikkante saravarise khaïamettaæ evva saharisasiæhaïÃde paï¬avaseïïe savisÃdamukkakkande koravabale samutthido mahanto kalaalo hà hado kumÃlavisaseïo tti / SktCh_133: tataÓca deva atikrÃnte Óaravar«e k«aïamÃtrameva sahar«asiæhanÃde pÃï¬avasainye savi«ÃdamuktÃkrande kauravabale samutthito mahÃnkalakalo hà hata÷ kumÃrav­«asena iti / &duryodhana÷&: *sabëparodham** tatastata÷ / &sundaraka÷&: {Pkt_134}tado deva pekkhÃmi kumÃlaæ hadasÃrahitulaægaæ lÆïÃdabattacÃbacÃmarakeduvaæsaæ saggabbhaÂÂhaæ via sulakumÃlaæ ekkeïa evva hiaamammabhediïà silÅmuheïa bhiïïadehaæ rahamajjhe pallatthaæ / SktCh_134: tato deva prek«e kumÃraæ hatasÃrathituraægaæ lÆnÃtapatracÃpacÃmaraketuvaæÓaæ svargabhra«Âamiva surakumÃramekenaiva h­dayamarmabhedinà ÓilÅmukhena bhinnadehaæ rathamadhye paryastam / &duryodhana÷&: *sÃsram** ahaha kumÃra v­«asena / alamata÷ paraæ Órutvà / hà vatsa hà madaÇkadurlalita hà madÃj¤Ãkara hà gadÃyudhapriyaÓi«ya hà ÓauryasÃgara hà rÃdheyakulapraroha hà priyadarÓana hà du÷ÓÃsananirviÓe«a hà sarvaguruvatsala prayaccha me prativacanam / VERSE_4.10 paryÃptanetramaciroditacandrakÃnta- $ mudbhidyamÃnanavayauvanaramyaÓobham & prÃïÃpahÃraparivartitad­«Âi d­«Âaæ œ karïena tatkathamivÃnanapaÇkajaæ te // 4.10 // &sÆta÷&: Ãyu«mannalamatyantadu÷khÃvegena / &duryodhana÷&: sÆta puïyavanto hi du÷khabhÃjo bhavanti / asmÃkaæ puna÷ VERSE_4.11 pratyak«aæ hatabandhÆnÃmetatparibhavÃgninà / h­dayaæ dahyate 'tyarthaæ kuto du÷khaæ kuto vyathà // 4.11 // *iti mohamupagata÷** &sÆta÷&: samÃÓvasitu samÃÓvasitu mahÃrÃja÷ /*iti paÂÃntena vÅjayati** &duryodhana÷&: *labdhasaæj¤a÷** bhadra sundaraka tato vayasyena kiæ pratipannamaÇgarÃjena / &sundaraka÷&: {Pkt_135}tado a deva tahÃvidhassa puttassa daæsaïeïa saægalidaæ assujalaæ ujjhia aïabekkhidaparappaharaïÃbhioeïa sÃmiïà aÇgarÃeïa abhijutto dhaïaæjao / taæ a sudavahÃmarisuddÅbidaparakkamaæ vimukkajÅvidÃsaæ taha parakkamantaæ pekkhia bhÅmaïaulasahadevapa¤cÃlappamuhehiæ antarido dhaïaæjaassa rahavaro / SktCh_135: tataÓca deva tathÃvidhasya putrasya darÓanena saægalitamaÓrujalamujjhitvÃnavek«itaparapraharaïÃbhiyogena svÃminÃÇgarÃjenÃbhiyukto dhanaæjaya÷ / taæ ca sutavadhÃmar«oddÅpitaparÃkramaæ vimuktajÅvitÃÓaæ tathà parÃkramantaæ prek«ya bhÅmanakulasahadevapäcÃlapramukhairantarito dhanaæjayasya rathavara÷ / &duryodhana÷&: tatastata÷ / &sundaraka÷&: {Pkt_136}tado deva sallena bhaïidaæ / aÇgarÃa kkhalidatulaægamo mathidacakkaïemikÆbaro de raho / tà ïa juttaæ bhÅmajjuïehiæ saha Ãjujjiduæ / tti bhaïia ïivattido raho odÃrido sÃmÅ sandaïÃdo bahuppaÃraæ a samassÃsido / SktCh_136: tato deva Óalyena bhaïitam / aÇgarÃja skhalitaturaægamo mathitacakranemikÆbaraste ratha÷ / tanna yuktaæ bhÅmÃrjunÃbhyÃæ sahÃyoddhum / iti bhaïitvà nirvartito ratho 'vatÃrita÷ svÃmÅ syandanÃdbahuprakÃraæ ca samÃÓvÃsita÷ / &duryodhana÷&: tatastata÷ / &sundaraka÷&: {Pkt_137}tado a sÃmiïà suiraæ vilabia pariaïobaïÅdaæ aïïaæ rahaæ pekkhia dÅhaæ ïissasia mai diÂÂhÅ viïikkhittà / sundaraa ehi tti bhaïidaæ a / tado ahaæ ubagado sÃmisamÅbaæ / tado abaïÅa sÅsaÂÂhÃïÃdo paÂÂiaæ sarÅrasaægalidehiæ soïiabindÆhiæ littamuhaæ bÃïaæ kadua avalihia pesido devassa saædeso /*iti paÂÂakÃmarpayati** SktCh_137: tataÓca svÃminà suciraæ vilapya parijanopanÅtamanyaæ rathaæ prek«ya dÅrghaæ ni÷Óvasya mayi d­«Âirvinik«iptà / sundaraka ehÅti bhaïitaæ ca / tato 'hamupagata÷ svÃmisamÅpam / tato 'panÅya ÓÅr«asthÃnÃtpaÂÂikÃæ ÓarÅrasaægalitai÷ Óoïitabindubhirliptamukhaæ bÃïaæ k­tvÃbhilikhya pre«ito devasya saædeÓa÷ / &duryodhana÷&: *g­hÅtvà vÃcayati** svasti / mahÃrÃjaduryodhanaæ samarÃÇgaïÃtkarïa etadantaæ kaïÂhe gìhamÃliÇgya vij¤Ãpayati / VERSE_4.12 astragrÃmavidhau k­tÅ na samare«vasyÃsti tulya÷ pumÃ- $ nbhrÃt­bhyo 'pi mamÃdhiko 'yamamunà jeyÃ÷ p­thÃsÆnava÷ & tvatsaæbhÃvita ityahaæ na ca hato du÷ÓÃsanÃrirmayà œ tvaæ du÷khapratikÃramehi bhujayorvÅryeïa bëpeïa và // 4.12 // vayasya karïa kimidaæ bhrÃt­Óatavadhadu÷khitaæ mÃmapareïa vÃkÓalyena ghaÂÂayasi / bhadra sundaraka athedÃnÅæ kimÃrambho 'ÇgarÃja÷ / &sundaraka÷&: {Pkt_138}deva abaïÅdasarÅrÃvaraïo attavahakidaïiccao puïo bi pattheïa saha samalaæ maggedi / SktCh_138: deva apanÅtaÓarÅrÃvaraïa Ãtmavadhak­taniÓcaya÷ punarapi pÃrthena saha samaraæ mÃrgayate / &duryodhana÷&: *ÃvegÃdÃsanÃdutti«Âhan** sÆta rathamupanaya / sundaraka tvamapi madvacanÃttvaritataraæ gatvà vayasyamaÇgarÃjaæ pratibodhaya / alamatisÃhasena / abhinna evÃyamÃvayo÷ saækalpa÷ / na khalu bhavÃneko jÅvitaparityÃgÃkÃÇk«Å / kiæ tu VERSE_4.13 hatvà pÃrthÃnsalilamaÓivaæ bandhuvargÃya dattvà $ muktvà bëpaæ saha katipayairmantribhiÓcÃribhiÓca & k­tvÃnyo 'nyaæ suciramapunarbhÃvi gìhopagƬhaæ œ saætyak«yÃvo hatatanumimÃæ du÷khitau nirv­tau ca // 4.13 // atha ca Óokaæ prati mayà na kiæcitsaæde«Âavyam / VERSE_4.14 v­«aseno na te putro na me du÷ÓÃsano 'nuja÷ / tvÃæ bodhayÃmi kimahaæ tvaæ mÃæ saæsthÃpayi«yasi // 4.14 // &sundaraka÷&: {Pkt_139}jaæ devo Ãïabedi /*iti ni«krÃnta÷** SktCh_139: yaddeva Ãj¤Ãpayati / &duryodhana÷&: tÆrïameva rathamupasthÃpaya / &sÆta÷&: *karïaæ dattvÃ** deva hre«Ãsaævalito nemidhvani÷ ÓrÆyate / tathà tarkayÃmi nÆnaæ parijanopanÅto ratha÷ / &duryodhana÷&: sÆta gaccha tvaæ sajjÅkuru / &sÆta÷&: yadÃj¤Ãpayati deva÷ /*iti ni«kramya puna÷ praviÓati** &duryodhana÷&: *vilokya** kimiti nÃrƬho 'si / &sÆta÷&: e«a khalu tÃto 'mbà ca saæjayÃdhi«Âhitaæ rathamÃruhya devasya samÅpamupagatau / &duryodhana÷&: kiæ nÃma tÃto 'mbà ca saæprÃptau / ka«ÂamatibÅbhatsamÃcaritaæ daivena / sÆta gaccha tvaæ syandanaæ tÆrïamupahara / ahamapi tÃtadarÓanaæ pariharannekÃnte ti«ÂhÃmi / &sÆta÷&: deva tvadekaÓe«abÃndhavÃvetau kathamiva na samÃÓvÃsayasi / &duryodhana÷&: sÆta kathamiva samÃÓvÃsayÃmi vimukhabhÃgadheya÷ / paÓya / VERSE_4.15 adyaivÃvÃæ raïamupagatau tÃtamambÃæ ca d­«Âvà $ ghrÃtastÃbhyÃæ Óirasi vinato 'haæ ca du÷ÓÃsanaÓca & tasminbÃle prasabhamariïà prÃpite tÃmavasthÃæ œ pÃrÓvaæ pitrorapagatagh­ïa÷ kiæ nu vak«yÃmi gatvà // 4.15 // tathÃpyavaÓyaæ vandanÅyau gurÆ / *iti ni«krÃntau** iti caturtho 'Çka÷ / ACT_5 pa¤camo 'Çka÷ / *tata÷ praviÓati rathayÃnena gÃndhÃrÅ saæjayo dh­tarëÂraÓca** &dh­tarëÂra÷&: vatsa saæjaya kathaya kathaya kasminnuddeÓe kurukulakÃnanaikapravÃlo vatso me duryodhanasti«Âhati / kaccijjÅvati và na và / &gÃndhÃrÅ&: {Pkt_140}jÃda jai saccaæ jÅvadi me vaccho tà kadhehi kassiæ dese vaÂÂadi / SktCh_140: jÃta yadi satyaæ jÅvati me vatsastatkathaya kasmindeÓe vartate / &saæjaya÷&: nanve«a mahÃrÃja eka eva nyagrodhacchÃyÃyÃmupavi«Âasti«Âhati / &gÃndhÃrÅ&: {Pkt_141}*sakaruïam** jÃda eÃÅ tti bhaïÃsi / kiæ ïu kkhu saæpadaæ bhÃdusadaæ se pÃse bhavissadi / SktCh_141: jÃta ekÃkÅti bhaïasi / kiæ nu khalu sÃæprataæ bhrÃt­Óatamasya pÃrÓve bhavi«yati / &saæjaya÷&: tÃta amba avatarataæ svairaæ rathÃt / *ubhÃvavataraïaæ nÃÂayata÷** *tata÷ praviÓati savrŬamupavi«Âo duryodhana÷** &saæjaya÷&: *upas­tya** vijayatÃæ mahÃrÃja÷ / nanve«a tÃto 'mbayà saha prÃpta÷ / kiæ na paÓyati mahÃrÃja÷ / *duryodhano vailak«yaæ nÃÂayati** &dh­tarëÂra÷&: VERSE_5.1 ÓalyÃni vyapanÅya kaÇkavadanairunmocite kaÇkaÂe $ baddhe«u vraïapaÂÂake«u Óanakai÷ karïe k­tÃpÃÓraya÷ & dÆrÃnnirjitasÃntvitÃnnarapatÅnÃlokayaællÅlayà œ sahyà putraka vedaneti na mayà pÃpena p­«Âo bhavÃn // 5.1 // *dh­tarëÂro gÃndhÃrÅ ca sparÓenopetyÃliÇgata÷** &gÃndhÃrÅ&: {Pkt_142}vaccha adigìhappahÃraveaïÃpajjÃulassa amhesu saæïihidesu bi ïa pasaradi de vÃïÅ / SktCh_142: vatsa atigìhaprahÃravedanÃparyÃkulasyÃsmÃsu saænihite«vapi na prasarati te vÃïÅ / &dh­tarëÂra÷&: vatsa duryodhana kimak­tapÆrva÷ saæprati mayyapyayamavyÃhÃra÷ / &gÃndhÃrÅ&: {Pkt_143}vaccha jai tumaæ bi amhe ïÃlabasi tà kiæ saæpadaæ vaccho dussÃsaïo Ãlabadu dummarisaïo và adha aïïo và /*iti roditi** SktCh_143: vatsa yadi tvamapyasmÃnnÃlapasi tatkiæ sÃæprataæ vatso du÷ÓÃsana Ãlapatu durmar«aïo vÃthÃnyo và / &duryodhana÷&: VERSE_5.2 pÃpo 'hamapratik­tÃnujanÃÓadarÓÅ $ tÃtasya bëpapayasÃæ tava cÃmba hetu÷ & durjÃtamatra vimale bharatÃnvavÃye œ kiæ mÃæ sutak«ayakaraæ suta ityavai«i // 5.2 // &gÃndhÃrÅ&: {Pkt_144}jÃda alaæ paridevideïa / tumaæ bi dÃva ekko imassa andhajualassa maggobadesao / tà ciraæ jÅva / kiæ me rajjeïa jaeïa và / SktCh_144: jÃta alaæ paridevitena / tvamapi tÃvadeko 'syÃndhayugalasya mÃrgopadeÓaka÷ / tacciraæ jÅva / kiæ me rÃjyena jayena và / &duryodhana÷&: VERSE_5.3 mÃta÷ kimapyasad­Óaæ k­païaæ vacaste $ suk«atriyà kva bhavatÅ kva ca dÅnatai«Ã & nirvatsale sutaÓatasya vipattimetÃæ œ tvaæ nÃnucintayasi