Sukasaptati


Input by members of the Sansknet project
(formerly: www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.

THE TEXT IS NOT PROOF-READ!



REFERENCE SYSTEM (added):
Suk_n.n (=n) = Sukasaptati_kathā.verse (=cumulative verse number)

NOTE:
- Verses of the Sanskrit chaya are asterisked
- Occasional jumps in the cumulative verse numbering of the Sansknet version have been retained.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









// śrīḥ //

śukasaptatiḥ //


"vinodinī' saṃskṛta-hindī-vyākhyopetā //




START Suk 1:
praṇamya śāradāṃ devīṃ divyavijñānaśālinīm /
vacmi cetovinādārthamuddhāraṃ kīrasammateḥ // Suk_1.1 (=1) //


asti candrapuraṃ nāma nagaram /
tatra vikramaseno nāma rājā babhūva /
tasminnagare haridatto nāma śreṣṭhī tasya bhāryā śṛṅgarasundarīnāmnī /
tatputro madanāvinodanāmā babhūva /
tasya patnī prabhāvatī /
sā somadattaśreṣṭhinaḥ kanyā /
madanavinodastu atīvaviṣayāsaktaḥ kuputraḥ pituḥ śikṣāṃ na śṛṇoti /
tasya dyūtamṛgayāveśyāmadyādiṣu atīva āsaktiḥ /
kumārgacāriṇaṃ taṃ kuputraṃ dṛṣṭvā tatpitā haridattaḥ sapatnīkaḥ atīva duḥkhitaḥ sañjātaḥ /
taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha-"sakhe haridatta! enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
etatsaṃrakṣaṇena tava duḥkhaṃ dūrībhaviṣyati' /
haridattastu taṃ śukaṃ gṛhītvā putrāya samarpayāmāsa /
madanavinodena śayanamandire svarṇapañjarasthaḥ sthāpitaḥ paripoṣitaśca /
athaikadā rahasi śuko madanaṃ prāha-
he sakhe!

pitroste duḥkhinorduḥkhātpatatyaśrucayo bhuvi /
tena pāpena te vatsa patanaṃ devaśarmavat // Suk_1.2 (=2) //


sa prāha-"kathametat?' śuka āha-asti pañcapuraṃ nāma nagaram /
tatra satyaśarmā brāhmaṇaḥ /
tadbhāryā dharmaśīlānāmnī putrastu devaśarmā /
sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
ekadā sa tapasvī gaṅgātīre japārthamupaviṣṭaḥ /
tasminkāle kayācit balākayā uḍḍīyamānayā tadaṅgopari purīṣotsargaḥ kṛtaḥ /
sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā [balākāṃ dagdhvā] nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
svabhartṛśuśrūṣāparayā tatpatnyā kopābhiviṣṭo nirbhartsitaḥ satpakṣihāyamuktaśca- "nāhaṃ balākeva tvatkopasthānam' /
sa ca pracchannapātakajñānādbhīto vismitaśca, preṣitaśca tayā dharmavyādhapārśva vāraṇasīṃ nagarīṃ yayau /
tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ /
vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
tadanantaraṃ sa ca vyādhaṃ jñānakāraṇaṃ papraccha-"kathaṃ satī jñānavatī, kathaṃ ca tvaṃ jñānavān' /
tena vyādhenoktam-

nijānvayapraṇītaṃ yaḥ samyagdharmaṃ niṣevate /
uttamādhamamadhyeṣu vikāreṣu parāṅmukhaḥ // Suk_1.3 (=3) //

sa gṛhī sa muniḥ sādhuḥ sa ca yogī sa dhārmikaḥ /
pitṛśuśrūṣako nityaṃ jantuḥ sādhāraṇaśca yaḥ // Suk_1.4 (=4) //

ahaṃ sāpi ca evaṃ jñāninau tvaṃ ca nijapitarau parityajya bhramanmādṛśāṃ na sambhāṣaṇārhaḥ /
paramatithiṃ matvā jalpitaḥ /
evamuktaḥ sa brāhmaṇo vinayaparaṃ vyādhaṃ papraccha /
tenoktam-

na pūjayanti ye pūjyānmānyānna mānayanti ye /
jīvanti nindyamānāste mṛtāḥ svargaṃ na yānti ca // Suk_1.5 (=5) //

vyādhena bodhitastena sa yayau gṛhamātmanaḥ /
abhavatkīrtimāṃlloke parataḥ kīrtibhājanam // Suk_1.6 (=6) //


tasmādvaṇigdharmaṃ svakulodbhavaṃ smara pitrośca vinayaparo bhava' /
evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāñcāpṛcchyapravahaṇamadhirūḍhaṃvān gato deśāntaram /
paścāttatpatnī katiciddināni śokayuktā nirvāhya svairiṇībhiḥ sakhībhiḥ pratibodhitā puruṣāntarābhilāṣukābhavat /
yatastābhirevamuktam-

tāvatpitā tathā bandhuryāvajjīvati mānavaḥ /
mṛto mṛta iti jñātvā kṣaṇātsneho nivartate // Suk_1.7 (=7) //

atastvaṃ svapatimaprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
tatastāsāṃ vacanena puruṣāntarasya guṇacandrasaṃjñasya ramaṇāya śṛṅgāraṃ vidhāya yāvatpracalitā tāvatsārikayā mā gacchetyādivacanairnirbhartsitā /
tato yāvatsā tāṃ sārikāṃ galamoṭanapūrvaṃ vināśayati tāvaduḍḍīya yayau /
tataḥ kṣaṇaṃ sthitvā sveṣṭadevatāṃ hṛdi smṛtvā tāmbūlaṃ pragṛhya yāvaccalitā tāvat śukaḥ prāha-"siddhirastu /
kva gantavyam', ityādivākyaiḥ pṛṣṭā /
sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha-"he śukarāja! narāntarāsvādaṃ vijñātuṃ pracalitāsmi' /
śuka uvāca- "yuktamidaṃ karttavyameva paraṃ duṣkaraṃ ninditaṃ ca kulastrīṇām /
kiñca, tadā gamyatā yadi viparīte samāyāte sati tava buddhirasti /
yadi nāsti tadā parābhavapadaṃ bhaviṣyasi /
yataḥ-

kautukānveṣiṇo nityaṃ durjanā vyasanāgame /
māsopavāsinī yadvadvaṇikputrakacagrahe // Suk_1.8 (=8) //

papraccha sā tadā sārdhaṃ puṃścalībhiḥ kṛtādarā /
sasambhramā jagādedaṃ kimidaṃ bhāṣitaṃ śukaḥ // Suk_1.9 (=9) //

yadi te kautukaṃ subhru parārthaṃ gaccha sundari /
sthirībhūya tvayā paścāt śrāvyeyaṃ mahatī kathā // Suk_1.10 (=10) //


evaṃ śukoktaṃ śrutvā yadā sā kautukākulacetasā nijagṛha āsīnāsti tadā śukaḥ kathāṃ prāha- asti candrāvatī puro /
tasyāṃ bhīmanāmā nṛpaḥ /
tatra sudhano nāma mohanaśreṣṭhisutaḥ tannagaravāsino haridattasya kalatraṃ lakṣmīṃ rantumīhate /
tadvatsā na manyate /
tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
sāpi cāṭūktibhirlakṣmīṃ prasādayāmāsa /
prasannayā ca tayetyuktam- "yattvaṃ yācase tatkaromi" /
pūrṇayoktam- "tarhi manmataṃ naraṃ bhaja" /
tayoktam- "kulastrīṇāṃ naitadyujyate paraṃ yattavāgre pratipannaṃ tatkaromi' /


uktañca-

chijjau sīsaṃ aha hou bandhaṇaṃ caau savvahā lacchī /
paḍivaṇṇapālaṇe supurisāṇaṃ jaṃ hou taṃ hou // Suk_1.11 (=11) //

