Uddanda: Kokilasamdesa
Based on the text prepared for the translation by Shankar Rajaraman and Venetia Kotamraju: The Message of the Koel : Uddaṇḍa Śāstrīs's Kokila Sandeśa,
Bangalore : Rasāla 2012.



Input by the team of translators




PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







pūrvabhāgaḥ

saudhe tuṅge saha dayitayā ko 'pi saṅkrīḍamānaḥ prāpa svāpaṃ paramapuruṣaḥ śeṣabhoge śriyeva /
citrā daivī gatiriyamasau śailajāmaṇḍitāyāṃ kāñcyāṃ kampātaṭabhuvi tayānanvito budhyate sma // Kok_1.1 //

tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo draṣṭuṃ devaṃ varuṇapurataḥ sampatantyo vimānaiḥ /
atrāmuñcannapi bhagavatīkiṅkaroktyā saśaṅkāḥ śuśrāvetthaṃ sa punaravapussaṅgrahāṃ vyomni vāṇīm // Kok_1.2 //

kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ // Kok_1.3 //

tatra dvitrān priyasahacarīviprayogātidīrghān kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit /
caitrārambhe samuditamadhuśrīkaṭākṣābhirāmaṃ cūtāṅkūrāsvadanarasikaṃ kokilaṃ sandadarśa // Kok_1.4 //

taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiñcidārādupetya /
datvā netrāñjalipuṭabhṛtairarghyamaśrupravāhair jātāśvāsaḥ sphuṭamiti girā śrāvyayā sandideśa // Kok_1.5 //

atrāyāhi priyasakha nanu svāgataṃ paśya pārśve pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm /
tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā lolambākṣī calakisalayairāhvayantī sarāgā // Kok_1.6 //

antastoṣaṃ mama vitanuṣe hanta jāne bhavantaṃ skandhāvāraprathamasubhaṭaṃ pañcabāṇasya rājñaḥ /
kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ // Kok_1.7 //

vācālaṃ mā parabhṛta kṛthā māṃ priyāviprayuktaṃ prāyaḥ prāptaṃ praṇayavacanaṃ tvādṛśe mādṛśānām /
kiñcillīnāṃ kisalayapuṭe kokilāmākulātmā tvaṃ cāpaśyan bata virahiṇāṃ yena jānāsi tāpam // Kok_1.8 //

yāvatkālaṃ mahitapatagādhīśa kārye niyoktuṃ saṅkocaṃ me vrajati rasanā sandidikṣormṛgākṣyāḥ /
tāvatkālaṃ tava ca hṛdayaṃ tāntimetīti śaṅke dīnāpannapraṇayaghaṭane dīrghasūtretarasya // Kok_1.9 //

sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me /
kāntodantaḥ suhṛdupanato viprayogārditānāṃ prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya // Kok_1.10 //

gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
pāre cūrṇyāḥ parisarasamāsīnagovindavakṣo- lakṣmīvīkṣāvivalanasudhāśītalaḥ keraleṣu // Kok_1.11 //

tatra drakṣyasyakhilamahilāmaulimālāyamānāṃ bālāmenāṃ niyatamadhunā madviyogena dīnām /
kalyāṇī sā kanakakadalīkandalīkomalāṅgī kandarpāgniṃ kathamiva kukūlāgnikalpaṃ saheta // Kok_1.12 //

adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram /
saṃskartāsi dhruvamupagato yatra patrīndra teṣām uddāmānāmapi navanavodyānalīlāyitānām // Kok_1.13 //

śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ /
tvatsaṃllāpaśravaṇataralāḥ paścimāmbhodhivelā- paryantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ // Kok_1.14 //
ākarṣantaḥ pratinavalatāpuṣpagandhopahārān āsiñcantaḥ saraṇimabhitaḥ śītalaiḥ śīthuleśaiḥ /
bhṛṅgīnādairmadhuramadhuraṃ vyāharanto valante kampākūlopavanapavanā bandhavaste 'nukūlāḥ // Kok_1.15 //

vandasvārāt priyasakha punardarśanāyātra śaureḥ kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam /
ādhatte yat kanakavalabhīnīḍalīnaiḥ kapotair adyāpyambhoruhabhavamakhālagnadhūmābhiśaṅkām // Kok_1.16 //

pīṭheṣvaṣṭādaśasu mahitaṃ kāmapīṭhaṃ bhajethāḥ pārekampaṃ svayamiha parā devatā sannidhatte /
sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe // Kok_1.17 //

uḍḍīyāsmād bakulasarasāt sa tvamudyānadeśāt prādakṣiṇyād vraja parisare puṇyamekāmravṛkṣam /
mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ // Kok_1.18 //

dṛṣṭvā śambhuṃ gaganasaraṇāvujjihāne tvayi drāk pakṣadvandvavyajanapavanoccālitābhyo latābhyaḥ /
utthāsyanti bhramarataruṇāḥ siktadehā marandair udyānaśrīprahitasajalāpāṅgabhaṅgānukārāḥ // Kok_1.19 //

spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /
tatsaundaryāpahṛtahṛdayo mā vilambasva gantuṃ bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām // Kok_1.20 //

