Uddanda: Kokilasamdesa Based on the text prepared for the translation by Shankar Rajaraman and Venetia Kotamraju: The Message of the Koel : उद्दण्ड ÁÃstrÅs's कोकिल सन्देश, बन्गलोरे : रसाल 2012. Input by the team of translators PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ agre paÓyäjanakhalapurÅmÃÓritÃæ शङ्करेण Kok_1.88b aÇkÃrƬhÃmalaghujaghane नोचितं वक्तुमन्यत् Kok_2.58d अङ्गेष्वस्या मम कथयतो हन्त वाचां प्रवृत्तिः Kok_2.24b अत्रामुञ्चन्नपि भगवतीकिङ्करोक्त्या सशङ्काः Kok_1.2c अत्रायाहि प्रियसख ननु स्वागतं पश्य पार्श्वे Kok_1.6a अद्य प्रायः प्रणयिनि मयि प्रोषिते भाग्यदोषात् Kok_2.25a अद्याप्यम्भोरुहभवमखालग्नधूमाभिशङ्काम् Kok_1.16d अध्यासीना परिजनकृतां सा न चेदीक्षिता स्यात् Kok_2.18b अध्वानं ते हितमुपदिशाम्यश्रमेणैव गन्तुं Kok_1.13a अन्तर्गेहं जलदशकलैरावृतो रोहिताङ्कः Kok_2.40c antarbëpacchuraïanibh­te साम्प्रतं ते मृगाक्ष्या Kok_2.27c अन्तस्तोषं मम वितनुषे हन्त जाने भवन्तं Kok_1.7a अन्यामग्रे मम मणिगृहे भुक्तवानित्यवादीर् Kok_2.7a अम्लाना ते जयति कमनीयाङ्गि मङ्गल्यभूषा Kok_2.47a अंसालम्बिश्लथकचभरं हस्तरुद्धाम्बरान्तं Kok_2.54a आकर्ण्येमां पुनरिति तथा सैष चक्रे निवासं Kok_1.3c आकर्षन्तः प्रतिनवलतापुष्पगन्धोपहारान् Kok_1.15a आकीर्णास्यामलकनिकरैः ÓroïivibhraæÓikäcÅæ Kok_1.74c आखिन्नभ्रूवलनमलसैरर्चयिष्यन्त्यपाङ्गैः Kok_1.30d आतङ्काख्ये सरसि लुठतो हा निशीथे निशीथे Kok_2.51b आद्वारान्तं मदभिगमनाशङ्कया चञ्चलाक्ष्या Kok_2.32a आधत्ते यत् kanakavalabhÅnŬalÅnai÷ कपोतैर् Kok_1.16c आमध्याह्नं भवति नियमव्याकुला वासरे सा Kok_2.45b आरब्धानां हर हर मया यत्र संवाहनानां Kok_2.31c आलापो वा यदि सह बुधैराक्षिपेदस्य चेतः Kok_1.80b आलीवृन्दे स्मितजुषि कृता दृक्त्वया व्रीलगर्भा Kok_2.64d आलीहस्तार्पितकरतला तत्र चेदागता स्यात् Kok_1.47b आलोकेथास्तरलहरिणीनेत्रतापिञ्छितानि Kok_1.31b आशापालैर्निबिडितबहिःप्राङ्गणं सेवमानैः Kok_1.85b आशां पाशायुधतिलकितामाश्रयन्नात्तवेगः Kok_1.21a आश्लिष्टाङ्गो वहति मुकुलच्छद्मना रोमभेदान् Kok_2.17d आश्लिष्यन्तं विटपभुजया तत्र वल्लीरनेकाः Kok_2.63a आसिञ्चन्तः सरणिमभितः शीतलैः शीथुलेशैः Kok_1.15b आसीथाश्चेत् प्रियजनवियोगार्तिरूर्ध्वं न ते स्यात् Kok_1.3b आस्तामेतद्बहुविलपितैर्मास्तु कालातिपातः Kok_2.34d आस्ते शातत्रिशिखशिखया दारुकं जघ्नुषी सा Kok_1.42c इत्थं गौर्या युगपदुभयं द्रष्टुकामो ऽष्टमूर्तिर् Kok_1.83c इत्थं चेटीं सजलनयनामादिशन्ती मुहुर्वा Kok_2.37d इत्थं baddhäjali कृतरुषं भावितामग्रतस्तां Kok_2.39c इत्थं भक्त्या पुरमथनमाराध्य लब्धप्रसादः Kok_1.44a इत्थं यस्यां स्मितलवजुषो ह्रेपयन्ते नवोढां Kok_2.7c इत्थं स्तुत्वा बहिरुपवनोपान्तमाकन्दशृङ्गे Kok_1.55a इत्यालीभिर्भृतजलकणं पाणिनामृष्टनेत्रं Kok_2.46c इत्येतस्मान्मम कुशलितां विद्ध्यभिज्ञानदानाद् Kok_2.66a ईष्टे तेषां स्तुतिषु न गुरुः का कथाल्पीयसां नो Kok_1.77a उक्तेष्वेव प्रसजति पुनर्नव्यलावण्यसारेष्व् Kok_2.24a उच्चिन्वत्याः किसलयरुचा पाणिनोद्यानपुष्पं Kok_2.65a उच्चैः सौधैरुडुगणगतीरूर्ध्वमुत्सारयन्तीं Kok_1.44c उड्डीयास्माद् बकुलसरसात् स त्वमुद्यानदेशात् Kok_1.18a उड्डीयेथाः पथि विटपिनां पुष्पमाध्वीं लिहानः Kok_1.69b उत्कण्ठानां जनपदमृगीलोचनानां मनांसि Kok_1.69d उत्कण्ठो ऽस्मि त्वदुदितधिया मुग्धहंसीनिनादे Kok_2.56a उत्कीर्णानां कनकवलभीषूद्गतो विष्किराणां Kok_1.52a उत्थास्यन्ति भ्रमरतरुणाः सिक्तदेहा मरन्दैर् Kok_1.19c उद्दामानामपि नवनवोद्यानलीलायितानाम् Kok_1.13d उद्यानद्रुप्रसवसुरभीन् होसलान् गाहमानः Kok_1.36b उद्यानश्रीप्रहितसजलापाङ्गभङ्गानुकाराः Kok_1.19d उन्मज्जद्भिः पुनरिव जवात् पक्षवद्भिर्गिरीन्द्रैर् Kok_1.62a एतत्कृत्यं प्रियसख मम भ्रातुरार्तस्य कृत्वा Kok_2.68a एवं तस्या विरहविधुरं जीवितं स्थापयित्वा Kok_2.69a एवंप्राया न हि न विरहे जीवितुं सन्त्युपायाः Kok_2.60a एवं ब्रूयाः पुनरजनि यः प्रेमकोपे मिथो वां Kok_2.49a एषामाद्यक्षरगणमुपादाय बद्धेन नाम्ना Kok_2.12c एह्युत्तिष्ठ प्रिय न कुपितास्मीति bëpÃkulÃk«Å Kok_2.38c कच्चिच्चित्ते स्फुरति चपलापाङ्गि चूर्ण्यां कदाचित् Kok_2.62a कच्चित् क्षेमं भजति भवतीत्यात्तवाचं भवन्तम् Kok_2.48b कञ्चित्कालं करकिसलयैरप्यधुर्लोचनानि Kok_2.65d कञ्चित्कालं धुतकिसलयाच्छादनं सप्रकम्पं Kok_1.49a कण्ठच्छाया प्रतिफलति किं भर्तुरित्यद्रिपुत्र्या Kok_1.52c कण्ठोत्सङ्गान्मम स विधिना वैरिणा दूरकृष्टो Kok_2.44c कन्दर्पस्य त्रिभुवनविभोः käcanÅ केतुयष्टिः Kok_2.19c कन्दर्पाग्निं कथमिव कुकूलाग्निकल्पं सहेत Kok_1.12d कम्पाकूलोपवनपवना बन्धवस्ते ऽनुकूलाः Kok_1.15d कम्रं चक्रं मृदुकरिकरद्वन्द्वमब्जे सलीले Kok_2.21c कम्रा वल्ल्यः किमपि मरुता चुम्बिता दक्षिणेन Kok_2.53b कल्पप्रायैरहह दिवसैरेभिरुत्कण्ठमाना Kok_2.25b कल्याणाङ्गि प्रियसहचरीं त्वामनासादयद्भिर् Kok_2.50a कल्याणी सा