[śīrṣa chidyatām atha bhavatu bandhanaṃ calatu savathā lakṣmīḥ /
pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu] // Suk_1.11* (=11*) //


tathāca
diḍhalohasiṃkhalāṇaṃ assāṇa vivihapāsabandhāṇaṃ /
tāṇaṃ cia ahiaraaro vāābandho supurisassa // Suk_1.12 (=12) //


[dṛḍhalohaśṛṅkhalānāṃ bhavatu vivadhapāśabandhanam /
tābhyāmapi adhikataro vācābandhaḥ supuruṣasya] // Suk_1.12* (=12*) //


adyāpi nojjhati haraḥ kila kālakūṭaṃ, kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
ambhonidhirvahati duḥsahavāḍavāgnimaṅgīkṛtaṃ sukṛtinaḥ paripālayanti // Suk_1.13 (=13) //


tacchrutvā hṛṣṭā pūrṇā /
"evamevaitat' /
tatastāṃ lakṣmīṃ pratividhāya guṇamohanārthe pradoṣe svagṛhe nināya /
tataḥ sa mohanaḥ kathitavelopari nāgataḥ kiñcitkāryādivaiyagryeṇa /
tato lakṣmyā sakāmayoktam- "yatkamapi naraṃ samānaya' /
tataḥ pūrṇayā mūḍhayā tatpatireva samānītaḥ /
svabhartari samāyāte sā kathaṃ bhavatviti kathaṃ gṛhaṃ yātviti tvaṃ sakhyastava vā kathayantu /
tā āhuḥ- "na jānīmaḥ /
tvameva kathaya' /
śuka āha- "yadi na yāsi tadā kathayāmi' /
tayoktam-- "na yāsyāmi' /
śukaḥ-sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca-he śaṭha! sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
adhunā tu mayā parīkṣito jñātaśceti kopaṃ cakre' /
sa ca tāṃ kaṣṭena sukomalavacanairanunīya svagṛhaṃ ninye /

kathāṃ śrutvā śukenoktāṃ bhayavismayakāriṇīm /
puṃścalīvṛndasaṃyuktā suptā rātrau vaṇikpriyā // Suk_1.14 (=14) //


iti śukasaptatau prathamā kathā //


________________________________________________________________________


START Suk 2:


sā tathaiva samaṃ tābhirdvitīyo 'hni niśāmukhe /
śukamāpṛcchya calitā śukastāmidamabravīt // Suk_2.1 (=15) //

yatheṣṭaṃ gaccha suśroṇi yadi jānāsi duḥkṛte /
pratyuttaraṃ samāyāte yaśodevīva saṅkaṭe // Suk_2.2 (=16) //

tataḥ prabhāvato pṛcchati- "kā yaśodevī /
kadā kasminsaṅkaṭe tayā ka upāyaḥ kṛta' iti /
śukaḥ- "yadā kathayāmi tadā mayi suratavighātena tava kopaḥ prāṇaniṣūdanaḥ syāt' /
sā āha- "suhṛdāṃ sādhvasādhvapi śrotavyameva' ityanujñātaḥ śukaḥ āha- asti nandanaṃ nāma nagaram /
tatra nandano nāma rājā /
tatputro rājaśekharaḥ /
tadvadhūḥ śaśiprabhā /
tāṃ dhanasenasuto vīranāmā dṛṣṭvā sakāmaḥ san jvarapīḍito 'bhūt /
bhojanādi na vidhatte /
sa ca mātrā yaśodevyā pṛṣṭaḥ sansagadgadaṃ kāraṇamāha- "sā ca rājakanyā durlabhā /
sa kathaṃ jīvatu' iti praśnaḥ /
tayoktam- "tvameva kathaya' /
śukaḥ-yadi prabhāvati! adya na yāsi tadā kathayāmi, ityukte sā āha- "kathayeti' /
atha śukaḥ-sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagāda-ahaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
mayā niḥśaṅkayā tvayā tu saśaṅkayā paranarābhilāṣaḥ pūritaḥ /
anayā tu naiva /
ato 'syāḥ śīlaprabhāvātkevalaṃ jātismaraṇameva na bhogāḥ śunikā ca sañjātā /
sambhogavighnājjātismaraṇaṃ ca na te vartate /
mama punarbhogānnirvighnānnirvighnajātismaraṇaṃ ca /
ato 'hamanukampayā imāṃ śunakīṃ tvāṃ ca dṛṣṭvā kathayitumāgatā /
atastvayārthināṃ kāṅkṣitaṃ dātavyameva /
yo dānaṃ kuryātsa bhavetsarvasampadāṃ sthānam /
uktañca--

kathayanti na yācante bhikṣāhārā gṛhe gṛhe /
arthibhyo dīyatāṃ nityamadātuḥ phalamīdṛśam // Suk_2.3 (=17) //

tataḥ śaśiprabhā sakaṇṭhagrāhaṃ ruditvā prāha-- "māmapi kalyāṇi! puruṣāntareṇa yojaya' /
tato yaśodevī tāṃ svasthīkṛtya bhartṛviditāṃ svagṛhaṃ nītvā svaputreṇa yojayāmāsa /
sa ca rājaśekharo dravyādidānatoṣitaḥ sakhīyamiti kṛtvā na nivārayāmāsa /

rājaputraṃ rājaputrīṃ pratāryaivaṃ ca bhāmini /
yaśodevyā mahadbuddhya nijakāryamanuṣṭhitam // Suk_2.4 (=18) //

buddhirasti yadaiṣā te vraja subhru parāntikam /
bhaja nidrāṃ viśālākṣi mānyathā svaṃ viḍambaya // Suk_2.5 (=19) //

iti śukakathāṃ śrutvā prabhāvatī suptā /
iti śukasaptatau dvitīyā kathā //


____________________________________________________________________


START Suk 3:


athānyadine prabhāvatī śukaṃ pṛcchati /
śukaḥ-

gaccha deva kimāścaryaṃ yatra te ramate manaḥ /
nṛpavadyadi jānāsi paritrāṇaṃ tvamātmanaḥ // Suk_3.1 (=20) //

prabhāvatī pṛcchati-kathametat /
śukaḥ kathayati-asti viśālā nagarī /
tatra sudarśano rājā /
tatra ca vimalo nāma vaṇik /
tasya ca patnīdvayaṃ subhagaṃ rūpasampannaṃ dṛṣṭvā kuṭilanāmā dhūrtastadbhāryādvayagrahaṇecchayā ambikāṃ devīmārādhya vimalarūpaṃ yayāce /
labdhvā ca tatprakṛtiṃ vimale bahirgate tadgṛhaṃ gatvā prabhutvaṃ cakāra /
prasādadhanadānairvaśīkṛto 'khilo 'pi parijanavargaḥ /
tadbhāryādvayaṃ bahumānadānādinā santoṣya svecchayā bhuṅkte /
vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati /
atha satyavimalo 'pi dvāramāgataḥ kuṭilājñayā dvārapālena niṣiddhaḥ /
tato bahiḥsthaḥ phutkaroti "vañcito 'haṃ dhūrtarājena' /
tasya caivaṃ krandato gotrajā janāḥ kautukācca militāḥ /
tatkṣaṇāt haṭṭāni muktvā vaṇiksārtho militvā ārakṣikamantrimukhyānāṃ purataḥ phūccakre /
"rājanvañcito 'smi dhūrtarājena' /
tato rājñā tadavalokanāya prahitāḥ puruṣāḥ /
tenāpi te dravyādidānena sānukūlāḥ kṛtāḥ /
taṃ dhanadāyakaṃ gṛhe dṛṣṭvā jano vadati-"svāminvimalo gṛhe vidyate /
ayaṃ ca dhūrtarāṭ dvārasthaḥ' /
tato nṛpeṇa dvāvapyekatra kṛtau /
tato dvayormadhyānna ko 'pi dhūrtetarayorvyaktiṃ jānāti /
jātaḥ kolāhalo 'khilalokavyavahāranāśakaro rājñaścapavādaḥ /
yato rājñāṃ duṣṭanigrahaḥ śiṣṭapālanaṃ ca svargāya /
uktañca-
prajāpīḍanasantāpātsamudbhūto hutāśanaḥ /
rājñaḥ kulaṃ śriyaṃ prāṇānnādagdhvā vinivartate // Suk_3.2 (=21) //