āśāṃ pāśāyudhatilakitāmāśrayannāttavegaḥ kūlonmīlatkramukakuhalīcāmarāndolitormim /
drakṣyasyagre vikacakamalodgandhimādhvīkapānāt kṣībakṣībabhramarataruṇīsevitāṃ kṣīrasindhum // Kok_1.21 //

pakṣodyautaiḥ pataga purajitkandharākāṇḍanīlair vyāptābhogā visṛmaratarairvyoma sīmantayantī /
suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam // Kok_1.22 //

cūte cūte kusumakalikāṃ tvāṃ ca dṛṣṭvā sametaṃ bālāśokāhananamaruṇairaṅghribhistanvatīnām /
tanvaṅgīnāṃ śravaṇasubhagairnūpurāṇāṃ virāvair vācālāḥ syurniyatamabhitaḥ kūlamārāmasīmāḥ // Kok_1.23 //

snātottīrṇāḥ sajalakaṇikāsundarorojakumbhāḥ śyāmāpaṅkaiḥ śubhaparimalaiḥ spṛṣṭamāṅgalyabhūṣāḥ /
tīre tasyā dramiḍasudṛśo darśanīyā vilokya prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ // Kok_1.24 //

dhūmastomaiḥ savanajanitairdhūsaropāntavṛkṣāḥ prauḍhaślāghyairmukharitamaṭhāḥ pāvanairbrahmaghoṣaiḥ /
ruddhābhogā dvijavaravidhisnānapūtaistaṭākair draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ // Kok_1.25 //

sā vaidagdhī śrutiṣu sa punaḥ sarvaśāstrāvagāhas taccāmlānaprasarasarasaṃ niṣkalaṅkaṃ kavitvam /
tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ // Kok_1.26 //

tānullaṅghya smitakuvalayasnigdhamutkandharāṇāṃ colastrīṇāmayi saphalayan netramutpakṣmamālam /
vilvakṣetraṃ viśa paśupaterveśma nīvāsamīrair dhūtālindadhvajapaṭaśikhairnūnamāhūyamānaḥ // Kok_1.27 //

kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge mā mā bhaiṣīriti bhavabhido darśanāccandramauleḥ /
śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā // Kok_1.28 //

pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ /
tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavadrājamitre // Kok_1.29 //

kāle tasmin karadhṛtagalannīvayo vārakāntāḥ sambhogānte nibiḍalatikāmandirebhyaścalantyaḥ /
vītasvedāstava viharataḥ pakṣapālīsamīrair ākhinnabhrūvalanamalasairarcayiṣyantyapāṅgaiḥ // Kok_1.30 //

bhūyo gacchan janapadamimaṃ sa tvamullaṅghya colān ālokethāstaralahariṇīnetratāpiñchitāni /
kāntārāṇi prasavaśayanaiśchinnaguñjākalāpaiḥ kuñje kuñje kathitaśabaradvandvalīlāyitāni // Kok_1.31 //

tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto nīrandhreṣu skhalitagatayo nirjharīśīkareṣu /
vallīḍolāviharadaṭavīdevatālālanīyāḥ seviṣyante capalacamarībālabhārāssamīrāḥ // Kok_1.32 //

cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ prāptāśleṣaḥ stana iva nave korake kāmacārī /
bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe // Kok_1.33 //

daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām /
vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ // Kok_1.34 //

dṛśyā dūre tadanu laharīsampatadrājahaṃsā sā kāverī madajalajharī sahyadantāvalasya /
meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ // Kok_1.35 //

puṇyānasyāstaṭabhuvi purīkharvaṭagrāmaruddhān udyānadruprasavasurabhīn hosalān gāhamānaḥ /
lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ // Kok_1.36 //

tatratyānāṃ ruciracikuranyastasaugandhikānāṃ tāruṇyoṣmāñcitakucataṭīvitruṭatkañcukānām /
nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi // Kok_1.37 //

tāścenmānagrathitahṛdayāḥ sannatān nādri yeran kāntāḥ kāntān parabhṛta kuhūkāramekaṃ vimuñca /
santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnāmārdrasmitasahacarāstvayyapāṅgānuṣaṅgāḥ // Kok_1.38 //

krīḍantīnāṃ mukharitalatāmandiraṃ khecarīṇāṃ bhūṣānādairbhuvanaviditaṃ sahyaśailaṃ śrayethāḥ /
kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ pṛthvīcakraṃ bhṛgukulapatiryattaṭe sannidhatte // Kok_1.39 //

tvañcaddhūmān davahutabhujo jvālamālājaṭālān valgadbhṛṅgān vanaviṭapino bhāsurān pallavaughaiḥ /
dṛṣṭvā dūrādanuminutamāmuṣṇaśītaiḥ samīraiḥ sandigdhāyāṃ vipadi sahasāvṛttirārtiṃ hi sūte // Kok_1.40 //

dṛṣṭvā tatrāmalakadharaṇīmandiraṃ śārṅgapāṇiṃ tasmācchailāttaṭamavataran kiñcidākuñcya pakṣau /
kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā // Kok_1.41 //

prāptavyaste yadi kṛtamaho vāṅmayītīravāsī devo dakṣādhvaravimathanoḍḍāmaraścandracūḍaḥ /
āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā yasyādūre mṛgapatiśirastasthuṣī bhadrakālī // Kok_1.42 //

