Bhasa: Svapnavasavadatta Input by Matthias Ahlborn ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ REFERENCE SYSTEM: BhSv_(act).(verse):(prose / sentence) {...} = stage directions *{...}* = speakers [...] = Sanskrit Chaya ****************************** ACT 1 ****************************** स्वप्नवासवदत्तम् {नान्द्यन्ते ततः प्रविशति सूत्रधारः (BhSv_0:1)} *{सूत्रधारः}* - उदयनवेन्दुसवर्णावासवदत्ताबलौ बलस्य त्वाम् & पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ BhSv_1.1 ॥ एवम् आर्यमिश्रान् विज्ञापयामि (BhSv_1.1:1) अये किन् नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते (BhSv_1.1:2) अङ्ग पश्यामि (BhSv_1.1:3) {नेपथ्ये} उस्सरह उस्सरह अय्या उस्सरह (BhSv_1.1:4) [उत्सरतोत्सरतार्याः उत्सरत । ] *{सूत्रधारः}* - भवतु विज्ञातम् (BhSv_1.1:5) भृत्यैर् मगधराजस्य स्निग्धैः कन्यानुगामिभिः & धृष्ठम् उत्सार्यते सर्वस् तपोवनगतो जनः ॥ BhSv_1.2 ॥ {निष्क्रान्तः (BhSv_1.2:1)} स्थापना । {प्रविश्य} *{भटौ}* - उस्सरह उस्सरह अय्या उस्सरह (BhSv_1.2:2) [उत्सरतोत्सरतार्याः उत्सरत । ] {ततः प्रविशति परिव्राजकवेषो यौगन्धरायण आवन्तिकावेषधारिणी वासवदत्ता च (BhSv_1.2:3)} *{यौगन्धरायणः}* - {कर्णं दत्त्वा} कथम् इहाप्य् उत्सार्यते (BhSv_1.2:4) कुतः धीरस्याश्रमसंश्रितस्य वसतस् तुष्टस्य वन्यैः फलैर् मानार्हस्य जनस्य वल्कलवतस् त्रासः समुत्पाद्यते & उत्सिक्तो विनयाद् अपेतपुरुषो भाग्यैश् चलैर् विस्मितः को ऽयं भो निभृतं तपोवनम् इदं ग्रामीकरोत्य् आज्ञया ॥ BhSv_1.3 ॥ *{वासवदत्ता}* - अय्य को एसो उस्सारेदि (BhSv_1.3:1) [आर्य क एष उत्सारयति । ] *{यौगन्धरायणः}* - भवति यो धर्माद् आत्मानम् उत्सारयति (BhSv_1.3:2) *{वासवदत्ता}* - अय्य ण हि एव्वं वत्तुकामा अहं वि णाम उस्सारैदव्वा होमि त्ति (BhSv_1.3:3) [आर्य न ह्य् एवं वक्तुकामा अहम् अपि नामोत्सारयितव्या भवामीति । ] *{यौगन्धरायणः}* - भवति एवम् अनिर्ज्ञातानि दैवतान्य् अवधूयन्ते (BhSv_1.3:4) *{वासवदत्ता}* - अय्य तह परिस्समो परिखेदं ण उप्पादेदि जह aaæ परिभवो (BhSv_1.3:5) [आर्य तथा परिश्रमः परिखेदं नोत्पादयति यथायं परिभवः । ] *{यौगन्धरायणः}* - भुक्तोज्झित एष विषयो ऽत्रभवत्या (BhSv_1.3:6) नात्र चिन्ता कार्या (BhSv_1.3:7) कुतः पूर्वं त्वयाप्य् अभिमतं गतम् एवम् आसीच् छ्लाघ्यं गमिष्यसि पुनर् विजयेन भर्तुः & कालक्रमेण जगतः परिवर्तमाना चक्रारपङ्क्तिर् इव गच्छति भाग्यपङ्क्तिः ॥ BhSv_1.4 ॥ *{भटौ}* - उस्सरह अय्या उस्सरह (BhSv_1.4:1) [उत्सरतार्याः उत्सरत । ] {ततः प्रविशति käcukÅya÷ (BhSv_1.4:2)} *{käcukÅya÷}* - सम्भषक न खलु न खलूत्सारणा कार्या (BhSv_1.4:3) पश्य परिहरतु भवान् नृपापवादं न परुषम् आश्रमवासिषु प्रयोज्यम् & नगरपरिभवान् विमोक्तुम् एते वनम् अभिगम्य मनस्विनो वसन्ति ॥ BhSv_1.5 ॥ *{उभौ}* - अय्य तह (BhSv_1.5:1) [आर्य तथा । ] {निष्क्रान्तौ (BhSv_1.5:2)} *{यौगन्धरायणः}* - हन्त सविज्ञानम् अस्य दर्शनम् (BhSv_1.5:3) वत्से उपसर्पावस् तावद् एनम् (BhSv_1.5:4) *{वासवदत्ता}* - अय्य तह (BhSv_1.5:5) [आर्य तथा । ] *{यौगन्धरायणः}* - {उपसृत्य} भोः किङ्कृतेयम् उत्सारणा (BhSv_1.5:6) *{käcukÅya÷}* - भोस् तपस्विन् (BhSv_1.5:7) *{यौगन्धरायणः}* - {आत्मगतम्} तपस्विन्न् इति गुणवान् खल्व् अयम् आलापः (BhSv_1.5:8) अपरिचयात् तु न श्लिष्यते मे मनसि (BhSv_1.5:9) *{käcukÅya÷}* - भोः श्रूयताम् (BhSv_1.5:10) एषा खलु गुरुभिर् अभिहितनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम (BhSv_1.5:11) सैषा नो महाराजमातरं महादेवीम् आश्रमस्थाम् अभिगम्यानुज्ञाता तत्रभवत्या राजगृहम् एव यास्यति (BhSv_1.5:12) तद् अद्यास्मिन्न् आश्रमपदे वासो ऽभिप्रेतो ऽस्याः (BhSv_1.5:13) तद् भवन्तः तीर्थोदकानि समिधः कुसुमानि दर्भान् स्वैरं वनाद् उपनयन्तु तपोधनानि & धर्मप्रिया नृपसुता न हि dharmapŬÃm इच्छेत् तपस्विषु कुलव्रतम् एतद् अस्याः ॥ BhSv_1.6 ॥ *{यौगन्धरायणः}* - {स्वगतम्} एवम् (BhSv_1.6:1) एषा सा मगधराजपुत्री पद्मावती नाम या पुष्पकभद्रादिभिर् आदेशिकैर् आदिष्टा स्वामिनो देवी भविष्यतीति (BhSv_1.6:2) ततः प्रद्वेषो बहुमानो वा सङ्कल्पाद् उपजायते & bhart­dÃrÃbhilëitvÃd अस्यां मे महती स्वता ॥ BhSv_1.7 ॥ *{वासवदत्ता}* - {स्वगतम्} राअदारिअ त्ति सुणिअ भइणिआसिणेहो वि मे एत्थ सम्पज्जइ (BhSv_1.7:1) [राजदारिकेति श्रुत्वा भगिनिकास्नेहो ऽपि मे ऽत्र संपद्यते । ] {ततः प्रविशति पद्मावती सपरिवारा चेटी च (BhSv_1.7:2)} *{चेटी}* - एदु एदु भट्टिदारिआ (BhSv_1.7:3) इदं अस्समपदं पविसदु (BhSv_1.7:4) [एत्व् एतु भर्तृदारिका इदम् आश्रमपदं प्रविशतु । ] {ततः प्रविशत्य् उपविष्टा तापसी (BhSv_1.7:5)} *{तापसी}* - साअदं राअदारिआए (BhSv_1.7:6) [स्वागतं राजदारिकायाः । ] *{वासवदत्ता}* - {स्वगतम्} इअं सा राअदारिआ (BhSv_1.7:7) अभिजणाणुरूवं खु से रूवं (BhSv_1.7:8) [इयं सा राजदारिका । अभिजनानुरूपं खल्व् अस्या रूपम् । ] *{पद्मावती}* - अय्ये वन्दामि (BhSv_1.7:9) [आर्ये वन्दे । ] *{तापसी}* - चिरं जीव (BhSv_1.7:10) पविस जादे पविस (BhSv_1.7:11) तवोवणाणि णाम अदिहिजणस्स saagehaæ (BhSv_1.7:12) [चिरं जीव । प्रविश जाते प्रविश । तपोवनानि नामातिथिजनस्य स्वगेहम् । ] *{पद्मावती}* - भोदु भोदु (BhSv_1.7:13) अय्ये विस्सत्थह्मि (BhSv_1.7:14) इमिणा bahumÃïavaaïeïa अणुग्गहिद ह्मि (BhSv_1.7:15) [भवतु भवतु । आर्ये विश्वस्तास्मि । अनेन बहुमानवचनेनानुगृहीतास्मि । ] *{वासवदत्ता}* - {स्वगतम्} ण हि रूवं एव्व वाआ वि खु से महुरा (BhSv_1.7:16) [न हि रूपम् एव वाग् अपि खल्व् अस्या मधुरा । ] *{तापसी}* - भद्दे इमं दाव भद्दमुहस्स भइणिअं कोच्चि राआ ण वरेदि (BhSv_1.7:17) [भद्रे इमां तावद् भद्रमुखस्य भगिनिकां कश्चिद् राजा न वरयति । ] *{चेटी}* - अत्थि राआ पज्जोदो णाम उज्जइणीए (BhSv_1.7:18) सो dÃraassa कारणादो दूदसम्पादं करेदि (BhSv_1.7:19) [अस्ति राजा प्रद्योतो नामोज्जयिन्याः । स दारकस्य कारणाद् दूतसम्पातं करोति । ] *{वासवदत्ता}* - {आत्मगतम्} भोदु भोदु (BhSv_1.7:20) एसा अ अत्तणीआ दाणिं संवुत्ता (BhSv_1.7:21) [भवतु भवतु । एषा चात्मीयेदानीं संवृत्ता । ] *{तापसी}* - अर्हा खु इअं आइदी इमस्स बहुमाणस्स (BhSv_1.7:22) उभआणि rÃauÊÃïi महत्तराणि त्ति सुणीअदि (BhSv_1.7:23) [अर्हा खल्व् इयम् आकृतिर् अस्य बहुमानस्य । उभे राजकुले महत्तरे इति श्रूयते । ] *{पद्मावती}* - अय्य किं दिट्ठो मुणिजणो अत्ताणं अणुग्गहीदुं (BhSv_1.7:24) अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तीअदु दाव को किं एत्थ इच्छदि त्ति (BhSv_1.7:25) [आर्य किं दृष्टो मुनिजन आत्मानम् अनुग्रहीतुम् । अभिप्रेतप्रदानेन तपस्विजन उपनिमन्त्र्यतां तावत् कः किम् अत्रेच्छतीति । ] *{käcukÅya÷}* - यद् अभिप्रेतं भवत्या (BhSv_1.7:26) भो भो आश्रमवासिनस् तपस्विनः (BhSv_1.7:27) शृण्वन्तु शृण्वन्तु भवन्तः (BhSv_1.7:28) इहात्रभवती मगधराजपुत्री अनेन विस्रम्भेणोत्पादितविस्रम्भा धर्मार्थम् अर्थेनोपनिमन्त्रयते (BhSv_1.7:29) कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं दीक्षां पारितवान् किम् इच्छति पुनर् देयं गुरोर् यद् भवेत् & आत्मानुग्रहम् इच्छतीह नृपजा धर्माभिरामप्रिया यद् यस्यास्ति समीप्सितं वदतु तत् कस्याद्य किं दीयताम् ॥ BhSv_1.8 ॥ *{यौगन्धरायणः}* - हन्त दृष्ट उपायः (BhSv_1.8:1) {प्रकाशम्} भोः अहम् अर्थी (BhSv_1.8:2) *{पद्मावती}* - दिट्ठिआ सहळं मे तवोवणाभिगमणं (BhSv_1.8:3) [दिष्ट्या सफलं मे तपोवनाभिगमनम् । ] *{तापसी}* - संतुट्ठतपस्सिजणं इदं अस्समपदं (BhSv_1.8:4) आअन्तुएण इमिणा होदव्वं (BhSv_1.8:5) [सन्तुष्टतपस्विजनम् इदम् आश्रमपदम् । आगन्तुकेनानेन भवितव्यम् । ] *{käcukÅya÷}* - भोः किं क्रियताम् (BhSv_1.8:6) *{यौगन्धरायणः}* - इयं मे स्वसा (BhSv_1.8:7) प्रोषितभर्तृकाम् इमाम् इच्छाम्य् अत्रभवत्या कङ्चित् कालं परिपाल्यमानाम् (BhSv_1.8:8) कुतः कार्यं नैवार्थैर् नापि भोगैर् न वस्त्रैर् नाहं këÃyaæ वृत्तिहेतोः प्रपन्नः & धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः ॥ BhSv_1.9 ॥ *{वासवदत्ता}* - {आत्मगतम्} हं (BhSv_1.9:1) इह मं णिक्खिविदुकामो अय्ययोगन्धरायणो (BhSv_1.9:2) होदु अविआरिअ कमं ण करिस्सदि (BhSv_1.9:3) [हम् । इह मां निक्षेप्तुकाम आर्ययौगन्धरायणः । भवतु । अविचार्य क्रमं न करिष्यति । ] *{käcukÅya÷}* - भवति महती खल्व् अस्य व्यपाश्रयणा (BhSv_1.9:4) कथं प्रतिजानीमः (BhSv_1.9:5) कुतः सुखम् अर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः & सुखम् अन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम् ॥ BhSv_1.10 ॥ *{पद्मावती}* - अय्य पढमं उग्घोसिअ को किं इच्छदि त्ति अजुत्तं दाणिं विआरिदुं (BhSv_1.10:1) जं एसो भणादि तं अणुचिट्ठदु अय्यो (BhSv_1.10:2) [आर्य प्रथमम् उद्घोष्य कः किम् इच्छतीत्य् अयुक्तम् इदानीं विचारयितुम् । यद् एष भणति तद् अनुतिष्ठत्व् आर्यः । ] *{käcukÅya÷}* - अनुरूपम् एतद् भवत्याभिहितम् (BhSv_1.10:3) *{चेटी}* - चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी (BhSv_1.10:4) [चिरं जीवतु भर्तृदारिकैवं सत्यवादिनी । ] *{तापसी}* - चिरं जीवदु भद्दे (BhSv_1.10:5) [चिरं जीवतु भद्रे । ] *{käcukÅya÷}* - भवति तथा (BhSv_1.10:6) {उपगम्य (BhSv_1.10:7)} भो अभ्युपगतम् अत्रभवतो भगिन्याः परिपालनम् अत्रभवत्या (BhSv_1.10:8) *{यौगन्धरायणः}* - अनुगृहीतो ऽस्मि तत्रभवत्या (BhSv_1.10:9) वत्से उपसर्पात्रभवतीम् (BhSv_1.10:10) *{वासवदत्ता}* - {आत्मगतम्} का गई (BhSv_1.10:11) एसा गच्छामि मन्दभाआ (BhSv_1.10:12) [का गतिः । एषा गच्छामि मन्दभागा । ] *{पद्मावती}* - भोदु भोदु (BhSv_1.10:13) अत्तणीआ दाणिं संवुत्ता (BhSv_1.10:14) [भवतु भवतु । आत्मीयेदानीं संवृत्ता । ] *{तापसी}* - जा ईदिसी से आइदी इयं वि राअदारिअ त्ति तक्केमि (BhSv_1.10:15) [या ईदृश्यस्या आकृतिः इयम् अपि राजदारिकेति तर्कयामि । ] *{चेटी}* - सुट्ठु अय्या भणादि (BhSv_1.10:16) अहं वि अणुहूदसुहत्ति पेक्खामि (BhSv_1.10:17) [सुष्ठु आर्या भणति । अहम् अप्य् अनुभूतसुखेति पश्यामि । ] *{यौगन्धरायणः}* - {आत्मगतम्} हन्त भोः अर्धम् अवसितं भारस्य (BhSv_1.10:18) यथा मन्त्रिभिः सह समर्थितम् तथा परिणमति (BhSv_1.10:19) ततः प्रतिष्ठिते स्वामिनि तत्रभवतीम् उपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति (BhSv_1.10:20) कुतः पद्मावती नरपतेर् महिषी भवित्री दृष्टा विपत्तिर् अथ यैः प्रथमं प्रदिष्टा & तत् प्रत्ययात् कृतम् इदं न हि सिद्धवाक्यान्य् उत्क्रम्य गच्छति विधिः सुपरीक्षितानि ॥ BhSv_1.11 ॥ {ततः प्रविशति ब्रह्मचारी (BhSv_1.11:1)} *{ब्रह्मचारी}* - {ऊर्ध्वम् अवलोक्य (BhSv_1.11:2)} स्थितो मध्याह्नः (BhSv_1.11:3) दृढम् अस्मि परिश्रान्तः (BhSv_1.11:4) अथ कस्मिन् प्रदेशे विश्रमयिष्ये (BhSv_1.11:5) {परिक्रम्य (BhSv_1.11:6)} भवतु दृष्टम् (BhSv_1.11:7) अभितस् तपोवनेन भवितव्यम् (BhSv_1.11:8) तथा हि विस्रब्धं हरिणाश् चरन्त्य् अचकिता देशागतप्रत्यया वृक्षाः पुष्पफलैः समृद्धविटपाः सर्वे दयारक्षिताः & भूयिष्ठं कपिलानि गोकुलधनान्य् अक्षेत्रवत्यो दिशो निःसन्दिग्धम् इदं तपोवनम् अयं धूमो हि बह्वाश्रयः ॥ BhSv_1.12 ॥ यावत् प्रविशामि (BhSv_1.12:1) {प्रविश्य} अये आश्रमविरुद्धः खल्व् एष जनः (BhSv_1.12:2) {अन्यतो विलोक्य} अथवा तपस्विजनो ऽप्य् अत्र (BhSv_1.12:3) निर्दोषम् उपसर्पणम् (BhSv_1.12:4) अये स्त्रीजनः (BhSv_1.12:5) *{käcukÅya÷}* - स्वैरं स्वैरं प्रविशतु भवान् (BhSv_1.12:6) सर्वजनसाधारणम् आश्रमपदं नाम (BhSv_1.12:7) *{वासवदत्ता}* - हं (BhSv_1.12:8) *{पद्मावती}* - अम्मो परपुरुसदंसणं परिहरदि अय्या (BhSv_1.12:9) भोदु सुपरिवाळणीओ खु मण्णासो (BhSv_1.12:10) [अम्मो परपुरुषदर्शनं परिहरत्य् आर्या । भवतु सुपरिपालनीयः खलु मन्न्यासः । ] *{käcukÅya÷}* - भोः पूर्वं प्रविष्टाः स्मः (BhSv_1.12:11) प्रतिगृह्यताम् अतिथिसत्कारः (BhSv_1.12:12) *{ब्रह्मचारी}* - {आचम्य} भवतु भवतु (BhSv_1.12:13) निवृत्तपरिश्रमो ऽस्मि (BhSv_1.12:14) *{यौगन्धरायणः}* - भोः कुत आगम्यते (BhSv_1.12:15) क्व गन्तव्यम् (BhSv_1.12:16) क्वाधिष्ठानम् आर्यस्य (BhSv_1.12:17) *{ब्रह्मचारी}* - भोः श्रूयताम् (BhSv_1.12:18) राजगृहतो ऽस्मि (BhSv_1.12:19) श्रुतिविशेषणार्थं वत्सभूमौ लावाणकं नाम ग्रामस् तत्रोषितवान् अस्मि (BhSv_1.12:20) *{वासवदत्ता}* - {आत्मगतम्} हा ÊÃvÃïaaæ णाम (BhSv_1.12:21) ÊÃvÃïaasaækittaïeïa पुणो णवीकिदो विअ मे सन्दावो (BhSv_1.12:22) [हा लावाणकं नाम । लावाणकसङ्कीर्तनेन पुनर् नवीकृत इव मे सन्तापः । ] *{यौगन्धरायणः}* - अथ परिसमाप्ता विद्या (BhSv_1.12:23) *{ब्रह्मचारी}* - न खलु तावत् (BhSv_1.12:24) *{यौगन्धरायणः}* - यद्य् अनवसिता विद्या किम् आगमनप्रयोजनम् (BhSv_1.12:25) *{ब्रह्मचारी}* - तत्र खल्व् अतिदारुणं व्यसनं संवृत्तम् (BhSv_1.12:26) *{यौगन्धरायणः}* - कथम् इव (BhSv_1.12:27) *{ब्रह्मचारी}* - तत्रोदयनो नाम राजा प्रतिवसति (BhSv_1.12:28) *{यौगन्धरायणः}* - श्रूयते तत्रभवान् उदयनः (BhSv_1.12:29) किं सः (BhSv_1.12:30) *{ब्रह्मचारी}* - तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नी दृढम् अभिप्रेता किल (BhSv_1.12:31) *{यौगन्धरायणः}* - भवितव्यम् (BhSv_1.12:32) ततस् ततः (BhSv_1.12:33) *{ब्रह्मचारी}* - ततस् तस्मिन् मृगयानिष्क्रान्ते राजनि ग्रामदाहेन सा दग्धा (BhSv_1.12:34) *{वासवदत्ता}* - {आत्मगतम्} अळिअं अळिअं खु एदं (BhSv_1.12:35) जीवामि मन्दभाआ (BhSv_1.12:36) [अलीकम् अलीकम् खलु एतत् । जीवामि मन्दभागा । ] *{यौगन्धरायणः}* - ततस् ततः (BhSv_1.12:37) *{ब्रह्मचारी}* - ततस् ताम् अभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस् तस्मिन्न् एवाग्नौ पतितः (BhSv_1.12:38) *{यौगन्धरायणः}* - सत्यं पतित इति (BhSv_1.12:39) ततस् ततः (BhSv_1.12:40) *{ब्रह्मचारी}* - ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा तयोर् वियोगजनितसन्तापस् तस्मिन्न् एवाग्नौ प्राणान् परित्यक्तुकामो ऽमात्यैर् महता यत्नेन वारितः (BhSv_1.12:41) *{वासवदत्ता}* - {आत्मगतम्} जाणामि जाणामि अय्यउत्तस्स मै साणुक्कोसत्तणं (BhSv_1.12:42) [जानामि जानाम्य् आर्यपुत्रस्य मयि सानुक्रोशत्वम् । ] *{यौगन्धरायणः}* - ततस् ततः (BhSv_1.12:43) *{ब्रह्मचारी}* - ततस् तस्याः शरीरोपभुक्तानि दग्धशेषाण्य् आभरणानि परिष्वज्य राजा मोहम् उपगतः (BhSv_1.12:44) *{सर्वे}* - हा (BhSv_1.12:45) *{वासवदत्ता}* - {स्वगतम्} सकामो दाणिं अय्यजोअन्धराअणो होदु (BhSv_1.12:46) [सकाम इदानीम् आर्ययौगन्धरायणो भवतु । ] *{चेटी}* - भट्टिदारिए रोदिदि खु इअं अय्या (BhSv_1.12:47) [भर्तृदारिके रोदिति खल्व् इयम् आर्या । ] *{पद्मावती}* - साणुक्कोसाए होदव्वं (BhSv_1.12:48) [सानुक्रोशया भवितव्यम् । ] *{यौगन्धरायणः}* - अथ किम् अथ किम् (BhSv_1.12:49) प्रकृत्या सानुक्रोशा मे भगिनी (BhSv_1.12:50) ततस् ततः (BhSv_1.12:51) *{ब्रह्मचारी}* - ततः शनैः शनैः प्रतिलब्धसंज्ञः संवृत्तः (BhSv_1.12:52) *{पद्मावती}* - दिट्ठिआ धरै (BhSv_1.12:53) मोहं गदो त्ति सुणिअ सुण्णं विअ मे hiaam (BhSv_1.12:54) [दिष्ट्या ध्रियते । मोहं गत इति श्रुत्वा शून्यम् इव मे हृदयम् । ] *{यौगन्धरायणः}* - ततस् ततः (BhSv_1.12:55) *{ब्रह्मचारी}* - ततः स राजा महीतलपरिसर्पणपांसुपाटलशरीरः सहसोत्थाय हा वासवदत्ते हा अवन्तिराजपुत्रि हा प्रिये हा प्रियशिष्ये इति किम् अपि बहु प्रलपितवान् (BhSv_1.12:56) किं बहुना नैवेदानीं tì­ÓÃÓ चक्रवाका नैवाप्य् अन्ये स्त्रीविशेसैर् वियुक्ताः & धन्या सा स्त्री यां तथा वेत्ति भर्ता भर्तृस्नेहात् सा हि दग्धाप्य् अदग्धा ॥ BhSv_1.13 ॥ *{यौगन्धरायणः}* - अथ भोः तं तु पर्यवस्थापयितुं न कश्चिद् यत्नवान् अमात्यः (BhSv_1.13:1) *{ब्रह्मचारी}* - अस्ति रुमण्वान् नामामात्यो दृढं प्रयत्नवांस् तत्रभवन्तं पर्यवस्थापयितुम् (BhSv_1.13:2) स हि अनाहारे तुल्यः प्रततरुदितक्षामवदनः शरीरे संस्कारं नृपतिसमदुःखं परिवहन् & दिवा वा रात्रौ वा परिचरति यत्नैर् नरपतिं नृपः प्राणान् सद्यस् त्यजति यदि तस्याप्य् उपरमः ॥ BhSv_1.14 ॥ *{वासवदत्ता}* - {आत्मगतम्} दिट्ठिआ सुणिक्खित्तो दाणीं अय्यउत्तो (BhSv_1.14:1) [दिष्ट्या सुनिक्षिप्त इदानीम् आर्यपुत्रः । ] *{यौगन्धरायणः}* - {आत्मगतम्} अहो महद्भारम् उद्वहति रुमण्वान् (BhSv_1.14:2) कुतः सविश्रमो ह्य् अयं भारः प्रसक्तस् तस्य तु श्रमः & तस्मिन् सर्वम् अधीनं हि यत्राधीनो नराधिपः ॥ BhSv_1.15 ॥ {प्रकाशम्} अथ भोः पर्यवस्थापित इदानीं स राजा (BhSv_1.15:1) *{ब्रह्मचारी}* - तद् इदानीं न जाने (BhSv_1.15:2) इह तया सह हसितम् इह तया सह कथितम् इह तया सह पर्युषितम् इह तया सह कुपितम् इह तया सह शयितम् इत्य् एवं तं विलपन्तं राजानम् अमात्यैर् महता यत्नेन तस्माद् ग्रामाद् गृहीत्वापक्रान्तम् (BhSv_1.15:3) ततो निष्क्रान्ते राजनि प्रोषितनक्षत्रचन्द्रम् इव नभो ऽरमणीयः संवृत्तः स ग्रामः (BhSv_1.15:4) ततो ऽहम् अपि निर्गतो ऽस्मि (BhSv_1.15:5) *{तापसी}* - सो खु गुणवन्तो णाम राआ जो आअन्तुएण वि इमिणा एव्वं पसंसीअदि (BhSv_1.15:6) [स खलु गुणवान् नाम राजा य आगन्तुकेनाप्य् अनेनैवं प्रशस्यते । ] *{चेटी}* - भट्टिदारिए किं णु खु अवरा इत्थिआ तस्स हत्थं गमिस्सदि (BhSv_1.15:7) [भर्तृदारिके किन् नु खल्व् अपरा स्त्री तस्य हस्तं गमिष्यति । ] *{पद्मावती}* - {आत्मगतम्} मम हिअएण एव्व सह मन्तिदं (BhSv_1.15:8) [मम हृदयेनैव सह मन्त्रितम् । ] *{ब्रह्मचारी}* - आपृच्छामि भवन्तौ (BhSv_1.15:9) गच्छामस् तावत् (BhSv_1.15:10) *{उभौ}* - गम्यताम् अर्थसिद्धये (BhSv_1.15:11) *{ब्रह्मचारी}* - तथास्तु (BhSv_1.15:12) {निष्क्रान्तः (BhSv_1.15:13)} *{यौगन्धरायणः}* - साधु अहम् अपि तत्रभवत्याभ्यनुज्ञातो गन्तुम् इच्छामि (BhSv_1.15:14) *{käcukÅya÷}* - तत्रभवत्याभ्यनुज्ञातो गन्तुम् इच्छति किल (BhSv_1.15:15) *{पद्मावती}* - अय्यस्स भइणिआ अय्येण विना उक्कण्ठिस्सिदि (BhSv_1.15:16) [आर्यस्य भगिनिकार्येण विनोत्कण्ठिष्यते । ] *{यौगन्धरायणः}* - साधुजनहस्तगतैषा नोत्कण्ठिष्यति (BhSv_1.15:17) {käcukÅyam अवलोक्य} गच्छामस् तावत् (BhSv_1.15:18) *{käcukÅya÷}* - गच्छतु भवान् (BhSv_1.15:19) पुनर्दर्शनाय (BhSv_1.15:20) *{यौगन्धरायणः}* - तथास्तु (BhSv_1.15:21) {निष्क्रान्तः (BhSv_1.15:22)} *{käcukÅya÷}* - समय इदानीम् अभ्यन्तरं प्रवेष्टुम् (BhSv_1.15:23) *{पद्मावती}* - अय्ये वन्दामि (BhSv_1.15:24) [आर्ये वन्दे । ] *{तापसी}* - जादे तव सदिसं भत्तारं ळभेहि (BhSv_1.15:25) [जाते तव सदृशं भर्तारं लभस्व । ] *{वासवदत्ता}* - अय्ये वन्दामि दाव अहं (BhSv_1.15:26) [आर्ये वन्दे तावद् अहम् । ] *{तापसी}* - तुवं पि ऐरेण भत्तारं समासादेहि (BhSv_1.15:27) [त्वम् अप्य् अचिरेण भर्तारं समासादय । ] *{वासवदत्ता}* - अणुग्गहीद ह्मि (BhSv_1.15:28) [अनुगृहीतास्मि । ] *{käcukÅya÷}* - तद् आगम्यताम् (BhSv_1.15:29) इत इतो भवति (BhSv_1.15:30) सम्प्रति हि खगा वासोपेताः सलिलम् avagìho मुनिजनः प्रदीप्तो ऽग्निर् भाति प्रविचरति धूमो मुनिवनम् & परिभ्रष्टो दूराद् रविर् अपि च संक्षिप्तकिरणो रथं व्यावर्त्यासौ प्रविशति शनैर् अस्तशिखरम् ॥ BhSv_1.16 ॥ {निष्क्रान्ताः सर्वे} प्रथमो ऽङ्कः ****************************** ACT 2 ****************************** {ततः प्रविशति चेटी (BhSv_2:1)} *{चेटी}* - कुञ्जरिए कुञ्जरिए कहिं कहिं भट्टिदारिआ पदुमावदी (BhSv_2:2) किं भणासि एसा भट्टिदारिआ माहवीळदामण्डवस्स पस्सदो कन्दुएण कीळदित्ति (BhSv_2:3) जाव भट्टिदारिअं उवसप्पामि (BhSv_2:4) {परिक्रम्य अवलोक्य} अम्मो इअं भट्टिदारिआ उक्करिदकण्णचूळिएण vÃÃmasa¤jÃdasedabinduviittideïa परिस्सन्तरमणीअदंसणेण मुहेण कन्दुएण कीळन्दी इदो एव्व आअच्छदि (BhSv_2:5) जाव उवसप्पिस्सं (BhSv_2:6) [कुञ्जरिके कुञ्जरिके कुत्र कुत्र भर्तृदारिका पद्मावती । किं भणसि एषा भर्तृदारिका माधवीलतामण्डपस्य पार्श्वतः कन्दुकेन krŬatÅti । यावद् भर्तृदारिकाम् उपसर्पामि । अम्मो इयं भर्तृदारिका उत्कृतकर्णचूलिकेन व्यायामसञ्जातस्वेदबिन्दुविचित्रितेन परिश्रान्तरमणीयदर्शनेन मुखेन कन्दुकेन krŬantÅta एवागच्छति । यावद् उपसार्प्स्यामि । ] {निष्क्रान्ता (BhSv_2:7)} प्रवेशकः । {ततः प्रविशति कन्दुकेन krŬantÅ पद्मावती सपरिवारा वासवदत्तया सह (BhSv_2:8)} *{वासवदत्ता}* - हळा एसो दे कन्दुओ (BhSv_2:9) [हला एष ते कन्दुकः । ] *{पद्मावती}* - अय्ये भोदु दाणिं ettaaæ (BhSv_2:10) [आर्ये भवत्व् इदानीम् एतावत् । ] *{वासवदत्ता}* - हळा अदिचिरं कन्दुएण कीळिअ अहिअसञ्जादराआ परकेरआ विअ दे हत्था संवुत्ता (BhSv_2:11) [हळा अतिचिरं कन्दुकेन krŬitvÃdhikasa¤jÃtarÃgau परकीयाव् इव ते हस्तौ संवृत्तौ । ] *{चेटी}* - कीळदु कीळदु दाव भट्टिदारिआ (BhSv_2:12) णिव्वत्तीअदु दाव aaæ कण्णाभावरमणीओ काळो (BhSv_2:13) [krŬatu krŬatu तावद् भर्तृदारिका । निर्वर्त्यतां तावद् अयं कन्याभावरमणीयः कालः । ] *{पद्मावती}* - अय्ये किं दाणिं मं ओहसिदुं विअ णिज्झाअसि (BhSv_2:14) [आर्ये किम् इदानीं माम् अपहसितुम् इव निध्यायसि । ] *{वासवदत्ता}* - णहि णहि (BhSv_2:15) हळा अधिअं अज्ज सोहदि (BhSv_2:16) अभिदो विअ दे अज्ज वरमुखं पेक्खामि (BhSv_2:17) [नहि नहि । हळा अधिकम् अद्य शोभते । अभित इव ते ऽद्य वरमुखं पश्यामि । ] *{पद्मावती}* - अवेहि (BhSv_2:18) मा दाणिं मं ओहस (BhSv_2:19) [अपेहि । मेदानीं माम् अपहस । ] *{वासवदत्ता}* - एसह्मि तुह्णीआ तुह्नीआ भविस्सम् महासेणवहू (BhSv_2:20) [एषास्मि तूष्णीका भविष्यन् महासेनवधूः । ] *{पद्मावती}* - को एसो महासेणो णाम (BhSv_2:21) [क एष महासेनो नाम । ] *{वासवदत्ता}* - अत्थि उज्जइणीओ राआ पज्जोदो णाम (BhSv_2:22) तस्स बळ परिमाणणिव्वुत्तं णामहेअं महासेणो त्ति (BhSv_2:23) [अस्त्य् उज्जयिनीयो राजा प्रद्योतो नाम । तस्य बलपरिमाणनिर्वृत्तं नामधेयं महासेन इति । ] *{चेटी}* - भट्टिदारिआ तेण रञ्ञा सह सम्बन्धं णेच्छदि (BhSv_2:24) [भर्तृदारिका तेन राज्ञा सह संबन्धं नेच्छति । ] *{वासवदत्ता}* - अह केण खु दाणिं अभिळसदि (BhSv_2:25) [अथ केन खल्व् इदानीम् अभिलषति । ] *{चेटी}* - अत्थि वच्छराओ uaaïo णाम (BhSv_2:26) तस्स गुणाणि भट्टिदारिआ अभिळसदि (BhSv_2:27) [अस्ति वत्सराज उदयनो नाम । तस्य गुणान् भर्तृदारिकाभिलषति । ] *{वासवदत्ता}* - {आत्मगतम्} अय्यउत्तं भत्तारं अभिळसदि (BhSv_2:28) {प्रकाशम्} केण कारणेण (BhSv_2:29) [आर्यपुत्रं भर्तारम् अभिलषति । केन कारणेन । ] *{चेटी}* - साणुक्कोसो त्ति (BhSv_2:30) [सानुक्रोश इति । ] *{वासवदत्ता}* - {आत्मगतम्} जाणामि जाणामि (BhSv_2:31) aaæ वि जणो एव्वं उम्मादिदो (BhSv_2:32) [जानामि जानामि । अयम् अपि जन एवम् उन्मादितः । ] *{चेटी}* - भट्टिदारिए जदि सो राआ विरूवो भवे (BhSv_2:33) [भर्तृदारिके यदि स राजा विरूपो भवेत् । ] *{वासवदत्ता}* - णहि णहि (BhSv_2:34) दंसणीओ एव्व (BhSv_2:35) [नहि नहि । दर्शनीय एव । ] *{पद्मावती}* - अय्ये कहं तुवं जाणासि (BhSv_2:36) [आर्ये कथं त्वं जानासि । ] *{वासवदत्ता}* - {आत्मगतम्} अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो (BhSv_2:37) किं दाणिं करिस्सं (BhSv_2:38) होदु दिट्ठं (BhSv_2:39) {प्रकाशम्} हळा एव्वं उज्जइणीओ जणो मन्तेदि (BhSv_2:40) [आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः । किम् इदानीं करिष्यामि । भवतु दृष्टम् । हळा एवम् उज्जयिनीयो जनो मन्त्रयते । ] *{पद्मावती}* - jujjai (BhSv_2:41) ïa khu eso ujjaiïÅduÊÊaho (BhSv_2:42) सव्वजणमणोभिरामं खु सोभग्गं णाम (BhSv_2:43) [युज्यते । न खल्व् एष उज्जयिनीदुर्लभः । सर्वजनमनोऽभिरामं खलु सौभाग्यं नाम । ] {ततः प्रविशति धात्री (BhSv_2:44)} *{धात्री}* - जेदु भट्टिदारिआ (BhSv_2:45) भट्टिदारिए दिण्णासि (BhSv_2:46) [जयतु भर्तृदारिका । भर्तृदारिके दत्तासि । ] *{वासवदत्ता}* - अय्ये कस्स (BhSv_2:47) [आर्ये कस्मै । ] *{धात्री}* - वच्छराअस्स udaaïassa (BhSv_2:48) [वत्सराजायोदयनाय । ] *{वासवदत्ता}* - अह कुसळी सो राआ (BhSv_2:49) [अथ कुशली स राजा । ] *{धात्री}* - कुसळी सो आअदो (BhSv_2:50) तस्स भट्टिदारिआ पडिच्छिदा अ (BhSv_2:51) [कुशली स आगतः । तस्य भर्तृदारिका प्रतीष्टा च । ] *{वासवदत्ता}* - अच्चाहिदं (BhSv_2:52) [अत्याहितम् । ] *{धात्री}* - किं एत्थ अच्चाहिदं (BhSv_2:53) [किम् अत्रात्याहितम् । ] *{वासवदत्ता}* - ण हु किञ्चि (BhSv_2:54) तह णाम सन्तप्पिअ उदासीणो होदि त्ति (BhSv_2:55) [न खलु किञ्चित् । तथा नाम सन्तप्योदासीनो भवतीति । ] *{धात्री}* - अय्ये आअमप्पहाणाणि सुळहपय्यवत्थाणाणि महापुरुसहिअआणि होन्ति (BhSv_2:56) [आर्ये आगमप्रधानानि सुलभपर्यवस्थानानि महापुरुषहृदयानि भवन्ति । ] *{वासवदत्ता}* - अय्ये saaæ एव्व तेण वरिदा (BhSv_2:57) [आर्ये स्वयम् एव तेन वरिता । ] *{धात्री}* - णहि णहि (BhSv_2:58) अण्णप्पओअणेण इह आअदस्स अभिजणविञ्ञाणवओरूवं पेक्खिअ saaæ एव्व महाराएण दिण्णा (BhSv_2:59) [नहि नहि । अन्यप्रयोजनेनेहागतस्याभिजनविज्ञानवयोरूपं दृष्ट्वा स्वयम् एव महाराजेन दत्ता । ] *{वासवदत्ता}* - {आत्मगतम्} एव्वं (BhSv_2:60) अणवरद्धो दाणिं एत्थ अय्यउत्तो (BhSv_2:61) [एवम् । अनपराद्ध इदानीम् अत्रार्यपुत्रः । ] {प्रविश्यापरा} *{चेटी}* - तुवरदु तुवरदु दाव अय्या (BhSv_2:62) अज्ज एव्व किळ सोभणं णक्खत्तं (BhSv_2:63) अज्ज एव्व कोदुअमङ्गळं कादव्वं त्ति अह्माणं भट्टिणी भणादि (BhSv_2:64) [त्वरतां त्वरतां तावद् आर्या । अद्यैव किल शोभनं नक्षत्रम् । अद्यैव कौतुकमङ्गलं कर्तव्यम् इत्य् अस्माकं भट्टिनी भणति । ] *{वासवदत्ता}* - {आत्मगतम्} जह जह तुवरदि तह तह अन्धीकरेदि मे hiaaæ (BhSv_2:65) [यथा यथा त्वरते तथा तथान्धीकरोति मे हृदयम् । ] *{धात्री}* - एदु एदु भट्टिदारिआ (BhSv_2:66) [एत्व् एतु भर्तृदारिका । ] {निष्क्रान्ताः सर्वे (BhSv_2:67)} द्वितीयो ऽङ्कः । ****************************** ACT 3 ****************************** अथ तृतीयो ऽङ्कः । {ततः प्रविशति विचिन्तयन्ती वासवदत्ता (BhSv_3:1)} *{वासवदत्ता}* - विवाहामोदसङ्कुळे अन्तेउरचउस्साळे परित्तजिअ पदुमावदिं इह आअदह्मि पमदवणं (BhSv_3:2) जाव दाणिं भाअधेअणिव्वुत्तं दुःखं विणोदेमि (BhSv_3:3) {परिक्रम्य} अहो अच्चाहिदं (BhSv_3:4) अय्यउत्तो वि णाम परकेरओ संवुत्तो (BhSv_3:5) जाव उवविसामि (BhSv_3:6) {उपविश्य} धञ्ञा खु चक्कवाअवहू जा अण्णोण्णविरहिदा ण जीवै (BhSv_3:7) ण खु अहं पाणाणि परित्तजामि (BhSv_3:8) अय्यउत्तं पेक्खामि त्ति एदिणा मणोरहेण जीवामि मन्दभाआ (BhSv_3:9) [विवाहामोदसङ्कुले अन्तःपुरचतुश्शाले परित्यज्य पद्मावतीम् इहागतास्मि प्रमदवनम् । यावद् इदानीं भागधेयनिर्वृत्तं दुःखं विनोदयामि । अहो अत्याहितम् । आर्यपुत्रो ऽपि नाम परकीयः संवृत्तः । यावद् उपविशामि । धन्या खलु चक्रवाकवधूः यान्योन्यविरहिता न जीवति । न खल्व् अहं प्राणान् परित्यजामि । आर्यपुत्रं पश्यामीत्य् एतेन मनोरथेन जीवामि मन्दभागा । ] {ततः प्रविशति पुष्पाणि गृहीत्वा चेटी (BhSv_3:10)} *{चेटी}* - कहिंणुखु गदा अय्या आवन्तिआ (BhSv_3:11) {परिक्रम्यावलोक्य} अम्मो इअं चिन्तासुञ्ञहिअआ णीहारपडिहदचन्दळेहा विअ amaï¬idabhaddaaæ वेसं dhÃraandÅ पिअङ्गुसिळापट्टए उवविट्ठा (BhSv_3:12) जाव उवसप्पामि (BhSv_3:13) {उपसृत्य} अय्ये आवन्तिए को काळो तुमं अण्णेसामि (BhSv_3:14) [क्व नु खलु गता आर्यावन्तिका । अम्मो इयं चिन्ताशून्यहृदया नीहारप्रतिहतचन्द्रलेखेवामण्डितभद्रकं वेषं धारयन्ती प्रियङ्गुशिलापट्टके उपविष्टा । यावद् उपसर्पामि । आर्ये आवन्तिके कः कालः त्वाम् अन्विष्यामि । ] *{वासवदत्ता}* - किण्णिमित्तं (BhSv_3:15) [किन्निमित्तम् । ] *{चेटी}* - अह्माअं भट्टिणी भणादि महाकुळप्पसूदा सिणिद्धा णिउणा त्ति (BhSv_3:16) इमं दाव कोदुअमाळिअं गुह्मदु अय्या (BhSv_3:17) [अस्माकं भट्टिनी भणति महाकुलप्रसूता स्निग्धा निपुणेति । इमां तावत् कौतुकमालिकां गुम्फत्व् आर्या । ] *{वासवदत्ता}* - अह कस्स किळ गुह्मिदव्वं (BhSv_3:18) [अथ कस्मै किल गुम्फितव्यम् । ] *{चेटी}* - अह्माअं भट्टिदारिआए (BhSv_3:19) [अस्माकं भर्तृदारिकायै । ] *{वासवदत्ता}* - {आत्मगतम्} एदं पि मए कत्तव्वं आसी (BhSv_3:20) अहो अकरुणा खु इस्सरा (BhSv_3:21) [एतद् अपि मया कर्तव्यम् आसीत् । अहो अकरुणाः खल्व् ईश्वराः । ] *{चेटी}* - अय्ये मा दाणिं अञ्ञं चिन्तिअ (BhSv_3:22) एसो जामादुओ मणिभूमीए ह्णाअदि (BhSv_3:23) सिग्घं दाव गुह्मदु अय्या (BhSv_3:24) [आर्ये मेदानीम् अन्यच् चिन्तयित्वा । एष जामाता मणिभूम्यां स्नायति । शीघ्रं तावद् गुम्फत्व् आर्या । ] *{वासवदत्ता}* - {आत्मगतम्} ण सुक्कुणोमि अण्णं चिन्तेदुं (BhSv_3:25) {प्रकाशम् (BhSv_3:26)} हळा किं दिट्ठो जामादुओ (BhSv_3:27) [न शक्नोम्य् अन्यच् चिन्तयितुम् । हला किं दृष्टो जामाता । ] *{चेटी}* - आम दिट्ठो bhaÂÂiidÃriÃe सिणेहेण अह्माअं kaudÆhaÊeïa a (BhSv_3:28) [आम दृष्टो भर्तृदारिकायाः स्नेहेनास्माकं कौतूहलेन च । ] *{वासवदत्ता}* - कीदिसो जामादुओ (BhSv_3:29) [कीदृशो जामाता । ] *{चेटी}* - अय्ये भणामि दाव ण ईरिसो दिट्ठपुरुवो (BhSv_3:30) [आर्ये भणामि तावद् नेदृशो दृष्टपूर्वः । ] *{वासवदत्ता}* - हळा भणाहि भणाहि किं दंसणीओ (BhSv_3:31) [हला भण भण किं दर्शनीयः । ] *{चेटी}* - सक्कं भणिदुं सरचावहीणो कामदेवो त्ति (BhSv_3:32) [शक्यं भणितुं शरचापहीनः कामदेव इति । ] *{वासवदत्ता}* - होदु ettaaæ (BhSv_3:33) [भवत्व् एतावत् । ] *{चेटी}* - किण्णिमित्तं वारेसि (BhSv_3:34) [किन्निमित्तं वारयसि । ] *{वासवदत्ता}* - अजुत्तं परपुरुससङ्कित्तणं सोदुं (BhSv_3:35) [अयुक्तं परपुरुषसङ्कीर्तनं श्रोतुम् । ] *{चेटी}* - तेण हि गुह्मदु अय्या सिग्घं (BhSv_3:36) [तेन हि गुम्फत्व् आर्या शीघ्रम् । ] *{वासवदत्ता}* - इअं गुह्मामि (BhSv_3:37) आणेहि दाव (BhSv_3:38) [इयं गुम्फामि । आनय तावत् । ] *{चेटी}* - गह्णदु अय्या (BhSv_3:39) [गृह्णात्व् आर्या । ] *{वासवदत्ता}* - {वर्जयित्वा विलोक्य} इअं दाव ओसहं किं णाम (BhSv_3:40) [इदं तावद् औषधं किं नाम । ] *{चेटी}* - अविहवाकरणं णाम (BhSv_3:41) [अविधवाकरणं नाम । ] *{वासवदत्ता}* - {आत्मगतम्} इदं बहुसो गुह्मिदव्वं मम अ पदुमावदीए अ (BhSv_3:42) {प्रकाशम्} इमं दाव ओसहं किं णाम (BhSv_3:43) [इदं बहुशो गुम्फितव्यं मम च पद्मावत्याश् च । इदं तावद् औषधं किं नाम । ] *{चेटी}* - सवत्तिमद्दणं णाम (BhSv_3:44) [सपत्नीमर्दनं नाम । ] *{वासवदत्ता}* - इदं ण गुह्मिदव्वं (BhSv_3:45) [इदं न गुम्फितव्यम् । ] *{चेटी}* - कीस (BhSv_3:46) [कस्मात् । ] *{वासवदत्ता}* - उवरदा तस्स भय्या तं णिप्पओअणं त्ति (BhSv_3:47) [उपरता तस्य भार्या तन् निष्प्रयोजनम् इति । ] {प्रविश्यापरा} *{चेटी}* - तुवरदु तुवरदु अय्या (BhSv_3:48) एसो जामादुओ अविहवाहि अब्भन्तरचउस्साळं पवेसीअदि (BhSv_3:49) [त्वरतां त्वरताम् आर्या । एष जामाता अविधवाभिर् अभ्यन्तरचतुश्शालं प्रवेश्यते । ] *{वासवदत्ता}* - ऐ वदामि गह्ण एदं (BhSv_3:50) [अयि वदामि गृहाणैतत् । ] *{चेटी}* - सोहणं (BhSv_3:51) अय्ये गच्छामि दाव अहं (BhSv_3:52) [शोभणं । आर्ये गच्छामि तावद् अहम् । ] {उभे निष्क्रान्ते (BhSv_3:53)} *{वासवदत्ता}* - गदा एसा (BhSv_3:54) अहो अच्चाहिदं (BhSv_3:55) अय्यउत्तो वि णाम परकेरओ संवुत्तो (BhSv_3:56) अविदा सय्याए मम दुक्खं विणोदेमि जदि णिद्दं ळभामि (BhSv_3:57) [गतैषा । अहो अत्याहितम् । आर्यपुत्रो ऽपि नाम परकीयः संवृत्तः । अविदा शय्यायां मम दुःखं विनोदयामि यदि निद्रां लभे । ] {निष्क्रान्ता (BhSv_3:58)} तृतीयो ऽङ्कः । ****************************** ACT 4 ****************************** अथ चतुर्थो ऽङ्कः । {ततः प्रविशति विदूषकः (BhSv_4.0:1)} *{विदूषकः}* - {सहर्षम्} भो दिट्ठिआ तत्तहोदो वच्छराअस्स अभिप्पेदविवाहमङ्गळरमणिज्जो काळो दिट्ठो (BhSv_4.0:2) भो को णाम एदं जाणादि तादिसे वयं अणत्थसळिळावत्ते पक्खित्ता उण उम्मज्जिस्सामो त्ति (BhSv_4.0:3) इदाणिं पासादेसु वसीअदि अन्देउरदिग्घिआसु ह्णाईअदि pakidimaurasuumÃrÃïi modaakhajjaÃïi खज्जीअन्ति त्ति अणच्छरसंवासो उत्तरकुरुवासो मए अणुभवीअदि (BhSv_4.0:4) एक्को खु महन्तो दोसो मम आहारो सुट्ठु ण परिणमदि (BhSv_4.0:5) सुप्पच्छदणाए सय्याए णिद्दं ण ळभामि जह वादसोणिदं अभिदो विअ वत्तदि त्ति पेक्खामि (BhSv_4.0:6) भो सुहं णाम अपरिभूदं akaÊÊavattaæ ca (BhSv_4.0:7) [भोः दिष्ट्या तत्रभवतो वत्सराजस्याभिप्रेतविवाहमङ्गलरमणीयः कालो दृष्टः । भोः को नामैतज् जानाति तादृशे वयम् अनर्थसलिलावर्ते प्रक्षिप्ताः पुनर् उन्मङ्क्ष्याम इति । इदानीं प्रासादेषूष्यते अन्तःपुरदीर्घिकासु स्नायते प्रकृतिमधुरसुकुमाराणि मोदकखाद्यानि खाद्यन्त इत्य् अनप्सरस्संवास उत्तरकुरुवासो मयानुभूयते । एकः खलु महान् दोषः ममाहारः सुष्ठु न परिणमति सुप्रच्छदनायां शय्यायां निद्रां न लभे यथा वातशोणितम् अभित इव वर्तत इति पश्यामि । भोः सुखं नामयपरिभूतमकल्यवर्तं च । ] {ततः प्रविशति चेटी (BhSv_4.0:8)} *{चेटी}* - कहिंणुखु गदो अय्यवसन्तओ (BhSv_4.0:9) {परिक्रम्यावलोक्य} अह्मो एसो अय्यवसन्तओ (BhSv_4.0:10) {उपगम्य} अय्य vasantaa को काळो तुमं अण्णेसामि (BhSv_4.0:11) [कुत्र नु खलु गत आर्यवसन्तकः । अहो एष आर्यवसन्तकः । आर्य वसन्तक कः कालस् त्वाम् अन्विष्यामि । ] *{विदूषकः}* - {दृष्ट्वा} किंणिमित्तं भद्दे मं अण्णेससि (BhSv_4.0:12) [किन्निमित्तं भद्रे माम् अन्विष्यसि । ] *{चेटी}* - अह्माणं भट्टिणी भणादि अवि ह्णादो जामादुओ त्ति (BhSv_4.0:13) [अस्माकं भट्टिनी भणति अपि स्नातो जामातेति । ] *{विदूषकः}* - किंणिमित्तं