tato rājā ekānte tayornirṇayamacintayat /
tatkathaya kathaṃ niścayaḥ syāditi praśnaḥ /
śukaḥ-sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān-"kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
paścātkiṃ jalpitaṃ prathamasaṅgena ca kā vārttā bhartrā sahābhūt /
kā mātā kaśca pitā /
kiṃ kulam /
kā jātiḥ' /
ityevaṃ pṛṣṭābhyāṃ yathālabdhaṃ yathāvṛttaṃ yathāproktaṃ yathāsuptaṃ sarvaṃ tābhyāṃ kathitam /
paścātu tau puruṣau pṛṣṭau parasparaṃ visaṃvadantau /
tato bhāryādvayasya rukmiṇīsundarīnāmadheyasya yaḥ saṃvādaṃ vadati sa satyaḥ /
itarastu dhūrto rājñā nirvāsitaḥ /
satyastu rājñā sabhāryaḥ saskṛtaḥ svagṛhaṃ gataḥ /
iti mahārājabuddhiḥ /
iti kathāṃ śrutvā prabhāvatī suptā //


iti śukasaptatau tṛtīyā kathā //


________________________________________________________________________


START Suk 4 :


athānyadā prabhāvatī śukaṃ pṛcchati /
śukaḥ-"māṃ kṛtāvajñaṃ kṛtvā mā gaccha /
yato bālakādapi hitaṃ vākyaṃ grāhyam /

kṛtāvajñaḥ purā devi vṛddhavākyaparāṅmukhaḥ /
patito brāhmaṇo 'narthe viṣakanyāvivāhane // Suk_4.1 (=22) //

prabhāvatī pṛcchati-"kathametat" /
śukaḥ-asti somaprabhaṃ nāma dvijasthānam /
tatra vidvāndhārmikaḥ somaśarmā nāma vipraḥ /
tatputrī rūpaudāryaguṇopetā viṣakanyeti vijñātābhūt /
tena tāṃ bhayena ko 'pi na vivāhayati /
tataḥ somaśarmā varārthaṃ bhuvaṃ paryaṭan samprāpto dvijasthānaṃ janasthāna nāma /
tatra govindanāmā brāhmaṇo jaḍo nirdhanaśca /
tasmai kanyā pradattā /
tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
sā vidagdhā govindastu mūrkhaḥ laghuvayāśca /
tataśca sā ātmano rūpalāvaṇyayauvanaṃ śuśoca /

avidagdhaḥ patiḥ strīṇāṃ, prauḍhānāṃ nāyako 'guṇī /
guṇināṃ tyāgināṃ stoko vibhavaśceti duḥkhakṛt // Suk_4.2 (=23) //

pāusasamaapavāso jovvaṇadiahe tahā a dāliddaṃ /
paḍhamasiṇehavioo tiṇi vi garuāidukkhāiṃ // Suk_4.3 (=24) //

[pravṛṭsamayapravāso yauvanadivase tathā ca dāridryam /
prathamasnehaviyogastrīṇyapi gurukāṇi duḥkhāni] // Suk_4.24* (=24*) //

appatthāve paḍhiaṃ kaṇṭhavihūṇaṃ ca gāiaṃ gīaṃ /
mā mā bhaṇanti suraaṃ tiṇi vi garuāi dukkhāiṃ // Suk_4.4 (=25) //

[aprastāve paṭhitaṃ kaṇṭhavihīnaṃ ca gāyanaṃ gītam /
mā mā bhaṇantyāṃ surataṃ trīṇyapi gurukāṇi duḥkhāni] // Suk_4.4* (=25*) //

sānyadā govindaṃ patimityabravīt-"mama piturgehātsamāgatāyā bahūni dināni sañjātāni /
tato 'haṃ tvayaiva saha gamiṣye nānyathā' /
tataḥ śakaṭaṃ mārgayitvā sabhāryakaḥ sa calitaḥ /
yāvatprayāti tāvatpathi eko yuvā vāggmī surūpaḥ śūraśca viṣṇunāmā brāhmaṇo militaḥ /
tasya brāhmaṇasya tasyāścānyonmanurāgaḥ sañjātaḥ /
uktañca- prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo, nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ, lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ sannirastānyadhanvī // Suk_4.5 (=26) //
sa pathiko dampatyoḥ pūgapatroccayaṃ dadāti /
ityevaṃ grāmyabrāhmaṇorohaviṣṇorviśvastaḥ ātmano nirodhasaṅgabhayāduttīrya ta gantrīvāhamārohayati /
viṣṇunā ca patyau vṛkṣāntaragate sā mohino bhuktā ātmavaśīkṛtā /
tayā cātmīyaṃ nāma gotraṃ kulakramaṃ cājñāpitaḥ /
patyuśca samāgatasya "tvaṃ coro 'sīti' gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ /
viṣṇurapi tāṃ kṛhītvā govindaṃ dharṣitavān /
tatastayoḥ keśākeśi saṃvṛttam /
govindastu viṣṇunā viṣakanyāprabhāveṇa nirjitaḥ /
tatastāṃ gṛhītvā viṣṇuḥ svagṛhaṃ praticalitaḥ /
govindaḥ pṛṣṭhastho mārgāsanne grāme gatvā phūtkṛtavān-"yadanena caureṇa mama bhāryā gṛhītā /
trāyatāṃ tām /
mama śaraṇaṃ bho janāḥ' /
atha grāmādhipena viṣṇurmohinīyuto dhṛtaḥ /
pṛṣṭenottaraṃ dattaṃ viṣṇunā yatheyaṃ mayā pariṇītā /
madīyāṃ ca bhāryāmeṣa pathiko mārge dṛṣṭvā grahilo babhūva /
govindenāpi pṛṣṭena idamevottaritam /
tato mantrī tayorekamevottaraṃ śratvā jātyādikaṃ pṛṣṭavān /
trayamapi tu saṃvadati tataḥ kathaṃ niścayaḥ" /
iti śukapraśnaḥ /
tatastayā pṛṣṭaḥ śuka āha-mantriṇoktam, "kiyanti dināni saṅgamasya yuṣmākaṃ prayāṇe" /
tairuktam-"kalye bhojanāntaraṃ saṃvṛttaḥ samāgamaḥ' /
tato mantriṇā brāhmaṇau pṛthakpṛthakpṛṣṭau-"kimanayā kalye bhojanavelāyāṃ bhuktam' /
yacca tayā bhuktaṃ tadgovindo jānāti itarastu na /
tataḥ sa viḍambitaḥ sacivena /
gonindaḥ śikṣitaḥ /
dhigimāṃ brāhmaṇīṃ paratreha ca duḥkhadāṃ muñca śīghram /
uktañca-

vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ mūrkhaṃ parivrājakaṃ yodhaṃ kāpuruṣaṃ viṭaṃ vivayasaṃ svādhyāyahīnaṃ dvijam /
rājyaṃ bālanarendramantrirahitaṃ mitraṃ chalānveṣi ca bhāryāṃ yauvanagarvitāṃ pararatāṃ muñcanti ye paṇḍitāḥ // Suk_4.6 (=27) //

tathāpi kāminīlubdho dhikkṛtaḥ sādhubhistadā /
tāmevādāya calitastatkṛte nihataḥ pathi // Suk_4.7 (=28) //

taddevi yaḥ karotyevamavajñāṃ vṛddhaśikṣitaḥ /
sa parābhavamāpnoti govindo brāhmaṇo yathā // Suk_4.8 (=29) //

