Bhasa: Dutavakya

Input by Yves Codet, Toulouse, June 2001
T. K. Ramachandra Iyer Kalpathi: Palghat, S. India R. S.
Vadhyar and Sons 1981 C. R. Devadhar Delhi Motilal Banarsidass 1962, reprinted in
1987


THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Stage director
Chamberlain:
Badarayana, a servant of Duryodhana
Duryodhana: eldest son of Dhrtarastra
Vasudeva: Krsna, incarnation of Visnu
Sudarsana: Vasudeva's discus
Dhrtarastra: king of Hastinapura


dūtavākyam|
nāndyante tataḥ praviśati sūtradhāraḥ|

sūtradhāraḥ
pādaḥ pāyādupendrasya sarvalokotsavaḥ sa vaḥ|
vyāviddho namuciryena tanutāmranakhena khe|| 1||

evamāryamiśrān vijñāpayāmi| aye kiṃ nu khalu mayi vijñāpanavyagre śabda iva
śrūyate| aṅga
paśyāmi|

nepathye|

bho bhoḥ pratihārādhikṛtāḥ mahārājo duryodhanaḥ samājñāpayati|

sūtradhāraḥ

bhavatu vijñātam|

utpanne dhārtarāṣṭrāṇāṃ virodhe pāṇḍavaiḥ saha|
mantraśālāṃ racayati bhṛtyo duryodhanājñayā|| 2||

niṣkrāntaḥ| sthāpanā| tataḥ praviśati kāñcukīyaḥ| kāñcukīyaḥ

bho bhoḥ pratihārādhikṛtāḥ mahārājo duryodhanaḥ samājñāpayati| adya
sarvapārthivaiḥ saha
mantrayitumicchāmi| tadāhūyantāṃ sarve rājāna iti|parikramyāvalokya|aye ayaṃ
mahārājo
duryodhana ita evābhivartate| ya eṣaḥ

śyāmo yuvā sitadukūlakṛtottarīyaḥ sacchattracāmaravaro racitāṅgarāgaḥ|
śrīmānvibhūṣaṇamaṇidyutirañjitāṅgo nakṣatramadhya iva parvagataḥ śaśāṅkaḥ|| 3||

tataḥ praviśati yathānirdiṣṭo duryodhanaḥ| duryodhanaḥ uddhūtaroṣamiva me
hṛdayaṃ saharṣaṃ prāptaṃ
raṇotsavamimaṃ sahasā vicintya| icchāmi pāṇḍavabale varavāraṇānā-
mutkṛttadantamusalāni
mukhāni kartum|| 4|| kāñcukīyaḥ

jayatu mahārājaḥ| mahārājaśāsanātsamānītaṃ sarvarājamaṇḍalam|

duryodhanaḥ

samyakkṛtam| praviśa tvamavarodhanam|

kāñcukīyaḥ

yadājñāpayati mahārājaḥ|

niṣkrāntaḥ| duryodhanaḥ

āryau vaikarṇavarṣadevau ucyatām| asti mamaikādaśākṣauhiṇībalasamudayaḥ| asya
kaḥ
senāpatirbhavitumarhatīti| kimāhaturbhavantau| mahānkhalvayamarthaḥ|
mantrayitvā vaktavyamiti|
sadṛśametat| tadāgamyatāṃ mantraśālāmeva praviśāmaḥ|

ācārya abhivādaye| praviśatu bhavānmantraśālām| pitāmaha abhivādaye| praviśatu
bhavānmantraśālām| mātula abhivādaye| praviśatu bhavānmantraśālām| āryau
vaikarṇavarṣadevau praviśatāṃ bhavantau| bho bhoḥ sarvakṣatriyāḥ svairaṃ
praviśantu bhavantaḥ|
vayasya karṇa praviśāvastāvat|

praviśya|ācārya etatkūrmāsanam| āsyatām| pitāmaha etatsiṃhāsanam| āsyatām| mātula
etaccarmāsanam| āsyatām| āryau vaikarṇavarṣadevau āsātāṃ bhavantau| bho bhoḥ
sarvakṣatriyāḥ
svairamāsatāṃ bhavantaḥ| kimiti kimiti| mahārājo nāsta iti| aho sevādharmaḥ|
nanvayamahamāse|
vayasya karṇa tvamapyāssva|