कनककदलीकन्दलीकोमलाङ्गी Kok_1.12c कल्याणौघः स्फुरति रसिकानन्तताप्यत्र हीति Kok_2.12b कल्लोलभ्रूः कमलवदना कम्रशैवालकेशा Kok_1.90b कस्ते तत्त्वं प्रभवति परिच्छेत्तुमाश्चर्यसिन्धो Kok_1.54d käcÅdeÓa÷ किमपि वसुधां भूषयन् गौरवेण Kok_1.20b käcÅbhartu÷ करिगिरितटे पुण्यमेनं विमानम् Kok_1.16b käcyÃæ कम्पातटभुवि तयानन्वितो बुध्यते स्म Kok_1.1d कात्यायन्या महिषमथनोड्डामरः पादपद्मः Kok_1.78d कान्तारागे सति विकसिते कः पुमांस्त्यक्तुमीष्टे Kok_1.33d कान्ताराणि प्रसवशयनैश्छिन्नगुञ्जाकलापैः Kok_1.31c कान्तालापस्मरणविवशः किञ्चिदारादुपेत्य Kok_1.5b कान्ताः कान्तान् परभृत कुहूकारमेकं विमुञ्च Kok_1.38b कान्तैः साकं ननु घटयसे कामिनीर्मानभाजः Kok_1.7d कान्तोदन्तः सुहृदुपनतो विप्रयोगार्दितानां Kok_1.10c कामः स्वामी किल शलभतामाप नेत्रस्फुलिङ्गे Kok_1.28a कामार्तो ऽयं शिवशिव समुल्लङ्घ्य मासान् कथञ्चित् Kok_1.4b कालात् क्षीणे पुनरवयवे वर्धते केवलं नो Kok_2.59c कालीवासं भज पथि महत् काननं यत्र शश्वत् Kok_1.87a काले काले करिकरशिरोविभ्रमाभ्यां भुजाभ्याम् Kok_2.17c काले चास्मिन् कनदलिभृतः कम्पिताग्रप्रवालाः Kok_2.53a काले तस्मिन् करधृतगलन्नीवयो वारकान्ताः Kok_1.30a किञ्च स्वानः श्रवणमधुरो जायते कोकिलानां Kok_2.42c किञ्चिच्चञ्चूकलितकलिकाशीथुभारेण सिञ्चेश् Kok_1.48c किञ्चित्पूर्वं रणखलभुवि श्रीमदध्यक्षयेथास् Kok_1.79a किञ्चिद्दष्टाधरकिसलयां प्राङ्मया भोगकाले Kok_2.53c किञ्चिल्लीनां किसलयपुटे कोकिलामाकुलात्मा Kok_1.8c किन्न्वेष स्यात् कमपि कुशलोदन्तमाख्यातुकामः Kok_2.46b कुञ्जे कुञ्जे कथितशबरद्वन्द्वलीलायितानि Kok_1.31d कुन्दस्वच्छान् वृषपतिमुखासक्तरोमन्थफेनान् Kok_1.82b कुर्यात् प्रीतिं तव नयनयोः कुक्कुटक्रोडनाम Kok_1.64a कूजद्भृङ्गः कुरवकतरुर्यः कुरङ्गेक्षणायाः Kok_2.17b कूजं कूजं मधुरमलयः कोकिल व्यालपेरन् Kok_1.91d कूजाव्याजाद्धितमुपदिशन् कोकिलाव्याजबन्धो Kok_1.7c कूजां किञ्चित् कुरु ननु गिरा व्यज्यते सन्नसंश्च Kok_1.43d कूलाध्वानं कुसुमिततरुस्निग्धमालम्बमानः Kok_1.63b कूले ऽम्भोधेः क्रमुककलिलां केरलक्षोणिमग्रे Kok_1.41c कूले यस्याः कुवलयदलश्यामलं धाम किञ्चित् Kok_1.72d कूलोन्मीलत्क्रमुककुहलीचामरान्दोलितोर्मिम् Kok_1.21b कृत्स्नं जानात्यलसगमने केवलं पञ्चबाणः Kok_2.52d कृत्स्नं व्याप्य स्फुरसि भुवनं मृग्यसे चागमान्तैः Kok_1.54c कृष्टः कृष्टः पथि पथि सखे केरलीनां कटाक्षैः Kok_1.44b कृष्ट्वा दृष्टिं कथमपि ततः कौतुकानां निदानाद् Kok_1.69a केनानीतः पुर इति भिया व्याहरन्ती सखीर्वा Kok_2.40d केलीयानक्वणितरशना कोमलाभ्यां पदाभ्याम् Kok_1.47a केलीहंसक्षुभितनगरभ्रान्तभृङ्गैः सरोभिः Kok_1.93b केलीहंसे स्मरजुषि हठाच्चुम्बतीषत्स्तनन्तीं Kok_2.66c कोकूयेथाः स खलु मधुरां सूक्तिमाकर्ण्य तुष्येत् Kok_1.80d कोपं चण्डि त्यज परिजने दैवमत्रापराद्धं Kok_2.39a कोलानेलावनसुरभिलान् याहि यत्र प्रथन्ते Kok_1.61c krŬadgaurÅkacataralanodgandhayo गन्धवाहाः Kok_1.82d krŬantÅnÃæ मुखरितलतामन्दिरं खेचरीणां Kok_1.39a krŬÃn­tte भवनशिखिनां दूरमुक्ताहिसङ्गा Kok_2.16a krŬÃrÃme कमपि तरुणं वीक्ष्य माकन्दवृक्षम् Kok_2.63b krŬÃÓailau मदननृपतेः कान्तिपूरस्य कोकौ Kok_2.29a krŬi«yÃvo नवजलधरध्वानमन्द्राण्यहानि Kok_2.61d क्लेशो भूयानपि बहुमतः श्लाघ्यते चेदुदर्कः Kok_1.3d क्षत्रध्वंसात् स्वयमुपरतो विप्रसात्कृत्य कृत्स्नं Kok_1.39c क्षीबक्षीबभ्रमरतरुणीसेवितां क्षीरसिन्धुम् Kok_1.21d क्षेत्रे चास्मिन् सकलविपदां भञ्जने पञ्च मासान् Kok_1.3a क्ष्मादेवानां क्षणमनुभवंस्तालवृन्तस्य लीलाम् Kok_1.51d क्ष्मादेवानां श्रुतिपदजुषां संशयानुच्छिनत्ति Kok_1.84d गच्छ स्वेच्छाविहरण यथाप्रार्थितं दिग्विभागम् Kok_2.69b गण्डन्यस्तः करकिसलयः कर्णजाहे ऽवतंसः Kok_2.26d गण्डालम्बैर्लुलितमलकैर्धूसरैर्वक्त्रबिम्बं Kok_2.40a गन्तव्यस्ते त्रिदिवविजयी मङ्गलाग्रेण देशः Kok_1.11a gìhÃÓle«apracalitakarà रुध्यमाना सखीभिः Kok_2.38d gìhÃÓle«avyatikararasagranthanÃdÆyamÃna÷ Kok_2.44a गायन्तीनां क्वचिदपि सखे कोमलान् किन्नरीणां Kok_1.53c गेहे गेहे नवनवसुधाक्षालितं यत्र सौधं Kok_1.65a गौरीमङ्के वहसि भसितं पञ्चबाणं चकर्थ Kok_1.54b ग्राहं ग्राहं पृथु पृथु मया मौक्तिकं गुम्भिता या Kok_2.30b घासभ्रान्त्या गगनपदवीदीर्घपान्थायमानाश् Kok_2.5c चक्रन्दाधःकृतभुजवनो रक्षसां चक्रवर्ती Kok_1.71d चञ्चच्चिल्लीचलनसुभगान् लप्स्यसे ऽस्याः कटाक्षान् Kok_1.48d चञ्चत्प्रोथं तरणितुरगाश्चर्वितुं प्रारभन्ते Kok_2.5d चान्द्री मूर्तिः कथय जगतो ज्ञाप्यते केन रात्रौ Kok_2.20d चारुस्वच्छा शफरनयना चक्रवाकस्तनश्रीः Kok_1.90a चित्रा दैवी गतिरियमसौ शैलजामण्डितायां Kok_1.1c चिल्लीवल्या धनुषि घटिते क्षिप्त एवेक्षुकाण्डो Kok_2.8a चुम्बन् बिम्बाधरमिव नवं पल्लवं शीथुगर्भं Kok_1.33a चूताङ्कूरास्वदनरसिकं कोकिलं सन्ददर्श Kok_1.4d चूते चूते कुसुमकलिकां त्वां च दृष्ट्वा समेतं Kok_1.23a चूर्णीवातः प्रिय इव रतिश्रान्तमास्यारविन्दम् Kok_1.88d