Subandhu: Vasavadatta
Based on the edition by Jaydev Mohanlal Shukla: Vāsavadattā of Subandhu, Jodhpur 1966.


Input by Christian Ferstl
[GRETIL-Version vom 16.9.2015]



NOTE:
Square brackets: as printed in Shukla's edition
Round brackets: corrections of misprints
Proper names are capitalized






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









oṃ namo bhāratyai ||

     karabadarasadṛśam alikhaṃ bhuvanatalaṃ yatprasādataḥ kavayaḥ /
     paśyanti sūkṣmamatayaḥ sā jayati sarasvatī devī // SuVas_1 //

     khinno 'si muñca śailaṃ bibhṛmo vayam iti vadatsu śithilabhujaḥ /
     bharabhugnavitatabāhuṣu gopeṣu hasan harir jayati // SuVas_2 //

     kaṭhinataradāmaveṣṭanalekhāsandehadāyino yasya /
     rājanti valivibhaṅgāḥ sa pātu dāmodaro bhavataḥ // SuVas_3 //

     sa jayati himakaralekhā cakāsti yasyotsukomayā nihitā /
     nayanapratīpakajjalajighṛkṣayā śirasi rajataśuktir iva // SuVas_4 //

     bhavati subhagatvam adhikaṃ vistāritaparaguṇasya sujanasya /
     vahati vikāsitakumudo dviguṇaruciṃ himakarodyotaḥ // SuVas_5 //

     viṣadharato 'py ativiṣamaḥ khala iti na mṛṣā vadanti vidvāṃsaḥ /
     yad ayaṃ nakuladveṣī sa kuladveṣī punaḥ piśunaḥ // SuVas_6 //

     atimaline kartavye bhavati khalānām atīva nipuṇā dhīḥ /
     timire hi kauśikānāṃ rūpaṃ pratipadyate dṛṣṭiḥ // SuVas_7 //

     hasta iva bhūtimalino laṅghayati yathā yathā khalaḥ sujanam /
     darpaṇam iva taṃ kurute tathā tathā nirmalacchāyam // SuVas_8 //

     vidhvastaparaguṇānāṃ bhavati khalānām atīva malinatvam /
     antaritaśaśirucām api salilamucāṃ malinim ābhyadhikaḥ // SuVas_9 //

     sā rasavattā nihatā navakā vilasanti carati no kaṅkaḥ /
     sarasīva kīrtiśeṣaṃ gatavati bhuvi vikramāditye // SuVas_10 //

     aviditaguṇāpi satkavibhaṇitiḥ karṇeṣu vamati madhudhārām /
     anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā // SuVas_11 //

     guṇinām api nijarūpapratipattiḥ parata eva saṃbhavati /
     svamahimadarśanam akṣṇor mukuratale jāyate yasmāt // SuVas_12 //

     sarasvatīdattavaraprasādaś cakre subandhuḥ sujanaikabandhuḥ /
     pratyakṣaraśleṣamayaprabandhaṃ vinyāsavaidagdhyanidhir nibandham // SuVas_13 //


1) abhūd abhūtapūrvaḥ, sarvorvīpaticakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇiḥ, ṇṛsiṃha iva darśitakaśipukṣetradānavismayaḥ, kṛṣṇa iva kṛtavasudevatarpaṇaḥ, nārāyaṇa iva saukaryasamāsāditadharaṇīmaṇḍalaḥ, kaṃsārātir iva janitayaśodānandasamṛddhiḥ, ānakadundubhir iva kṛtakāvyādaraḥ, sāgaraśāyīvānantabhogīcūḍāmaṇirañjitapādaḥ, varuṇa ivāśāntarakṣaṇaḥ, agastya iva dakṣiṇāśāprasādhakaḥ, jalanidhir iva vāhinīśatanāyakaḥ samakarapracāraś ca, hara iva mahāsenānuyāto nirjitamāraś ca, merur iva vibudhālayo viśvakarmāśrayaś ca, ravir iva kṣaṇadānapriyaś cchāyāsantāpaharaś ca, kusumaketur iva janitāniruddhasaṃpad ratisukhapradaś ca, vidyādharo 'pi sumanāḥ, dhṛtarāṣṭro 'pi guṇapriyaḥ, kṣamānugato 'pi sudharmāśritaḥ, bṛhannalānubhāvo 'py antaḥsaralaḥ, mahiṣīsaṃbhavo 'pi vṛṣotpādī, ataralo 'pi mahānāyakaḥ rājā Cintāmaṇir nāma |

2) yatra ca śāsati dharaṇimaṇḍalaṃ chalanigrahaprayogā vādeṣu, nāstikatā cārvākeṣu, kaṇṭakayogo niyogeṣu, parīvādo vīṇāsu, khalasaṃyogaḥ śāliṣu, dvijihvasaṅgṛhītir āhituṇḍikeṣu, kara[cchedaḥ kḷptakara]grahaṇeṣu, netrotpāṭanaṃ munīnāṃ, rājaviruddhatā paṅkajānāṃ, sarvabhaumayogo diggajānāṃ, śūlasaṃyogo yuvatiprasave, agnitulāśuddhiḥ suvarṇānāṃ, duḥśāsanadarśanaṃ bhārate, karapatradāraṇaṃ jalajānāṃ, param evaṃ vyavasthitam | mahāvarāho gotroddharaṇapravṛtto 'pi gotroddalanam akarot | rāghavaḥ pariharann api janakabhuvaṃ janakabhuvā saha vanaṃ viveśa | bharato 'pi rāmadarśitabhaktir api rājye virāmam akarot | nalasya damayantyā militasyāpi punar bhūparigraho jātaḥ | pṛthur api gotrasamutsāraṇād vistāritabhūmaṇḍalaḥ | itthaṃ nāsti vāgavasaraḥ pūrvatararājeṣu |

3) sa punar anya eva tyaktasarvapūrvorvīpaticaritaḥ | tathā hi | sarvataḥ kaṭakasaṃcāriṇo gandharvān darśitaśṛṅgonnatiḥ sukhayan na virarāma | sa himālayo nāvaśyāyocchalitaḥ no māyājanmane hitaś ca | asau hi mānī giri sthito vṛṣadhvajaś ca | [asau] sadgatiḥ, avadhūtākhilakāntāraḥ, pāvakāgresaraḥ, na bhogotsukaḥ sumanoharaḥ[ś ca] | sa ratnākaro 'nahimayaḥ, katham agādhaḥ, samaryādaḥ, nodreko 'py asya vismayaḥ, himakarāśrayo 'mṛtamayaḥ, satpātraḥ, tasyācalo na krodhaḥ, mahānadīnaḥ, sapotaḥ sa samudraḥ | [sa candra iva] kṣaṇadānandakaraḥ, kumudavanabandhuḥ, sakalakalākulagṛhaṃ, natārātibalaḥ | [sa samudro] mitrodayahetuḥ, kāñcana śobhāṃ bibhrat, acalādhikalakṣmīḥ sumerur iva | yasya ca ripuvargaḥ sadā pārtho 'pi na mahābhārataraṇayogyaḥ, bhīṣmo 'py aśāntanave hitaḥ, sānucaro 'pi na gotrabhūṣitaḥ | api ca sa triśaṅkur iva nakṣatrapathasthalitaḥ, śaṅkaro 'pi na viṣādī, pāvako 'pi na kṛṣṇavartmā, āśrayāśo ['pi] na dahanaḥ, nāntaka ivākasmād apahṛtajīvanaḥ, na rāhur mitramaṇḍalagrahaṇavardhitaruciḥ, na nala iva kalivilasitavinaṭitaḥ, na cakrīva śṛgālavadhastutisamullasitaḥ, nandagopa iva yaśodayānvitaḥ, jarāsandha iva ghaṭitasandhivigrahaḥ, bhārgava iva sadānabhogaḥ, daśaratha iva sumitropetaḥ sumantrādhiṣṭhitaś ca, dilīpa iva sudakṣiṇānugato rakṣitaguś ca, rāma iva janitakuśalavayo rūpocchrāyaḥ | tasya ca pārijāta ivāśritanandanaḥ, himālaya iva janitaśivaḥ, mandara iva bhogibhogāṅkitaḥ, kailāsa iva maheśvaropabhuktakoṭiḥ, madhur iva nānārāmānandakaraḥ, kṣīrodamathanodyatamandara iva mukharitabhuvanaḥ, rāgarajjur ivollāsitaratiḥ, īśānabhūtisañcaya iva sandhyocchalitaḥ, śaranmegha ivāvadātahṛdayo viṣṇupadāvalambī ca, pārtha iva samarasāhasocitaḥ, kaṃsa iva kuvalayāpīḍabhūṣitaḥ, tārkṣya iva [vinatānandakaraḥ] sumukhanandana[ś ca], viṣṇur iva kroḍīkṛtasutanuḥ, śāntanava iva svavaśasthāpitakāladharmaḥ, kauravavyūha iva suśarmādhiṣṭhitaḥ, subāhur api rāmānandī, samadṛṣṭir api maheśvaro, muktāmayo 'py ataralamadhyo, jalada iva vimalataravāridhārātrāsitarājahaṃsaḥ, vaṃśapradīpo 'py akṣatadaśaḥ, tanayaḥ Kandarpaketur nāma |

4) yena ca candreṇeva sakalakalākulagṛheṇa, śarvarītihāriṇā, kumudavanabandhunā, prasāditāśena, vilokitā jaladhaya ivollasitagotrāḥ, sudūravartitajīvanāḥ, prasannasattvāḥ santaḥ parām ṛddhim avāpuḥ prajālokāḥ | yasya ca janitāniruddhalīlasya, ratipriyasya, kusumaśarāsanasya, makaraketor iva darśanena vanitājanasya hṛdayam ullalāsa | yasmai cānugatadakṣiṇasadāgataye, netraśrutisukhadakomalakokilarutāya, vikāsitapallavāya, kṛtakāntārataraṅgāya, surabhisumano'bhirāmāya, sarvajanasulabhapadmāya, vistṛtakarasaṃpade, atikrāntadamanakāya vasantāyeva, vanalatā ivotkalikāsahasrasaṃkulāḥ, bhramarasaṅgatāḥ, pravālahāriṇyaḥ, vilasadvayasas taruṇyaḥ spṛhayāṃcakruḥ | yasya [ca] samarabhuvi bhujadaṇḍena kodaṇḍaṃ, kodaṇḍena bāṇāḥ, bānai ripuśiraḥ, tenāpi bhūmaṇḍalaṃ, tena cānanubhūtapūrvo nāyakaḥ, nāyakena ca kīrtiḥ, kīrtyā ca saptasāgarāḥ, sāgaraiḥ kṛtayugādi rājacaritasmaraṇaṃ, anena ca sthairyaṃ, amunā ca pratikṣaṇam āścaryam āsāditam | yasya ca pratāpānaladagdhānāṃ ripusundarīṇāṃ karatalatāḍanabhītair iva muktāhāraiḥ payodharaparisaro muktaḥ | yasya ca nihitanārācajarjaritamattamātaṅgakumbhasthalavigalitamuktāphaladanturitaparisare, taratpatrarathe, raktavārisaṃcaratkarikacchapotphullapuṇḍarīkaśatasamākule, nṛtyatkabandhe, surasundarīsaṃgamotsukacārabhaṭāhaṅkārasaṃbhārabhīṣaṇe, samarasarasi, bhinnapadātikarituragarudhirārdro jayalakṣmīpādālaktakarāgarañjita iva khaḍgo rarāja |