upaviśya|āryau vaikarṇavarṣadevau ucyatām| asti
mamaikādaśākṣauhiṇībalasamudayaḥ| asya kaḥ
senāpatirbhavitumarhatīti|

kimāhaturbhavantau| atrabhavāngāndhārarājo vakṣyatīti| bhavatu
mātulenābhidhīyatām|

kimāha mātulaḥ| atrabhavati gāṅgeye sthite ko.anyaḥ senāpatirbhavitumarhatīti|
samyagāha mātulaḥ|
bhavatu bhavatu pitāmaha eva bhavatu| vayamapyetadabhilaṣāmaḥ|

senāninādapaṭahasvanaśaṅkhanādai- ścaṇḍānilāhatamahodadhinādakalpaiḥ|
gāṅgeyamūrdhni
patitairabhiṣekatoyaiḥ sārdhaṃ patantu hṛdayāni narādhipānām|| 5|| praviśya|
kāñcukīyaḥ

jayatu mahārājaḥ| eṣa khalu pāṇḍavaskandhāvārāddautyenāgataḥ puruṣottamo
nārāyaṇaḥ|

duryodhanaḥ

mā tāvat| bho bādarāyaṇa kiṃ kiṃ kaṃsabhṛtyo dāmodarastava puruṣottamaḥ| sa
gopālakastava
puruṣottamaḥ| bārhadrathāpahṛtaviṣayakīrtibhogastava puruṣottamaḥ| aho
pārthivāsannamāśritya
bhṛtyajanasya samudācāraḥ| sagarvaṃ khalvasya vacanam| ā apadhvaṃsa|

kāñcukīyaḥ

prasīdatu mahārājaḥ| saṃbhrameṇa samudācāro vismṛtaḥ|pādayoḥ patati|

duryodhanaḥ

saṃbhrama iti| ā manuṣyāṇāmastyeva saṃbhramaḥ| uttiṣṭhotiṣṭha|

kāñcukīyaḥ

anugṛhīto.asmi|

duryodhanaḥ

idānīṃ prasanno.asmi| ka eṣa dūtaḥ prāptaḥ|

kāñcukīyaḥ

dūtaḥ prāptaḥ keśavaḥ|

duryodhanaḥ

keśava iti| evameṣṭavyam| ayameva samudācāraḥ| bho bho rājānaḥ dautyenāgatasya
keśavasya kiṃ
yuktam|

kimāhurbhavantaḥ| arghyapradānena pūjayitavyaḥ keśava iti| na me rocate|
grahaṇamasyātra hitaṃ
paśyāmi|

grahaṇamupagate tu vāsubhadre hṛtanayanā iva pāṇḍavā bhaveyuḥ| gatimatirahiteṣu
pāṇḍaveṣu
kṣitirakhilāpi bhavenmamāsapatnā|| 6||

api ca yo.atra keśavasya pratyutthāsyati sa mayā dvādaśasuvarṇabhāreṇa daṇḍyaḥ|
tadapramattā
bhavantu bhavantaḥ|ātmagatam|ko nu khalvidānīṃ mamāpratyutthānasyopāyaḥ| hanta
dṛṣṭa
upāyaḥ|prakāśam|bādarāyaṇa ānīyatāṃ sa citrapaṭo nanu yatra
draupadīkeśāmbarāvakarṣaṇamālikhitam|ātmagatam|tasmindṛṣṭivinyāsaṃ
kurvannotthāsyāmi
keśavasya|

kāñcukīyaḥ

yadājñāpayati mahārājaḥ|niṣkramya praviśya|jayatu mahārājaḥ| ayaṃ sa citrapaṭaḥ|

duryodhanaḥ

mamāgrataḥ prasāraya|

kāñcukīyaḥ

yadājñāpayati mahārājaḥ|prasārayati|

duryodhanaḥ

aho darśanīyo.ayaṃ citrapaṭaḥ| eṣa duḥśāsano draupadīṃ keśahaste gṛhītavān| eṣā
khalu
draupadī|

duḥśāsanaparāmṛṣṭā saṃbhramotphullalocanā| rāhuvaktrāntaragatā candralekheva
śobhate|| 7||

