Uddanda: Kokilasamdesa Based on the text prepared for the translation by Shankar Rajaraman and Venetia Kotamraju: The Message of the Koel : उद्दण्ड øàstrãs's कोकिल सन्देश, बन्गलोरे : रसाल 2012. Input by the team of translators PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ agre पश्याञ्जनखलपुरीमाश्रितां शङ्करेण Kok_1.88b अङ्कारूढामलघुजघने नोचितं वक्तुमन्यत् Kok_2.58d अङ्गेष्वस्या मम कथयतो हन्त वाचां प्रवृत्तिः Kok_2.24b अत्रामुञ्चन्नपि भगवतीकिङ्करोक्त्या सशङ्काः Kok_1.2c अत्रायाहि प्रियसख ननु स्वागतं पश्य पार्श्वे Kok_1.6a अद्य प्रायः प्रणयिनि मयि प्रोषिते भाग्यदोषात् Kok_2.25a अद्याप्यम्भोरुहभवमखालग्नधूमाभिशङ्काम् Kok_1.16d अध्यासीना परिजनकृतां सा न चेदीक्षिता स्यात् Kok_2.18b अध्वानं ते हितमुपदिशाम्यश्रमेणैव गन्तुं Kok_1.13a अन्तर्गेहं जलदशकलैरावृतो रोहिताङ्कः Kok_2.40c अन्तर्बाष्पच्छुरणनिभृते साम्प्रतं ते मृगाक्ष्या Kok_2.27c अन्तस्तोषं मम वितनुषे हन्त जाने भवन्तं Kok_1.7a अन्यामग्रे मम मणिगृहे भुक्तवानित्यवादीर् Kok_2.7a अम्लाना ते जयति कमनीयाङ्गि मङ्गल्यभूषा Kok_2.47a अंसालम्बिश्लथकचभरं हस्तरुद्धाम्बरान्तं Kok_2.54a आकर्ण्येमां पुनरिति तथा सैष चक्रे निवासं Kok_1.3c आकर्षन्तः प्रतिनवलतापुष्पगन्धोपहारान् Kok_1.15a आकीर्णास्यामलकनिकरैः श्रोणिविभ्रंशिकाञ्चीं Kok_1.74c आखिन्नभ्रूवलनमलसैरर्चयिष्यन्त्यपाङ्गैः Kok_1.30d आतङ्काख्ये सरसि लुठतो हा निशीथे निशीथे Kok_2.51b आद्वारान्तं मदभिगमनाशङ्कया चञ्चलाक्ष्या Kok_2.32a आधत्ते यत् कनकवलभीनीडलीनैः कपोतैर् Kok_1.16c आमध्याह्नं भवति नियमव्याकुला वासरे सा Kok_2.45b आरब्धानां हर हर मया यत्र संवाहनानां Kok_2.31c आलापो वा यदि सह बुधैराक्षिपेदस्य चेतः Kok_1.80b आलीवृन्दे स्मितजुषि कृता दृक्त्वया व्रीलगर्भा Kok_2.64d आलीहस्तार्पितकरतला तत्र चेदागता स्यात् Kok_1.47b आलोकेथास्तरलहरिणीनेत्रतापिञ्छितानि Kok_1.31b आशापालैर्निबिडितबहिःप्राङ्गणं सेवमानैः Kok_1.85b आशां पाशायुधतिलकितामाश्रयन्नात्तवेगः Kok_1.21a आश्लिष्टाङ्गो वहति मुकुलच्छद्मना रोमभेदान् Kok_2.17d आश्लिष्यन्तं विटपभुजया तत्र वल्लीरनेकाः Kok_2.63a आसिञ्चन्तः सरणिमभितः शीतलैः शीथुलेशैः Kok_1.15b आसीथाश्चेत् प्रियजनवियोगार्तिरूर्ध्वं न ते स्यात् Kok_1.3b आस्तामेतद्बहुविलपितैर्मास्तु कालातिपातः Kok_2.34d आस्ते शातत्रिशिखशिखया दारुकं जघ्नुषी सा Kok_1.42c इत्थं गौर्या युगपदुभयं द्रष्टुकामो ऽष्टमूर्तिर् Kok_1.83c इत्थं चेटीं सजलनयनामादिशन्ती मुहुर्वा Kok_2.37d इत्थं बद्धाञ्जलि कृतरुषं भावितामग्रतस्तां Kok_2.39c इत्थं भक्त्या पुरमथनमाराध्य लब्धप्रसादः Kok_1.44a इत्थं यस्यां स्मितलवजुषो ह्रेपयन्ते नवोढां Kok_2.7c इत्थं स्तुत्वा बहिरुपवनोपान्तमाकन्दशृङ्गे Kok_1.55a इत्यालीभिर्भृतजलकणं पाणिनामृष्टनेत्रं Kok_2.46c इत्येतस्मान्मम कुशलितां विद्ध्यभिज्ञानदानाद् Kok_2.66a ईष्टे तेषां स्तुतिषु न गुरुः का कथाल्पीयसां नो Kok_1.77a उक्तेष्वेव प्रसजति पुनर्नव्यलावण्यसारेष्व् Kok_2.24a उच्चिन्वत्याः किसलयरुचा पाणिनोद्यानपुष्पं Kok_2.65a उच्चैः सौधैरुडुगणगतीरूर्ध्वमुत्सारयन्तीं Kok_1.44c उड्डीयास्माद् बकुलसरसात् स त्वमुद्यानदेशात् Kok_1.18a उड्डीयेथाः पथि विटपिनां पुष्पमाध्वीं लिहानः Kok_1.69b उत्कण्ठानां जनपदमृगीलोचनानां मनांसि Kok_1.69d उत्कण्ठो ऽस्मि त्वदुदितधिया मुग्धहंसीनिनादे Kok_2.56a उत्कीर्णानां कनकवलभीषूद्गतो विष्किराणां Kok_1.52a उत्थास्यन्ति भ्रमरतरुणाः सिक्तदेहा मरन्दैर् Kok_1.19c उद्दामानामपि नवनवोद्यानलीलायितानाम् Kok_1.13d उद्यानद्रुप्रसवसुरभीन् होसलान् गाहमानः Kok_1.36b उद्यानश्रीप्रहितसजलापाङ्गभङ्गानुकाराः Kok_1.19d उन्मज्जद्भिः पुनरिव जवात् पक्षवद्भिर्गिरीन्द्रैर् Kok_1.62a एतत्कृत्यं प्रियसख मम भ्रातुरार्तस्य कृत्वा Kok_2.68a एवं तस्या विरहविधुरं जीवितं स्थापयित्वा Kok_2.69a एवंप्राया न हि न विरहे जीवितुं सन्त्युपायाः Kok_2.60a एवं ब्रूयाः पुनरजनि यः प्रेमकोपे मिथो वां Kok_2.49a एषामाद्यक्षरगणमुपादाय बद्धेन नाम्ना Kok_2.12c एह्युत्तिष्ठ प्रिय न कुपितास्मीति बाष्पाकुलाक्षी Kok_2.38c कच्चिच्चित्ते स्फुरति चपलापाङ्गि चूर्ण्यां कदाचित् Kok_2.62a कच्चित् क्षेमं भजति भवतीत्यात्तवाचं भवन्तम् Kok_2.48b कञ्चित्कालं करकिसलयैरप्यधुर्लोचनानि Kok_2.65d कञ्चित्कालं धुतकिसलयाच्छादनं सप्रकम्पं Kok_1.49a कण्ठच्छाया प्रतिफलति किं भर्तुरित्यद्रिपुत्र्या Kok_1.52c कण्ठोत्सङ्गान्मम स विधिना वैरिणा दूरकृष्टो Kok_2.44c कन्दर्पस्य त्रिभुवनविभोः काञ्चनी केतुयष्टिः Kok_2.19c कन्दर्पाग्निं कथमिव कुकूलाग्निकल्पं सहेत Kok_1.12d कम्पाकूलोपवनपवना बन्धवस्ते ऽनुकूलाः Kok_1.15d कम्रं चक्रं मृदुकरिकरद्वन्द्वमब्जे सलीले Kok_2.21c कम्रा वल्ल्यः किमपि मरुता चुम्बिता दक्षिणेन Kok_2.53b कल्पप्रायैरहह दिवसैरेभिरुत्कण्ठमाना Kok_2.25b कल्याणाङ्गि प्रियसहचरीं त्वामनासादयद्भिर् Kok_2.50a कल्याणी सा