5) atha sa kadācid avasannāyāṃ yāmavatyāṃ dadhidhavale kālakṣapaṇakapiṇḍa iva niśāyamunāphenastabake, menakānakhamarjanaśilāśakala iva madhucchatracchāyamaṇḍalodare, paścimācalopadhānasukhanilīnaśirasaḥ, tāḍaṅka iva śeṣamadhubhāji, caṣaka iva vibhāvarīvadhvāḥ, aparajalanidhipayasi śaṅkhakāntikāmuke nimajjati kumudinīnāyake, śiśirakardamitakumudaparāgamadhyabaddhacaraṇeṣu, ṣaṭcaraṇeṣu, kalapralāpabodhitacakitābhisārikāsu sārikāsu, prabuddhādhyāpakakarmaṭheṣu maṭheṣu, bhāsarāgamukharakārpaṭikopagīyamānakāvyakathāsu rathyāsu, sakalanipītaniśātimirasaṃghātam atitanīyastayā soḍhum asamartheṣv iva kajjalavyājād udvamatsu, kāmimithunanidhuvanalīlādarśanārtham ivodgrīvikāśatadānakhinneṣu, vividhabudhāśrayabhavanavicitrasuratakrīḍāsākṣiṣu, śaraṇāgatam ivādhonilīnaṃ timiram avatsu, durjanavacaneṣv iva dagdhasnehatayā mandimānam upagateṣu, ativṛddheṣv iva daśāntam upagateṣu, vipannasadīśvareṣv iva pātramātraśeṣeṣu, dānaveṣv iva niśāntapathacāriṣu, astagiriśikhareṣv iva patitapataṅgeṣu, prdīpeṣu, anavaratamakarandabindusaṃdohamohamukharamadhukaranikurumbahuṃkāramukhariteṣu, mlānimānam upagacchatsu vāsāgārakusumopahāreṣu, vigalitakundair alakaiḥ priyavirahaśokād bāṣpabindūn utsṛjadbhir iva priyatamagamananiṣedham iva kurvatīṣu vācālatulākoṭibhiś caraṇapallavair vilasitāsu, rajaniśeṣasuratapariśramavigalitakeśapāśadaradalitamālatīmālāparimalalubdhamukharamadhukaranikurumbapakṣānilapītanidāghajalaśīkarakaṇāsu, udvelladbhujavallījhaṇatkārasubhagāsu, [nava]nakhapadadaṣṭakeśanirmokavedanākṛtasītkāravinirgatadugdhamugdhadaśanakiraṇacchaṭādhavalitabhogavāsāsu, punardarśanapṛcchāvidhurasakhījanānukṣaṇavīkṣyamāṇapriyatamāsu, kṣaṇadāgatasuratavaiyātyavacanaśatasaṃsmārakagṛhaśukacāṭuvyāhṛtikṣaṇajanitamandākṣāsu, śaradvāsaralakṣmīṣv iva nakhālaṅkṛtapayodharāsu, āsannamaraṇāsv iva jīviteśapurābhimukhīṣu, vasantavanarājiṣv ivotkalikābahulāsu, priyair āliṅgyamānāsu kāminīṣu, āndolitakusumakesare, keśareṇumuṣiraṇitamadhukaramaṇīnāṃ ramaṇīnāṃ, vikacakumudākare mudākare saṅgabhāji, priyavirahitāsu rahitāsu sukhena murmuram iva varṣati samantād arpake darpakeṣu dahanasya, dūraprasāritakokapriyatamārute mārute vahati, jaghanamadananagaratoraṇena, manmathamahānidhimandirakanakaprākāreṇa, romalatālavālavalayena, gaganacandramaṇḍalapariveṣeṇa, tribhuvanavijayapraśastiromāvalīkanakapatreṇa, sakalajanahṛdayabandīnivāsaparikhāvalayena, jagallocanavilāsaśalākāguṇeneva mekhalādāmnā parikalitajaghanasthalām, unnatapayodharabhārāntaritamukhadarśanāprāptikhedeneva gurunitambapayodharakumbhapīḍājanitāyāseneva, payodharakalaśayoḥ kathaṃ mayy eva pāto bhaviṣyatīti cintayeva, gṛhītagurukalatrānuśayeneva, vidhātur atipīḍayato hastaparāmarśajanitaparikleśeneva kṣīṇataratām upagatena madhyabhāgenālaṅkṛtām, anurāgaratnamayakanakaparuvakābhyāṃ cūcuka[mudrā]sanāthābhyām, atigurupariṇāhatayā patanabhayakhillitābhyām iva cūcukacchalena vidhinā iva kīlitābhyāṃ, sakalāvayavaniṣiktaśeṣalāvaṇyayuktābhyāṃ, [hṛdaya]taṭākakamalābhyāṃ [iva] hṛcchayacāturikāvibhramābhyāṃ, romāvalīlatāphalābhyāṃ, kandarpadarpavardhanavaśīkaraṇacūrṇapūrṇasamudrābhyāṃ, aśeṣajanahṛdayapatanasañjātagauravābhyāṃ, saṃsāramahātaruphalābhyāṃ, yauvanamahāpādapaprasavābhyāṃ, hāralatāmṛṇālalobhanīyacakracākābhyāṃ, hāralatāromāvalīsaṅgamavyājaprayāgataruphalābhyāṃ, tribhuvanavijayapariśramakhinnasya makaraketor vijanavāsagṛhābhyām udbhāsamānāṃ stanabhyāṃ, mukhacandrasaṃtatasaṃnihitasandhyārāgeṇa, dantamaṇirakṣāsinduramudrānukāriṇā, niḥsaratā hṛdayānurāgeṇeva rañjitena, rāgasāgaravidrumaśakalenevādharapallavenopaśobhamānāṃ, taruṇaketakadaladrāghīyasā pakṣmalacaṭulālasena hṛdayāvāsagṛhāvasthitasya hṛcchayavilāsino gavākṣaśaṅkām upajanayatā, sarāgeṇāpi nirvāṇaṃ janayatā, gatiprasararodhakaśravaṇakṛtakopenevopāntalohitena dhavalayateva jagadaśeṣaṃ, utphullakamalakānanasanātham iva gaganaṃ kurvatā, dugdhāmbhonidhisahasrāṇīvodvamatā, kundalīlotpalamālatīmālālakṣmīm upahasatā nayanayugalena vibhūṣitāṃ, daśanaratnatulādaṇḍena nayanasetusamuddhatabandhena yauvanamanmathavāraṇavaraṇḍakeneva nāsāvaṃśena pariṣkṛtā, vilocanakuvalayabhramarapaṅktibhyāṃ mukhamadanamandiratoraṇābhyāṃ, rāgasāgaraveṇikābhyāṃ, yauvananartakalāsikābhyāṃ bhrūlatābhyāṃ virājitāṃ, ghanasamayākāśalakṣmīm ivollasaccārupayodharāṃ, jayaghoṣaṇāpannajanatām ivollasattulākoṭipratiṣṭhitāṃ, suyodhanadhṛtim iva karṇaviśrāntalocanāṃ, vāmanalīlām iva darśitavalibhaṅgāṃ, vṛścikaravisthitim ivātikrāntakanyātulāṃ, uṣām ivāniruddhadarśanasukhāṃ, śacīm iva vandanekṣaṇaruciṃ, paśupatitāṇḍavalīlām ivollasaccakṣuḥśravasaṃ, aṭavīm ivottuṅgaśyāmalakucāṃ, vānarasenām iva sugrīvāṅgaśobhitāṃ, śanaiś careṇa pādena saumyena darśanena guruṇā nitambena, lohitenādhareṇa vikacena vilocanena bhāsvatālaṅkāreṇa, grahamayīm iva saṃsārabhitticitralekhām iva trailokyasaundaryasaṅketabhūmim iva rasāñjanasiddhim iva yauvanasya, saṃkalpavṛttim iva śṛṅgārasya, nidhānam iva kautukasya, vijayapatākām iva makaradhvajasya, abhibhūtim iva madanakāntābhyāḥ, saṅketabhūmim iva lāvaṇyasya, staṃbhanacūrṇam ivendriyāṇāṃ, mohanaśaktim iva manmathasya, vihārasthalīm iva saundaryasya, ekāyatanaśālām iva saubhāgyasya, utpattisthānam iva kānteḥ, [ākarṣaṇamantrasiddhi]m iva manasaḥ, cakṣurbandhanamahauṣadhim iva manmathendrajālinaḥ, tribhuvanavilocanamṛṣṭim iva prajāpateḥ kanyakām aṣṭādaśavarṣadeśīyām apaśyat svapne |

6) atha tāṃ prītivistāritena pibann iva cakṣuṣā, janiterṣyayeva nidrayā cirasevitayā mumuce | vibuddhas tu viṣasarasīva durjanavacasīva nimagnam ātmānam avadhārayituṃ na śaśāka | tathā hi kṣaṇam ākāśatalāliṅganārthaṃ prasāritabāhuyugalaḥ "ehy ehi priyatame, mā gaccha mā gaccheti" dikṣu vidikṣu ca vilikhitām ivotkīrṇām iva cakṣuṣi nikhātām iva hṛdaye priyām ājuhāva | tatas tatraiva śayyātale nilīno niṣiddhāśeṣaparijanadarśano dattakapāṭaḥ parihṛtatāmbūlāhārādisakalopabhogas taṃ divasam anayat | tathāiva niśām api svapnasamāgamecchābhir anaiṣīt |

7) atha tasya priyasakho Makarando nāma katham api labdhapraveśaḥ kandarpasāyakaprahāravivaśaṃ Kandarpaketum uvāca | "sakhe, kim idam asāmpratam asādhujanocitacaritam āśrito 'si? tavaitad ālokya [caritaṃ] vitarkadolāsu nivasanti santaḥ | khalā(ḥ) punas tat tad aniṣṭam anucitam evāvadhārayanti | aniṣṭodbhāvanarasāntaraṃ khalahṛdayaṃ bhavati | ko nāmāsya tattvanirūpaṇe samarthaḥ | tathā hi bhīmo 'pi na bakadveṣī, āśrayāśo 'pi mātariśvā, atikaṭur api mahārasaḥ, sarṣapasneha iva karayugalālito 'pi śirasā dhṛto 'pi na kāṭavaṃ jahāti | tālaphalarasa ivāpātamadhuraḥ pariṇāmavirasas tiktaś ca | pādaparāga ivādhūto 'pi mūrdhānāṃ kaṣāyayati | viṣataruprasava iva yathā yathānubhūyate tathā tathā moham eva draḍhayati | na vāriviraho 'sya jāyate nīcadeśasyeva | nidāghadivasa iva matsaro vahati saṃtāpaṃ sumanasām | andhakāra iva doṣānubandhacaturaḥ viśvakarmāvalopanodyataḥ | virūpākṣo 'pi cakradharaḥ, śakraś ca ivoccaiḥśravāḥ nadeśajapraśaṃsī ca | śarasyeva nirbhinnasyāpi sataḥ snehaṃ darśayati | takrāṭa iva hṛdayaṃ viloḍayati | yakṣabalir ivātmaghoṣamukharo maṇḍalabhramaṇakathakaś ca | mattamātaṅga iva svavaśālolamukho 'dharīkṛtadānaś ca | vṛṣabha iva surabhiyānavikalaḥ kāmīva gotraskhalanavidhuro vāmādhvānuraktaś ca | ajīrṇavikāra iva kalevare 'pi vacasi mandimānam āvahati | vañcaka iva raktaḥ kaṭukaphalena vibhāvarīraktaś ca | pareta iva bandhutāpadarśanaḥ | paraśur iva bhadraśriyam api khaṇḍayati | kuddāla iva dalitagotraḥ kṣamābhājaḥ prāṇino nikṛntati | ratakīla iva jaghanyakarmalagno 'pi hrepayati sādhūn | duṣṭaśūrpaśrutir iva kānanarucir anugatam api yavasaṃ tataṃ nānumodate | abījād eva jāyante 'kāṇḍāt prasaranti khalavyasanāṅkurāḥ durucchedāś ca bhavanti | asatāṃ hṛdi praviṣṭo hi doṣalavaḥ karālāyate, satāṃ na viśaty eva hṛdayam, bhūyo yadi katham api viśati tadā pārada iva kṣaṇamātraṃ na tiṣṭhati | mṛgā iva [vinoda]bindoḥ śramagāḥ bhavanti sādhavaḥ | sukhaṃ janā hi bhavādṛśāḥ śaratsamayā iva haranti na ca mitrasya sacetanā visadṛśam upadiśanti | acetanānām api maitrī samucitapakṣanikṣiptā | [tathā hi] mādhuryaśaityaśucitvatāpaśāntibhiḥ payaḥ paya iti nimittatām upagatasya dugdhasya matsamāgamād vardhitasya kvāthe puro mamaiva kṣayo yukta iti vicintyeva vāriṇāpi kṣīyate | tad idam asāṃpratam ācaritam | sakhe gṛhāṇa sādhujanocitam adhvānam | sādhavo hi mohāt param utpathapravṛttā bhavantītyādi" vadati tasmin katham api smaraprahāraparavaśaḥ parimitākṣaram uvāca [Kandarpaketuḥ] | "vayasya, ditir iva śatamanyusamākulā bhavati sajjanacittavṛttiḥ | nāyam upadeśakālaḥ | pacyanta ivāṅgāni kvathyanta ivendriyāṇi | bhidyanta iva marmāṇi | niḥsarantīva prāṇāḥ | unmūlyanta iva vivekāḥ | naṣṭeva smṛtiḥ | tad adhunā yadi tvaṃ sahapāṃsukṛīḍitasamaduḥkhasukho 'si tadā mām anugacchety" uktvā parijanālakṣitas tena sahaiva purān nirjagāma |

8) anantaraṃ katipayanalvaśatam adhvānaṃ gatvāgastyavacanasamāhṛtabrahmāṇḍagataśikharasahasraḥ, kandarāntaralatāgṛhasukhaprasuptavidyādharamithunagītākarṇanasukhitacamarīgaṇamāraṇotsukitaśabaraśatasaṃbādhakakṣataṭaḥ, kaṭakakarikarākṛṣṭabhagnasyandamānaharicandanāmodavāhigandhavāhasurabhitaśilātalaḥ, sudūrapatanabhagnatālaphalarasārdrakaratalāsvādasotsukaśākhāmṛgakadambakaḥ, pralambamānanirjharavarasavidhopaviṣṭajīvaṃjīvakamithunalihyamānavividhaphalarasāmodasurabhitaparisaraḥ, sarabhasakesarisahasrakharanakharadhārāvidāritamattamātaṅgakumbhasthalagalitamuktāphalaśabalaśikharatayā śirolagnaṃ tārāgaṇam ivodvahan, sugrīva iva ṛkṣagavayaśarabhakesarikumudasevyamānapādacchāyaḥ, paśupatir iva nāganiḥśvāsasamutkṣiptabhūtiḥ, janārdana iva vicitravanamālaḥ, sahasrakiraṇa iva saptapatrasyandanopetaḥ, virūpākṣa iva sannihitaguhaḥ śivānugataś ca, kāmīva kāntāroṣarasānugataḥ samadanaś ca, śrīparvataḥ iva sannihitamallikārjunaḥ, naravāhanadatta iva priyaṅguśyāmāsanāthaḥ, śiśur iva kṛtadhātrīdhṛtiḥ, vāsarārambha ivāruṇaprabhāpāṭalitapatravanarājiḥ, kṛṣṇapakṣa iva bahulatāgahanaḥ, karṇa ivānubhūtaśatakoṭidānaḥ, bhīṣma iva śikhaṇḍimuktair ardhacandrai rācitaḥ, kāmasūtravinyāsa iva mallanāgaghaṭitakāntārasāmoditaḥ, hiraṇyakaśipur iva śambarakulāśrayaḥ, gairikarāgavyājād upariravirathamārgamārgaṇārtham ivāruṇenopāsyamānaḥ, śikharagatasūryācandramastayā vistāritavilocano 'gastyamārgam ivodvīkṣamāṇaḥ, srastāntranāla iva jaradajagarabhogaiḥ, kumbhakarṇa iva dantāntarālagatavānaravyūhaḥ, piṇḍālaktakāṅkitapadapaṅktisūcitasañcaritaśacīpativāravilāsinīsaṅketaketakīmaṇḍapaḥ, akulīno 'pi sadvaṃśabhūṣitaḥ, darśitābhayo 'pi mṛtyuphaladāyī, saprastho 'py aparimāṇaḥ, sanado 'pi niḥśabdaḥ, bhīmo 'pi kīcakasuhṛt, pihitāmbaro 'py ullasadaṃśuko Vindhyo nāma mahāgirir adṛśyata |

9) yaś ca pravṛddhagulmatayaiveha dṛśyamānabahudhātuvikāraḥ, sādhur iva sānugrahapracāraprakaṭitamahimā, mīmāṃsānyāya iva pihitadigambaradarśanaḥ | yaś ca harivaṃśair iva puṣkaraprādurbhāvaramaṇīyaiḥ, rāśibhir iva mīnamithunakulīrasaṅgataiḥ, karaṇair iva śakunināgabhadrabālabakulopetaiḥ khātakair upaśobhitopāntaḥ | yaś ca kusumavicitrābhiḥ, vaṃśapatrapatitābhiḥ, sukumāralalitābhiḥ puṣpitāgrābhiḥ śikhariṇībhiḥ praharṣiṇībhir latābhir darśitānekavṛttavilāsaḥ | yaś ca samadakalahaṃsasārasarasitodbhrāntabhākūṭavikaṭapucchakacchavyādhūtavikacakamalakhaṇḍavigalitamakarandabindusandohasurabhitasalilayā, sāyantanasamayonmajjadrājasundarinābhimaṇḍalanipītasalilayā, madamukhararājahaṃsakulakolāhalamukharitakūlapulinayā, taṭanikaṭamattamātaṅgagaṇḍapiṇḍanirgatamadadhārāstabakitasalilayā, tīraprarūḍhaketakīkānananipatitadhūlīnikurumbajātasaikatasukhopaviṣṭataruṇasuramithunanidhuvanalīlāparimalasākṣikūlopavanayā, taṭāvaṭanikaṭanipatitajambūkhaṇḍamaṇḍapāvasthitajaladevatāvagāhyamānapayasā, tīraprarūḍhavetasalatābhyantaranilīnadātyūhavyūhamadakalakuhakuhārāvakautukākṛṣṭasuramithunasaṃskriyamāṇopabhogayā, upakūlasañjātakulālakukkuṭaghaṭāghūtkāratīrayā, jalamānuṣamṛditasukumārapulinayā, upavanavātāndolitataralataraṅgayā, nalanikuñjapuñjaniviṣṭabakoṭakakuṭumbinīnirīkṣyamāṇārddhaśapharayā, potādhānalubdhakakoyaṣṭikaskabhanabhīmavetasavanayā, taraṅgamālāsantaraduddaṇḍapāladarśanadhāvadaticapalarājilarājirājitopakūlasalilayā, khañjarīṭakaṇāṭīnamithunamaithunopajātanidhigrahaṇakautukakirātaśatakhanyamānatīrayā, kruddhayeva darśitamukhbhaṅgayā, mattayeva skhaladgatyā, dinārambhalakṣmyeva vardhamānavelayā, bhāratasamarabhūmyeva nṛtyatkabandhayā, prāvṛṣeva vijṛmbhamāṇaśatapatrapihitaviṣadharayā, dhanakāmayeva kṛtabhūbhṛtsevayā revayā priyatamayeva prasāritavīcihastopagūḍhaḥ | yaś ca

     harikharanakharavidāritakumbhasthalavikalavāraṇadhvānaiḥ /
     adyāpi kumbhasambhavam āhvayatīvoccatālabhujaḥ // SuVas_14 //

tato Makarandas tam uvāca:

     paśyodañcadavāñcadañcitavapuḥpaścārdhapūrvārdhabhāk stabdhottānitapṛṣṭhaniṣṭhitamanāgbhugnāgralāṅgūlabhṛt /
     daṃṣṭrākoṭivisaṅkaṭāsyakuharaḥ kurvan saṭām utkaṭām utkarṇaḥ kurute kramaṃ karipatau krūrākṛtiḥ kesarī // SuVas_15 //

api ca

     utkarṇo 'yam akāṇḍacaṇḍimakuṭaḥ sphāratsphuratkesaraḥ krūrākārakarālakāyavikaṭaḥ stabdhordhvalāṅgūlabhṛt /
     citreṇāpi na śakyate vilikhituṃ sarvāṅgasaṅkocabhāk cītkurvadgirikuñjakuñjaraśiraḥ kumbhasthalastho hariḥ // SuVas_16 //

10) anantaraṃ ca nīcadeśanadyeva nyagrodhopacitayā, uttaragograhaṇasamarabhūmyeva vijṛmbhitabṛhannalayā, marudeśaṭakkayātrayeva ghanasārasārthavāhinyā, vidagdhamadhugoṣṭhyeva nānāviṭapītāsavayā, nalakūbaracittavṛttyeva satatadhṛtarambhayā, mattamātaṅgagatyeva ghaṇṭāravaviditamārgayā, sadīśvarasevayeva dūrodgatabahuphalayā, virāṭalakṣmyeva ānanditakīcakaśatayā Vindhyāṭavyā katipayapadaṃ gatvā, kāmina iva madanaśalākāṅkitasya, vikartanasyeva snigdhacchāyasya, vaikuṇṭhasyeva lakṣmībhṛtaḥ, yātrodyatanṛpater iva ghanapatraśobhitasya, vedasyeva bhūriśākhālaṅkṛtasya, gāṇikyasyevānekapallavojjvalasya, jambūvṛkṣasya talacchāyāyāṃ viśaśrāma |

11) atrāntare bhagavān api marīcimālī ātapaklāntamattamahiṣalocanapāṭalamaṇḍalaś caramācalaśṛṅgam āruroha |

12) tato Makarandaḥ phalamūlāny ādāya katham api tam abhininditāhāraparicayam akārṣīt | svayaṃ ca tadupabhuktaśeṣam aśanam akarot | atha tām eva priyatamāṃ ḥṛdayaphalake saṃkalpatūlikayā likhitām avalokayan niṣyandakaraṇagrāmaḥ Kandarpaketur Makarandaviracitapallavaśayane suṣvāpa | athārdhayāmamātrakhaṇḍitāyāṃ vibhāvaryāṃ tatra jambūtaruśikhare mithaḥ kalahāyamānayoḥ śukaśārikayoḥ kalakalaṃ śrutvā, Kandarpaketur Makarandam uvāca | "vayasya śruṇuvas tāvad etayor ālāpam" iti | tataḥ sārikā prakopataralākṣaram uvāca | "kitava śārikāntaram anviṣya samāgato 'si, katham itarathā rātrir iyatī taveti" | tac chrutvā śukas tām abravīt | "bhadre 'pūrvā mayā kathā śrutā" | atha samupajātakutūhalayānubadhyamānaḥ sa kathayitum ārebhe |


13) asti praśastasudhādhavalaiḥ bṛhatkathālambair iva śālabhañjikopaśobhitaiḥ, vṛttair iva samāṇavakakrīḍitaiḥ, kariyūthair iva samattavāraṇaiḥ, sugrīvasainyair iva sagavākṣaiḥ, balibhavanair iva sutalasanniveśair veśmabhir udbhāsitaṃ, dhanadenāpi pracetasā, prajāpālenāpi rāmeṇa, priyaṃvadenāpi puṣpaketunā, bharatenāpi śatrughnena, tithipareṇāpy atithisatkārapravaṇena, asaṅkhyenāpi saṅkhyāvatā, marmabhedenāpi vīratareṇa, apatitenāpi nānāsavāsaktena, sudarśanenāpy acakreṇa, ajñātamadenāpi supratīkena, apakṣapātināpi haṃsena, aviditasnehakṣayeṇāpi kulapradīpena, agraheṇāpi kāvyajīvajñena, nidāghadivaseneva vṛṣavardhitarucinā, māghavirāmadivaseneva tapasyārambhinā, nabhasvateva satpathagāminā, vivasvateva gopatinā, maheśvareṇeva candraṃ dadhatā nivāsijanenānugataṃ, ghanāghaneneva pravālamaṇimaṇḍalena, devāṅganājanenevendrāṇīparicitavidagdhena, vanagajeneva navapallavapallavitarucinā, kokileneva parapuṣṭena, bhramareṇeva kusumeṣu lālitena, jalaukeneva raktākṛṣṭinipuṇena, yāyajūkeneva suratārthinā, mahānaṭabāhuneva baddhabhujaṅgena, garuḍeneva vilāsihṛdayatāpakāriṇā, andhāsureṇeva śūlānām uparigatena veśyājanenādhiṣṭhitaṃ Kusumapuraṃ nāma nagaram |

14) yatra ca surāsuramaulimaṇimālālālitacaraṇāravindā, śumbhaniśumbhabalamahāvanadāvānalajvālā, mahiṣamahāsuragirivaravajradhārā, praṇayapraṇatagaṅgādharajaṭājūṭaskhalitajāhnavījaladhārādhautapādapadmā bhagavatī Kātyāyanī Caṇḍābhidhānā svayaṃ nivasati | yasya parisare surāsuramukuṭakusumarajorājiparimalavāhinī, prajāpatikamaṇḍaludharmadravadhārā, dharātalagatasagarasutaśatasuranagarasamārohaṇapuṇyarajjuḥ, airāvaṇakaṭakamaṭhakampitataṭā, haricandanasyandanasurabhitasalilā salīlasurasundarīnitambabimbāhatitaralitataraṅgā, snānāvatīrṇasaptarṣimālāvimalajaṭāṭavīparimalapuṇyaveṇiḥ, eṇatilakamukuṭajaṭājūṭakuharabhrāntijanitasaṃskāratayaiva kuṭilāvartā, dharaṇīva sārvabhaumakarasparśopabhogakṣamā, jaladakālasarasīva gandhāndhoparibhramadbhramaramālānumīyamānajalamagnakumudapuṇḍarīkā, chandovicitir iva mālinīsanāthā, grahapaṅktir iva sūryātmajopaśobhitā sarājahaṃsā ca, śaratkāladinaśrīr ivojjvalatkokanadā prabuddhapuṇḍarīkākṣā ca, hatāndhatamasāpi tamasānvitā, [vīcikalitāpy avīcidurgamā] bhagavatī Bhāgarathī pravahati |

15) [yac ca] diśi diśi kusumanikaram iva tārāgaṇam udvahadbhiḥ, uttambhitajaladaiḥ, anūrukaśābhighātaparavaśaravirathaturagagrāsaviṣamitapallavaiḥ, candracamūruruciracaraṇasaṅkrāntāmṛtakaṇanikarasekasañjātabahalasukumāranavakisalayasahasrakalitākālasandhyāvibhramaiḥ, bharatacaritair iva sadārāmāśritaiḥ, mahāvīrair iva nārikeladharaiḥ, asaṃskṛtataruṇair iva dūraprasāritākṣaiḥ, tapasvibhir iva japāsaktaiḥ, prasādhitair iva mālopaśobhitaiḥ, mātaṅgakumbhasthaladāraṇodyatasiṃhair ivotkarṇakesaraiḥ, sāriṣṭair api cirajīvibhiḥ, muniyutair api madanādhiṣṭhitaiḥ, upavanapādapair upaśobhitaṃ, aditijaṭharam ivānekadevakulādhyāsitaṃ, pātālam iva mahābaliśobhitaṃ bhujaṅgādhiṣṭhitaṃ ca, surālayair api pavitraṃ, bhogibhir api nirupadrutam |

16) tatra ca suratabharakhinnasuptasīmantinīratnatāṭaṅkamudrāṅkitabāhudaṇḍaḥ, pracaṇḍapratipakṣalakṣmīkeśapāśakusumamālāmodasurabhitakarakamalaḥ, praśastakedāra iva bahudhānyakāryasaṃpādakaḥ, pārtha iva subhadrānvitaḥ sabhīmasenaś ca, kṛṣṇa iva satyabhāmopetaḥ Śṛṅgāraśekharo nāma rājā prativasati | yo balabhit pāvako dharmarāṇ nirṛtiḥ pracetāḥ sadāgatir dhanadaḥ śaṅkara ity aṣṭamūrtir apy anaṣṭamūrtiḥ |

     surāṇāṃ pātāsau sa punar atipuṇyaikahṛdayo grahas tasyāsthāne gururucitamārge sa nirataḥ /
     karas tasyātyarthaṃ vahati śatakoṭipraṇayitāṃ sa sarvasvaṃ dātā tṛṇam iva sureśaṃ vijayate // SuVas_17 //

     jīvākṛṣṭiṃ sa cakre mṛdhabhuvi dhanuṣaḥ śatrur āsīd gatāsur lakṣāptir mārgaṇānām abhavad aribale tad yaśas tena labdham /
     muktā tena kṣameti tvaritam arigaṇair uttamāṅgaiḥ pratīṣṭo pañcatvaṃ dveṣisainye sthitam avanipatir nāpa saṅkhyāntaraṃ saḥ // SuVas_18 //