चैत्रारम्भे समुदितमधुश्रीकटाक्षाभिरामं Kok_1.4c चोलस्त्रीणामयि सफलयन् नेत्रमुत्पक्ष्ममालम् Kok_1.27b चोलेष्वास्ते सुमुखि कुशली त्वत्प्रियः पृच्छति त्वां Kok_2.48a छिन्ते तापं हिमजलमयी चान्दनी किन्नु चर्चा Kok_2.36a छिन्द्युस्तापं तव वृषपुरीसङ्गिनः शङ्कराङ्क- Kok_1.82c छेषं मासद्वितयमबले सह्यतां मा विषीद Kok_2.61b जातं चेतो मदनसुभटस्याद्य योग्यं शरव्यं Kok_2.59a जातं विद्धि श्रुतिसुखगिरां कोकिलानां कुले मां Kok_2.47c जाताश्वासः स्फुटमिति गिरा श्राव्यया सन्दिदेश Kok_1.5d जाते मौने चपलचपलस्तत्क्षणं पूर्वमुक्त्याम् Kok_2.49b जीवञ्जीवं विसृज चरितुं चन्द्रिके चन्द्रिकायाम् Kok_2.37c ज्योत्स्नाजालस्नपितभुवना तारकाणां समीपे Kok_2.20c तच्चाम्लानप्रसरसरसं निष्कलङ्कं कवित्वम् Kok_1.26b तत्तद्द्वीपान्तरशतसमानीतरत्नौघपूर्णं Kok_1.67c तत्रत्यानां किमिह बहुना सर्वमेतत् पठन्तः Kok_1.26c तत्रत्यानां रुचिरचिकुरन्यस्तसौगन्धिकानां Kok_1.37a तत्रत्यास्त्वां कुसुमकलिकाशीथुधारां वमन्तो Kok_1.32a तत्र द्रक्ष्यस्यखिलमहिलामौलिमालायमानां Kok_1.12a तत्र द्वित्रान् प्रियसहचरीविप्रयोगातिदीर्घान् Kok_1.4a तत्राप्यस्याः सलिलपवना यत्र यत्र प्रथन्ते Kok_1.76c तत्रारामाः सुरभिसचिवं त्वां सखे मानयेयुस् Kok_1.29c तत्सङ्गाशा पुनरिह परं हेतुरित्यासिता वा Kok_2.43b तत्सौधाग्रेष्वरुणदृषदां सान्द्रसिन्दूरकल्पं Kok_1.68a तत्सौन्दर्यापहृतहृदयो मा विलम्बस्व गन्तुं Kok_1.20c तद्विस्रब्धद्विजपरिवृते निष्कुटाद्रौ निषण्णः Kok_1.80c तन्मीमांसाद्वयकुलगुरोः सद्म पुण्यं महर्षेः Kok_1.79b तन्वङ्गीनां श्रवणसुभगैर्नूपुराणां विरावैर् Kok_1.23c तप्तां तप्तां नयति नितरां तानवं जातवेदा Kok_2.33c तल्पे तल्पे रसपरवशं कामिनीकान्तयुग्मं Kok_1.65c तस्माच्छैलात्तटमवतरन् किञ्चिदाकुञ्च्य पक्षौ Kok_1.41b तस्मिन् काले बलिमहजुषां वारवामालकानां Kok_1.56a तस्मिन् दृश्या तटिदिव घने चारुरूपा प्रिया मे Kok_2.18d तस्मिन्नस्या भवति नियतं हन्त चिन्ताकुलाया Kok_2.26c तस्यादूरे कनकभवनं पक्षपातात् प्रविष्टः Kok_1.85c तस्यादूरे मरतकतले हेमबद्धालवालः Kok_2.15a तस्यास्तीरे पुनरुपवनं तत्र चूतो ऽस्ति पोतस् Kok_2.14a तस्यां लक्ष्मीरमणनिलयं दक्षिणेनेक्षणीयं Kok_2.11a तस्यैवाग्रे सदयमबलालूनसूनप्रवाले Kok_1.46c तं कूजन्तं कलमधुरया पञ्चमस्वानभङ्ग्या Kok_1.5a तादृक्प्रेम्णश्चिरविरहिणः प्राणनाथस्य वाणी Kok_2.49c तादृग्भूते मनसि विवशे किन्नु कुर्वीत सेयं Kok_2.24c तानुल्लङ्घ्य स्मितकुवलयस्निग्धमुत्कन्धराणां Kok_1.27a तापस्तीव्रस्मरहुतभुजा तस्य वर्णोद्गमो ऽपि Kok_2.59d तापिञ्छाभैः स्तबकिततलं गाहमानो विहायः Kok_1.86b तामायान्तीं स्तनभरपरित्रस्तभुग्नावलग्नां Kok_1.48a तामुत्तीर्णः सरितममृतस्यन्दिमाकन्दवृन्दान् Kok_1.77c ताम्यत्युष्णश्वसितपवनैः सो ऽति बिम्बाधरो ऽस्याः Kok_2.28d tÃruïyo«mäcitakucataÂÅvitruÂatka¤cukÃnÃm Kok_1.37b तावत्कालं तव च हृदयं तान्तिमेतीति शङ्के Kok_1.9c ताश्चेन्मानग्रथितहृदयाः सन्नतान् नाद्रि येरन् Kok_1.38a तां जानीया दिशि दिशि जयन्ताख्यया ख्यायमानां Kok_1.92c तां तत्रैव क्षपय रजनीं श्रान्तविस्रस्तपक्षः Kok_1.57d तिष्ठन्नश्वे जविनि मृगयाकौतुकी सञ्चरेत Kok_1.75b तीरं तस्याः प्रति गतवतो दक्षिणं तत्क्षणं ते Kok_1.92a तीरे तस्या द्रमिडसुदृशो दर्शनीया विलोक्य Kok_1.24c तीर्णप्रायो विरहजलधिः शैलकन्याप्रसादाच् Kok_2.61a तीर्त्वा रात्रिं विरहमहतीं तीव्रतापां कथञ्चिद् Kok_2.55a तुण्डीरक्ष्मा सुलभकवितासस्यवृद्धिः समिन्धे Kok_1.17d तुल्यच्छायस्मृतनवतमालावलीवाससौख्यो Kok_1.86c तुल्यप्रीतिर्भवति हि जनो राजवद्राजमित्रे Kok_1.29d तेजःपुञ्जं किसलयधिया चर्वितुं मारभेथाः Kok_1.68b तेजोराशेः प्रविश भवनं धूर्जटेरूर्जितं तत् Kok_1.51b तेनाप्यस्ति द्विरदगमने सत्यमाश्लेषबुद्धिः Kok_2.57d तेषामेषां स्तुतिषु न भवेत् कस्य वक्त्रं पवित्रम् Kok_1.45d तेषां तेषामतिशयजुषः शीलविद्यानुभावाः Kok_1.76d तौ चेदूरू कनककदलीस्तम्भयोः क्वापि डम्भः Kok_2.23d त्यक्ताशङ्कं प्रणम गिरिशं ध्याननिष्कम्पगात्रः Kok_1.52b त्यक्त्वा चूतानपि कुसुमितानागतो मत्समीपं Kok_2.46a त्वज्जतीयैः पिक परिवृतः पल्लवास्वादलुब्धैः Kok_2.14b त्वञ्चद्धूमान् दवहुतभुजो ज्वालमालाजटालान् Kok_1.40a त्वत्सम्पर्कं सुभग नियतं काङ्क्षते ऽसौ विलोला Kok_1.6c त्वत्सम्बद्धो मम शतगुणः सङ्गमाद्विप्रयोगे Kok_2.67b त्वत्संल्लापश्रवणतरलाः पश्चिमाम्भोधिवेला- Kok_1.14c त्वत्संस्पृष्टे मम च वपुषि प्रेम बध्नामि कान्ते Kok_2.56c त्वद्भूषायां हरिति सततं लोचने पातयामि Kok_2.56b त्वय्याकाशे सुभग तटिनीं लम्बमाने सलीलं Kok_1.91a त्वय्यामग्नं बत ननु पृथग्भाग्यमप्येकजानाम् Kok_2.50d त्वं च स्नानादिषु सवयसां प्रार्थनां मा निषेधीः Kok_2.60d त्वं चापश्यन् बत विरहिणां येन जानासि तापम् Kok_1.8d त्वं चाहं च क्षितिमुपगतावित्यविश्लेषचिन्ता Kok_2.57a त्वं तु स्मृत्वा किमपि बहलव्रीलमालोकथा माम् Kok_2.66d त्वामानिन्युः सुभग शयितं लीलया नीलकेश्यो