rak«asi mÃmayogyam // 5.3 // nÆnaæ vice«Âitamidaæ sutaÓokasya / &saæjaya÷&: mahÃrÃja kiæ vÃyaæ lokavÃdo vitatho na ghaÂasya kÆpapÃte rajjurapi tatra prak«eptavyeti / &duryodhana÷&: apu«kalamidam / upakriyamÃïÃbhÃve kimupakaraïena /*iti roditi** &dh­tarëÂra÷&: *duryodhanaæ pari«vajya** vatsa samÃÓvasihi samÃÓvÃsaya cÃsmÃnimÃmatidÅnÃæ mÃtaraæ ca / &duryodhana÷&: tÃta durlabha÷ samÃÓvÃsa idÃnÅæ yu«mÃkam / kiæ tu VERSE_5.4 kuntyà saha yuvÃmadya mayà nihataputrayà / virÃjamÃnau Óoke 'pi tanayÃnanuÓocatam // 5.4 // &gÃndhÃrÅ&: {Pkt_145}jÃda edaæ evva saæpadaæ pabhÆdaæ jaæ tumaæ bi dÃva ekko jÅvasi / tà jÃda akÃlo de samarassa / pasÅda / eso de sÅsa¤jalÅ / ïivattÅadu samaravvÃbÃrÃdo / apacchimaæ karehi me vaaïaæ / SktCh_145: jÃta etadeva sÃæprataæ prabhÆtaæ yattvamapi tÃvadeko jÅvasi / tajjÃta akÃlaste samarasya / prasÅda / e«a te ÓÅr«Ã¤jali÷ / nivartyatÃæ samaravyÃpÃrÃt / apaÓcimaæ kuru me vacanam / &dh­tarëÂra÷&: vatsa Ó­ïu vacanaæ tavÃmbÃyà mama ca nihatÃÓe«abandhuvargasya / paÓya / VERSE_5.5 dÃyÃdà na yayorbalena gaïitÃstau droïabhÅ«mau hatau $ karïasyÃtmajamagrata÷ Óamayato bhÅtaæ jagatphÃlgunÃt & vatsÃnÃæ nidhanena me tvayi ripu÷ Óe«apratij¤o 'dhunà œ mÃnaæ vairi«u mu¤ca tÃta pitarÃvandhÃvimau pÃlaya // 5.5 // &duryodhana÷&: samarÃtpratiniv­tya kiæ mayà kartavyam / &gÃndhÃrÅ&: {Pkt_146}jÃda jaæ pidà de viuro và bhaïÃdi / SktCh_146: jÃta yatpità te viduro và bhaïati / &saæjaya÷&: deva evamidam / &duryodhana÷&: saæjaya adyÃpyupade«Âavyamasti / &saæjaya÷&: deva yÃvatprÃïiti tÃvadupade«ÂavyabhÆmirvijigÅ«u÷ praj¤ÃvatÃm / &duryodhana÷&: *sakrodham** Ó­ïumastÃvadbhavata eva praj¤Ãvata÷ saæpratyasmadanurÆpamupadeÓam / &dh­tarëÂra÷&: vatsa yuktavÃdini saæjaye kimatra krodhena / yadi prak­timÃpadyase tadahameva bhavantaæ bravÅmi / ÓrÆyatÃm / &duryodhana÷&: kathayatu tÃta÷ / &dh­tarëÂra÷&: vatsa kiæ vistareïa / saædhattÃæ bhavÃnidÃnÅmapi yudhi«ÂhiramÅpsitapaïabandhena / &duryodhana÷&: tÃta tanayasnehavaiklavyÃdambà bÃliÓatvÃtsaæjayaÓca kÃmamevaæ bravÅtu / yu«mÃkamapyevaæ vyÃmoha÷ / atha và prabhavati putranÃÓajanmà h­dayajvara÷ / anyacca tÃta askhalitabhrÃt­Óato 'haæ yadà tadÃvadhÅritavÃsudevasÃmopanyÃsa÷ / saæprati hi d­«ÂapitÃmahÃcÃryÃnujarÃjacakravipatti÷ svaÓarÅramÃtrasnehÃdudÃttapuru«avrŬÃvahamasukhÃvasÃnaæ ca kathamiva kari«yati duryodhana÷ saha pÃï¬avai÷ saædhim / anyacca nayavedinsaæjaya VERSE_5.6 hÅyamÃnÃ÷ kila riporn­pÃ÷ saædadhate parÃn / du÷ÓÃsane hate 'hÅnÃ÷ sÃnujÃ÷ pÃï¬avÃ÷ katham // 5.6 // &dh­tarëÂra÷&: vatsa evaæ gate 'pi matprÃrthanayà na kiæcinna karoti yudhi«Âhira÷ / anyacca sarvadaivÃprak­«ÂamÃtmÃnaæ manyate yudhi«Âhira÷ / &duryodhana÷&: kathamiva / &dh­tarëÂra÷&: vatsa ÓrÆyatÃæ pratij¤Ã yudhi«Âhirasya / nÃhamekasyÃpi bhrÃturvipattau prÃïÃndhÃrayÃmÅti / bahucchalatvÃtsaægrÃmasyÃnujanÃÓamÃÓaÇkamÃno yadaiva bhavate rocate tadaivÃsau sajja÷ saædhÃtum / &saæjaya÷&: evamidam / &gÃndhÃrÅ&: {Pkt_147}jÃda upapattijuttaæ pa¬ibajjassa piduïo vaaïaæ / SktCh_147: jÃta upapattiyuktaæ pratipadyasva piturvacanam / &duryodhana÷&: tÃta amba saæjaya VERSE_5.7 ekenÃpi vinÃnujena maraïaæ pÃrtha÷ pratij¤ÃtavÃ- $ nbhrÃt÷ïÃæ nihate Óate 'bhila«ate duryodhano jÅvitum & taæ du÷ÓÃsanaÓoïitÃÓanamariæ bhinnaæ gadÃkoÂibhi- œ rbhÅmaæ dik«u na vik«ipÃmi k­païa÷ saædhiæ vidadhyÃmaham // 5.7 // &gÃndhÃrÅ&: {Pkt_148}hà jÃda dussÃsaïa hà madaÇkadullalita hà juarÃa assudapuvvà kkhu kassa bi loe ÅdisÅ vipattÅ / hà vÅrasadappasaviïi hadagandhÃri dukkhasadaæ pasÆdÃsi ïa uïa sudasadaæ / SktCh_148: hà jÃta du÷ÓÃsana hà madaÇkadurlalita hà yuvarÃja aÓrutapÆrvà khalu kasyÃpi loka Åd­ÓÅ vipatti÷ / hà vÅraÓataprasavini hatagÃndhÃri du÷khaÓataæ prasÆtÃsi na puna÷ sutaÓatam / *sarve rudanti** &saæjaya÷&: *bëpamuts­jya** tÃta amba pratibodhayituæ mahÃrÃjamimÃæ bhÆmiæ yuvÃmÃgatau / tadÃtmÃpi tÃvatsaæstabhyatÃm / &dh­tarëÂra÷&: vatsa duryodhana evaæ vimukhe«u bhÃgadheye«u tvayi cÃmu¤cati sahajaæ mÃnamari«u tvadekaÓe«ajÅvitÃlambaneyaæ tapasvinÅ gÃndhÃrÅ kamavalambatÃæ Óaraïamahaæ ca / &duryodhana÷&: ÓrÆyatÃæ yatpratipattumidÃnÅæ prÃptakÃlam / VERSE_5.8 kalitabhuvanà bhuktaiÓvaryÃstirask­tavidvi«a÷ $ praïataÓirasÃæ rÃj¤Ãæ cƬÃsahasrak­tÃrcanÃ÷ & abhimukhamarÅnghnanta÷ saækhye hatÃ÷ ÓatÃtmajà œ vahatu sagareïo¬hÃæ tÃto dhuraæ sahito 'mbayà // 5.8 // viparyaye tvasyÃdhipaterullaÇghita÷ k«Ãtradharma÷ syÃt / *nepathye mahÃnkalakala÷** &gÃndhÃrÅ&: {Pkt_149}*Ãkarïya sabhayam** jÃda kahiæ edaæ hÃhÃkÃramissaæ tÆrarasidaæ suïÅadi / SktCh_149: jÃta kutraitaddhÃhÃkÃramiÓraæ tÆryarasitaæ ÓrÆyate / &saæjaya÷&: amba bhÆmiriyamevaævidhÃnÃæ bhÅrujanatrÃsanÃnÃæ mahÃninÃdÃnÃm / &dh­tarëÂra÷&: vatsa saæjaya j¤ÃyatÃmatibhairava÷ khalu vistÃrÅ hÃhÃrava÷ / kÃraïenÃsya mahatà bhavitavyam / &duryodhana÷&: tÃta prasÅda / parÃÇmukhaæ khalu daivamasmÃkam / yÃvadaparamapi kiæcidatyÃhitaæ na ÓrÃvayati tÃvadevÃj¤Ãpaya mÃæ saægrÃmÃvataraïÃya / &gÃndhÃrÅ&: {Pkt_150}jÃda muhuttaaæ dÃva maæ mandabhÃiïiæ samassÃsehi / SktCh_150: jÃta muhÆrtaæ tÃvanmÃæ mandabhÃgyÃæ samÃÓvÃsaya / &dh­tarëÂra÷&: vatsa yadyapi bhavÃnsamarÃya k­taniÓcayastathÃpi raha÷ parapratÅghÃtopÃyaÓcintyatÃm / &duryodhana÷&: VERSE_5.9 pratyak«aæ hatabÃndhavà mama pare hantuæ na yogyà raha÷ $ kiæ và tena k­tena tairiva k­taæ yanna prakÃÓaæ raïe & &gÃndhÃrÅ&: {Pkt_151}jÃda eÃÅ tumaæ / ko de sahÃattaïaæ karissadi / SktCh_151: jÃta ekÃkÅ tvam / kaste sÃhÃyyaæ kari«yati / &duryodhana÷&: VERSE_5.9 eko 'haæ bhavatÅsutak«ayakaro mÃta÷ kiyanto 'raya÷ œ sÃmyaæ kevalametu daivamadhunà ni«pÃï¬avà medinÅ // 5.9 // *nepathye / kalakalÃnantaram** bho bho yodhÃ÷ nivedayantu bhavanta÷ kauraveÓvarÃya / idaæ mahatkadanaæ prav­ttam / alamapriyaÓravaïaparÃÇmukhatayà / yata÷ kÃlÃnurÆpaæ pratividhÃtavyamidÃnÅm / tathà hi VERSE_5.10 tyaktaprÃjanaraÓmiraÇkitatanu÷ pÃrthÃÇkitairmÃrgaïai- $ rvÃhai÷ syandanavartmanÃæ paricayÃdÃk­«yamÃïa÷ Óanai÷ & vÃrtÃmaÇgapatervilocanajalairÃvedayanp­cchatÃæ œ ÓÆnyenaiva rathena yÃti Óibiraæ Óalya÷ kurƤÓalyayan // 5.10 // &duryodhana÷&: *Órutvà sÃÓaÇkam** Ã÷ kenedamavispa«ÂamaÓanipÃtadÃruïamudgho«itam / ka÷ ko 'tra bho÷ / *praviÓya saæbhrÃnta÷** &sÆta÷&: hà hatÃ÷ sma÷ /*ityÃtmÃnaæ pÃtayati** &duryodhana÷&: ayi kathaya kathaya / &sÆta÷&: Ãyu«mankimanyat / VERSE_5.11 Óalyena yathà Óalyena mÆrcchita÷ praviÓatà janaugho 'yam / ÓÆnyaæ karïasya rathaæ manorathamivÃdhirƬhena // 5.11 // &duryodhana÷&: hà vayasya karïa /*iti mohamupagata÷** &gÃndhÃrÅ&: {Pkt_152}jÃda samassasa samassasa / SktCh_152: jÃta samÃÓvasihi samÃÓvasihi / &saæjaya÷&: samÃÓvasitu samÃÓvasitu deva÷ / &dh­tarëÂra÷&: bho÷ ka«Âaæ ka«Âam / VERSE_5.12 bhÅ«me droïe ca nihate ya ÃsÅdavalambanam / vatssaya me suh­cchÆro rÃdheya÷ so 'pyayaæ hata÷ // 5.12 // vatsa samÃÓvasihi samÃÓvasihi / nanu bho hatavidhe VERSE_5.13 andho 'nubhÆtaÓataputravipattidu÷kha÷ $ ÓocyÃæ daÓÃmupagata÷ saha bhÃryayÃham & asminnaÓe«itasuh­dgurubandhuvarge œ duryodhane 'pi hi k­to bhavatà nirÃÓa÷ // 5.13 // vatsa duryodhana samÃÓvasihi samÃÓvasihi / samÃÓvÃsaya tapasvinÅæ mÃtaraæ ca / &duryodhana÷&: *labdhasaæj¤a÷** VERSE_5.14 ayi karïa karïasukhadÃæ prayaccha me $ giramudgiranniva mudaæ mayi sthirÃm & satatÃviyuktamak­tÃpriyaæ priyaæ œ v­«asenavatsala vihÃya yÃsi mÃm // 5.14 // *punarmohamupagata÷** *sarve samÃÓvÃsayanti** &duryodhana÷&: VERSE_5.15 mama prÃïÃdhike tasminnaÇgÃnÃmadhipe hate / ucchvasannapi lajje 'hamÃÓvÃse tÃta kà kathà // 5.15 // api ca VERSE_5.16 ÓocÃmi Óocyamapi Óatruhataæ na vatsaæ $ du÷ÓÃsanaæ tamadhunà na ca bandhuvargam & yenÃtidu÷ÓravamasÃdhu k­taæ tu karïe œ kartÃsmi tasya nidhanaæ samare kulasya // 5.16 // &gÃndhÃrÅ&: {Pkt_153}jÃda si¬hilehi dÃva khaïamettaæ bapphamokkhaæ / SktCh_153: jÃta Óithilaya tÃvatk«aïamÃtraæ bëpamok«am / &dh­tarëÂra÷&: vatsa k«aïamÃtraæ parimÃrjayÃÓrÆïi / &duryodhana÷&: VERSE_5.17 mÃmuddiÓya tyajanprÃïÃnkenacinna nivÃrita÷ / tatk­te tyajato bëpaæ kiæ me dÅnasya vÃryate // 5.17 // sÆta kenaitadasaæbhÃvanÅyamasmatkulÃntakaraæ karma k­taæ syÃt / &sÆta÷&: Ãyu«mannevaæ kila jana÷ kathayati / VERSE_5.18 bhÆmau nimagnacakraÓcakrÃyudhasÃrathe÷ Óaraistasya / nihata÷ kilendrasÆnorasmatsenÃk­tÃntasya // 5.18 // &duryodhana÷&: VERSE_5.19 karïÃnanendusmaraïÃtk«ubhita÷ ÓokasÃgara÷ / vìaveneva Óikhinà pÅyate krodhajena me // 5.19 // tÃta amba prasÅdatam / VERSE_5.20 jvalana÷ Óokajanmà mÃmayaæ dahati du÷saha÷ / samÃnÃyÃæ vipattau me varaæ saæÓayito raïa÷ // 5.20 // &dh­tarëÂra÷&: *duryodhanaæ pari«vajya