17) yatra ca rājanīticature caturambudhimekhalāyā bhuvo nāyake śāsati vasumatīṃ pitṛkārye vṛṣotsargaḥ, śaśinaḥ kanyātulārohaḥ, yogeṣu śūlaghātādicintā, dakṣiṇavāmakaraṇaṃ digviniścayeṣu, śarabhedo dadhiṣu, śṛṅkhalābandho varṇagrathanāsu, utprekṣāṣepaḥ kāvyālaṅkāreṣu, lakṣadānacyutiḥ sāyakānāṃ, kvipāṃ sarvavināśaḥ, kośasaṅkocaḥ kamalākareṣu, jātihīnatā duṣkuleṣu na puṣpamālāsu, śṛṅgārahānir jaratkariṣu na janeṣu, durvarṇayogaḥ kambikādiṣu na kāminīkāntiṣu, gāndhāravicchedo rāgeṣu na pauravanitāsu, mūrcchādhigamo gāneṣu, kharmābhāvo nīcasevakeṣu na paridhāneṣu, malināmbaratvaṃ niśāsu na janeṣu, calarāgatā gīteṣu na vidagdhajaneṣu, vṛṣahāniḥ nidhuvanalīlāsu na paureṣu, bhaṅguratvaṃ rāgavikṛtiṣu na citteṣu, anaṅgatā kāmadeve na parijane, mārāgamo yauvanodayeṣu na prakṛtiṣu, dvijaghātaḥ surateṣu na prajāsu, raśanābandho ratikalaheṣu na dānānumatiṣu, adhararāgatā taruṇīṣu na parijaneṣu, kartanam alakabhrūṣu na purandhrīṣu, nistriṃśatvam asīnāṃ, karavālanāśo yodhānāṃ paraṃ vyavasthitaḥ |

18) tasya ca mahiṣī diggajamadalekhevānanditālimālā, pārvatīva sukumārā candralekhālaṅkṛtā ca, vanarājir iva navamālikodbhāsitā sacitrakā ca, apsarassaṃhatir iva saṃhatasukeśī samañjughoṣā ca, sarvāntaḥpurapradhānabhūtā Anaṅgavatī nāma | tayoś ca madhyamopāntavayasi vartamānayoḥ katham api daiva(va)śāt tribhuvanavilobhanīyākṛtiḥ, pulomatanayevānanditasahasranetrā Vāsavadattā nāma [tanayā] babhūva | atha sā rāvaṇabhujavana ivollāsitagotreva pariṇāmam upayāty api yauvanabhāve pariṇayaparaṅmukhī tasthau |

19) athaikadā tu vijṛmbhamāṇasahakārakorakanikurumbanipatitamadhukaramālāmadahuṅkārajanitapathikasaṃjvaraḥ, komalamalayamārutodbhūtacūtaprasavasarasāsvādakaṣāyakaṇṭhakalakaṇṭhakuharitabharitasakaladiṅmukhaḥ, vikacakamalakhaṇḍalīyamānamattakalahaṃsakulakolāhalamukharitakamalasarovaraḥ, parabhṛtanakhakoṭipāṭitapāṭalakuḍmalavivaravinirgatamadhudhārāsāraśīkarakaṇanikarasamārabdhadakṣiṇasamīrabāṇadurvraṇitapathikavadhūhṛdayaḥ, madhumadamuditakāminīgaṇḍūṣasīdhusekapulakitabakulaḥ, madanarayaparavaśavikāsinītulākoṭivikaṭacaṭulacaraṇāravindāmandaprahārahṛṣṭakaṅkeliśataḥ, pratidiśam aślīlaprāyagīyamānaśravaṇotsukakhiṅgajanaprāyaprārabdhacarcarīgītākarṇanamuhyadanekapathikaśataḥ, durjana iva satāmarasaḥ, duṣkula iva jātihīnaḥ, rāvaṇa ivāpītalohitapalāśaśatasevitaḥ, mahāśṛṅgārīva sugandhavahaḥ, surājeva samṛddhakuvalayaḥ, vāstavika iva vardhitasukhāśaḥ, satkavikāvyabandha ivābaddhatuhīnaḥ, satpuruṣa iva doṣānubandharahitaḥ, kaivarta iva baddharājīvotpalamālaḥ, samṛddhakāsāraśakunisārtha iva ninditamaruvakaḥ, śakra ivendrāṇīrucitaḥ, mahāvīra ivādharīkṛtadamanakaḥ, khiṅga ivāmlānasubhago vasantakāla ājagāma |

20) atidūrapravṛddhena madhunā jagati ko vā na vikriyate yad atimukto 'pi munir api vicakāsa | kusumaśarasya navacūtaśaramūlanilīnamadhukarāvali patreṇeva reje | vṛntanirgatavicakilavivare guñjanmadhukaro makaraketos tribhuvanavijayaśaṅkhadhvanim iva cakāra | navayāvakapaṅkapallavitasanūpurataruṇīcaraṇaprahārānurāgavaśān navakisalayacchalena tam eva rāgam udavahad aśokapādapaḥ | madhuramadhudhvanitakāminīmukhakamalasaṅgānurāgād iva tadrasam ātmakusumeṣu bibhrad bakulatarū rarājata | antarāntarānipatitamadhukaranikarakirmīraḥ kaṅkeliguccho 'rdhanirvāṇamanobhavacitācakrānukārī pathikajanadāham uvāha | vikacavicakilarājir alikulaśabalendranīlamuktāvalīva madhuśriyo ruruce | virahiṇīhṛdayamathanāya kusumaśarasya cakram iva nāgakesarakusumam aśobhata | pathikahṛdayam astyaṃ grahītuṃ makaraketoḥ palāva iva pāṭalipuṣpam adaśyata |

21) kandarpakelisaṃpallampaṭalāṭīlalāṭataṭavikaṭadhammilamalanamilitaparimalasamṛddhamadhurimaguṇaḥ, kāmakalākalāpacārusundarīsundarastanakalaśaghusṛṇadhūliparimalāmodavāhī, raṇaraṇakarasitakāntakuntalīkuntalollāsanasaṅkrāntaparimalamilitālimālā madhuratarajhaṅkāramukharitanabhastalaḥ, navayauvanarāgataralakeralīkapolapālipatrāvalīparicayacaturaḥ, catuḥṣaṣṭikalākalāpavidagdhamukhamālavīnitambabimbasaṃvāhakuśalaḥ, surataśramavaśāṅghrīnīrandhrapīnapayodharabhāranidāghakaṇaśiśirito malayānilo vavau |

22) atrāntare Vāsavadattāsakhījanād viditābhiprāyaḥ Śṛṅgāraśekharaḥ svasutāsvayaṃvarārtham aśeṣadharaṇitalabhājāṃ bhūbhujāṃ saṅgatam akarot | tato dagdhakṛṣṇāguruparimalāmoditamadhuvratamālābahalagumagumāyitamukharitaṃ, atirabhasahāsacchaṭādīdhitiparimilitaṃ, anekakathālāpavidagdhaśṛṅgāramayajanasamākulaṃ, dahyamānasugandhasaurabhākṛṣṭapuropavanaṣaṭpadakulasamākulaṃ, arjunasamaram iva nandighoṣamukharitadigantaṃ mañcam āruroha Vāsavadattā |

23) tatra kecit kalāṅkurā iva vijitanagaramaṇḍanāḥ, apare pāṇḍavā iva divyacakṣuḥkṛṣṇāguruparimilitāḥ, anye śaraddivasā iva dūrapravṛddhāśāḥ, itare py āhartum udyatā iva svabalārthinaḥ, kecid vyādhā iva śakunaśrāvakāḥ, kecid ākheṭina iva rūpānusārapravṛttāḥ, kecij jaiminimataśrāviṇa iva tathāgata[mata]dhvaṃsinaḥ, kecit khañjanā iva sāṃvatsaraphaladarśinaḥ, kecit sumeruparisarā iva kārtasvaramayāḥ, kecit kumudākarā iva bhāsvaddarśananimīlitāḥ, kecid dhārtarāṣṭrā iva viśvarūpāvalokanajanitendrajālodbhūtapratyayāḥ, kecid ātmanivāraṇabuddhyā balavanto 'pi suvāhāḥ, kecit pāṇigrahaṇārthino 'py asukaraṃ manyamānāḥ, kecid adharībhūtā (a)pi sthirāḥ, kecit pāṇḍuputrā ivā[kṣahṛdayā]jñānahṛtakṣamāḥ, kecid bṛhatkathābandhino guṇāḍhyāḥ, kecit tiryaggatayo gandhavāhāḥ, kecit kauravasainikā iva droṇāśāsūcakāḥ, kecit kumudākarā ivāsoḍhabhāsaḥ kṣaṇam evaṃ sthitā rājaputrāḥ | sā ca kṣaṇenaikaikaśaḥ samavalokya kumārikā ta(s)māt karṇīrathād avatatāra |

24) atha sā tasyām eva rātrau svapne vālinam ivāṅgadopaśobhitaṃ, kuhūmukham iva hārikaṇṭhaṃ, kanakamṛgam iva rāmākarṣaṇanipuṇaṃ, jayantam iva vacanāmṛtānanditavṛddhaśravasaṃ, kṛṣṇam iva kaṃ saharṣaṃ na kurvantaṃ, mahāmegham iva vilasatkarakaṃ, [samudram iva] mahāsattvaṃ, mālinyā kabarikayā, tuṅgabhadrayā nāsikayā, śoṇenādhareṇa, narmadayā vācā, godayā bhujayā svarvāhinyā kīrtyā ca puṇyamayam iva, ādikandaṃ śṛṅgārapādapasya, rohaṇagiriṃ sakalaguṇaratnasamūhasya, prabhavaśailaṃ sundarakathānadīnāṃ, surabhimāsaṃ vaidagdhyasahakārasya, ādarśatalaṃ saujanyamukhasya, ādikandaṃ vidyālatānāṃ, svayaṃvarapatiṃ sarasvatyāḥ, spardhāgṛhaṃ kīrtilakṣmyoḥ, ādigṛhaṃ śīlasaṃpadāṃ, kośam iva mahāsaundaryasya tribhuvanalobhanīyākṛtiṃ yuvānaṃ dadarśa |

25) "sa Cintāmaṇināmno rājñas tanayaḥ Kandarpaketur nāmeti" sā svapna eva nāmādikam aśrauṣīt | anantaraṃ "aho prajāpate rūpanirmāṇakauśalam idaṃ, manye svasyaiva naipuṇyasya saundaryadarśanotsukamanasā kamalabhuvā jagattrayasamavāye rūpaparamāṇūn ādādya viracito 'yam anyathā katham ayam asya kāntiviśeṣa" iti, "vṛthaiva damayantī nalasya kṛte vana[vāsa]vaiśasam avāpa, mudhaivendumatī mahiṣy apy ajānurāgiṇī babhūva, aphalam iva duṣyantasya kṛte śakuntalāpi durvāsasaḥ śāpam anubabhūva, nirarthakam iva madanamañjukā naravāhanadattaṃ cakame, niṣkāraṇam evorugarimanirjitarambhā[rambhā] nalakūbaram acīkamata, viphalam eva dhūmorṇā svayaṃvarārthagatadevagrahagandharvasahasreṣu dharmarājam akāṅkṣateti" bahudhiyā cintayantī virahamurmuramadhyam ārūḍheva vāḍavāgniśikhā[kavaliteva], kālāgnirudrapāvakagrasteva, pātālaguhāpraviṣṭeva, [śūnyakaraṇa]grāmālikhitam iva, utkīrṇam iva, nigalitam iva, vajralepaghaṭitam iva, astipañjarapraviṣṭam iva, marmāntarāsthitam iva, [majjārasaśabalitam iva], prāṇaparītam iva, antarātmānam adhiṣṭhitam iva, rudhirāśayadravībhūtam iva, palalasaṃvibhaktam iva Kandarpaketuṃ manyamānā, unmatteva, badhireva, mūkeva, śūnyeva, nirastakaraṇagrāmeva, mūrcchāgṛhīteva, grahagrasteva, yauvanasāgarataraṅgaparamparāparigateva, rāgarajjubhir apavāriteva, kandarpakusumabāṇaiḥ kīliteva, śṛṅgāraviṣaghūrṇiteva, rūpaparibhāvanaśalyakhilliteva, malayānilāhatajīviteva "priyasakhy Anaṅgalekhe vitara[me] hṛdaye pāṇipādaṃ duḥsaho virahasantāpaḥ, mugdhe Madanamañjari siñca candanodakena, sarale Vasantasene saṃvṛṇu keśakalāpapāśam, tarale Lavaṅgavati vikira ketakadhūliṃ, Mālini alaṃ śaivaladalena, capale Citralekhe likha citre cittacoraṃ janaṃ, bhāmini Vilāsavati vikṣipa muktācūrṇanikaram, rāgiṇi Rāgalekhe sthagaya nalinīdalasamūhena payodharabharam, sukānte Kāntimati mandaṃ mandam apanaya bāṣpabindūn, yū(thi)kālaṅkṛte Yū(thi)ke sañcāraya nalinīdalārdravātān, ehi bhagavati nidre anugṛhāṇa mām, dhig indriyair aparaiḥ, kim iti locanamayāni mamāṅgāni vidhinā na kṛtāni, bhagavan kusumāyudha tavāyam añjalir anucaro, bhava bhāvavati tādṛśe jane, [malayānila] suratotkaṇṭhadīkṣāguro vaha yatheccham" iti bahuvidhaṃ bhāṣamāṇā Vāsavadattā sakhījanena samaṃ mumūrccha |