eṣa durātmā bhīmaḥ sarvarājasamakṣamavamānitāṃ draupadīṃ dṛṣṭvā
pravṛddhāmarṣaḥ
sabhāstambhaṃ tulayati| eṣa yudhiṣṭhiraḥ

satyadharmaghṛṇāyukto dyūtavibhraṣṭacetanaḥ| karotyapāṅgavikṣepaiḥ śāntāmarṣaṃ
vṛkodaram|| 8||

eṣa idānīmarjunaḥ|

roṣākulākṣaḥ sphuritādharoṣṭhastṛṇāya matvā ripumaṇḍalaṃ tat| utsādayiṣyanniva
sarvarājñaḥ
śanaiḥ samākarṣati gāṇḍivajyām|| 9||

eṣa yudhiṣṭhiro.arjunaṃ nivārayati| etau nakulasahadevau

kṛtaparikarabandhau carmanistriṃśahastau paruṣitamukharāgau
spaṣṭadaṣṭādharoṣṭhau|
vigatamaraṇaśaṅkau satvaraṃ bhrātaraṃ me harimiva mṛgapotau tejasābhiprayātau||
10||

eṣa yudhiṣṭhiraḥ kumārāvupetya nivārayati|

nīco.ahameva viparītamatiḥ kathaṃ vā roṣaṃ parityajatamadya nayānayajñau|
dyūtādhikāramavamānamamṛṣyamāṇāḥ sattvādhikeṣu vacanīyaparākramāḥ syuḥ|| 11||

iti| eṣa gāndhārarājaḥ

akṣānkṣipansa kitavaḥ prahasansagarvaṃ saṃkocayanniva mudaṃ dviṣatāṃ
svakīrtyā| svairāsano
drupadarājasutāṃ rudantīṃ kākṣeṇa paśyati likhatyapi gāṃ nayajñaḥ|| 12||

etāvācāryapitāmahau tāṃ dṛṣṭvā lajjāyamānau paṭāntāntarhitamukhau sthitau| aho
asya
varṇāḍhyatā| aho bhāvopapannatā| aho yuktalekhatā| suvyaktamālikhito.ayaṃ
citrapaṭaḥ|
prīto.asmi| ko.atra|

kāñcukīyaḥ

jayatu mahārājaḥ|

duryodhanaḥ

bādarāyaṇa ānīyatāṃ sa vihagavāhanamātravismito dūtaḥ|

kāñcukīyaḥ

yadājñāpayati mahārājaḥ|

niṣkrāntaḥ| duryodhanaḥ

vayasya karṇa
prāptaḥ kilādya vacanādiha pāṇḍavānāṃ dautyena bhṛtya iva kṛṣṇamatiḥ sa kṛṣṇaḥ|
śrotuṃ
sakhe tvamapi sajjaya karṇa karṇau nārīmṛdūni vacanāni yudhiṣṭhirasya|| 13|| tataḥ
praviśati
vāsudevaḥ kāñcukīyaśca| vāsudevaḥ

adya khalu dharmarājavacanāddhanaṃjayākṛtrimamitratayā
cāhavadarpamanuktagrāhiṇaṃ
suyodhanaṃ prati mayāpyanucitadautyasamayo.anuṣṭhitaḥ| atha ca

kṛṣṇāparābhavabhuvā ripuvāhinībha- kumbhasthalīdalanatīkṣṇagadādharasya|
bhīmasya
kopaśikhinā yudhi pārthapattri- caṇḍānilaiśca kuruvaṃśavanaṃ vinaṣṭam|| 14||

idaṃ suyodhanaśibiram| iha hi

āvāsāḥ pārthivānāṃ surapurasadṛśāḥ svacchandavihitā vistīrṇāḥ śastraśālā
bahuvidhakaraṇaiḥ śastrairupacitāḥ| heṣante mandurāsthāsturagavaraghaṭā bṛṃhanti
kariṇa
aiśvaryaṃ sphītametatsvajanaparibhavādāsannavilayam|| 15||

bhoḥ

duṣṭavādī guṇadveṣī śaṭhaḥ svajananirdayaḥ| suyodhano hi māṃ dṛṣṭvā naiva
kāryaṃ kariṣyati||
16||