कनककदलीकन्दलीकोमलाङ्गी Kok_1.12c कल्याणौघः स्फुरति रसिकानन्तताप्यत्र हीति Kok_2.12b कल्लोलभ्रूः कमलवदना कम्रशैवालकेशा Kok_1.90b कस्ते तत्त्वं प्रभवति परिच्छेत्तुमाश्चर्यसिन्धो Kok_1.54d काञ्चीदेशः किमपि वसुधां भूषयन् गौरवेण Kok_1.20b काञ्चीभर्तुः करिगिरितटे पुण्यमेनं विमानम् Kok_1.16b काञ्च्यां कम्पातटभुवि तयानन्वितो बुध्यते स्म Kok_1.1d कात्यायन्या महिषमथनोड्डामरः पादपद्मः Kok_1.78d कान्तारागे सति विकसिते कः पुमांस्त्यक्तुमीष्टे Kok_1.33d कान्ताराणि प्रसवशयनैश्छिन्नगुञ्जाकलापैः Kok_1.31c कान्तालापस्मरणविवशः किञ्चिदारादुपेत्य Kok_1.5b कान्ताः कान्तान् परभृत कुहूकारमेकं विमुञ्च Kok_1.38b कान्तैः साकं ननु घटयसे कामिनीर्मानभाजः Kok_1.7d कान्तोदन्तः सुहृदुपनतो विप्रयोगार्दितानां Kok_1.10c कामः स्वामी किल शलभतामाप नेत्रस्फुलिङ्गे Kok_1.28a कामार्तो ऽयं शिवशिव समुल्लङ्घ्य मासान् कथञ्चित् Kok_1.4b कालात् क्षीणे पुनरवयवे वर्धते केवलं नो Kok_2.59c कालीवासं भज पथि महत् काननं यत्र शश्वत् Kok_1.87a काले काले करिकरशिरोविभ्रमाभ्यां भुजाभ्याम् Kok_2.17c काले चास्मिन् कनदलिभृतः कम्पिताग्रप्रवालाः Kok_2.53a काले तस्मिन् करधृतगलन्नीवयो वारकान्ताः Kok_1.30a किञ्च स्वानः श्रवणमधुरो जायते कोकिलानां Kok_2.42c किञ्चिच्चञ्चूकलितकलिकाशीथुभारेण सिञ्चेश् Kok_1.48c किञ्चित्पूर्वं रणखलभुवि श्रीमदध्यक्षयेथास् Kok_1.79a किञ्चिद्दष्टाधरकिसलयां प्राङ्मया भोगकाले Kok_2.53c किञ्चिल्लीनां किसलयपुटे कोकिलामाकुलात्मा Kok_1.8c किन्न्वेष स्यात् कमपि कुशलोदन्तमाख्यातुकामः Kok_2.46b कुञ्जे कुञ्जे कथितशबरद्वन्द्वलीलायितानि Kok_1.31d कुन्दस्वच्छान् वृषपतिमुखासक्तरोमन्थफेनान् Kok_1.82b कुर्यात् प्रीतिं तव नयनयोः कुक्कुटक्रोडनाम Kok_1.64a कूजद्भृङ्गः कुरवकतरुर्यः कुरङ्गेक्षणायाः Kok_2.17b कूजं कूजं मधुरमलयः कोकिल व्यालपेरन् Kok_1.91d कूजाव्याजाद्धितमुपदिशन् कोकिलाव्याजबन्धो Kok_1.7c कूजां किञ्चित् कुरु ननु गिरा व्यज्यते सन्नसंश्च Kok_1.43d कूलाध्वानं कुसुमिततरुस्निग्धमालम्बमानः Kok_1.63b कूले ऽम्भोधेः क्रमुककलिलां केरलक्षोणिमग्रे Kok_1.41c कूले यस्याः कुवलयदलश्यामलं धाम किञ्चित् Kok_1.72d कूलोन्मीलत्क्रमुककुहलीचामरान्दोलितोर्मिम् Kok_1.21b कृत्स्नं जानात्यलसगमने केवलं पञ्चबाणः Kok_2.52d कृत्स्नं व्याप्य स्फुरसि भुवनं मृग्यसे चागमान्तैः Kok_1.54c कृष्टः कृष्टः पथि पथि सखे केरलीनां कटाक्षैः Kok_1.44b कृष्ट्वा दृष्टिं कथमपि ततः कौतुकानां निदानाद् Kok_1.69a केनानीतः पुर इति भिया व्याहरन्ती सखीर्वा Kok_2.40d केलीयानक्वणितरशना कोमलाभ्यां पदाभ्याम् Kok_1.47a केलीहंसक्षुभितनगरभ्रान्तभृङ्गैः सरोभिः Kok_1.93b केलीहंसे स्मरजुषि हठाच्चुम्बतीषत्स्तनन्तीं Kok_2.66c कोकूयेथाः स खलु मधुरां सूक्तिमाकर्ण्य तुष्येत् Kok_1.80d कोपं चण्डि त्यज परिजने दैवमत्रापराद्धं Kok_2.39a कोलानेलावनसुरभिलान् याहि यत्र प्रथन्ते Kok_1.61c क्रीडद्गौरीकचतरलनोद्गन्धयो गन्धवाहाः Kok_1.82d क्रीडन्तीनां मुखरितलतामन्दिरं खेचरीणां Kok_1.39a क्रीडानृत्ते भवनशिखिनां दूरमुक्ताहिसङ्गा Kok_2.16a क्रीडारामे कमपि तरुणं वीक्ष्य माकन्दवृक्षम् Kok_2.63b क्रीडाशैलौ मदननृपतेः कान्तिपूरस्य कोकौ Kok_2.29a क्रीडिष्यावो नवजलधरध्वानमन्द्राण्यहानि Kok_2.61d क्लेशो भूयानपि बहुमतः श्लाघ्यते चेदुदर्कः Kok_1.3d क्षत्रध्वंसात् स्वयमुपरतो विप्रसात्कृत्य कृत्स्नं Kok_1.39c क्षीबक्षीबभ्रमरतरुणीसेवितां क्षीरसिन्धुम् Kok_1.21d क्षेत्रे चास्मिन् सकलविपदां भञ्जने पञ्च मासान् Kok_1.3a क्ष्मादेवानां क्षणमनुभवंस्तालवृन्तस्य लीलाम् Kok_1.51d क्ष्मादेवानां श्रुतिपदजुषां संशयानुच्छिनत्ति Kok_1.84d गच्छ स्वेच्छाविहरण यथाप्रार्थितं दिग्विभागम् Kok_2.69b गण्डन्यस्तः करकिसलयः कर्णजाहे ऽवतंसः Kok_2.26d गण्डालम्बैर्लुलितमलकैर्धूसरैर्वक्त्रबिम्बं Kok_2.40a गन्तव्यस्ते त्रिदिवविजयी मङ्गलाग्रेण देशः Kok_1.11a गाढाश्लेषप्रचलितकरा रुध्यमाना सखीभिः Kok_2.38d गाढाश्लेषव्यतिकररसग्रन्थनादूयमानः Kok_2.44a गायन्तीनां क्वचिदपि सखे कोमलान् किन्नरीणां Kok_1.53c गेहे गेहे नवनवसुधाक्षालितं यत्र सौधं Kok_1.65a गौरीमङ्के वहसि भसितं पञ्चबाणं चकर्थ Kok_1.54b ग्राहं ग्राहं पृथु पृथु मया मौक्तिकं गुम्भिता या Kok_2.30b घासभ्रान्त्या गगनपदवीदीर्घपान्थायमानाश् Kok_2.5c चक्रन्दाधःकृतभुजवनो रक्षसां चक्रवर्ती Kok_1.71d चञ्चच्चिल्लीचलनसुभगान् लप्स्यसे ऽस्याः कटाक्षान् Kok_1.48d चञ्चत्प्रोथं तरणितुरगाश्चर्वितुं प्रारभन्ते Kok_2.5d चान्द्री मूर्तिः कथय जगतो ज्ञाप्यते केन रात्रौ Kok_2.20d चारुस्वच्छा शफरनयना चक्रवाकस्तनश्रीः Kok_1.90a चित्रा दैवी गतिरियमसौ शैलजामण्डितायां Kok_1.1c चिल्लीवल्या धनुषि घटिते क्षिप्त एवेक्षुकाण्डो Kok_2.8a चुम्बन् बिम्बाधरमिव नवं पल्लवं शीथुगर्भं Kok_1.33a चूताङ्कूरास्वदनरसिकं कोकिलं सन्ददर्श Kok_1.4d चूते चूते कुसुमकलिकां त्वां च दृष्ट्वा समेतं Kok_1.23a चूर्णीवातः प्रिय इव रतिश्रान्तमास्यारविन्दम् Kok_1.88d