26) anantaraṃ parijanaprayatnocchvāsitajīvitā ca, kṣanam atiśiśiraghanasārarajonimnagākūlapuline, kṣanam atituhinajaḍamalayarajasaḥ saritparisare, kṣaṇam aravindakānanaparivāritasarastaṭaviṭapacchāyāsu, kṣaṇam anilollāsitadaleṣu kadalīkānaneṣu, kṣaṇaṃ kusumaśayyāsu, kṣaṇaṃ nalinīdalasrastareṣu, kṣaṇaṃ tuṣārasaṃghātaśiśiritaśilātaleṣu parijanena nīyamānā, pralayakāloditadvādaśaravikiraṇakalāpatīvravirahāgnidahyamānā satī, atikṛśāṃ viprāṇām iva tanuṃ bibhratī, pracaladamandamandarāndolitaduḥkhasindhutaralatarataraṅgacchaṭādhavalahāsacchuritādharapallavaṃ tanmukhāravindaṃ, dvijakulam iva śrutipraṇayi tadīkṣaṇayugalaṃ, sahajasurabhimukhaparimalāmodam āghrātukāmā sudūranirgatanāsāvaṃśalakṣmīḥ, kalaṅkamuktendukalākomalā, pīyūṣaphenapaṭalapāṇdurāsyadvijapaṅktiḥ, tadadṛṣṭacaram anaṅgam atiśayānaṃ rūpaṃ, dhanyāni tāni [sthānāni] te ca janapadāḥ, puṇyanāmākṣarāṇi ca tāni sukṛtabhāñji yāny amunā pariṣkṛtānīti muhur muhuḥ paribhāvayantī, dikṣu vilikhitam iva, nabhasy utkīrṇam iva, locane pratibimbitam iva, citrapaṭalikhitam iva, puro darśitam ivetas tato vilokayantī vyatiṣṭhata |

27) atha tasyāḥ sārikā Tamālikā nāma tatsakhībhiḥ sahālocya Kandarpaketor bhāvam ākalayituṃ [pra]sthitā | āgatā ca mayaiva sārdham atraiva taror adhas tiṣṭhatīty" uktvā virarāma |


28) atha saharṣam utthāya Makarando viditavṛttāntāṃ Tamālikām akarot | sā ca kṛtapraṇāmā Kandarpaketave patrikām upānayata | atha sa tāṃ svayam avācayata |

     pratyakṣadṛṣṭabhāvāpy asthirahṛdayā hi kāminī bhavati /
     svapnānubhūtabhāvā draḍhayati na pratyayaṃ yuvatiḥ // SuVas_19 //

29) tac chrutvā Kandarpaketur amṛtārṇavamagnam iva sarvānandānām upari vartamāno mandaṃ mandam utthāya prasāritabāhuyugalas tām āliliṅga | atha tayaiva sārdhaṃ samāsīnaḥ "kiṃ vadati, kiṃ karoti, katham āsta" ityādi sakalaṃ vṛttāntaṃ pṛcchaṃs tāṃ niśāṃ dinam apy ativāhya cacāla Kandarpaketuḥ | atrāntare bhagavān api marīcimālī enaṃ vṛttāntam iva kathayituṃ madhyamaṃ lokam avātarat |

30) atha vāsaratāmracūḍacakrākāraḥ cakravākacakrasaṅkramitasantāpatayeva mandimānam udvahanmandārastabakasundaraḥ, sindūrāhatasuragajakumbhavibhramaṃ bibhrāṇaḥ, tāṇḍavacaṇḍavegocchalitadhūrjaṭijaṭājūṭakūṭabandhabandhuravikaṭavāsukibhogamaṇitāṭaṅkasaṅkāśanābhimaṇḍalaḥ, sandhyāsandhinīsarasayāvakapaṭacāruḥ, vāruṇivāravilāsinīmaṇikuntalakāntiḥ, dinakaracchinnavāsarakabandhacakrākaraḥ, madhupūrṇakapāla iva kālakapālinaḥ, amlānakusumastabaka iva śriyaḥ, gaganāśokatarustabakaḥ [iva], kanakadarpaṇa iva pratīcīvilāsinyāḥ, balabhadra iva vāruṇīsaṅgataḥ sarāgaś ca, durvidha iva parityaktavasuḥ saviṣādaś ca, śā(kya) iva raktāṃśukadharaḥ, saṃjñopeto bhagavān caramārṇavapayasi taralataraṅgavegocchalitavidrumavikaṭākṛtir mamajja |

31) krameṇa ca rajoluṭhitotthitakulāyārthikalahavikalakalaviṅkakulakalakalavācālitaśikhareṣu śikhariṣu, vasatisākāṅkṣeṣu dhvāṅkṣeṣu, anavaratadahyamānakālāgurudhūpaparimalodgāreṣu vāsāgāreṣu, dūrvānvitataṭinībaddhagoṣṭhīkavidagdhajanaprastūyamānakathāśravaṇotsukaśiśujanakalakalanivāraṇakupitaśraddheṣu vṛddheṣu, ālolikātaralarasanābhiḥ kathitakathābhir jaratībhir atilaghukaratāḍanajanitasukhe, śiśayiṣamāṇaśiśujane, viracitakandarpamudrāsu kṣudrāsu, kāmukajanānubaddhyamānadāsījanavividhāślīlavacanaśrutivirasīkṛtasandhyāvandanopaviṣṭeṣu śiṣṭeṣu, romanthamantharakuraṅgakuṭumbakādhyāsyamānamradiṣṭhagauṣṭhīnapṛṣṭhāsv araṇyasthalīṣu, nidrāvinidrāṇadroṇakulakalitakulāyeṣv ārāmataruṣu, nirjigamiṣati jarattarukoṭarakuṭīrakuṭumbini kauśikakule, timiratarjananirgatāsu dahanapraviṣṭadinakarakiraṇāsv iva sphurantīṣu dīpalekhāsu, mukharitadhanuṣi varṣati śaranikaram anavaratam aśeṣasaṃsāraśemuṣīmuṣi makaradhvaje, suratārambhākalpaśobhini, śambhalībhāṣitabhāji bhajati bhuṣāṃ bhujiṣyajane, sairandhrībadhyamānaraśanājālajalpākajaghanāsu janīṣu, viśrāntakathānubandhatayā pravartamānakathakajanagṛhagamanatvareṣu catvareṣu, samāvāsitakukk(u)ṭeṣu niṣkuṭeṣu, kṛtayaṣṭisamārohaṇeṣu barhiṇeṣu, vihitasandhyāsamayavyavasthiteṣu gṛhasthaleṣu, saṅkocodañcaduccakesarakoṭisaṅkaṭakuśeśayakośakoṭarakuṭhīraśāyini ṣaṭcaraṇacakre, athānena pravartatā [vartmanā] bhagavatā bhānunā [ā]gantavyam iti sarvapaṭṭamayair vasanair iva maṇikuṭṭimābhir viracitavaruṇena, bhagavatā kālena kṛttasya divasamahiṣasya rudhi(ra)dhāreva, vidrumalatevāmbaramahārṇavasya, raktakamalinīva gaganataḍākasya, kāñcanasetur iva kandarpasya, mañjiṣṭhārāgāruṇapatākeva gaganaharmyatalasya, lakṣmīr iva svayaṃvaragṛhītapītāmbarasya, bhikṣukīva tārānurāgaraktā, raktāmbaradhāriṇīva bhagavatī sandhyā samadṛśyata |

32) kṣaṇena ca kṣaṇadārāgaracanācaturāsu sandhyāśiṣyāsv iva veśyāsu tulādhāraśūnyāyāṃ paṇyavīthyām iva divi, ghanaghanāyamānadalapuṭāsu puṭakinīṣu, timirapratihasteṣv iva tata itaḥ (pa)ribhramatsu kamalasarasi madhukareṣu, vikalakurarīrutacchalena ravivirahavidhurāsu vilapantīṣv iva sarojinīṣu, kamalinīsandhyārāgarajyamānasalilasthitāsu pativināśahṛtpīḍyā dahanapraviṣṭāsv iva kamalinīṣu, gaṇaka iva nakṣatrasūcake pradoṣasamaye, harakaṇṭhakāṇḍakālimasanābhi, daityabalam iva prakaṭatārakaṃ, bhāratasamaram iva vardhamānolūkakalakalaṃ, dhṛṣṭadyumnavīryam iva kuṇṭhitadroṇaprabhāvaṃ, nandanavanam iva saṃcaratkauśikaṃ, kṛṣṇavartmevākhilakāṣṭhāpahārakaṃ, sagarbham iva ghanatarapāṣāṇakarkaśāsu giritaṭīṣu, sacakṣur iva suptasiṃhanayanacchavicchaṭākapilikeṣu sānuṣu, sajīvam iva tamomaṇibhiḥ, saṃvardhitam ivāgnihotradhūmalekhābhir māsalitam iva kāminīkeśapāśasaṃskāradhūpapaṭalaiḥ, uddīpitam iva ghanataralīnamadhukarapaṭalamecakitapecakikapolataladānadhārāśīkaraiḥ, puñjīkṛtam iva vitatamālatamālakānanacchāyāsu, līyamānam iva kajjalarasaśyāmabhogibhogeṣu, prāvaraṇam iva rajanīpāṃsulāyāḥ, palitauṣadham iva vṛddhavārayoṣitām, apatyam iva rajanyāḥ, suhṛd iva kalikālasya, mitram iva durjanahṛdayānāṃ, bauddhasiddhāntam iva pratyakṣadravyam apahnuvānaṃ timiram ajṛmbhata |

33) muditam ivātimattamātaṅgamaṇḍalamanoharagaṇḍamaṇḍale, phalitam ivātisāndrabahalacchadavitatatamālakānane, sphuritam ivātikāntakāntājanaghanatarakeśasaṃhatau, malitam ivendranīlamaṇiraśmibhiḥ, atiśayamāṃsalaṃ tamo 'vaṭataṭāṭavīṣu, sāṭopam atisphuṭapāṭavotkaṭaprakaṭaviśaṅkaṭaikaviṭapotkaṭavinaṭitaṣaṭpadāliṣu, ghanataraghoraṃ, atighasmaraviṣadharabhogabhāsuraṃ, madabharamattadantidantadyutitarjanajarjaram | tato niśākarārambhasamaya iva saṃkucatkuvalayavyājaviracitāñjalipuṭe namati tamitimire, kṣaṇena ca sandhyātāṇḍavaḍambarocchalitamahānaṭajaṭājūṭakūṭakuṭilavivaravartijahanukanyāvāridhārābindava iva vikīrṇāḥ, durdharadharaṇibhārabhugnabhīmadiṅmātaṅgamaṇḍalāmuktaśīkaracchaṭā ivātitatāḥ, atidavīyonabhastalabhramaṇakhinnadinakaraturagavisaravāntaphenastabakā iva [vistīrṇāḥ], gaganamahāsaraḥkumudakānanasandehadāyinaḥ, viśvaṃ gaṇayatovidhātuḥ śaśikamaṭhinīkhaṇḍena tamomaṣīśyāme 'jina iva viyati saṃsārasyātiśūnyatvāc chūnyabindava iva vitatāḥ, jagattrayavijayanirgatasya kusumaketo ratikaratalavikīrṇalājā iva, gulikāstragulikā iva puṣpadhanuṣaḥ, viyadamburāśiphenastabakā iva, rativiracitā gaganāṅgaṇe ātarpaṇapañcāṅgulaya iva, vyomalakṣmīhāramuktānikarā iva, candracitācakrād vātyāvegavyastāḥ kāmakīkasakhaṇḍā iva, timirodgamadhūmadhūmalasandhyāmalāhitagaganamahāsthalīmahākaṭāhabhṛjjyamānasphuṭitalājānukārās tārā vyarājanta | tābhiś ca śvitrīva viyad aśobhata |

34) tato dīrghocchvāsaracanākuśalaṃ saśleṣabahughaṭanāpaṭu satkaviviracanam iva, cakravākamithunam atīvākhidyata | kamalinīsañcaraṇalagnamakarandabindulavamadhukaramālāśabalagātraṃ, kālapāśeneva mūrtarāmaśāpenākṛṣyamāṇaṃ cakravākamithunam vijaghaṭe | ravivirahavidhurāyāḥ kamalinyā hṛdayam iva dvidhā papāṭa cakravākamithunam | āgamiṣyato himakaradayitasya pārśve saṃcarantī kumudinyā bhramaramālā dūtīvālakṣyata | tārakāvyājād astaṅgatasya divākarasya śokād iva kakubho vyarudan | bhāsvato nijadayitasya virahād abhinavakiñjalkarāśivyājena murmura iva nalinīkośahṛdaye jajvāla | raviraśmibhasmitanabhovanamaṣīrāśir iva, śrutivacanam iva kṣatadigambaradarśanaṃ, kṛṣṇarūpam api tiraskṛtaviśvarūpabhāvaṃ, sadyodrāvitarājatapaṭṭasamudrapravāha iva śārvaram andhakāram ajṛmbhata |

35) kṣaṇena ca kṣaṇadārājakanyākanduka iva, kandarpakanakadarpaṇa iva, udayagiribālamandārastabakākṛtiḥ, prācīlalāṭakusumacakrākāraḥ, kuṇḍalam iva nabhaśriyaḥ, divyavadhūprasādhikāhastasrastālaktapaṭa iva, gaganasaudhakanakakumbha iva, prasthānakalaśa iva tribhuvanavijayanirgatasya makaraketoḥ, kandarpakārtasvaratūṇamukhacakrakāntitaskaraḥ, prākśailaśikharāgraprarūḍhajavātarukusumacchaviḥ, acchakuṅkumapiṇḍapūrṇasthita[pātra] iva niśāvilāsinyāḥ kuṅkumāruṇaśveta[stana]kalaśa iva cākhaṇḍalāśāyāḥ, udayāruṇamaṇḍalo rajanīpatir abhyudayam āsasāda |

36) tataḥ kāminīhṛdayasaṅkrāmita iva cakorāṅganānetrapuṭapāṭita iva raktakumudakośakīṭa iva kṣīṇatāṃ jagāma kṣaṇadākṛto rāgaḥ |