bho bādarāyaṇa kiṃ praveṣṭavyam|

kāñcukīyaḥ

atha kimatha kim| praveṣṭumarhati padmanābhaḥ|

vāsudevaḥ

praviśya| kathaṃ kathaṃ māṃ dṛṣṭvā saṃbhrāntāḥ sarvakṣatriyāḥ| alamalaṃ
saṃbhrameṇa|
svairamāsatāṃ bhavantaḥ|

duryodhanaḥ

kathaṃ kathaṃ keśavaṃ dṛṣṭvā saṃbhrāntāḥ sarvakṣatriyāḥ| alamalaṃ saṃbhrameṇa|
smaraṇīyaḥ pūrvamāśrāvito daṇḍaḥ| nanvahamājñaptā|

vāsudevaḥ

upagamya|bhoḥ suyodhana kimāsse|

duryodhanaḥ

āsanātpatitvātmagatam|suvyaktaṃ prāpta eva keśavaḥ|

utsāhena matiṃ kṛtvāpyāsīno.asmi samāhitaḥ| keśavasya prabhāvena
calito.asmyāsanādaham|| 17||

aho bahumāyo.ayaṃ dūtaḥ|prakāśam|bho dūta etadāsanamāsyatām|

vāsudevaḥ

ācārya āsyatāṃ| gāṅgeyapramukhā rājānaḥ svairamāsatāṃ bhavantaḥ|
vayamapyupaviśāmaḥ|upaviśya|aho darśanīyo.ayaṃ citrapaṭaḥ| mā tāvat|
draupadīkeśāmbarākarṣaṇamatrālikhitam| aho nu khalu

suyodhano.ayaṃ svajanāvamānaṃ parākramaṃ paśyati bāliśatvāt| ko nāma loke
svayamātmadoṣamudghāṭayennaṣṭaghṛṇaḥ sabhāsu|| 18||

āḥ apanīyatāmeṣa citrapaṭaḥ|

duryodhanaḥ

bādarāyaṇa apanīyatāṃ kila citrapaṭaḥ|

kāñcukīyaḥ

yadājñāpayati maharājaḥ|apanayati|

duryodhanaḥ

bho dūta

dharmātmajo vāyusutaśca bhīmo bhrātārjuno me tridaśendrasūnuḥ| yamau ca
tāvaśvisutau vinītau
sarve sabhṛtyāḥ kuśalopapannāḥ|| 19|| vāsudevaḥ

sadṛśametadgāndhārīputrasya| atha kimatha kim| kuśalinaḥ sarve| bhavato rājye
śarīre
bāhyābhyantare ca kuśalamanāmayaṃ ca pṛṣṭvā vijñāpayanti yudhiṣṭhirādayaḥ
pāṇḍavāḥ|

anubhūtaṃ mahadduḥkhaṃ saṃpūrṇaḥ samayaḥ sa ca| asmākamapi dharmyaṃ
yaddāyādyaṃ
tadvibhajyatām|| 20||

iti|

duryodhanaḥ

kathaṃ kathaṃ dāyādyamiti| bhoḥ

vane pitṛvyo mṛgayāprasaṃgataḥ kṛtāparādho muniśāpamāptavān| tadāprabhṛtyeva sa
dāraniḥspṛhaḥ parātmajānāṃ pitṛtāṃ kathaṃ vrajet|| 21|| vāsudevaḥ

purāvidaṃ bhavantaṃ pṛcchāmi|

vicitravīryo viṣayī vipattiṃ kṣayeṇa yātaḥ punarambikāyām| vyāsena jāto
dhṛtarāṣṭra eva labheta
rājyaṃ janakaḥ kathaṃ te|| 22||

mā mā bhavān|

evaṃ parasparavirodhavivardhanena śīghraṃ bhavetkurukulaṃ nṛpa nāmaśeṣam|
tatkartumarhati
bhavānapakṛtya roṣaṃ yattvāṃ yudhiṣṭhiramukhāḥ praṇayādbruvanti|| 23||
duryodhanaḥ

bho dūta na jānāti bhavānrājyavyavahāram|

rājyaṃ nāma nṛpātmajaiḥ sahṛdairjitvā ripūnbhujyate talloke na tu yācyate na tu
punardīnāya vā
dīyate| kāṅkṣā cennṛpatitvamāptumacirātkurvantu te sāhasaṃ svairaṃ vā praviśantu
śāntamatibhirjuṣṭaṃ śamāyāśramam|| 24|| vāsudevaḥ

