Uddanda: Kokilasamdesa
Based on the text prepared for the translation by Shankar Rajaraman and Venetia Kotamraju: The Message of the Koel : Uddaṇḍa Śāstrīs's Kokila Sandeśa,
Bangalore : Rasāla 2012.



Input by the team of translators




PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa Kok_1.88b
aṅkārūḍhāmalaghujaghane nocitaṃ vaktumanyat Kok_2.58d
aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ Kok_2.24b
atrāmuñcannapi bhagavatīkiṅkaroktyā saśaṅkāḥ Kok_1.2c
atrāyāhi priyasakha nanu svāgataṃ paśya pārśve Kok_1.6a
adya prāyaḥ praṇayini mayi proṣite bhāgyadoṣāt Kok_2.25a
adyāpyambhoruhabhavamakhālagnadhūmābhiśaṅkām Kok_1.16d
adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt Kok_2.18b
adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ Kok_1.13a
antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ Kok_2.40c
antarbāṣpacchuraṇanibhṛte sāmprataṃ te mṛgākṣyā Kok_2.27c
antastoṣaṃ mama vitanuṣe hanta jāne bhavantaṃ Kok_1.7a
anyāmagre mama maṇigṛhe bhuktavānityavādīr Kok_2.7a
amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā Kok_2.47a
aṃsālambiślathakacabharaṃ hastaruddhāmbarāntaṃ Kok_2.54a
ākarṇyemāṃ punariti tathā saiṣa cakre nivāsaṃ Kok_1.3c
ākarṣantaḥ pratinavalatāpuṣpagandhopahārān Kok_1.15a
ākīrṇāsyāmalakanikaraiḥ śroṇivibhraṃśikāñcīṃ Kok_1.74c
ākhinnabhrūvalanamalasairarcayiṣyantyapāṅgaiḥ Kok_1.30d
ātaṅkākhye sarasi luṭhato hā niśīthe niśīthe Kok_2.51b
ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā Kok_2.32a
ādhatte yat kanakavalabhīnīḍalīnaiḥ kapotair Kok_1.16c
āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā Kok_2.45b
ārabdhānāṃ hara hara mayā yatra saṃvāhanānāṃ Kok_2.31c
ālāpo vā yadi saha budhairākṣipedasya cetaḥ Kok_1.80b
ālīvṛnde smitajuṣi kṛtā dṛktvayā vrīlagarbhā Kok_2.64d
ālīhastārpitakaratalā tatra cedāgatā syāt Kok_1.47b
ālokethāstaralahariṇīnetratāpiñchitāni Kok_1.31b
āśāpālairnibiḍitabahiḥprāṅgaṇaṃ sevamānaiḥ Kok_1.85b
āśāṃ pāśāyudhatilakitāmāśrayannāttavegaḥ Kok_1.21a
āśliṣṭāṅgo vahati mukulacchadmanā romabhedān Kok_2.17d
āśliṣyantaṃ viṭapabhujayā tatra vallīranekāḥ Kok_2.63a
āsiñcantaḥ saraṇimabhitaḥ śītalaiḥ śīthuleśaiḥ Kok_1.15b
āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt Kok_1.3b
āstāmetadbahuvilapitairmāstu kālātipātaḥ Kok_2.34d
āste śātatriśikhaśikhayā dārukaṃ jaghnuṣī sā Kok_1.42c
itthaṃ gauryā yugapadubhayaṃ draṣṭukāmo 'ṣṭamūrtir Kok_1.83c
itthaṃ ceṭīṃ sajalanayanāmādiśantī muhurvā Kok_2.37d
itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ Kok_2.39c
itthaṃ bhaktyā puramathanamārādhya labdhaprasādaḥ Kok_1.44a
itthaṃ yasyāṃ smitalavajuṣo hrepayante navoḍhāṃ Kok_2.7c
itthaṃ stutvā bahirupavanopāntamākandaśṛṅge Kok_1.55a
ityālībhirbhṛtajalakaṇaṃ pāṇināmṛṣṭanetraṃ Kok_2.46c
ityetasmānmama kuśalitāṃ viddhyabhijñānadānād Kok_2.66a
īṣṭe teṣāṃ stutiṣu na guruḥ kā kathālpīyasāṃ no Kok_1.77a
ukteṣveva prasajati punarnavyalāvaṇyasāreṣv Kok_2.24a
uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ Kok_2.65a
uccaiḥ saudhairuḍugaṇagatīrūrdhvamutsārayantīṃ Kok_1.44c
uḍḍīyāsmād bakulasarasāt sa tvamudyānadeśāt Kok_1.18a
uḍḍīyethāḥ pathi viṭapināṃ puṣpamādhvīṃ lihānaḥ Kok_1.69b
utkaṇṭhānāṃ janapadamṛgīlocanānāṃ manāṃsi Kok_1.69d
utkaṇṭho 'smi tvaduditadhiyā mugdhahaṃsīnināde Kok_2.56a
utkīrṇānāṃ kanakavalabhīṣūdgato viṣkirāṇāṃ Kok_1.52a
utthāsyanti bhramarataruṇāḥ siktadehā marandair Kok_1.19c
uddāmānāmapi navanavodyānalīlāyitānām Kok_1.13d
udyānadruprasavasurabhīn hosalān gāhamānaḥ Kok_1.36b
udyānaśrīprahitasajalāpāṅgabhaṅgānukārāḥ Kok_1.19d
unmajjadbhiḥ punariva javāt pakṣavadbhirgirīndrair Kok_1.62a
etatkṛtyaṃ priyasakha mama bhrāturārtasya kṛtvā Kok_2.68a
evaṃ tasyā virahavidhuraṃ jīvitaṃ sthāpayitvā Kok_2.69a
evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ Kok_2.60a
evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ Kok_2.49a
eṣāmādyakṣaragaṇamupādāya baddhena nāmnā Kok_2.12c
ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī Kok_2.38c
kacciccitte sphurati capalāpāṅgi cūrṇyāṃ kadācit Kok_2.62a
kaccit kṣemaṃ bhajati bhavatītyāttavācaṃ bhavantam Kok_2.48b
kañcitkālaṃ karakisalayairapyadhurlocanāni Kok_2.65d
kañcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ Kok_1.49a
kaṇṭhacchāyā pratiphalati kiṃ bharturityadriputryā Kok_1.52c
kaṇṭhotsaṅgānmama sa vidhinā vairiṇā dūrakṛṣṭo Kok_2.44c
kandarpasya tribhuvanavibhoḥ kāñcanī ketuyaṣṭiḥ Kok_2.19c
kandarpāgniṃ kathamiva kukūlāgnikalpaṃ saheta Kok_1.12d
kampākūlopavanapavanā bandhavaste 'nukūlāḥ Kok_1.15d
kamraṃ cakraṃ mṛdukarikaradvandvamabje salīle Kok_2.21c
kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena Kok_2.53b
kalpaprāyairahaha divasairebhirutkaṇṭhamānā Kok_2.25b
kalyāṇāṅgi priyasahacarīṃ tvāmanāsādayadbhir Kok_2.50a
kalyāṇī sā kanakakadalīkandalīkomalāṅgī Kok_1.12c