siktaḥ svacchairjharajalakaṇaistaṃ bhaja vyomni tiṣṭhan muktācchannāsitanavapaṭīkāyamānāyamānaḥ /
dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran kūjāṃ kiñcit kuru nanu girā vyajyate sannasaṃśca // Kok_1.43 //

itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ /
uccaiḥ saudhairuḍugaṇagatīrūrdhvamutsārayantīṃ phullārāmāṃ praviśa puralīkṣmābhṛtāṃ rājadhānīm // Kok_1.44 //

yeṣāṃ vaṃśe samajani hariścandranāmā narendraḥ pratyāpattiḥ pataga yadupajñaṃ ca kaumārilānām /
yuddhe yeṣāmahitahataye caṇḍikā sannidhatte teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram // Kok_1.45 //

putrasyāsau priyasakha iti prītigarbhaiḥ kaṭākṣair dṛṣṭastasyāṃ puri viharatā rukmiṇīvallabhena /
tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ // Kok_1.46 //

kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām ālīhastārpitakaratalā tatra cedāgatā syāt /
svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī // Kok_1.47 //

tāmāyāntīṃ stanabharaparitrastabhugnāvalagnāṃ svedacchedacchuritavadanāṃ śroṇibhāreṇa khinnām /
kiñciccañcūkalitakalikāśīthubhāreṇa siñceś cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān // Kok_1.48 //

kañcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
yātrodyukte subhaga bhavati vyañjayedātmasādaṃ muktāścyotanmadhurasamiṣānmuñcatī bāṣpaleśam // Kok_1.49 //

digyātavyā yadapi bhavato dakṣiṇā rakṣaṇārthaṃ matprāṇānāṃ punarapi sakhe paścimāmeva yāyāḥ /
dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena // Kok_1.50 //

saudhaistuṅgairhasadiva sudhākṣālitai rājatādriṃ tejorāśeḥ praviśa bhavanaṃ dhūrjaṭerūrjitaṃ tat /
pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām // Kok_1.51 //
utkīrṇānāṃ kanakavalabhīṣūdgato viṣkirāṇāṃ tyaktāśaṅkaṃ praṇama giriśaṃ dhyānaniṣkampagātraḥ /
kaṇṭhacchāyā pratiphalati kiṃ bharturityadriputryā nidhyātaḥ san kutukanibhṛtairnetrapātaiḥ pavitraiḥ // Kok_1.52 //

śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /
gāyantīnāṃ kvacidapi sakhe komalān kinnarīṇāṃ vīṇārāvānupaśṛṇu bhavatkūjitenāviśiṣṭān // Kok_1.53 //

divyaiśvaryaṃ diśasi bhajatāṃ vartase bhikṣamāṇo gaurīmaṅke vahasi bhasitaṃ pañcabāṇaṃ cakartha /
kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ kaste tattvaṃ prabhavati paricchettumāścaryasindho // Kok_1.54 //

itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
drakṣyasyanvaksaphalanayanaṃ tāṇḍavānīndumauler lāsyakrīḍālalitagirijāpāṅgasambhāvitāni // Kok_1.55 //

tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ sthālīcakre stanataṭadhṛte sānurāge hṛdīva /
bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ // Kok_1.56 //

viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ /
viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ // Kok_1.57 //

velāvātāścaramajaladhervīcimāndolayantaḥ stokonnidraiḥ kumudamukulaiḥ pītamuktāḥ sarassu /
svedāṅkūrān suratajanitān subhruvāṃ corayantaḥ seviṣyante niśi parabhṛta tvāṃ sukhena prasuptam // Kok_1.58 //

prāptonmeṣe prathamaśikhariprasthadāvāgnikalpe bālāśokastabakarucire bhānavīye mayūkhe /
prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya // Kok_1.59 //

padmopāntāduṣasi ramaṇe prāpnuvatyeva pārśvaṃ madhye mārajvaraparavaśāṃ vīkṣamāṇo rathāṅgīm /
dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ // Kok_1.60 //

dṛṣṭvā devaṃ parisarajuṣaṃ śambare bālakṛṣṇaṃ lopāmudrāsakhatilakitaṃ diṅmukhaṃ bhūṣayiṣyan /
kolānelāvanasurabhilān yāhi yatra prathante velātītaprathitavacasaḥ śaṅkarādyāḥ kavīndrāḥ // Kok_1.61 //

unmajjadbhiḥ punariva javāt pakṣavadbhirgirīndrair vṛndairnāvāṃ bhujapaṭalikoḍḍāmarairgāhyamānam /
lakṣmījāneḥ śayanasadanaṃ puṣpavāṭaṃ purāreḥ pākasthānaṃ nikhilamarutāṃ paśya vārānnidhānam // Kok_1.62 //

muktājālairdhavalapulinaṃ vīcimālāvikīrṇaiḥ kūlādhvānaṃ kusumitatarusnigdhamālambamānaḥ /
deśāddeśaṃ vrajasi kutukottānamugdhānanānāṃ vāmākṣīṇāṃ nayanaculakaiḥ sādaraṃ pīyamānaḥ // Kok_1.63 //