rudan** VERSE_5.21 bhavati tanaya satyaæ saæÓaya÷ sÃhase«u $ dravati h­dayametadbhÅmamutprek«ya bhÅmam & anik­tinipuïaæ te ce«Âitaæ mÃnaÓauï¬a œ cchalabahulamarÅïÃæ saægaraæ hà hato 'smi // 5.21 // &gÃndhÃrÅ&: {Pkt_154}jÃda teïa evva sudasadakadanteïa viodaleïa samaæ samalaæ maggesi / SktCh_154: jÃta tenaiva sutaÓatak­tÃntena v­kodareïa samaæ samaraæ mÃrgayase / &duryodhana÷&: ti«Âhatu tÃvadv­kodara÷ / VERSE_5.22 pÃpena yena h­dayasthamanoratho me $ sarvÃÇgacandanaraso nayanÃmalendu÷ & putrastavÃmba tava tÃta nayaikaÓi«yo œ karïo hata÷ sapadi tatra ÓarÃ÷ patantu // 5.22 // sÆta alamidÃnÅæ kÃlÃtipÃtena / sajjaæ me rathamupÃhara / bhayaæ cetpÃï¬avebhyasti«Âha / gadÃmÃtrasahÃya eva samarabhuvamavatarÃmi / &sÆta÷&: alamanyathà saæbhÃvitena / ayamahamÃgata eva /*iti ni«krÃnta÷** &dh­tarëÂra÷&: vatsa duryodhana yadi sthira evÃsmÃndagdhumayaæ te vyavasÃyastatsaænihite«u vÅre«u senÃpati÷ kaÓcidabhi«icyatÃm / &duryodhana÷&: nanvabhi«ikta eva / &gÃndhÃrÅ&: {Pkt_155}jÃda kadaro uïa so jahiæ edaæ hadÃsaæ olambissaæ / SktCh_155: jÃta katara÷ puna÷ sa yatremÃæ hatÃÓÃmavalambi«ye / &dh­tarëÂra÷&: kiæ và Óalya uta vÃÓvatthÃmà / &saæjaya÷&: hà ka«Âam / VERSE_5.23 gate bhÅ«me hate droïe karïe ca vinipÃtite / ÃÓà balavatÅ rÃja¤Óalyo je«yati pÃï¬avÃn // 5.23 // &duryodhana÷&: kiæ và Óalyenota vÃÓvatthÃmnà / VERSE_5.24 karïÃliÇganadÃyÅ và pÃrthaprÃïaharo 'pi và / anivÃritasaæpÃtairayamÃtmÃÓruvÃribhi÷ // 5.24 // *nepathye kalakalaæ k­tvÃ** bho bho÷ kauravabalapradhÃnayodhà alamasmÃnavalokya bhayÃditastato gamanena / kathayantu bhavanta÷ kasminnuddeÓe suyodhanasti«Âhati / *sarve sasaæbhramamÃkarïayanti** *praviÓya saæbhrÃnta÷** &sÆta÷&: Ãyu«man VERSE_5.25 prÃptÃvekarathÃrƬhau p­cchantau tvÃmitastata÷ / &sarve&: kaÓca kaÓca / &sÆta÷&: VERSE_5.25 sa karïÃri÷ sa ca krÆro v­kakarmà v­kodara÷ // 5.25 // &gÃndhÃrÅ&: {Pkt_156}*sabhayam** jÃda kiæ ettha pa¬ipajjidavvaæ / SktCh_156: jÃta kimatra pratipattavyam / &duryodhana÷&: nanu saænihitaiveyaæ gadà / &gÃndhÃrÅ&: {Pkt_157}hà hadamhi mandabhÃiïÅ / SktCh_157: hà hatÃsmi mandabhÃginÅ / &duryodhana÷&: amba alamidÃnÅæ kÃrpaïyena / saæjaya rathamÃropya pitarau Óibiraæ prati«Âhasva / prÃpto 'smacchokÃpanodapraïayÅ jana÷ / &dh­tarëÂra÷&: vatsa k«aïamekaæ pratÅk«asva yÃvadanayorbhÃvamupalabhe / &duryodhana÷&: tÃta kimanenopalabdhena / *tathà praviÓato rathÃrƬhau bhÅmÃrjunau** &bhÅma÷&: bho bho÷ suyodhanÃnujÅvina÷ kimiti saæbhramÃdayathÃyathaæ caranti bhavanta÷ / alamÃvayo÷ ÓaÇkayà / VERSE_5.26 kartà dyÆtacchalÃnÃæ jatumayaÓaraïoddÅpana÷ so 'timÃnÅ $ k­«ïÃkeÓottarÅyavyapanayanamarutpÃï¬avà yasya dÃsÃ÷ & rÃjà du÷ÓÃsanÃdergururanujaÓatasyÃÇgarÃjasya mitraæ œ kvÃste duryodhano 'sau kathayata na ru«Ã dra«ÂumÃgatau sva÷ // 5.26 // &dh­tarëÂra÷&: saæjaya dÃruïa÷ khalÆpak«epa÷ pÃpasya / &saæjaya÷&: tÃta karmaïà k­tani÷Óe«avipriyÃ÷ saæprati vÃcà vyavasyanti / &duryodhana÷&: sÆta kathaya gatvobhayorayaæ ti«ÂhatÅti / &sÆta÷&: yadÃj¤Ãpayati deva÷ /*tÃvupas­tya** bho v­kodarÃrjunau e«a mahÃrÃjastÃtenÃmbayà ca saha nyagrodhacchÃyÃyÃmupavi«Âasti«Âhati / &arjuna÷&: Ãrya prasÅda / na yuktaæ putraÓokapŬitau pitarau punarasmaddarÓanenodvejayitum / tadgacchÃva÷ / &bhÅma÷&: mƬha anullaÇghanÅya÷ sadÃcÃra÷ / na yuktamanabhivÃdya gurÆngantum /*upas­tya** saæjaya pitrornamask­tiæ ÓrÃvaya / atha và ti«Âha / svayaæ viÓrÃvya nÃmakarmaïÅ vandanÅyà gurava÷ /*iti rathÃdavatarata÷** &arjuna÷&: *upagamya** tÃta amba VERSE_5.27 sakalaripujayÃÓà yatra baddhà sutaiste $ t­ïamiva paribhÆto yasya garveïa loka÷ & raïaÓirasi nihantà tasya rÃdhÃsutasya œ praïamati pitarau vÃæ madhyama÷ pÃï¬avo 'yam // 5.27 // &bhÅma÷&: VERSE_5.28 cÆrïitÃÓe«akauravya÷ k«Åbo du÷ÓÃsanÃs­jà / bhaÇktà suyodhanasyorvorbhÅmo 'yaæ Óirasäcati // 5.28 // &dh­tarëÂra÷&: durÃtmanv­kodara na khalvidaæ bhavataiva kevalaæ sapatnÃnÃmapak­tam / yÃvatk«atraæ tÃvatsamaravijayino jità hatÃÓca vÅrÃ÷ / tatkimevaæ vikatthanÃbhirasmÃnudvejayasi / &bhÅma÷&: tÃta alaæ manyunà / VERSE_5.29 k­«Âà keÓe«u k­«ïà tava sadasi pura÷ pÃï¬avÃnÃæ n­pairyai÷ $ sarve te krodhavahnau k­taÓalabhakulÃvaj¤ayà yena dagdhÃ÷ & etasmÃcchrÃvaye 'haæ na khalu bhujabalaÓlÃghayà nÃpi darpÃ- œ tputrai÷ pautraiÓca karmaïyatiguruïi k­te tÃta sÃk«Å tvameva // 5.29 // &duryodhana÷&: are re maruttanaya kimevaæ v­ddhasya rÃj¤a÷ purato ninditavyamÃtmakarma ÓlÃghase / api ca VERSE_5.30 k­«Âà keÓe«u bhÃryà tava tava ca paÓostasya rÃj¤a÷ tayorvà $ pratyak«aæ bhÆpatÅnÃæ mama bhuvanapaterÃj¤ayà dyÆtadÃsÅ & asminvairÃnubandhe vada kimapak­taæ tairhatà ye narendrà œ bÃhvorvÅryÃtirekadraviïagurumadaæ mÃmajitvaiva darpa÷ // 5.30 // Ã÷ durÃtman / e«a na bhavasi /*iti sakrodhamutthÃya hantumicchati** *dh­tarëÂro dh­tvopaveÓayati / bhÅma÷ krodhaæ nÃÂayati** &arjuna÷&: Ãrya prasÅda / kimatra krodhena / VERSE_5.31 apriyÃïi karotye«a vÃcà Óakto na karmaïà / hatabhrÃt­Óato du÷khÅ pralÃpairasya kà vyathà // 5.31 // &bhÅma÷&: are re bharatakulakalaÇka VERSE_5.32 atraiva kiæ na viÓaseyamahaæ bhavantaæ $ du÷ÓÃsanÃnugamanÃya kaÂupralÃpin & vighnaæ gurÆ na kuruto yadi madgadÃgra- œ nirbhidyamÃnaraïitÃsthani te ÓarÅre // 5.32 // anyacca mƬha VERSE_5.33 Óokai÷ strÅvannayanasalilaæ yatparityÃjito 'si $ bhrÃturvak«a÷sthalavighaÂane yacca sÃk«Åk­to 'si & ÃsÅdetattava kun­pate÷ kÃraïaæ jÅvitasya œ kruddhe yu«matkulakamalinÅku¤jare bhÅmasene // 5.33 // &duryodhana÷&: durÃtmanbharatakulÃpasada dyÆtadÃsa pÃï¬avapaÓo nÃhaæ bhavÃniva vikatthanÃpragalbha÷ / kiæ tu VERSE_5.34 drak«yanti na cirÃtsuptaæ bÃndhavÃstvÃæ raïÃÇgaïe / madgadÃbhinnavak«o 'sthiveïikÃbhÅmabhÆ«aïam // 5.34 // &bhÅma÷&: *vihasya** yadyevaæ nÃÓraddheyo bhavÃn / tathÃpi pratyÃsannameva kathayÃmi / VERSE_5.35 pÅnÃbhyÃæ madbhujÃbhyÃæ bhramitagurugadÃghÃtasaæcÆrïitoro÷ $ krÆrasyÃdhÃya pÃdaæ tava Óirasi n­ïÃæ paÓyatÃæ Óva÷ prabhÃte & tvanmukhyabhrÃt­cakroddalanagaladas­kcandanenÃnakhÃgraæ œ styÃnenÃrdreïa cÃkta÷ svayamanubhavità bhÆ«aïaæ bhÅmamasmi // 5.35 // *nepathye** bho bho bhÅmasenÃrjunau e«a khalu nihatÃÓe«ÃrÃticakra ÃkrÃntaparaÓurÃmÃbhirÃmayaÓÃ÷ pratÃpatÃpitadiÇmaï¬alasthÃpitasvajana÷ ÓrÅmÃnajÃtaÓatrurdevo yudhi«Âhira÷ samÃj¤Ãpayati / &ubhau&: kimÃj¤ÃpayatyÃrya÷ / *punarnepathye** VERSE_5.36 kurvantvÃptà hatÃnÃæ raïaÓirasi janà vahnisÃddehabhÃrÃ- $ naÓrÆnmiÓraæ kathaæciddadatu jalamamÅ bÃndhavà bÃndhavebhya÷ & mÃrgantÃæ j¤ÃtidehÃnhatanaragahane khaï¬itÃng­dhrakaÇkai- œ rastaæ bhÃsvÃnprayÃta÷ saha ripubhirayaæ saæhriyantÃæ balÃni // 5.36 // &ubhau&: yadÃj¤ÃpayatyÃrya÷ /*iti ni«krÃntau** *nepathye** are re gÃï¬ÅvÃkar«aïabÃhuÓÃlinnarjunÃrjuna kvedÃnÅæ gamyate / VERSE_5.37 karïakrodhena yu«madvijayi dhanuridaæ tyaktametÃnyahÃni $ prau¬haæ vikrÃntamÃsÅdvana iva bhavatÃæ ÓÆraÓÆnye raïe 'smin & sparÓaæ sm­tvottamÃÇge pituranavajitanyastaheterupeta÷ œ kalpÃgni÷ pÃï¬avÃnÃæ drupadasutacamÆghasmaro drauïirasmi // 5.37 // &dh­tarëÂra÷&: *Ãkarïya sahar«am** vatsa duryodhana droïavadhaparibhavoddÅpitakrodhapÃvaka÷ piturapi samadhikabala÷ Óik«ÃvÃnamaropamaÓcÃyamaÓvatthÃmà prÃpta÷ / tatpratyupagamanena tÃvadayaæ saæbhÃvyatÃæ vÅra÷ / &gÃndhÃrÅ&: {Pkt_158}jÃda paccuggaccha edaæ mahÃbhÃaæ / SktCh_158: jÃta pratyudgacchainaæ mahÃbhÃgam / &duryodhana÷&: tÃta amba kimanenÃÇgarÃjavadhÃÓaæsinà v­thÃyauvanaÓastrabalabhareïa / &dh­tarëÂra÷&: vatsa na khalvasminkÃle parÃkramavatÃmevaævidhÃnÃæ vÃÇmÃtreïÃpi virÃgamutpÃdayitumarhasi / *praviÓya** &aÓvatthÃmÃ&: vijayatÃæ kauravÃdhipati÷ / &duryodhana÷&: *utthÃya** guruputra ita ÃsyatÃm /*ityupaveÓayati** &aÓvatthÃmÃ&: rÃjanduryodhana VERSE_5.38 karïena karïasubhagaæ bahu yattaduktvà $ yatsaægare«u vihitaæ viditaæ tvayà tat & drauïistvadhijyadhanurÃpatito 'bhyamitra- œ me«o 'dhunà tyaja n­pa pratikÃracintÃm // 5.38 // &duryodhana÷&: *sÃbhyasÆyam** ÃcÃryaputra VERSE_5.39 avasÃne 'ÇgarÃjasya yoddhavyaæ bhavatà kila / mamÃpyantaæ pratÅk«asva ka÷ karïa÷ ka÷ suyodhana÷ // 5.39 // &aÓvatthÃmÃ&: *svagatam** kathamadyÃpi sa eva karïapak«apÃto 'smÃsu ca paribhava÷ /*prakÃÓam** rÃjankauraveÓvara evaæ bhavatu /*iti ni«krÃnta÷** &dh­tarëÂra÷&: vatsa ka e«a te vyÃmoho yadasminnapi kÃle evaævidhasya mahÃbhÃgasyÃÓvatthÃmno vÃkpÃru«yeïÃparÃgamutpÃdayasi / &duryodhana÷&: kimasyÃpriyaman­taæ ca mayoktam / kiæ và nedaæ krodhasthÃnam / paÓya / VERSE_5.40 akalitamahimÃnaæ k«atriyairÃttacÃpai÷ $ samaraÓirasi yu«madbhÃgyado«Ãdvipannam & parivadati samak«aæ mitramaÇgÃdhirÃjaæ œ mama khalu kathayÃsminko viÓe«o 'rjune và // 5.40 // &dh­tarëÂra÷&: vatsa tavÃpi ko 'tra do«a÷ / avasÃnamidÃnÅæ bharatakulasya / saæjaya kimidÃnÅæ karomi mandabhÃgya÷ /*vicintya** bhavatvevaæ tÃvat / saæjaya madvacanÃdbrÆhi bhÃradvÃjamaÓvatthÃmÃnam / VERSE_5.41 smarati na bhavÃnpÅtaæ stanyaæ vibhajya sahÃmunà $ mama ca m­ditaæ k«aumaæ bÃlye tvadaÇgavivartanai÷ & anujanidhanasphÅtÃcchokÃdatipraïayÃcca ya- œ dvacanavik­ti«vasya krodho mudhà kriyate tvayà // 5.41 // &saæjaya÷&: yadÃj¤Ãpayati tÃta÷ /*ityutti«Âhati** &dh­tarëÂra÷&: api cedamanyattvayà vaktavyam / VERSE_5.42 yanmocitastava pità vitathena Óastraæ $ yattÃd­Óa÷ paribhava÷ sa tathÃvidho 'bhÆt & etadvicintya balamÃtmani pauru«aæ ca œ duryodhanoktamapahÃya vidhÃsyasÅti // 5.42 // &saæjaya÷&: yadÃj¤Ãpayati tÃta÷ /*iti ni«krÃnta÷** &duryodhana÷&: sÆta sÃægrÃmikaæ me rathamupakalpaya / &sÆta÷&: yadÃj¤ÃpayatyÃyu«mÃn /*iti ni«krÃnta÷** &dh­tarëÂra÷&: gÃndhÃri ito vayaæ madrÃdhipate÷ Óalyasya Óibirameva gacchÃva÷ / vatsa tvamapyevaæ kuru / *iti parikramya ni«krÃntÃ÷ sarve** iti pa¤camo 'Çka÷ / ACT_6 «a«Âho 'Çka÷ / *tata÷ praviÓatyÃsanastho yudhi«Âhiro draupadÅ ceÂÅ puru«aÓca** &yudhi«Âhira÷&: *vicintya ni÷Óvasya ca** VERSE_6.1 tÅrïe bhÅ«mamahodadhau kathamapi droïÃnale nirv­te $ karïÃÓÅvi«abhogini praÓamite Óalye ca yÃte divam & bhÅmena priyasÃhasena rabhasÃtsvalpÃvaÓe«e jaye œ sarve jÅvitasaæÓayaæ vayamamÅ vÃcà samÃropitÃ÷ // 6.1 // &draupadÅ&: {Pkt_159}*sabëpam** mahÃrÃa pa¤cÃlie tti kiæ ïa bhaïidaæ / SktCh_159: mahÃrÃja päcÃlyeti kiæ na bhaïitam / &yadhi«Âhira÷&: k­«ïe nanu mayà /*puru«amavalokya** budhaka / &puru«a÷&: deva Ãj¤Ãpaya / &yadhi«Âhira÷&: ucyatÃæ sahadeva÷ / kruddhasya v­kodarasyÃparyu«itadÃruïÃæ pratij¤Ãmupalabhya prana«Âasya mÃnina÷ kauravarÃjasya padavÅmanve«Âumatinipuïamatayaste«u te«u sthÃne«u paramÃrthÃbhij¤ÃÓcarÃ÷ susacivÃÓca bhaktimanta÷ paÂupaÂaharavavyaktagho«aïÃ÷ suyodhanasaæcÃravedina÷ pratiÓrutadhanapÆjÃpratyupakriyÃÓcarantu samantÃtsamantapa¤cakam / api ca VERSE_6.2 paÇke và saikate và sunibh­tapadavÅvedino yÃntu dÃÓÃ÷ $ ku¤je«u k«uïïavÅrunnicayaparicayà ballavÃ÷ saæcarantu & vyÃdhà vyÃghrÃÂavÅ«u svaparapadavido ye ca randhre«vabhij¤Ã œ ye siddhavya¤janà và pratimuninilayaæ te ca cÃrÃÓcarantu // 6.2 // &puru«a÷&: yadÃj¤Ãpayati deva÷ / &yudhi«Âhira÷&: ti«Âha / evaæ ca vaktavya÷ sahadeva÷ / VERSE_6.3 j¤eyà raha÷ ÓaÇkitamÃlapanta÷ $ suptà rugÃrtà madirÃvidheyÃ÷ & trÃso m­gÃïÃæ vayasÃæ virÃvo œ n­pÃÇkapÃdapratimÃÓca yatra // 6.3 // &puru«a÷&: yadÃj¤Ãpayati deva÷ /*iti ni«kramya puna÷ praviÓya sahar«am** deva päcÃlaka÷ prÃpta÷ / &yadhi«Âhira÷&: tvaritaæ praveÓaya / &puru«a÷&: *ni«kramya päcÃlakena saha praviÓya** e«a deva÷ / upasarpatu päcÃlaka÷ / &päcÃlaka÷&: jayatu jayatu deva÷ / priyamÃvedayÃmi mahÃrÃjÃya devyai ca / &yudhi«Âhira÷&: bhadra päcÃlaka kaccidÃsÃdità tasya durÃtmana÷ kauravÃdhamasya padavÅ / &päcÃlaka÷&: deva na kevalaæ padavÅ / sa eva durÃtmà devÅkeÓÃmbarÃkar«aïamahÃpÃtakapradhÃnaheturupalabdha÷ / &yudhi«Âhira÷&: sÃdhu / bhadra priyamÃveditam / atha darÓanagocaraæ gata÷ / &päcÃlaka÷&: deva samaragocaraæ p­ccha / &draupadÅ&: {Pkt_160}*sabhayam** kahaæ samaragoaro vaÂÂai me ïÃho / SktCh_160: kathaæ samaragocaro vartate me nÃtha÷ / &yudhi«Âhira÷&: *sÃÓaÇkam** satyaæ samaragocaro me vatsa÷ / &päcÃlaka÷&: satyam / kimanyathà vak«yate mahÃrÃjÃya / &yudhi«Âhira÷&: VERSE_6.4 trastaæ vinÃpi va«ayÃduruvikramasya $ ceto vivekaparimantharatÃæ prayÃti & jÃnÃmi codyatagadasya v­kodarasya œ sÃraæ raïe«u bhujayo÷ pariÓaÇkitaÓca // 6.4 // *draupadÅmavalokya** ayi suk«atriye VERSE_6.5 gurÆïÃæ bandhÆnÃæ k«itipatisahasrasya ca pura÷ $ purÃbhÆdasmÃkaæ n­pasadasi yo 'yaæ paribhava÷ & priye prÃyastasya dvitayamapi pÃraæ gamayati œ k«aya÷ prÃïÃnÃæ na÷ kurupatipaÓorvÃdya nidhanam // 6.5 // atha và k­taæ saædehena / VERSE_6.6 nÆnaæ tenÃdya vÅreïa pratij¤ÃbhaÇgabhÅruïà / badhyate keÓapÃÓaste sa cÃsyÃkar«aïak«ama÷ // 6.6 // päcÃlaka kathaya kathaya kathamupalabdha÷ sa durÃtmà kasminnuddeÓe kiæ vÃdhunà prav­ttamiti / &draupadÅ&: {Pkt_161}bhadda kahehi kahehi / SktCh_161: bhadra kathaya kathaya / &päcÃlaka÷&: Ó­ïotu devo devÅ ca / astÅha devena hate madrÃdhipatau Óalye gÃndhÃrarÃjakulaÓalabhe sahadevaÓastrÃnalaæ pravi«Âe senÃpatinidhananirÃkrandaviralayodhojjhitÃsu samarabhÆmi«u ripubalaparÃjayoddhatavalgitavicitraparÃkramÃsÃditavimukhÃrÃticakrÃsu dh­«ÂadyumnÃdhi«ÂhitÃsu ca yu«matsenÃsu prana«Âe«u k­pak­tavarmÃÓvatthÃmasu tathà dÃruïÃmaparyu«itÃæ pratij¤Ãmupalabhya kumÃrav­kodarasya na j¤Ãyate kvÃpi pralÅna÷ sa durÃtmà kauravÃdhama÷ / &yudhi«Âhira÷&: tatastata÷ / &draupadÅ&: {Pkt_162}ayi parado kahehi / SktCh_162: ayi parata÷ kathaya / &päcÃlaka÷&: avadhattÃæ devo devÅ ca / tataÓca bhagavatà vÃsudevenÃdhi«ÂhitamekarathamÃrƬhau kumÃrabhÅmÃrjunau samantÃtsamantapa¤cakaæ paryaÂitumÃrabdhau tamanÃsÃditavantau ca / anantaraæ daivamanuÓocati mÃd­Óe bh­tyavarge dÅrghamu«ïaæ ca niÓvasati kumÃre bÅbhatsau jaladharasamayaniÓÃsaæcÃritata¬itprakarapiÇgalai÷ kaÂÃk«airÃdÅpayati gadÃæ v­kodare yatkiæcanakÃritÃmadhik«ipati vidherbhagavati nÃrÃyaïe kaÓcitsaævidita÷ kumÃrasya mÃruterujjhitamÃæsabhÃra÷ pratyagraviÓasitam­galohitacaraïanivasanastvaramÃïo 'ntikamupetya puru«a÷ paru«aÓvÃsagrastÃrdhaÓrutavarïÃnumeyapadayà vÃcà kathitavÃn / kumÃra asminmahato 'sya sarasastÅre dve padapaddhatÅ samavatÅrïapratibimbe / tayorekà sthalamuttÅrïà na dvitÅyà / paratra kumÃra÷ pramÃïamiti / tata÷ sasaæbhramaæ prasthitÃ÷ sarve vayaæ tameva purask­tya / gatvà ca sarastÅraæ parij¤ÃyamÃnasuyodhanapadalächanÃæ padavÅmÃsÃdya bhagavatà vÃsudevenoktam / bho vÅra v­kodara jÃnÃti kila suyodhana÷ salilastambhanÅæ vidyÃm / tannÆnaæ tena tvadbhayÃtsarasÅmenÃmadhiÓayitena bhavitavyam / etacca vacanamupaÓrutya rÃmÃnujasya sakaladiÇniku¤japÆritÃtiriktamudbhrÃntasalilacaraÓakuntakulaæ trÃsoddhatanakragrÃhamÃlo¬ya sara÷salilaæ bhairavaæ ca garjitvà kumÃrav­kodareïÃbhihitam / are re v­thÃprakhyÃpitÃlÅkapauru«ÃbhimÃninpäcÃlarÃjatanayÃkeÓÃmbarÃkar«aïamahÃpÃtakindhÃrtarëÂrÃpasada VERSE_6.7 janmendoramale kule vyapadiÓasyadyÃpi dhatse gadÃæ $ mÃæ du÷ÓÃsanako«ïaÓoïitamadhuk«Åbaæ ripuæ manyase & darpÃndho madhukaiÂabhadvi«i harÃvapyuddhataæ ce«Âase œ trÃsÃnme n­paÓo vihÃya samaraæ paÇke 'dhunà lÅyase // 6.7 // api ca bho mÃnandha VERSE_6.8 päcÃlyà manyuvahni÷ sphuÂamupaÓamitaprÃya eva prasahya $ vyÃsaktai÷ keÓapÃÓairhatapati«u mayà kauravÃnta÷pure«u & bhrÃturdu÷ÓÃsanasya sravadas­gurasa÷ pÅyamÃnaæ nirÅk«ya œ krodhÃtkiæ bhÅmasene vihitamasamaye yattvayÃsto 'bhimÃna÷ // 6.8 // &draupadÅ&: {Pkt_163}ïÃha abaïÅdo me maïïÆ jai puïo bi sulahaæ daæsaïaæ bhavissadi / SktCh_163: nÃtha apanÅto me manyuryadi punarapi sulabhaæ darÓanaæ bhavi«yati / &yudhi«Âhira÷&: k­«ïe nÃmaÇgalÃni vyÃhartumarhasyasminkÃle / bhadra tatastata÷ / &päcÃlaka÷&: tataÓcaivaæ bhëamÃïena v­kodareïÃvatÅrya krodhoddhatabhramitabhÅ«aïagadÃpÃïinà sahasaivollaÇghitatÅramutsannanalinÅvanamapaviddhamÆrcchitagrÃhamudbhrÃntamatsyaÓakuntamatibhairavÃravabhramitavÃrisaæcayamÃyatamapi tatsara÷ samantÃdÃlo¬itam / &yudhi«Âhira÷&: bhadra tathÃpi kiæ notthita÷ / &päcÃlaka÷&: deva kathaæ notthita÷ / VERSE_6.9 tyaktvotthita÷ sarabhasaæ sarasa÷ sa mÆla- $ mudbhÆtakopadahanogravi«asphuliÇga÷ & ÃyastabhÅmabhujamandaravellanÃbhi÷ œ k«Årodadhe÷ sumathitÃdiva kÃlakÆÂa÷ // 6.9 // &yudhi«Âhira÷&: sÃdhu suk«atriya sÃdhu / &draupadÅ&: {Pkt_164}pa¬ibaïïo samaro ïa và / SktCh_164: pratipanna÷ samaro na và / &päcÃlaka÷&: utthÃya ca tasmÃtsalilÃÓayÃtkarayugalottambhitatoraïÅk­tabhÅmagada÷ kathayati sma / are re mÃrute kiæ bhayena pralÅnaæ duryodhanaæ manyate bhavÃn / mƬha anihatapÃï¬uputra÷ prakÃÓaæ lajjamÃno viÓramitumadhyavasitavÃnasmi pÃtÃlam / evaæ cokte vÃsudevakirÅÂibhyÃæ dvÃvapyanta÷salilaæ ni«iddhasamarasamÃrambhau sthalamuttÃritau bhÅmasuyodhanau / ÃsÅnaÓca kauravarÃja÷ k«ititale gadÃæ nik«ipya viÓÅrïarathasahasraæ nihatakuruÓatagajavÃjinarasahasrakalevarasaæmardasaæpatadg­dhrakaÇkajambÆkamutsannasuyodhamasmadvÅramuktasiæhanÃdamapamitrabÃndhavamakauravaæ raïasthÃnamavalokyÃyatamu«ïaæ ca ni÷ÓvasitavÃn / tataÓca v­kodareïÃbhihitam / ayi bho÷ kauravarÃja k­taæ bandhunÃÓadarÓanamanyunà / maivaæ vi«Ãdaæ k­thÃ÷ paryÃptÃ÷ pÃï¬avÃ÷ samarÃyÃhamasahÃya iti / VERSE_6.10 pa¤cÃnÃæ manyase 'smÃkaæ yaæ suyodhaæ suyodhana / daæÓitasyÃttaÓastrasya tena te 'stu raïotsava÷ // 6.10 // itthaæ ca ÓrutvÃnasÆyÃnvitÃæ d­«Âiæ kumÃrayornik«ipyoktavÃndhÃrtarëÂra÷ / VERSE_6.11 karïadu÷ÓÃsanavadhÃttulyÃveva yuvÃæ mama / apriyo 'pi priyo yoddhuæ tvameva priyasÃhasa÷ // 6.11 // ityutthÃya parasparakrodhÃdhik«epaparu«avÃkkalahaprastÃvitaghorasaægrÃmau vicitravibhramabhramitagadÃparibhÃsurabhujadaï¬au maï¬alairvicaritumÃrabdhau bhÅmaduryodhanau / ahaæ ca devena cakrapÃïinà devasakÃÓamanupre«ita÷ / Ãha ca devo devakÅnandana÷ / aparyu«itapratij¤e ca mÃrutau prana«Âe kauravarÃje mahÃnÃsÅnno vi«Ãda÷ / saæprati punarbhÅmasenenÃsÃdite suyodhane ni«kaïÂakÅbhÆtaæ bhuvanatalaæ parikalayatu bhavÃn / abhyudayocitÃÓcÃnavarataæ pravartyantÃæ maÇgalasamÃrambhÃ÷ / k­taæ saædehena / VERSE_6.12 pÆryantÃæ salilena ratnakalaÓà rÃjyÃbhi«ekÃya te $ k­«ïÃtyantacirojjhite ca kabarÅbandhe karotu k«aïam & rÃme ÓÃtakuÂhÃrabhÃsurakare k«atradrumocchedini œ krodhÃndhe ca v­kodare paripatatyÃjau kuta÷ saæÓaya÷ // 6.12 // &draupadÅ&: {Pkt_165}*sabëpam** jaæ devo tihuaïaïÃho bhaïÃdi taæ kahaæ aïïahà bhavissadi / SktCh_165: yaddevastribhuvananÃtho bhaïati tatkathamanyathà bhavi«yati / &päcÃlaka÷&: na kevalamiyamÃÓÅ÷ / asurani«ÆdanasyÃdeÓo 'pi / &yudhi«Âhira÷&: ko hi nÃma bhagavatà saædi«Âaæ vikalpayati / ka÷ ko 'tra bho÷ / *praviÓya** &ka¤cukÅ&: Ãj¤Ãpayatu deva÷ / &yudhi«Âhira÷&: devasya devakÅnandanasya bahumÃnÃdvatsasya me vijayamaÇgalÃya pravartyantÃæ taducitÃ÷ samÃrambhÃ÷ / &ka¤cukÅ&: yadÃj¤Ãpayati deva÷ /*sotsÃhaæ parikramya** bho bho÷ saævidhÃt÷ïÃæ pura÷sarà yathÃpradhÃnamantarveÓmikà dauvÃrikÃÓca e«a khalu bhujabalaparik«epottÅrïakauravaparibhavasÃgarasya nirvyƬhadurvahapratij¤ÃbhÃrasya suyodhanÃnujaÓatonmÆlanaprabha¤janasya du÷ÓÃsanora÷sthalavidalananÃrasiæhasya duryodhanorustambhabhaÇgaviniÓcitavijayasya balina÷ prÃbha¤janerv­kodarasya snehapak«apÃtinà manasà maÇgalÃni kartumÃj¤Ãpayati devo yudhi«Âhira÷ /*ÃkÃÓe** kiæ brÆtha / sarvato 'dhikataramapi prav­ttaæ kiæ nÃlokayasÅti / sÃdhu putrakÃ÷ sÃdhu / anuktahitakÃrità hi prakÃÓayati manogatÃæ svÃmibhaktim / &yudhi«Âhira÷&: Ãrya jayaædhara / &ka¤cukÅ&: Ãj¤Ãpayatu deva÷ / &yudhi«Âhira÷&: gaccha priyakhyÃpakaæ päcÃlakaæ pÃrito«ikeïa parito«aya / &ka¤cukÅ&: yadÃj¤Ãpayati deva÷ /*iti päcÃlakena saha ni«krÃnta÷** &draupadÅ&: {Pkt_166}mahÃrÃa kiæïimittaæ uïa ïÃhabhÅmaseïeïa so durÃÃro bhaïido / pa¤cÃïaæ bi amhÃïaæ majjhe jeïa de roadi teïa saha de saægÃmo hodu tti / jai maddÅsudÃïaæ ekadareïa saha saægÃmo teïa patthido bhave tado accÃhidaæ bhave / SktCh_166: mahÃrÃja kiænimittaæ punarnÃthabhÅmasenena sa durÃcÃro bhaïita÷ / pa¤cÃnÃmapyasmÃkaæ madhye yena te rocate tena saha te saægrÃmo bhavatviti / yadi mÃdrÅsutayorekatareïa saha saægrÃmastena prÃrthito bhavettato 'tyÃhitaæ bhavet / &yudhi«Âhira÷&: k­«ïe evaæ manyate jarÃsaædhaghÃtÅ / hatasakalasuh­dbandhuvÅrÃnujarÃjanyÃsu k­pak­tavarmÃÓvatthÃmaÓe«ÃsvekÃdaÓasvak«auhiïÅ«vabÃndhava÷ ÓarÅramÃtravibhava÷ kadÃciduts­«ÂanijÃbhimÃno dhÃrtarëÂra÷ parityajedÃyudhaæ tapovanaæ và vrajetsaædhiæ và pit­mukhena yÃceta / evaæ sati sudÆramatikrÃnta÷ pratij¤ÃbhÃro bhavetsakalaripujayasyeti / samaraæ pratipattuæ pa¤cÃnÃmapi pÃï¬avÃnÃmekasyÃpi naiva k«ama÷ suyodhana÷ / ÓaÇke cÃhaæ gadÃyuddhaæ v­kodarasyaivÃnena / ayi suk«atriye paÓya / VERSE_6.13 krodhodgÆrïagadasya nÃsti sad­Óa÷ satyaæ raïe mÃrute÷ $ kauravye k­tahastatà punariyaæ deve yathà sÅriïi & svastyastÆddhatadhÃrtarëÂranalinÅnÃgÃya vatsÃya me œ ÓaÇke tasya suyodhanena samaraæ naivetare«Ãmaham // 6.13 // *nepathye** t­«ito 'smi bhost­«ito 'smi / saæbhÃvayatu kaÓcitsalilacchÃyÃsaæpradÃnena mÃm / &yudhi«Âhira÷&: *Ãkarïya** ka÷ ko 'tra bho÷ / *praviÓya** &ka¤cukÅ&: Ãj¤Ãpayatu deva÷ / &yudhi«Âhira÷&: j¤ÃyatÃæ kimetat / &ka¤cukÅ&: yadÃj¤Ãpayati deva÷ /*iti ni«kramya puna÷ praviÓya** deva k«unmÃnatithirupasthita÷ / &yudhi«Âhira÷&: ÓÅghraæ praveÓaya / &ka¤cukÅ&: yadÃj¤Ãpayati deva÷ /*iti ni«krÃnta÷** *tata÷ praviÓati munive«adhÃrÅ cÃrvÃko nÃma rÃk«asa÷** &rÃk«asa÷&: *Ãtmagatam** e«o 'smi cÃrvÃko nÃma rÃk«asa÷ / suyodhanasya mitraæ pÃï¬avÃnva¤cayituæ bhramÃmi /*prakÃÓam** t­«ito 'smi / saæbhÃvayatu mÃæ kaÓcijjalacchÃyÃpradÃnena /*iti rÃj¤a÷ samÅpamupasarpati** *sarva utti«Âhanti** &yudhi«Âhira÷&: mune abhivÃdaye / &rÃk«asa÷&: akÃlo 'yaæ samudÃcÃrasya / jalapradÃnena saæbhÃvayatu mÃm / &yudhi«Âhira÷&: mune idamÃsanam / upaviÓyatÃm / &rÃk«asa÷&: *upaviÓya** nanu bhavatÃpi kriyatÃmÃsanaparigraha÷ / &yudhi«Âhira÷&: *upaviÓya** ka÷ ko 'tra bho÷ / salilamupanaya / *praviÓya g­hÅtabh­ÇgÃra÷** &ka¤cukÅ&: *upas­tya** mahÃrÃja ÓiÓirasurabhisalilasaæpÆrïo 'yaæ bh­ÇgÃra÷ pÃnabhÃjanaæ cedam / &yudhi«Âhira÷&: mune nirvartyatÃmudanyÃpratikÃra÷ / &rÃk«asa÷&: *pÃdau prak«alyopasp­Óanvicintya** bho÷ k«atriyastvamiti manye / &yudhi«Âhira÷&: samyagvedÅ bhavÃn / k«atriya evÃsmi / &rÃk«asa÷&: sulabhaÓca svajanavinÃÓa÷ saægrÃme«u pratidinamato nÃdeyaæ bhavadbhyo jalÃdikam / bhavatu / chÃyayaivÃnayà sarasvatÅÓiÓirataraægasp­Óà marutà cÃnena vigataklamo bhavi«yÃmi / &draupadÅ&: {Pkt_167}buddhimadie vÅehi mahessiæ imiïà tÃlavinteïa / SktCh_167: buddhimatike vÅjaya mahar«imanena tÃlav­ntena / *ceÂÅ tathà karoti** &rÃk«asa÷&: bhavati anucito 'yamasmÃsu samudÃcÃra÷ / &yudhi«Âhira÷&: mune kathaya kathamevaæ bhavÃnpariÓrÃnta÷ / &rÃk«asa÷&: munijanasulabhena kautÆhalena tatrabhavatÃæ mahÃk«atriyÃïÃæ dvandvayuddhamavalokayituæ paryaÂÃmi samantapa¤cakam / adya tu balavattayà ÓaradÃtapasyÃparyÃptamevÃvalokya gadÃyuddhamarjunasuyodhanayorÃgato 'smi / *sarve vi«Ãdaæ nÃÂayanti** &ka¤cukÅ&: mune na khalvevam / bhÅmasuyodhanayoriti kathaya / &rÃk«asa÷&: Ã÷ aviditav­ttÃnta eva kathaæ mÃmÃk«ipasi / &yudhi«Âhira÷&: mahar«e kathaya kathaya / &rÃk«asa÷&: k«aïamÃtraæ viÓramya sarvaæ kathayÃmi bhavato na punarasya v­ddhasya / &yudhi«Âhira÷&: kathaya kimarjunasuyodhanayoriti / &rÃk«asa÷&: nanu pÆrvameva kathitaæ mayà prav­ttaæ gadÃyuddhamiti / &yudhi«Âhira÷&: na bhÅmasuyodhanayoriti / &rÃk«asa÷&: v­ttaæ tat / *yudhi«Âhiro draupadÅ ca mohamupagatau** &ka¤cukÅ&: *salilenÃsicya** samÃÓvasitu devo devÅ ca / &ceÂÅ&: {Pkt_168}samassasidu samassasidu devÅ / SktCh_168: samÃÓvasitu samÃÓvasitu devÅ / *ubhau saæj¤Ãæ labhete** &yudhi«Âhira÷&: kiæ kathayasi mune v­ttaæ bhÅmasuyodhanayorgadÃyuddhamiti / &draupadÅ&: {Pkt_169}bhaavaæ kahehi kahehi kiæ vuttaæ tti / SktCh_169: bhagavankathaya kathaya kiæ v­ttamiti / &rÃk«asa÷&: ka¤cukinkau punaretau / &ka¤cukÅ&: brahmanne«a devo yudhi«Âhira iyamapi päcÃlarÃjatanayà / &rÃk«asa÷&: Ã÷ dÃruïamupakrÃntaæ mayà n­Óaæsena / &draupadÅ&: {Pkt_170}hà ïÃha bhÅmaseïa /*iti mohamupagatÃ** SktCh_170: hà nÃtha bhÅmasena / &ka¤cukÅ&: kiæ nÃma kathitam / &ceÂÅ&: {Pkt_171}samassasidu samassasidu devÅ / SktCh_171: samÃÓvasitu samÃÓvasitu devÅ / &yudhi«Âhira÷&: *sÃsram** brahman VERSE_6.14 pade saædigdha evÃsmindu÷khamÃste yudhi«Âhira÷ / vatsasya niÓcite tattve prÃïatyÃgÃdayaæ sukhÅ // 6.14 // &rÃk«asa÷&: *sÃnandamÃtmagatam** atraiva me yatna÷ /*prakÃÓam** yadi tvavaÓyaæ kathanÅyaæ tadà saæk«epata÷ kathayÃmi / na yuktaæ bandhuvyasanaæ vistareïÃvedayitum / &yudhi«Âhira÷&: *aÓrÆïi mu¤can** VERSE_6.15 sarvathà kathaya brahmansaæk«epÃdvistareïa và / vatsasya kimapi Órotume«a datta÷ k«aïo mayà // 6.15 // &rÃk«asa÷&: ÓrÆyatÃm / VERSE_6.16 tasminkauravabhÅmayorgurugadÃghoradhvanau saæyuge &draupadÅ&: {Pkt_172}*sahasotthÃya** tado tado / SktCh_172: tatastata÷ / &rÃk«asa÷&: *svagatam** kathaæ punaranayorlabdhasaæj¤atÃmapanayÃmi / VERSE_6.16 sÅrÅ satvaramÃgataÓciramabhÆttasyÃgrata÷ saægara÷ / Ãlambya priyaÓi«yatÃæ tu halinà saæj¤Ã rahasyÃhità $ yÃmÃsÃdya kurÆttama÷ pratik­tiæ du÷ÓÃsanÃrau gata÷ // 6.16 // &yudhi«Âhira÷&: hà vatsa v­kodara /*iti mohamupagata÷** &draupadÅ&: {Pkt_173}hà ïÃha bhÅmaseïa hà maha paribhavapa¬iÃrapariccattajÅvia ja¬Ãsurabaahi¬imbakimmÅrakÅcaajarÃsaædhaïisÆdaïa soandhiÃharaïacìuÃra dehi me pa¬ivaaïaæ /*iti mohamupagatÃ** SktCh_173: hà nÃtha bhÅmasena hà mama paribhavapratÅkÃraparityaktajÅvita jaÂÃsurabakahi¬imbakirmÅrakÅcakajarÃsaædhani«Ædana saugandhikÃharaïacÃÂukÃra dehi me prativacanam / &ka¤cukÅ&: *sÃsram** hà kumÃra bhÅmasena dhÃrtarëÂrakulakamalinÅprÃleyavar«a /*sasaæbhramam** samÃÓvasitu mahÃrÃja÷ / bhadre samÃÓvÃsaya svÃminÅm / mahar«e tvamapi tÃvadÃÓvÃsaya mahÃrÃjam / &rÃk«asa÷&: *svagatam** ÃÓvÃsayÃmi prÃïÃnparityÃjayitum /*prakÃÓam** bho bhÅmÃgraja k«aïamekamÃdhÅyatÃæ samÃÓvÃsa÷ / kathÃÓe«o 'sti / &yudhi«Âhira÷&: *samÃÓvasya** mahar«e kimasti kathÃÓe«a÷ / &draupadÅ&: {Pkt_174}*pratibudhya sabhayam** bhaavaæ kadhehi kÅdiso kadhÃseso tti / SktCh_174: bhagavankathaya kÅd­Óa÷ kathÃÓe«a iti / &ka¤cukÅ&: kathaya kathaya / &rÃk«asa÷&: tataÓca hate tasminsuk«atriye vÅrasulabhÃæ gatimupagate samagrasaægalitaæ bhrÃt­vadhaÓokajaæ bëpaæ pram­jya bhrÃt­vadhaÓokÃdapahÃya gÃï¬Åvaæ pratyagrak«atajacchaÂÃcarcitÃæ tÃmeva gadÃæ bhrÃt­hastÃdÃk­«ya nivÃryamÃïo 'pi saædhitsunà vÃsudevenÃgacchÃgaccheti sopahÃsaæ bhramitagadÃjhaækÃramÆrcchitagambhÅravacanadhvaninÃhÆyamÃna÷ kauravarÃjena t­tÅyo 'nujaste kirÅÂÅ yoddhumÃrabdha÷ / ak­tinastasya gadÃghÃtÃnnidhanamutprek«amÃïena kÃmapÃlenÃrjunapak«apÃtÅ devakÅsÆnuratiprayatnÃtsvarathamÃropya dvÃrakÃæ nÅta÷ / &yudhi«Âhira÷&: sÃdhu bho arjuna tadaiva pratipannà v­kodarapadavÅ gÃï¬Åvaæ parityajatà / ahaæ puna÷ kenopÃyena prÃïÃpagamamahotsavamutsahi«ye / &draupadÅ&: {Pkt_175}hà ïÃha bhÅmasaïa ïa juttaæ dÃïiæ de kaïÅasaæ bhÃdaraæ asikkhidaæ gadÃe dÃruïassa sattuïo ahimuhaæ gacchantaæ ubekkhiduæ /*mohamupagatÃ** SktCh_175: hà nÃtha bhÅmasena na yuktamidÃnÅæ te kanÅyÃæsaæ bhrÃtaramaÓik«itaæ gadÃyÃæ dÃruïasya Óatrorabhimukhaæ gacchantamupek«itum / &rÃk«asa÷&: tataÓcÃham &yudhi«Âhira÷&: bhavatu mune kimata÷ paraæ Órutena / hà tÃta bhÅmasena kÃntÃravyasanabÃndhava hà maccharÅrasthitivicchedakÃtara jatug­havipatsamudrataraïayÃnapÃtra hà kirmÅrahi¬imbÃsurajarÃsaædhavijayaikamalla hà kÅcakasuyodhanÃnujakamalinÅku¤jara hà dyÆtapaïapraïayinhà madÃj¤ÃsaæpÃdaka hà kauravavanadÃvÃnala VERSE_6.17 nirlajjasya durodaravyasanino vatsa tvayà sà tadà $ bhaktyà me samadadvipÃyutabalenÃÇgÅk­tà dÃsatà & kiæ nÃmÃpak­taæ mayÃdhikamatastvayyadya yadgamyate œ tyaktvà nÃtha sabÃndhavaæ sapadi mÃæ prÅti÷ kva te sÃdhunà // 6.17 // &draupadÅ&: {Pkt_176}*saæj¤ÃmupalabhyotthÃya ca** mahÃrÃa kiæ edaæ vaÂÂai / SktCh_176: mahÃrÃja kimetadvartate / &yudhi«Âhira÷&: k­«ïe kimanyat / VERSE_6.18 sa kÅcakani«Ædano bakahi¬imbakirmÅrahà $ madÃndhamagadhÃdhipadviradasaædhibhedÃÓani÷ & gadÃparighaÓobhinà bhujayugena tenÃnvita÷ œ priyastava mamÃnujo 'rjunagururgato 'staæ kila // 6.18 // &draupadÅ&: {Pkt_177}ïÃha bhÅmaseïa tue kila me kesà saæamidavvà / ïa juttaæ vÅrassa khattiassa pa¬iïïÃdaæ si¬hileduæ / tà pa¬ibÃlehi maæ jÃva ubasappÃmi /*punarmohamupagatÃ** SktCh_177: nÃtha bhÅmasena tvayà kila me keÓÃ÷ saæyamitavyÃ÷ / na yuktaæ vÅrasya k«atriyasya pratij¤Ãtaæ Óithilayitum / tatpratipÃlaya mÃæ yÃvadupasarpÃmi / &yudhi«Âhira÷&: *ÃkÃÓe** amba p­the Óruto 'yaæ tava putrasya samudÃcÃra÷ / mÃmekamanÃthaæ vilapantamuts­jya kvÃpi gata÷ / tÃta jarÃsaædhaÓatro kiæ nÃma vaiparÅtyametÃvatà kÃlenÃlpÃyu«i tvayi samÃlokitaæ janena / atha và mayaiva bahÆpalabdham / VERSE_6.19 dattvà me karadÅk­tÃkhilan­pÃæ yanmedinÅæ lajjase $ dyÆte yacca païÅk­to 'pi hi mayà na krudhyasi prÅyase & sthityarthaæ mama matsyarÃjabhavane prÃpto 'si yatsÆdatÃæ œ vatsaitÃni vinaÓvarasya sahasà d­«ÂÃni cihnÃni // 6.19 // mune kiæ kathayasi /*tasminkauravabhÅmayorityÃdi paÂhati** &rÃk«asa÷&: evametat / &yudhi«Âhira÷&: dhigasmadbhÃgadheyÃni / bhagavankÃmapÃla k­«ïÃgraja subhadrÃbhrÃta÷ VERSE_6.20 j¤ÃtiprÅtirmanasi na k­tà k«atriyÃïÃæ na dharmo $ rƬhaæ sakhyaæ tadapi gaïitaæ nÃnujasyÃrjunena & tulya÷ kÃmaæ bhavatu bhavata÷ Ói«yayo÷ snehabandha÷ œ ko 'yaæ panthà yadasi vimukho mandabhÃgye mayÅttham // 6.20 // *draupadÅmupagamya** ayi päcÃli utti«Âha / samÃnadu÷khÃvevÃvÃæ bhavÃva÷ / mÆrcchayà kiæ mÃmevamatisaædhatse / &draupadÅ&: {Pkt_178}*labdhasaæj¤Ã** bandhedu ïÃho dujjohaïarudhilÃddeïa hattheïa dussÃsaïamukkaæ me kesahatthaæ / ha¤je buddhimadie tava paccakkhaæ evva ïÃheïa pa¬iïïÃdaæ /*ka¤cukinamupetya** ajja kiæ saædiÂÂhaæ dÃva me deveïa devaÅïandaïeïa puïo bi kesaraaïà ÃrambhÅadu tti / tà ubaïehi me pupphadÃmÃiæ / viraehi dÃva kavariæ / karehi bhaavado ïÃrÃaïassa vaaïaæ / ïa hu so alÅaæ saædisadi / aha và kiæ mae saætattÃe bhaïidaæ / aciragadaæ ajjauttaæ aïugamissaæ /*yudhi«Âhiramupagamya** mahÃrÃa ÃdÅbaa me cidaæ / tumaæ bi khattadhammaæ aïuvaÂÂanto evva ïÃhassa jÅviaharassa ahimuho hohi / SktCh_178: badhnÃtu nÃtho duryodhanarudhirÃrdreïa hastena du÷ÓÃsanamuktaæ me keÓahastam / ha¤je buddhimatike tava pratyak«ameva nÃthena pratij¤Ãtam / Ãrya kiæ saædi«Âaæ tÃvanme devena devakÅnandanena punarapi keÓaracanÃrabhyatÃmiti / tadupanaya me pu«padÃmÃni / viracaya tÃvatkabarÅm / kuru bhagavato nÃrÃyaïasya vacanam / na khalu so 'lÅkaæ saædiÓati / atha và kiæ mayà saætaptayà bhaïitam / aciragatamÃryaputramanugami«yÃmi / mahÃrÃja ÃdÅpaya me citÃm / tvamapi k«atradharmamanuvartamÃna eva nÃthasya jÅvitaharasyÃbhimukho bhava / &yudhi«Âhira÷&: yuktamÃha päcÃlÅ / ka¤cukinkriyatÃmiyaæ tapasvinÅ citÃsaævibhÃgena sahyavedanà / mamÃpi sajjaæ dhanurupanaya / alamatha và dhanu«Ã / VERSE_6.21 tasyaiva deharudhirok«itapÃÂalÃÇgÅ- $ mÃdÃya saæyati gadÃmapavidhya cÃpam & bhrÃt­priyeïa k­tamadya yadarjunena œ Óreyo mamÃpi hi tadeva k­taæ jayena // 6.21 // &rÃk«asa÷&: rÃjanripujayavimukhaæ te yadi cetastadà yatra tatra và prÃïatyÃgaæ kuru / v­thà tatra gamanam / &ka¤cukÅ&: dhiÇmune rÃk«asasad­Óaæ h­dayaæ bhavata÷ / &rÃk«asa÷&: *sabhayaæ svagatam** kiæ j¤Ãto 'hamanena /*prakÃÓam** bho÷ ka¤cukintayorgadayà khalu yuddhaæ prav­ttamarjunaduryodhanayo÷ / jÃnÃmi ca tayorgadÃyÃæ bhujasÃram / du÷khitasya punarasya rÃjar«eraparamani«ÂaÓravaïaæ pariharannevaæ bravÅmi / &yudhi«Âhira÷&: *bëpaæ vis­jan** sÃdhu mahar«e sÃdhu / susnigdhamabhihitam / &ka¤cukÅ&: mahÃrÃja kiæ nÃma ÓokÃndhatayà devena devakalpenÃpi prÃk­teneva tyajate k«Ãtradharma÷ / &yudhi«Âhira÷&: Ãrya jayaædhara VERSE_6.22 Óak«yÃmi no parighapÅvarabÃhudaï¬au $ vitteÓaÓakrapuradarÓitavÅryasÃrau & bhÅmÃrjunau k«ititale pravice«ÂamÃnau œ dra«Âuæ tayoÓca nidhanena ripuæ k­tÃrtham // 6.22 // ayi päcÃlarÃjatanaye maddurnayaprÃptaÓocyadaÓe yathà saædÅpyate pÃvakastathà sahitÃveva bandhujanaæ saæbhÃvayÃva÷ / &draupadÅ&: {Pkt_179}ajja karehi dÃrusaæcaaæ / pajjalÅadu aggÅ / tuvaradi me hiaaæ ïÃhaæ pekkhiduæ /*sarvato d­«ÂvÃ** kahaæ ïa ko bi mahÃrÃassa vaaïaæ karedi / hà ïÃha bhÅmaseïa taæ evva edaæ rÃaulaæ tue virahidaæ pariaïo vi saæpadaæ pariharadi / SktCh_179: Ãrya kuru dÃrusaæcayam / prajvÃlyatÃmagni÷ / tvarate me h­dayaæ nÃthaæ prek«itum / kathaæ na ko 'pi mahÃrÃjasya vacanaæ karoti / hà nÃtha bhÅmasena tadevedaæ rÃjakulaæ tvayà virahitaæ parijano 'pi sÃæprataæ pariharati / &rÃk«asa÷&: sad­Óamidaæ bharatakulavadhÆnÃæ patyuranusaraïam / &yudhi«Âhira÷&: mahar«e na kaÓcicch­ïoti tÃvadÃvayorvacanam / tadindhanapradÃnena prasÃda÷ kriyatÃm / &rÃk«asa÷&: munijanaviruddhamidam /*svagatam** pÆrïo me manoratha÷ / yÃvadanupalak«ita÷ samindhayÃmi vahnim /*prakÃÓam** rÃjanna Óaknumo vayamiha sthÃtum /*iti ni«krÃnta÷** &yudhi«Âhira÷&: k­«ïe na kaÓcidasmadvacanaæ karoti / bhavatu / svayamevÃhaæ dÃrusaæcayaæ k­tvà citÃmÃdÅpayÃmi / &draupadÅ&: {Pkt_180}tuvaradu tuvaradu mahÃrÃo / SktCh_180: tvaratÃæ tvaratÃæ mahÃrÃja÷ / *nepathye kalakala÷** &draupadÅ&: {Pkt_181}*sabhayamÃkarïya** mahÃrÃa kassa bi eso baladappidassa visamo saÇkhaïigghoso suïÅadi / abaraæ bi appiaæ suïiduæ atthi ïibbandho tado vilambÅadi / SktCh_181: mahÃrÃja kasyÃpye«a baladarpitasya vi«ama÷ ÓaÇkhanirgho«a÷ ÓrÆyate / aparamapyapriyaæ Órotumasti nirbandhastato vilambyate / &yudhi«Âhira÷&: na khalu vilambyate / utti«Âha /*iti sarve parikrÃmanti** ayi päcÃli ambÃyÃ÷ sapatnÅjanasya ca kiæcitsaædiÓya nivartaya parijanam / &draupadÅ&: {Pkt_182}mahÃrÃa ambÃe evvaæ saædisissaæ / jo so baahi¬imbakimmÅraja¬ÃsurajarÃsaædhavijaamallo de majjhamaputto so mama hadÃsÃe pakkhabÃdeïa paraloaæ gado tti / SktCh_182: mahÃrÃja ambÃyà evaæ saædek«yÃmi / ya÷ sa bakahi¬imbakirmÅrajaÂÃsurajarÃsaædhavijayamallaste madhyamaputra÷ sa mama hatÃÓÃyÃ÷ pak«apÃtena paralokaæ gata iti / &yudhi«Âhira÷&: bhadre buddhimatike ucyatÃmasmadvacanÃdambà / VERSE_6.23 yenÃsi tatra jatuveÓmani dÅpyamÃne $ nirvÃhità saha sutairbhujayorbalena & tasya priyasya balinastanayasya pÃpa- œ mÃkhyÃmi te 'mba kathayetkathamÅd­ganya÷ // 6.23 // Ãrya jayaædhara tvayÃpi sahadevasakÃÓaæ gantavyam / vaktavyaÓca tatrabhavÃnpÃï¬ukulab­haspatirmÃdreya÷ kanÅyÃnasmÃkam / sakalakurukulakamalÃkaradÃvÃnalo yudhi«Âhira÷ paralokamabhiprasthita÷ priyÃnujamapratikÆlaæ satatamÃÓaæsanÅyamasaæmƬhaæ vyasane 'bhyudaye ca dh­timantaæ bhavantamaviralamÃliÇgya Óirasi cÃghrÃyedaæ prÃrthayate / VERSE_6.24 mama hi vayasà dÆreïÃlpa÷ Órutena samo bhavÃ- $ nsahajak­tayà buddhyà jye«Âho manÅ«itayà guru÷ & Óirasi mukulau pÃïÅ k­tvà bhavantamato 'rthaye œ mayi viralatÃæ neya÷ sneha÷ piturbhava vÃrida÷ // 6.24 // api ca bÃlye saævardhitasya