चैत्रारम्भे समुदितमधुश्रीकटाक्षाभिरामं Kok_1.4c चोलस्त्रीणामयि सफलयन् नेत्रमुत्पक्ष्ममालम् Kok_1.27b चोलेष्वास्ते सुमुखि कुशली त्वत्प्रियः पृच्छति त्वां Kok_2.48a छिन्ते तापं हिमजलमयी चान्दनी किन्नु चर्चा Kok_2.36a छिन्द्युस्तापं तव वृषपुरीसङ्गिनः शङ्कराङ्क- Kok_1.82c छेषं मासद्वितयमबले सह्यतां मा विषीद Kok_2.61b जातं चेतो मदनसुभटस्याद्य योग्यं शरव्यं Kok_2.59a जातं विद्धि श्रुतिसुखगिरां कोकिलानां कुले मां Kok_2.47c जाताश्वासः स्फुटमिति गिरा श्राव्यया सन्दिदेश Kok_1.5d जाते मौने चपलचपलस्तत्क्षणं पूर्वमुक्त्याम् Kok_2.49b जीवञ्जीवं विसृज चरितुं चन्द्रिके चन्द्रिकायाम् Kok_2.37c ज्योत्स्नाजालस्नपितभुवना तारकाणां समीपे Kok_2.20c तच्चाम्लानप्रसरसरसं निष्कलङ्कं कवित्वम् Kok_1.26b तत्तद्द्वीपान्तरशतसमानीतरत्नौघपूर्णं Kok_1.67c तत्रत्यानां किमिह बहुना सर्वमेतत् पठन्तः Kok_1.26c तत्रत्यानां रुचिरचिकुरन्यस्तसौगन्धिकानां Kok_1.37a तत्रत्यास्त्वां कुसुमकलिकाशीथुधारां वमन्तो Kok_1.32a तत्र द्रक्ष्यस्यखिलमहिलामौलिमालायमानां Kok_1.12a तत्र द्वित्रान् प्रियसहचरीविप्रयोगातिदीर्घान् Kok_1.4a तत्राप्यस्याः सलिलपवना यत्र यत्र प्रथन्ते Kok_1.76c तत्रारामाः सुरभिसचिवं त्वां सखे मानयेयुस् Kok_1.29c तत्सङ्गाशा पुनरिह परं हेतुरित्यासिता वा Kok_2.43b तत्सौधाग्रेष्वरुणदृषदां सान्द्रसिन्दूरकल्पं Kok_1.68a तत्सौन्दर्यापहृतहृदयो मा विलम्बस्व गन्तुं Kok_1.20c तद्विस्रब्धद्विजपरिवृते निष्कुटाद्रौ निषण्णः Kok_1.80c तन्मीमांसाद्वयकुलगुरोः सद्म पुण्यं महर्षेः Kok_1.79b तन्वङ्गीनां श्रवणसुभगैर्नूपुराणां विरावैर् Kok_1.23c तप्तां तप्तां नयति नितरां तानवं जातवेदा Kok_2.33c तल्पे तल्पे रसपरवशं कामिनीकान्तयुग्मं Kok_1.65c तस्माच्छैलात्तटमवतरन् किञ्चिदाकुञ्च्य पक्षौ Kok_1.41b तस्मिन् काले बलिमहजुषां वारवामालकानां Kok_1.56a तस्मिन् दृश्या तटिदिव घने चारुरूपा प्रिया मे Kok_2.18d तस्मिन्नस्या भवति नियतं हन्त चिन्ताकुलाया Kok_2.26c तस्यादूरे कनकभवनं पक्षपातात् प्रविष्टः Kok_1.85c तस्यादूरे मरतकतले हेमबद्धालवालः Kok_2.15a तस्यास्तीरे पुनरुपवनं तत्र चूतो ऽस्ति पोतस् Kok_2.14a तस्यां लक्ष्मीरमणनिलयं दक्षिणेनेक्षणीयं Kok_2.11a तस्यैवाग्रे सदयमबलालूनसूनप्रवाले Kok_1.46c तं कूजन्तं कलमधुरया पञ्चमस्वानभङ्ग्या Kok_1.5a तादृक्प्रेम्णश्चिरविरहिणः प्राणनाथस्य वाणी Kok_2.49c तादृग्भूते मनसि विवशे किन्नु कुर्वीत सेयं Kok_2.24c तानुल्लङ्घ्य स्मितकुवलयस्निग्धमुत्कन्धराणां Kok_1.27a तापस्तीव्रस्मरहुतभुजा तस्य वर्णोद्गमो ऽपि Kok_2.59d तापिञ्छाभैः स्तबकिततलं गाहमानो विहायः Kok_1.86b तामायान्तीं स्तनभरपरित्रस्तभुग्नावलग्नां Kok_1.48a तामुत्तीर्णः सरितममृतस्यन्दिमाकन्दवृन्दान् Kok_1.77c ताम्यत्युष्णश्वसितपवनैः सो ऽति बिम्बाधरो ऽस्याः Kok_2.28d तारुण्योष्माञ्चितकुचतटीवित्रुटत्कञ्चुकानाम् Kok_1.37b तावत्कालं तव च हृदयं तान्तिमेतीति शङ्के Kok_1.9c ताश्चेन्मानग्रथितहृदयाः सन्नतान् नाद्रि येरन् Kok_1.38a तां जानीया दिशि दिशि जयन्ताख्यया ख्यायमानां Kok_1.92c तां तत्रैव क्षपय रजनीं श्रान्तविस्रस्तपक्षः Kok_1.57d तिष्ठन्नश्वे जविनि मृगयाकौतुकी सञ्चरेत Kok_1.75b तीरं तस्याः प्रति गतवतो दक्षिणं तत्क्षणं ते Kok_1.92a तीरे तस्या द्रमिडसुदृशो दर्शनीया विलोक्य Kok_1.24c तीर्णप्रायो विरहजलधिः शैलकन्याप्रसादाच् Kok_2.61a तीर्त्वा रात्रिं विरहमहतीं तीव्रतापां कथञ्चिद् Kok_2.55a तुण्डीरक्ष्मा सुलभकवितासस्यवृद्धिः समिन्धे Kok_1.17d तुल्यच्छायस्मृतनवतमालावलीवाससौख्यो Kok_1.86c तुल्यप्रीतिर्भवति हि जनो राजवद्राजमित्रे Kok_1.29d तेजःपुञ्जं किसलयधिया चर्वितुं मारभेथाः Kok_1.68b तेजोराशेः प्रविश भवनं धूर्जटेरूर्जितं तत् Kok_1.51b तेनाप्यस्ति द्विरदगमने सत्यमाश्लेषबुद्धिः Kok_2.57d तेषामेषां स्तुतिषु न भवेत् कस्य वक्त्रं पवित्रम् Kok_1.45d तेषां तेषामतिशयजुषः शीलविद्यानुभावाः Kok_1.76d तौ चेदूरू कनककदलीस्तम्भयोः क्वापि डम्भः Kok_2.23d त्यक्ताशङ्कं प्रणम गिरिशं ध्याननिष्कम्पगात्रः Kok_1.52b त्यक्त्वा चूतानपि कुसुमितानागतो मत्समीपं Kok_2.46a त्वज्जतीयैः पिक परिवृतः पल्लवास्वादलुब्धैः Kok_2.14b त्वञ्चद्धूमान् दवहुतभुजो ज्वालमालाजटालान् Kok_1.40a त्वत्सम्पर्कं सुभग नियतं काङ्क्षते ऽसौ विलोला Kok_1.6c त्वत्सम्बद्धो मम शतगुणः सङ्गमाद्विप्रयोगे Kok_2.67b त्वत्संल्लापश्रवणतरलाः पश्चिमाम्भोधिवेला- Kok_1.14c त्वत्संस्पृष्टे मम च वपुषि प्रेम बध्नामि कान्ते Kok_2.56c त्वद्भूषायां हरिति सततं लोचने पातयामि Kok_2.56b त्वय्याकाशे सुभग तटिनीं लम्बमाने सलीलं Kok_1.91a त्वय्यामग्नं बत ननु पृथग्भाग्यमप्येकजानाम् Kok_2.50d त्वं च स्नानादिषु सवयसां प्रार्थनां मा निषेधीः Kok_2.60d त्वं चापश्यन् बत विरहिणां येन जानासि तापम् Kok_1.8d त्वं चाहं च क्षितिमुपगतावित्यविश्लेषचिन्ता Kok_2.57a त्वं तु स्मृत्वा किमपि बहलव्रीलमालोकथा माम् Kok_2.66d त्वामानिन्युः सुभग शयितं लीलया