bhoḥ suyodhana alaṃ bandhujane paruṣamabhidhātum|

puṇyasaṃcayaprāptāmadhigamya nṛpaśriyam| vañcayedyaḥ suhṛdbandhūnsa
bhavedviphalaśramaḥ|| 25|| duryodhanaḥ

bho dūta

syālaṃ tava gurorbhūpaṃ kaṃsaṃ na te dayā| kathamasmākamevaṃ syātteṣu
nityāpakāriṣu|| 26||
vāsudevaḥ

alaṃ tanmaddoṣato jñātum|
kṛtvā putraviyogārtāṃ bahuśo jananīṃ mama| vṛddhaṃ svapitaraṃ baddhvā hato.ayaṃ
mṛtyunā
svayam|| 27|| duryodhanaḥ

sarvathā vañcitastvayā kaṃsaḥ| alamātmastavena| na śauryametat| paśya|

jāmātṛnāśavyasanābhitapte roṣābhibhūte magadheśvare.atha| palāyamānasya
bhayāturasya
śauryaṃ tadetatkva gataṃ tavāsīt|| 28|| vāsudevaḥ

bhoḥ suyodhana deśakālāvasthāpekṣitaṃ khalu śauryaṃ nayānugāminām| iha
tiṣṭhatu
tāvadasmadgataḥ parihāsaḥ| svakāryamanuṣṭhīyatām|

kartavyo bhrātṛṣu sneho vismartavyā guṇetarāḥ| saṃbandho bandhubhiḥ
śreyānlokayorubhayorapi||
29|| duryodhanaḥ devātmajairmanuṣyāṇāṃ kathaṃ vā bandhutā bhavet|
piṣṭapeṣaṇametāvatparyāptaṃ chidyatāṃ kathā|| 30|| vāsudevaḥ

ātmagatam|

prasādyamānaḥ sāmnāyaṃ na svabhāvaṃ vimuñcati| hanta saṃkṣobhayāmyenaṃ
vacobhiḥ
paruṣākṣaraiḥ|| 31||

prakāśam|bhoḥ suyodhana kiṃ na jānīṣe.arjunasya balaparākramam|

duryodhanaḥ

na jāne|

vāsudevaḥ

bhoḥ śrūyatām|

kairātaṃ vapurāsthitaḥ paśupatiryuddhena saṃtoṣito vahneḥ khāṇḍavamaśnataḥ
sumahatī vṛṣṭiḥ
śaraiśchāditā| devendrārtikarā nivātakavacā nītāḥ kṣayaṃ līlayā nanvekena tadā
virāṭanagare
bhīṣmādayo nirjitāḥ|| 32||

api ca tavāpi pratyakṣamaparaṃ kathayāmi|

nanu tvaṃ citrasenena nīyamāno nabhastalam| vikrośanghoṣayātrāyāṃ phalgunenaiva
mokṣitaḥ|| 33||

kiṃ bahunā|

dātumarhasi madvākyādrājyārdhaṃ dhṛtarāṣṭraja| anyathā sāgarāntāṃ gāṃ hariṣyanti
hi
pāṇḍavāḥ|| 34|| duryodhanaḥ

kathaṃ kathaṃ| hariṣyanti hi pāṇḍavāḥ|

praharati yadi yuddhe māruto bhīmarūpī praharati yadi sākṣātpārtharūpeṇa śakraḥ|
paruṣavacanadakṣa tvadvacobhirna dāsye tṛṇamapi pitṛbhukte vīryagupte svarājye||
35|| vāsudevaḥ

bhoḥ kurukulakalaṅkabhūta ayaśolubdha vayaṃ kila tṛṇāntarābhibhāṣakāḥ|

duryodhanaḥ

bho gopālaka tṛṇānyabhibhāṣyo bhavān|

avadhyāṃ pramadāṃ hatvā hayaṃ govṛṣameva ca| mallānapi sunirlajjo vaktumicchasi
sādhubhiḥ||
36|| vāsudevaḥ