nityÃbhimÃnino 'smatsad­Óah­dayasÃrasyÃpi nakulasya mamÃj¤ayà vacane sthÃtavyam / taducyatÃæ nakula÷ / nÃnugantavyÃsmatpadavÅ / tvayà hi vatsa VERSE_6.25 vism­tyÃsmÃnÓrutiviÓadayà praj¤ayà sÃnujena $ piï¬ÃnpÃï¬orudakap­«atÃnaÓrugarbhÃnpradÃtum & dÃyÃdÃnÃmapi tu bhavane yÃdavÃnÃæ kule và œ kÃntÃre và k­tavasatinà rak«aïÅyaæ ÓarÅram // 6.25 // gaccha jayaædhara asmaccharÅrasp­«Âikayà ÓÃpitena bhavatÃkÃlahÅnamidamavaÓyamÃvedanÅyam / &draupadÅ&: {Pkt_183}halà buddhimadie bhaïÃhi mama vaaïeïa piasahiæ subhaddaæ / ajja vacchÃe uttarÃe cauttho mÃso pa¬ibaïïassa gabbhassa / tumaæ evva edaæ kulapa¬iÂÂhÃbaaæ sÃvahÃïaæ rakkha / kadà bi ido paraloagadassa sasuraulassa amhÃïaæ bi salilabindudo bhavissadi tti / SktCh_183: halà buddhimatike bhaïa mama vacanena priyasakhÅæ subhadrÃm / adya vatsÃyà uttarÃyÃÓcaturtho mÃsa÷ pratipannasya garbhasya / tvamevaitaæ kulaprati«ÂhÃpakaæ sÃvadhÃnaæ rak«a / kadÃpÅta÷ paralokagatasya ÓvaÓurakulasyÃsmÃkamapi salilabindudo bhavi«yatÅti / &yudhi«Âhira÷&: *sÃsram** bho÷ ka«Âam / VERSE_6.26 ÓÃkhÃrodhasthagitavasudhÃmaï¬ale maï¬itÃÓe $ pÅnaskandhe susad­ÓamahÃmÆlaparyantabandhe & dagdhe daivÃtsumahati tarau tasya sÆk«mÃÇkure 'smi- œ nnÃÓÃbandhaæ kamapi kurute chÃyayÃrthÅ jano 'yam // 6.26 // sÃdhu / idÃnÅmadhyavasitaæ karaïÅyam /*ka¤cukinamavalokya** Ãrya jayaædhara svaÓarÅreïa ÓÃpito 'si tathÃpi na gamyate / &ka¤cukÅ&: *sÃkrandam** hà deva pÃï¬o tava sutÃnÃmajÃtaÓatrubhÅmÃrjunanakulasahadevÃnÃmayaæ dÃruïa÷ pariïÃma÷ / hà devi kunti bhojarÃjabhavanapatÃke VERSE_6.27 bhrÃtuste tanayena Óauriguruïà ÓyÃlena gÃï¬Åvina- $ stasyaivÃkhiladhÃrtarëÂranalinÅvyÃlolane dantina÷ & ÃcÃryeïa v­kodarasya halinonmattena mattena và œ dagdhaæ tvatsutakÃnanaæ nanu mahÅ yasyÃÓrayÃcchÅtalà // 6.27 // *iti rudanni«krÃnta÷** &yudhi«Âhira÷&: jayaædhara jayaædhara / *praviÓya** &ka¤cakÅ&: Ãj¤Ãpayatu deva÷ / &yudhi«Âhira÷&: vaktavyamiti bravÅmi / na punaretÃvanti bhÃgadheyÃni na÷ / yadi kadÃcidvijayÅ syÃdvatso 'rjunastadvaktavyo 'smadvacanÃdbhavatà / VERSE_6.28 halÅ hetu÷ satyaæ bhavati mama vatsasya nidhane $ tathÃpye«a bhrÃtà sahajasuh­daste madhuripo÷ & ata÷ krodha÷ kÃryo na khalu yadi ca prÃïi«i tato œ vanaæ gacchermà gÃ÷ punarakaruïÃæ k«ÃtrapadavÅm // 6.28 // &ka¤cukÅ&: yadÃj¤Ãpayati deva÷ /*iti ni«krÃnta÷** &yudhi«Âhira÷&: *agniæ d­«Âvà sahar«am** k­«ïe nanÆddhataÓikhÃhastÃhÆtÃsmadvidhavyasanijana÷ samiddho bhagavÃnhutÃÓanastatrendhanÅkaromyÃtmÃnam / &draupadÅ&: {Pkt_184}pasÅdadu pasÅdadu mahÃrÃo mama imiïà apacchimeïa païaeïa / ahaæ dÃva aggado pavisÃmi / SktCh_184: prasÅdatu prasÅdatu mahÃrÃjo mamÃnenÃpaÓcimena praïayena / ahaæ tÃvadagrata÷ praviÓÃmi / &yudhi«Âhira÷&: yadyevaæ sahitÃvevÃbhyudayamupabhok«yÃvahe / &ceÂÅ&: {Pkt_185}hà bhaavanto loabÃlà parittÃaha parittÃaha / eso kkhu somavaæsarÃesÅ rÃasÆasaætappidahavvavÃho khaï¬avasaætappidahudavahassa kirŬiïo jeÂÂho bhÃdà sugihÅdaïÃmaheo mahÃrÃajuhiÂÂhiro / esà bi pa¤cÃlarÃataïaà devÅ jaïïavedimajjhasaæbhavà jaïïaseïÅ / duve bi ïikkaruïajalaïassa ppaveseïa indhaïÅhonti / tà parittÃaha ajjà parittÃaha / kadhaæ ïa ko bi parittÃadi /*tayoragrata÷ patitvÃ** kiæ vavasidaæ devÅe deveïa a / SktCh_185: hà bhagavanto lokapÃlÃ÷ paritrÃyadhvaæ paritrÃyadhvam / e«a khalu somavaæÓarÃjar«Å rÃjasÆyasaætarpitahavyavÃha÷ khÃï¬avasaætarpitahutavahasya kirÅÂino jye«Âho bhrÃtà sug­hÅtanÃmadheyo mahÃrÃjayudhi«Âhira÷ / e«Ãpi päcÃlarÃjatanayà devÅ yaj¤avedimadhyasaæbhavà yÃj¤asenÅ / dvÃvapi ni«karuïajvalanasya praveÓenendhanÅbhavata÷ / tatparitrÃyadhvamÃryÃ÷ paritrÃyadhvam / kathaæ na ko 'pi paritrÃyate / kiæ vyavasitaæ devyà devena ca / &yudhi«Âhira÷&: ayi buddhimatike yadvatsalena priyÃnujena vinà sad­Óaæ tat / utti«Âhotti«Âha bhadre udakamupanaya / &ceÂÅ&: {Pkt_186}jaæ devo Ãïabedi /*iti ni«kramya puna÷ praviÓya ca** jedu jedu mahÃrÃo / SktCh_186: yaddeva Ãj¤Ãpayati / jayatu jayatu mahÃrÃja÷ / &yudhi«Âhira÷&: päcÃli tvamapi tÃvatsvapak«apÃtino v­kodarasya priyasyÃrjunasyodakakriyÃæ kuru / &draupadÅ&: {Pkt_187}mahÃrÃo evva karedu / ahaæ puïo jalaïaæ pavisissaæ / SktCh_187: mahÃrÃja eva karotu / ahaæ punarjvalanaæ pravek«yÃmi / &yudhi«Âhira÷&: anatikramaïÅyaæ lokav­ttam / bhadre udakamupanaya / *ceÂÅ tathà karoti** &yudhi«Âhira÷&: *pÃdau prak«Ãlyopasp­Óya ca** e«a tÃvatsaliläjalirgÃÇgeyÃya bhÅ«mÃya gurave / ayaæ prapitÃmahÃya ÓÃntanave / ayamapi pitÃmahÃya vicitravÅryÃya /*sÃsram** tÃtasyÃdhunÃvasara÷ / ayamapi tatrabhavate sug­hÅtanÃmne pitre pÃï¬ave / VERSE_6.29 adya prabh­ti vÃrÅdamasmatto durlabhaæ puna÷ / tÃta mÃdryambayà sÃrdhaæ mayà dattaæ nipÅyatÃm // 6.29 // VERSE_6.30 etajjalaæ jalajanÅlavilocanÃya $ bhÅmÃya tasya mama cÃpyavibhaktamastu & ekaæ k«aïaæ virama vatsa pipÃsito 'pi œ pÃtuæ tvayà saha javÃdayamÃgato 'smi // 6.30 // atha và suk«atriyÃïÃæ gatimupagataæ vatsamahamupagato 'pyak­tÅ dra«Âum / vatsa bhÅmasena VERSE_6.31 mayà pÅtaæ pÅtaæ tadanu bhavatÃmbÃstanayugaæ $ maducchi«Âairv­ttiæ janayasi rasairvatsalatayà & vitÃne«vapyevaæ tava mama ca some vidhirabhÆ- œ nnivÃpÃmbha÷ pÆrvaæ pibasi kathamevaæ tvamadhunà // 6.31 // k­«ïe tvamapi dehi saliläjalim / &draupadÅ&: {Pkt_188}ha¤je buddhimadie ubaïehi me salilaæ / SktCh_188: ha¤je buddhimatike upanaya me salilam / *ceÂÅ tathà karoti** &draupadÅ&: {Pkt_189}*upas­tya jaläjaliæ pÆrayitvÃ** mahÃrÃa kassa salilaæ demhi / SktCh_189: mahÃrÃja kasmai salilaæ dadÃmi / &yudhi«Âhira÷&: VERSE_6.32 tasmai dehi jalaæ k­«ïe sahasà gacchate divam / ambÃpi yena gÃndhÃryà ruditena sakhÅ k­tà // 6.32 // &draupadÅ&: {Pkt_190}ïÃha bhÅmaseïa pariaïobaïÅdaæ udaaæ saggagadassa de pÃdodaaæ bhodu / SktCh_190: nÃtha bhÅmasena parijanopanÅtamudakaæ svargagatasya te pÃdodakaæ bhavatu / &yudhi«Âhira÷&: phÃlgunÃgraja VERSE_6.33 asamÃptapratij¤e 'staæ yÃte tvayi mahÃbhuje / muktakeÓyaiva dattaste priyayà saliläjali÷ // 6.33 // &draupadÅ&: {Pkt_191}uÂÂhehi mahÃrÃa dÆraæ gacchadi de bhÃdà / SktCh_191: utti«Âha mahÃrÃja dÆraæ gacchati te bhrÃtà / &yudhi«Âhira÷&: *dak«iïÃk«ispandanaæ sÆcayitvÃ** päcÃli nimittÃni me kathayanti saæbhÃvayi«yasi v­kodaramiti / &draupadÅ&: {Pkt_192}mahÃrÃa suïimittaæ bhodu / SktCh_192: mahÃrÃja sunimittaæ bhavatu / *nepathye kalakala÷** *praviÓya saæbhrÃnta÷** &ka¤cukÅ&: paritrÃyatÃæ paritrÃyatÃæ mahÃrÃja÷ / e«a khalu durÃtmà kauravÃpasada÷ k«atajÃbhi«ekapÃÂalitÃmbaraÓarÅra÷ samucchritadigdhabhÅ«aïagadÃpÃïirudyatakÃladaï¬a iva k­tÃnto 'trabhavatÅæ päcÃlarÃjatanayÃmitastata÷ parimÃrgamÃïa ita evÃbhivartate / &yudhi«Âhira÷&: hà daiva te nirïayo jÃta÷ / hà gÃï¬Åvadhanvan /*iti muhyati** &draupadÅ&: {Pkt_193}hà ajjautta hà mama saaævarasaaægÃhadullalida piaæ bhÃduaæ aïugadosi ïa uïa mahÃrÃaæ imaæ dÃsajaïaæ a /*iti mohamupagatÃ** SktCh_193: hà Ãryaputra hà mama svayaævarasvayaægrÃhadurlalita priyaæ bhrÃtaramanugato 'si na punarmahÃrÃjamimaæ dÃsajanaæ ca / &yudhi«Âhira÷&: hà vatsa savyasÃcinhà trilocanÃÇgani«pe«amalla hà nivÃtakavacoddharaïani«kaïÂakÅk­tÃmaraloka hà badaryÃÓramamunidvitÅyatÃpasa hà droïÃcÃryapriyaÓi«ya hà astraÓik«Ãbalaparito«itagÃÇgeya hà rÃdheyakulakamalinÅprÃleyavar«a hà gandharvanirvÃsitaduryodhana hà pÃï¬avakulakamalinÅrÃjahaæsa VERSE_6.34 tÃæ vatsalÃmanabhivÃdya vinÅtamambÃæ $ gìhaæ ca mÃmanupaguhya mayÃpyanukta÷ & etÃæ svayaævaravadhÆæ dayitÃmad­«Âvà œ dÅrghapravÃsamayi tÃta kathaæ gato 'si // 6.34 // *mohamupagata÷** &ka¤cukÅ&: bho÷ ka«Âam / e«a durÃtmà kauravÃdhamo yathe«Âamita evÃbhivartate / sarvathà saæpratyayameva kÃlocita÷ pratÅkÃra÷ / citÃsamÅpamupanayÃmyatrabhavatÅæ päcÃlarÃjatanayÃm / ahamapyevamevÃnugacchÃmi /*ceÂÅæ prati** bhadre tvamapi devyà bhrÃtaraæ dh­«Âadyumnaæ nakulasahadevau vÃvÃpnuhi / atha vaivamavasthite mahÃrÃje 'stamitayorbhÅmÃrjunayo÷ kuto 'tra paritrÃïÃÓà / &ceÂÅ&: {Pkt_194}parittÃaha parittÃaha ajjà / SktCh_194: paritrÃyadhvaæ paritrÃyadhvamÃryÃ÷ / *nepathye kalakalÃnantaram** bho bho÷ samantapa¤cakasaæcÃriïa÷ k«atajÃsavamattayak«arÃk«asapiÓÃcabhÆtavetÃlakaÇkag­dhrajambukolÆkavÃyasabhÆyi«Âhà viralayodhapuru«Ã÷ k­tamasmaddarÓanatrÃsena / kathayata kasminnuddeÓe yÃj¤asenÅ saænihiteti / kathayÃmyupalak«aïaæ tasyÃ÷ / VERSE_6.35 ÆrÆ kareïa parighaÂÂayata÷ salÅlaæ $ duryodhanasya purato 'pah­tÃmbarà yà & du÷ÓÃsanena kacakar«aïabhinnamauli÷ œ sà draupadÅ kathayata kva puna÷ pradeÓe // 6.35 // &ka¤cukÅ&: hà devi yaj¤avedisaæbhave paribhÆyase saæpratyanÃthà kurukulakalaÇkena / &yudhi«Âhira÷&: *sahasotthÃya sÃva«Âambham** päcÃli na bhetavyaæ na