kuryāt prītiṃ tava nayanayoḥ kukkuṭakroḍanāma prāsādāgrollikhitagaganaṃ pattanaṃ tat pratītam /
yaddorvīryadraḍhimakaradībhūtarājanyavīrāḥ śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti // Kok_1.64 //

gehe gehe navanavasudhākṣālitaṃ yatra saudhaṃ saudhe saudhe surabhikusumaiḥ kalpitaṃ kelitalpam /
talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ yugme yugme sa khalu viharan viśvavīro manobhūḥ // Kok_1.65 //

vyarthaṃ karṇe navakuvalayaṃ vidyamāne kaṭākṣe bhāro hāraḥ stanakalaśayorbhāsure mandahāse /
yatra snigdheṣvapi kacabhareṣveṇaśābekṣaṇānāṃ mādyadbhṛṅge sati parimale maṅgalāya prasūnam // Kok_1.66 //

yatra jñātvā kṛtanilayanāmindirāmātmakanyāṃ manye snehākulitahṛdayo vāhinīnāṃ vivoḍhā /
tattaddvīpāntaraśatasamānītaratnaughapūrṇaṃ naukājālaṃ muhurupaharan vīcibhiḥ śliṣyatīva // Kok_1.67 //

tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ /
dṛṣṭvā vātāyanavinihitairlocanābjaistaruṇyo valgadvakṣoruhamupacitairhastatālairhaseyuḥ // Kok_1.68 //

kṛṣṭvā dṛṣṭiṃ kathamapi tataḥ kautukānāṃ nidānād uḍḍīyethāḥ pathi viṭapināṃ puṣpamādhvīṃ lihānaḥ /
hāraṃ hāraṃ madanapṛtanākāhalaiḥ kaṇṭhanādair utkaṇṭhānāṃ janapadamṛgīlocanānāṃ manāṃsi // Kok_1.69 //

brahmābhyāsapraśamitakalīn prāpya dīprān prakāśān śvetāraṇyaṃ vraja bahumataṃ dhāma mṛtyuñjayasya /
dṛṣṭvā dūre sakṛdapi janā yanna paśyantyavaśyaṃ mṛtyorvaktraṃ niṭilaghaṭitabhrūkuṭīkaṃ kadācit // Kok_1.70 //

sevyaṃ śambhoraruṇamurasastāḍanāddaṇdapāṇeḥ pādāmbhojaṃ śikharitanayāpāṇisaṃvāhayogyam /
yenākrānte sati giripatau loṣṭamānāsyacakraś cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī // Kok_1.71 //

pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva /
nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiñcit // Kok_1.72 //

sākaṃ kāntairmilati lalitaṃ keralīnāṃ kadambe matpreyasyāḥ priyasakha mahāmāghasevāgatāyāḥ /
pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān // Kok_1.73 //

śaivālaughacchuritakamalā saikatasraṃsihaṃsā nītā kārśyaṃ tapanakiraṇairvāsareṣveṣu sindhuḥ /
ākīrṇāsyāmalakanikaraiḥ śroṇivibhraṃśikāñcīṃ manye dīnāṃ virahadaśayā preyasīṃ me 'nuyāyāt // Kok_1.74 //

śāstā tasyā yadi taṭapathaiḥ śambarakroḍavāsī tiṣṭhannaśve javini mṛgayākautukī sañcareta /
lumpestasya śramajalakaṇān komalaiḥ pakṣavātair bhūyāt prītyai laghu ca samaye sevanaṃ hi prabhūṇām // Kok_1.75 //

sarvotkṛṣṭā jagati viditāḥ keraleṣu dvijendrā vallīkauṇyostadapi mahimā kāpi madhyaśritānām /
tatrāpyasyāḥ salilapavanā yatra yatra prathante teṣāṃ teṣāmatiśayajuṣaḥ śīlavidyānubhāvāḥ // Kok_1.76 //

īṣṭe teṣāṃ stutiṣu na guruḥ kā kathālpīyasāṃ no bhrātarbhūyaḥ śṛṇu parimitaṃ prastutādyāvaśeṣam /
tāmuttīrṇaḥ saritamamṛtasyandimākandavṛndān deśān pūtān pata guṇagaṇairnetranārāyaṇīyaiḥ // Kok_1.77 //

yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi /
draṣṭavyo 'sau kisalayamṛdurmuktipuryālayāyāḥ kātyāyanyā mahiṣamathanoḍḍāmaraḥ pādapadmaḥ // Kok_1.78 //

kiñcitpūrvaṃ raṇakhalabhuvi śrīmadadhyakṣayethās tanmīmāṃsādvayakulaguroḥ sadma puṇyaṃ maharṣeḥ /
vidvadvṛnde vivaditumanasyāgate yatra śaśvad- vyākhyāśālāvalabhinilayastiṣṭhate kīrasaṅghaḥ // Kok_1.79 //

śāstravyākhyā hariharakathā satkriyābhyāgatānām ālāpo vā yadi saha budhairākṣipedasya cetaḥ /
tadvisrabdhadvijaparivṛte niṣkuṭādrau niṣaṇṇaḥ kokūyethāḥ sa khalu madhurāṃ sūktimākarṇya tuṣyet // Kok_1.80 //

ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim /
dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ // Kok_1.81 //

pārśvādasya pracalitavataḥ pāvanānāharantaḥ kundasvacchān vṛṣapatimukhāsaktaromanthaphenān /
chindyustāpaṃ tava vṛṣapurīsaṅginaḥ śaṅkarāṅka- krīḍadgaurīkacataralanodgandhayo gandhavāhāḥ // Kok_1.82 //

pūrvo bhāgaḥ stanabharanataḥ prekṣyate ceccalākṣaḥ paścādbhāgo lalitacikuro dṛśyate no nitambī /
itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ // Kok_1.83 //

bhūṣābhogiśvasitapavanaiḥ phālanetre pradīpte svinnasyendoramṛtapṛṣatairūrjitaṃ nirgaladbhiḥ /
maulau yasya druhiṇaśirasāṃ maṇḍalaṃ maṇḍapāntaḥ kṣmādevānāṃ śrutipadajuṣāṃ saṃśayānucchinatti // Kok_1.84 //
dvāropāntasthitikṛdaṇimāpāṅgadattehitārthair āśāpālairnibiḍitabahiḥprāṅgaṇaṃ sevamānaiḥ /
tasyādūre kanakabhavanaṃ pakṣapātāt praviṣṭaḥ sampanmūrtiṃ praṇama girijāṃ sā hi viśvasya mātā // Kok_1.85 //

saṃsarpadbhistanurucibharaiḥ saṅgamagrāmaśaures tāpiñchābhaiḥ stabakitatalaṃ gāhamāno vihāyaḥ /
tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam // Kok_1.86 //

kālīvāsaṃ bhaja pathi mahat kānanaṃ yatra śaśvat sevāyāte tridaśanikare śrāddhadevaupavāhyam /
bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi // Kok_1.87 //

ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /
yatrāśliṣṭo varayuvatibhiścumbati svinnagaṇḍaṃ cūrṇīvātaḥ priya iva ratiśrāntamāsyāravindam // Kok_1.88 //
sā ca prekṣyā saridanupadaṃ yatra kalmāṣitāyāṃ majjanmāhodayapuravadhūkaṇṭhakastūrikābhiḥ /
raktāḥ padmāḥ kuvalayavanīsāmyamāpadyamānā vijñāyante sphuṭamahimadhāmodaye jṛmbhamāṇe // Kok_1.89 //

cārusvacchā śapharanayanā cakravākastanaśrīḥ kallolabhrūḥ kamalavadanā kamraśaivālakeśā /
saṃsevyā syāt sarasamadhurā sānukūlāvatīrṇair durgāhānyairiti hi saraṇiḥ kāpi gāmbhīryabhājām // Kok_1.90 //

tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam /
vīcīvegapracaladasitāmbhojinīgucchabuddhyā kūjaṃ kūjaṃ madhuramalayaḥ kokila vyālaperan // Kok_1.91 //

tīraṃ tasyāḥ prati gatavato dakṣiṇaṃ tatkṣaṇaṃ te deśaḥ sarvātiśayivibhavo dṛkpathetaḥ pratheta /
tāṃ jānīyā diśi diśi jayantākhyayā khyāyamānāṃ pratyādiṣṭatridivanagaraprābhavāṃ prāpyabhūmim // Kok_1.92 //

bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ /
ratnaśreṇīghaṭitaśikharairgopuraiḥ sā purī te prāyaḥ prajñābharaṇa sugamā syādanāveditāpi // Kok_1.93 //


uttarabhāgaḥ

lakṣmījanmasthitimanupamaiḥ pūritāṃ ratnajālair bhūbhṛdgarbhāṃ prakaṭitakaleśodayaślāghyavṛddhim /
pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī // Kok_2.1 //

vaktraupamyaṃ vahati vimalaṃ paśya pārśve sudhāṃśoḥ paścādbhāgaṃ sumukhi ramaṇairitthamāvedyamānāḥ /
harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ // Kok_2.2 //

vīthyāṃ vīthyāṃ valaripuśilābhaṅgabaddhasthalāyāṃ sammūrchadbhiḥ kiraṇapaṭalaistvadgarujjālanīlaiḥ /
yatrārabdhe dinakarakarairapyahārye 'ndhakāre lolākṣīṇāṃ bhavati divase nirviśaṅko 'bhisāraḥ // Kok_2.3 //

yasyāṃ rātrau yuvativadanāmbhojasaundaryacauryāt satyaṃ saudhadhvajapaṭaśikhāghṛṣṭabimbe himāṃśau /
dṛṣṭvā kṛṣṇaṃ kiṇamaṇikaṇaṃ hanta gāḍhaṃ prarūḍhaṃ mūḍho loko vadati śaśako rohito 'nyattatheti // Kok_2.4 //

vīcīkṣiptā iva suradhunībālaśaivālamālā yatrodīrṇā maratakarucaścandraśālātalebhyaḥ /
ghāsabhrāntyā gaganapadavīdīrghapānthāyamānāś cañcatprothaṃ taraṇituragāścarvituṃ prārabhante // Kok_2.5 //

yatrodyāne malinitadiśākuñjapuñje tarūṇāṃ śṛṅge lagnā bhramarapaṭalīnirviśeṣāḥ payodāḥ /
vāpīṣvambūnyadhikasurabhīṇyutsṛjanti svakāle sopānāgrasphaṭikakiraṇojjṛmbhaṇāmreḍitāni // Kok_2.6 //

anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā /
itthaṃ yasyāṃ smitalavajuṣo hrepayante navoḍhāṃ sakhyastasyāstanumanupamāṃ bimbitāṃ darśayantyaḥ // Kok_2.7 //

cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam /
romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā // Kok_2.8 //

śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra /
mugdhākṣīṇāṃ mukulitadṛśāṃ mohanāḍambarānte bhūyaḥ śrāntaṃ punarapi ratodyogamudvelayanti // Kok_2.9 //

yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
vidyudvallī punarapi navārabdhasaṃbhogalīlā- vellatkāntāvipulajaghanasrastakāñcīsamaiva // Kok_2.10 //

tasyāṃ lakṣmīramaṇanilayaṃ dakṣiṇenekṣaṇīyaṃ matkāntāyāḥ sadanamabhito veṣṭitaṃ ratnasālaiḥ /
madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasminnambhoruha iva kanatkarṇike khelati śrīḥ // Kok_2.11 //

māhābhāgyaṃ ratipatibhujāḍambaraḥ paunaruktyāt kalyāṇaughaḥ sphurati rasikānantatāpyatra hīti /
eṣāmādyakṣaragaṇamupādāya baddhena nāmnā mānyaṃ mārakkaranilayanaṃ yatkavīndrā gṛṇanti // Kok_2.12 //

līlāvāpī lasati lalitā tatra sopānamārge māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā /
yatrāyāntyāḥ payasi vimale snātumasmatpriyāyā manye yānābhyasanavidhaye mallikākṣā vasanti // Kok_2.13 //

tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjatīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
pārśve cāsya stabakanamitā mādhavīmugdhavallī preyasyā me pariṇayamahaṃ prāpitau sādaraṃ yau // Kok_2.14 //

tasyādūre maratakatale hemabaddhālavālaḥ sikto mūle himajalabharaiścampakaḥ kaścidāste /
labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam // Kok_2.15 //

krīḍānṛtte bhavanaśikhināṃ dūramuktāhisaṅgā sāndracchāyāhṛtaravikarā tatra pāṭīravāṭī /
madhye tasyāṃ sa khalu latikāmaṇḍapo ratnabhūmiḥ śaśvadyasmin kimapi valati smāvayoḥ premavallī // Kok_2.16 //

snigdhaskandhasrutamadhurasaḥ kiñca tasyopakaṇṭhe kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ /
kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām āśliṣṭāṅgo vahati mukulacchadmanā romabhedān // Kok_2.17 //

sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt /
prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas tasmin dṛśyā taṭidiva ghane cārurūpā priyā me // Kok_2.18 //

sā netrāṇāmamṛtagulikā sṛṣṭisāro vidhātuḥ saundaryendoḥ prathamakalikā dīpikā bhūtadhātryāḥ /
kandarpasya tribhuvanavibhoḥ kāñcanī ketuyaṣṭiḥ śṛṅgārābdheḥ śaśadharakalā jīvitaṃ me dvitīyam // Kok_2.19 //

paśyannenāṃ bahalasuṣamāmaṇḍalāntarnimagnāṃ madhye 'nyāsāmapi caladṛśāṃ jñāsyase no kathaṃ tvam /
jyotsnājālasnapitabhuvanā tārakāṇāṃ samīpe cāndrī mūrtiḥ kathaya jagato jñāpyate kena rātrau // Kok_2.20 //

sāndrāmodastimiranikaraścandramā niṣkalaṅkaḥ śailau haimau bhramarapaṭalīkīlito vyomabhāgaḥ /
kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt // Kok_2.21 //

nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ /
pāṇī kalpadrumakisalayaprābhavaṃ na kṣamete vāṇī tasyā vahati bhavatāṃ pañcamairbālamaitrīm // Kok_2.22 //

sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ sā ced bimbādharamadhuratā tiktatāmeti mādhvī /
sā vā tasyā yadi tanulatā mālatī lohatulyā tau cedūrū kanakakadalīstambhayoḥ kvāpi ḍambhaḥ // Kok_2.23 //

ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ /
tādṛgbhūte manasi vivaśe kinnu kurvīta seyaṃ yadyacceto vimṛśati girāṃ tattadevābhidheyam // Kok_2.24 //

adya prāyaḥ praṇayini mayi proṣite bhāgyadoṣāt kalpaprāyairahaha divasairebhirutkaṇṭhamānā /
sañjāyeta prabalavirahodvejitā peśalāṅgī mūrchadgharmajvaraparavaśā nīlakaṇṭhīva khinnā // Kok_2.25 //

yatrāpāṅgadyutikavacite kiñcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ /
tasminnasyā bhavati niyataṃ hanta cintākulāyā gaṇḍanyastaḥ karakisalayaḥ karṇajāhe 'vataṃsaḥ // Kok_2.26 //