kalyāṇaughaḥ sphurati rasikānantatāpyatra hīti Kok_2.12b
kallolabhrūḥ kamalavadanā kamraśaivālakeśā Kok_1.90b
kaste tattvaṃ prabhavati paricchettumāścaryasindho Kok_1.54d
kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa Kok_1.20b
kāñcībhartuḥ karigiritaṭe puṇyamenaṃ vimānam Kok_1.16b
kāñcyāṃ kampātaṭabhuvi tayānanvito budhyate sma Kok_1.1d
kātyāyanyā mahiṣamathanoḍḍāmaraḥ pādapadmaḥ Kok_1.78d
kāntārāge sati vikasite kaḥ pumāṃstyaktumīṣṭe Kok_1.33d
kāntārāṇi prasavaśayanaiśchinnaguñjākalāpaiḥ Kok_1.31c
kāntālāpasmaraṇavivaśaḥ kiñcidārādupetya Kok_1.5b
kāntāḥ kāntān parabhṛta kuhūkāramekaṃ vimuñca Kok_1.38b
kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ Kok_1.7d
kāntodantaḥ suhṛdupanato viprayogārditānāṃ Kok_1.10c
kāmaḥ svāmī kila śalabhatāmāpa netrasphuliṅge Kok_1.28a
kāmārto 'yaṃ śivaśiva samullaṅghya māsān kathañcit Kok_1.4b
kālāt kṣīṇe punaravayave vardhate kevalaṃ no Kok_2.59c
kālīvāsaṃ bhaja pathi mahat kānanaṃ yatra śaśvat Kok_1.87a
kāle kāle karikaraśirovibhramābhyāṃ bhujābhyām Kok_2.17c
kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ Kok_2.53a
kāle tasmin karadhṛtagalannīvayo vārakāntāḥ Kok_1.30a
kiñca svānaḥ śravaṇamadhuro jāyate kokilānāṃ Kok_2.42c
kiñciccañcūkalitakalikāśīthubhāreṇa siñceś Kok_1.48c
kiñcitpūrvaṃ raṇakhalabhuvi śrīmadadhyakṣayethās Kok_1.79a
kiñciddaṣṭādharakisalayāṃ prāṅmayā bhogakāle Kok_2.53c
kiñcillīnāṃ kisalayapuṭe kokilāmākulātmā Kok_1.8c
kinnveṣa syāt kamapi kuśalodantamākhyātukāmaḥ Kok_2.46b
kuñje kuñje kathitaśabaradvandvalīlāyitāni Kok_1.31d
kundasvacchān vṛṣapatimukhāsaktaromanthaphenān Kok_1.82b
kuryāt prītiṃ tava nayanayoḥ kukkuṭakroḍanāma Kok_1.64a
kūjadbhṛṅgaḥ kuravakataruryaḥ kuraṅgekṣaṇāyāḥ Kok_2.17b
kūjaṃ kūjaṃ madhuramalayaḥ kokila vyālaperan Kok_1.91d
kūjāvyājāddhitamupadiśan kokilāvyājabandho Kok_1.7c
kūjāṃ kiñcit kuru nanu girā vyajyate sannasaṃśca Kok_1.43d
kūlādhvānaṃ kusumitatarusnigdhamālambamānaḥ Kok_1.63b
kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre Kok_1.41c
kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiñcit Kok_1.72d
kūlonmīlatkramukakuhalīcāmarāndolitormim Kok_1.21b
kṛtsnaṃ jānātyalasagamane kevalaṃ pañcabāṇaḥ Kok_2.52d
kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ Kok_1.54c
kṛṣṭaḥ kṛṣṭaḥ pathi pathi sakhe keralīnāṃ kaṭākṣaiḥ Kok_1.44b
kṛṣṭvā dṛṣṭiṃ kathamapi tataḥ kautukānāṃ nidānād Kok_1.69a
kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā Kok_2.40d
kelīyānakvaṇitaraśanā komalābhyāṃ padābhyām Kok_1.47a
kelīhaṃsakṣubhitanagarabhrāntabhṛṅgaiḥ sarobhiḥ Kok_1.93b
kelīhaṃse smarajuṣi haṭhāccumbatīṣatstanantīṃ Kok_2.66c
kokūyethāḥ sa khalu madhurāṃ sūktimākarṇya tuṣyet Kok_1.80d
kopaṃ caṇḍi tyaja parijane daivamatrāparāddhaṃ Kok_2.39a
kolānelāvanasurabhilān yāhi yatra prathante Kok_1.61c
krīḍadgaurīkacataralanodgandhayo gandhavāhāḥ Kok_1.82d
krīḍantīnāṃ mukharitalatāmandiraṃ khecarīṇāṃ Kok_1.39a
krīḍānṛtte bhavanaśikhināṃ dūramuktāhisaṅgā Kok_2.16a
krīḍārāme kamapi taruṇaṃ vīkṣya mākandavṛkṣam Kok_2.63b
krīḍāśailau madananṛpateḥ kāntipūrasya kokau Kok_2.29a
krīḍiṣyāvo navajaladharadhvānamandrāṇyahāni Kok_2.61d
kleśo bhūyānapi bahumataḥ ślāghyate cedudarkaḥ Kok_1.3d
kṣatradhvaṃsāt svayamuparato viprasātkṛtya kṛtsnaṃ Kok_1.39c
kṣībakṣībabhramarataruṇīsevitāṃ kṣīrasindhum Kok_1.21d
kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān Kok_1.3a
kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām Kok_1.51d
kṣmādevānāṃ śrutipadajuṣāṃ saṃśayānucchinatti Kok_1.84d
gaccha svecchāviharaṇa yathāprārthitaṃ digvibhāgam Kok_2.69b
gaṇḍanyastaḥ karakisalayaḥ karṇajāhe 'vataṃsaḥ Kok_2.26d
gaṇḍālambairlulitamalakairdhūsarairvaktrabimbaṃ Kok_2.40a
gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ Kok_1.11a
gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ Kok_2.38d
gāḍhāśleṣavyatikararasagranthanādūyamānaḥ Kok_2.44a
gāyantīnāṃ kvacidapi sakhe komalān kinnarīṇāṃ Kok_1.53c
gehe gehe navanavasudhākṣālitaṃ yatra saudhaṃ Kok_1.65a
gaurīmaṅke vahasi bhasitaṃ pañcabāṇaṃ cakartha Kok_1.54b
grāhaṃ grāhaṃ pṛthu pṛthu mayā mauktikaṃ gumbhitā yā Kok_2.30b
ghāsabhrāntyā gaganapadavīdīrghapānthāyamānāś Kok_2.5c
cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī Kok_1.71d
cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān Kok_1.48d
cañcatprothaṃ taraṇituragāścarvituṃ prārabhante Kok_2.5d
cāndrī mūrtiḥ kathaya jagato jñāpyate kena rātrau Kok_2.20d
cārusvacchā śapharanayanā cakravākastanaśrīḥ Kok_1.90a
citrā daivī gatiriyamasau śailajāmaṇḍitāyāṃ Kok_1.1c
cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo Kok_2.8a
cumban bimbādharamiva navaṃ pallavaṃ śīthugarbhaṃ Kok_1.33a
cūtāṅkūrāsvadanarasikaṃ kokilaṃ sandadarśa Kok_1.4d
cūte cūte kusumakalikāṃ tvāṃ ca dṛṣṭvā sametaṃ Kok_1.23a