Kok_1.2a त्वामासीनामसकृदनया gìhamÃliÇgya रागाद् Kok_2.58c दत्तः प्रेम्णा दिनमनु मया दीर्घिकारक्तपद्मः Kok_2.26b दत्वा neträjalipuÂabh­tairarghyamaÓrupravÃhair Kok_1.5c दष्ट्वा चञ्च्वा कनककपिशा मञ्जरीश्चूतषण्डात् Kok_1.34a दष्ट्वा स्वैरं किसलयमथ प्रेक्षणीया त्वया सा Kok_2.35b दिग्यातव्या यदपि भवतो दक्षिणा रक्षणार्थं Kok_1.50a दिव्यैश्वर्यं दिशसि भजतां वर्तसे भिक्षमाणो Kok_1.54a दीनापन्नप्रणयघटने दीर्घसूत्रेतरस्य Kok_1.9d दुर्गाहान्यैरिति हि सरणिः कापि गाम्भीर्यभाजाम् Kok_1.90d दूरप्राप्त्या प्रशिथिलमिव त्वां सखे काव्यकल्पं Kok_1.81c दूरं प्राप्ते मयि विधिवशाद्दूयमानां सखीं ते Kok_1.60c दृश्या दूरे तदनु लहरीसम्पतद्राजहंसा Kok_1.35a दृष्टस्तस्यां पुरि विहरता रुक्मिणीवल्लभेन Kok_1.46b दृष्टः स्पष्टाक्षरमिति शनैः शंसितुं प्रक्रमेथाः Kok_2.46d दृष्ट्वा कृष्णं किणमणिकणं हन्त gìhaæ prarƬhaæ Kok_2.4c दृष्ट्वा तत्रामलकधरणीमन्दिरं शार्ङ्गपाणिं Kok_1.41a दृष्ट्वा दूरादनुमिनुतमामुष्णशीतैः समीरैः Kok_1.40c दृष्ट्वा दूरे सकृदपि जना यन्न पश्यन्त्यवश्यं Kok_1.70c दृष्ट्वा देवं परिसरजुषं शम्बरे बालकृष्णं Kok_1.61a दृष्ट्वा भानोः किरणमरुणं जम्भशत्रोर्दिगन्ते Kok_2.55b दृष्ट्वा यान्त्यः svabhavanamupÃrƬhanÃnÃvimÃnÃ÷ Kok_1.14b दृष्ट्वा वातायनविनिहितैर्लोचनाब्जैस्तरुण्यो Kok_1.68c दृष्ट्वा शम्भुं गगनसरणावुज्जिहाने त्वयि द्राक् Kok_1.19a दृष्ट्वा शुद्धस्फटिकघटिते बिम्बितं भित्तिभागे Kok_2.40b दृष्ट्वा सेर्ष्या इव कुवलयाध्येयशोभैरपाङ्गैः Kok_2.2d देवः साक्षाद्वसति valayÃÇkÃhvayaÓcandracƬa÷ Kok_1.18d देवो dak«Ãdhvaravimathano¬¬ÃmaraÓcandracƬa÷ Kok_1.42b देशः सर्वातिशयिविभवो दृक्पथेतः प्रथेत Kok_1.92b देशाद्देशं व्रजसि कुतुकोत्तानमुग्धाननानां Kok_1.63c देशान् पूतान् पत गुणगणैर्नेत्रनारायणीयैः Kok_1.77d द्रक्ष्यस्यग्रे विकचकमलोद्गन्धिमाध्वीकपानात् Kok_1.21c द्रक्ष्यस्यन्वक्सफलनयनं ताण्डवानीन्दुमौलेर् Kok_1.55c द्रष्टव्यास्ते तदनु सरितं दक्षिणेनाग्रहाराः Kok_1.25d द्रष्टव्यो ऽसौ किसलयमृदुर्मुक्तिपुर्यालयायाः Kok_1.78c द्रष्टुं देवं वरुणपुरतः सम्पतन्त्यो विमानैः Kok_1.2b द्वारोपान्तस्थितिकृदणिमापाङ्गदत्तेहितार्थैर् Kok_1.85a धन्यं चेतः पुनरिदमहोरात्रमन्यानपेक्षं Kok_2.50c धीमान् पश्येत् स यदि ननु ते शुद्ध एव प्रचारः Kok_1.81d धूतारामं मुकुटतटिनीमारुतैस्तत्र शम्भोः Kok_1.50c धूतालिन्दध्वजपटशिखैर्नूनमाहूयमानः Kok_1.27d धूपोद्गारैः सुरभिषु ततो भीरु सौधान्तरेषु Kok_2.61c धूमस्तोमैः सवनजनितैर्धूसरोपान्तवृक्षाः Kok_1.25a ध्वाङ्क्षभ्रान्त्या यदि परिजनास्त्वां समुत्सारयेरन् Kok_1.43c न ज्ञायेरन् श्रवणसुभगं गर्जितं चेन्न दद्युः Kok_2.10b नर्तिष्यन्ति प्रियसख चलत्पिञ्छभारा मयूराः Kok_1.34d नर्मालापस्मितलवसुधासेचनैर्मुच्यमानस् Kok_2.28c नावाक्षेत्रप्रणयि रमयाक्रान्तदोर्मध्यमास्ते Kok_1.72c नासामुक्ताभरणकिरणोन्मिश्रमन्दस्मितानां Kok_1.37c नासीरः स्या जगति करुणाशालिनां संविभागे Kok_2.68b नित्यं जाता निरवधिरसाः के ऽपि के ऽप्यन्तरायाः Kok_2.31d निद्रामूके जगति रुदति श्वासचिन्ताजुषो मे Kok_2.51c निद्रां प्राप्ता कथमपि चिरात्तत्र चालोकिनी मां Kok_2.41a निध्यातः सन् कुतुकनिभृतैर्नेत्रपातैः पवित्रैः Kok_1.52d निन्दावन्तौ स्मर इति मिथो वाक्यसम्भेदसौख्यम् Kok_2.57b निर्भिन्दाना निजकरधृतं कङ्कणं स्रस्तशेषं Kok_2.41c निश्चित्यैवं निरुपमगुणे साहसेभ्यो निवृत्ता Kok_2.60c निष्पत्राकृन्मयि तु विधिना तादृशे दूरनीते Kok_2.27b नीचीकुर्वन्त्यलसवलिता नेत्रपाताः कुरङ्गान् Kok_2.22a नीता कार्श्यं तपनकिरणैर्वासरेष्वेषु सिन्धुः Kok_1.74b नीरन्ध्रेषु स्खलितगतयो निर्झरीशीकरेषु Kok_1.32b नेत्रे धत्तस्तुहिनकणिकादन्तुराम्भोजदैन्यम् Kok_2.27d नेत्रोपान्ते वहति शरतां न्यस्तमेवारविन्दम् Kok_2.8b नैकच्छिद्रं नियतममुतः सुभ्रु विभ्रंशि धैर्यम् Kok_2.59b नौकाजालं मुहुरुपहरन् वीचिभिः श्लिष्यतीव Kok_1.67d पक्षच्छायाशबलितनभोभागमुद्गत्वरं त्वाम् Kok_1.34b पक्षद्वन्द्वव्यजनपवनोच्चालिताभ्यो लताभ्यः Kok_1.19b पक्षिस्वानैः पटुमदकलैः स्वागतानि ब्रुवाणा Kok_1.29a पक्षोद्यौतैः पतग पुरजित्कन्धराकाण्डनीलैर् Kok_1.22a पक्ष्मस्पन्दः समजनि सखे पश्यतोर्मां ययोः प्राङ्- Kok_2.27a पत्युः पार्श्वात् सुहृदहमुपेतो ऽस्मि सन्देशहारः Kok_2.47b पत्रिव्राताभरण भरणेनाद्य स त्वं परेषाम् Kok_2.68d पद्मोपान्तादुषसि रमणे प्राप्नुवत्येव पार्श्वं Kok_1.60a पर्यन्तं ते वरुणनगरीमञ्जुवाचः सहायाः Kok_1.14d पश्चाद्भागं सुमुखि रमणैरित्थमावेद्यमानाः Kok_2.2b पश्चाद्भागो ललितचिकुरो दृश्यते नो नितम्बी Kok_1.83b पश्यन्तीनां नयनकमले बध्नती वा सखीनाम् Kok_2.41d पश्यन्नेनां बहलसुषमामण्डलान्तर्निमग्नां Kok_2.20a पश्य स्फीतां भृगुसुतभुजाविक्रमोपक्रमं या Kok_1.41d पाकस्थानं निखिलमरुतां पश्य वारान्निधानम् Kok_1.62d पाणी कल्पद्रुमकिसलयप्राभवं न क्षमेते Kok_2.22c पाथोराशेस्तनुमिव परां