bhoḥ suyodhana nanu kṣipasi mām|

duryodhanaḥ

nanu satyamevaitat|

vāsudevaḥ

gacchāmi tāvat|

duryodhanaḥ

gaccha gaccha paśukhuroddhatareṇurūpitāṅgo vrajameva| viphalīkṛtaḥ kālaḥ|

vāsudevaḥ

evamastu| na vayamanuktasaṃdeśā gantumicchāmaḥ| tadākarṇyatāṃ yudhiṣṭhirasya
saṃdeśaḥ|

duryodhanaḥ

āḥ abhāṣyastvam|

ahamavadhṛtapāṇḍarātapatro dvijavarahastadhṛtāmbusiktamūrdhā|
avanatanṛpamaṇḍalānuyātraiḥ
saha kathayāmi bhavadvidhairna bhāṣe|| 37|| vāsudevaḥ

na vyāharati kila māṃ suyodhanaḥ| bhoḥ

śaṭha bāndhavaniḥsneha kāka kekara piṅgala|
tvadarthātkuruvaṃśo.ayamacirānnāśameṣyati|| 38||

bho bho rājānaḥ gacchāmastāvat|

duryodhanaḥ

kathaṃ yāsyati kila keśavaḥ| duḥśāsana durmarṣaṇa durmukha durbuddhe
duṣṭeśvara
dūtasamudācāramatikrāntaḥ keśavo badhyatām| kathamaśaktāḥ| duḥśāsana na
samarthaḥ
khalvasi|

karituraganihantā kaṃsahantā sa kṛṣṇaḥ paśupakulanivāsādānujīvyānabhijñaḥ|
hṛtabhujabalavīryaḥ pārthivānāṃ samakṣaṃ svavacanakṛtadoṣo badhyatāmeṣa
śīghram|| 39||

ayamaśaktaḥ| mātula badhyatāmayaṃ keśavaḥ| kathaṃ parāṅmukhaḥ patati| bhavatu|
ahameva
pāśairbadhnāmi|pāśamudyamyopasarpati|

vāsudevaḥ

kathaṃ baddhukāmo māṃ kila suyodhanaḥ| bhavatu| suyodhanasya sāmarthyaṃ
paśyāmi|viśvarūpamāsthitaḥ|

duryodhanaḥ

bho dūta

sṛjasi yadi samantāddevamāyāḥ svamāyāḥ praharasi yadi vā tvaṃ durnivāraiḥ
surāstraiḥ|
hayagajavṛṣabhāṇāṃ pātanājjātadarpo narapatigaṇamadhye badhyase tvaṃ mayādya||
40||

āḥ tiṣṭhedānīm| kathaṃ na dṛṣṭaḥ keśavaḥ| ayaṃ keśavaḥ| aho hrasvatvaṃ keśavasya|
āḥ
tiṣṭhedānīm| kathaṃ na dṛṣṭaḥ keśavaḥ| ayaṃ keśavaḥ| aho dīrghatvaṃ keśavasya|
kathaṃ na
dṛṣṭaḥ keśavaḥ| ayaṃ keśavaḥ| sarvatra mantraśālāyāṃ keśavā bhavanti| kimidānīṃ
kariṣye|
bhavatu dṛṣṭam| bho bho rājānaḥ ekenaikaḥ keśavo badhyatām| kathaṃ svayameva
pāśairbaddhāḥ
patanti rājānaḥ| sādhu bho jambhaka sādhu|

matkārmukodaraviniḥsṛtabāṇajālai- rviddhaṃ kṣaratkṣatajarañjitasarvagātram|
paśyantu
pāṇḍutanayāḥ śibiropanītaṃ tvāṃ bāṣparuddhanayanāḥ pariniśvasantaḥ|| 41||
niṣkrāntaḥ|
vāsudevaḥ

bhavatu pāṇḍavānāṃ kāryamahameva sādhayāmi| bhoḥ sudarśana itastāvat|

tataḥ praviśati sudarśanaḥ| sudarśanaḥ

eṣa bhoḥ|

śrutvā giraṃ bhagavato vipulaprasādā- nnirdhāvito.asmi parivāritatoyadaughaḥ|
kasminkhalu
prakupitaḥ kamalāyatākṣaḥ kasyādya mūrdhani mayā pravijṛmbhitavyam|| 42||