37) anantaraṃ śarvarīvrajāṅganāniṣṭhyūtanavanītasvastika iva, kusumaketor mukhacchāyāmudrita iva, śvetātapatram iva makaraketoḥ, dantapālicakra iva viyanmahāseḥ, śvetacāmara iva madanamahārājasya, bālapulinam iva niśāyamunāyāḥ, sphuṭikaliṅgam iva gaganatāpasasya, aṇḍam iva kāloragasya, kambur iva nabhomahārṇavasya, caityam iva madanāridagdhasya makaraketoḥ, citācakram iva kalaṅkāṅgāraśabalaṃ saṅkalpajanmanaḥ, gaganagāmipuṇḍarīkam iva, ambaramahārṇavaphenapuñja iva, pāradapiṇḍa iva [kāladhātuvādinaḥ], rājatakalaśa iva dūrvāpravālaśabalaḥ, kandarparathacakracāruḥ, udayācalacūḍāmaṇiḥ, ambaramahāprāsādapārāvataḥ, airāvatakumbhasthalam iva, bhagnaśṛṅgapurāṇagomuṇḍa iva, tārakāśvetagodhūmaśālino nabhaḥkṣetrasya, pāṇḍurarājatapātram iva siddhāṅganāhastasrasto grahapatir ujjagāma | yaś ca puṇḍarīkaṃ locanamadhukarāṇāṃ, śayanīyasaikataṃ cittahaṃsānāṃ, sphaṭikavyajanaṃ virahavahnīnām |

38) atrāntare 'bhisārikāsārthapreṣitānāṃ priyatamān prati dūtīnāṃ dvyarthāḥ saprapañcāḥ vikārabhaṅgurāḥ pravādā babhūvuḥ | tathā hi | "avastrīkṛtam ātmānaṃ nākalayasi tattvataḥ | prastara iva krūro 'si | na cākarṣakacumbakadrāvakeṣv eko 'py asi, bhrāmako 'si paraṃ kitava | dhamārthāny aprayuktaḥ kṣepaṇika iva mudhā vāhitataravāris tvam asi | sakhedam iva manasā cintayasi durlabhām | sattvasāracarito ripumaṇḍalāgrato nirvṛtim upetya tiṣṭhati | sa khalu vīraḥ pratipakṣasya yaḥ samprahārataḥ kuñjarān nayati | dhṛtorukaravālasañcayo 'pi paramakāṇḍa eva etan mahāpadaṃ vigraheṇa labhate | rājasena rahito rājase na rahito dhruvam | viśāradā viśāradābhraviśadā viśadātmanīnamahimānam ahimānarakṣaṇakṣamā kṣamātilaka te vīratā vīratā manasi bhūtatā bhūtatā vacasi | sāhasena sā hasena kamalā kamalālayā jitā, sā tvadarpaṇā darpaṇākāravimalāśayā śayābjanirjitakisalayā salayāṅgulir iva vibhrameṇa vibhrameṇa gavākṣaśalākāvivaraṃ prati vilokayantī vilokayantī vināśāpam anubhavati duḥkhāni | jīvanāyaka jīvanāya ka iha nāśrayati subhagam | anyās tāvad āsatāṃ dāsatāṃ purato 'ham eva bhajāmi, maitry ato maitryato 'stu | añjasārataḥ sārataḥ kim api kandarpakaṃ darpakaṃ na tanoṣi viśeṣato 'śeṣataḥ sthitam eva maraṇam | śaṭḥadhiyāṃ śodhana yaśodhana premahāryāmahāryā samotkaṭākṣaiḥ kaṭākṣair āvirbhūtadāsyās tadāsyāḥ parijanāḥ | kamalākṛtinārīṇāṃ kamalākṛtinārīṇāṃ bhavatā mukhaṃ malinitam | viśvasya viśvasya vyavasthāṃ samāsādya samāsād yam anekakālaṃ saṅgītasaṅgī tanuṣe 'tanuṣekam anaṅgapuṣpeṣu puṣpeṣurujā tarasā jātarasā mandākṣamandā kṣaṇaṃ bhramantī muhyati | kāmadhurādhareṇa kā madhurādhareṇa yuktā rajorājiviśeṣakeṇa saviśeṣakeṇa mukhendunā tava hṛdi lagnā mradimākareṇa kareṇa svedabindupayodhareṇa payodhareṇa vakṣaḥphalakāñcanena jitānāvilakāñcanena | kāmadāruṇa madāruṇanetrā smaramayaṃ ramayantaṃ tvām adayaṃ madayantī paramakamitāraṃ vāñchati hāriṇā hāriṇā stanakumbhena hāriṇākṣirucihāriṇā cakṣuṣā hāriṇā | anantaraṃ dugdhārṇavapraviṣṭam iva, sphaṭikagṛhapraviṣṭam iva śvetadvīpanivāsasukham anubhavad iva jagad āmumude |

39) krameṇa ca vighaṭamānadalapuṭakumudakānanakośamakarandabindusandohadohadamadhukarakulakalarutamukharitadigante, candrikāpānabharālasacakorakāminībhir abhininditāgamane, suratabharakhinnapulindasundarīsvedajalakaṇikāpahāriṇi prativāti sāyantane tanīyasi niśāniḥśvāsanibhe nabhasvati Kandarpaketus TamālikāMakarandasahāyo Vāsavadattājanakanagarīm ayāsīt |

40) anantaraṃ kaṭakaikadeśaviracitaikāntanihitamuktāmakarandapadmarāgaśakalena Vāsavadattādarśanārtham āsthitena devatāgaṇeneva jātavalayena parigatam, anilollāsitābhir nabhastarumañjarībhir iva tarjayantībhir iva gaganapuraśriyaṃ patākābhir upaśobhamānaṃ, paṭṭāṅkaṇaprasṛtābhiḥ karpūracandanakuṅkumailāgandhodakarasaparimalavāhinībhir vāhinībhis taṭasphaṭikapaṭṭasukhaniṣaṇṇanidrāyamāṇājñātaprāsādapārāvatālibhiḥ prabhraśyattaṭaviṭapakusumastabakitasalilābhir anavaratamajjadunmadayuvatijanajaghanāsphālanocchvasitaśīkaranikarasnapitavedikābhiḥ, karpūrapūraviracitapulinatalaniṣaṇṇaninadānumīyamānarājahaṃsībhiḥ, vikacanīlotpalakānanadarśitākāṇḍacakravākatimiraśaṅkābhiḥ, yuvatībhir iva supayodharābhiḥ, sugrīvayuddhakalābhir iva kīlālasnapitakumbhakarṇābhiḥ, sāgarakūlabhūmibhir iva sundarīpādaparāgaśabalābhiḥ, navanṛpaticittavṛttibhir iva kulyāyamānakariṇībhiḥ, śikharagatamuktājālavyājena yuvatijanadarśanāgataṃ tārāgaṇam udvahadbhiḥ, kācakalaśākṛtim udvahantībhiḥ śikhisaṃhatibhir udbhāsitaiḥ prāsādair upaśobhitaṃ, kālāgarudhūpapaṭalair darśitākālajaladonnāham, kvacidgambhīramurajaravāhūtamandamandanartitanīlakaṇṭhaṃ, sāyaṃsamayam iva nipatitalokalocanaṃ, janakayajñasthānam iva dārotsukitarāmaṃ, mānuṣam ivābhinanditasurataṃ, nidhānam iva kautukasya, āvāsam iva śṛṅgārasya, kulagṛham iva vibhramasya, saṅketasthānam iva saundaryasya, Vāsavadattābhavanaṃ bhavanandanaprabhāvo dadarśa |

41) "dravasi dravasindhuto nigalite capalā capalāyate kim eṣā | stabakas tava karṇataḥ patito 'yam | Surekhe surayā surayācanocitaśrīs tvam asi | mattā kalahe kalahemadāmakāñcīdāmakvaṇitaiḥ smaram ivāhvayasi | Malaye malayepsitaṃ dṛśaivādhigatāsi | Kalike kaliketum imāṃ mukharāṃ muñca mekhalāṃ śṛṇuvaḥ kalavallakīvirutam | mekhalā me khalā na bhavati, tvam eva tv ameva mukharatayā mukharatayā ca | trapate 'tra pated iyam avantisenākusumopahāre mugdhā tava kaitavakairalaṃ, Lavaṅgike vepathur evāśayaṃ vyanakti | vahatīva hatīr Anaṅgalekhe smarasāyakānāṃ tava vapur alasam | pihitā 'pi hitāyate | Utkalike tavotkalikā mahormiḥ | vadane vada netrapeyakāntau kim upamānam indur apy upayāti | vasatīva satīvrate tava hṛdaye ko 'pi | śatadhā śatadhārasārā vācas tavānubhūtaḥ | Kerali karakākarakālameghakhaṇḍatulām ayam ullasitotphullamallikāmālabhārī [tava yāti] kuntalakalāpaḥ | Kuntalike puragopuragocarāḥ śrūyante gītadhvanayaḥ | kim atra kalpayasi kṣaṇam īkṣaṇamīlanāt | api caṭulaṃ caṭulampaṭaṃ sakhījanam āyāsayasi | Murale stanatā stanatāḍaneṣu yat saukhyaṃ labdhaṃ smaratā smaratāpanodanaṃ tad iyaṃ tena viyuktā kiṃ muhyasi | hatamohatamo dayitaḥ smarati sma ratipriyaṃ tava kauśalaṃ | nakharāṇāṃ vraṇaḥ smarajanyāṃ sma rajanyāṃ kurute rujaṃ na te | kiṃ locanābhyāṃ locanābhyāṃ prīṇitākhila janekṣaṇadeśaḥ kṣaṇadeśaḥ kiṃ na pīyate | priyasakhi madanamālini mālini bimbādharasaṅgatyāgecchayā virāmaṃ kuru | madhumadāruṇamālavīkapolatalasamāno 'bhrāntasamāno raktamaṇḍalatayā tvayā ko viśeṣaḥ | Kuraṅgike kalpaya kuraṅgaśāvakebhyaḥ śaṣpāṅkuram | Kiśorike kāraya kiśorakapratyavekṣām | Taralike taralaya gurusāndradhūpapaṭalam | Karpūrike pāṇḍuraya karpūradhūlibhiḥ payodharabhāram | Mātaṅgike mānaya mātaṅgaśiśuyācanām | Śaśilekhe likha lalāṭapaṭṭe śaśilekhām | Ketakike saṅketaya ketakīmaṇḍapasya dohadam | Śakunike dehi krīḍāśakunibhya āhāram | Madanamañjari mañjaraya sabhāmaṇḍapakadalīgṛham | Śṛṅgāramañjari saṅkalpaya śṛṅgāraracanām | Sañjīvanike vitara jīvajjīvakamithunāya maricapallavam | Pallavike pallavaya karpūradhūlibhiḥ kṛtrimaketakakānanam | Sahakāramañjari sañjanaya sahakārasaurabhaṃ vyajanavāteṣu | Madanalekhe lekhaya madanalekhaṃ malayānilasya | Makarike dehi mṛṇālāṅkuraṃ rājahaṃsaśāvakebhyaḥ | Vilāsavati vilāsaya mayūrakiśorakam | Tamālike [pari]malaya malayajarasena bhavanavāṭam | Kāñcanike vikira kastūridravaṃ kāñcanamaṇḍapikāyām | Pravālike secaya ghusṛṇarasena bālapravālakānanam" ity anyonyapraṇayapeśalāḥ pramadānām ālāpakathāḥ śṛṇvan Kandarpaketur Makarandena samaṃ vismayam akaron manasi "aho bhavanānām atiśāyi saundaryam | aho śṛṅgāraracanākauśalam | tathā hi tatkālalīlādalitamālavīdaśanakāṇtikomalakāntadantaghaṭito maṇḍapaḥ | asāv api karpūraśalākānirmitayantrapañjarasaṃyataḥ krīḍāśuka" ityādi paricintayan praviśya vyākaraṇeneva saraktapādena, bhāraten(ev)a suparvaṇā, rāmāyaṇeneva sundarakāṇḍacāruṇā jaṅghāyugalena virājamānāṃ, chandovicitir iva bhrājamānatanumadhyāṃ, nakṣatravidyām iva gaṇanīyahastaśravaṇāṃ, nyāyasthitim ivodyotakarasvarūpāṃ, bauddhasaṅgītim ivālaṅkāraprasādhitāṃ, upaniṣadam iva sānandātmakam udyotayantīṃ, dvijakulasthitim iva cārucaraṇāṃ, vindhyagiriśriyam iva sunitambāṃ, tārām iva gurukalatropaśobhitāṃ, śatakoṭimūrtim iva muṣṭigrāhyamadhyāṃ, priyaṅguśyāmāsakhīm iva priyadarśanāṃ, brahmadattamahiṣīm iva somaprabhāṃ, diggajakareṇukām ivānupamāṃ, velām iva tamālapatrasādhitāṃ, aśvatarakanyām iva madālasāṃ Vāsavadattāṃ dadarśa |

42) atha prītivisphāritena cakṣuṣā pibataḥ Kandarpaketor jahāra cetanāṃ mūrcchāvegaḥ | tam api paśyantī Vāsavadattā mumūrccha | atha Makarandasakhījanaprayatnalabdhasaṃjñau tau ekāsanam alaṃcakratuḥ | tato Vāsavadattāyāḥ prāṇebhyo 'pi garīyasī sarvavisrambhapātraṃ Kalāvatī nāma Kandarpaketum uvāca | "āryaputra nāyaṃ visrambhakathānām avasaraḥ | ato laghutaram evābhidhīyate | tvatkṛte yānayā vedanānubhūtā sā yadi nabhaḥ patrāyate sāgaro lolāyate brahmā lipikarāyate bhujagapatir vākkathakaḥ tadā kim api katham apy ekaikair yugasahasrair abhilikhyate kathyate vā | tvayā ca rājyam ujjhitam | kiṃ bahunātmā saṅkaṭe samāropitaḥ | eṣāsmatsvāmiduhitā prabhātāyāṃ rajanyāṃ pitrā yauvanātikramadoṣaśaṅkinā bhayena vidyādharacakravartino Vijayaketoḥ putrāya Puṣpaketave pāṇigrahaṇāya dātavyā | anayāpy ālocitam adya yadi taṃ janam ādāya nāgacchati Tamālikā, tadāvaśyam eva mayā hutavahe śayitavyam" iti | tad asyāḥ sukṛtavaśena mahābhāgaḥ imāṃ bhūmim anuprāptaḥ | atha Kandarpaketur bhītabhītaḥ sapraṇayam ānandāmṛtasāgaroddāmataraṅgalaharībhir āpluta iva Vāsavadattāyā sahāmantrya Makarandaṃ vārtānveṣaṇāya tatraiva nagare niyujya, bhujageneva sadāgatyabhimukhena Manojavanāmnā turagena tayā saha nagarān niragāt |