iti kathāṃ śrutvā prabhāvatī suptā //


iti śukasaptatau caturtho kathā //


____________________________________________________________________

START Suk 5:


punaranyadine sā gamanāya śukaṃ pṛcchati /
śukaḥ-

gaccha devi vijānāsi yadi kartuṃ tvamuttaram /
sabhāyāṃ nṛpateryadvadviṣame bālapaṇḍitā // Suk_5.1 (=30) //

prabhāvatīpṛṣṭaḥ śukaḥ kathāṃ prāha-asti ujjayinī nāma nagarī /
tatra vikramādityo rājā /
tasya rājño kāmalīlā nāma uttamakule jātā /
sā ca rājño 'tīva vallabhā /
ekadā nṛpastayā sārdhaṃ bhojanaṃ kurvanbhṛṣṭamatsyāṃstasyai dāpayāmāsa /
sā āha-svāmin! nāhametānpuruṣānavalokayitumapi samarthā kiṃ punaḥ sparśanam /
iti śṛtvā matsyā aṭṭahāsena tathā jahasuryathā nāgarikaloke śrutam /
rājā ca tanmatsyahāsyakāraṇaṃ mantrijyotirvicchākunikakovidānpṛcachati /
yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha-yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathātvaṃ deśānnirvāsaṃ prāpnoṣi /
purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat /
sa purohitaḥ taduttaramajānanpurastādrājñā nirvāsyate /
sa kathaṃ bhavatviti praśnaḥ /
uttaramapyāha śukaḥ-sa brāhmaṇo viṣādāpannaḥ putryā bālapaṇḍitayā babhāṣe, tāta! kathamudvignacitta iva lakṣyase /
kathaya viṣādasya kāraṇam /
vidvadbhirvipadyapyuccaiḥ sthātavyam /
uktañca-

sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam /
taṃ bhuvanatrayatilakaṃ jananī janayati sutaṃ viralam // Suk_5.2 (=31) //

tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati /
yataḥ-

na sauhṛdaṃ na viśvāso na sneho na ca bandhutā /
kenāpi saha saṃsāre kuto rājñā chalārthinā // Suk_5.3 (=32) //

uktañca-

kāke śaucaṃ dyūtakāre ca satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ /
klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā // Suk_5.4 (=33) //

kiñca- nadīnāṃ nakhināñcaiva śṛṅgiṇāṃ śastrapāṇinām /
viśvāso naiva kartavyaḥ śtrīṣu rājakuleṣu ca // Suk_5.5 (=34) //

bhoginaḥ kañcukāsaktāḥ krūrāḥ kuṭilagaminaḥ /
duḥkhopasarpaṇīyāśca rājāno bhujagā iva // Suk_5.6 (=35) //

hasannapi nṛpo hanti mānayannapi durjanaḥ /
spṛśannapi gajo hanti jighrannapi bhujaṅgamaḥ // Suk_5.7 (=36) //

eṣa rājā ā bālyātsevito 'pi mayi viparīto babhūva /
tasmānmayā jīvitumicchatā dvijaiḥ saha paradeśaṃ gantavyam /
uktañca-

tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet /
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // Suk_5.8 (=37) //

tataḥ sā bālikā tātavacanaṃ śrutvā prāha-tāta! tvayā yuktamuktam /
paraṃ svāmirahitānāṃ na kvāpi pūjā /
yata uktam-

apradhānaḥ pradhānaḥ syādyadi seveta pārthivam /
pradhāno 'pyapradhānaḥ syādyadi sevāvivarjitaḥ // Suk_5.9 (=38) //

āsannameva nṛpatirbhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ vā /
prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato bhavati taṃ pariveṣṭayanti // Suk_5.10 (=39) //

ārohanti śanairmṛtyā dhunvantamapi pārthivam /
kopaprasādavastūnāṃ vicinvanti samīpagāḥ // Suk_5.11 (=40) //
tathā ca-

vidyāvatāṃ mahecchānāṃ śilpavikramaśālinām /
sevāvṛttividāñcaiva nāśrayaḥ pārthivaṃ vinā // Suk_5.12 (=41) //

ye jātyādimahotsāhā nopagacchanti pārthivam /
teṣāmāmaraṇaṃ bhikṣā prāyāścittaṃ vinirmitam // Suk_5.13 (=42) //

rogairgrahairnṛpargraisto yo na vetti jaḍakriyaḥ /
madhyamantramupāyaṃ ca so 'vaśyaṃ tāta na sthiraḥ // Suk_5.14 (=43) //

uktañca-

sarpānvyāghrān gajānsiṃhāndṛṣṭvopāyairvaśīkṛtān /
rājeti kiyatī mātrā dhīmatāmapramādinām // Suk_5.15 (=44) //

tathā ca-

rājānameva saṃśritya vidvānyāti paronnatim /
vinā malayamanyatra candanaṃ na vivardhate // Suk_5.16 (=45) //

dhavalānyātapatrāṇi vājinaśca manoramāḥ /
sadā mattāśca mātaṅgāḥ prasanne sati bhūpatau // Suk_5.17 (=46) //

tasmāttāt, tvaṃ rājñā mānyaḥ prasādapātrañca /
tataḥ sandehe 'sminmā viṣādībhava /
yataḥ-

rājagrahe samāyāte viṣame kāryasaṃśaye /
sandigdhamanasāṃ rājñāṃ pradhānāḥ saṃśayacchidaḥ // Suk_5.18 (=47) //

tato he tāta! sthirībhava /
matsyahasanottaraṃ rājñaḥ purato mayābhidheyamiti /
snāhi bhuṅkṣva /
tataḥ sa evaṃ kṛtvā rājño 'grato gatvā sarvaṃ nivedayāmāsa /
nṛpo 'pi tuṣṭastāmājuhāva /
sā āśīrvādaṃ dattvā rājānamabravīt-rājanmā mudhā viprānviḍambaya /
kiṃ tvayā evaṃvidhaṃ matsyānāṃ hāsyaṃ dṛṣṭaṃ śrutaṃ vā /
kathaṃ māmabalājana pṛcchanna vilajjase /

yataḥ- itaro 'pi na sāmānyo nṛpatirdivyarūpabhṛt /
tvaṃ punarvikramādityo yathārtho 'si parantapa // Suk_5.19 (=48) //

uktañca-

indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam /
sattvasthite rāmajanārdanābhyāmādāya rājñaḥ kriyate śarīram // Suk_5.20 (=49) //

tathā ca bhārate-

mā vṛkodara pādena ekādaśacamūpatim /
pañcanāmapi yo bharttā nāsāprakṛtimānavī <1> <1. `māninā' iti pā-> // Suk_5.21 (=50) //

svāminkathaṃ na tvaṃ svayameva vicārayasi /
yatastvameva sarvasaṃśayacchettā /
athānyebhyaścet śrotuṃ kautukaṃ tarhi śṛṇu /

iyaṃ rājñī na spṛśati hyasmānmatsyānmahāsatī /
puruṣākhyānato rājan hasitāḥ śapharā dhruvam // Suk_5.22 (=51) //

paribhāvyastvayā rājan ślokārtho 'yaṃ sadā hṛdi /
mūḍhadhīranyathā deva yadi pṛcchasi māṃ punaḥ // Suk_5.23 (=52) //

rājanrājapatnyāḥ sūryamapaśyantyāstatkathamasatītvaśaṅkā syāt /

ślokārthe prastutārthe ca matsyānāṃ hasanaṃ budhāḥ /
sanṛpā na vijānanti api sarvārthakovidāḥ // Suk_5.24 (=53) //

tataḥ sado mūḍhaṃ dṛṣṭvā bālapaṇḍitā utthāya yayau /
śuko 'pyāha-ahaṃ prātaḥ kathayiṣye /
iti kīroktiṃ śrutvā prabhāvatī suptā //


iti śukasaptatau pañcamī kathā //
________________________________________________________________________