kva nu khalu bhagavānnārāyaṇaḥ|

avyaktādiracintyātmā lokasaṃrakṣaṇodyataḥ| eko.anekavapuḥ
śrīmāndviṣadbalaniṣūdanaḥ|| 43||

vilokya|aye ayaṃ bhagavānhastinapuradvāre dūtasamudācāreṇopasthitaḥ| kutaḥ
khalvāpaḥ kutaḥ
khalvāpaḥ| bhagavati ākāśagaṅge āpastāvat| hanta sravati|ācamyopasṛtya|jayatu
bhagavānnārāyaṇaḥ|praṇamati|

vāsudevaḥ

sudarśana apratihataparākramo bhava|

sudarśanaḥ

anugṛhīto.asmi|

vāsudevaḥ

diṣṭyā bhavānkarmakāle prāptaḥ|

sudarśanaḥ

kathaṃ kathaṃ karmakāla iti| ājñāpayatu bhagavānājñāpayatu|

kiṃ merumandarakulaṃ parivartayāmi saṃkṣobhayāmi sakalaṃ makarālayaṃ vā|
nakṣatravaṃśamakhilaṃ bhuvi pātayāmi nāśakyamasti mama deva tava prasādāt|| 44||
vāsudevaḥ

bhoḥ sudarśana itastāvat| bhoḥ suyodhana

yadi lavaṇajalaṃ vā kandaraṃ vā girīṇāṃ grahagaṇacaritaṃ vā vāyumārgaṃ prayāsi|
mama
bhujabalayogaprāptasaṃjātavegaṃ bhavatu capala cakraṃ kālacakraṃ tavādya|| 45||
sudarśanaḥ

bhoḥ suyodhanahataka tiṣṭha tiṣṭha|punarvicārya|prasīdatu bhagavānnārāyṇaḥ|

mahībhārāpanayanaṃ kartuṃ jātasya bhūtale| asminnevaṃ gate deva nanu
syādviphalaśramaḥ|| 46||
vāsudevaḥ

sudarśana roṣātsamudācāro nāvekṣitaḥ| gamyatāṃ svanilayameva|

sudarśanaḥ

yadājñāpayati bhagavānnārāyaṇaḥ| kathaṃ kathaṃ gopālaka iti| tricaraṇātikrāntatriloko
nārāyaṇaḥ khalvatra bhagavān| śaraṇaṃ vrajantu bhavantaḥ| yāvadgacchāmi| aye
etadbhagavadāyudhavaraṃ śārṅgaṃ prāptam|

tanumṛdulalitāṅgaṃ strīsvabhāvopapannaṃ harikaradhṛtamadhyaṃ
śatrusaṃghaikakālaḥ|
kanakakhacitapṛṣṭhaṃ bhāti kṛṣṇasya pārśve navasaliladapārśve cāruvidyullekheva||
47||

bho bhoḥ śārṅga praśāntaroṣo bhagavānnārāyaṇaḥ| gamyatāṃ svanilayameva| hanta
nivṛttaḥ|
yāvadgacchāmi| aye iyaṃ kaumodakī prāptā|

maṇikanakavicitrā citramālottarīyā suraripugaṇagātradhvaṃsane jātatṛṣṇā|
girivarataṭarūpā
durnivārātivīryā vrajati nabhasi śīghraṃ meghavṛndānuyātrā|| 48||

he kaumodaki praśāntaroṣo bhagavānnārāyaṇaḥ| hanta nivṛttā| yāvadgacchāmi| aye
ayaṃ
pāñcajanyaḥ prāptaḥ|

pūrṇendukundakumudodarahāragauro nārāyaṇānanasarojakṛtaprasādaḥ| yasya svanaṃ
pralayasāgaraghoṣatulyaṃ garbhā niśamya nipatantyasurāṅganānām|| 49||

he pāñcajanya praśāntaroṣo bhagavān| gamyatāṃ svanilayameva| hanta nivṛttaḥ| aye
nandakāsiḥ
prāptaḥ|

vanitāvigraho yuddhe mahāsurabhayaṃkaraḥ| prayāti gagane śīghraṃ maholkeva
vibhātyayam|| 50||