43.1) krameṇa ca jāṅgalakavalābhilāṣamilitaniḥśaṅkaśakunikulasaṅkulena ardhadagdhacitācakrasimisimāyamānavikaṭakaṭatṛṣṇācaṭulakaṭapūtanottālavetālaravabhīṣaṇena, śūlaśikharāropitaśaṅkitavarṇakarṇanāsikācchedarudhirapaṭalapatitabhāṅkāribhambharālīsambhārabharitabhūmibhāgabībhatsena, kaṭāgnidahyamānapaṭucaṭannṛkaroṭiṭaṅkārabhairavaraveṇa, śūlapāṇineva kapālabalibhasmaśivāvahnibhūtibhujagāvaruddhadehena, puruṣātiśayenevānekamaṇḍalakṛtasevena śmaśānavāṭena gatvā, nimeṣamātrād ivānekaśatayojanaṃ, pralayakālavelām iva samuditārkasamūhāṃ, nāgarājyasthitim ivānantamūlāṃ, sudharmām iva svacchandasthitakauśikāṃ, satpuruṣasevām iva śrīphalāḍhyāṃ, bhāratasamarabhūmim iva dūraprarūḍhārjunāṃ, pulomakulasthitim iva sahasranetrocitendrāṇikāṃ, śūrapālacittavṛttim iva kalitagaṇikārikāṃ, sajjanasampadam iva vikasitāśokasaralapunnāgāṃ, śiśujanalīlām iva kṛtadhātrīdhṛtiṃ, kvacid rāghavacittavṛttim iva vaidehīmayīṃ, kvacit kṣīrasamudramathanavelām ivojjṛmbhamānāmṛtāṃ, kvacin nārāyaṇaśaktim iva svacchandāparājitāṃ, kvacid vālmīkisarasvatīm iva darśitekṣvākuvaṃśāṃ, laṅkām iva bahupalāśaśobhitāṃ, dhārtarāṣṭrasenām ivārjunaśaranikaraparivāritāṃ, nārāyaṇamūrtim iva bahurūpāṃ, sugrīvasenām iva panasacandananalakumudasevitāṃ, kvacid vidhavām iva sindūratilakabhūṣitāṃ pravālābharaṇāṃ ca, kvacit kurusenām ivolūkadroṇaśakunisanāthāṃ dhārtarāṣṭrānvitāṃ ca, amlānajātivibhūṣitām api viruddhavaṃśāṃ, darśitābhayām api bhīṣaṇāṃ, satatahitapathyām api pravṛddhagulmāṃ, ṣaṭpadavyāptām api dvipadānākulāṃ, dvijakulabhūṣitām apy akulīnavaṃśāṃ vindhyāṭavīṃ viveśa | atrāntare bhagavaty api niśā tayor nidrām ādāya jagāma |

43.2) krameṇa kālakaivartakena tamisrānāyaṃ prakṣipya gaganamahāsarasi sajīvaśapharanikara ivāpahriyamāṇe tārāgaṇe, raktāṃśuke viṣamaprarūḍhabisalatāśarayantrānugataśatapatrapustakasanāthe makarandabindusandohanirbharapānamattamadhukaramandramuktasvanaiḥ sadvarṇam iva paṭhati vikace kamalākare, bhikṣukṛṣīvaleneva kālena timirabījeṣv iva madhukareṣu madhurasakardamitakesarapaṅkeṣu ghanaghaṭamānadalapuṭeṣu, rajomurmurasanāthamadhukarapaṭalānugatoddaṇḍapuṇḍarīkavyājād dhūpam iva bhagavate kiraṇamāline prayacchantyāṃ kamalinyāṃ, rajanīvadhūkaradvayocchalitapatanmusalāhatikṣatāntara ulūkhala iva candre, kaṇḍanavikīrṇeṣu taṇḍuleṣv iva tārāgaṇeṣūnmīlatsu, sandhyātāmramukhena vāsaravānareṇa nabhastarum ārohatā, śākhābhya iva kampitābhyo digbhyo vikacaprasūna iva tārāgaṇe indumaṇḍalaphale ca patati, tārātaṇḍulaśabalaṃ nabho 'ṅgaṇaṃ sphuradaruṇataruṇacūḍācāruvadane vāsarakṛkavākau caritum avatarati, "matsaṅgatiprasiddho vāruṇīsamāgamād dvijapatir eṣa patiṣyatīti" hasantyām ivākhaṇḍalakakubhi, karāghātanihatāndhakārakarīndrarudhiradhārābhir ivodayagiriśikharanirjharadhautadhāturāgair iva, tvaṅgatturaṅgakharakhurapuṭapāṭitapadmarāgacchāyābhir iva, kesarikaratalāhatamattamātaṅgottamāṅgasaṅgaladasrasāraṇībhir iva, tribhuvanakāryasampādanaprabhāvānurāgarasair iva raktamaṇḍale, tārākumudavanagrahaṇāya prasāritahasta iva kuṅkumarāgāruṇe, prācīvilāsinyāḥ pūrvācalabhogīndraphaṇārpaṇe, gaganendranīlakanakakisalaye, nabhonagaraprācīkāñcanadīnāracakrakumbhe, prācīlalāṭataṭakuṅkumārdrabindau, sandhyābālalataikakusume, mañjiṣṭhāruṇapaṭṭasūtrasadṛśe, sandhyāruṇagumphite, pracīkāñcanadīnāracakra iva vāsaravidyādharasiddhagulike, dhāturāgāruṇadiggajapādatalānukāriṇi vibhāvarītimirataskare bhagavati bhāskare samudayam ārohati, mañjiṣṭhācāmara iva diggajeṣu, mahābhāratasamararudhirodgāra iva kurukṣetreṣu, śakradhanuḥkāntilepa iva jaladacchedeṣu, kāṣāyapaṭa iva śākyāśramamaṭhikāsu, kausumbharāga iva dhvajapaṭapallaveṣu, phalapāka iva karkandhuṣu, kuṅkumacchaṭārasa iva vyomasaudhāṅgaṇasya, sañcaradaruṇayavanikāpaṭa iva kālasya, bālapravālabhaṅgāruṇe prasaraty ātape, kṣaṇena ca cakravākacakravālahṛdayaśokasantāpaharaṇād iva, dahanasamanupraveśād iva, dinanāthakāntopalasaṅgamād iva, uttiṣṭhamānam uṣnam uṣṇaraśmer āśrayati raśmisañcaye Kandarpaketuḥ sarvarātrajāgaraparavaśa āhāraśūnyaśarīratayā niścetanaḥ, anekayojanaśatabhramaṇakhinnaḥ, Vāsavadattayāpy evaṃvidhayā saha latāgṛhe mandamārutāndolitakusumaparimalalubdhamukharaparibhramadbhramarajhaṅkāramanohare tatkālasulabhayā nidrayā gṛhīto niṣpandakaraṇagrāmaḥ suṣvāpa |

44) tato vaṇijīva prasāritāmbare mahādāvānala iva sakalakāṣṭhādīpini pataṅgamaṇḍale madhyaṃdinam āruḍhe Kandarpaketuḥ priyayā vinā latāgṛham avalokyotthāya tata ito dattadṛṣṭiḥ kṣaṇaṃ viṭapeṣu, kṣaṇaṃ taruśikhareṣu, kṣaṇam andhakūpeṣu, kṣaṇaṃ śuṣkapatrarāśiṣu, kṣaṇam ākāśe, kṣaṇaṃ dikṣu, kṣaṇaṃ vidikṣu bhramann anavaratadahyamānahṛdayo vilalāpa |

45) "hā priye Vāsavadatte dehi me darśanam | kiṃ parihāsenāntarhitāsi | tvatkṛte mayā yāni duḥkhāny anubhūtāni, teṣāṃ tvam eva pramāṇam | priyasakhe Makaranda paśya me daivadurvilasitam | kiṃ mayā na kṛtam avadātaṃ karma | durvipākā niyatiḥ | duratikramā duḥkālagatiḥ | aho grahāṇām atikaṭu kaṭākṣapātanam | aho visadṛśaphalatā gurujanāśiṣām | aho duḥsvapnānāṃ durnimittānāṃ ca phalitam | sarvathā na kaścid agocaro bhavitavyatānām | kiṃ na samyagāgamitā vidyāḥ | kiṃ yathāvan nārādhitā guravaḥ | kiṃ nopāsitā vahnayaḥ | kiṃ nābhyarcitā devatāḥ | kim adhikṣiptāḥ bhūmidevatāḥ | kim apradakṣiṇīkṛtāḥ surabhayaḥ | kiṃ na kṛtaḥ śaraṇecchurabhaya" iti bahuvidhaṃ vilapan dakṣiṇena kānanaṃ nirgatya navyanalanaladanalinīniculapiculaviḍudabahulena, pracuraciribilvabilvoṭajakuṭajaruddhopakaṇṭhena, sotkaṇṭhabhṛṅgarājarasitasundarasundarīvanena, vitatavetravratativrātāvaraṇataruṇavaruṇataruskandhasamunnaddhabhṛṅgagolakena, golāṅgūlabhagnagalanmadhupaṭalarasāsārasiktatarutalena, tālahintālapūgapunnāganāgakesaraghanena, ghanasāramallikāketakakovidāramandārabījapūrakajambīrajambūgulmagahanena, pratyūhadātyūhavyūhakuharitabharitanandīnalanikuñjena, puñjitākuṇṭhakaṇṭhakalakaṇṭhādhyāsitoddāmasahakārapallavena, capalakulāyakukkuṭakuṭumbasaṃvāhitotkaṭavikaṭena, korakanikurumbaromāñcitakurabakarājinā, raktāśokapallavalāvaṇyavilipyamānadaśadiśā, pravikasitakesararajovisaravardhamānavāsaradhūsarimabhāreṇa, parāgapiñjaramañjarīyujyamānamadhupamañjuśiñjitajanitajanamudā, madajalamecakitamucukundaskandhakāṇḍamathyamānaniḥśaṅkakarikaraṭakaṇḍūtinā, katipayadivasaprasūtakukkuṭīkṛtakuṭajakoṭareṇa, caṭakasañcāryamāṇacaturavācāṭacāṭakair akriyamāṇacāṭunā, sahacarīcāraṇacañcuracakoracuñcunā, śaileyasukumāraśilātalasukhaśayitaśaśaśiśunā, śephālikāśiphāvivaravisrabdhavartamānagaudherarāśinā, nirātaṅkaraṅkuṇā, nirākulanakulakelinā, kalakokilakulakavalitasahakārakalikodgamena, sahakārārāmaromanthāyamānacamarayūthena, śravaṇahārisanīḍagirinitambanirjharaninādanidrānandamandāyamānakarikulakarṇatāladundubhinā, samāsannakinnarīgītaravaramamāṇaruruvisareṇa, kṣataharitaharidrādravarajyamānavarāhapotapotrapālinā, guñjāpuñjaguñjajjāhakajātena, daśanakupitakapipotapuṭakapāṭitapāṭalakīṭapuṭasaṅkaṭena, kuliśaśikharakharanakharapracayapracaṇḍacapeṭapāṭitamattamātaṅgaraktacchaṭācchuritacārukesarabhāsurakesarikadambakena mahāsāgarakacchaprāntena katipayadūraṃ gatvā, aticapalavīcipracayatayā tāṇḍavoddaṇḍadoḥṣaṇḍakhaṇḍaparaśuviḍambanāpaṇḍitaṃ, vāruṇīvijayapatākābhir iva śeṣakulanirmokamañjarībhir iva śaśāṅkapariśeṣaparamāṇusantatibhir iva phenarājibhir upāntarāmaṇīyakaṃ, aparam iva gaganaṃ avanītalam avatīrṇam acchārṇavacchalād ucchalacchīkarakaṇanikaranibhena nabhaścarān muktāphalair iva vilobhayantam, abhayābhyarthanāgatānekapakṣakṣitidharabharitakukṣibhāgaṃ, sagarasutakhātakam, utkhātapārijātam, abhijātamaṇiratnākaraṃ, karimakarakulasaṅkulaṃ, śakulakavalābhilāṣi, sañcarannakracakram, astamitatimiṅgilakulakandalīvalayāvalīvilulitalavalīlavaṅgamātuluṅgagulmam, ūrmimārutamarmaritataralatarottālatālītaralataralitajalamānuṣamithunamṛditatalapulinabālaśaivālaṃ, pravālāṅkurakoṭipāṭitamukhakhinnaśaṅkanakhakharanakharaśilālikhitataṭalekhaṃ, khageśvaragotrapatrarathapaṭalakalilasalilam, adyāpy anirmuktamandaramathanasaṃskāram ivāvartabhrāntibhiḥ, sāpasāram iva phenaiḥ, sasurāmodam iva velābakulagandhaiḥ, saroṣam iva garjitaiḥ, sakhedam iva niḥśvasitaiḥ, sabhrūkuṭībandham iva taraṅgaiḥ, ālānastambham iva rāmasetunā, kumbhīnasīkukṣim iva lavaṇotpattisthānaṃ, vyākaraṇam iva vitatastrīnadīkṛtyabahulaṃ, rājakulam iva dṛśyamānamahāpātraṃ, hastibandham iva vārigatānekanāgamucyamānaśūtkāraṃ, viśvāmitraputravargam ivāmbhojacārumatsyopaśobhitaṃ, satpuruṣam iva gotrāśrayaṃ sādhum ivācyutasthitiramaṇīyaṃ, sanṛpam iva sajjanakramakaraṃ, kṛtamanyum iva karatoyāplutamukhaṃ, virahiṇam iva candanodakasiktaṃ, vilāsinam iva narmadāvagataṃ, uddhṛtakālakūṭam api prakaṭitaviśarāśiṃ, ativṛddham api sundarīparigatakaṇṭhaṃ, surotpattisthānam apy asurādhiṣṭhānaṃ jalanidhim apaśyat |