cūrṇīvātaḥ priya iva ratiśrāntamāsyāravindam Kok_1.88d
caitrārambhe samuditamadhuśrīkaṭākṣābhirāmaṃ Kok_1.4c
colastrīṇāmayi saphalayan netramutpakṣmamālam Kok_1.27b
coleṣvāste sumukhi kuśalī tvatpriyaḥ pṛcchati tvāṃ Kok_2.48a
chinte tāpaṃ himajalamayī cāndanī kinnu carcā Kok_2.36a
chindyustāpaṃ tava vṛṣapurīsaṅginaḥ śaṅkarāṅka- Kok_1.82c
cheṣaṃ māsadvitayamabale sahyatāṃ mā viṣīda Kok_2.61b
jātaṃ ceto madanasubhaṭasyādya yogyaṃ śaravyaṃ Kok_2.59a
jātaṃ viddhi śrutisukhagirāṃ kokilānāṃ kule māṃ Kok_2.47c
jātāśvāsaḥ sphuṭamiti girā śrāvyayā sandideśa Kok_1.5d
jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām Kok_2.49b
jīvañjīvaṃ visṛja carituṃ candrike candrikāyām Kok_2.37c
jyotsnājālasnapitabhuvanā tārakāṇāṃ samīpe Kok_2.20c
taccāmlānaprasarasarasaṃ niṣkalaṅkaṃ kavitvam Kok_1.26b
tattaddvīpāntaraśatasamānītaratnaughapūrṇaṃ Kok_1.67c
tatratyānāṃ kimiha bahunā sarvametat paṭhantaḥ Kok_1.26c
tatratyānāṃ ruciracikuranyastasaugandhikānāṃ Kok_1.37a
tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto Kok_1.32a
tatra drakṣyasyakhilamahilāmaulimālāyamānāṃ Kok_1.12a
tatra dvitrān priyasahacarīviprayogātidīrghān Kok_1.4a
tatrāpyasyāḥ salilapavanā yatra yatra prathante Kok_1.76c
tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus Kok_1.29c
tatsaṅgāśā punariha paraṃ heturityāsitā vā Kok_2.43b
tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ Kok_1.68a
tatsaundaryāpahṛtahṛdayo mā vilambasva gantuṃ Kok_1.20c
tadvisrabdhadvijaparivṛte niṣkuṭādrau niṣaṇṇaḥ Kok_1.80c
tanmīmāṃsādvayakulaguroḥ sadma puṇyaṃ maharṣeḥ Kok_1.79b
tanvaṅgīnāṃ śravaṇasubhagairnūpurāṇāṃ virāvair Kok_1.23c
taptāṃ taptāṃ nayati nitarāṃ tānavaṃ jātavedā Kok_2.33c
talpe talpe rasaparavaśaṃ kāminīkāntayugmaṃ Kok_1.65c
tasmācchailāttaṭamavataran kiñcidākuñcya pakṣau Kok_1.41b
tasmin kāle balimahajuṣāṃ vāravāmālakānāṃ Kok_1.56a
tasmin dṛśyā taṭidiva ghane cārurūpā priyā me Kok_2.18d
tasminnasyā bhavati niyataṃ hanta cintākulāyā Kok_2.26c
tasyādūre kanakabhavanaṃ pakṣapātāt praviṣṭaḥ Kok_1.85c
tasyādūre maratakatale hemabaddhālavālaḥ Kok_2.15a
tasyāstīre punarupavanaṃ tatra cūto 'sti potas Kok_2.14a
tasyāṃ lakṣmīramaṇanilayaṃ dakṣiṇenekṣaṇīyaṃ Kok_2.11a
tasyaivāgre sadayamabalālūnasūnapravāle Kok_1.46c
taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā Kok_1.5a
tādṛkpremṇaściravirahiṇaḥ prāṇanāthasya vāṇī Kok_2.49c
tādṛgbhūte manasi vivaśe kinnu kurvīta seyaṃ Kok_2.24c
tānullaṅghya smitakuvalayasnigdhamutkandharāṇāṃ Kok_1.27a
tāpastīvrasmarahutabhujā tasya varṇodgamo 'pi Kok_2.59d
tāpiñchābhaiḥ stabakitatalaṃ gāhamāno vihāyaḥ Kok_1.86b
tāmāyāntīṃ stanabharaparitrastabhugnāvalagnāṃ Kok_1.48a
tāmuttīrṇaḥ saritamamṛtasyandimākandavṛndān Kok_1.77c
tāmyatyuṣṇaśvasitapavanaiḥ so 'ti bimbādharo 'syāḥ Kok_2.28d
tāruṇyoṣmāñcitakucataṭīvitruṭatkañcukānām Kok_1.37b
tāvatkālaṃ tava ca hṛdayaṃ tāntimetīti śaṅke Kok_1.9c
tāścenmānagrathitahṛdayāḥ sannatān nādri yeran Kok_1.38a
tāṃ jānīyā diśi diśi jayantākhyayā khyāyamānāṃ Kok_1.92c
tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ Kok_1.57d
tiṣṭhannaśve javini mṛgayākautukī sañcareta Kok_1.75b
tīraṃ tasyāḥ prati gatavato dakṣiṇaṃ tatkṣaṇaṃ te Kok_1.92a
tīre tasyā dramiḍasudṛśo darśanīyā vilokya Kok_1.24c
tīrṇaprāyo virahajaladhiḥ śailakanyāprasādāc Kok_2.61a
tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid Kok_2.55a
tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe Kok_1.17d
tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo Kok_1.86c
tulyaprītirbhavati hi jano rājavadrājamitre Kok_1.29d
tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ Kok_1.68b
tejorāśeḥ praviśa bhavanaṃ dhūrjaṭerūrjitaṃ tat Kok_1.51b
tenāpyasti dviradagamane satyamāśleṣabuddhiḥ Kok_2.57d
teṣāmeṣāṃ stutiṣu na bhavet kasya vaktraṃ pavitram Kok_1.45d
teṣāṃ teṣāmatiśayajuṣaḥ śīlavidyānubhāvāḥ Kok_1.76d
tau cedūrū kanakakadalīstambhayoḥ kvāpi ḍambhaḥ Kok_2.23d
tyaktāśaṅkaṃ praṇama giriśaṃ dhyānaniṣkampagātraḥ Kok_1.52b
tyaktvā cūtānapi kusumitānāgato matsamīpaṃ Kok_2.46a
tvajjatīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ Kok_2.14b
tvañcaddhūmān davahutabhujo jvālamālājaṭālān Kok_1.40a
tvatsamparkaṃ subhaga niyataṃ kāṅkṣate 'sau vilolā Kok_1.6c
tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge Kok_2.67b
tvatsaṃllāpaśravaṇataralāḥ paścimāmbhodhivelā- Kok_1.14c
tvatsaṃspṛṣṭe mama ca vapuṣi prema badhnāmi kānte Kok_2.56c
tvadbhūṣāyāṃ hariti satataṃ locane pātayāmi Kok_2.56b
tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ Kok_1.91a
tvayyāmagnaṃ bata nanu pṛthagbhāgyamapyekajānām Kok_2.50d
tvaṃ ca snānādiṣu savayasāṃ prārthanāṃ mā niṣedhīḥ Kok_2.60d
tvaṃ cāpaśyan bata virahiṇāṃ yena jānāsi tāpam Kok_1.8d
tvaṃ cāhaṃ ca kṣitimupagatāvityaviśleṣacintā Kok_2.57a
tvaṃ tu smṛtvā kimapi bahalavrīlamālokathā mām Kok_2.66d
tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo Kok_1.2a
tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād Kok_2.58c
dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ Kok_2.26b
datvā netrāñjalipuṭabhṛtairarghyamaśrupravāhair Kok_1.5c
daṣṭvā cañcvā kanakakapiśā mañjarīścūtaṣaṇḍāt Kok_1.34a
daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā Kok_2.35b
digyātavyā yadapi bhavato dakṣiṇā rakṣaṇārthaṃ Kok_1.50a
divyaiśvaryaṃ diśasi bhajatāṃ vartase bhikṣamāṇo Kok_1.54a
dīnāpannapraṇayaghaṭane dīrghasūtretarasya Kok_1.9d
durgāhānyairiti hi saraṇiḥ kāpi gāmbhīryabhājām Kok_1.90d
dūraprāptyā praśithilamiva tvāṃ sakhe kāvyakalpaṃ Kok_1.81c
dūraṃ prāpte mayi vidhivaśāddūyamānāṃ sakhīṃ te Kok_1.60c
dṛśyā dūre tadanu laharīsampatadrājahaṃsā Kok_1.35a
dṛṣṭastasyāṃ puri viharatā rukmiṇīvallabhena Kok_1.46b
dṛṣṭaḥ spaṣṭākṣaramiti śanaiḥ śaṃsituṃ prakramethāḥ Kok_2.46d
dṛṣṭvā kṛṣṇaṃ kiṇamaṇikaṇaṃ hanta gāḍhaṃ prarūḍhaṃ Kok_2.4c
dṛṣṭvā tatrāmalakadharaṇīmandiraṃ śārṅgapāṇiṃ Kok_1.41a
dṛṣṭvā dūrādanuminutamāmuṣṇaśītaiḥ samīraiḥ Kok_1.40c
dṛṣṭvā dūre sakṛdapi janā yanna paśyantyavaśyaṃ Kok_1.70c
dṛṣṭvā devaṃ parisarajuṣaṃ śambare bālakṛṣṇaṃ Kok_1.61a
dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante Kok_2.55b
dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ Kok_1.14b
dṛṣṭvā vātāyanavinihitairlocanābjaistaruṇyo Kok_1.68c
dṛṣṭvā śambhuṃ gaganasaraṇāvujjihāne tvayi drāk Kok_1.19a
dṛṣṭvā śuddhasphaṭikaghaṭite bimbitaṃ bhittibhāge Kok_2.40b
dṛṣṭvā serṣyā iva kuvalayādhyeyaśobhairapāṅgaiḥ Kok_2.2d
devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ Kok_1.18d
devo dakṣādhvaravimathanoḍḍāmaraścandracūḍaḥ Kok_1.42b
deśaḥ sarvātiśayivibhavo dṛkpathetaḥ pratheta Kok_1.92b
deśāddeśaṃ vrajasi kutukottānamugdhānanānāṃ Kok_1.63c
deśān pūtān pata guṇagaṇairnetranārāyaṇīyaiḥ Kok_1.77d
drakṣyasyagre vikacakamalodgandhimādhvīkapānāt Kok_1.21c
drakṣyasyanvaksaphalanayanaṃ tāṇḍavānīndumauler Kok_1.55c
draṣṭavyāste tadanu saritaṃ dakṣiṇenāgrahārāḥ Kok_1.25d
draṣṭavyo 'sau kisalayamṛdurmuktipuryālayāyāḥ Kok_1.78c
draṣṭuṃ devaṃ varuṇapurataḥ sampatantyo vimānaiḥ Kok_1.2b
dvāropāntasthitikṛdaṇimāpāṅgadattehitārthair Kok_1.85a
dhanyaṃ cetaḥ punaridamahorātramanyānapekṣaṃ Kok_2.50c
dhīmān paśyet sa yadi nanu te śuddha eva pracāraḥ Kok_1.81d
dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ Kok_1.50c
dhūtālindadhvajapaṭaśikhairnūnamāhūyamānaḥ Kok_1.27d
dhūpodgāraiḥ surabhiṣu tato bhīru saudhāntareṣu Kok_2.61c
dhūmastomaiḥ savanajanitairdhūsaropāntavṛkṣāḥ Kok_1.25a
dhvāṅkṣabhrāntyā yadi parijanāstvāṃ samutsārayeran Kok_1.43c
na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ Kok_2.10b
nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ Kok_1.34d
narmālāpasmitalavasudhāsecanairmucyamānas Kok_2.28c
nāvākṣetrapraṇayi ramayākrāntadormadhyamāste Kok_1.72c
nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ Kok_1.37c
nāsīraḥ syā jagati karuṇāśālināṃ saṃvibhāge Kok_2.68b
nityaṃ jātā niravadhirasāḥ ke 'pi ke 'pyantarāyāḥ Kok_2.31d
nidrāmūke jagati rudati śvāsacintājuṣo me Kok_2.51c
nidrāṃ prāptā kathamapi cirāttatra cālokinī māṃ Kok_2.41a
nidhyātaḥ san kutukanibhṛtairnetrapātaiḥ pavitraiḥ Kok_1.52d
nindāvantau smara iti mitho vākyasambhedasaukhyam Kok_2.57b
nirbhindānā nijakaradhṛtaṃ kaṅkaṇaṃ srastaśeṣaṃ Kok_2.41c
niścityaivaṃ nirupamaguṇe sāhasebhyo nivṛttā Kok_2.60c
niṣpatrākṛnmayi tu vidhinā tādṛśe dūranīte Kok_2.27b
nīcīkurvantyalasavalitā netrapātāḥ kuraṅgān Kok_2.22a
nītā kārśyaṃ tapanakiraṇairvāsareṣveṣu sindhuḥ Kok_1.74b
nīrandhreṣu skhalitagatayo nirjharīśīkareṣu Kok_1.32b
netre dhattastuhinakaṇikādanturāmbhojadainyam Kok_2.27d
netropānte vahati śaratāṃ nyastamevāravindam Kok_2.8b
naikacchidraṃ niyatamamutaḥ subhru vibhraṃśi dhairyam Kok_2.59b
naukājālaṃ muhurupaharan vīcibhiḥ śliṣyatīva Kok_1.67d
pakṣacchāyāśabalitanabhobhāgamudgatvaraṃ tvām Kok_1.34b
pakṣadvandvavyajanapavanoccālitābhyo latābhyaḥ Kok_1.19b
pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā Kok_1.29a
pakṣodyautaiḥ pataga purajitkandharākāṇḍanīlair Kok_1.22a
pakṣmaspandaḥ samajani sakhe paśyatormāṃ yayoḥ prāṅ- Kok_2.27a
patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ Kok_2.47b
patrivrātābharaṇa bharaṇenādya sa tvaṃ pareṣām Kok_2.68d
padmopāntāduṣasi ramaṇe prāpnuvatyeva pārśvaṃ Kok_1.60a
paryantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ Kok_1.14d
paścādbhāgaṃ sumukhi ramaṇairitthamāvedyamānāḥ Kok_2.2b
paścādbhāgo lalitacikuro dṛśyate no nitambī Kok_1.83b
paśyantīnāṃ nayanakamale badhnatī vā sakhīnām Kok_2.41d
paśyannenāṃ bahalasuṣamāmaṇḍalāntarnimagnāṃ Kok_2.20a
paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā Kok_1.41d
pākasthānaṃ nikhilamarutāṃ paśya vārānnidhānam Kok_1.62d
pāṇī kalpadrumakisalayaprābhavaṃ na kṣamete Kok_2.22c