START Suk 6:


athāparasmindivase prabhāvatī śukaṃ prāha-
śuka! sa matsyahāsyavyatikaro rājñā jñāto na veti /
śuka āha- nṛpaḥ ślokārthamajānanna nidrāṃ lebhe /
uktañca-
nidrā bhadre kutasteṣāṃ ye ṛṇavyādhipīḍitāḥ /
avidheyakalatrāśca ye cānye kṛtavairiṇaḥ // Suk_6.1 (=54) //

rājā nidrābhāve kaṣṭena niśāṃ nītvā prātarbālapaṇḍitāmākārya prāha-bālike! ślokārtho na jñāto mayā /
tasmānmatsyahāsyakāraṇe nivedaya /
sā āha-rājanmāṃ mā pṛccha /
yataḥ-

paścāttāpo 'tra bhavitā bhāryāyā vaṇijo yathā /
āgraheṇa kṛtaḥ patyau maṇḍakāgamanaṃ prati // Suk_6.2 (=55) //

rājā-kathametat /
śukaḥ-astyatra jayantī nāma nagarī /
tatra vaṇikasutaḥ sumatirnāma tasya priyā padminī nāma /
tasya ca vaṇijaḥ puṇyakṣayāddhanaṃ kṣīṇam /
sa ca janaiḥ parityaktaḥ /
yato jano dhanamitraḥ /
uktañca-

yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavāḥ /
yasyārthāḥ sa pumāṃlloke yasyārthāḥ sa ca paṇḍitaḥ // Suk_6.3 (=56) //

tathā ca bhārate-

jīvanto 'pi mṛtāḥ pañca śrūyante kila bhārata /
daridro vyādhito mūrkhaḥ pravāsī nityasevakaḥ // Suk_6.4 (=57) //

tathā ca-

iha loke hi dhanināṃ paro 'pi svajanāyate /
svajano 'pi draridrāṇāṃ tatkṣaṇāddurjanāyate // Suk_6.5 (=58) //

so 'pi ca tṛṇakāṣṭhādikamānīya purīmadhye vikrīṇāti /
anyadā anena tṛṇakāṣṭhādikaṃ kimapi vane na prāptam /
dṛḍhakāṣṭhamayo 'pi vighnavināyakaḥ prāptaḥ /
tataścintitam-kimasau mama vidhāsyati? uktañca-

bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti /
prāṇārthamete hi samācaranti mataṃ satāṃ yanna mataṃ tadeṣām // Suk_6.6 (=59) //

yāvatsa tasya vināyakasya pāṭanāyottiṣṭhati tāvattuṣṭaḥ san jagāda-ahaṃ tava pratidinaṃ pañca pañca maṇḍakāndāsye khaṇḍaghṛtayutān /
mamālaye prātaryāyāḥ /
paraṃ kasyāpi idaṃ rahasyaṃ na kathanīyam /
kathite tu madvaco vitathaṃ bhaviṣyati /
so 'pi ca "tathe'ti pratipādya nityaṃ maṇḍakapañcakaṃ bhāryāyā arpayati /
taddaivaṃ maṇḍakapañcakaṃ ghṛtakhaṇḍayuktamādāya tadbhāryā nijakuṭumbaṃ tṛptīkaroti /
nityaṃ ca tānmaṇḍakān gotriṇāṃ gṛhe vāhayāmāsa /
nijasakhyā mandodaryāstṛptyarthaṃ nityaṃ prāhiṇot /
anyadā sā sakhī tāṃ papraccha /
padminyapi maṇḍakāgamanamidaṃ na jānāti /
tatastasyāḥ purā sā sakhī kapaṭādbrūte-sakhi! yadi tvaṃ mama purato guhyaṃ na kathayasi tatkaḥ snehaḥ /
uktañca-

dadāti pratigṛhṇāni guhyamākhyāti pṛcchati /
bhuṅkte bhojayate caiva ṣaḍvidhaṃ prītilakṣaṇam // Suk_6.7 (=60) //

tataḥ padminyāha-madīyaḥ patiridaṃ guhyaṃ mamāgre kathamapi na brate mayā śataśaḥ pṛṣṭo 'pi /
tayoktam-tarhi tvadīyaṃ jīvitaṃ rūpaṃ yauvanaṃ savamapi nirarthakameva yadidaṃ nājñāyi /
tataḥ padminī patiṃ pṛcchati-kathaṃ maṇḍakaprāptiḥ? patirāha-vidheḥ prasādāt /
uktañca-

dvīpādanyasmādapi madhyādapi jalanidherdiśo 'pyantāt /
ānīya jhaṭiti ghaṭayati vidhirabhimatamabhimukhobhūtaḥ // Suk_6.8 (=61) //

kiñca-

kṣutkṣāmasya karaṇḍapiṇḍitatanormlāndriyasya kṣudhā kṛtvākhurvivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam // Suk_6.9 (=62) //

yadā na kathayati tadānaśanaṃ cakre /
patirāha-asminkathite mahatī hāniḥ paścāttāpaśca bhaviṣyati /
evaṃ bodhitāpi sā yāvannāgrahaṃ muñcati tadā tena daivopahatacittena kathitam /
uktañca-

yasmai devāḥ prayacchanti puruṣāya parābhavam /
buddhiṃ tasyāpakarṣanti na sa vetyātmano hitam // Suk_6.10 (=63) //
tena ca rājanvikramārkabuddhimuktena guhyaṃ kīrtitam /
yato hīnapuṇyo buddhyā mucyate /
uktañca-

rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
dyūte bhrātṛcatuṣṭayaṃ ca mahiṣīṃ dharmātmajo dattavān prāyaḥ satpuruṣo 'pyanarthasamaye buddhyā parityajyate // Suk_6.11 (=64) //

sā ca patimukhāt śrutvā sakhīpurī jagāda /
tayā cātmapatiḥ kuṭhārahastaḥ preṣito vināyakapārśve /
so 'pi padminīpatiśca prātastatra jagāma /
vināyako 'pi dvāvapi mayūrabandhairbandhayāmāsa /
so 'pi ca padminīpatiruktaḥ re tvadīya evāyamanarthaḥ /
tatastvayyeva daṇḍo yujyate /
tataḥ sakhīpatiryayāce /
tānpañca maṇḍakāntasmai sa pradadau /
tau dvāvapi svaṃ svaṃ gṛhaṃ jagmatuḥ /
tataḥ patyā dāpitāḥ /
paścāttāpaṃ ca kurute /
tatastvamapi rājendra! māṃ mā pṛccha /
tava paścāttāpo bhaviṣyati /
idaṃ ślokaṃ svayameva vicintaya /
iti kathayitvā bālapaṇḍitā utthāya svagṛhaṃ gatā /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ṣaṣṭhī kathā //


____________________________________________________________________


START Suk 7:


anyasmindine prabhāvatī śukaṃ papraccha-kīra! punastanmatsyahāsyakāraṇaṃ rājñā jñātaṃ śṛtaṃ na vā /
śukaḥ prāha-prātaḥ punarbālapaṇḍitāmākārayitvā rājā prāha-ki tanmatsyahāsyakāraṇam? brūhi śīghraṃ bālike! sā cāha-

devāgraho na kartavyaḥ paścāttāpo bhaviṣyati /
sthagikāsaktacittasya viprasyābhūtpurā yathā // Suk_7.1 (=65) //
asti dharaṇītale vatsonanāma paṭṭanam /
tatra vīrākhyo rājā tatra ca keśavo nāma brāhmaṇaḥ /
tena kadāciditi cintitaṃ yadahaṃ pitṛdhanaṃ na bhokṣye /
uktañca-

uttamāḥ svaguṇaiḥ khyātā madhyamāśca piturguṇaiḥ /
adhamā mātulaiḥ khyātā śvaśuraiścādhamādhamāḥ // Suk_7.2 (=66) //

kiñca- piara viḍhattai davvḍai caḍḍiri ko ṇa karei /
saiṃ biḍhavai saiṃ bhojaai viralā jaṇaṇi jaṇei // Suk_7.3 (=67) //