नीलकेश्यो Kok_1.2a त्वामासीनामसकृदनया गाढमालिङ्ग्य रागाद् Kok_2.58c दत्तः प्रेम्णा दिनमनु मया दीर्घिकारक्तपद्मः Kok_2.26b दत्वा नेत्राञ्जलिपुटभृतैरर्घ्यमश्रुप्रवाहैर् Kok_1.5c दष्ट्वा चञ्च्वा कनककपिशा मञ्जरीश्चूतषण्डात् Kok_1.34a दष्ट्वा स्वैरं किसलयमथ प्रेक्षणीया त्वया सा Kok_2.35b दिग्यातव्या यदपि भवतो दक्षिणा रक्षणार्थं Kok_1.50a दिव्यैश्वर्यं दिशसि भजतां वर्तसे भिक्षमाणो Kok_1.54a दीनापन्नप्रणयघटने दीर्घसूत्रेतरस्य Kok_1.9d दुर्गाहान्यैरिति हि सरणिः कापि गाम्भीर्यभाजाम् Kok_1.90d दूरप्राप्त्या प्रशिथिलमिव त्वां सखे काव्यकल्पं Kok_1.81c दूरं प्राप्ते मयि विधिवशाद्दूयमानां सखीं ते Kok_1.60c दृश्या दूरे तदनु लहरीसम्पतद्राजहंसा Kok_1.35a दृष्टस्तस्यां पुरि विहरता रुक्मिणीवल्लभेन Kok_1.46b दृष्टः स्पष्टाक्षरमिति शनैः शंसितुं प्रक्रमेथाः Kok_2.46d दृष्ट्वा कृष्णं किणमणिकणं हन्त गाढं प्ररूढं Kok_2.4c दृष्ट्वा तत्रामलकधरणीमन्दिरं शार्ङ्गपाणिं Kok_1.41a दृष्ट्वा दूरादनुमिनुतमामुष्णशीतैः समीरैः Kok_1.40c दृष्ट्वा दूरे सकृदपि जना यन्न पश्यन्त्यवश्यं Kok_1.70c दृष्ट्वा देवं परिसरजुषं शम्बरे बालकृष्णं Kok_1.61a दृष्ट्वा भानोः किरणमरुणं जम्भशत्रोर्दिगन्ते Kok_2.55b दृष्ट्वा यान्त्यः स्वभवनमुपारूढनानाविमानाः Kok_1.14b दृष्ट्वा वातायनविनिहितैर्लोचनाब्जैस्तरुण्यो Kok_1.68c दृष्ट्वा शम्भुं गगनसरणावुज्जिहाने त्वयि द्राक् Kok_1.19a दृष्ट्वा शुद्धस्फटिकघटिते बिम्बितं भित्तिभागे Kok_2.40b दृष्ट्वा सेर्ष्या इव कुवलयाध्येयशोभैरपाङ्गैः Kok_2.2d देवः साक्षाद्वसति वलयाङ्काह्वयश्चन्द्रचूडः Kok_1.18d देवो दक्षाध्वरविमथनोड्डामरश्चन्द्रचूडः Kok_1.42b देशः सर्वातिशयिविभवो दृक्पथेतः प्रथेत Kok_1.92b देशाद्देशं व्रजसि कुतुकोत्तानमुग्धाननानां Kok_1.63c देशान् पूतान् पत गुणगणैर्नेत्रनारायणीयैः Kok_1.77d द्रक्ष्यस्यग्रे विकचकमलोद्गन्धिमाध्वीकपानात् Kok_1.21c द्रक्ष्यस्यन्वक्सफलनयनं ताण्डवानीन्दुमौलेर् Kok_1.55c द्रष्टव्यास्ते तदनु सरितं दक्षिणेनाग्रहाराः Kok_1.25d द्रष्टव्यो ऽसौ किसलयमृदुर्मुक्तिपुर्यालयायाः Kok_1.78c द्रष्टुं देवं वरुणपुरतः सम्पतन्त्यो विमानैः Kok_1.2b द्वारोपान्तस्थितिकृदणिमापाङ्गदत्तेहितार्थैर् Kok_1.85a धन्यं चेतः पुनरिदमहोरात्रमन्यानपेक्षं Kok_2.50c धीमान् पश्येत् स यदि ननु ते शुद्ध एव प्रचारः Kok_1.81d धूतारामं मुकुटतटिनीमारुतैस्तत्र शम्भोः Kok_1.50c धूतालिन्दध्वजपटशिखैर्नूनमाहूयमानः Kok_1.27d धूपोद्गारैः सुरभिषु ततो भीरु सौधान्तरेषु Kok_2.61c धूमस्तोमैः सवनजनितैर्धूसरोपान्तवृक्षाः Kok_1.25a ध्वाङ्क्षभ्रान्त्या यदि परिजनास्त्वां समुत्सारयेरन् Kok_1.43c न ज्ञायेरन् श्रवणसुभगं गर्जितं चेन्न दद्युः Kok_2.10b नर्तिष्यन्ति प्रियसख चलत्पिञ्छभारा मयूराः Kok_1.34d नर्मालापस्मितलवसुधासेचनैर्मुच्यमानस् Kok_2.28c नावाक्षेत्रप्रणयि रमयाक्रान्तदोर्मध्यमास्ते Kok_1.72c नासामुक्ताभरणकिरणोन्मिश्रमन्दस्मितानां Kok_1.37c नासीरः स्या जगति करुणाशालिनां संविभागे Kok_2.68b नित्यं जाता निरवधिरसाः के ऽपि के ऽप्यन्तरायाः Kok_2.31d निद्रामूके जगति रुदति श्वासचिन्ताजुषो मे Kok_2.51c निद्रां प्राप्ता कथमपि चिरात्तत्र चालोकिनी मां Kok_2.41a निध्यातः सन् कुतुकनिभृतैर्नेत्रपातैः पवित्रैः Kok_1.52d निन्दावन्तौ स्मर इति मिथो वाक्यसम्भेदसौख्यम् Kok_2.57b निर्भिन्दाना निजकरधृतं कङ्कणं स्रस्तशेषं Kok_2.41c निश्चित्यैवं निरुपमगुणे साहसेभ्यो निवृत्ता Kok_2.60c निष्पत्राकृन्मयि तु विधिना तादृशे दूरनीते Kok_2.27b नीचीकुर्वन्त्यलसवलिता नेत्रपाताः कुरङ्गान् Kok_2.22a नीता कार्श्यं तपनकिरणैर्वासरेष्वेषु सिन्धुः Kok_1.74b नीरन्ध्रेषु स्खलितगतयो निर्झरीशीकरेषु Kok_1.32b नेत्रे धत्तस्तुहिनकणिकादन्तुराम्भोजदैन्यम् Kok_2.27d नेत्रोपान्ते वहति शरतां न्यस्तमेवारविन्दम् Kok_2.8b नैकच्छिद्रं नियतममुतः सुभ्रु विभ्रंशि धैर्यम् Kok_2.59b नौकाजालं मुहुरुपहरन् वीचिभिः श्लिष्यतीव Kok_1.67d पक्षच्छायाशबलितनभोभागमुद्गत्वरं त्वाम् Kok_1.34b पक्षद्वन्द्वव्यजनपवनोच्चालिताभ्यो लताभ्यः Kok_1.19b पक्षिस्वानैः पटुमदकलैः स्वागतानि ब्रुवाणा Kok_1.29a पक्षोद्यौतैः पतग पुरजित्कन्धराकाण्डनीलैर् Kok_1.22a पक्ष्मस्पन्दः समजनि सखे पश्यतोर्मां ययोः प्राङ्- Kok_2.27a पत्युः पार्श्वात् सुहृदहमुपेतो ऽस्मि सन्देशहारः Kok_2.47b पत्रिव्राताभरण भरणेनाद्य स त्वं परेषाम् Kok_2.68d पद्मोपान्तादुषसि रमणे प्राप्नुवत्येव पार्श्वं Kok_1.60a पर्यन्तं ते वरुणनगरीमञ्जुवाचः सहायाः Kok_1.14d पश्चाद्भागं सुमुखि रमणैरित्थमावेद्यमानाः Kok_2.2b पश्चाद्भागो ललितचिकुरो दृश्यते नो नितम्बी Kok_1.83b पश्यन्तीनां नयनकमले बध्नती वा सखीनाम् Kok_2.41d पश्यन्नेनां बहलसुषमामण्डलान्तर्निमग्नां Kok_2.20a पश्य स्फीतां भृगुसुतभुजाविक्रमोपक्रमं या Kok_1.41d पाकस्थानं निखिलमरुतां पश्य वारान्निधानम् Kok_1.62d पाणी कल्पद्रुमकिसलयप्राभवं न क्षमेते Kok_2.22c पाथोराशेस्तनुमिव परां मन्यमानो