pāthorāśestanumiva parāṃ manyamāno viśālāṃ Kok_2.1c
pādāmbhojaṃ śikharitanayāpāṇisaṃvāhayogyam Kok_1.71b
pāyaṃ pāyaṃ mukhaparimalaṃ mohanaṃ yatra mattāḥ Kok_1.73c
pārekampaṃ svayamiha parā devatā sannidhatte Kok_1.17b
pāre cūrṇyāḥ parisarasamāsīnagovindavakṣo- Kok_1.11c
pārśvādasya pracalitavataḥ pāvanānāharantaḥ Kok_1.82a
pārśve cāsya stabakanamitā mādhavīmugdhavallī Kok_2.14c
pārśve pārśve paricitanamaskārajātaśramāṇāṃ Kok_1.51c
pārśve yasya pravahati nilā nāma kallolinī sā Kok_1.72a
pīṭheṣvaṣṭādaśasu mahitaṃ kāmapīṭhaṃ bhajethāḥ Kok_1.17a
puṇyānasyāstaṭabhuvi purīkharvaṭagrāmaruddhān Kok_1.36a
putrasyāsau priyasakha iti prītigarbhaiḥ kaṭākṣair Kok_1.46a
pūrvo bhāgaḥ stanabharanataḥ prekṣyate ceccalākṣaḥ Kok_1.83a
pṛcchantīnāmiti savayasāṃ sātireke 'pi tāpe Kok_2.36c
pṛcchantī vā malayavapanaṃ praśrayānmatpravṛttiṃ Kok_2.35c
pṛthvīcakraṃ bhṛgukulapatiryattaṭe sannidhatte Kok_1.39d
pṛthvīreṇūnalakanikare netrayorbāṣpapūraṃ Kok_2.34a
pratyagrodyanmadhurasakaṇasvedinīṃ cūtavallīm Kok_1.6b
pratyākhyātabhramarataruṇā mañjarī bhujyamānā Kok_1.49b
pratyākhyātaḥ praṇayini ruṣā bimbito 'haṃ stane te Kok_2.64a
pratyādiṣṭatridivanagaraprābhavāṃ prāpyabhūmim Kok_1.92d
pratyāpattiḥ pataga yadupajñaṃ ca kaumārilānām Kok_1.45b
pratyudyāntīṃ tvaritamabalāṃ śliṣyate bhāgyasīmne Kok_2.55c
prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte Kok_1.59c
praspandante malayapavanā rundhi jālaṃ kavāṭaiḥ Kok_2.37a
prākkrīḍānte tava maṇigavākṣopakaṇṭheṣu cāram Kok_2.54b
prāṇeṣvāśāmiti kathamapi bhrātarābadhnatī vā Kok_2.42d
prādakṣiṇyād vraja parisare puṇyamekāmravṛkṣam Kok_1.18b
prāpa svāpaṃ paramapuruṣaḥ śeṣabhoge śriyeva Kok_1.1b
prāptavyaste yadi kṛtamaho vāṅmayītīravāsī Kok_1.42a
prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā Kok_1.11b
prāptālambā parijanakaraiḥ prāpya vā citraśālāṃ Kok_2.38a
prāptāśleṣaḥ stana iva nave korake kāmacārī Kok_1.33b
prāptonmeṣe prathamaśikhariprasthadāvāgnikalpe Kok_1.59a
prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ Kok_1.36d
prāyaḥ prajñābharaṇa sugamā syādanāveditāpi Kok_1.93d
prāyaḥ prāptaṃ praṇayavacanaṃ tvādṛśe mādṛśānām Kok_1.8b
prāyaḥ strīṇāṃ bhavati kimapi prāṇasandhāraṇāya Kok_1.10d
prāyo 'dyāpi bhramarakalabhā naiva jighranti padmān Kok_1.73d
prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ Kok_1.24d
prāsādāgrollikhitagaganaṃ pattanaṃ tat pratītam Kok_1.64b
prāsādo 'syāḥ paramabhimataḥ ko 'pi māhendranīlas Kok_2.18c
prītismerairmadiranayanā mānayiṣyatyapāṅgaiḥ Kok_2.48d
preyasyā me pariṇayamahaṃ prāpitau sādaraṃ yau Kok_2.14d
prauḍhaślāghyairmukharitamaṭhāḥ pāvanairbrahmaghoṣaiḥ Kok_1.25b
phullārāmāṃ praviśa puralīkṣmābhṛtāṃ rājadhānīm Kok_1.44d
bandhutrāṇād bahumatipadaṃ nāparaṃ tvadvidhānām Kok_1.20d
bāṇaṃ muñcan parisaracaro na svapan nāpi khādan Kok_2.52c
bālāmenāṃ niyatamadhunā madviyogena dīnām Kok_1.12b
bālāśokastabakarucire bhānavīye mayūkhe Kok_1.59b
bālāśokāhananamaruṇairaṅghribhistanvatīnām Kok_1.23b
bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ Kok_1.46d
bālodyānaiḥ samadamahilābhuktavallīnikuñjaiḥ Kok_1.93a
bāhyairakṣaiḥ saha paramahaṃ yāmi kāmapyavasthām Kok_2.50b
bibhrāṇāyāṃ madanavibhunā bhraṃśitaivālimālā Kok_2.8d
bimbavyājādviśati bhavati syādamuṣyeti śaṅke Kok_1.56c
bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam Kok_1.91b
brahmābhyāsapraśamitakalīn prāpya dīprān prakāśān Kok_1.70a
brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ Kok_1.53b
bhātyunmādo bhramati matirityādi so 'haṃ na vedmi Kok_2.52b
bhāro hāraḥ stanakalaśayorbhāsure mandahāse Kok_1.66b
bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge Kok_1.87c
bhūbhṛdgarbhāṃ prakaṭitakaleśodayaślāghyavṛddhim Kok_2.1b
bhūyaścaikaṃ śṛṇu sahacarīṃ dhūtanaikānunītim Kok_2.66b
bhūyaḥ śrāntaṃ punarapi ratodyogamudvelayanti Kok_2.9d
bhūyāt prītyai laghu ca samaye sevanaṃ hi prabhūṇām Kok_1.75d
bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ Kok_2.69d
bhūyo gacchan janapadamimaṃ sa tvamullaṅghya colān Kok_1.31a
bhūyobhūyaḥ kathaya kathayetyālapantyaśrumiśraiḥ Kok_2.48c
bhūṣānādairbhuvanaviditaṃ sahyaśailaṃ śrayethāḥ Kok_1.39b
bhūṣābhogiśvasitapavanaiḥ phālanetre pradīpte Kok_1.84a
bhūṣāsvāsthāṃ yadapi jahatī tāṃ vahatyeva kāñcīṃ Kok_2.30a
bhṛṅgīnādairmadhuramadhuraṃ vyāharanto valante Kok_1.15c
bhoktāsi tvaṃ kamapi samayaṃ tatra mākandavallīḥ Kok_1.33c
bhraśyannīvi sthitamiti viṭā vīkṣya saṃśliṣya yatra Kok_2.9b
bhrātarbhūyaḥ śṛṇu parimitaṃ prastutādyāvaśeṣam Kok_1.77b
maccitākhyadvipaniyamanālānayordvandvamūrvoḥ Kok_2.31a
majjanmāhodayapuravadhūkaṇṭhakastūrikābhiḥ Kok_1.89b
matkāntāyāḥ sadanamabhito veṣṭitaṃ ratnasālaiḥ Kok_2.11b
matprāṇānāṃ punarapi sakhe paścimāmeva yāyāḥ Kok_1.50b
matpreyasyāḥ priyasakha mahāmāghasevāgatāyāḥ Kok_1.73b