मन्यमानो विशालां Kok_2.1c पादाम्भोजं शिखरितनयापाणिसंवाहयोग्यम् Kok_1.71b पायं पायं मुखपरिमलं मोहनं यत्र मत्ताः Kok_1.73c पारेकम्पं स्वयमिह परा देवता सन्निधत्ते Kok_1.17b पारे चूर्ण्याः परिसरसमासीनगोविन्दवक्षो- Kok_1.11c पार्श्वादस्य प्रचलितवतः पावनानाहरन्तः Kok_1.82a पार्श्वे चास्य स्तबकनमिता माधवीमुग्धवल्ली Kok_2.14c पार्श्वे पार्श्वे परिचितनमस्कारजातश्रमाणां Kok_1.51c पार्श्वे यस्य प्रवहति निला नाम कल्लोलिनी सा Kok_1.72a पीठेष्वष्टादशसु महितं कामपीठं भजेथाः Kok_1.17a पुण्यानस्यास्तटभुवि पुरीखर्वटग्रामरुद्धान् Kok_1.36a पुत्रस्यासौ प्रियसख इति प्रीतिगर्भैः कटाक्षैर् Kok_1.46a पूर्वो भागः स्तनभरनतः प्रेक्ष्यते चेच्चलाक्षः Kok_1.83a पृच्छन्तीनामिति सवयसां सातिरेके ऽपि तापे Kok_2.36c पृच्छन्ती वा मलयवपनं प्रश्रयान्मत्प्रवृत्तिं Kok_2.35c पृथ्वीचक्रं भृगुकुलपतिर्यत्तटे सन्निधत्ते Kok_1.39d पृथ्वीरेणूनलकनिकरे netrayorbëpapÆraæ Kok_2.34a प्रत्यग्रोद्यन्मधुरसकणस्वेदिनीं चूतवल्लीम् Kok_1.6b प्रत्याख्यातभ्रमरतरुणा मञ्जरी भुज्यमाना Kok_1.49b प्रत्याख्यातः प्रणयिनि रुषा बिम्बितो ऽहं स्तने ते Kok_2.64a प्रत्यादिष्टत्रिदिवनगरप्राभवां प्राप्यभूमिम् Kok_1.92d प्रत्यापत्तिः पतग यदुपज्ञं च कौमारिलानाम् Kok_1.45b प्रत्युद्यान्तीं त्वरितमबलां श्लिष्यते भाग्यसीम्ने Kok_2.55c प्रस्थातुं त्वं पुनरपि सखे प्रक्रमेथाः प्रभाते Kok_1.59c प्रस्पन्दन्ते मलयपवना रुन्धि जालं कवाटैः Kok_2.37a prÃkkrŬÃnte तव मणिगवाक्षोपकण्ठेषु चारम् Kok_2.54b प्राणेष्वाशामिति कथमपि भ्रातराबध्नती वा Kok_2.42d प्रादक्षिण्याद् व्रज परिसरे पुण्यमेकाम्रवृक्षम् Kok_1.18b प्राप स्वापं परमपुरुषः शेषभोगे श्रियेव Kok_1.1b प्राप्तव्यस्ते यदि कृतमहो वाङ्मयीतीरवासी Kok_1.42a प्राप्तः ख्यातिं विहिततपसः प्राग्जयन्तस्य नाम्ना Kok_1.11b प्राप्तालम्बा परिजनकरैः प्राप्य वा चित्रशालां Kok_2.38a प्राप्ताश्लेषः स्तन इव नवे कोरके कामचारी Kok_1.33b प्राप्तोन्मेषे प्रथमशिखरिप्रस्थदावाग्निकल्पे Kok_1.59a प्राप्यावासं भव पिकपते पावनानां पुरोगः Kok_1.36d प्रायः प्रज्ञाभरण सुगमा स्यादनावेदितापि Kok_1.93d प्रायः प्राप्तं प्रणयवचनं त्वादृशे मादृशानाम् Kok_1.8b प्रायः स्त्रीणां भवति किमपि प्राणसन्धारणाय Kok_1.10d प्रायो ऽद्यापि भ्रमरकलभा नैव जिघ्रन्ति पद्मान् Kok_1.73d प्रायो भावी क्षणमिव सखे गच्छतस्ते विलम्बः Kok_1.24d प्रासादाग्रोल्लिखितगगनं पत्तनं तत् प्रतीतम् Kok_1.64b प्रासादो ऽस्याः परमभिमतः को ऽपि माहेन्द्रनीलस् Kok_2.18c प्रीतिस्मेरैर्मदिरनयना मानयिष्यत्यपाङ्गैः Kok_2.48d प्रेयस्या मे परिणयमहं प्रापितौ सादरं यौ Kok_2.14d प्रौढश्लाघ्यैर्मुखरितमठाः पावनैर्ब्रह्मघोषैः Kok_1.25b फुल्लारामां प्रविश पुरलीक्ष्माभृतां राजधानीम् Kok_1.44d बन्धुत्राणाद् बहुमतिपदं नापरं त्वद्विधानाम् Kok_1.20d बाणं मुञ्चन् परिसरचरो न स्वपन् नापि खादन् Kok_2.52c बालामेनां नियतमधुना मद्वियोगेन दीनाम् Kok_1.12b बालाशोकस्तबकरुचिरे भानवीये मयूखे Kok_1.59b बालाशोकाहननमरुणैरङ्घ्रिभिस्तन्वतीनाम् Kok_1.23b बालोद्याने क्वचन विहरन् मार्गखेदं विजह्याः Kok_1.46d बालोद्यानैः समदमहिलाभुक्तवल्लीनिकुञ्जैः Kok_1.93a बाह्यैरक्षैः सह परमहं यामि कामप्यवस्थाम् Kok_2.50b बिभ्राणायां मदनविभुना भ्रंशितैवालिमाला Kok_2.8d बिम्बव्याजाद्विशति भवति स्यादमुष्येति शङ्के Kok_1.56c बिम्बं दृष्ट्वा पयसि मणिभङ्गामले कम्पमानम् Kok_1.91b ब्रह्माभ्यासप्रशमितकलीन् प्राप्य दीप्रान् प्रकाशान् Kok_1.70a ब्रह्मेन्द्राद्यान् क्वचन विबुधान् सादरं वीक्षमाणः Kok_1.53b भात्युन्मादो भ्रमति मतिरित्यादि सो ऽहं न वेद्मि Kok_2.52b भारो हारः स्तनकलशयोर्भासुरे मन्दहासे Kok_1.66b भूतैर्भेद्यो बलिमहिष इत्युद्भटैः कृष्टशृङ्गे Kok_1.87c भूभृद्गर्भां प्रकटितकलेशोदयश्लाघ्यवृद्धिम् Kok_2.1b भूयश्चैकं शृणु सहचरीं धूतनैकानुनीतिम् Kok_2.66b भूयः श्रान्तं पुनरपि रतोद्योगमुद्वेलयन्ति Kok_2.9d भूयात् प्रीत्यै लघु च समये सेवनं हि प्रभूणाम् Kok_1.75d भूयान्मैवं सकृदपि तया विप्रयोगप्रसङ्गः Kok_2.69d भूयो गच्छन् जनपदमिमं स त्वमुल्लङ्घ्य चोलान् Kok_1.31a भूयोभूयः कथय कथयेत्यालपन्त्यश्रुमिश्रैः Kok_2.48c भूषानादैर्भुवनविदितं सह्यशैलं श्रयेथाः Kok_1.39b भूषाभोगिश्वसितपवनैः फालनेत्रे प्रदीप्ते Kok_1.84a भूषास्वास्थां यदपि जहती तां वहत्येव käcÅæ Kok_2.30a भृङ्गीनादैर्मधुरमधुरं व्याहरन्तो वलन्ते Kok_1.15c भोक्तासि त्वं कमपि समयं तत्र माकन्दवल्लीः Kok_1.33c भ्रश्यन्नीवि स्थितमिति विटा वीक्ष्य संश्लिष्य यत्र Kok_2.9b भ्रातर्भूयः शृणु परिमितं प्रस्तुताद्यावशेषम् Kok_1.77b मच्चिताख्यद्विपनियमनालानयोर्द्वन्द्वमूर्वोः Kok_2.31a मज्जन्माहोदयपुरवधूकण्ठकस्तूरिकाभिः Kok_1.89b मत्कान्तायाः सदनमभितो वेष्टितं रत्नसालैः Kok_2.11b मत्प्राणानां पुनरपि सखे पश्चिमामेव यायाः Kok_1.50b मत्प्रेयस्याः प्रियसख महामाघसेवागतायाः Kok_1.73b मत्सन्देशं मणिवलभिकामाश्रितः