विशालां Kok_2.1c पादाम्भोजं शिखरितनयापाणिसंवाहयोग्यम् Kok_1.71b पायं पायं मुखपरिमलं मोहनं यत्र मत्ताः Kok_1.73c पारेकम्पं स्वयमिह परा देवता सन्निधत्ते Kok_1.17b पारे चूर्ण्याः परिसरसमासीनगोविन्दवक्षो- Kok_1.11c पार्श्वादस्य प्रचलितवतः पावनानाहरन्तः Kok_1.82a पार्श्वे चास्य स्तबकनमिता माधवीमुग्धवल्ली Kok_2.14c पार्श्वे पार्श्वे परिचितनमस्कारजातश्रमाणां Kok_1.51c पार्श्वे यस्य प्रवहति निला नाम कल्लोलिनी सा Kok_1.72a पीठेष्वष्टादशसु महितं कामपीठं भजेथाः Kok_1.17a पुण्यानस्यास्तटभुवि पुरीखर्वटग्रामरुद्धान् Kok_1.36a पुत्रस्यासौ प्रियसख इति प्रीतिगर्भैः कटाक्षैर् Kok_1.46a पूर्वो भागः स्तनभरनतः प्रेक्ष्यते चेच्चलाक्षः Kok_1.83a पृच्छन्तीनामिति सवयसां सातिरेके ऽपि तापे Kok_2.36c पृच्छन्ती वा मलयवपनं प्रश्रयान्मत्प्रवृत्तिं Kok_2.35c पृथ्वीचक्रं भृगुकुलपतिर्यत्तटे सन्निधत्ते Kok_1.39d पृथ्वीरेणूनलकनिकरे नेत्रयोर्बाष्पपूरं Kok_2.34a प्रत्यग्रोद्यन्मधुरसकणस्वेदिनीं चूतवल्लीम् Kok_1.6b प्रत्याख्यातभ्रमरतरुणा मञ्जरी भुज्यमाना Kok_1.49b प्रत्याख्यातः प्रणयिनि रुषा बिम्बितो ऽहं स्तने ते Kok_2.64a प्रत्यादिष्टत्रिदिवनगरप्राभवां प्राप्यभूमिम् Kok_1.92d प्रत्यापत्तिः पतग यदुपज्ञं च कौमारिलानाम् Kok_1.45b प्रत्युद्यान्तीं त्वरितमबलां श्लिष्यते भाग्यसीम्ने Kok_2.55c प्रस्थातुं त्वं पुनरपि सखे प्रक्रमेथाः प्रभाते Kok_1.59c प्रस्पन्दन्ते मलयपवना रुन्धि जालं कवाटैः Kok_2.37a प्राक्क्रीडान्ते तव मणिगवाक्षोपकण्ठेषु चारम् Kok_2.54b प्राणेष्वाशामिति कथमपि भ्रातराबध्नती वा Kok_2.42d प्रादक्षिण्याद् व्रज परिसरे पुण्यमेकाम्रवृक्षम् Kok_1.18b प्राप स्वापं परमपुरुषः शेषभोगे श्रियेव Kok_1.1b प्राप्तव्यस्ते यदि कृतमहो वाङ्मयीतीरवासी Kok_1.42a प्राप्तः ख्यातिं विहिततपसः प्राग्जयन्तस्य नाम्ना Kok_1.11b प्राप्तालम्बा परिजनकरैः प्राप्य वा चित्रशालां Kok_2.38a प्राप्ताश्लेषः स्तन इव नवे कोरके कामचारी Kok_1.33b प्राप्तोन्मेषे प्रथमशिखरिप्रस्थदावाग्निकल्पे Kok_1.59a प्राप्यावासं भव पिकपते पावनानां पुरोगः Kok_1.36d प्रायः प्रज्ञाभरण सुगमा स्यादनावेदितापि Kok_1.93d प्रायः प्राप्तं प्रणयवचनं त्वादृशे मादृशानाम् Kok_1.8b प्रायः स्त्रीणां भवति किमपि प्राणसन्धारणाय Kok_1.10d प्रायो ऽद्यापि भ्रमरकलभा नैव जिघ्रन्ति पद्मान् Kok_1.73d प्रायो भावी क्षणमिव सखे गच्छतस्ते विलम्बः Kok_1.24d प्रासादाग्रोल्लिखितगगनं पत्तनं तत् प्रतीतम् Kok_1.64b प्रासादो ऽस्याः परमभिमतः को ऽपि माहेन्द्रनीलस् Kok_2.18c प्रीतिस्मेरैर्मदिरनयना मानयिष्यत्यपाङ्गैः Kok_2.48d प्रेयस्या मे परिणयमहं प्रापितौ सादरं यौ Kok_2.14d प्रौढश्लाघ्यैर्मुखरितमठाः पावनैर्ब्रह्मघोषैः Kok_1.25b फुल्लारामां प्रविश पुरलीक्ष्माभृतां राजधानीम् Kok_1.44d बन्धुत्राणाद् बहुमतिपदं नापरं त्वद्विधानाम् Kok_1.20d बाणं मुञ्चन् परिसरचरो न स्वपन् नापि खादन् Kok_2.52c बालामेनां नियतमधुना मद्वियोगेन दीनाम् Kok_1.12b बालाशोकस्तबकरुचिरे भानवीये मयूखे Kok_1.59b बालाशोकाहननमरुणैरङ्घ्रिभिस्तन्वतीनाम् Kok_1.23b बालोद्याने क्वचन विहरन् मार्गखेदं विजह्याः Kok_1.46d बालोद्यानैः समदमहिलाभुक्तवल्लीनिकुञ्जैः Kok_1.93a बाह्यैरक्षैः सह परमहं यामि कामप्यवस्थाम् Kok_2.50b बिभ्राणायां मदनविभुना भ्रंशितैवालिमाला Kok_2.8d बिम्बव्याजाद्विशति भवति स्यादमुष्येति शङ्के Kok_1.56c बिम्बं दृष्ट्वा पयसि मणिभङ्गामले कम्पमानम् Kok_1.91b ब्रह्माभ्यासप्रशमितकलीन् प्राप्य दीप्रान् प्रकाशान् Kok_1.70a ब्रह्मेन्द्राद्यान् क्वचन विबुधान् सादरं वीक्षमाणः Kok_1.53b भात्युन्मादो भ्रमति मतिरित्यादि सो ऽहं न वेद्मि Kok_2.52b भारो हारः स्तनकलशयोर्भासुरे मन्दहासे Kok_1.66b भूतैर्भेद्यो बलिमहिष इत्युद्भटैः कृष्टशृङ्गे Kok_1.87c भूभृद्गर्भां प्रकटितकलेशोदयश्लाघ्यवृद्धिम् Kok_2.1b भूयश्चैकं शृणु सहचरीं धूतनैकानुनीतिम् Kok_2.66b भूयः श्रान्तं पुनरपि रतोद्योगमुद्वेलयन्ति Kok_2.9d भूयात् प्रीत्यै लघु च समये सेवनं हि प्रभूणाम् Kok_1.75d भूयान्मैवं सकृदपि तया विप्रयोगप्रसङ्गः Kok_2.69d भूयो गच्छन् जनपदमिमं स त्वमुल्लङ्घ्य चोलान् Kok_1.31a भूयोभूयः कथय कथयेत्यालपन्त्यश्रुमिश्रैः Kok_2.48c भूषानादैर्भुवनविदितं सह्यशैलं श्रयेथाः Kok_1.39b भूषाभोगिश्वसितपवनैः फालनेत्रे प्रदीप्ते Kok_1.84a भूषास्वास्थां यदपि जहती तां वहत्येव काञ्चीं Kok_2.30a भृङ्गीनादैर्मधुरमधुरं व्याहरन्तो वलन्ते Kok_1.15c भोक्तासि त्वं कमपि समयं तत्र माकन्दवल्लीः Kok_1.33c भ्रश्यन्नीवि स्थितमिति विटा वीक्ष्य संश्लिष्य यत्र Kok_2.9b भ्रातर्भूयः शृणु परिमितं प्रस्तुताद्यावशेषम् Kok_1.77b मच्चिताख्यद्विपनियमनालानयोर्द्वन्द्वमूर्वोः Kok_2.31a मज्जन्माहोदयपुरवधूकण्ठकस्तूरिकाभिः Kok_1.89b मत्कान्तायाः सदनमभितो वेष्टितं रत्नसालैः Kok_2.11b मत्प्राणानां पुनरपि सखे पश्चिमामेव यायाः Kok_1.50b मत्प्रेयस्याः प्रियसख महामाघसेवागतायाः Kok_1.73b मत्सन्देशं मणिवलभिकामाश्रितः