46) acintayac ca "aho me kṛtāpakāreṇāpi vidhinopakṛtir eva kṛtā yad ayaṃ locanagocaratāṃ nītaḥ samudraḥ | tad atra deham utsṛjya priyāvirahāgniṃ nirvāpayāmi | yady apy anāturasyātmatyāgo na vihitas tathāpi kāryaḥ | na khalu sarvaḥ sarvaṃ kāryam akāryaṃ vā karoti | asāre saṃsāre kena kiṃ nāma na kṛtam | tathā hi | gurudāraharaṇaṃ dvijarājo 'karot | purūravā brāhmaṇadhanatṛṣṇayā vinanāśa | nahuṣaḥ parakalatradohadī mahābhujaga āsīt | yayātir āhitapāṇigrahaṇaḥ papāta | sudyumnaḥ strīmaya ivābhavat | somasya prakhyātā jantuvadhanirghṛṇatā | purukutsaḥ kutsita ivāsīt | kuvalayāśvo nāśvatarakanyām api parijahāra | nṛgaḥ kṛkalāsatām agamat | nalaṃ kalir abhibhūtavān | saṃvaraṇo mitraduhitari viklavatām agāt | daśaratha iṣṭarāmonmādena mṛtyum avāpa | kārtavīryo gobrāhmaṇapīḍayā pañcatvam ayāsīt | manuḥ suvarṇavyasanī nanāśa | śantanur ativyasanād vipine vilalāpa | yudhiṣṭhiraḥ samaraśirasi satyam utsasarja | nāsty akalaṅkaḥ ko 'pi prāyaḥ | dehatyāge na kalaṅkī bhavāmīti" vicintya kurarakharanakharaśikharakhaṇḍitapṛthulapṛthuromāvilam, aviralaśakulaśalkasaṅkulajalanakulakuloccāraṃ, kroṣṭukulocchiṣṭhavikaṭakarkaṭakarparaparamparāparigataprāntam, atitaralatarajalarayalulitacaṭulaśapharakulakavalanakṛtam, atinibhṛtabakaśakuninivahadhavalitaparisaram, aticapalajalakapikulaviharaṇalulitasalilakaṇanikarajaḍitaparimalitaśiśiritam, anudivasanipatadatitaruṇavanamahiṣaśṛṅgaśikharalikhitaviṣamataṭam, anavaratacaradasitamukhacaraṇavihaganivahamadhuraninadamukharitam, ahimakarakiraṇarucijalamanujaśayanamṛditajaladharaṇītalam, atibahalamadajalaśabalakaraṭataṭakarivaraśatanipatitamadhukaranikaramadhuravirutaratakaram, atijavanapavanavidhutajalavinaṭananipatitamaṇigaṇaparigataparisaraṃ, jalanidhibhujaganirmuktanirmokapaṭṭam iva, darpaṇam iva vasundharāyāḥ, sphaṭikakuṭṭimam iva varuṇasya pulinatalam āsasāda |

47) tataḥ kṛtasnānādir jalam avataritum ārebhe śarīratyāgāya |

48) atha sānugraheṣu grāheṣu, nirmatsareṣumatsyeṣu, akṣudreṣu kṣudreṣu, vatsaleṣu kacchapeṣu, akrūreṣu nakreṣu, abhayaṅkareṣu makareṣu, amāreṣu śiśumāreṣu, ākāśāt Sarasvatī samudacarat | "ārya Kandarpaketo punar api tava priyayā saṃgamo bhaviṣyatīty acireṇa | tad virama maraṇavyavasāyād" iti | tad upaśrutya maraṇārambhād virarāma | punaḥ priyayā samāgamāśayā saṃsthitihetubhūtam aśanaṃ cikīrṣuḥ kacchopāntabhuvaṃ jagāma | tatra tata itaḥ paribhraman phalamūlādinā vane vartayan kālaṃ nināya |

49) ekadā tu katipayamāsāpagame kākalīgāyana iva samṛddhanimnagānadaḥ, sandhyāsamaya iva nartitanīlakaṇṭhaḥ, kumāramayūra iva samūḍhaśarajanmā, mahātapasvīva praśamitarajaḥprasaraḥ, tāpasa iva dhṛtajaladakarakaḥ, pralayakāla iva darśitānekataraṇivibhramaḥ, nirupadravakānanoddeśa iva ghanotsukitasāraṅgaḥ, revatīkarapallava iva halidhṛtakaraḥ ājagāma varṣāsamayaḥ |

50) nirbhinnameghanīlotpalakānane krīḍāsarasīva nabhasi smarasya ratnanaukeva, kulaṭalakṣmīmātaṅgakanyānartanacalarajjur iva, nabhaḥsaudhatoraṇamālikeva, pravasatānidāghena divaḥpayodhare smaraṇāya kṣatā nakhapadāvalir iva, gaganalakṣmīratnaraśanāmāleva, nabhomandārakusumamañjarīva, ratinakhamārjanaratnaśalākeva, ratnaśuktir iva kusumaketor indradhanurlatā rarāja |

51) ativeganipītajaladhiśaṅkhamālām iva balākācchalād udvamann ivādṛśyata jaladharanikaraḥ | āpītaharitaiḥ kṛṣṇāsu kedārikākoṣṭhikāsu samutphaladbhir jātuśabalair iva dardurair vidyutā samaṃ cikrīḍa varṣākālaḥ | ravidīpakajjalanicayanikaṣopala iva meghe samayasuvarṇakāranikaṣitasuvarṇalekheva taḍid aśobhata | virahiṇāṃ hṛdayaṃ vidārayituṃ karapatram iva kusumāyudhasya krakacacchadam aśobhata | jaladadāruṇi lolataḍillatāpatranipātavidārite vegadhūtāś cūrṇacayā iva jalareṇavo babhuḥ | vicchinnadigvadhūhāramukta iva kharapavanavegabhramitaghanagharaghaṭṭanasañcūrṇitās tārānikarā iva bhuvanavijigīṣor makaradhvajasya prasthānalājāñjalaya iva karakā vyarājanta |

52) anantaram akhañjakhañjarīṭe 'kuñcitakrauñcasañcāre, nirbharabharadvājadvijavācāṭaviṭape, pātrabhrāntaśukakalamakedāre, praveśitāveśikarājahaṃse, kaṃsāridehadyutidyutale, haṃsatūlatulitarājajjalamuci, sāndrīkṛtendumahākāmukamudi, madhuramadhutṛṇavīrudhi, sarasasārasarasitasārakāsāre, kaśerukandalubdhapotripotapautrotkhātataṭataḍāgasañcaranmāṣaputrikāpatrīpaṭalamadhurasādhvanivihitamudi, kadarthitakadambe kambudviṣi, prasṛtabisaprasūne, cakitacātake, viralavāride, tārataratārake, vāruṇīcārucandramasi, svādurasasalile, sphuritaśapharatarkubakoṭe, ghūkamaṇḍūkamaṇḍale, saṅkocitakañcukini, kāñcanacchedagauraśālini, krośadutkrośe, surabhigandhisaugandhikagandhahārihariṇāśve kumudāmodini kaumudīkṛtamudi, nibarhabarhiṇi, kūjatkoyaṣṭike, dhṛtadhārtarāṣṭre, hṛṣṭakalamagopikāgītasukhitamṛgayūthe, kathākṛtakiṃśuke, mlāpitamālatīlatāmukule, bandhūkabāndhave, sañjātakamuñjānake, visūtritasautrāmaṇadhanuṣi, smerakāśmīrarajaḥpiñjaritadiśi, vikasvarasare śaratsamayārambhe Kandarpaketuḥ paribhraman śilāmayīṃ putrikāṃ kautukena, mohena, śokena, vegena svapriyānukāriṇīti hastena pasparśa |

53) anantaraṃ spṛṣṭamātrā sā śilāmayīṃ mūrtim utsṛjya, punar Vāsavadattā svarūpam āpede | tām avalokya Kandarpaketur amṛtārṇavamagna iva suciram āliṅgya papraccha | "priye kathaya kim idaṃ vṛttāntam" |

54) sā tu dīrgham uṣṇaṃ ca niḥśvasya kathayitum ārebhe | "āryaputrāpuṇyāyā mama mandabhāginyāḥ "kṛte mahābhāga ujjhitarājya" iti ekākī jana iva vāṅmanasayor agocaraṃ duḥkham anubhūtavān | anekadivasān āhāraśūnyatayā kṛśataro nidrānte yadi kadācit phalamūlādikaṃ milati, tadā śarīrasthitiṃ karotīti vicintya phalānveṣaṇāyopavanatarūn avalokayantī katipayanalvagocaram agaccham |

55) krameṇa ca gulmāntaritakriyamāṇakāyamānikaṃ, viracyamāneśvaragṛhaṃ, avatāryamāṇakaṇṭhālakaṃ, ārabhyamāṇapaṭukaṭukaṃ, vyavasthāpyamānaveśyāsaṃniveśaṃ, śrūyamāṇaturagaheṣāravaṃ, vādyamānaviśrāmaḍhakkāpuṣkaraṃ, anviṣyamāṇasvādusalilāśayaṃ, uddiśyamānavipaṇiketuvāṃśaṃ senāsanniveśam apaśyam | tam avalokyāham acintayam | "kim ayaṃ mamānveṣaṇāya tātasya vyūha āhosvid āryaputrasya vāhinīsambhāra" iti cintayantyāṃ mayi paricārakakathitodanto mām uddiśya senāpatir dhāvitaḥ | tato 'nantaraṃ kirātasainyasenāpatis tādṛśa eva senāsamanvito mṛgayāvyājenāgataḥ so 'pi dāvitaḥ |

56) anantaraṃ cintitaṃ mayā | "yady aham āryaputrāya kathayāmi tadaikāky ebhir avaśyam eva hantavyaḥ | atha na kathayāmi tadāham evaibhir hantavyeti" cintākṣaṇa eva dvayoḥ sainyayor yuddham abhūd ekāmiṣābhiyuktayor gṛdhrayor iva | tataḥ pravṛttapratiśarāsāradurdinahṛtadinakarakiraṇe, rathakarmaviśāradadviradakaradūrotkṣiptakhaḍgadharasubhaṭaśliṣyamāṇavidyādharavibhrame, samaradarśanasañcaradanekanabhaścaracāraṇacakravāle, vetālasamākrāntaskandhakabandhacakrakriyamāṇacārupracāre, cārabhaṭakhaḍgakhaṇḍitadviradapādasamāptapiśācīkarṇolūkhalābharaṇakautuke, samutphullaphalakini, nadannāndīke, kāndiśīkabhīruṇi raṇakhale, sṛgālīprārthanīyeṣv āmiṣapiṇḍeṣv iva vatsadantakṣateṣu tṛṇeṣv iva, jihmagadaṣṭeṣv iva śarīreṣv anāsthāṃ kalayantaḥ samaṃ dviṣāṃ dhanuṣāṃ ca jīvākarṣaṇaṃ cakruḥ |

57) tyāgina iva dānavanto mārgaṇasantāpam asahantaḥ mahāmṛgā utkupitā iva kṣamāṃ muñcantas turagā rejuḥ | karṇābhyāṃ paraparivādaśravaṇakutūhalibhyāṃ, netrābhyām ālokitasādhuvipattibhyāṃ, mūrdhnā cāsthāne praṇamatā "tyakto 'ham" iti harṣād eva nanarta ciraṃ kabandhaḥ |

58) tataḥ parihāseneva cakṣuṣī pidadhatā parāpavādaśravaṇāruṇeva śrotravṛttiṃ sthagayatā, sonmādeneva vāyuvegavikṣiptena, palitaṅkaraṇeneva surayoṣitāṃ, andhaṃkaraṇeneva yodhānāṃ, timireṇeva samarapradoṣasya, patiteneva vimuktagotreṇa, mīmāṃsakadarśaneneva tiraskṛtadigambaradarśanena, satpuruṣeṇeva viṣṇupadāvalambinā samarajena rajasā jajṛmbhe |
tatra samarasambhāre kaścid āśaṅkitorubhaṅgaḥ suyodhana iva yodhaḥ payasi viveśa | kaścic charatalpaśayo bhīṣma iva cirāya śvasann āsīt | kaścit karṇa iva viklavībhūtasarvāṅgaḥ śaktimokṣaṇam akarot | tato vidhvastadhvajapaṭaṃ patatpatākaṃ cyutacāpacāmarāpīḍaṃ skhalatkhaḍgadhenukaṃ tatsamastasainyam anyonyaṃ nidhanam avāpa |

59) anantaraṃ yasyāśramas tena muninā puṣpādikam ādāyāgatena pratipannasarvavṛttāntena "mamāyam āśramo bhagna iti śilāmayī bhaveti" śaptāham | anantaraṃ "varākī bahuduḥkham anubhavatīti" karuṇayāryaputrasya sparśāvadhi śāpāntam akarot |"

60) tataḥ Kandarpaketuḥ samāgatena Makarandena Vāsavadattayā saha svapuraṃ gatvā hṛdayābhilaṣitāni tāni tāni suratasukhāny anubhavan kālaṃ nināya ||

iti mahākavi-Subandhu-viracitā Vāsavadattā nāma kathā samāptā |