श्रावयेथाः Kok_2.45d मद्विश्लेषः शरदुडुनिभां त्याजयन् हारमालां Kok_2.29c मद्वृत्तान्तं कथय कठिनस्येति वा प्रार्थयन्ती Kok_2.35d मध्ये तस्यां स खलु लतिकामण्डपो रत्नभूमिः Kok_2.16c मध्ये ऽन्यासामपि चलदृशां ज्ञास्यसे नो कथं त्वम् Kok_2.20b मध्ये मारज्वरपरवशां वीक्षमाणो रथाङ्गीम् Kok_1.60b मध्ये यस्या मरतक इव प्रेक्ष्यते रङ्गनाथः Kok_1.35d मध्ये सौधं कनकघटितं bibhradƬhacchadaughe Kok_2.11c मन्दस्पन्दाः किमु सुखकरा मारुताश्चामराणाम् Kok_2.36b मन्दो वायुः सुतनु बकुलोद्भेदसौरभ्यबन्धुः Kok_2.54d मन्ये दीनां विरहदशया प्रेयसीं मे ऽनुयायात् Kok_1.74d मन्ये भीतो वितरति तयोरश्रुधाराभिरन्याम् Kok_2.29d मन्ये यानाभ्यसनविधये मल्लिकाक्षा वसन्ति Kok_2.13d मन्ये लोकैः क्षणमिव पृथङ्नो विभाविष्यसे त्वम् Kok_1.86d मन्ये स्नेहाकुलितहृदयो वाहिनीनां विवोढा Kok_1.67b माणिक्यांशुस्फुरणसततस्मेरनालीकषण्डा Kok_2.13b माद्यद्भृङ्गे सति परिमले मङ्गलाय प्रसूनम् Kok_1.66d माद्यद्भृङ्गैः कुमुदपवनैस्तर्ज्यमानस्य घोरैर् Kok_2.51a मान्यश्रीः स्यान्मदननृपतेः कोकिला ते ऽनुकूला Kok_2.69c मान्यं मारक्करनिलयनं यत्कवीन्द्रा गृणन्ति Kok_2.12d मा पाटीरं पुलकिनि पुनश्चात्र लिम्पेति शंसत्य् Kok_2.64c मा मा भैषीरिति भवभिदो दर्शनाच्चन्द्रमौलेः Kok_1.28b माहाभाग्यं ratipatibhujìambara÷ पौनरुक्त्यात् Kok_2.12a मिथ्यागोत्रस्खलनमसकृत् प्रस्तुतं हन्त याभ्यां Kok_2.32c मुक्ताच्छन्नासितनवपटीकायमानायमानः Kok_1.43b मुक्ताजालैर्धवलपुलिनं वीचिमालाविकीर्णैः Kok_1.63a मुक्ताश्च्योतन्मधुरसमिषान्मुञ्चती bëpaleÓam Kok_1.49d मुक्त्वा जीवाम्यसुसममिति व्रीलिता विस्मिता वा Kok_2.43a मुग्धाक्षीणां मुकुलितदृशां mohanìambarÃnte Kok_2.9c मुग्धा स्वस्याश्चरणपतितं वेति तं मां निरीक्ष्य Kok_2.38b मुग्धे कान्तो धृतनखपदा भित्तिलीना किमेषा Kok_2.7b mƬho लोको वदति शशको रोहितो ऽन्यत्तथेति Kok_2.4d मूर्छद्घर्मज्वरपरवशा नीलकण्ठीव खिन्ना Kok_2.25d मूर्तिद्वन्द्वं वहति भगवान् यः स मुक्त्यै निषेव्यः Kok_1.83d मूले यस्य प्रकृतिसुभगे मुक्तकैलासलोभो Kok_1.18c मृत्योर्वक्त्रं निटिलघटितभ्रूकुटीकं कदाचित् Kok_1.70d मेघश्यामो भुजगशयनो मेदिनीहारयष्टेर् Kok_1.35c मोहाद्वैतं विहरति धृतिर्लीयते jìyamÅne Kok_2.52a मौलौ यस्य द्रुहिणशिरसां मण्डलं मण्डपान्तः Kok_1.84c यत्र ज्ञात्वा कृतनिलयनामिन्दिरामात्मकन्यां Kok_1.67a यत्र स्निग्धेष्वपि कचभरेष्वेणशाबेक्षणानां Kok_1.66c यत्रापाङ्गद्युतिकवचिते किञ्चिदुत्सार्य केशान् Kok_2.26a यत्रायान्त्याः पयसि विमले स्नातुमस्मत्प्रियाया Kok_2.13c यत्रारब्धे दिनकरकरैरप्यहार्ये ऽन्धकारे Kok_2.3c यत्राश्लिष्टो वरयुवतिभिश्चुम्बति स्विन्नगण्डं Kok_1.88c यत्रोदीर्णा मरतकरुचश्चन्द्रशालातलेभ्यः Kok_2.5b यत्रोद्याने मलिनितदिशाकुञ्जपुञ्जे तरूणां Kok_2.6a यद्दोर्वीर्यद्रढिमकरदीभूतराजन्यवीराः Kok_1.64c यद्यच्चेतो विमृशति गिरां तत्तदेवाभिधेयम् Kok_2.24d यद्यप्यस्याः क्रशयति वपुर्वल्लरीं दीप्यमानो Kok_2.33a यस्मिन्नम्भोरुह इव कनत्कर्णिके खेलति श्रीः Kok_2.11d यस्यादूरे मृगपतिशिरस्तस्थुषी भद्रकाली Kok_1.42d यस्यां मेघा हरिमणिशिलाहर्म्यपर्यन्तभाजो Kok_2.10a यस्यां रात्रौ युवतिवदनाम्भोजसौन्दर्यचौर्यात् Kok_2.4a यः प्राक्पाणिग्रहणसमये शम्भुना सानुकम्पं Kok_1.78a यातायातैः किसलयनिभौ क्लिश्यतः पादपद्मौ Kok_2.32b यात्रोद्युक्ते सुभग भवति व्यञ्जयेदात्मसादं Kok_1.49c यामध्यास्ते स खलु निगमाम्भोजभृङ्गो रथाङ्गी Kok_2.1d यावत्कालं महितपतगाधीश कार्ये नियोक्तुं Kok_1.9a यावद्भानुर्व्रजति चरमं भूधरं तावदास्स्व Kok_1.55b युग्मे युग्मे स खलु विहरन् विश्ववीरो मनोभूः Kok_1.65d युद्धे येषामहितहतये चण्डिका सन्निधत्ते Kok_1.45c यूनामार्द्रस्मितसहचरास्त्वय्यपाङ्गानुषङ्गाः Kok_1.38d येनाकाण्डे समघटि महानावयोर्विप्रयोगः Kok_2.39b येनाक्रान्ते सति गिरिपतौ लोष्टमानास्यचक्रश् Kok_1.71c ये पञ्चेषोः किमपि पथिकाकर्षणं षष्ठमस्त्रम् Kok_2.47d येषां वंशे समजनि हरिश्चन्द्रनामा नरेन्द्रः Kok_1.45a रक्ताः पद्माः कुवलयवनीसाम्यमापद्यमाना Kok_1.89c रज्जुग्राहं रुदति विजया rƬhahÃsaæ रुणद्धि Kok_1.87d रत्नश्रेणीघटितशिखरैर्गोपुरैः सा पुरी ते Kok_1.93c रम्यां हर्म्यध्वजपटमरुद्वीजितब्रध्नयुग्याम् Kok_1.88a रागो नाम त्रुटति विरहेणेति लोकप्रवादस् Kok_2.67a रुद्धाभोगा द्विजवरविधिस्नानपूतैस्तटाकैर् Kok_1.25c रेणुत्रस्ता इव सुमनसां दक्षिणाः केलिसख्यः Kok_2.65c रोमावल्यामपि गुणदशां यत्र बिम्बाधराणां Kok_2.8c लक्ष्मीजन्मस्थितिमनुपमैः पूरितां रत्नजालैर् Kok_2.1a लक्ष्मीजानेः शयनसदनं पुष्पवाटं पुरारेः Kok_1.62c लक्ष्मीनारायणपुरमिति ख्यातमन्तर्मुरारेः Kok_1.36c लक्ष्मीवीक्षाविवलनसुधाशीतलः केरलेषु Kok_1.11d लब्धुं पादप्रणतिषु मया हन्त santìanÃni Kok_2.32d लब्ध्वा सख्यास्तव स सुकृती स्मेरवक्त्राब्जरागं Kok_2.15c lÃsyakrŬÃlalitagirijÃpÃÇgasambhÃvitÃni Kok_1.55d लीलावापी लसति ललिता तत्र सोपानमार्गे Kok_2.13a