श्रावयेथाः Kok_2.45d मद्विश्लेषः शरदुडुनिभां त्याजयन् हारमालां Kok_2.29c मद्वृत्तान्तं कथय कठिनस्येति वा प्रार्थयन्ती Kok_2.35d मध्ये तस्यां स खलु लतिकामण्डपो रत्नभूमिः Kok_2.16c मध्ये ऽन्यासामपि चलदृशां ज्ञास्यसे नो कथं त्वम् Kok_2.20b मध्ये मारज्वरपरवशां वीक्षमाणो रथाङ्गीम् Kok_1.60b मध्ये यस्या मरतक इव प्रेक्ष्यते रङ्गनाथः Kok_1.35d मध्ये सौधं कनकघटितं बिभ्रदूढच्छदौघे Kok_2.11c मन्दस्पन्दाः किमु सुखकरा मारुताश्चामराणाम् Kok_2.36b मन्दो वायुः सुतनु बकुलोद्भेदसौरभ्यबन्धुः Kok_2.54d मन्ये दीनां विरहदशया प्रेयसीं मे ऽनुयायात् Kok_1.74d मन्ये भीतो वितरति तयोरश्रुधाराभिरन्याम् Kok_2.29d मन्ये यानाभ्यसनविधये मल्लिकाक्षा वसन्ति Kok_2.13d मन्ये लोकैः क्षणमिव पृथङ्नो विभाविष्यसे त्वम् Kok_1.86d मन्ये स्नेहाकुलितहृदयो वाहिनीनां विवोढा Kok_1.67b माणिक्यांशुस्फुरणसततस्मेरनालीकषण्डा Kok_2.13b माद्यद्भृङ्गे सति परिमले मङ्गलाय प्रसूनम् Kok_1.66d माद्यद्भृङ्गैः कुमुदपवनैस्तर्ज्यमानस्य घोरैर् Kok_2.51a मान्यश्रीः स्यान्मदननृपतेः कोकिला ते ऽनुकूला Kok_2.69c मान्यं मारक्करनिलयनं यत्कवीन्द्रा गृणन्ति Kok_2.12d मा पाटीरं पुलकिनि पुनश्चात्र लिम्पेति शंसत्य् Kok_2.64c मा मा भैषीरिति भवभिदो दर्शनाच्चन्द्रमौलेः Kok_1.28b माहाभाग्यं रतिपतिभुजाडम्बरः पौनरुक्त्यात् Kok_2.12a मिथ्यागोत्रस्खलनमसकृत् प्रस्तुतं हन्त याभ्यां Kok_2.32c मुक्ताच्छन्नासितनवपटीकायमानायमानः Kok_1.43b मुक्ताजालैर्धवलपुलिनं वीचिमालाविकीर्णैः Kok_1.63a मुक्ताश्च्योतन्मधुरसमिषान्मुञ्चती बाष्पलेशम् Kok_1.49d मुक्त्वा जीवाम्यसुसममिति व्रीलिता विस्मिता वा Kok_2.43a मुग्धाक्षीणां मुकुलितदृशां मोहनाडम्बरान्ते Kok_2.9c मुग्धा स्वस्याश्चरणपतितं वेति तं मां निरीक्ष्य Kok_2.38b मुग्धे कान्तो धृतनखपदा भित्तिलीना किमेषा Kok_2.7b मूढो लोको वदति शशको रोहितो ऽन्यत्तथेति Kok_2.4d मूर्छद्घर्मज्वरपरवशा नीलकण्ठीव खिन्ना Kok_2.25d मूर्तिद्वन्द्वं वहति भगवान् यः स मुक्त्यै निषेव्यः Kok_1.83d मूले यस्य प्रकृतिसुभगे मुक्तकैलासलोभो Kok_1.18c मृत्योर्वक्त्रं निटिलघटितभ्रूकुटीकं कदाचित् Kok_1.70d मेघश्यामो भुजगशयनो मेदिनीहारयष्टेर् Kok_1.35c मोहाद्वैतं विहरति धृतिर्लीयते जाड्यमीने Kok_2.52a मौलौ यस्य द्रुहिणशिरसां मण्डलं मण्डपान्तः Kok_1.84c यत्र ज्ञात्वा कृतनिलयनामिन्दिरामात्मकन्यां Kok_1.67a यत्र स्निग्धेष्वपि कचभरेष्वेणशाबेक्षणानां Kok_1.66c यत्रापाङ्गद्युतिकवचिते किञ्चिदुत्सार्य केशान् Kok_2.26a यत्रायान्त्याः पयसि विमले स्नातुमस्मत्प्रियाया Kok_2.13c यत्रारब्धे दिनकरकरैरप्यहार्ये ऽन्धकारे Kok_2.3c यत्राश्लिष्टो वरयुवतिभिश्चुम्बति स्विन्नगण्डं Kok_1.88c यत्रोदीर्णा मरतकरुचश्चन्द्रशालातलेभ्यः Kok_2.5b यत्रोद्याने मलिनितदिशाकुञ्जपुञ्जे तरूणां Kok_2.6a यद्दोर्वीर्यद्रढिमकरदीभूतराजन्यवीराः Kok_1.64c यद्यच्चेतो विमृशति गिरां तत्तदेवाभिधेयम् Kok_2.24d यद्यप्यस्याः क्रशयति वपुर्वल्लरीं दीप्यमानो Kok_2.33a यस्मिन्नम्भोरुह इव कनत्कर्णिके खेलति श्रीः Kok_2.11d यस्यादूरे मृगपतिशिरस्तस्थुषी भद्रकाली Kok_1.42d यस्यां मेघा हरिमणिशिलाहर्म्यपर्यन्तभाजो Kok_2.10a यस्यां रात्रौ युवतिवदनाम्भोजसौन्दर्यचौर्यात् Kok_2.4a यः प्राक्पाणिग्रहणसमये शम्भुना सानुकम्पं Kok_1.78a यातायातैः किसलयनिभौ क्लिश्यतः पादपद्मौ Kok_2.32b यात्रोद्युक्ते सुभग भवति व्यञ्जयेदात्मसादं Kok_1.49c यामध्यास्ते स खलु निगमाम्भोजभृङ्गो रथाङ्गी Kok_2.1d यावत्कालं महितपतगाधीश कार्ये नियोक्तुं Kok_1.9a यावद्भानुर्व्रजति चरमं भूधरं तावदास्स्व Kok_1.55b युग्मे युग्मे स खलु विहरन् विश्ववीरो मनोभूः Kok_1.65d युद्धे येषामहितहतये चण्डिका सन्निधत्ते Kok_1.45c यूनामार्द्रस्मितसहचरास्त्वय्यपाङ्गानुषङ्गाः Kok_1.38d येनाकाण्डे समघटि महानावयोर्विप्रयोगः Kok_2.39b येनाक्रान्ते सति गिरिपतौ लोष्टमानास्यचक्रश् Kok_1.71c ये पञ्चेषोः किमपि पथिकाकर्षणं षष्ठमस्त्रम् Kok_2.47d येषां वंशे समजनि हरिश्चन्द्रनामा नरेन्द्रः Kok_1.45a रक्ताः पद्माः कुवलयवनीसाम्यमापद्यमाना Kok_1.89c रज्जुग्राहं रुदति विजया रूढहासं रुणद्धि Kok_1.87d रत्नश्रेणीघटितशिखरैर्गोपुरैः सा पुरी ते Kok_1.93c रम्यां हर्म्यध्वजपटमरुद्वीजितब्रध्नयुग्याम् Kok_1.88a रागो नाम त्रुटति विरहेणेति लोकप्रवादस् Kok_2.67a रुद्धाभोगा द्विजवरविधिस्नानपूतैस्तटाकैर् Kok_1.25c रेणुत्रस्ता इव सुमनसां दक्षिणाः केलिसख्यः Kok_2.65c रोमावल्यामपि गुणदशां यत्र बिम्बाधराणां Kok_2.8c लक्ष्मीजन्मस्थितिमनुपमैः पूरितां रत्नजालैर् Kok_2.1a लक्ष्मीजानेः शयनसदनं पुष्पवाटं पुरारेः Kok_1.62c लक्ष्मीनारायणपुरमिति ख्यातमन्तर्मुरारेः Kok_1.36c लक्ष्मीवीक्षाविवलनसुधाशीतलः केरलेषु Kok_1.11d लब्धुं पादप्रणतिषु मया हन्त सन्ताडनानि Kok_2.32d लब्ध्वा सख्यास्तव स सुकृती स्मेरवक्त्राब्जरागं Kok_2.15c लास्यक्रीडाललितगिरिजापाङ्गसम्भावितानि Kok_1.55d लीलावापी लसति ललिता तत्र सोपानमार्गे