भोदि पुच्छदि (BhSv_4.0:14) [किन्निमित्तं भवति पृच्छति । ] *{चेटी}* - किमण्णं (BhSv_4.0:15) sumaïÃvaïïaaæ आणेमि त्ति (BhSv_4.0:16) [किम् अन्यत् । सुमनोवर्णकम् आनयामीति । ] *{विदूषकः}* - ह्णादो तत्तभवं (BhSv_4.0:17) सव्वं आणेदु भोदी वज्जिअ भोअणं (BhSv_4.0:18) [स्नातस् तत्रभवान् । सर्वम् आनयतु भवती वर्जयित्वा भोजनम् । ] *{चेटी}* - किंणिमित्तं वारेसि भोअणं (BhSv_4.0:19) [किन्निमित्तं वारयसि भोजनम् । ] *{विदूषकः}* - अधण्णस्स मम कोइळाणं अक्खिपरिवट्टो विअ कुक्खिपरिवट्टो संवुत्तो (BhSv_4.0:20) [अधन्यस्य मम कोकिलानाम् अक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः । ] *{चेटी}* - ईदिसो एव्व होहि (BhSv_4.0:21) [ईदृश एव भव । ] *{विदूषकः}* - गच्छदु भोदी (BhSv_4.0:22) जाव अहं वि तत्तहोदो सआसं गच्छामि (BhSv_4.0:23) [गच्छतु भवती । यावद् अहम् अपि तत्रभवतः सकाशं गच्छामि । ] {निष्क्रान्तौ (BhSv_4.0:24)} प्रवेशकः । {ततः प्रविशति सपरिवारा पद्मावती आवन्तिकावेषधारिणी वासवदत्ता च (BhSv_4.0:25)} *{चेटी}* - किंणिमित्तं भट्टिदारिआ पमदवणं आअदा (BhSv_4.0:26) [किन्निमित्तं भर्तृदारिका प्रमदवनम् आगता । ] *{पद्मावती}* - हळा ताणि दाव सेहाळिआगुह्मआणि पेक्खामि कुसुमिदाणि वा ण वेत्ति (BhSv_4.0:27) [हळा ते तावद् शेफालिकागुल्मकाः पश्यामि कुसुमिता वा न वेति । ] *{चेटी}* - भट्टिदारिए ताणि कुसुमिदाणि णाम पवाळन्तरिदेहिं विअ मोत्तिआलम्बएहिं आइदाणि कुसुमेहिं (BhSv_4.0:28) [भर्तृदारिके ते कुसुमिता नाम प्रवालान्तरितैर् इव मौक्तिकलम्बकैर् आचिताः कुसुमैः । ] *{पद्मावती}* - हळा जदि एव्वं किं दाणिं विळम्बेसि (BhSv_4.0:29) [हला यद्य् एवं किम् इदानीं विलम्बसे । ] *{चेटी}* - तेण हि इमस्सिं सिळावट्टए muhuttaaæ उपविसदु भट्टिदारिआ (BhSv_4.0:30) जाव अहं वि kusumÃvacaaæ करेमि (BhSv_4.0:31) [तेन ह्य् अस्मिन् शिलापट्टके मुहूर्तकम् उपविशतु भर्तृदारिका । यावद् अहम् अपि कुसुमावचयं करोमि । ] *{पद्मावती}* - अय्ये किं एत्थ उपविसामो (BhSv_4.0:32) [आर्ये किम् अत्रोपविशावः । ] *{वासवदत्ता}* - एव्वं होदु (BhSv_4.0:33) [एवं भवतु । ] {उभे उपविशतः (BhSv_4.0:34)} *{चेटी}* - {तथा कृत्वा} पेक्खदु पेक्खदु भट्टिदारिआ अद्धामणसिळावट्टएहिं विअ सेहाळिआकुसुमेहि पूरिअं मे अञ्जळिं (BhSv_4.0:35) [पश्यतु पश्यतु भर्तृदारिका अर्धमनश्शिलापट्टकैर् इव शेफालिकाकुसुमैः पूरितं मे ऽञ्जलिम् । ] *{पद्मावती}* - {दृष्ट्वा} अहो viittadà कुसुमाणं (BhSv_4.0:36) पेक्खदु पेक्खदु अय्या (BhSv_4.0:37) [अहो विचित्रता कुसुमानाम् । पश्यतु पश्यत्व् आर्या । ] *{वासवदत्ता}* - अहो दस्सणीअदा कुसुमाणं (BhSv_4.0:38) [अहो दर्शनीयता कुसुमानाम् । ] *{चेटी}* - भट्टिदारिए किं भूयो अवैणुस्सं (BhSv_4.0:39) [भर्तृदारिके किं भूयो ऽवचेष्यामि । ] *{पद्मावती}* - हळा मा मा भूयो अवैणिअ (BhSv_4.0:40) [हळा मा मा भूयो ऽवचित्य । ] *{वासवदत्ता}* - हळा किंणिमित्तं वारेसि (BhSv_4.0:41) [हळा किन्निमित्तं वारयसि । ] *{पद्मावती}* - अय्यउत्तो इह आअच्छिअ इमं कुसुमसमिद्धिं पेक्खिअ सम्माणिदा भवेअं (BhSv_4.0:42) [आर्यपुत्र इहागत्येमां कुसुमसमृद्धिं दृष्ट्वा सम्मानिता भवेयम् । ] *{वासवदत्ता}* - हळा पिओ दे भत्ता (BhSv_4.0:43) [हळा प्रियस् ते भर्ता । ] *{पद्मावती}* - अय्ये ण आणामि अय्यउत्तेण विरहिदा उक्कण्ठिदा होमि (BhSv_4.0:44) [आर्ये न जानामि आर्यपुत्रेण विरहितोत्कण्ठिता भवामि । ] *{वासवदत्ता}* - {आत्मगतम्} दुक्खरं खु अहं करेमि (BhSv_4.0:45) इअं वि णाम एव्वं मन्तेदि (BhSv_4.0:46) [दुष्करं खल्व् अहं करोमि । इयम् अपि नामैवं मन्त्रयते । ] *{चेटी}* - अभिजादं खु भट्टिदारिआए मन्तिदं पिओ मे भत्तत्ति (BhSv_4.0:47) [अभिजातं खलु भर्तृदारिकया मन्त्रितं प्रियो मे भर्तेति । ] *{पद्मावती}* - एक्को खु मे सन्देहो (BhSv_4.0:48) [एकः खलु मे सन्देहः । ] *{वासवदत्ता}* - किं किं (BhSv_4.0:49) [किं किम् । ] *{पद्मावती}* - जह मम अय्यउत्तो तह एव्व अय्याए वासवदत्ताए त्ति (BhSv_4.0:50) [यथा ममार्यपुत्रस् तथैवार्याया वासवदत्ताया इति । ] *{वासवदत्ता}* - अदो वि अहिअं (BhSv_4.0:51) [अतो ऽप्य् अधिकम् । ] *{पद्मावती}* - कहं तुवं जाणासि (BhSv_4.0:52) [कथं त्वं जानासि । ] *{वासवदत्ता}* - {आत्मगतम्} हं अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो (BhSv_4.0:53) एव्वं दाव भणिस्सं (BhSv_4.0:54) {प्रकाशम्} जै अप्पो सिणेहो सा सजणं ण परित्तजदि (BhSv_4.0:55) [हम् आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः । एवं तावद् भणिष्यामि । यद्य् अल्पः स्नेहः सा स्वजनं न परित्यजति । ] *{पद्मावती}* - होदव्वं (BhSv_4.0:56) [भवितव्यम् । ] *{चेटी}* - भट्टिदारिए साहु भट्टारं भणाहि अहं पि वीणं सिक्खिस्सामि त्ति (BhSv_4.0:57) [भर्तृदारिके साधु भर्तारं भण अहम् अपि वीणां शिक्षिष्य इति । ] *{पद्मावती}* - उत्तो मए अय्यउत्तो (BhSv_4.0:58) [उक्तो मयार्यपुत्रः । ] *{वासवदत्ता}* - तदो किं भणिदं (BhSv_4.0:59) [ततः किं भणितम् । ] *{पद्मावती}* - अभणिअ किञ्चि दिग्घं णिस्ससिअ तुह्णीओ संवुत्तो (BhSv_4.0:60) [अभणित्वा किञ्चिद् दीर्घं निःश्वस्य तूष्णीकः संवृत्तः । ] *{वासवदत्ता}* - तदो तुवं किं विअ तक्केसि (BhSv_4.0:61) [ततस् त्वं किम् इव तर्कयसि । ] *{पद्मावती}* - तक्केमि अय्याए वासवदत्ताए गुणाणि सुमरिअ दक्खिण्णदाए मम अग्गदो ण रोदिदि त्ति (BhSv_4.0:62) [तर्कयाम्य् आर्याया वासवदत्ताया गुणान् स्मृत्वा दक्षिण्यतया ममाग्रतो न रोदितीति । ] *{वासवदत्ता}* - {आत्मगतम्} धञ्ञा खु ह्मि जदि एव्वं सच्चं भवे (BhSv_4.0:63) [धन्या खल्व् अस्मि यद्य् एवं सत्यं भवेत् । ] {ततः प्रविशति राजा विदूषकश् च (BhSv_4.0:64)} *{विदूषकः}* - ही ही (BhSv_4.0:65) पचिअपडिअबन्धुजीवकुसुमविरळवादरमणिज्जं पमदवणं (BhSv_4.0:66) इदो दाव भवं (BhSv_4.0:67) [ही ही । प्रचितपतितबन्धुजीवकुसुमविरलपातरमणीयं प्रमदवनम् । इतस् तावद् भवान् । ] *{राजा}* - वयस्य वसन्तक अयम् अयम् आगच्छामि (BhSv_4.0:68) कामेनोज्जयिनीं गते मयि तदा काम् अप्य् अवस्थां गते दृष्ट्वा स्वैरम् अवन्तिराजतनयां पञ्चेषवः पातिताः & तैर् अद्यापि सशल्यम् एव हृदयं भूयश् च विद्धा वयं पञ्चेषुर् मदनो यदा कथम् अयं षष्ठः शरः पातितः ॥ BhSv_4.1 ॥ *{विदूषकः}* - कहिंणुखु गदा तत्तहोदी पदुमावदी ळदामण्डवं गदा भवे उदाहो असणकुसुमसञ्चिदं वग्घचम्मावगुण्ठिदं विअ pavvadatiÊaaæ णाम siÊÃpaÂÂaaæ गदा भवे आदु अधिअकडुअगन्धसत्तच्छदवणं पविट्ठा भवे अहव आळिहिदमिअपक्खिसङ्कुळं dÃrupavvadaaæ गदा भवे (BhSv_4.1:1) {ऊर्ध्वम् अवलोक्य} ही ही saraakÃÊaïimmaÊe अन्तरिक्खे पसादिअबळदेवबाहुदंसणीअं सारसपन्तिं जाव समाहिदं गच्छन्तिं पेक्खदु दाव भवं (BhSv_4.1:2) [कुत्र नु खलु गता तत्रभवती पद्मावती लतामण्डपं गता भवेद् उताहो असनकुसुमसञ्चितं व्याघ्रचर्मावगुण्ठितम् इव पर्वततिलकं नाम शिलापट्टकं गता भवेद् अथवा अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद् अथवालिखितमृगपक्षिसङ्कुलं दारुपर्वतकं गता भवेत् । ही ही शरत्कालनिर्मले ऽन्तरिक्षे प्रसादितबलदेवबाहुदर्शनीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीं पश्यतु तावद् भवान् । ] *{राजा}* - वयस्य पश्याम्येनाम् ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु & निर्मुच्यमानभुजगोदरनिर्मलस्य सीमाम् इवाम्बरतलस्य विभज्यमानाम् ॥ BhSv_4.2 ॥ *{चेटी}* - पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणदमाळापण्डररमणीअं सारसपन्तिं जाव समाहिदं गच्छन्तिं (BhSv_4.2:1) अम्मो भट्टा (BhSv_4.2:2) [पश्यतु पश्यतु भर्तृदारिका एतां कोकनदमालापाण्डुररमणीयां सारसपङ्क्तिं यावत् समाहितं गच्छन्तीम् । अह्मो भर्ता । ] *{पद्मावती}* - हं अय्यउत्तो (BhSv_4.2:3) अय्ये तव कारणादो अय्यउत्तदंसणं परिहरामि (BhSv_4.2:4) ता इमं दाव माहवीळदामण्डवं पविसामो (BhSv_4.2:5) [हम् आर्यपुत्रः । आर्ये तव कारणाद् आर्यपुत्रदर्शनं परिहरामि । तद् इमं तावन् माधवीलतामण्डपं प्रविशामः । ] *{वासवदत्ता}* - एव्वं होदु (BhSv_4.2:6) [एवं भवतु । ] {तथा कुर्वन्ति (BhSv_4.2:7)} *{विदूषकः}* - तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे (BhSv_4.2:8) [तत्रभवती पद्मावतीहागत्य निर्गता भवेत् । ] *{राजा}* - कथं भवान् जानाति (BhSv_4.2:9) *{विदूषकः}* - इमाणि अवैदकुसुमाणि सेफाळिआगुच्छआणि पेक्खदु दाव भवं (BhSv_4.2:10) [इमान् अपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान् । ] *{राजा}* - अहो विचित्रता कुसुमस्य वसन्तक (BhSv_4.2:11) *{वासवदत्ता}* - {आत्मगतम्} vasantaasaÇkittaïeïa अहं पुण जाणामि उज्जइणीए वत्तामि त्ति (BhSv_4.2:12) [वसन्तकसङ्कीर्तनेनाहं पुनर् जानामि उज्जयिन्यां वर्त इति । ] *{राजा}* - वसन्तक अस्मिन्न् एवासीनौ शिलातले पद्मावतीं प्रतीक्षिष्यावहे (BhSv_4.2:13) *{विदूषकः}* - भो तह (BhSv_4.2:14) {उपविश्योत्थाय} ही ही saraakÃÊatikkho दुस्सहो आदवो (BhSv_4.2:15) ता इमं दाव माहवीमण्डवं पविसामो (BhSv_4.2:16) [भोस् तथा । ही ही शरत्कालतीक्ष्णो दुस्सह आतपः । तद् इमं तावन् माधवीमण्डपं प्रविशावः । ] *{राजा}* - bìham (BhSv_4.2:17) गच्छाग्रतः (BhSv_4.2:18) *{विदूषकः}* - एव्वं होदु (BhSv_4.2:19) [एवं भवतु । ] {उभौ परिक्रामतः (BhSv_4.2:20)} *{पद्मावती}* - सव्वं आउळं कत्तुकामो अय्यवसन्तओ (BhSv_4.2:21) किं दाणिं करेह्म (BhSv_4.2:22) [सर्वम् आकुलं कर्तुकाम आर्यवसन्तकः । किम् इदानीं कुर्मः । ] *{चेटी}* - भट्टिदारिए एदं महुअरपरिणिळीणं ओळंबळदं ओधूय भट्टारं वारैस्सं (BhSv_4.2:23) [भर्तृदारिके एतां मधुकरपरिनिलीनाम् अवलम्बलताम् अवधूय भर्तारं वारयिष्यामि । ] *{पद्मावती}* - एव्वं करेहि (BhSv_4.2:24) [एवं कुरु । ] {चेटी तथा करोति (BhSv_4.2:25)} *{विदूषकः}* - अविहा अविहा चिट्ठदु चिट्ठदु दाव भवं (BhSv_4.2:26) [अविह अविह तिष्ठतु तिष्ठतु तावद् भवान् । ] *{राजा}* - किम् अर्थम् (BhSv_4.2:27) *{विदूषकः}* - दासीएपुत्तेहि महुअरेहि pŬido ह्मि (BhSv_4.2:28) [दास्याः पुत्रैर् मधुकरैः pŬito ऽस्मि । ] *{राजा}* - मा मा भवान् एवम् (BhSv_4.2:29) मधुकरसन्त्रासः परिहार्यः (BhSv_4.2:30) पश्य मधुमदकला मधुकरा मदनार्ताभिः प्रियाभिर् upagƬhÃ÷ & पादन्यासविषण्णा वयम् इव कान्तावियुक्ताः स्युः ॥ BhSv_4.3 ॥ तस्माद् इहैवासिष्यावहे (BhSv_4.3:1) *{विदूषकः}* - एव्वं होदु (BhSv_4.3:2) [एवं भवतु । ] {उभाव् उपविशतः (BhSv_4.3:3)} *{राजा}* - {अवलोक्य} पादाक्रान्तानि पुष्पाणि सोष्म चेदं शिलातलम् & नूनं काचिदिहासीना मां दृष्ट्वा सहसा गता ॥ BhSv_4.4 ॥ *{चेटी}* - भट्टिदारिए रुद्धा खु ह्म वयं (BhSv_4.4:1) [भर्तृदारिके रुद्धाः खलु स्मो वयम् । ] *{पद्मावती}* - दिट्ठिआ उवविट्ठो अय्यउत्तो (BhSv_4.4:2) [दिष्ट्योपविष्ट आर्यपुत्रः । ] *{वासवदत्ता}* - {आत्मगतम्} दिट्ठिआ पकिदित्थसरीरो अय्यउत्तो (BhSv_4.4:3) [दिष्ट्या प्रकृतिस्थशरीर आर्यपुत्रः । ] *{चेटी}* - भट्टिदारिए सस्सुपादा खु अय्याए दिट्ठी (BhSv_4.4:4) [भर्तृदारिके साश्रुपाता खल्व् आर्याया दृष्टिः । ] *{वासवदत्ता}* - एसा खु महुअराणं अविणआदो कासकुसुमरेणुणा पडिदेण सोदआ मे दिट्ठी (BhSv_4.4:5) [एषा खलु मधुकराणाम् अविनयात् काशकुसुमरेणुना पतितेन सोदका मे दृष्टिः । ] *{पद्मावती}* - जुज्जइ (BhSv_4.4:6) [युज्यते । ] *{विदूषकः}* - भो सुण्णं खु इदं पमदवणं (BhSv_4.4:7) पुच्छिदव्वं किञ्चि अत्थि (BhSv_4.4:8) पुच्छामि भवन्तं (BhSv_4.4:9) [भोः शून्यं खल्व् इदं प्रमदवनम् । प्रष्टव्यं किञ्चिद् अस्ति । पृच्छामि भवन्तम् । ] *{राजा}* - छन्दतः (BhSv_4.4:10) *{विदूषकः}* - का भवदो पिआ तदाणिं तत्तहोदी वासवदत्ता इदाणिं पदुमावदी वा (BhSv_4.4:11) [का भवतः प्रिया तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा । ] *{राजा}* - किम् इदानीं भवान् महति बहुमानसङ्कटे मां न्यस्यति (BhSv_4.4:12) *{पद्मावती}* - हळा जादिसे सङ्कटे निक्खित्तो अय्यउत्तो (BhSv_4.4:13) [हळा यादृशे सङ्कटे निक्षिप्त आर्यपुत्रः । ] *{वासवदत्ता}* - {आत्मगतम्} अहं अ मन्दभाआ (BhSv_4.4:14) [अहं च मन्दभागा । ] *{विदूषकः}* - सेरं सेरं भणादु भवं (BhSv_4.4:15) एक्का उवरदा अवरा असण्णिहिदा (BhSv_4.4:16) [स्वैरं स्वैरं भणतु भवान् । एकोपरता अपरा असन्निहिता । ] *{राजा}* - वयस्य न खलु न खलु ब्रूयाम् (BhSv_4.4:17) भवांस् तु मुखरः (BhSv_4.4:18) *{पद्मावती}* - एत्तएण भणिदं अय्यउत्तेण (BhSv_4.4:19) [एतावता भणितम् आर्यपुत्रेण । ] *{विदूषकः}* - भो सच्चेण सवामि कस्स वि ण आचक्खिस्सं (BhSv_4.4:20) एसा सन्दट्ठा मे जीहा (BhSv_4.4:21) [भोः सत्येण शपामि कस्मा अपि नाख्यास्ये । एषा सन्दष्टा मे जिह्वा । ] *{राजा}* - नोत्सहे सखे वक्तुम् (BhSv_4.4:22) *{पद्मावती}* - अहो इमस्स पुरोभाइदा (BhSv_4.4:23) एत्तिएण hiaaæ ण जाणादि (BhSv_4.4:24) [अहो अस्य पुरोभागिता । एतावता हृदयं न जानाति । ] *{विदूषकः}* - किं ण भणादि मम (BhSv_4.4:25) अणाचक्खिअ इमादो सिळावट्टआदो ण सक्कं एक्कपदं वि गमिदुं (BhSv_4.4:26) एसो रुद्धो अत्तभवं (BhSv_4.4:27) [किं न भणति मम । अनाख्यायास्माच् छिलापट्टकान् न शक्यम् एकपदम् अपि गन्तुम् । एष रुद्धो ऽत्रभवान् । ] *{राजा}* - किं बलात्कारेण (BhSv_4.4:28) *{विदूषकः}* - आम बळक्कारेण (BhSv_4.4:29) [आम बलात्कारेण । ] *{राजा}* - तेन हि पश्यामस् तावत् (BhSv_4.4:30) *{विदूषकः}* - पसीददु पसीददु भवं (BhSv_4.4:31) vaassabhÃveïa साविदो सि जै सच्चं ण भणासि (BhSv_4.4:32) [प्रसीदतु प्रसीदतु भवान् । वयस्यभावेन शापितो ऽसि यदि सत्यं न भणसि । ] *{राजा}* - का गतिः (BhSv_4.4:33) श्रूयताम् (BhSv_4.4:34) पद्मावती बहुमता मम यद्य् अपि रूपशीलमाधुर्यैः & वासवदत्ताबद्धं न तु तावन् मे मनो हरति ॥ BhSv_4.5 ॥ *{वासवदत्ता}* - {आत्मगतम्} भोदु भोदु (BhSv_4.5:1) दिण्णं वेदणं इमस्स परिखेदस्स (BhSv_4.5:2) अहो अञ्ञादवासं पि एत्थ बहुगुणं सम्पज्जइ (BhSv_4.5:3) [भवतु भवतु । दत्तं वेतनम् अस्य परिखेदस्य । अहो अज्ञातवासो ऽप्य् अत्र बहुगुणः सम्पद्यते । ] *{चेटी}* - भट्टिदारिए अदक्खिञ्ञो खु भट्टा (BhSv_4.5:4) [भर्तृदारिके अदाक्षिण्यः खलु भर्ता । ] *{पद्मावती}* - हळा मा मा एव्वं (BhSv_4.5:5) सदक्खिञ्ञो एव्व अय्यउत्तो जो इदाणिं वि अय्याए गुणाणि सुमरदि (BhSv_4.5:6) [हला मा मैवम् । सदाक्षिण्य एवार्यपुत्रः य इदानीम् अप्य् आर्याया वासवदत्ताया गुणान् स्मरति । ] *{वासवदत्ता}* - भद्दे अभिजणस्स सदिसं मन्तिदं (BhSv_4.5:7) [भद्रे अभिजनस्य सदृशं मन्त्रितम् । ] *{राजा}* - उक्तं मया (BhSv_4.5:8) भवान् इदानीं कथयतु (BhSv_4.5:9) का भवतः प्रिया तदा वासवदत्ता इदानीं पद्मावती वा (BhSv_4.5:10) *{पद्मावती}* - अय्यउत्तो पि वसन्तओ संवुत्तो (BhSv_4.5:11) [आर्यपुत्रो ऽपि वसन्तकः संवृत्तः । ] *{विदूषकः}* - किं मे विप्पळविदेण (BhSv_4.5:12) उभओ वि तत्तहोदीओ मे बहुमदाओ (BhSv_4.5:13) [किं मे विप्रलपितेन । उभे अपि तत्रभवत्यौ मे बहुमते । ] *{राजा}* - वैधेय माम् एवं बलाच् छ्रुत्वा किम् इदानीं nÃbhibhëase (BhSv_4.5:14) *{विदूषकः}* - किं मं पि बळक्कारेण (BhSv_4.5:15) [किं माम् अपि बलात्कारेण । ] *{राजा}* - अथकिं बलात्कारेण (BhSv_4.5:16) *{विदूषकः}* - तेण हि ण सक्कं सोदुं (BhSv_4.5:17) [तेन हि न शक्यं श्रोतुम् । ] *{राजा}* - प्रसीदतु प्रसीदतु महाब्राह्मणः (BhSv_4.5:18) स्वैरं स्वैरम् अभिधीयताम् (BhSv_4.5:19) *{विदूषकः}* - इदाणिं सुणादु भवं (BhSv_4.5:20) तत्तहोदी वासवदत्ता मे बहुमदा (BhSv_4.5:21) तत्तहोदी पदुमावदी तरुणी दस्सणीआ अकोवणा अणहङ्कारा महुरवाआ सदक्खिञ्ञा (BhSv_4.5:22) aaæ च अवरो महन्तो गुणो सिणिद्धेण भोअणेण मं पच्चुग्गच्छइ वासवदत्ता कहिंणुखु गदो अय्यवसन्तओ त्ति (BhSv_4.5:23) [इदानीं शृणोतु भवान् । तत्रभवती वासवदत्ता मे बहुमता । तत्रभवती पद्मावती तरुणी दर्शनीया अकोपना अनहङ्कारा मधुरवाक् सदाक्षिण्या । अयं चापरो महान् गुणः स्निग्धेन भोजनेन मां प्रत्युद्गच्छति वासवदत्ता कुत्र नु खलु गत आर्यवसन्तक इति । ] *{वासवदत्ता}* - भोदु भोदु vasantaa सुमरेहि दाणिं एदं (BhSv_4.5:24) [भवतु भवतु वसन्तक स्मरेदानीम् एताम् । ] *{राजा}* - भवतु भवतु वसन्तक सर्वम् एतत् कथयिष्ये देव्यै वासवदत्तायै (BhSv_4.5:25) *{विदूषकः}* - अविहा वासवदत्ता (BhSv_4.5:26) कहिं वासवदत्ता (BhSv_4.5:27) चिरा खु उवरदा वासवदत्ता (BhSv_4.5:28) [अविहा वासवदत्ता । कुत्र वासवदत्ता । चिरात् खलूपरता वासवदत्ता । ] *{राजा}* - {सविषादम्} एवम् (BhSv_4.5:29) उपरता वासवदत्ता (BhSv_4.5:30) अनेन परिहासेन व्याक्षिप्तं मे मनस् त्वया & ततो वाणी तथैवेयं पूर्वाभ्यासेन निस्सृता ॥ BhSv_4.6 ॥ *{पद्मावती}* - रमणीओ खु कहाजोओ णिसंसेण विसंवादिओ (BhSv_4.6:1) [रमणीयः खलु कथायोगो नृशंसेन विसंवादितः । ] *{वासवदत्ता}* - {आत्मगतम्} भोदु भोदु विस्सत्थह्मि (BhSv_4.6:2) अहो पिअं णाम ईदिसं vaaïaæ अप्पच्चक्खं सुणीअदि (BhSv_4.6:3) [भवतु भवतु विश्वस्तास्मि । अहो प्रियं नामेदृशं वचनम् अप्रत्यक्षं श्रूयते । ] *{विदूषकः}* - धारेदु धारेदु भवं (BhSv_4.6:4) अणदिक्कमणीओ हि विही (BhSv_4.6:5) ईदिसं दाणि एदं (BhSv_4.6:6) [धारयतु धारयतु भवान् । अनतिक्रमणीयो हि विधिः । ईदृशम् इदानीम् एतद् । ] *{राजा}* - वयस्य न जानाति भवान् अवस्थाम् (BhSv_4.6:7) कुतः दुःखं त्यक्तुं बद्धमूलो ऽनुरागः स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् & यात्रा त्व् एषा यद् विमुच्येह bëpaæ प्राप्तानृण्या याति बुद्धिः प्रसादम् ॥ BhSv_4.7 ॥ *{विदूषकः}* - अस्सुपादकिळिण्णं खु तत्तहोदो मुहं (BhSv_4.7:1) जाव muhodaaæ आणेमि (BhSv_4.7:2) [अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । यावन् मुखोदकम् आनयामि । ] {निष्क्रान्तः (BhSv_4.7:3)} *{पद्मावती}* - अय्ये बप्फाउळपडन्तरिदं अय्यउत्तस्स मुहं (BhSv_4.7:4) जाव णिक्कमह्म (BhSv_4.7:5) [आर्ये bëpÃkulapaÂÃntaritam आर्यपुत्रस्य मुखम् । यावन् निष्क्रामामः । ] *{वासवदत्ता}* - एव्वं होदु (BhSv_4.7:6) अहव चिट्ठ तुवं (BhSv_4.7:7) उक्कण्ठिदं भत्तारं उज्झिअ अजुत्तं णिग्गमणं (BhSv_4.7:8) अहं एव्व गमिस्सं (BhSv_4.7:9) [एवं भवतु । अथवा तिष्ठ त्वम् । उत्कण्ठितं भर्तारम् उज्झित्वायुक्तं निर्गमनम् । अहम् एव गमिष्यामि । ] *{चेटी}* - सुट्ठु अय्या भणादि (BhSv_4.7:10) उवसप्पदु दाव भट्टिदारिआ (BhSv_4.7:11) [सुष्ठ्व् आर्या भणति । उपसर्पतु तावद् भर्तृदारिका । ] *{पद्मावती}* - किंणुखु पविसामि (BhSv_4.7:12) [किन् नु खलु प्रविशामि । ] *{वासवदत्ता}* - हळा पविस (BhSv_4.7:13) {इत्य् उक्त्वा निष्क्रान्ता (BhSv_4.7:14)} [हळा प्रविश । ] {प्रविश्य} *{विदूषकः}* - {नलिनीपत्रेण जलं गृहीत्वा} एसा तत्तहोदी पदुमावदी (BhSv_4.7:15) [एषा तत्रभवती पद्मावती । ] *{पद्मावती}* - अय्य vasantaa किं एदं (BhSv_4.7:16) [आर्य वसन्तक किम् एतत् । ] *{विदूषकः}* - एदं इदं (BhSv_4.7:17) इदं एदं (BhSv_4.7:18) [एतद् इदम् । इदम् एतत् । ] *{पद्मावती}* - भणादु भणादु अय्यो भणादु (BhSv_4.7:19) [भणतु भणत्व् आर्यो भणतु । ] *{विदूषकः}* - भोदि वादणीदेण कासकुसुमरेणुणा अक्खिणिपडिदेण सस्सुपादं खु तत्तहोदो मुहं (BhSv_4.7:20) ता गह्णदु होदी इदं muhodaaæ (BhSv_4.7:21) [भवति वातनीतेन काशकुसुमरेणुनाक्षिनिपतितेन साश्रुपातं खलु तत्रभवतो मुखम् । तद् गृह्णातु भवतीदं मुखोदकम् । ] *{पद्मावती}* - {आत्मगतम्} अहो सदक्खिञ्ञस्स जणस्स परिजणो वि सदक्खिञ्ञो एव्व होदि (BhSv_4.7:22) {उपेत्य} जेदु अय्यउत्तो (BhSv_4.7:23) इदं muhodaaæ (BhSv_4.7:24) [अहो सदाक्षिण्यस्य जनस्य परिजनो ऽपि सदाक्षिण्य एव भवति । जयत्व् आर्यपुत्रः । इदं मुखोदकम् । ] *{राजा}* - अये पद्मावती (BhSv_4.7:25) {अपवार्य} वसन्तक किम् इदम् (BhSv_4.7:26) *{विदूषकः}* - {कर्णे} एव्वं विअ (BhSv_4.7:27) [एवम् इव । ] *{राजा}* - साधु वसन्तक साधु (BhSv_4.7:28) {आचम्य} पद्मावति आस्यताम् (BhSv_4.7:29) *{पद्मावती}* - जं अय्यउत्तो आणवेदि (BhSv_4.7:30) [यद् आर्यपुत्र आज्ञापयति । ] {उपविशति (BhSv_4.7:31)} *{राजा}* - पद्मावति शरच्छशाङ्कगौरेण वाताविद्धेन भामिनि & काशपुष्पलवेनेदं साश्रुपातं मुखं मम ॥ BhSv_4.8 ॥ {आत्मगतम्} इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् & कामं धीरस्वभावेयं स्त्रीस्वभावस् तु कातरः ॥ BhSv_4.9 ॥ *{विदूषकः}* - उइदं तत्तहोदो maadharÃassa अवरह्णकाळे भवन्तं अग्गदो करिअ सुहिज्जणदंसणं (BhSv_4.9:1) सक्कारो हि णाम सक्कारेण पडिच्छिदो पीदिं उप्पादेदि (BhSv_4.9:2) ता उट्ठेदु दाव भवं (BhSv_4.9:3) [उचितं तत्रभवतो मगधराजस्यापराह्णकाले भवन्तम् अग्रतः कृत्वा सुहृज्जनदर्शनम् । सत्कारो हि नाम सत्कारेण प्रतीष्टः प्रीतिम् उत्पादयति । तद् उत्तिष्ठतु तावद् भवान् । ] *{राजा}* - bìham (BhSv_4.9:4) प्रथमः कल्पः (BhSv_4.9:5) {उत्थाय} गुणानां वा विशालानां सत्काराणां च नित्यशः & कर्तारः सुलभा लोके विज्ञातारस् तु दुर्लभाः ॥ BhSv_4.10 ॥ {निष्क्रान्ताः सर्वे (1)} चतुर्थो ऽङ्कः । ****************************** ACT 5 ****************************** अथ पञ्चमो ऽङ्कः । {ततः प्रविशति पद्मिनिका (BhSv_5.0:1)} *{पद्मिनिका}* - महुअरिए महुअरिए आअच्छ दाव सिग्घं (BhSv_5.0:2) [मधुकरिके मधुकरिके आगच्छ तावच् छीघ्रम् । ] {प्रविश्य (BhSv_5.0:3)} *{मधुकरिका}* - हळा इअ ह्मि (BhSv_5.0:4) किं करीअदु (BhSv_5.0:5) [हळा इयम् अस्मि । किं क्रियताम् । ] *{पद्मिनिका}* - हळा किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदे त्ति (BhSv_5.0:6) [हळा किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति । ] *{मधुकरिका}* - हद्धि (BhSv_5.0:7) [हा धिक् । ] *{पद्मिनिका}* - हळा गच्छ सिग्घं अय्यं आवन्तिअं सद्दावेहि (BhSv_5.0:8) केवळं भट्टिदारिआए सीसवेदणं एव्व णिवेदेहि (BhSv_5.0:9) तदो saaæ एव्व आगमिस्सदि (BhSv_5.0:10) [हळा गच्छ शीघ्रम् आर्याम् आवन्तिकां शब्दापय । केवलं भर्तृदारिकायाः शीर्षवेदनाम् एव निवेदय । ततः स्वयम् एवागमिष्यति । ] *{मधुकरिका}* - हळा किं सा करिस्सदि (BhSv_5.0:11) [हळा किं सा करिष्यति । ] *{पद्मिनिका}* - सा हु दाणिं महुराहि कहाहि भट्टिदारिआए सीसवेदणं विणोदेदि (BhSv_5.0:12) [सा खल्व् इदानीं मधुराभिः कथाभिर् भर्तृदारिकायाः शीर्षवेदनां विनोदयति । ] *{मधुकरिका}* - जुज्जइ (BhSv_5.0:13) कहिं saaïÅyaæ रैदं भट्टिदारिआए (BhSv_5.0:14) [युज्यते । कुत्र शयनीयं रचितं भर्तृदारिकायाः । ] *{पद्मिनिका}* - समुद्दगिहके किळ सेज्जात्थिण्णा (BhSv_5.0:15) गच्छदाणि तुवं (BhSv_5.0:16) अहं वि भट्टिणो णिवेदणत्थं ayyavasantaaæ अण्णेसामि (BhSv_5.0:17) [समुद्रगृहके किल शय्यास्तीर्णा । गच्छेदानीं त्वम् । अहमपि भर्त्रे निवेदनार्थम् आर्यवसन्तकम् अन्विष्यामि । ] *{मधुकरिका}* - एव्वं होदु (BhSv_5.0:18) [एवं भवतु । ] {निष्क्रान्ता (BhSv_5.0:19)} *{पद्मिनिका}* - कहिं दाणिं ayyavasantaaæ पेक्खामि (BhSv_5.0:20) [कुत्रेदानीम् आर्यवसन्तकं पश्यामि । ] {ततः प्रविशति विदूषकः (BhSv_5.0:21)} *{विदूषकः}* - अज्ज खु devÅvioavihurahiaassa तत्तहोदो वच्छराअस्स पदुमावदीपाणिग्गहणसमीरिअस्स अच्चन्तसुहावहे मङ्गळोसवे मदणग्गिदाहो अहिअदरं वड्ढइ (BhSv_5.0:22) {पद्मिनिकां विलोक्य (BhSv_5.0:23)} अयि पदुमिणिआ (BhSv_5.0:24) पदुमिणिए किं इह वत्तदि (BhSv_5.0:25) [अद्य खलु देवीवियोगविधुरहृदयस्य तत्रभवतो वत्सराजस्य पद्मावतीपाणिग्रहणसमीरितस्यात्यन्तसुखावहे मङ्गलोत्सवे मदनाग्निदाहो ऽधिकतरं वर्धते । अयि पद्मिनिका । पद्मिनिके किम् इह वर्तते । ] *{पद्मिनिका}* - अय्य vasantaa किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुःखाविदेत्ति (BhSv_5.0:26) [आर्य वसन्तक किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति । ] *{विदूषकः}* - भोदि सच्चं ण जाणामि (BhSv_5.0:27) [भवति सत्यं न जानामि । ] *{पद्मिनिका}* - तेण हि भट्टिणो णिवेदेहि णं (BhSv_5.0:28) जाव अहं वि सीसाणुळेवणं तुवारेमि (BhSv_5.0:29) [तेन हि भर्त्रे निवेदयैनाम् । यावद् अहम् अपि शीर्षानुलेपनं त्वरयामि । ] *{विदूषकः}* - कहिं saaïÅaæ रैदं पदुमावदीए (BhSv_5.0:30) [कुत्र शयनीयं रचितं पद्मावत्याः । ] *{पद्मिनिका}* - समुद्दगिहके किळ सय्यत्तिण्णा (BhSv_5.0:31) [समुद्रगृहके किल शय्यास्तीर्णा । ] *{विदूषकः}* - गच्छदु भोदी (BhSv_5.0:32) जाव अहं वि तत्तहोदो णिवेदैस्सं (BhSv_5.0:33) [गच्छतु भवती । यावद् अहम् अपि तत्रभवते निवेदयिष्यामि । ] {निष्क्रान्तौ (BhSv_5.0:34)} प्रवेशकः {ततः प्रविशति राजा (BhSv_5.0:35)} *{राजा}* - श्लाघ्याम् अवन्तिनृपतेः सदृशीं तनूजां कालक्रमेण पुनर् आगतदारभारः & लावाणके हुतवहेन हृताङ्गयष्टिं तां पद्मिनीं हिमहताम् इव चिन्तयामि ॥ BhSv_5.1 ॥ {प्रविश्य (BhSv_5.1:1)} *{विदूषकः}* - तुवरदु तुवरदु दाव भवं (BhSv_5.1:2) [त्वरतां त्वरतां तावद् भवान् । ] *{राजा}* - किमर्थम् (BhSv_5.1:3) *{विदूषकः}* - तत्तहोदी पदुमावदी सीसवेदणाए दुक्खाविदा (BhSv_5.1:4) [तत्रभवती पद्मावती शीर्षवेदनया दुःखिता । ] *{राजा}* - कैवम् आह (BhSv_5.1:5) *{विदूषकः}* - पदुमिणिआए कहिदं (BhSv_5.1:6) [पद्मिनिकया कथितम् । ] *{राजा}* - भोः कष्टं रूपश्रिया समुदितां गुणतश् च युक्तां लब्ध्वा प्रियां मम तु मन्द इवाद्य शोकः & पूर्वाभिघातसरुजो ऽप्य् अनुभूतदुःखः पद्मावतीम् अपि तथैव समर्थयामि ॥ BhSv_5.2 ॥ अथ कस्मिन् प्रदेशे वर्तते पद्मावती (BhSv_5.2:1) *{विदूषकः}* - समुद्दगिहके किळ सेज्जात्थिण्णा (BhSv_5.2:2) [समुद्रगृहके किल शय्यास्तीर्णा । ] *{राजा}* - तेन हि तस्य मार्गम् आदेशय (BhSv_5.2:3) *{विदूषकः}* - एदु एदु भवं (BhSv_5.2:4) [एत्व् एतु भवान् । ] {उभौ परिक्रामतः (BhSv_5.2:5)} *{विदूषकः}* - इदं समुद्दगिहकं (BhSv_5.2:6) पविसदु भवं (BhSv_5.2:7) [इदं समुद्रगृहकम् । प्रविशतु भवान् । ] *{राजा}* - पूर्वं प्रविश (BhSv_5.2:8) *{विदूषकः}* - भो तह (BhSv_5.2:9) {प्रविश्य} अविहा चिट्ठदु चिट्ठदु दाव भवं (BhSv_5.2:10) [भोः तथा । अविहा तिष्ठतु तिष्ठतु तावद् भवान् । ] *{राजा}* - किमर्थम् (BhSv_5.2:11) *{विदूषकः}* - एसो खु दीवप्पभावसूइदरूवो वसुधातळे परिवत्तमाणो aaæ काओदरो (BhSv_5.2:12) [एष खलु दीपप्रभावसूचितरूपो वसुधातले परिवर्तमानो ऽयं काकोदरः । ] *{राजा}* - {प्रविश्यावलोक्य सस्मितम् (BhSv_5.2:13)} अहो सर्पव्यक्तिर् वैधेयस्य (BhSv_5.2:14) ऋज्वायतां हि मुखतोरणलोलमालां भ्रष्टां क्षितौ त्वम् अवगच्छसि मूर्ख सर्पम् & मन्दानिलेन निशि या परिवर्तमाना किञ्चित् करोति भुजगस्य विचेष्टितानि ॥ BhSv_5.3 ॥ *{विदूषकः}* - {निरूप्य (BhSv_5.3:1)} सुट्ठु भवं भणादि (BhSv_5.3:2) ण हु aaæ काओअरो (BhSv_5.3:3) {प्रविश्यावलोक्य (BhSv_5.3:4)} तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे (BhSv_5.3:5) [सुष्ठु भवान् भणति । न खल्व् अयं काकोदरः । तत्रभवती पद्मावतीहागत्य निर्गता भवेत् । ] *{राजा}* - वयस्य अनागतया भवितव्यम् (BhSv_5.3:6) *{विदूषकः}* - कहं भवं जाणादि (BhSv_5.3:7) [कथं भवान् जानाति । ] *{राजा}* - किम् अत्र ज्ञेयम् (BhSv_5.3:8) पश्य शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा न क्लिष्टं हि शिरोपधानम् अमलं शीर्षाभिघातौषधैः & रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता प्राणी प्राप्य रुजा पुनर् न शयनं शीघ्रं स्वयं मुञ्चति ॥ BhSv_5.4 ॥ *{विदूषकः}* - तेण हि इमस्सिं सय्याए muhuttaaæ उवविसिअ तत्तहोदिं पडिवाळेदु भवं (BhSv_5.4:1) [तेन ह्य् अस्यां शय्यायां मुहूर्तकम् उपविश्य तत्रभवतीं प्रतिपालयतु भवान् । ] *{राजा}* - bìham (BhSv_5.4:2) {उपविश्य (BhSv_5.4:3)} वयस्य निद्रा मां बाधते (BhSv_5.4:4) कथ्यतां काचित् कथा (BhSv_5.4:5) *{विदूषकः}* - अहं कहइस्सं (BhSv_5.4:6) हों त्ति करेदु अत्तभवं (BhSv_5.4:7) [अहं कथयिष्यामि । हों इति करोत्व् अत्रभवान् । ] *{राजा}* - bìham (BhSv_5.4:8) *{विदूषकः}* - अत्थि ïaarÅ उज्जइणी णाम (BhSv_5.4:9) तहिं अहिअरमणीआणि udaahïÃïÃïi वत्तन्ति किळ (BhSv_5.4:10) [अस्ति नगर्य् उज्जयिनी नाम । तत्राधिकरमणीयान्य् उदकस्नानानि वर्तन्ते किल । ] *{राजा}* - कथम् उज्जयिनी नाम (BhSv_5.4:11) *{विदूषकः}* - जै अणभिप्पेदा एसा कहा अण्णं कहइस्सं (BhSv_5.4:12) [यद्य् अनभिप्रेतैषा कथा अन्यां कथयिष्यामि । ] *{राजा}* - वयस्य न खलु नाभिप्रेतैषा कथा (BhSv_5.4:13) किन्तु स्मराम्य् अवन्त्याधिपतेः सुतायाः प्रस्थानकाले स्वजनं स्मरन्त्याः & bëpaæ प्रवृत्तं नयनान्तलग्नं स्नेहान् ममैवोरसि पातयन्त्याः ॥ BhSv_5.5 ॥ अपिच बहुशो ऽप्य् उपदेशेषु यया माम् ईक्षमाणया & हस्तेन स्रस्तकोणेन कृतम् आकाशवादितम् ॥ BhSv_5.6 ॥ *{विदूषकः}* - भोदु अण्णं कहइस्सं (BhSv_5.6:1) अत्थि ïaaraæ बह्मदत्तं णाम (BhSv_5.6:2) तहिं kiÊa rÃà kaæpiÊÊo णाम (BhSv_5.6:3) [भवतु अन्यां कथयिष्यामि । अस्ति नगरं ब्रह्मदत्तं नाम । तत्र किल राजा काम्पिल्यो नाम । ] *{राजा}* - किम् इति किम् इति (BhSv_5.6:4) *{विदूषकः}* - {पुनस् तद् एव पठति (BhSv_5.6:5)} *{राजा}* - मूर्ख राजा ब्रह्मदत्तः नगरं काम्पिल्यम् इत्य् अभिधीयताम् (BhSv_5.6:6) *{विदूषकः}* - किं rÃà bahmadatto ïaaraæ kaæpiÊÊaæ (BhSv_5.6:7) [किं राजा ब्रह्मदत्तः नगरं काम्पिल्यम् । ] *{राजा}* - एवम् एतत् (BhSv_5.6:8) *{विदूषकः}* - तेण हि muhuttaaæ पडिवाळेदु भवं जाव oÂÂhagaaæ करिस्सं (BhSv_5.6:9) rÃà bahmadatto ïaaraæ kaæpiÊÊaæ (BhSv_5.6:10) {iti बहुशस् तदैव पठित्वा (BhSv_5.6:11)} इदाणिं सुणादु भवं (BhSv_5.6:12) अयि सुत्तो अत्तभवं (BhSv_5.6:13) अदिसीदळा इअं वेळा (BhSv_5.6:14) अत्तणो pÃvaraaæ गह्णिअ आअमिस्सं (BhSv_5.6:15) [तेन हि मुहूर्तकं प्रतिपालयतु भवान् यावद् ओष्ठगतं करिष्यामि । राजा ब्रह्मदत्तः नगरं काम्पिल्यम् । इदानीं शृणोतु भवान् । अयि सुप्तो ऽत्रभवान् । अतिशीतलेयं वेला । आत्मनः प्रावारकं गृहीत्वागमिष्यामि । ] {निष्क्रान्तः (BhSv_5.6:16)} {ततः प्रविशति वासवदत्ता आवन्तिकावेषेण चेटी च (BhSv_5.6:17)} *{चेटी}* - एदु एदु अय्या (BhSv_5.6:18) दिढं खु भट्टिदारिआ सीसवेदणाए दुक्खाविदा (BhSv_5.6:19) [एत्व् एत्व् आर्या । दृढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता । ] *{वासवदत्ता}* - हद्धि कहिं saaïÅaæ रैदं पदुमावदीए (BhSv_5.6:20) [हा धिक् कुत्र शयनीयं रचितं पद्मावत्याः । ] *{चेटी}* - समुद्दगिहके किळ सेज्जात्थिण्णा (BhSv_5.6:21) [समुद्रगृहके किल शय्यास्तीर्णा । ] *{वासवदत्ता}* - तेण हि अग्गदो याहि (BhSv_5.6:22) [तेन ह्य् अग्रतो याहि । ] {उभे परिक्रामतः (BhSv_5.6:23)} *{चेटी}* - इदं समुद्दगिहकं (BhSv_5.6:24) पविसदु अय्या (BhSv_5.6:25) जाव अहं वि सीसाणुळेवणं तुवारेमि (BhSv_5.6:26) {निष्क्रान्ता (BhSv_5.6:27)} [इदं समुद्रगृहकम् । प्रविशत्व् आर्या । यावद् अहम् अपि शीर्षानुलेपनं त्वरयामि । ] *{वासवदत्ता}* - अहो अकरुणा खु इस्सरा मे (BhSv_5.6:28) विरहपय्युस्सुअस्स अय्यउत्तस्स विस्समत्थाणभूदा इअं पि णाम पदुमावदी अस्सत्था जादा (BhSv_5.6:29) जाव पविसामि (BhSv_5.6:30) {प्रविश्यावलोक्य (BhSv_5.6:31)} अहो परिजणस्स पमादो (BhSv_5.6:32) अस्सत्थं पदुमावदिं केवळं दीवसहाअं करिअ परित्तजदि (BhSv_5.6:33) इअं पदुमावदी ओसुत्ता (BhSv_5.6:34) जाव उवविसामि (BhSv_5.6:35) अहवा अञ्ञासणपरिग्गहेण अप्पो विअ सिणेहो पडिभादि (BhSv_5.6:36) ता इमस्सिं सय्याए उवविसामि (BhSv_5.6:37) {उपविश्य (BhSv_5.6:38)} किंणुहु एदाए सह उवविसन्तीए अज्ज पह्लादिदं विअ मे hiaaæ (BhSv_5.6:39) दिट्ठिआ अविच्छिण्णसुहणिस्सासा (BhSv_5.6:40) णिव्वुत्तरोआए होदव्वं (BhSv_5.6:41) अहव एअदेससंविभाअदाए saaïÅassa सूएदि मं आलिङ्गेहि त्ति (BhSv_5.6:42) जाव सैस्सं (BhSv_5.6:43) {शयनं नाटयति (BhSv_5.6:44)} [अहो अकरुणाः खल्व् ईश्वरा मे । विरहपर्युत्सुकस्यार्यपुत्रस्य विश्रमस्थानभूतेयम् अपि नाम पद्मावत्य् अस्वस्था जाता । यावत् प्रविशामि । अहो परिजनस्य प्रमादः । अस्वस्थां पद्मावतीं केवलं दीपसहायां कृत्वा परित्यजति । इयं पद्मावत्य् अवसुप्ता । यावद् उपविशामि । अथ वान्यासनपरिग्रहेणाल्प इव स्नेहः प्रतिभाति । तद् अस्यां शय्यायाम् उपविशामि । किं नु खल्व् एतया सहोपविशन्त्या अद्य प्रह्लादितम् इव मे हृदयम् । दिष्ट्याविच्छिन्नसुखनिःश्वासा । निवृत्तरोगया भवितव्यम् । अथवैकदेशसंविभागतया शयनीयस्य सूचयति माम् आलिङ्गेति । यावच् छयिष्ये । ] *{राजा}* - {स्वप्नायते (BhSv_5.6:45)} हा वासवदत्ते *{वासवदत्ता}* - {सहसोत्थाय (BhSv_5.6:46)} हं अय्यउत्तो ण हु पदुमावदी (BhSv_5.6:47) किंणुखु दिट्ठह्मि (BhSv_5.6:48) महन्तो खु अय्यजोअन्धराअणस्स पडिण्णाहारो मम दंसणेण णिप्फळो संवुत्तो (BhSv_5.6:49) [हम् आर्यपुत्रः न खलु पद्मावती । किन् नु खलु दृष्टास्मि । महान् खल्व् आर्ययौगन्धरायणस्य प्रतिज्ञाभारो मम दर्शनेन निष्फलः संवृत्तः । ] *{राजा}* - हा अवन्तिराजपुत्रि *{वासवदत्ता}* - दिट्ठिआ सिविणाअदि खु अय्यउत्तो (BhSv_5.6:50) ण एत्थ कोच्चि जणो (BhSv_5.6:51) जाव muhuttaaæ चिट्ठिअ दिट्ठिं hiaaæ च तोसेमि (BhSv_5.6:52) [दिष्ट्या स्वप्नायते खल्व् आर्यपुत्रः । नात्र कश्चिज् जनः । यावन् मुहूर्तकं स्थित्वा दृष्टिं हृदयं च तोषयामि । ] *{राजा}* - हा प्रिये हा प्रियशिष्ये देहि मे प्रतिवचनम् (BhSv_5.6:53) *{वासवदत्ता}* - आळवामि भट्टा आळवामि (BhSv_5.6:54) [आलपामि भर्तः आलपामि । ] *{राजा}* - किं कुपितासि (BhSv_5.6:55) *{वासवदत्ता}* - णहि णहि दुक्खिदह्मि (BhSv_5.6:56) [नहि नहि दुःखितास्मि । ] *{राजा}* - यद्य् अकुपिता किम् अर्थं नालङ्कृतासि (BhSv_5.6:57) *{वासवदत्ता}* - इदो वरं किं (BhSv_5.6:58) [इतः परं किम् । ] *{राजा}* - किं विरचिकां स्मरसि (BhSv_5.6:59) *{वासवदत्ता}* - {सरोषम् (BhSv_5.6:60)} आ अवेहि इहावि विरचिआ (BhSv_5.6:61) [à अपेहि अहापि विरचिका । ] *{राजा}* - तेन हि विरचिकार्थं भवतीं प्रसादयामि (BhSv_5.6:62) {हस्तौ प्रसारयति (BhSv_5.6:63)} *{वासवदत्ता}* - चिरं ठिदह्मि (BhSv_5.6:64) को वि मं पेक्खे (BhSv_5.6:65) ता गमिस्सं (BhSv_5.6:66) अहव सय्यापळम्बिअं अय्यउत्तस्स हत्थं saaïÅe आरोविअ गमिस्सं (BhSv_5.6:67) {तथा कृत्वा निष्क्रान्ता (BhSv_5.6:68)} [चिरं स्थितास्मि । को ऽपि मां पश्येत् । तद् गमिष्यामि । अथवा शय्याप्रलम्बितम् आर्यपुत्रस्य हस्तं शयनीय आरोप्य गमिष्यामि । ] *{राजा}* - {सहसोत्थाय (BhSv_5.6:69)} वासवदत्ते तिष्ठ तिष्ठ (BhSv_5.6:70) हा धिक् (BhSv_5.6:71) निष्क्रामन् सम्भ्रमेणाहं द्वारपक्षेण tìita÷ & ततो व्यक्तं न जानामि भूतार्थो ऽयं मनोरथः ॥ BhSv_5.7 ॥ {प्रविश्य (BhSv_5.7:1)} *{विदूषकः}* - ऐ पडिबुद्धो अत्तभवं (BhSv_5.7:2) [अयि प्रतिबुद्धो ऽत्रभवान् । ] *{राजा}* - वयस्य प्रियम् आवेदये धरते खलु वासवदत्ता (BhSv_5.7:3) *{विदूषकः}* - अविहा वासवदत्ता (BhSv_5.7:4) कहिं वासवदत्ता (BhSv_5.7:5) चिरा खु उवरदा वासवदत्ता (BhSv_5.7:6) [अविहा वासवदत्ता । कुत्र वसवदत्ता । चिरात् खलूपरता वासवदत्ता । ] *{राजा}* - वयस्य मा मैवं शय्यायाम् अवसुप्तं मां बोधयित्वा सखे गता & दग्धेति ब्रुवता पूर्वं वञ्चितो ऽस्मि रुमण्वता ॥ BhSv_5.8 ॥ *{विदूषकः}* - अविहा असम्भावणीअं एदं ण (BhSv_5.8:1) आ udaahïÃïasaÇkittaïeïa तत्तहोदिं cintaanteïa सा सिविणे दिट्ठा भवे (BhSv_5.8:2) [अविहा असम्भावनीयम् एतद् न । आ उदकस्नानसङ्कीर्तनेन तत्रभवतीं चिन्तयता सा स्वप्ने दृष्टा भवेत् । ] *{राजा}* - एवं मया स्वप्नो दृष्टः (BhSv_5.8:3) यदि तावद् अयं स्वप्नो धन्यम् अप्रतिबोधनम् & अथायं विभ्रमो वा स्याद् विभ्रमो ह्य् अस्तु मे चिरम् ॥ BhSv_5.9 ॥ *{विदूषकः}* - भो vaassa एदस्सिं ïaare अवन्तिसुन्दरी णाम जक्खिणी पडिवसदि (BhSv_5.9:1) सा तुए दिट्ठा भवे (BhSv_5.9:2) [भो वयस्य एतस्मिन् नगरे ऽवन्तिसुन्दरी नाम यक्षिणी प्रतिवसति । सा त्वया दृष्टा भवेत् । ] *{राजा}* - न न स्वप्नस्यान्ते विबुद्धेन netravipro«itäjanam & चारित्रम् अपि रक्षन्त्या दृष्टं दीर्घालकं मुखम् ॥ BhSv_5.10 ॥ अपिच वयस्य पश्य पश्य यो ऽयं सन्त्रस्तया देव्या तया बाहुर् nipŬita÷ & स्वप्ने ऽप्य् उत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति ॥ BhSv_5.11 ॥ {प्रविश्य (BhSv_5.11:1)} *{विदूषकः}* - मा दाणि भवं अणत्थं चिन्तिअ (BhSv_5.11:2) एदु एदु भवं (BhSv_5.11:3) चउस्साळं पविसामो (BhSv_5.11:4) [मेदानीं भवान् अनर्थं चिन्तयित्वा । एत्व् एतु भवान् । चतुःशालं प्रविशावः । ] {प्रविश्य (BhSv_5.11:5)} *{käcukÅya÷}* - जयत्व् आर्यपुत्रः (BhSv_5.11:6) अस्माकं महाराजो दर्शको बवन्तम् आह एष खलु भवतो ऽमात्यो रुमण्वान् महता बलसमुदयेनोपयातः खल्व् आरुणिम् अभिघातयितुम् (BhSv_5.11:7) तथा हस्त्यश्वरथपदातीनि मामकानि विजयाङ्गानि सन्नद्धानि (BhSv_5.11:8) तद् उत्तिष्ठतु भवान् (BhSv_5.11:9) अपिच भिन्नास् ते रिपवो भवद्गुणरताः पौराः समाश्वासिताः पार्ष्णी यापि भवत्प्रयाणसमये तस्या विधानं कृतम् & यद् यत् साध्यम् अरिप्रमाथजननं तत् तन् मयानुष्ठितं तीर्णा चापि बलैर् नदी त्रिपथगा वत्साश् च हस्ते तव ॥ BhSv_5.12 ॥ *{राजा}* - {उत्थाय (BhSv_5.12:1)} bìham (BhSv_5.12:2) अयम् इदानीम् उपेत्य नागेन्द्रतुरङ्गतीर्णे तम् आरुणिं दारुणकर्मदक्षम् & विकीर्णबाणोग्रतरङ्गभङ्गे महार्णवाभे युधि नाशयामि ॥ BhSv_5.13 ॥ {निष्क्रान्ताः सर्वे (1)} पञ्चमो ऽङ्कः । ****************************** ACT 6 ****************************** अथ षष्ठो ऽङ्कः । {ततः प्रविशति käcukÅya÷ (BhSv_6.0:1)} *{käcukÅya÷}* - क इह भोः कञ्चनतोरणद्वारम् अशून्यं कुरुते (BhSv_6.0:2) {प्रविश्य (BhSv_6.0:3)} *{प्रतीहारी}* - अय्य अहं विजआ (BhSv_6.0:4) किं करीअदु (BhSv_6.0:5) [आर्य अहं विजया । किं क्रियताम् । ] *{käcukÅya÷}* - भवति निवेद्यतां निवेद्यतां वत्सराज्यलाभप्रवृद्धोदयायोदयनाय एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्राः käcukÅya÷ प्राप्तः तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतीहारम् उपस्थिता इति (BhSv_6.0:6) *{प्रतीहारी}* - अय्य अदेसकाळो पडिहारस्स (BhSv_6.0:7) [आर्य अदेशकालः प्रतिहारस्य । ] *{käcukÅya÷}* - कथम् अदेशकालो नाम (BhSv_6.0:8) *{प्रतीहारी}* - सुणादु अय्यो (BhSv_6.0:9) अज्ज भट्टिणो सुय्यामुहप्पासादगदेण केण वि वीणा वादिदा (BhSv_6.0:10) तं च सुणिअ भट्टिणा भणिअं घोसवदीए सद्दो विअ सुणीअदि त्ति (BhSv_6.0:11) [शृणोत्व् आर्यः । अद्य भर्तुः सूर्यमुखप्रासादगतेन केनापि वीणा वादिता । तां च श्रुत्वा भर्त्रा भणितं घोषवत्याः शब्द इव श्रूयते इति । ] *{käcukÅya÷}* - ततस् ततः (BhSv_6.0:12) *{प्रतीहारी}* - तदो तहिं गच्छिअ पुच्छिदो कुदो इमाए वीणाए आगमो त्ति (BhSv_6.0:13) तेण भणिअं अह्मेहिं णम्मदातीरे कुय्यगुम्मळग्गा दिट्ठा (BhSv_6.0:14) जै प्पओअणं इमाए उवणीअदु भट्टिणोत्ति (BhSv_6.0:15) तं च उवणीदं अङ्के करिअ मोहं गदो भट्टा (BhSv_6.0:16) तदो मोहप्पच्चागदेण बप्फपय्याउळेण मुहेण भट्टिणा भणिअं दिट्ठासि घोसवदि सा हु ण दिस्सदि त्ति (BhSv_6.0:17) अय्य ईदिसो अणवसरो (BhSv_6.0:18) कहं णिवेदेमि (BhSv_6.0:19) [ततस् तत्र गत्वा पृष्टः कुतो ऽस्या वीणाया आगम इति । तेन भणितम् अस्माभिर् नर्मदातीरे कूर्चगुल्मलग्ना दृष्टा । यदि प्रयोजनम् अनया उपनीयतां भर्त्रे इति । तां चोपनीताम् अङ्के कृट्वा मोहं गतो भर्ता । ततो मोहप्रत्यागतेन bëpaparyÃkulena मुखेन भर्त्रा भणितं दृष्टासि घोषवति सा खलु न दृश्यत इति । आर्य ईदृशो ऽनवसरः । कथं निवेदयामि । ] *{käcukÅya÷}* - भवति निवेद्यताम् (BhSv_6.0:20) इदम् अपि तदाश्रयम् एव (BhSv_6.0:21) *{प्रतीहारी}* - अय्य इअं णिवेदेमि (BhSv_6.0:22) एसो भट्टा सुय्यामुहप्पासादादो ओदरै (BhSv_6.0:23) ता इह एव्व णिवेदैस्सं (BhSv_6.0:24) [आर्य इयं निवेदयामि । एष भर्ता सूर्यामुखप्रासादाद् अवतरति । तद् इहैव निवेदयिष्यामि । ] *{käcukÅya÷}* - भवति तथा (BhSv_6.0:25) {उभौ निष्क्रान्तौ (BhSv_6.0:26)} मिश्रविष्कम्भः । {ततः प्रविशति राजा विदूषकश्च (BhSv_6.0:27)} *{राजा}* - श्रुतिसुखनिनदे कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता & विहगगणरजोविकीर्णदण्डा प्रतिभयम् अध्युषितास्य् अरण्यवासम् ॥ BhSv_6.1 ॥ अपि च अस्निग्धासि घोषवति या तपस्विन्या न स्मरसि ÓroïÅsamudvahanapÃrÓvanipŬitÃni खेदस्तनान्तरसुखान्य् उपगूहितानि & उद्दिश्य मां विरहे परिदेवितानि वाद्यान्तरेषु कथितानि च सस्मितानि ॥ BhSv_6.2 ॥ *{विदूषकः}* - अळं दाणि भवं अदिमत्तं सन्तप्पिअ (BhSv_6.2:1) [अलम् इदानीं भवान् अतिमात्रं सन्तप्य । ] *{राजा}* - वयस्य मा मैवं चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः & तां तु देवीं न पश्यामि यस्या घोषवती प्रिया ॥ BhSv_6.3 ॥ वसन्तक शिल्पिजनसकाशान् नवयोगां घोषवतीं कृत्वा शीघ्रम् आनय (BhSv_6.3:1) *{विदूषकः}* - जं भवं आणवेदि (BhSv_6.3:2) {वीणां गृहीत्वा निष्क्रान्तः (BhSv_6.3:3)} [यद् भवान् आज्ञापयति । ] *{प्रतीहारी}* - जेदु भट्टा (BhSv_6.3:4) एसो खु महासेणस्स सआसादो रब्भसगोत्तो कञ्चुईओ देवीए अङ्गारवदीए पेसिदा अय्या वसुन्धरा णाम वासवदत्ताधत्ती अ पडिहारं उवट्ठिदा (BhSv_6.3:5) [जयतु भर्ता । एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः käcukÅyo देव्याङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारम् उपस्थितौ । ] *{राजा}* - तेन हि पद्मावती तावद् आहूयताम् (BhSv_6.3:6) *{प्रतीहारी}* - जं भट्टा आणवेदि (BhSv_6.3:7) {निष्क्रान्ता (BhSv_6.3:8)} [यद् भर्ताज्ञापयति । ] *{राजा}* - किन् नु खलु शीघ्रम् इदानीम् अयं वृत्तान्तो महासेनेन विदितः (BhSv_6.3:9) {ततः प्रविशति पद्मावती प्रतीहारी च (BhSv_6.3:10)} *{प्रतीहारी}* - एदु एदु भट्टिदारिआ (BhSv_6.3:11) [एत्व् एतु भर्तृदारिका । ] *{पद्मावती}* - जेदु अय्यउत्तो (BhSv_6.3:12) [जयत्व् आर्यपुत्रः । ] *{राजा}* - पद्मावति किं श्रुतं महासेनस्य सकाशाद् रैभ्यसगोत्रः käcukÅya÷ प्राप्तस् तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारम् उपस्थिताव् इति (BhSv_6.3:13) *{पद्मावती}* - अय्यउत्त पिअं मे ञादिकुळस्स कुसळवुत्तन्तं सोदुं (BhSv_6.3:14) [आर्यपुत्र प्रियं मे ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम् । ] *{राजा}* - अनुरूपम् एतद् भवत्याभिहितं वासवदत्तास्वजनो स्वजन इति (BhSv_6.3:15) पद्मावति आस्यताम् (BhSv_6.3:16) किम् इदानीं नास्यते (BhSv_6.3:17) *{पद्मावती}* - अय्यउत्त किं मए सह उवविट्ठो एदं जणं पेक्खिस्सदि (BhSv_6.3:18) [आर्यपुत्रः किं मया सहोपविष्ट एतं जनं द्रक्ष्यति । ] *{राजा}* - को ऽत्र दोषः (BhSv_6.3:19) *{पद्मावती}* - अय्यउत्तस्स अवरो परिग्गहो त्ति उदासीणं विअ होदि (BhSv_6.3:20) [आर्यपुत्रस्यापरः परिग्रह इत्य् उदासीनम् इव भवति । ] *{राजा}* - कलत्रदर्शनार्हं जनं कलत्रदर्शनात् परिहरतीति बहुदोषम् उत्पादयति (BhSv_6.3:21) तस्माद् आस्यताम् (BhSv_6.3:22) *{पद्मावती}* - जं अय्यउत्तो आणवेदि (BhSv_6.3:23) {उपविश्य (BhSv_6.3:24)} अय्यउत्त तादो वा अम्बा वा किंणुखु भणिस्सदि त्ति आविग्गा विअ संवुत्ता (BhSv_6.3:25) [यद् आर्यपुत्र आज्ञापयति । आर्यपुत्र तातो वाम्बा वा किन् नु खलु भणिष्यतीत्य् आविग्नेव संवृत्ता । ] *{राजा}* - पद्मावति एवम् एतत् (BhSv_6.3:26) किं वक्ष्यतीति हृदयं परिशङ्कितं मे कन्या मयाप्य् अपहृता न च रक्षिता सा & भाग्यैश् चलैर् महद् अवाप्तगुणोपधातः पुत्रः पितुर् जनितरोष इवास्मि भीतः ॥ BhSv_6.4 ॥ *{पद्मावती}* - न किं सक्कं रक्खिदुं पत्तकाळे (BhSv_6.4:1) [न किं शक्यं रक्षितुं प्राप्तकाले । ] *{प्रतीहारी}* - एसो कञ्चुईओ धत्ती अ पडिहारं उवट्ठिदा (BhSv_6.4:2) [एष käcukÅyo धात्री च प्रतिहारम् उपस्थितौ । ] *{राजा}* - शिघ्रं प्रवेश्यताम् (BhSv_6.4:3) *{प्रतीहारी}* - जं भट्टा आणवेदि (BhSv_6.4:4) [यद् भर्ताज्ञापयति । ] {निष्क्रान्ता} {ततः प्रविशति käcukÅya÷ धात्री प्रतीहारी च (BhSv_6.4:5)} *{käcukÅya÷}* - भोः सम्बन्धिराज्यम् इदम् एत्य महान् प्रहर्षः स्मृत्वा पुनर् नृपसुतानिधनं विषादः & किं नाम दैव भवता न कृतं यदि स्याद् राज्यं परैर् अपहृतं कुशलं च देव्याः ॥ BhSv_6.5 ॥ *{प्रतीहारी}* - एसो भट्टा उवसप्पदु अय्यो (BhSv_6.5:1) [एष भर्ता उपसर्पत्व् आर्यः । ] *{käcukÅya÷}* - {उपेत्य (BhSv_6.5:2)} जयत्व् आर्यपुत्रः (BhSv_6.5:3) *{धात्री}* - जेदु भट्टा (BhSv_6.5:4) [जयतु भर्ता । ] *{राजा}* - {सबहुमानम् (BhSv_6.5:5)} आर्य पृथिव्यां राजवंश्यानाम् उदयास्तमयप्रभुः & अपि राजा स कुशली मया काङ्क्षितबान्धवः ॥ BhSv_6.6 ॥ *{käcukÅya÷}* - अथ किम् (BhSv_6.6:1) कुशली महासेनः (BhSv_6.6:2) इहापि सर्वगतं कुशलं पृच्छति (BhSv_6.6:3) *{राजा}* - {आसनाद् उत्थाय (BhSv_6.6:4)} किम् आज्ञापयति महासेनः (BhSv_6.6:5) *{käcukÅya÷}* - सदृशम् एतद् वैदेहीपुत्रस्य (BhSv_6.6:6) नन्व् आसनस्थेनैव भवता श्रोतव्यो महासेनस्य सन्देशः (BhSv_6.6:7) *{राजा}* - यद् आज्ञापयति महासेनः (BhSv_6.6:8) {उपविशति (BhSv_6.6:9)} *{käcukÅya÷}* - दिष्ट्या परैर् अपहृतं राज्यं पुनः प्रत्यानीतम् इति (BhSv_6.6:10) कुतः कातरा ये ऽप्य् अशक्ता वा नोत्साहस् तेषु जायते & प्रायेण हि नरेन्द्रश्रीः सोत्साहैर् एव भुज्यते ॥ BhSv_6.7 ॥ *{राजा}* - आर्य सर्वम् एतन् महासेनस्य प्रभावः कुतः (BhSv_6.7:1) अहम् अवजितः पूर्वं तावत् सुतैः सह लालितो दृढम् अपहृता कन्या भूयो मया न च रक्षिता & निधनम् अपि च श्रुत्वा तस्यास् तथैव मयि स्वता ननु यद् उचितान् वत्सान् प्राप्तुं नृपो ऽत्र हि कारणम् ॥ BhSv_6.8 ॥ *{käcukÅya÷}* - एष महासेनस्य सन्देशः (BhSv_6.8:1) देव्याः सन्देशम् इहात्रभवती कथयिष्यति (BhSv_6.8:2) *{राजा}* - हा अम्ब षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता & मम प्रवासदुःखार्ता माता कुशलिनी ननु ॥ BhSv_6.9 ॥ *{धात्री}* - अरोआ भट्टिणी भट्टारं सव्वगदं कुसळं पुच्छदि (BhSv_6.9:1) [अरोगा भट्टिनी भर्तारं सर्वगतं कुशलं पृच्छति । ] *{राजा}* - सर्वगतं कुशलम् इति (BhSv_6.9:2) अम्ब ईदृशं कुशलम् (BhSv_6.9:3) *{धात्री}* - मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं (BhSv_6.9:4) [मेदानीं भर्तातिमात्रं सन्तप्तुम् । ] *{käcukÅya÷}* - धारयत्व् आर्यपुत्रः (BhSv_6.9:5) उपरताप्य् अनुपरता महासेनपुत्री एवम् अनुकम्प्यमानार्यपुत्रेण (BhSv_6.9:6) अथ वा कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति & एवं लोकस् तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च ॥ BhSv_6.10 ॥ *{राजा}* - आर्य मा मैवम् (BhSv_6.10:1) महासेनस्य दुहिता शिष्या देवी च मे प्रिया & कथं सा न मया शक्या स्मर्तुं देहान्तरेष्व् अपि ॥ BhSv_6.11 ॥ *{धात्री}* - आह भट्टिणी उवरदा वासवदत्ता (BhSv_6.11:1) मम वा महासेणस्स वा जादिसा govÃÊaapÃÊaà तादिसो एव्व तुमं pu¬hmaaæ एव्व अभिप्पेदो जामादुअत्ति (BhSv_6.11:2) एदण्णिमित्तं उज्जइणिं आणीदो (BhSv_6.11:3) अणग्गिसक्खिअं वीणाववदेसेण दिण्णा (BhSv_6.11:4) अत्तणो चवळदाए अणि वुत्तविवाहमङ्गळो एव्व गदो (BhSv_6.11:5) ahaa अह्मेहिं तव अ वासवदत्ताए अ पडिकिदिं चित्तफळआए आळिहिअ विवाहो णिव्वुत्तो (BhSv_6.11:6) एसा चित्तफळआ तव सआसं पेसिदा (BhSv_6.11:7) एदं पेक्खिअ णिव्वुदो होहि (BhSv_6.11:8) [आह भट्टिनी उपरता वासवदत्ता । मम वा महासेनस्य वा यादृशौ गोपालकपालकौ तादृश एव त्वं प्रथमम् एवाभिप्रेतो जामातेति । एतन् निमित्तम् उज्जयिनीम् आनीतः । अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता । आत्मनश् चपलतयानिर्वृत्तविवाहमङ्गल एव गतः । अथ चावाभ्यां तव च वासवदत्तायाश् च प्रतिकृतिं चित्रफलकायाम् आलिख्य विवाहो निर्वृत्तः । एषा चित्रफलका तव सकाशं प्रेषिता । एतां दृष्ट्वा निर्वृतो भव । ] *{राजा}* - अहो अतिस्निग्धम् अनुरूपं चाभिहितं तत्रभवत्या (BhSv_6.11:9) वाक्यम् एतत् प्रियतरं राज्यलाभशताद् अपि & अपराद्धेष्व् अपि स्नेहो यद् अस्मासु न विस्मृतः ॥ BhSv_6.12 ॥ *{पद्मावती}* - अय्यउत्त चित्रगदं गुरुअणं पेक्खिअ अभिवादेदुं इच्छामि (BhSv_6.12:1) [आर्यपुत्र चित्रगतं गुरुजनं दृष्ट्वाभिवादयितुम् इच्छामि । ] *{धात्री}* - पेक्खदु पेक्खदु भट्टिदारिआ (BhSv_6.12:2) {चित्रफलकां दर्शयति (BhSv_6.12:3)} [पश्यतु पश्यतु भर्तृदारिका । ] *{पद्मावती}* - {दृष्ट्वा आत्मगतम् (BhSv_6.12:4)} हं अदिसदिसी खु इअं अय्याए आवन्तिआए (BhSv_6.12:5) {प्रकाशम्} अय्यउत्त सदिसी खु इअं अय्याए (BhSv_6.12:6) [हम् अतिसदृशी खल्व् इयम् आर्याया आवन्तिकायाः । आर्यपुत्र सदृशी खल्व् इयम् आर्यायाः । ] *{राजा}* - न सदृशी (BhSv_6.12:7) सैवेति मन्ये (BhSv_6.12:8) भोः कष्टम् (BhSv_6.12:9) अस्य स्निग्धस्य वर्णस्य विपत्तिर् दारुणा कथम् & इदं च मुखमाधुर्यं कथं दूषितम् अग्निना ॥ BhSv_6.13 ॥ *{पद्मावती}* - अय्यउत्तस्स पडिकिदिं पेक्खिअ जाणामि इअं अय्याए सदिसी ण वेत्ति (BhSv_6.13:1) [आर्यपुत्रस्य प्रतिकृतिं दृष्ट्वा जानामीयम् आर्यया सदृशी न वेति । ] *{धात्री}* - पेक्खदु पेक्खदु भट्टिदारिआ (BhSv_6.13:2) [पश्यतु पश्यतु भर्तृदारिका । ] *{पद्मावती}* - {दृष्ट्वा (BhSv_6.13:3)} अय्यउत्तस्स पडिकिदीए सदिसदाए जाणामि इअं अय्याए सदिसि त्ति (BhSv_6.13:4) [आर्यपुत्रस्य प्रतिकृत्याः सदृशतया जानामीयम् आर्यया सदृशीति । ] *{राजा}* - देवि चित्रदर्शनात् प्रभृति प्रहृष्टोद्विग्नाम् इव त्वां पश्यामि (BhSv_6.13:5) किम् इदम् (BhSv_6.13:6) *{पद्मावती}* - अय्यउत्त इमाए पडिकिदीए सदिसी इह एव्व पडिवसदि (BhSv_6.13:7) [आर्यपुत्र अस्याः प्रतिकृत्याः सदृशीहैव प्रतिवसति । ] *{राजा}* - किं वासवदत्तायाः (BhSv_6.13:8) *{पद्मावती}* - आम (BhSv_6.13:9) *{राजा}* - तेन हि शीघ्रम् आनीयताम् (BhSv_6.13:10) *{पद्मावती}* - अय्यउत्त मम कण्णाभावे केण वि बह्मणेण मम भइणिअत्ति ण्णासो णिक्खित्तो (BhSv_6.13:11) पोसिदभत्तुआ परपुरुसदंसणं परिहरदि (BhSv_6.13:12) ता अय्यं मए सह आअदं पेक्खिअ जाणादु अय्यउत्तो (BhSv_6.13:13) [आर्यपुत्र मम कन्याभावे केनापि ब्राह्मणेन मम भगिनिकेति न्यासो निक्षिप्तः । प्रोषितभर्तृका परपुरुषदर्शनं परिहरति । तद् आर्यां मया सहागतां दृष्ट्वा जानात्व् आर्यपुत्रः । ] *{राजा}* - यदि विप्रस्य भगिनी व्यक्तम् अन्या भविष्यति & परस्परगता लोके दृश्यते रूपतुल्यता ॥ BhSv_6.14 ॥ {प्रविश्य (BhSv_6.14:1)} *{प्रतीहारी}* - जेदु भट्टा (BhSv_6.14:2) एसो उज्जइणीओ बह्मणो भट्टिणीए हत्थे मम भइणिअ त्ति ण्णासो णिक्खित्तो तं पडिग्गहिदुं पडिहारं उवट्ठिदो (BhSv_6.14:3) [जयतु भर्ता । एष उज्जयिनीयो ब्राह्मणः भट्टिन्या हस्ते मम भगिनिकेति न्यासो निक्षिप्तः तं प्रतिग्रहीतुं प्रतिहारम् उपस्थितः । ] *{राजा}* - पद्मावति किन् नु स ब्राह्मणः (BhSv_6.14:4) *{पद्मावती}* - होदव्वं (BhSv_6.14:5) [भवितव्यम् । ] *{राजा}* - शीघ्रं प्रवेश्यताम् अभ्यन्तरसमुदाचारेण स ब्राह्मणः (BhSv_6.14:6) *{प्रतीहारी}* - जं भट्टा आणवेदि (BhSv_6.14:7) {निष्क्रान्ता (BhSv_6.14:8)} [यद् भर्ताज्ञापयति । ] *{राजा}* - पद्मावति त्वम् अपि ताम् आनय (BhSv_6.14:9) *{पद्मावती}* - जं अय्यउत्तो आणवेदि (BhSv_6.14:10) {निष्क्रान्ता (BhSv_6.14:11)} [यद् आर्यपुत्र आज्ञापयति । ] {ततः प्रविशति यौगन्धरायणः प्रतीहारी च (BhSv_6.14:12)} *{यौगन्धरायणः}* - भोः {आत्मगतम् (BhSv_6.14:13)} प्रच्छाद्य राजमहिषीं नृपतेर् हितार्थं कामं मया कृतम् इदं हितम् इत्य् अवेक्ष्य & सिद्धे ऽपि नाम मम कर्मणि पार्थिवो ऽसौ किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ BhSv_6.15 ॥ *{प्रतीहारी}* - एसो भट्टा (BhSv_6.15:1) उपसप्पदु अय्यो (BhSv_6.15:2) [एष भर्ता । उपसर्पत्व् आर्यः । ] *{यौगन्धरायणः}* - {उपसृत्य (BhSv_6.15:3)} जयतु भवान् जयतु (BhSv_6.15:4) *{राजा}* - श्रुतपूर्व इव स्वरः (BhSv_6.15:5) भो ब्राह्मण किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता (BhSv_6.15:6) *{यौगन्धरायणः}* - अथकिम् (BhSv_6.15:7) *{राजा}* - तेन हि त्वर्यतां त्वर्यताम् अस्य भगिनिका (BhSv_6.15:8) *{प्रतीहारी}* - जं भट्टा आणवेदि (BhSv_6.15:9) {निष्क्रान्ता} [यद् भर्ताज्ञापयति । ] {ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च (BhSv_6.15:10)} *{पद्मावती}* - एदु एदु अय्या (BhSv_6.15:11) पिअं दे णिवेदेमि (BhSv_6.15:12) [एत्व् एत्व् आर्या । प्रियं ते निवेदयामि । ] *{आवन्तिका}* - किं किं [किं किं । ] *{पद्मावती}* - भादा दे आअदो (BhSv_6.15:13) [भ्राता ते आगतः । ] *{आवन्तिका}* - दिट्ठिआ इदाणिं पि सुमरदि (BhSv_6.15:14) [दिष्ट्येदानीम् अपि स्मरति । ] *{पद्मावती}* - {उपसृत्य (BhSv_6.15:15)} जेदु अय्यउत्तो (BhSv_6.15:16) एसो णासो (BhSv_6.15:17) [जयत्व् आर्यपुत्रः । एष न्यासः । ] *{राजा}* - निर्यातय पद्मावति साक्षिमन् न्यासो निर्यातयितव्यः (BhSv_6.15:18) इहात्रभवान् रैभ्यः अत्रभवती चाधिकरणं भविष्यतः (BhSv_6.15:19) *{पद्मावती}* - अय्य णीअदां दाणिं अय्या (BhSv_6.15:20) [आर्य नीयताम् इदानीम् आर्या । ] *{धात्री}* - {आवन्तिकां निर्वर्ण्य (BhSv_6.15:21)} अम्मो भट्टिदारिआ वासवदत्ता (BhSv_6.15:22) [अम्मो भर्तृदारिका वासवदत्ता । ] *{राजा}* - कथं महासेनपुत्री (BhSv_6.15:23) देवि प्रविश त्वम् अभ्यन्तरं पद्मावत्या सह (BhSv_6.15:24) *{यौगन्धरायणः}* - न खलु न खलु प्रवेष्टव्यम् (BhSv_6.15:25) मम भगिनी खल्व् एषा (BhSv_6.15:26) *{राजा}* - किं भवान् आह (BhSv_6.15:27) महासेनपुत्री खल्व् एषा (BhSv_6.15:28) *{यौगन्धरायणः}* - भो राजन् भारतानां कुले जातो विनीतो j¤Ãnavä छुचिः & तन्नाईसि बलाद् धर्तुं राजधर्मस्य देशिकः ॥ BhSv_6.16 ॥ *{राजा}* - भवतु पश्यामस् तावद् रूपसादृश्यम् (BhSv_6.16:1) संक्षिप्यतां यवनिका (BhSv_6.16:2) *{यौगन्धरायणः}* - जयतु स्वामी (BhSv_6.16:3) *{वासवदत्ता}* - जेदु अय्यउत्तो (BhSv_6.16:4) [जयत्व् आर्यपुत्रः । ] *{राजा}* - अये असौ यौगन्धरायणः इयं महासेनपुत्री (BhSv_6.16:5) किन् नु सत्यम् इदं स्वप्नः सा भूयो दृश्यते मया & अनयाप्य् एवम् एवाहं दृष्टया वञ्चितस् तदा ॥ BhSv_6.17 ॥ *{यौगन्धरायणः}* - स्वामिन् देव्यपनयेन कृतापराधः खल्व् अहम् (BhSv_6.17:1) तत् क्षन्तुम् अर्हति स्वामी (BhSv_6.17:2) {इति पादयोः पतति (BhSv_6.17:3)} *{राजा}* - {उत्थाप्य (BhSv_6.17:4)} यौगन्धरायणो भवान् ननु (BhSv_6.17:5) मिथ्योन्मादैश् च युद्धैश् च शास्त्रदृष्टैश् च मन्त्रितैः & भवद्यत्नैः खलु वयं मज्जमानाः समुद्धृताः ॥ BhSv_6.18 ॥ *{यौगन्धरायणः}* - स्वामिभाग्यानाम् अनुगन्तारो वयम् (BhSv_6.18:1) *{पद्मावती}* - अम्महे अय्या खु इअं (BhSv_6.18:2) अय्ये सहीजणसमुदाआरेण अजाणन्तीए अदिक्कन्दो समुदाआरो (BhSv_6.18:3) ता सीसेण पसादेमि (BhSv_6.18:4) [अहो आर्या खल्व् इयम् । आर्ये सखीजनसमुदाचारेणाजानत्यातिक्रान्तः समुदाचारः तच् छीर्षेण प्रसादयामि । ] *{वासवदत्ता}* - {पद्मावतीम् उत्थाप्य (BhSv_6.18:5)} उट्ठेहि उट्ठेहि अविहवे उट्ठेहि (BhSv_6.18:6) atthisaaæ णाम सरीरं अवरद्धै (BhSv_6.18:7) [उत्तिष्ठोत्तिष्ठाविधवे उत्तिष्ठ । अर्थिस्वं नाम शरीरम् अपराध्यति । ] *{राजा}* - वयस्य यौगन्धरायण देव्यपनये का कृता ते बुद्धिः (BhSv_6.18:8) *{यौगन्धरायणः}* - कौशाम्बीमात्रं परिपालयामीति (BhSv_6.18:9) *{राजा}* - अथ पद्मावत्या हस्ते किं न्यासकारणम् (BhSv_6.18:10) *{यौगन्धरायणः}* - पुष्पकभद्रादिभिर् आदेशिकैर् आदिष्टा स्वामिनो देवी भविष्यतीति (BhSv_6.18:11) *{राजा}* - इदम् अपि रुमण्वता ज्ञातम् (BhSv_6.18:12) *{यौगन्धरायणः}* - स्वामिन् सर्वैर् एव ज्ञातम् (BhSv_6.18:13) *{राजा}* - अहो शठः खलु रुमण्वान् (BhSv_6.18:14) *{यौगन्धरायणः}* - स्वामिन् देव्याः कुशलनिवेदनार्थम् अद्यैव प्रतिनिवर्तताम् अत्रभवान् रैभ्यो ऽत्रभवती च (BhSv_6.18:15) *{राजा}* - न न (BhSv_6.18:16) सर्व एव वयं यास्यामो देव्या पद्मावत्या सह (BhSv_6.18:17) *{यौगन्धरायणः}* - यदाज्ञापयति स्वामी (BhSv_6.18:18) {भरतवाक्यम् (BhSv_6.18:19)} इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् & महीम् एकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ BhSv_6.19 ॥ {निष्क्रान्ताः सर्वे (BhSv_6.19:1)} षष्ठो ऽङ्कः । इति स्वप्ननाटकम् अवसितम् ।