लुम्पेस्तस्य श्रमजलकणान् कोमलैः पक्षवातैर् Kok_1.75c लोपामुद्रासखतिलकितं दिङ्मुखं भूषयिष्यन् Kok_1.61b लोलम्बाक्षी चलकिसलयैराह्वयन्ती सरागा Kok_1.6d लोलाक्षीणां भवति दिवसे निर्विशङ्को ऽभिसारः Kok_2.3d वक्ति ध्वाङ्क्षः सुहृदुपगमं दक्षिणे क्षीरवृक्षे Kok_2.42a वक्तुर्वक्त्रं तमसि भवतो नैव दृश्येत रात्राव् Kok_2.45a वक्त्रौपम्यं वहति विमलं पश्य पार्श्वे सुधांशोः Kok_2.2a वक्षोदघ्ने पयसि पुनरप्यावयोर्मज्जनं तत् Kok_2.62d वन्दस्वारात् प्रियसख पुनर्दर्शनायात्र शौरेः Kok_1.16a वल्गद्भृङ्गान् वनविटपिनो भासुरान् पल्लवौघैः Kok_1.40b वल्गद्वक्षोरुहमुपचितैर्हस्ततालैर्हसेयुः Kok_1.68d वल्लीकौण्योस्तदपि महिमा कापि मध्यश्रितानाम् Kok_1.76b vallŬolÃviharadaÂavÅdevatÃlÃlanÅyÃ÷ Kok_1.32c वाचालं मा परभृत कृथा मां प्रियाविप्रयुक्तं Kok_1.8a वाचालाः स्युर्नियतमभितः कूलमारामसीमाः Kok_1.23d वाणी तस्या वहति भवतां पञ्चमैर्बालमैत्रीम् Kok_2.22d वापीष्वम्बून्यधिकसुरभीण्युत्सृजन्ति स्वकाले Kok_2.6c वामं नेत्रं स्फुरति सुचिरादुच्छ्वसित्यद्य चेतः Kok_2.42b वामाक्षीणां नयनचुलकैः सादरं पीयमानः Kok_1.63d वामोत्सङ्गे लसति करुणा कापि कामं दुहाना Kok_1.28d वामो बाहुस्त्वयि सविधगे यास्यति स्पन्दमस्याः Kok_2.44d विज्ञायन्ते स्फुटमहिमधामोदये जृम्भमाणे Kok_1.89d विद्युत्वन्तं नवजलधरं मन्यमानाः सलीलं Kok_1.34c विद्युद्वल्ली पुनरपि नवारब्धसंभोगलीला- Kok_2.10c विद्वद्वृन्दे विवदितुमनस्यागते यत्र शश्वद्- Kok_1.79c विल्वक्षेत्रं विश पशुपतेर्वेश्म नीवासमीरैर् Kok_1.27c विश्रान्तः सन् क्वचन विपुले वृक्षशाखाकुटुम्बे Kok_1.57c विश्लेषाग्निर्द्विगुणयति तां किन्तु लावण्यलक्ष्मीम् Kok_2.33b विश्लेषे तु त्रिभुवनमिदं जायते त्वन्मयं हि Kok_2.67d विष्वक्कीर्णैरिव पशुपतेः कन्धराकान्तिपुञ्जैर् Kok_1.57a वीचीक्षिप्ता इव सुरधुनीबालशैवालमाला Kok_2.5a वीचीगर्वं हरति निखिलं विभ्रमान्दोलिता भ्रूः Kok_2.22b वीचीवेगप्रचलदसिताम्भोजिनीगुच्छबुद्ध्या Kok_1.91c वीणारावानुपशृणु भवत्कूजितेनाविशिष्टान् Kok_1.53d वीतस्वेदास्तव विहरतः पक्षपालीसमीरैर् Kok_1.30c वीतालोके जगति तिमिरैर्व्योमनीलाब्जभृङ्गैः Kok_1.57b वीथ्यां वीथ्यां वलरिपुशिलाभङ्गबद्धस्थलायां Kok_2.3a वृन्दैर्नावां भुजपटलिकोड्डामरैर्गाह्यमानम् Kok_1.62b वेलातीतप्रथितवचसः शङ्कराद्याः कवीन्द्राः Kok_1.61d वेलावाताश्चरमजलधेर्वीचिमान्दोलयन्तः Kok_1.58a vellatkÃntÃvipulajaghanasrastakäcÅsamaiva Kok_2.10d वेशस्त्रीणां भवति विवशो विभ्रमैर्दर्पको ऽपि Kok_1.37d व्यर्थं कर्णे नवकुवलयं विद्यमाने कटाक्षे Kok_1.66a व्याकीर्णार्घ्याः कुसुममधुभिर्वीजयन्तः प्रवालैः Kok_1.29b व्याख्याशालावलभिनिलयस्तिष्ठते कीरसङ्घः Kok_1.79d व्याप्ताभोगा विसृमरतरैर्व्योम सीमन्तयन्ती Kok_1.22b शम्भोर्नाम्ना शरगणमुचं भीषयेः पञ्चबाणम् Kok_2.37b शश्वद्यस्मिन् किमपि वलति स्मावयोः प्रेमवल्ली Kok_2.16d शंसन्ति त्वां ननु परभृतं शैशवे यद्भृतो ऽन्यैः Kok_2.68c शास्ता तस्या यदि तटपथैः शम्बरक्रोडवासी Kok_1.75a शास्त्रव्याख्या हरिहरकथा सत्क्रियाभ्यागतानाम् Kok_1.80a शुश्रावेत्थं स पुनरवपुस्सङ्ग्रहां व्योम्नि वाणीम् Kok_1.2d शून्याश्लेषं विरचितवती हन्त घातात् कुचाद्र्योः Kok_2.41b शूराग्रण्यः शिखरिजलधिस्वामिनः पालयन्ति Kok_1.64d शृङ्गाराब्धिप्लव इव गलद्वेणि कम्प्रस्तनं तत् Kok_2.9a शृङ्गाराब्धेः शशधरकला जीवितं मे द्वितीयम् Kok_2.19d शृङ्गे लग्ना भ्रमरपटलीनिर्विशेषाः पयोदाः Kok_2.6b शृङ्गे शृङ्गे गृहविटपिनां स्पष्टयिष्यन्ति कीराः Kok_1.26d शैलौ हैमौ भ्रमरपटलीकीलितो व्योमभागः Kok_2.21b शैवालौघच्छुरितकमला सैकतस्रंसिहंसा Kok_1.74a शोचन्ती मां दयितमथवा विप्रयोगासहिष्णुं Kok_2.43c श्यामापङ्कैः शुभपरिमलैः स्पृष्टमाङ्गल्यभूषाः Kok_1.24b श्यामा वर्णे वचसि मधुरा चञ्चला दृग्विलासे Kok_1.28c श्राव्यं शब्दैः सरससुमनोभाजमभ्रान्तवृत्तिम् Kok_1.81b श्रीकामाक्ष्या विनतममरैरुत्सवं फाल्गुनाख्यं Kok_1.14a श्रीनन्दिभ्रूनियमितमिथोरोधमाबद्धसेवान् Kok_1.53a श्रोणीबिम्बे सुमहति तया भूषिते कोमलाङ्ग्याः Kok_2.30c श्रोणीभारादलसमधुना जायते खिन्नखिन्नम् Kok_2.31b श्रोण्यां क्षौमं मलिनमसृणं सा वहत्येव हन्तेत्य् Kok_2.34c श्लाघ्यच्छन्दस्थितिमयि मया शोभने ऽर्थे नियुक्तं Kok_1.81a श्वेतारण्यं व्रज बहुमतं धाम मृत्युञ्जयस्य Kok_1.70b सख्यस्तस्यास्तनुमनुपमां बिम्बितां दर्शयन्त्यः Kok_2.7d सङ्कोचं मे व्रजति रसना सन्दिदिक्षोर्मृगाक्ष्याः Kok_1.9b सङ्क्रन्दन्तश्चटुलनयने चक्रवाकाः सहायाः Kok_2.51d सञ्जायेत प्रबलविरहोद्वेजिता पेशलाङ्गी Kok_2.25c सत्यं तैस्तैः कृतधृतिरहं प्राणिमि प्राणनाथे Kok_2.60b सत्यं प्राणानपि परमहं त्वत्प्रियान् धारयामि Kok_2.56d सत्यं सौधध्वजपटशिखाघृष्टबिम्बे हिमांशौ Kok_2.4b सन्तापार्तां सुवचन समाश्वासय प्रेयसीं मे Kok_1.10b सन्तु त्रस्यन्निजनिजवधूदोर्लतालिङ्गितानां Kok_1.38c सन्दिग्धायां विपदि सहसावृत्तिरार्तिं हि सूते Kok_1.40d सन्देशं मे नय