Kok_2.13a लुम्पेस्तस्य श्रमजलकणान् कोमलैः पक्षवातैर् Kok_1.75c लोपामुद्रासखतिलकितं दिङ्मुखं भूषयिष्यन् Kok_1.61b लोलम्बाक्षी चलकिसलयैराह्वयन्ती सरागा Kok_1.6d लोलाक्षीणां भवति दिवसे निर्विशङ्को ऽभिसारः Kok_2.3d वक्ति ध्वाङ्क्षः सुहृदुपगमं दक्षिणे क्षीरवृक्षे Kok_2.42a वक्तुर्वक्त्रं तमसि भवतो नैव दृश्येत रात्राव् Kok_2.45a वक्त्रौपम्यं वहति विमलं पश्य पार्श्वे सुधांशोः Kok_2.2a वक्षोदघ्ने पयसि पुनरप्यावयोर्मज्जनं तत् Kok_2.62d वन्दस्वारात् प्रियसख पुनर्दर्शनायात्र शौरेः Kok_1.16a वल्गद्भृङ्गान् वनविटपिनो भासुरान् पल्लवौघैः Kok_1.40b वल्गद्वक्षोरुहमुपचितैर्हस्ततालैर्हसेयुः Kok_1.68d वल्लीकौण्योस्तदपि महिमा कापि मध्यश्रितानाम् Kok_1.76b वल्लीडोलाविहरदटवीदेवतालालनीयाः Kok_1.32c वाचालं मा परभृत कृथा मां प्रियाविप्रयुक्तं Kok_1.8a वाचालाः स्युर्नियतमभितः कूलमारामसीमाः Kok_1.23d वाणी तस्या वहति भवतां पञ्चमैर्बालमैत्रीम् Kok_2.22d वापीष्वम्बून्यधिकसुरभीण्युत्सृजन्ति स्वकाले Kok_2.6c वामं नेत्रं स्फुरति सुचिरादुच्छ्वसित्यद्य चेतः Kok_2.42b वामाक्षीणां नयनचुलकैः सादरं पीयमानः Kok_1.63d वामोत्सङ्गे लसति करुणा कापि कामं दुहाना Kok_1.28d वामो बाहुस्त्वयि सविधगे यास्यति स्पन्दमस्याः Kok_2.44d विज्ञायन्ते स्फुटमहिमधामोदये जृम्भमाणे Kok_1.89d विद्युत्वन्तं नवजलधरं मन्यमानाः सलीलं Kok_1.34c विद्युद्वल्ली पुनरपि नवारब्धसंभोगलीला- Kok_2.10c विद्वद्वृन्दे विवदितुमनस्यागते यत्र शश्वद्- Kok_1.79c विल्वक्षेत्रं विश पशुपतेर्वेश्म नीवासमीरैर् Kok_1.27c विश्रान्तः सन् क्वचन विपुले वृक्षशाखाकुटुम्बे Kok_1.57c विश्लेषाग्निर्द्विगुणयति तां किन्तु लावण्यलक्ष्मीम् Kok_2.33b विश्लेषे तु त्रिभुवनमिदं जायते त्वन्मयं हि Kok_2.67d विष्वक्कीर्णैरिव पशुपतेः कन्धराकान्तिपुञ्जैर् Kok_1.57a वीचीक्षिप्ता इव सुरधुनीबालशैवालमाला Kok_2.5a वीचीगर्वं हरति निखिलं विभ्रमान्दोलिता भ्रूः Kok_2.22b वीचीवेगप्रचलदसिताम्भोजिनीगुच्छबुद्ध्या Kok_1.91c वीणारावानुपशृणु भवत्कूजितेनाविशिष्टान् Kok_1.53d वीतस्वेदास्तव विहरतः पक्षपालीसमीरैर् Kok_1.30c वीतालोके जगति तिमिरैर्व्योमनीलाब्जभृङ्गैः Kok_1.57b वीथ्यां वीथ्यां वलरिपुशिलाभङ्गबद्धस्थलायां Kok_2.3a वृन्दैर्नावां भुजपटलिकोड्डामरैर्गाह्यमानम् Kok_1.62b वेलातीतप्रथितवचसः शङ्कराद्याः कवीन्द्राः Kok_1.61d वेलावाताश्चरमजलधेर्वीचिमान्दोलयन्तः Kok_1.58a वेल्लत्कान्ताविपुलजघनस्रस्तकाञ्चीसमैव Kok_2.10d वेशस्त्रीणां भवति विवशो विभ्रमैर्दर्पको ऽपि Kok_1.37d व्यर्थं कर्णे नवकुवलयं विद्यमाने कटाक्षे Kok_1.66a व्याकीर्णार्घ्याः कुसुममधुभिर्वीजयन्तः प्रवालैः Kok_1.29b व्याख्याशालावलभिनिलयस्तिष्ठते कीरसङ्घः Kok_1.79d व्याप्ताभोगा विसृमरतरैर्व्योम सीमन्तयन्ती Kok_1.22b शम्भोर्नाम्ना शरगणमुचं भीषयेः पञ्चबाणम् Kok_2.37b शश्वद्यस्मिन् किमपि वलति स्मावयोः प्रेमवल्ली Kok_2.16d शंसन्ति त्वां ननु परभृतं शैशवे यद्भृतो ऽन्यैः Kok_2.68c शास्ता तस्या यदि तटपथैः शम्बरक्रोडवासी Kok_1.75a शास्त्रव्याख्या हरिहरकथा सत्क्रियाभ्यागतानाम् Kok_1.80a शुश्रावेत्थं स पुनरवपुस्सङ्ग्रहां व्योम्नि वाणीम् Kok_1.2d शून्याश्लेषं विरचितवती हन्त घातात् कुचाद्र्योः Kok_2.41b शूराग्रण्यः शिखरिजलधिस्वामिनः पालयन्ति Kok_1.64d शृङ्गाराब्धिप्लव इव गलद्वेणि कम्प्रस्तनं तत् Kok_2.9a शृङ्गाराब्धेः शशधरकला जीवितं मे द्वितीयम् Kok_2.19d शृङ्गे लग्ना भ्रमरपटलीनिर्विशेषाः पयोदाः Kok_2.6b शृङ्गे शृङ्गे गृहविटपिनां स्पष्टयिष्यन्ति कीराः Kok_1.26d शैलौ हैमौ भ्रमरपटलीकीलितो व्योमभागः Kok_2.21b शैवालौघच्छुरितकमला सैकतस्रंसिहंसा Kok_1.74a शोचन्ती मां दयितमथवा विप्रयोगासहिष्णुं Kok_2.43c श्यामापङ्कैः शुभपरिमलैः स्पृष्टमाङ्गल्यभूषाः Kok_1.24b श्यामा वर्णे वचसि मधुरा चञ्चला दृग्विलासे Kok_1.28c श्राव्यं शब्दैः सरससुमनोभाजमभ्रान्तवृत्तिम् Kok_1.81b श्रीकामाक्ष्या विनतममरैरुत्सवं फाल्गुनाख्यं Kok_1.14a श्रीनन्दिभ्रूनियमितमिथोरोधमाबद्धसेवान् Kok_1.53a श्रोणीबिम्बे सुमहति तया भूषिते कोमलाङ्ग्याः Kok_2.30c श्रोणीभारादलसमधुना जायते खिन्नखिन्नम् Kok_2.31b श्रोण्यां क्षौमं मलिनमसृणं सा वहत्येव हन्तेत्य् Kok_2.34c श्लाघ्यच्छन्दस्थितिमयि मया शोभने ऽर्थे नियुक्तं Kok_1.81a श्वेतारण्यं व्रज बहुमतं धाम मृत्युञ्जयस्य Kok_1.70b सख्यस्तस्यास्तनुमनुपमां बिम्बितां दर्शयन्त्यः Kok_2.7d सङ्कोचं मे व्रजति रसना सन्दिदिक्षोर्मृगाक्ष्याः Kok_1.9b सङ्क्रन्दन्तश्चटुलनयने चक्रवाकाः सहायाः Kok_2.51d सञ्जायेत प्रबलविरहोद्वेजिता पेशलाङ्गी Kok_2.25c सत्यं तैस्तैः कृतधृतिरहं प्राणिमि प्राणनाथे Kok_2.60b सत्यं प्राणानपि परमहं त्वत्प्रियान् धारयामि Kok_2.56d सत्यं सौधध्वजपटशिखाघृष्टबिम्बे हिमांशौ Kok_2.4b सन्तापार्तां सुवचन समाश्वासय प्रेयसीं मे Kok_1.10b सन्तु त्रस्यन्निजनिजवधूदोर्लतालिङ्गितानां Kok_1.38c सन्दिग्धायां विपदि सहसावृत्तिरार्तिं हि सूते Kok_1.40d सन्देशं मे नय