matsandeśaṃ maṇivalabhikāmāśritaḥ śrāvayethāḥ Kok_2.45d
madviśleṣaḥ śaraduḍunibhāṃ tyājayan hāramālāṃ Kok_2.29c
madvṛttāntaṃ kathaya kaṭhinasyeti vā prārthayantī Kok_2.35d
madhye tasyāṃ sa khalu latikāmaṇḍapo ratnabhūmiḥ Kok_2.16c
madhye 'nyāsāmapi caladṛśāṃ jñāsyase no kathaṃ tvam Kok_2.20b
madhye mārajvaraparavaśāṃ vīkṣamāṇo rathāṅgīm Kok_1.60b
madhye yasyā marataka iva prekṣyate raṅganāthaḥ Kok_1.35d
madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe Kok_2.11c
mandaspandāḥ kimu sukhakarā mārutāścāmarāṇām Kok_2.36b
mando vāyuḥ sutanu bakulodbhedasaurabhyabandhuḥ Kok_2.54d
manye dīnāṃ virahadaśayā preyasīṃ me 'nuyāyāt Kok_1.74d
manye bhīto vitarati tayoraśrudhārābhiranyām Kok_2.29d
manye yānābhyasanavidhaye mallikākṣā vasanti Kok_2.13d
manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam Kok_1.86d
manye snehākulitahṛdayo vāhinīnāṃ vivoḍhā Kok_1.67b
māṇikyāṃśusphuraṇasatatasmeranālīkaṣaṇḍā Kok_2.13b
mādyadbhṛṅge sati parimale maṅgalāya prasūnam Kok_1.66d
mādyadbhṛṅgaiḥ kumudapavanaistarjyamānasya ghorair Kok_2.51a
mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā Kok_2.69c
mānyaṃ mārakkaranilayanaṃ yatkavīndrā gṛṇanti Kok_2.12d
mā pāṭīraṃ pulakini punaścātra limpeti śaṃsaty Kok_2.64c
mā mā bhaiṣīriti bhavabhido darśanāccandramauleḥ Kok_1.28b
māhābhāgyaṃ ratipatibhujāḍambaraḥ paunaruktyāt Kok_2.12a
mithyāgotraskhalanamasakṛt prastutaṃ hanta yābhyāṃ Kok_2.32c
muktācchannāsitanavapaṭīkāyamānāyamānaḥ Kok_1.43b
muktājālairdhavalapulinaṃ vīcimālāvikīrṇaiḥ Kok_1.63a
muktāścyotanmadhurasamiṣānmuñcatī bāṣpaleśam Kok_1.49d
muktvā jīvāmyasusamamiti vrīlitā vismitā vā Kok_2.43a
mugdhākṣīṇāṃ mukulitadṛśāṃ mohanāḍambarānte Kok_2.9c
mugdhā svasyāścaraṇapatitaṃ veti taṃ māṃ nirīkṣya Kok_2.38b
mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā Kok_2.7b
mūḍho loko vadati śaśako rohito 'nyattatheti Kok_2.4d
mūrchadgharmajvaraparavaśā nīlakaṇṭhīva khinnā Kok_2.25d
mūrtidvandvaṃ vahati bhagavān yaḥ sa muktyai niṣevyaḥ Kok_1.83d
mūle yasya prakṛtisubhage muktakailāsalobho Kok_1.18c
mṛtyorvaktraṃ niṭilaghaṭitabhrūkuṭīkaṃ kadācit Kok_1.70d
meghaśyāmo bhujagaśayano medinīhārayaṣṭer Kok_1.35c
mohādvaitaṃ viharati dhṛtirlīyate jāḍyamīne Kok_2.52a
maulau yasya druhiṇaśirasāṃ maṇḍalaṃ maṇḍapāntaḥ Kok_1.84c
yatra jñātvā kṛtanilayanāmindirāmātmakanyāṃ Kok_1.67a
yatra snigdheṣvapi kacabhareṣveṇaśābekṣaṇānāṃ Kok_1.66c
yatrāpāṅgadyutikavacite kiñcidutsārya keśān Kok_2.26a
yatrāyāntyāḥ payasi vimale snātumasmatpriyāyā Kok_2.13c
yatrārabdhe dinakarakarairapyahārye 'ndhakāre Kok_2.3c
yatrāśliṣṭo varayuvatibhiścumbati svinnagaṇḍaṃ Kok_1.88c
yatrodīrṇā maratakarucaścandraśālātalebhyaḥ Kok_2.5b
yatrodyāne malinitadiśākuñjapuñje tarūṇāṃ Kok_2.6a
yaddorvīryadraḍhimakaradībhūtarājanyavīrāḥ Kok_1.64c
yadyacceto vimṛśati girāṃ tattadevābhidheyam Kok_2.24d
yadyapyasyāḥ kraśayati vapurvallarīṃ dīpyamāno Kok_2.33a
yasminnambhoruha iva kanatkarṇike khelati śrīḥ Kok_2.11d
yasyādūre mṛgapatiśirastasthuṣī bhadrakālī Kok_1.42d
yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo Kok_2.10a
yasyāṃ rātrau yuvativadanāmbhojasaundaryacauryāt Kok_2.4a
yaḥ prākpāṇigrahaṇasamaye śambhunā sānukampaṃ Kok_1.78a
yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau Kok_2.32b
yātrodyukte subhaga bhavati vyañjayedātmasādaṃ Kok_1.49c
yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī Kok_2.1d
yāvatkālaṃ mahitapatagādhīśa kārye niyoktuṃ Kok_1.9a
yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva Kok_1.55b
yugme yugme sa khalu viharan viśvavīro manobhūḥ Kok_1.65d
yuddhe yeṣāmahitahataye caṇḍikā sannidhatte Kok_1.45c
yūnāmārdrasmitasahacarāstvayyapāṅgānuṣaṅgāḥ Kok_1.38d
yenākāṇḍe samaghaṭi mahānāvayorviprayogaḥ Kok_2.39b
yenākrānte sati giripatau loṣṭamānāsyacakraś Kok_1.71c
ye pañceṣoḥ kimapi pathikākarṣaṇaṃ ṣaṣṭhamastram Kok_2.47d
yeṣāṃ vaṃśe samajani hariścandranāmā narendraḥ Kok_1.45a
raktāḥ padmāḥ kuvalayavanīsāmyamāpadyamānā Kok_1.89c
rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi Kok_1.87d
ratnaśreṇīghaṭitaśikharairgopuraiḥ sā purī te Kok_1.93c
ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām Kok_1.88a
rāgo nāma truṭati viraheṇeti lokapravādas Kok_2.67a
ruddhābhogā dvijavaravidhisnānapūtaistaṭākair Kok_1.25c
reṇutrastā iva sumanasāṃ dakṣiṇāḥ kelisakhyaḥ Kok_2.65c
romāvalyāmapi guṇadaśāṃ yatra bimbādharāṇāṃ Kok_2.8c
lakṣmījanmasthitimanupamaiḥ pūritāṃ ratnajālair Kok_2.1a
lakṣmījāneḥ śayanasadanaṃ puṣpavāṭaṃ purāreḥ Kok_1.62c
lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ Kok_1.36c
lakṣmīvīkṣāvivalanasudhāśītalaḥ keraleṣu Kok_1.11d
labdhuṃ pādapraṇatiṣu mayā hanta santāḍanāni Kok_2.32d
labdhvā sakhyāstava sa sukṛtī smeravaktrābjarāgaṃ Kok_2.15c
lāsyakrīḍālalitagirijāpāṅgasambhāvitāni Kok_1.55d
līlāvāpī lasati lalitā tatra sopānamārge Kok_2.13a