खगपते साधय भ्रातृकृत्यं Kok_1.10a सन्ध्यानृत्तभ्रमिषु पतिता मस्तकाज्जाह्नवीव Kok_1.72b सभ्रूचापं नयनजलदं प्राप्य यस्याः कृपापं Kok_1.17c सम्पद्ग्रामं यदि न भजसे जन्मना किं भृतेन Kok_1.50d सम्पन्मूर्तिं प्रणम गिरिजां सा हि विश्वस्य माता Kok_1.85d सम्भोगान्ते निबिडलतिकामन्दिरेभ्यश्चलन्त्यः Kok_1.30b सम्भोगान्ते मुहुरपि मया सादरं चुम्बितो यः Kok_2.28b सम्भोगान्ते स्वपनविधये यः पुरा धूयते स्म Kok_2.44b सम्मूर्छद्भिः किरणपटलैस्त्वद्गरुज्जालनीलैः Kok_2.3b सर्वं चैतन्मदनघटितं सौम्य सम्भूय साभूत् Kok_2.21d सर्वोत्कृष्टा जगति विदिताः केरलेषु द्विजेन्द्रा Kok_1.76a सह्यस्पर्शे सति रविकरे तामसह्यस्मरार्तिं Kok_2.45c संसर्पद्भिस्तनुरुचिभरैः सङ्गमग्रामशौरेस् Kok_1.86a संसेव्या स्यात् सरसमधुरा सानुकूलावतीर्णैर् Kok_1.90c संस्कर्तासि ध्रुवमुपगतो यत्र पत्रीन्द्र तेषाम् Kok_1.13c साकं कान्तैर्मिलति ललितं केरलीनां कदम्बे Kok_1.73a साकं भृङ्गैस्तव मयि मुखाम्भोजसौरभ्यलुब्धे Kok_2.65b सा कान्तिश्चेद्द्रवति कनकं तन्मुखं चेत् क इन्दुः Kok_2.23a सा कावेरी मदजलझरी सह्यदन्तावलस्य Kok_1.35b सा च प्रेक्ष्या सरिदनुपदं यत्र kalmëitÃyÃæ Kok_1.89a साचीकृत्य स्फुरदधरया चण्डि वक्त्रं भवत्या Kok_2.63c सा चेद् बिम्बाधरमधुरता तिक्ततामेति माध्वी Kok_2.23b सा नेत्राणाममृतगुलिका सृष्टिसारो विधातुः Kok_2.19a सान्द्रच्छायाहृतरविकरा तत्र पाटीरवाटी Kok_2.16b सान्द्रामोदस्तिमिरनिकरश्चन्द्रमा निष्कलङ्कः Kok_2.21a सान्द्रामोदं सपटु सदयं सस्मरं सानुतर्षं Kok_2.28a सारङ्गाक्षि स्पृहयति मनो हन्त चक्राख्ययूने Kok_2.55d सालावीतां स किल मदनो मन्यते राजधानीम् Kok_2.30d सा वा तस्या यदि तनुलता मालती लोहतुल्या Kok_2.23c सा वैदग्धी श्रुतिषु स पुनः सर्वशास्त्रावगाहस् Kok_1.26a साहंभूता प्रियचटुशतैरुद्यता वानुनेतुम् Kok_2.39d सिक्तः स्वच्छैर्झरजलकणैस्तं भज व्योम्नि तिष्ठन् Kok_1.43a सिक्तो मूले हिमजलभरैश्चम्पकः कश्चिदास्ते Kok_2.15b सिन्धुस्नेहोपगतयमुनावेणिवीथीविलासम् Kok_1.22d सीत्कुर्वाणां धुतकरतलां त्वां प्रिये स्मारयन्ति Kok_2.53d सुभ्रूभङ्गः सजलकणिकः प्रेषितो मय्यपाङ्गः Kok_2.63d सुव्यक्तं ते गमनसरणिः सूत्रयेदूर्ध्वमस्याः Kok_1.22c सूते तस्यास्तनुलतिकया तुल्यवर्णं प्रसूनम् Kok_2.15d सेयं मत्तः श्रवणसरसा श्रूयतां श्राव्यबन्धा Kok_2.49d सेवायाते त्रिदशनिकरे श्राद्धदेवौपवाह्यम् Kok_1.87b सेविष्यन्ते चपलचमरीबालभारास्समीराः Kok_1.32d सेविष्यन्ते निशि परभृत त्वां सुखेन प्रसुप्तम् Kok_1.58d सेव्यं ÓambhoraruïamurasastìanÃddaïdapÃïe÷ Kok_1.71a सैरन्ध्र्यज्ञा स्थगयितुमभूच्चन्दनेन प्रवृत्ता Kok_2.64b सैवालम्बो मम भगवती भावनाकल्पवल्ली Kok_2.58b सोपानाग्रस्फटिककिरणोज्जृम्भणाम्रेडितानि Kok_2.6d सो ऽयं भेदो विषयभिदया सङ्गमे त्वं किलैका Kok_2.67c सौधे तुङ्गे सह दयितया को ऽपि saÇkrŬamÃna÷ Kok_1.1a सौधे सौधे सुरभिकुसुमैः कल्पितं केलितल्पम् Kok_1.65b सौधैस्तुङ्गैर्हसदिव सुधाक्षालितै राजताद्रिं Kok_1.51a सौन्दर्येन्दोः प्रथमकलिका दीपिका भूतधात्र्याः Kok_2.19b स्कन्धावारप्रथमसुभटं पञ्चबाणस्य राज्ञः Kok_1.7b स्तोकोन्निद्रैः कुमुदमुकुलैः पीतमुक्ताः सरस्सु Kok_1.58b स्त्रीणां चेष्टास्विति हि विरहोत्थासु दिङ्मात्रमेतत् Kok_2.43d स्थानेष्वेषु क्वचन कथितेषूत्सुका पुष्पशय्याम् Kok_2.18a स्थालीचक्रे स्तनतटधृते सानुरागे हृदीव Kok_1.56b स्थित्वा चूते प्रथमकथिते मुग्धकान्ताधराभं Kok_2.35a स्नातोत्तीर्णाः सजलकणिकासुन्दरोरोजकुम्भाः Kok_1.24a स्नानान्ते ते मुखमुपसखि प्रेक्षमाणे मयि द्राग्- Kok_2.62c स्निग्धच्छायैस्तरुभिरभितः शान्तघर्मप्रचारम् Kok_1.13b स्निग्धस्कन्धस्रुतमधुरसः किञ्च तस्योपकण्ठे Kok_2.17a स्पष्टाङ्कस्य क्षणमुदयगस्येन्दुबिम्बस्य लक्ष्मीः Kok_1.56d स्पष्टालक्ष्यस्त्वयि पिक समालम्बमाने ऽम्बरान्तं Kok_1.20a स्पृश्येते नौ निशि शशिकरैरङ्गके यौगपद्यात् Kok_2.57c स्मारं स्मारं कथमपि मया मुह्यता सह्यते ऽसौ Kok_2.54c स्मारं स्मारं द्विगुणगमनोत्साह एव ध्रुवं स्याः Kok_1.60d स्मित्वा रम्यं सकलमिति वा चित्तमाश्वासयन्ती Kok_2.36d स्यातां तस्या ध्रुवमुरसिजौ किञ्चिदापाण्डुमूलौ Kok_2.29b स्रस्तोत्तंसं धवलनयनं धौतबिम्बाधरोष्ठम् Kok_2.62b स्वाती नाम क्षितिपतिसुता सेवितुं देवमस्याः Kok_1.47c स्वात्मक्लेशः सुहृदुपकृतौ त्वादृशानां सुखाय Kok_1.59d स्विन्नस्येन्दोरमृतपृषतैरूर्जितं निर्गलद्भिः Kok_1.84b स्वेदच्छेदच्छुरितवदनां श्रोणिभारेण खिन्नाम् Kok_1.48b स्वेदाङ्कूरान् सुरतजनितान् सुभ्रुवां चोरयन्तः Kok_1.58c स्वैरालापैस्तव पिक गिरां कापि शिक्षा भवित्री Kok_1.47d हर्म्ये यस्यां हरिणनयनाः कुर्वते ऽस्मिन् कलङ्कं Kok_2.2c हस्ते कृत्वा कथमपि शनैरश्मपृष्ठे न्यधायि Kok_1.78b हस्ते गण्डं सितबिसलताहारजालं स्तनाग्रे Kok_2.34b हारं हारं मदनपृतनाकाहलैः कण्ठनादैर् Kok_1.69c हाहन्तास्मिन्नसुलभमिथोदर्शने विप्रयोगे Kok_2.58a हैमीं लेखामपि तु जनयत्येव वर्णप्रकर्षम् Kok_2.33d