खगपते साधय भ्रातृकृत्यं Kok_1.10a सन्ध्यानृत्तभ्रमिषु पतिता मस्तकाज्जाह्नवीव Kok_1.72b सभ्रूचापं नयनजलदं प्राप्य यस्याः कृपापं Kok_1.17c सम्पद्ग्रामं यदि न भजसे जन्मना किं भृतेन Kok_1.50d सम्पन्मूर्तिं प्रणम गिरिजां सा हि विश्वस्य माता Kok_1.85d सम्भोगान्ते निबिडलतिकामन्दिरेभ्यश्चलन्त्यः Kok_1.30b सम्भोगान्ते मुहुरपि मया सादरं चुम्बितो यः Kok_2.28b सम्भोगान्ते स्वपनविधये यः पुरा धूयते स्म Kok_2.44b सम्मूर्छद्भिः किरणपटलैस्त्वद्गरुज्जालनीलैः Kok_2.3b सर्वं चैतन्मदनघटितं सौम्य सम्भूय साभूत् Kok_2.21d सर्वोत्कृष्टा जगति विदिताः केरलेषु द्विजेन्द्रा Kok_1.76a सह्यस्पर्शे सति रविकरे तामसह्यस्मरार्तिं Kok_2.45c संसर्पद्भिस्तनुरुचिभरैः सङ्गमग्रामशौरेस् Kok_1.86a संसेव्या स्यात् सरसमधुरा सानुकूलावतीर्णैर् Kok_1.90c संस्कर्तासि ध्रुवमुपगतो यत्र पत्रीन्द्र तेषाम् Kok_1.13c साकं कान्तैर्मिलति ललितं केरलीनां कदम्बे Kok_1.73a साकं भृङ्गैस्तव मयि मुखाम्भोजसौरभ्यलुब्धे Kok_2.65b सा कान्तिश्चेद्द्रवति कनकं तन्मुखं चेत् क इन्दुः Kok_2.23a सा कावेरी मदजलझरी सह्यदन्तावलस्य Kok_1.35b सा च प्रेक्ष्या सरिदनुपदं यत्र कल्माषितायां Kok_1.89a साचीकृत्य स्फुरदधरया चण्डि वक्त्रं भवत्या Kok_2.63c सा चेद् बिम्बाधरमधुरता तिक्ततामेति माध्वी Kok_2.23b सा नेत्राणाममृतगुलिका सृष्टिसारो विधातुः Kok_2.19a सान्द्रच्छायाहृतरविकरा तत्र पाटीरवाटी Kok_2.16b सान्द्रामोदस्तिमिरनिकरश्चन्द्रमा निष्कलङ्कः Kok_2.21a सान्द्रामोदं सपटु सदयं सस्मरं सानुतर्षं Kok_2.28a सारङ्गाक्षि स्पृहयति मनो हन्त चक्राख्ययूने Kok_2.55d सालावीतां स किल मदनो मन्यते राजधानीम् Kok_2.30d सा वा तस्या यदि तनुलता मालती लोहतुल्या Kok_2.23c सा वैदग्धी श्रुतिषु स पुनः सर्वशास्त्रावगाहस् Kok_1.26a साहंभूता प्रियचटुशतैरुद्यता वानुनेतुम् Kok_2.39d सिक्तः स्वच्छैर्झरजलकणैस्तं भज व्योम्नि तिष्ठन् Kok_1.43a सिक्तो मूले हिमजलभरैश्चम्पकः कश्चिदास्ते Kok_2.15b सिन्धुस्नेहोपगतयमुनावेणिवीथीविलासम् Kok_1.22d सीत्कुर्वाणां धुतकरतलां त्वां प्रिये स्मारयन्ति Kok_2.53d सुभ्रूभङ्गः सजलकणिकः प्रेषितो मय्यपाङ्गः Kok_2.63d सुव्यक्तं ते गमनसरणिः सूत्रयेदूर्ध्वमस्याः Kok_1.22c सूते तस्यास्तनुलतिकया तुल्यवर्णं प्रसूनम् Kok_2.15d सेयं मत्तः श्रवणसरसा श्रूयतां श्राव्यबन्धा Kok_2.49d सेवायाते त्रिदशनिकरे श्राद्धदेवौपवाह्यम् Kok_1.87b सेविष्यन्ते चपलचमरीबालभारास्समीराः Kok_1.32d सेविष्यन्ते निशि परभृत त्वां सुखेन प्रसुप्तम् Kok_1.58d सेव्यं शम्भोररुणमुरसस्ताडनाद्दण्दपाणेः Kok_1.71a सैरन्ध्र्यज्ञा स्थगयितुमभूच्चन्दनेन प्रवृत्ता Kok_2.64b सैवालम्बो मम भगवती भावनाकल्पवल्ली Kok_2.58b सोपानाग्रस्फटिककिरणोज्जृम्भणाम्रेडितानि Kok_2.6d सो ऽयं भेदो विषयभिदया सङ्गमे त्वं किलैका Kok_2.67c सौधे तुङ्गे सह दयितया को ऽपि सङ्क्रीडमानः Kok_1.1a सौधे सौधे सुरभिकुसुमैः कल्पितं केलितल्पम् Kok_1.65b सौधैस्तुङ्गैर्हसदिव सुधाक्षालितै राजताद्रिं Kok_1.51a सौन्दर्येन्दोः प्रथमकलिका दीपिका भूतधात्र्याः Kok_2.19b स्कन्धावारप्रथमसुभटं पञ्चबाणस्य राज्ञः Kok_1.7b स्तोकोन्निद्रैः कुमुदमुकुलैः पीतमुक्ताः सरस्सु Kok_1.58b स्त्रीणां चेष्टास्विति हि विरहोत्थासु दिङ्मात्रमेतत् Kok_2.43d स्थानेष्वेषु क्वचन कथितेषूत्सुका पुष्पशय्याम् Kok_2.18a स्थालीचक्रे स्तनतटधृते सानुरागे हृदीव Kok_1.56b स्थित्वा चूते प्रथमकथिते मुग्धकान्ताधराभं Kok_2.35a स्नातोत्तीर्णाः सजलकणिकासुन्दरोरोजकुम्भाः Kok_1.24a स्नानान्ते ते मुखमुपसखि प्रेक्षमाणे मयि द्राग्- Kok_2.62c स्निग्धच्छायैस्तरुभिरभितः शान्तघर्मप्रचारम् Kok_1.13b स्निग्धस्कन्धस्रुतमधुरसः किञ्च तस्योपकण्ठे Kok_2.17a स्पष्टाङ्कस्य क्षणमुदयगस्येन्दुबिम्बस्य लक्ष्मीः Kok_1.56d स्पष्टालक्ष्यस्त्वयि पिक समालम्बमाने ऽम्बरान्तं Kok_1.20a स्पृश्येते नौ निशि शशिकरैरङ्गके यौगपद्यात् Kok_2.57c स्मारं स्मारं कथमपि मया मुह्यता सह्यते ऽसौ Kok_2.54c स्मारं स्मारं द्विगुणगमनोत्साह एव ध्रुवं स्याः Kok_1.60d स्मित्वा रम्यं सकलमिति वा चित्तमाश्वासयन्ती Kok_2.36d स्यातां तस्या ध्रुवमुरसिजौ किञ्चिदापाण्डुमूलौ Kok_2.29b स्रस्तोत्तंसं धवलनयनं धौतबिम्बाधरोष्ठम् Kok_2.62b स्वाती नाम क्षितिपतिसुता सेवितुं देवमस्याः Kok_1.47c स्वात्मक्लेशः सुहृदुपकृतौ त्वादृशानां सुखाय Kok_1.59d स्विन्नस्येन्दोरमृतपृषतैरूर्जितं निर्गलद्भिः Kok_1.84b स्वेदच्छेदच्छुरितवदनां श्रोणिभारेण खिन्नाम् Kok_1.48b स्वेदाङ्कूरान् सुरतजनितान् सुभ्रुवां चोरयन्तः Kok_1.58c स्वैरालापैस्तव पिक गिरां कापि शिक्षा भवित्री Kok_1.47d हर्म्ये यस्यां हरिणनयनाः कुर्वते ऽस्मिन् कलङ्कं Kok_2.2c हस्ते कृत्वा कथमपि शनैरश्मपृष्ठे न्यधायि Kok_1.78b हस्ते गण्डं सितबिसलताहारजालं स्तनाग्रे Kok_2.34b हारं हारं मदनपृतनाकाहलैः कण्ठनादैर् Kok_1.69c हाहन्तास्मिन्नसुलभमिथोदर्शने विप्रयोगे Kok_2.58a हैमीं लेखामपि तु जनयत्येव वर्णप्रकर्षम् Kok_2.33d