lumpestasya śramajalakaṇān komalaiḥ pakṣavātair Kok_1.75c
lopāmudrāsakhatilakitaṃ diṅmukhaṃ bhūṣayiṣyan Kok_1.61b
lolambākṣī calakisalayairāhvayantī sarāgā Kok_1.6d
lolākṣīṇāṃ bhavati divase nirviśaṅko 'bhisāraḥ Kok_2.3d
vakti dhvāṅkṣaḥ suhṛdupagamaṃ dakṣiṇe kṣīravṛkṣe Kok_2.42a
vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv Kok_2.45a
vaktraupamyaṃ vahati vimalaṃ paśya pārśve sudhāṃśoḥ Kok_2.2a
vakṣodaghne payasi punarapyāvayormajjanaṃ tat Kok_2.62d
vandasvārāt priyasakha punardarśanāyātra śaureḥ Kok_1.16a
valgadbhṛṅgān vanaviṭapino bhāsurān pallavaughaiḥ Kok_1.40b
valgadvakṣoruhamupacitairhastatālairhaseyuḥ Kok_1.68d
vallīkauṇyostadapi mahimā kāpi madhyaśritānām Kok_1.76b
vallīḍolāviharadaṭavīdevatālālanīyāḥ Kok_1.32c
vācālaṃ mā parabhṛta kṛthā māṃ priyāviprayuktaṃ Kok_1.8a
vācālāḥ syurniyatamabhitaḥ kūlamārāmasīmāḥ Kok_1.23d
vāṇī tasyā vahati bhavatāṃ pañcamairbālamaitrīm Kok_2.22d
vāpīṣvambūnyadhikasurabhīṇyutsṛjanti svakāle Kok_2.6c
vāmaṃ netraṃ sphurati sucirāducchvasityadya cetaḥ Kok_2.42b
vāmākṣīṇāṃ nayanaculakaiḥ sādaraṃ pīyamānaḥ Kok_1.63d
vāmotsaṅge lasati karuṇā kāpi kāmaṃ duhānā Kok_1.28d
vāmo bāhustvayi savidhage yāsyati spandamasyāḥ Kok_2.44d
vijñāyante sphuṭamahimadhāmodaye jṛmbhamāṇe Kok_1.89d
vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ Kok_1.34c
vidyudvallī punarapi navārabdhasaṃbhogalīlā- Kok_2.10c
vidvadvṛnde vivaditumanasyāgate yatra śaśvad- Kok_1.79c
vilvakṣetraṃ viśa paśupaterveśma nīvāsamīrair Kok_1.27c
viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe Kok_1.57c
viśleṣāgnirdviguṇayati tāṃ kintu lāvaṇyalakṣmīm Kok_2.33b
viśleṣe tu tribhuvanamidaṃ jāyate tvanmayaṃ hi Kok_2.67d
viṣvakkīrṇairiva paśupateḥ kandharākāntipuñjair Kok_1.57a
vīcīkṣiptā iva suradhunībālaśaivālamālā Kok_2.5a
vīcīgarvaṃ harati nikhilaṃ vibhramāndolitā bhrūḥ Kok_2.22b
vīcīvegapracaladasitāmbhojinīgucchabuddhyā Kok_1.91c
vīṇārāvānupaśṛṇu bhavatkūjitenāviśiṣṭān Kok_1.53d
vītasvedāstava viharataḥ pakṣapālīsamīrair Kok_1.30c
vītāloke jagati timirairvyomanīlābjabhṛṅgaiḥ Kok_1.57b
vīthyāṃ vīthyāṃ valaripuśilābhaṅgabaddhasthalāyāṃ Kok_2.3a
vṛndairnāvāṃ bhujapaṭalikoḍḍāmarairgāhyamānam Kok_1.62b
velātītaprathitavacasaḥ śaṅkarādyāḥ kavīndrāḥ Kok_1.61d
velāvātāścaramajaladhervīcimāndolayantaḥ Kok_1.58a
vellatkāntāvipulajaghanasrastakāñcīsamaiva Kok_2.10d
veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi Kok_1.37d
vyarthaṃ karṇe navakuvalayaṃ vidyamāne kaṭākṣe Kok_1.66a
vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ Kok_1.29b
vyākhyāśālāvalabhinilayastiṣṭhate kīrasaṅghaḥ Kok_1.79d
vyāptābhogā visṛmaratarairvyoma sīmantayantī Kok_1.22b
śambhornāmnā śaragaṇamucaṃ bhīṣayeḥ pañcabāṇam Kok_2.37b
śaśvadyasmin kimapi valati smāvayoḥ premavallī Kok_2.16d
śaṃsanti tvāṃ nanu parabhṛtaṃ śaiśave yadbhṛto 'nyaiḥ Kok_2.68c
śāstā tasyā yadi taṭapathaiḥ śambarakroḍavāsī Kok_1.75a
śāstravyākhyā hariharakathā satkriyābhyāgatānām Kok_1.80a
śuśrāvetthaṃ sa punaravapussaṅgrahāṃ vyomni vāṇīm Kok_1.2d
śūnyāśleṣaṃ viracitavatī hanta ghātāt kucādryoḥ Kok_2.41b
śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti Kok_1.64d
śṛṅgārābdhiplava iva galadveṇi kamprastanaṃ tat Kok_2.9a
śṛṅgārābdheḥ śaśadharakalā jīvitaṃ me dvitīyam Kok_2.19d
śṛṅge lagnā bhramarapaṭalīnirviśeṣāḥ payodāḥ Kok_2.6b
śṛṅge śṛṅge gṛhaviṭapināṃ spaṣṭayiṣyanti kīrāḥ Kok_1.26d
śailau haimau bhramarapaṭalīkīlito vyomabhāgaḥ Kok_2.21b
śaivālaughacchuritakamalā saikatasraṃsihaṃsā Kok_1.74a
śocantī māṃ dayitamathavā viprayogāsahiṣṇuṃ Kok_2.43c
śyāmāpaṅkaiḥ śubhaparimalaiḥ spṛṣṭamāṅgalyabhūṣāḥ Kok_1.24b
śyāmā varṇe vacasi madhurā cañcalā dṛgvilāse Kok_1.28c
śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim Kok_1.81b
śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ Kok_1.14a
śrīnandibhrūniyamitamithorodhamābaddhasevān Kok_1.53a
śroṇībimbe sumahati tayā bhūṣite komalāṅgyāḥ Kok_2.30c
śroṇībhārādalasamadhunā jāyate khinnakhinnam Kok_2.31b
śroṇyāṃ kṣaumaṃ malinamasṛṇaṃ sā vahatyeva hantety Kok_2.34c
ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ Kok_1.81a
śvetāraṇyaṃ vraja bahumataṃ dhāma mṛtyuñjayasya Kok_1.70b
sakhyastasyāstanumanupamāṃ bimbitāṃ darśayantyaḥ Kok_2.7d
saṅkocaṃ me vrajati rasanā sandidikṣormṛgākṣyāḥ Kok_1.9b
saṅkrandantaścaṭulanayane cakravākāḥ sahāyāḥ Kok_2.51d
sañjāyeta prabalavirahodvejitā peśalāṅgī Kok_2.25c
satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe Kok_2.60b
satyaṃ prāṇānapi paramahaṃ tvatpriyān dhārayāmi Kok_2.56d
satyaṃ saudhadhvajapaṭaśikhāghṛṣṭabimbe himāṃśau Kok_2.4b
santāpārtāṃ suvacana samāśvāsaya preyasīṃ me Kok_1.10b
santu trasyannijanijavadhūdorlatāliṅgitānāṃ Kok_1.38c
sandigdhāyāṃ vipadi sahasāvṛttirārtiṃ hi sūte Kok_1.40d
sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ Kok_1.10a