pakṣmaspandaḥ samajani sakhe paśyatormāṃ yayoḥ prāṅ- niṣpatrākṛnmayi tu vidhinā tādṛśe dūranīte /
antarbāṣpacchuraṇanibhṛte sāmprataṃ te mṛgākṣyā netre dhattastuhinakaṇikādanturāmbhojadainyam // Kok_2.27 //

sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
narmālāpasmitalavasudhāsecanairmucyamānas tāmyatyuṣṇaśvasitapavanaiḥ so 'ti bimbādharo 'syāḥ // Kok_2.28 //

krīḍāśailau madananṛpateḥ kāntipūrasya kokau syātāṃ tasyā dhruvamurasijau kiñcidāpāṇḍumūlau /
madviśleṣaḥ śaraduḍunibhāṃ tyājayan hāramālāṃ manye bhīto vitarati tayoraśrudhārābhiranyām // Kok_2.29 //

bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā /
śroṇībimbe sumahati tayā bhūṣite komalāṅgyāḥ sālāvītāṃ sa kila madano manyate rājadhānīm // Kok_2.30 //

maccitākhyadvipaniyamanālānayordvandvamūrvoḥ śroṇībhārādalasamadhunā jāyate khinnakhinnam /
ārabdhānāṃ hara hara mayā yatra saṃvāhanānāṃ nityaṃ jātā niravadhirasāḥ ke 'pi ke 'pyantarāyāḥ // Kok_2.31 //
ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau /
mithyāgotraskhalanamasakṛt prastutaṃ hanta yābhyāṃ labdhuṃ pādapraṇatiṣu mayā hanta santāḍanāni // Kok_2.32 //

yadyapyasyāḥ kraśayati vapurvallarīṃ dīpyamāno viśleṣāgnirdviguṇayati tāṃ kintu lāvaṇyalakṣmīm /
taptāṃ taptāṃ nayati nitarāṃ tānavaṃ jātavedā haimīṃ lekhāmapi tu janayatyeva varṇaprakarṣam // Kok_2.33 //

pṛthvīreṇūnalakanikare netrayorbāṣpapūraṃ haste gaṇḍaṃ sitabisalatāhārajālaṃ stanāgre /
śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety āstāmetadbahuvilapitairmāstu kālātipātaḥ // Kok_2.34 //

sthitvā cūte prathamakathite mugdhakāntādharābhaṃ daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā /
pṛcchantī vā malayavapanaṃ praśrayānmatpravṛttiṃ madvṛttāntaṃ kathaya kaṭhinasyeti vā prārthayantī // Kok_2.35 //

chinte tāpaṃ himajalamayī cāndanī kinnu carcā mandaspandāḥ kimu sukhakarā mārutāścāmarāṇām /
pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī // Kok_2.36 //

praspandante malayapavanā rundhi jālaṃ kavāṭaiḥ śambhornāmnā śaragaṇamucaṃ bhīṣayeḥ pañcabāṇam /
jīvañjīvaṃ visṛja carituṃ candrike candrikāyām itthaṃ ceṭīṃ sajalanayanāmādiśantī muhurvā // Kok_2.37 //

prāptālambā parijanakaraiḥ prāpya vā citraśālāṃ mugdhā svasyāścaraṇapatitaṃ veti taṃ māṃ nirīkṣya /
ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ // Kok_2.38 //

kopaṃ caṇḍi tyaja parijane daivamatrāparāddhaṃ yenākāṇḍe samaghaṭi mahānāvayorviprayogaḥ /
itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum // Kok_2.39 //

gaṇḍālambairlulitamalakairdhūsarairvaktrabimbaṃ dṛṣṭvā śuddhasphaṭikaghaṭite bimbitaṃ bhittibhāge /
antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā // Kok_2.40 //

nidrāṃ prāptā kathamapi cirāttatra cālokinī māṃ śūnyāśleṣaṃ viracitavatī hanta ghātāt kucādryoḥ /
nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ paśyantīnāṃ nayanakamale badhnatī vā sakhīnām // Kok_2.41 //

vakti dhvāṅkṣaḥ suhṛdupagamaṃ dakṣiṇe kṣīravṛkṣe vāmaṃ netraṃ sphurati sucirāducchvasityadya cetaḥ /
kiñca svānaḥ śravaṇamadhuro jāyate kokilānāṃ prāṇeṣvāśāmiti kathamapi bhrātarābadhnatī vā // Kok_2.42 //

muktvā jīvāmyasusamamiti vrīlitā vismitā vā tatsaṅgāśā punariha paraṃ heturityāsitā vā /
śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat // Kok_2.43 //

gāḍhāśleṣavyatikararasagranthanādūyamānaḥ sambhogānte svapanavidhaye yaḥ purā dhūyate sma /
kaṇṭhotsaṅgānmama sa vidhinā vairiṇā dūrakṛṣṭo vāmo bāhustvayi savidhage yāsyati spandamasyāḥ // Kok_2.44 //

vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
sahyasparśe sati ravikare tāmasahyasmarārtiṃ matsandeśaṃ maṇivalabhikāmāśritaḥ śrāvayethāḥ // Kok_2.45 //

tyaktvā cūtānapi kusumitānāgato matsamīpaṃ kinnveṣa syāt kamapi kuśalodantamākhyātukāmaḥ /
ityālībhirbhṛtajalakaṇaṃ pāṇināmṛṣṭanetraṃ dṛṣṭaḥ spaṣṭākṣaramiti śanaiḥ śaṃsituṃ prakramethāḥ // Kok_2.46 //

amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram // Kok_2.47 //

coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam /
bhūyobhūyaḥ kathaya kathayetyālapantyaśrumiśraiḥ prītismerairmadiranayanā mānayiṣyatyapāṅgaiḥ // Kok_2.48 //

evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
tādṛkpremṇaściravirahiṇaḥ prāṇanāthasya vāṇī seyaṃ mattaḥ śravaṇasarasā śrūyatāṃ śrāvyabandhā // Kok_2.49 //

kalyāṇāṅgi priyasahacarīṃ tvāmanāsādayadbhir bāhyairakṣaiḥ saha paramahaṃ yāmi kāmapyavasthām /
dhanyaṃ cetaḥ punaridamahorātramanyānapekṣaṃ tvayyāmagnaṃ bata nanu pṛthagbhāgyamapyekajānām // Kok_2.50 //

mādyadbhṛṅgaiḥ kumudapavanaistarjyamānasya ghorair ātaṅkākhye sarasi luṭhato hā niśīthe niśīthe /
nidrāmūke jagati rudati śvāsacintājuṣo me saṅkrandantaścaṭulanayane cakravākāḥ sahāyāḥ // Kok_2.51 //

mohādvaitaṃ viharati dhṛtirlīyate jāḍyamīne bhātyunmādo bhramati matirityādi so 'haṃ na vedmi /
bāṇaṃ muñcan parisaracaro na svapan nāpi khādan kṛtsnaṃ jānātyalasagamane kevalaṃ pañcabāṇaḥ // Kok_2.52 //

kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
kiñciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle sītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti // Kok_2.53 //

aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram /
smāraṃ smāraṃ kathamapi mayā muhyatā sahyate 'sau mando vāyuḥ sutanu bakulodbhedasaurabhyabandhuḥ // Kok_2.54 //

tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante /
pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne // Kok_2.55 //

utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi /
tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi // Kok_2.56 //

tvaṃ cāhaṃ ca kṣitimupagatāvityaviśleṣacintā nindāvantau smara iti mitho vākyasambhedasaukhyam /
spṛśyete nau niśi śaśikarairaṅgake yaugapadyāt tenāpyasti dviradagamane satyamāśleṣabuddhiḥ // Kok_2.57 //
hāhantāsminnasulabhamithodarśane viprayoge saivālambo mama bhagavatī bhāvanākalpavallī /
tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktumanyat // Kok_2.58 //

jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam /
kālāt kṣīṇe punaravayave vardhate kevalaṃ no tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi // Kok_2.59 //

evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /
niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ // Kok_2.60 //

tīrṇaprāyo virahajaladhiḥ śailakanyāprasādāc cheṣaṃ māsadvitayamabale sahyatāṃ mā viṣīda /
dhūpodgāraiḥ surabhiṣu tato bhīru saudhāntareṣu krīḍiṣyāvo navajaladharadhvānamandrāṇyahāni // Kok_2.61 //

kacciccitte sphurati capalāpāṅgi cūrṇyāṃ kadācit srastottaṃsaṃ dhavalanayanaṃ dhautabimbādharoṣṭham /
snānānte te mukhamupasakhi prekṣamāṇe mayi drāg- vakṣodaghne payasi punarapyāvayormajjanaṃ tat // Kok_2.62 //

āśliṣyantaṃ viṭapabhujayā tatra vallīranekāḥ krīḍārāme kamapi taruṇaṃ vīkṣya mākandavṛkṣam /
sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ // Kok_2.63 //

pratyākhyātaḥ praṇayini ruṣā bimbito 'haṃ stane te sairandhryajñā sthagayitumabhūccandanena pravṛttā /
mā pāṭīraṃ pulakini punaścātra limpeti śaṃsaty ālīvṛnde smitajuṣi kṛtā dṛktvayā vrīlagarbhā // Kok_2.64 //

uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe /
reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ kañcitkālaṃ karakisalayairapyadhurlocanāni // Kok_2.65 //

ityetasmānmama kuśalitāṃ viddhyabhijñānadānād bhūyaścaikaṃ śṛṇu sahacarīṃ dhūtanaikānunītim /
kelīhaṃse smarajuṣi haṭhāccumbatīṣatstanantīṃ tvaṃ tu smṛtvā kimapi bahalavrīlamālokathā mām // Kok_2.66 //

rāgo nāma truṭati viraheṇeti lokapravādas tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge /
so 'yaṃ bhedo viṣayabhidayā saṅgame tvaṃ kilaikā viśleṣe tu tribhuvanamidaṃ jāyate tvanmayaṃ hi // Kok_2.67 //

etatkṛtyaṃ priyasakha mama bhrāturārtasya kṛtvā nāsīraḥ syā jagati karuṇāśālināṃ saṃvibhāge /
śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām // Kok_2.68 //
evaṃ tasyā virahavidhuraṃ jīvitaṃ sthāpayitvā gaccha svecchāviharaṇa yathāprārthitaṃ digvibhāgam /
mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ // Kok_2.69 //