[pitrarjitaṃ dravyaṃ bhoginaṃ kaṃ na karoti /
svayamarjayati svayaṃ bhuṅkte viralā jananī janayati] // Suk_7.3* (=67*) //

ityavadhārya sa medinyāṃ babhrāma devatīrthaśmaśānanagareṣu dhanārtham /
anyadā sa nirjane pradeśe prasiddhe śivacatvare karālāyāḥ śmaśāne ca paribhramya pariśrāntaḥ kapilakamaṭhamapaśyat /
tatra ca paryaṅkasanasthaṃ tāpasaṃ dadarśa sa ca viprastasyāgre kṛtāñjalipuṭastasthau /
tāpaso dhyānaṃ śanairmuktvā evamuktavān-

kiṃ kasmai dīyate loke trāyate ko bhavārṇavāt /
asādhyaṃ sādhyate kasya kāle 'sminnatitheraho // Suk_7.4 (=68) //

tataḥ sa brāhmaṇa ūrdhvabāhurjagāda-tavāhamatithirdhanārthī /
tāpaso 'pi taṃ vipramalpayācaka dṛṣṭvā manasi duḥkhībabhūva /
uktañca-

stokārthaprārthanāndīnāndṛṣṭvodārānhi yācakān /
khidyante 'tīva manasi api prāṇapradāyinaḥ // Suk_7.5 (=69) //

kiñca-

ahihūo vi a vivaā karei suaṇo parassa upaāraṃ /
oṇei aṇṇadādhaṃ candaṇataruo sakhaṇḍo vi // Suk_7.6 (=70) //

[abhibhūto 'pi vipadā karoti sujanaḥ parasya upakāram /
apanayatyanyatāpaṃ candanatarukaḥ sahasrakaṇḍo 'pi] // Suk_7.6* (=70*) //

tato yogīndro "yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatī'tyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
uktaśca-"etattvayānyasmai na dātavyaṃ na kathanīyañca /
anyathā mama samīpe vyāvṛtya sameṣyati /
tadarpitaṃ yadā sa dvijaḥ prātaḥ spṛśati tadā suvarṇaśatapañcakaṃ dadāti /
sa ca ratnāvatīṃ purīṃ gataḥ /
tatra sthagikāṃ nāma veśyāṃ nityaṃ kāmayate /
sā ca taddravyāgamanaṃ na jānāti /
kuṭṭinī pṛcchati-hale! eṣa vipraḥ kimapi vyavasāyādikaṃ na vidhatte /
paraṃ dravyaṃ kuto 'smākaṃ vitarati kasmādvilasatīti /
tato veśyā taṃ pṛcchati /
sa vipraḥ sarvathā na kathayati /
tato veśyayā svakalayā bhaktyā cārādhitaḥ /
tataḥ pṛṣṭaḥ sankathayāmāsa yatsindūrāddravyāgamaḥ /
tayā ca suptasya sindūraṃ gṛhītam /
tato dravyābhāve kuṭṭinyā gṛhānniṣkāsitaḥ /
uktañca-

viśvāsapratipannānāṃ vañcane kā vidagdhatā /
aṅkamāruhya suptaṃ hi hantuṃ kiṃ nāma pauruṣam // Suk_7.7 (=71) //

sa viprastatsindūramapaśyanphūtkurvanrājadvāraṃ yayau, muṣito 'hamiti vadan /
tato vivādaḥ sañjātaḥ /
kuṭṭinyāha-

dhūrto 'sau matsutālubdho dhanahīno bhavatyasau /
manobhavagrahagrasto asamañjasamīdṛśam // Suk_7.8 (=72) //

janairguṇairasambhāvyaṃ rājñā kathaṃ sambhāvyate /
paraṃ satyamidaṃ jātaṃ sindūraṃ dhanadaṃ yataḥ // Suk_7.9 (=73) //

sa ca janairvaideśiko 'yamiti jñātvā nirvāsitaḥ /
tacca sindūraṃ yogīndrameva yayau /
tato rājanvikramāditya! sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
evaṃ tavāpi rājan! ratiḥ prītiśca na bhaviṣyati /
evamuktvā bālapaṇḍitā gṛhaṃ jagāma /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau saptamī kathā //

____________________________________________________________________


START Suk 8:


athāparedyuḥ prabhāvatī śukaṃ pṛcchati /
śuka uttaraṃ dadau-devi! bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha-deva! nāgrahaḥ kartuṃ yujyate /
yataḥ-

rājñā naivāgrahaḥ kāryaḥ śubhe vāśubhakarmaṇi /
tadaṅgāni hi bhūtāni rājñāṃ hi mahatī tanuḥ // Suk_8.10 (=74) //

ākhyāte ca tava mayā viṇikputryā yathābhavat /
na bahirna gṛhaṃ rājaṃstathā te 'pi bhaviṣyati // Suk_8.11 (=75) //

rājā pṛcchati-kathametat? bālapaṇḍitā prāha-asti pṛthvītale tripuraṃ nāma sthānam /
tasmintrivikramo nāma rāja /
tatra sundarābhidhāno vaṇik /
tadbhāryā subhagā nāmātīva kulaṭā /
sā ca bhartrā gṛhānniryāntī prayatnena niyantritā /
tāñca niyantraṇātpūrvameko vaṇigyakṣagṛhe sthitaḥ sakāmāmabhajat /
yadā ca bahirnirgacchanto patinā nivāritā tadā sakhīṃ prāha-sakhi! adya tvayā sa mānavo yakṣāyatana ākāraṇīyaḥ yathāhaṃ tatra gatvā taṃ rame /
tvayā ca mayi gatāyāṃ paścādasmadgṛhaṃ jvālanīyaṃ yathā gṛhakāryāsakto jano māṃ gātaṃ na jānāti /
atrāntare 'haṃ taṃ svecchayā bhuktvā samupāgacchāmi /
tataḥ sakhīvacanātsa pumāṃstatrāyātaḥ /
sāpyāgatā /
tadā ca gatāyāṃ tasyāṃ sā sakhī tadgṛhaṃ prajvālitavatī /
sa pumānprajvalane kutūhalī yakṣāyatanaṃ muktvā tatrāvalokanāya gataḥ /
sā ca tatra sthitāsamāptātmaprayojanā yāvatā gṛhamāgatā tāvatā gṛhaṃ dagdham /

na gṛhaṃ na bahirbhūpa vaṇigvadhvā yathābhavat /
tathā tava mahārāja bhaviṣyati suniścayam // Suk_8.12 (=76) //

atha cet jñātena ślokārthena prayojanaṃ tadā kalye svayameva jñāpayiṣyāmi /
ityuktvā sā gṛhaṃ yayau /
iti kathāṃ śrutvā prabhāvatī suptā //

iti śukasaptatau aṣṭamī kathā //


________________________________________________________________________


START Suk 9:


athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma-śuka! kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam? śukaḥ prāha-devi! na kimapi rājñā svayaṃ jñātam /
tato rājā prātardvijasutāmāhuya bālapaṇḍitāṃ prāha-tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi /
mayā tu kimapi na jñātam /
bālapaṇḍitā prāha-yadi rājannevamapi mayā kathyamānaṃ na vetsi, tataḥ śṛṇu /
puṣpahāso nāma mantrī sarvamantriṇāmagraṇīrnirdeṣo guptaḥ /
kimiti niyantrito 'sti /
rājā prāha-anvartho 'yaṃ puṣpahāsaḥ /
yataḥ yadāso madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati /
iyañca kathāpararājyamaṇḍaleṣu khyātābhūt /
tatastaiḥ preṣitāḥ svīyapumāṃsaḥ kutūhalānveṣaṇāya /
teṣu samāyāteṣu tena na hasitaṃ puṣpaprakaro 'pi nābhūt /
iti kāraṇātguptibandhaḥ /
bālapaṇḍitā prāha-kenāpi kāraṇena mantriṇā na hasitam, rājan! tatkāraṇaṃ tvayā jñātaṃ na vā? rājā prāha-mayā kimapi na jñātam /
bālapaṇḍitā prāha-tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi? uktañca-