bhetavyam /*sasaæbhramam** ka÷ ko 'tra bho÷ / sani«aÇgaæ me dhanurupanaya / durÃtmanduryodhanahataka ÃgacchÃgaccha / apanayÃmi te gadÃkauÓalasaæbh­taæ bhujadarpaæ ÓilÅmukhÃsÃreïa / anyacca re kurukulÃÇgÃra VERSE_6.36 priyamanujamapaÓyaæstaæ jarÃsaædhamallaæ $ kupitaharakirÃtÃyodhinaæ taæ ca vatsam & tvamiva kaÂhinacetÃ÷ prÃïituæ nÃsmi Óakto œ nanu punarapahartuæ bÃïavar«aistavÃsÆn // 6.36 // *tata÷ praviÓati gadÃpÃïi÷ k«atajasiktasarvÃÇgo bhÅmasena÷** &bhÅmasena÷&: *uddhataæ parikrÃman** bho bho÷ samantapa¤cakasaæcÃriïa÷ sainikÃ÷ ko 'yamÃvega÷ / VERSE_6.37 nÃhaæ rak«o na bhÆto ripurudhirajalaplÃvitÃÇga÷ prakÃmaæ $ nistÅrïorupratij¤Ãjalanidhigahana÷ krodhana÷ k«atriyo 'smi & bho bho rÃjanyavÅrÃ÷ samaraÓikhiÓikhÃdagdhaÓe«Ã÷ k­taæ va- œ strÃsenÃnena lÅnairhatakarituragÃntarhitairÃsyate yat // 6.37 // kathayantu bhavanta÷ kasminnuddeÓe päcÃlÅ ti«Âhati / &draupadÅ&: {Pkt_195}*labdhasaæj¤Ã** parittÃadu parittÃadu mahÃrÃo / SktCh_195: paritrÃyatÃæ paritrÃyatÃæ mahÃrÃja÷ / &ka¤cukÅ&: devi pÃï¬usnu«e utti«Âhotti«Âha / saæprati jhaÂiti citÃpraveÓa eva ÓreyÃn / &draupadÅ&: {Pkt_196}*sahasotthÃya** kahaæ ïa saæbhÃvemi ajja bi cidÃsamÅbaæ / SktCh_196: kathaæ na saæbhÃvayÃmyadyÃpi citÃsamÅpam / &yudhi«Âhira÷&: ka÷ ko 'tra bho÷ / sani«aÇgaæ dhanurupanaya / kathaæ na kaÓcitparijana÷ / bhavatu / bÃhuyuddhenaiva durÃtmÃnaæ gìhamÃliÇgya jvalanamabhipÃtayÃmi /*parikaraæ badhnÃti** &ka¤cukÅ&: devi pÃï¬usnu«e saæyamyantÃmidÃnÅæ nayanoparodhino du÷ÓÃsanÃvak­«Âà mÆrdhajÃ÷ / astamità saæprati pratÅkÃrÃÓà / citÃsamÅpameva drutataraæ saæbhÃvaya / &yudhi«Âhira÷&: k­«ïe na khalvanihate tasmindurÃtmani duryodhane saæhartavyÃ÷ keÓÃ÷ / &bhÅmasena÷&: päcÃli na khalu mayi jÅvati saæhartavyà du÷ÓÃsanavilulità veïirÃtmapÃïibhyÃm / ti«Âhatu ti«Âhatu / svayamevÃhaæ saæharÃmi / *draupadÅ bhayÃdapasarpati** &bhÅmasena÷&: ti«Âha ti«Âha bhÅru kvÃdhunà gamyate /*iti keÓe«u grahÅtumicchati** &yudhi«Âhira÷&: *vegÃdbhÅmamÃliÇgya** durÃtmanbhÅmÃrjunaÓatro suyodhanahataka VERSE_6.38 ÃÓaiÓavÃdanudinaæ janitÃparÃdho $ matto balena bhujayorhatarÃjaputra÷ & ÃsÃdya me 'ntaramidaæ bhujapa¤jarasya œ jÅvanprayÃsi na padÃtpadamadya pÃpa // 6.38 // &bhÅmasena÷&: aye kathamÃrya÷ suyodhanaÓaÇkayà krodhÃnnirdayaæ mÃmÃliÇgati / &ka¤cukÅ&: *nirÆpya sahar«am** mahÃrÃja va¤cyase / ayaæ khalvÃyu«mÃnbhÅmasena÷ suyodhanak«atajÃruïÅk­tasakalaÓarÅrÃmbaro durlak«avyakti÷ / alamadhunà saædehena / &ceÂÅ&: {Pkt_197}*draupadÅmÃliÇgya** devi ïivattÅadu ïivattÅadu / eso kkhu pÆridapa¬iïïÃbhÃro ïÃho de veïÅsaæhÃraæ kÃduæ tumaæ evva aïïesadi / SktCh_197: devi niv­tyatÃæ niv­tyatÃm / e«a khalu pÆritapratij¤ÃbhÃro nÃthaste veïÅsaæhÃraæ kartuæ tvÃmevÃnvi«yati / &draupadÅ&: {Pkt_198}ha¤je kiæ maæ alÅavaaïehiæ ÃsÃsesi / SktCh_198: ha¤je kiæ mÃmalÅkavacanairÃÓvÃsayasi / &yudhi«Âhira÷&: jayaædhara kiæ kathayasi / nÃyamanujadve«Å duryodhanahataka÷ / &bhÅmasena÷&: deva ajÃtaÓatro bhÅmÃrjunaguro kuto 'dyÃpi duryodhanahataka÷ / mayà hi tasya durÃtmana÷ pÃï¬ukulaparibhÃvina÷ VERSE_6.39 bhÆmau k«iptaæ ÓarÅraæ nihitamidamas­kcandanÃbhaæ nijÃÇge $ lak«mÅrÃrye ni«aïïà caturudadhipaya÷sÅmayà sÃrdhamurvyà & bh­tyà mitrÃïi yodhÃ÷ kurukulamakhilaæ dagdhametadraïÃgnau œ nÃmaikaæ yadbravÅ«i k«itipa tadadhunà dhÃrtarëÂrasya Óe«am // 6.39 // *yudhi«Âhira÷ svairaæ muktvà bhÅmamavalokayannaÓrÆïi pramÃrjayati** &bhÅmasena÷&: *pÃdayo÷ patitvÃ** jayatvÃrya÷ / &yudhi«Âhira÷&: vatsa bëpajalÃntaritanayanatvÃnna paÓyÃmi te mukhacandram / tatkathaya kaccijjÅvati bhavÃnsamaæ kirÅÂinà / &bhÅmasena÷&: nihatasakalaripupak«e tvayi narÃdhipe jÅvati bhÅmo 'rjunaÓca / &yudhi«Âhira÷&: *punargìhamÃliÇgya** VERSE_6.40 riporÃstÃæ tÃvannidhanamidamÃkhyÃhi ÓataÓa÷ $ priyo bhrÃtà satyaæ tvamasi mama yo 'sau bakaripu÷ & &bhÅmasena÷&: Ãrya so 'ham / &yudhi«Âhira÷&: VERSE_6.40 jarÃsaædhasyora÷sarasi rudhirÃsÃrasalile œ taÂÃghÃtakrŬÃlalitamakara÷ saæyati bhavÃn // 6.40 // &bhÅmasena÷&: Ãrya sa evÃham / tanmu¤catu mÃmÃrya÷ k«aïamekam / &yudhi«Âhira÷&: kimaparamavaÓi«Âam / &bhÅmasena÷&: Ãrya sumahadavaÓi«Âam / saæyacchÃmi tÃvadanena suyodhanaÓoïitok«itena pÃïinà päcÃlyà du÷ÓÃsanÃvak­«Âaæ keÓahastam / &yudhi«Âhira÷&: satvaraæ gacchatu bhavÃn / anubhavatu tapasvinÅ veïÅsaæhÃramahotsavam / &bhÅmasena÷&: *draupadÅmupas­tya** devi päcÃlarÃjatanaye di«Âyà vardhase ripukulak«ayeïa / alamalamevaævidhaæ mÃmÃlokya trÃsena / VERSE_6.40 k­«Âà yenÃsi rÃj¤Ãæ sadasi n­paÓunà tena du÷ÓÃsanena $ styÃnÃnyetÃni tasya sp­Óa mama karayo÷ pÅtaÓe«Ãïyas­¤ji & kÃnte rÃj¤a÷ kurÆïÃmapi sarasamidaæ madgadÃcÆrïitoro- œ raÇge 'Çge 's­Çni«aktaæ tava paribhavajasyÃnalasyopaÓÃntyai // 6.40 // buddhimatike kva sà saæprati bhÃnumatÅ yopahasati pÃï¬avadÃrÃn / bhavati yaj¤avedisaæbhave yÃj¤aseni / &draupadÅ&: {Pkt_199}Ãïabedu ïÃho / SktCh_199: Ãj¤Ãpayatu nÃtha÷ / &bhÅmasena÷&: smarati bhavatÅ yanmayoktam /*ca¤cadbhujetyÃdiSee stanza 1.21. pÆrvoktaæ paÂhati** &draupadÅ&: {Pkt_200}ïÃha ïa kevalaæ sumarÃmi / aïuhavÃmi a ïÃhassa pasÃdeïa / SktCh_200: nÃtha na kevalaæ smarÃmi / anubhavÃmi ca nÃthasya prasÃdena / &bhÅmasena÷&: *veïÅmavadhÆya** bhavati saæyamyatÃmidÃnÅæ dhÃrtarëÂrakulakÃlarÃtrirdu÷ÓÃsanaviluliteyaæ veïÅ / &draupadÅ&: {Pkt_201}ïÃha visumaridamhi edaæ vÃbÃraæ / ïÃhassa pasÃeïa puïo bi sikkhissaæ / SktCh_201: nÃtha vism­tÃsmyetaæ vyÃpÃram / nÃthasya prasÃdena punarapi Óik«i«ye / *bhÅmasena÷ veïÅæ badhnÃti** *nepathye** mahÃsamarÃnaladagdhaÓe«Ãya svasti bhavatu rÃjanyakulÃya / VERSE_6.42 krodhÃndhairyasya mok«Ãtk«atanarapatibhi÷ pÃï¬uputrai÷ k­tÃni $ pratyÃÓaæ muktakeÓÃnyatulabhujabalai÷ pÃrthivÃnta÷purÃïi & k­«ïÃyÃ÷ keÓapÃÓa÷ kupitayamasakho dhÆmaketu÷ kurÆïÃæ œ so 'yaæ baddha÷ prajÃnÃæ viramatu nidhanaæ svasti rÃj¤Ãæ kulebhya÷ // 6.42 // &yudhi«Âhira÷&: devi e«a te veïÅsaæhÃro 'bhinandyate nabhastalasaæcÃriïà siddhajanena / *tata÷ praviÓata÷ k­«ïÃrjunau** &k­«ïa÷&: *yudhi«Âhiramupagamya** vijayatÃæ nihatasakalÃrÃtimaï¬ala÷ sÃnuja÷ pÃï¬avakulacandramà mahÃrÃjo yudhi«Âhira÷ / &arjuna÷&: jayatvÃrya÷ / &yudhi«Âhira÷&: *vilokya** aye bhagavÃnpuï¬arÅkÃk«o vatsaÓca kirÅÂÅ / bhagavannabhivÃdaye /*kirÅÂinaæ prati** ehyehi vatsa / *arjuna÷ praïamati** &yudhi«Âhira÷&: *vÃsudevaæ prati** deva kutastasya vijayÃdanyadyasya bhagavÃnpurÃïapuru«o nÃrÃyaïa÷ svayaæ maÇgalÃnyÃÓÃste / VERSE_6.43 k­tagurumahadÃdik«obhasaæbhÆtamÆrtiæ $ guïinamudayanÃÓasthÃnahetuæ prajÃnÃm & ajamamaramacintyaæ cintayitvÃpi na tvÃæ œ bhavati jagati du÷khÅ kiæ punardeva d­«Âvà // 6.43 // *arjunamÃliÇgya** vatsa pari«vajasva mÃm / &k­«ïa÷&: mahÃrÃja yudhi«Âhira VERSE_6.44 vyÃso 'yaæ bhagavÃnamÅ ca munayo vÃlmÅkirÃmÃdayo $ dh­«ÂadyumnamukhÃÓca sainyapatayo mÃdrÅsutÃdhi«ÂhitÃ÷ & prÃptà mÃgadhamatsyayÃdavakulairÃj¤Ãvidheyai÷ samaæ œ skandhottambhitatÅrthavÃrikalaÓà rÃjyÃbhi«ekÃya te // 6.44 // ahaæ punardurÃtmanà cÃrvÃkeïa viprak­taæ bhavantamupalabhyÃrjunena saha tvaritataramÃyÃta÷ / &yudhi«Âhira÷&: kathaæ cÃrvÃkeïa rak«asà vayamevaæ vipralabdhÃ÷ / &bhÅmasena÷&: *saro«am** kvÃsau dhÃrtarëÂrasakhà puïyajanÃpasado yenÃryasya mahÃæÓcittavibhrama÷ k­ta÷ / &k­«ïa÷&: nig­hÅta÷ sa durÃtmà nakulena / tatkathaya mahÃrÃja kimasmÃtparaæ samÅhitaæ saæpÃdayÃmi / &yudhi«Âhira÷&: evaæ puï¬arÅkÃk«a na kiæcinna dadÃti bhagavÃnprasanna÷ / ahaæ tu puru«asÃdhÃraïayà buddhyà saætu«yÃmi / na khalvata÷ paramabhyarthayituæ k«ama÷ / paÓyatu deva÷ / VERSE_6.45 krodhÃndhai÷ sakalaæ hataæ ripukulaæ pa¤cÃk«atÃste vayaæ $ päcÃlyà mama durnayopajanitastÅrïo nikÃrÃrïava÷ & tvaæ deva÷ puru«ottama÷ suk­tinaæ mÃmÃd­to bhëase œ kiæ nÃmÃnyadata÷ paraæ bhagavato yÃce prasannÃdaham // 6.45 // tathÃpi prÅtataraÓcedbhagavÃæstadidamastu / VERSE_6.46 ak­païamarukÓrÃntaæ jÅvyÃjjana÷ puru«Ãyu«aæ $ bhavatu bhagavanbhaktirdvaitaæ vinà puru«ottame & dayitabhuvano vidvadbandhurguïe«u viÓe«avi- œ tsatatasuk­tÅ bhÆyÃdbhÆpa÷ prasÃdhitamaï¬ala÷ // 6.46 // api ca VERSE_6.47 avanimavanipÃlÃ÷ pÃntu v­«Âiæ vidhattÃæ $ jagati jaladharÃlÅ ÓasyapÆrïÃstu bhÆmi÷ & tvayi muranarakÃrau bhaktiradvaitayogÃ- œ dbhavatu mama sudÅrghaæ havyamaÓnantu devÃ÷ // 6.47 // &k­«ïa÷&: evamastu / *iti ni«krÃntÃ÷ sarve** iti «a«Âho 'Çka÷ / samÃptamidaæ veïÅsaæhÃraæ nÃma nÃÂakam / idaæ ca vidagdhasnigdhaviyogadurmanasà vipralapitaæ tena kavinà / kÃvyÃlÃpasubhëitavyasaninaste rÃjahaæsà gatÃ- stà go«Âhya÷ k«ayamÃgatà guïalavaÓlÃghyÃstu vÃca÷ satÃm / sÃlaækÃrarasaprasannamadhurÃkÃrÃ÷ kavÅnÃæ gira÷ prÃptà nÃÓamayaæ tu bhÆmivalaye jÅyÃtprabandho mahÃn //