he nandaka praśāntaroṣo bhagavān| gamyatāṃ svanilayameva| hanta nivṛttaḥ|
yāvadgacchāmi| aye
etāni bhagavadāyudhavarāṇi|

so.ayaṃ khaḍgaḥ kharāṃśorapahasitatanuḥ svaiḥ karairnandakākhyaḥ seyaṃ
kaumodakī yā
suraripukaṭhinoraḥsthalakṣodadakṣā| saiṣā śārṅgābhidhānā pralayaghanaravajyāravā
cāpayaṣṭiḥ so.ayaṃ gambhīraghoṣaḥ śaśikaraviśadaḥ śaṅkharāṭpāñcajanyaḥ|| 51|| he
śārṅga kaumodaki pāñcajanya daityāntakṛnnandaka śatruvahne| praśāntaroṣo
bhagavānmurāriḥ
svasthānamevātra hi gaccha tāvat|| 52||

hanta nivṛttāḥ| yāvadgacchāmi| aye atyuddhūto vāyuḥ| atitapatyādityaḥ| calitāḥ
parvatāḥ|
kṣubdhāḥ sāgarāḥ| patitā vṛkṣāḥ| bhrāntā meghāḥ| pralīnā vāsukiprabhṛtayo
bhujaṃgeśvarāḥ| kiṃ nu khalvidam| aye ayaṃ bhagavato vāhanaḥ garuḍaḥ prāptaḥ|

surāsurāṇāṃ parikhedalabdhaṃ yenāmṛtaṃ mātṛvimokṣaṇārthaṃ|
ācchinnamāsīddviṣato
murārestvāmudvahāmīti varo.api dattaḥ|| 53||

he kāśyapapriyasuta garuḍa praśāntaroṣo bhagavāndevadeveśaḥ| gamyatāṃ
svanilayameva| hanta
nivṛttaḥ| yāvadgacchāmi|

ete sthitā viyati kiṃnarayakṣasiddhāḥ devāśca saṃbhramacalanmukuṭottamāṅgāḥ|
ruṣṭe.acyute
vigatakāntiguṇāḥ praśāntaṃ śrutvā śrayanti sadanāni nivṛttatāpāḥ|| 54||

yāvadahamapi kāntāṃ meruguhāmeva yāsyāmi|

niṣkrāntaḥ| vāsudevaḥ

yāvadahamapi pāṇḍavaśibirameva yāsyāmi|

nepathye|

na khalu na khalu gantavyam|

vāsudevaḥ

aye vṛddharājasvara iva| bho rājan eṣa sthito.asmi|

tataḥ praviśati dhṛtarāṣṭraḥ| dhṛtarāṣṭraḥ

kva nu khalu bhagavānnārāyaṇaḥ| kva nu khalu bhagavānpāṇḍavaśreyaskaraḥ| kva nu
khalu
bhagavānviprapriyaḥ| kva nu khalu bhagavāndevakīnandanaḥ|

mama putrāparādhāttu śārṅgapāṇe tavādhunā| etanme tridaśādhyākṣa pādayoḥ
patitaṃ
śiraḥ|| 55|| patati| vāsudevaḥ

hā dhik| patito.atrabhavān| uttiṣṭhottiṣṭha|

dhṛtarāṣṭraḥ

anugṛhīto.asmi| bhagavan idamarghyaṃ pādyaṃ ca pratigṛhyatām|

vāsudevaḥ

sarvaṃ gṛhṇāmi| kiṃ te bhūyaḥ priyamupaharāmi|

dhṛtarāṣṭraḥ

yadi me bhagavānprasannaḥ kimataḥ paramicchāmi|

vāsudevaḥ

gacchatu bhavānpunardarśanāya|

dhṛtarāṣṭraḥ

yadājñāpayati bhagavannārāyaṇaḥ|

niṣkrāntaḥ| bharatavākyam| imāṃ sāgaraparyantāṃ himavadvindhyakuṇḍalām|
mahīmekātapatrāṅkāṃ rājasiṃhaḥ praśāstu naḥ|| 56|| niṣkrāntāḥ sarve| dūtavākyaṃ
samāptam|
ka iti| tricaraṇātikrāntatriloko
nārāyaṇaḥ khalvatra bhagavān| śaraṇaṃ vrajantu bhavantaḥ| yāvadga