dharmeṇa rāṣṭraṃ vindena dharmeṇaivānupālayet /
dharmāccharaṇyatāṃ yāti rājā sarvabhayāpahaḥ // Suk_9.1 (=77) //

yathā āgrahānmāṃ matsyahāsyakāraṇaṃ pṛcchasi tathā tamapi pṛccha hāsyakāraṇam /
sa evātmīyahāsyasya matsyahāsyasya ca kāraṇaṃ vaktā /
rājāpi tadvacanātpuṣpahāsaṃ mantriṇaṃ vastradānapūrvaṃ mantripade pratiṣṭhāpya matsyahāsyakāraṇaṃ papraccha /
mantryāha-yadyapi gṛhaduścaritamakathyam /
yataḥ-

arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
vañcanaṃ cāpamānaṃ ca matimānna prakāśayet // Suk_9.2 (=78) //

tathāpi tu rājājñā mahatī /
yataḥ-
prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā /
atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate // Suk_9.3 (=79) //

tato rājan! me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam, tena ca duḥkhena na hasitam /
rājāpīdamākarṇya puṣpahastakai rājñīmāhṛtya sammukhamavalokayāmāsa /
sā ca tena prahāreṇa kapaṭamūrcchāṃ nāṭayati sma /
puṣpahāso 'pi tāmavalokya sahāso babhūva puṣpotkaraśca samajani /
rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si? mantryapi sabhayamañjaliṃ baddhvābhāṣata-rājan! poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrcchitā, adhunā mūrcchiteti hāsyakāraṇam /
rājāpi sakopo "mantrinnidaṃ tvayā dṛṣṭaṃ śrutaṃ ve'ti papraccha /
mantryāha-svāmindṛṣṭamevedam /
yadi svāmī na pratyeti tadā kañcukamuttāryāvalokayatu /
evaṃ kṛte rājā sarvamajñāsīt /
mantriṇo dvijasutāyāśca mukhamavalokya kimidamityavādīt /
mantryāha-svāmin! yadidaṃ dvijaputryā gūḍhārthaṃ matsyahāsyakāraṇaṃ niveditaṃ tanmayā prakaṭīkṛtam /
ityevamukto rājā āsthānaṃ vyasarjayat /
atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ /
tena ca rājñā tasyā mañjūṣāsthito naro dṛṣṭo vināśitaḥ /
sā ca nijavāsādvisarjitā /
śukaḥ prabhāvatīmāha-

tathā tvamapi kalyāṇi mā kuruṣva vṛthāgraham /
yadāgrahaparo loke vilakṣo vikramārkavat // Suk_9.4 (=80) //

iti kathā śrutvā prabhāvatī suptā /

iti śukasaptatau navamī kathā //


____________________________________________________________________


START Suk 10:


anyadā saśṛṅgārā prabhāvatī śukamāha-

kiṃ kartavyaṃ mayā kīra tvaṃ vadādya priyamvada /
yadi te 'sti sakhī yāhi śṛṅgārīva sahāyinī // Suk_10.1 (=81) //
prabhāvatyāha-kathametat? śuka āha-asti rājapuraṃ nāma sthānam /
tatra devasākhyaḥ kauṭumbikaḥ, tatkalatre śṛṅgāravatī subhagā ca /

parasparaparitrāṇakṛtabandhaparāyaṇe /
parapuruṣalampaṭe prasiddhe ratakarmaṇi // Suk_10.2 (=82) //

anyadā yāvatsubhagā upapatinā saha gṛhāntarvidyeta tāvadbahiḥ sthānāt patirjhiṇṭahasto gṛhadvāri samāyayau /
tadā sā kathaṃ bhavatviti praśnaḥ? uttaramāha śukaḥ-tataḥ śṛṅgāradevyā sā nagnīkṛtya gṛhādbahirniṣkāsitā /
patirapi "kimidami'ti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ-yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā sañjātā /
tato yathāsthānaṃ gatvā muñca yathā praguṇā syāt /
tataḥ sa mūḍho yāvadevaṃ kartuṃ bahirjagāma tāvattayā gṛhādupapatirniṣkāsitaḥ /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau daśamī kathā //


________________________________________________________________________


START Suk 11:


pradoṣasamaye 'nyasminkāminī kāmamohitā /
vinayena śukaṃ prāha gacchāmi yadi manyase // Suk_11.1 (=83) //
śukaḥ prāha-

avaśyameva gantavyaṃ tvayetthaṃ mama niścayaḥ /
mano 'bhīṣṭe payo nimne gacchatkaḥ prativārayet // Suk_11.2 (=84) //

gatayāpi tvayā tatra kartavyaṃ kiñcidadbhutam /
yathā rambhikayā pūrvaṃ brāhmaṇārthe 'dbhutaṃ kṛtam // Suk_11.3 (=85) //

prabhāvatyāha-kathametat? śuka āha-asti dābhilākhyo grāmaḥ /
tatra vilocano grāmaṇīḥ /
tadbhāryā rambhikābhidhā paranapriyā /
tāṃ ca tadbhartṛbhayānna ko 'pi kāmayate /
tataḥ sā jalavyājāt ghaṭamādāya vāpīṃ yayau /
dṛṣṭvā ca tatra surūpaṃ pathikaṃ bhaṭṭaputraṃ krīḍārthaṃ dṛṣṭisaṃjñayā babhāṇa /
so 'pi kāminīdṛṣṭisañcāracaturo viveda tadākūtam /
uktañca-

udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti noditāḥ /
anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ // Suk_11.4 (=86) //

kiñca ṇaabbhantaragholantīe haaramaṇarāadiṭṭhīe /
puṇaruttapecchirīe bālaa kiṃ kiṃ ṇa bhaṇio si // Suk_11.5 (=87) //

[nābhyantaraṃ ghūrṇayantyā hṛdayamanorāma dṛṣṭyā /
punurutprekṣamāṇayā bālaka kiṃ kiṃ na bhaṇito 'si] // Suk_11.5* (=87*) //

acchīhiṃ cia bhaṇiaṃ hiaattthaṃ jo jaṇo ṇa lakkhei /
teṇa paḍibohieṇa e kiṃ kīrai ṇa kkhu alleṇa // Suk_11.6 (=88) //

[akṣibhyāṃ cirabhaṇitaṃ hṛdayasthaṃ yo jano na lakṣayati /
tena pratibodhitena ca kiṃ kriyate nu khalu ajñena] // Suk_11.6* (=88*) //

tataḥ sa tadantikamāgatya jagāda-bhadre kiṃ vidheyam? sāha-tvayā mama pṛṣṭhalagnena asmadgṛhaṃ samāgantavyaṃ mama patyuśca namaskāro vidheyaḥ /
sarvamanyadahaṃ kariṣye /
tvayā tathaiveti vācyam /
evamuktvā sā gṛhaṃ praviṣṭā /
so 'pi gṛhaṃ praviṣṭastatpatyaragre tasthau /
patirapi vismitaḥ /
tataḥ sā kumbhaṃ muktvā patyuḥ sakāśamāgatyāvravīt- nātha! upalakṣasva enam /
sa āha-ne vedmīti /
tataḥ sā prāha-ayaṃ mātṛmvasuḥ suto yo mayā śiśutve muktaḥ /
sa dhavalo nāma mama milanārthaṃ samāgamat /
tato mayā āliṅgya sarvāpi svajanavārtā pṛṣṭā /
sa ca brāhmaṇa "evamiti' jalpati /
tataḥ patinā sānujñātā taṃ mahānasaṃ nītvā bhojanācchādanasaṃskāraistoṣayāmāsa /
patirapi tuṣṭaḥ prāha-bhadra! tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ /
tadā ca rambhikā brāhmaṇakhaṭṭavāyāmupāvaśat /
tatastenoktam-tvayā patyugre ityuktaṃ yanmadīyo bhrātā samāgataḥ /
tattvaṃ me pratipannā bhaginī pratipannaṃ ca nirvāhyate /
uktañaca-

chijjau sīsuṃ aha hou bandhaṇaṃ caau savvahā lacchī /
paḍivaṇṇapālaṇe supurisāṇa jaṃ hou taṃ hou // Suk_11.7 (=89) //