sandhyānṛttabhramiṣu patitā mastakājjāhnavīva Kok_1.72b
sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ Kok_1.17c
sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena Kok_1.50d
sampanmūrtiṃ praṇama girijāṃ sā hi viśvasya mātā Kok_1.85d
sambhogānte nibiḍalatikāmandirebhyaścalantyaḥ Kok_1.30b
sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ Kok_2.28b
sambhogānte svapanavidhaye yaḥ purā dhūyate sma Kok_2.44b
sammūrchadbhiḥ kiraṇapaṭalaistvadgarujjālanīlaiḥ Kok_2.3b
sarvaṃ caitanmadanaghaṭitaṃ saumya sambhūya sābhūt Kok_2.21d
sarvotkṛṣṭā jagati viditāḥ keraleṣu dvijendrā Kok_1.76a
sahyasparśe sati ravikare tāmasahyasmarārtiṃ Kok_2.45c
saṃsarpadbhistanurucibharaiḥ saṅgamagrāmaśaures Kok_1.86a
saṃsevyā syāt sarasamadhurā sānukūlāvatīrṇair Kok_1.90c
saṃskartāsi dhruvamupagato yatra patrīndra teṣām Kok_1.13c
sākaṃ kāntairmilati lalitaṃ keralīnāṃ kadambe Kok_1.73a
sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe Kok_2.65b
sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ Kok_2.23a
sā kāverī madajalajharī sahyadantāvalasya Kok_1.35b
sā ca prekṣyā saridanupadaṃ yatra kalmāṣitāyāṃ Kok_1.89a
sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā Kok_2.63c
sā ced bimbādharamadhuratā tiktatāmeti mādhvī Kok_2.23b
sā netrāṇāmamṛtagulikā sṛṣṭisāro vidhātuḥ Kok_2.19a
sāndracchāyāhṛtaravikarā tatra pāṭīravāṭī Kok_2.16b
sāndrāmodastimiranikaraścandramā niṣkalaṅkaḥ Kok_2.21a
sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ Kok_2.28a
sāraṅgākṣi spṛhayati mano hanta cakrākhyayūne Kok_2.55d
sālāvītāṃ sa kila madano manyate rājadhānīm Kok_2.30d
sā vā tasyā yadi tanulatā mālatī lohatulyā Kok_2.23c
sā vaidagdhī śrutiṣu sa punaḥ sarvaśāstrāvagāhas Kok_1.26a
sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum Kok_2.39d
siktaḥ svacchairjharajalakaṇaistaṃ bhaja vyomni tiṣṭhan Kok_1.43a
sikto mūle himajalabharaiścampakaḥ kaścidāste Kok_2.15b
sindhusnehopagatayamunāveṇivīthīvilāsam Kok_1.22d
sītkurvāṇāṃ dhutakaratalāṃ tvāṃ priye smārayanti Kok_2.53d
subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ Kok_2.63d
suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ Kok_1.22c
sūte tasyāstanulatikayā tulyavarṇaṃ prasūnam Kok_2.15d
seyaṃ mattaḥ śravaṇasarasā śrūyatāṃ śrāvyabandhā Kok_2.49d
sevāyāte tridaśanikare śrāddhadevaupavāhyam Kok_1.87b
seviṣyante capalacamarībālabhārāssamīrāḥ Kok_1.32d
seviṣyante niśi parabhṛta tvāṃ sukhena prasuptam Kok_1.58d
sevyaṃ śambhoraruṇamurasastāḍanāddaṇdapāṇeḥ Kok_1.71a
sairandhryajñā sthagayitumabhūccandanena pravṛttā Kok_2.64b
saivālambo mama bhagavatī bhāvanākalpavallī Kok_2.58b
sopānāgrasphaṭikakiraṇojjṛmbhaṇāmreḍitāni Kok_2.6d
so 'yaṃ bhedo viṣayabhidayā saṅgame tvaṃ kilaikā Kok_2.67c
saudhe tuṅge saha dayitayā ko 'pi saṅkrīḍamānaḥ Kok_1.1a
saudhe saudhe surabhikusumaiḥ kalpitaṃ kelitalpam Kok_1.65b
saudhaistuṅgairhasadiva sudhākṣālitai rājatādriṃ Kok_1.51a
saundaryendoḥ prathamakalikā dīpikā bhūtadhātryāḥ Kok_2.19b
skandhāvāraprathamasubhaṭaṃ pañcabāṇasya rājñaḥ Kok_1.7b
stokonnidraiḥ kumudamukulaiḥ pītamuktāḥ sarassu Kok_1.58b
strīṇāṃ ceṣṭāsviti hi virahotthāsu diṅmātrametat Kok_2.43d
sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām Kok_2.18a
sthālīcakre stanataṭadhṛte sānurāge hṛdīva Kok_1.56b
sthitvā cūte prathamakathite mugdhakāntādharābhaṃ Kok_2.35a
snātottīrṇāḥ sajalakaṇikāsundarorojakumbhāḥ Kok_1.24a
snānānte te mukhamupasakhi prekṣamāṇe mayi drāg- Kok_2.62c
snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram Kok_1.13b
snigdhaskandhasrutamadhurasaḥ kiñca tasyopakaṇṭhe Kok_2.17a
spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ Kok_1.56d
spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ Kok_1.20a
spṛśyete nau niśi śaśikarairaṅgake yaugapadyāt Kok_2.57c
smāraṃ smāraṃ kathamapi mayā muhyatā sahyate 'sau Kok_2.54c
smāraṃ smāraṃ dviguṇagamanotsāha eva dhruvaṃ syāḥ Kok_1.60d
smitvā ramyaṃ sakalamiti vā cittamāśvāsayantī Kok_2.36d
syātāṃ tasyā dhruvamurasijau kiñcidāpāṇḍumūlau Kok_2.29b
srastottaṃsaṃ dhavalanayanaṃ dhautabimbādharoṣṭham Kok_2.62b
svātī nāma kṣitipatisutā sevituṃ devamasyāḥ Kok_1.47c
svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya Kok_1.59d
svinnasyendoramṛtapṛṣatairūrjitaṃ nirgaladbhiḥ Kok_1.84b
svedacchedacchuritavadanāṃ śroṇibhāreṇa khinnām Kok_1.48b
svedāṅkūrān suratajanitān subhruvāṃ corayantaḥ Kok_1.58c
svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī Kok_1.47d
harmye yasyāṃ hariṇanayanāḥ kurvate 'smin kalaṅkaṃ Kok_2.2c
haste kṛtvā kathamapi śanairaśmapṛṣṭhe nyadhāyi Kok_1.78b
haste gaṇḍaṃ sitabisalatāhārajālaṃ stanāgre Kok_2.34b
hāraṃ hāraṃ madanapṛtanākāhalaiḥ kaṇṭhanādair Kok_1.69c
hāhantāsminnasulabhamithodarśane viprayoge Kok_2.58a
haimīṃ lekhāmapi tu janayatyeva varṇaprakarṣam Kok_2.33d