[chidyatāṃ śīrṣamatha bhavatu bandhanaṃ calatu sarvathā lakṣmīḥ /
pratipannapālane supuruṣāṇāṃ yad bhavatu tad bhavatu] // Suk_11.7* (=89*) //

lajjijjai jeṇa maṇo mailijjai ṇiakulakkamo jeṇa /
kaṇṭhaṭṭhie vi jīe mā sundari taṃ kuṇijjāsu // Suk_11.8 (=90) //

[lajjate yena mano malinayati nijakulakramo yena /
kaṇṭhasthite 'pi jīve mā sundari taṃ kariṣyasi] // Suk_11.8* (=90*) //

rambhikā prāha-mā evaṃ vada /

yato 'tidurlabhā rāmā pitṛmātṛparāyaṇā /
pitṛmātṛmayairbhūtvā bhoktavyā kāminī raiḥ // Suk_11.9 (=91) //

uktañca-

kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm /
so 'vaśyaṃ narakaṃ yāti tanniḥśvāsahato naraḥ // Suk_11.10 (=92) //

so kiṃ va māṇai para mahila jo ṇavi jaṃpi emva /
.... .... .... // Suk_11.11 (=93) //

[sa kimeva manyate paramahilāṃ yo viparītaṃ jalpatyevam /
.... .... ....] // Suk_11.11* (=93*) //

jo ṇavi māṇai... so kiṃ va māṇai thī avarāi /
... ... ... mā kari ṇeha amhahaṃ bhaṅgu // Suk_11.12 (=94) //

[yo viparītaṃ manyate...sa kimiva manyate striyamaparām /
... ... ...] // Suk_11.12* (=94*) //

śrūyate rukmiṇī pūrvaṃ kṛṣṇeva madanāturā /
gṛhītā bhrātṛjāyāpi kaḥ kāmamatilaṅghayet // Suk_11.13 (=95) //

virañcirapi kāmārtaṃ svasutāmabhilāṣukaḥ /
dṛśyate 'dyāpi viyati hāriṇīṃ tanumāśritaḥ // Suk_11.14 (=96) //
vivāhe pārvatī dṛṣṭvā harasya haravallabhām /
caskanda retastasyāpi bālakhilyāstadudbhavāḥ // Suk_11.15 (=97) //

tayaivaṃ bodhito mūrkhaḥ sa yāvadramate na tām /
phūtkṛtaṃ muṣitāsmīti trāyatāṃ trāyatāmaho // Suk_11.16 (=98) //

tayā ca phūtkṛte kimidamiti kurvāṇo bāndhavaiḥ saha dhāvito bhartā /
sa ca kathaṃ mucyate? iti praśnaḥ /
uttaram-evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda-svāmini! prāṇān rakṣa /
tavehitaṃ kariṣyāmi /
evaṃ sthite sā dugdhasahitaṃ bhaktamaḍhaṇḍholayat antike jvalinamajvālayat /
āgataṃ ca patiṃ jagāda-asya viṣūcikā upapannā /
tato mayā phūtkṛtam /
evamuktvā dugdhabhaktaṃ pradaśitam /
patirapi mūrkho dṛṣṭvā yayau /
tataḥ sā patyau supte yadṛcchayā surataṃ cakāra /
so 'pi ca māndyavyājānmāsamekaṃ sthitaḥ paścājjagāma /
iti śrutvā prabhāvatī suptā /

iti śukasaptatau ekādaśī kathā //


____________________________________________________________________


START Suk 12:


athānyadā sā calitā /
śukaḥ prāha-

viparīte samāyāte yadi vetsi tvamutaram /
yathā śobhikayā proktaṃ vavvūle carite sati // Suk_12.1 (=99) //

astyatra nalauḍāgrāme kulālo mahādhanaḥ /
tasya bhāryā śobhikā nāma paraṃ kulaṭā naralampaṭā ca /
sā patyau bahirgate upapatisahitā gṛhāntaḥ krīḍati /
tasyāścaivaṃ sthitāyā bhartā gṛhaṃ samāgamat /
tadanantaraṃ sā kathaṃ bhavatviti praśnaḥ //
śukaḥ prāha-yadā ca tayā sa āgacchan jñānastadā upapatiruktaḥ-"ca] tvaṃ vavvūlavṛkṣam' /
evaṃ ca sa tayo proktastathā cakāra /
tasya ca vṛkṣe caṭataḥ paridhānavastraṃ vilagnaṃ nagno 'pi vṛkṣamārūḍhaḥ /
tasmiṃśca vṛkṣamārūḍhe patiḥ prāha-kamidamiti /
sā āha-ayaṃ śatrubhirabhibhūto 'dovastramapi tyaktvā vavvūlamadhirūḍhaḥ /
tataḥ samāgatya tasyāḥ patinā vṛkṣānmandaṃ mandamuttārya sa svagṛhaṃ preṣitaḥ /
tayā dhūrtayā ca sahahastatālaṃ hasitam /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau dvādaśokathā //


____________________________________________________________________


START Suk 13:


athānyedyuḥ prabhāvatī śukaṃ pṛcchati /
śuka āha-

vraja devi sukhaṃ bhuṅkṣva ardhabhukte patau yathā /
kṛtaṃ rājikayā cittamuttaraṃ dhūlisaṃyutam // Suk_13.1 (=100) //

asti nāgapuraṃ nāma sthānam /
yatraiko vaṇika /
tatpatnī rājikānāmnī surūpā paraṃ duścāriṇo /
vaṇiksutaśca tāṃ narāntarāsaktāṃ na jānāti /
tataśca ekadā sa bhojanāya yadopaviṣṭastadā upapatiḥ kṛtasaṃketo mārge gacchan tayā dṛṣṭaḥ /
taṃ ta dṛṣṭvā gṛhe 'dya dhṛtaṃ nāsti ityuktvā dravyaṃ tatsakāśādādāya ghṛtānayanadambhena veśmato nirgatya ca sā bahirjāreṇa saha ciraṃ sthitā /
patistu gṛhe kṣudhārtaḥ kruddhaśca /
tataḥ sā kathaṃ gṛhaṃ gantumarhati-iti praśnaḥ /
uttaram-tataḥ sā hastau pādau mukhaṃ ca dhūlidhūsaraṃ vidhāya sadrammā dhūliṃ gṛhītvā gṛhamāgatā /
patiḥ kruddho raktekṣaṇaḥ kimidamityāha /
sā ca saniḥśvāsaṃ rudatī dhūlipuñjaṃ darśayitvā idamuvāca-yatkṛte tvaṃ kruddhaḥ sa te dravyo 'tra dhūlyāṃ patitaḥ /
enāmutkṣipya gṛhāṇa tvam /
evamuktaḥ sa vilakṣaḥ tadaṅgāni vastrāñcalena sammārjya sāntvayāmāsa vividhalālanaiḥ /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau trayodaśī kathā //


____________________________________________________________________


START Suk 14:


sā nitambini anyedyuścalitā /

śukenoktam- yuktameva viśālākṣi paraṃ rantuṃ yadṛcchayā /
yadyāyāte patau vetsi dhanaśrīriva bhāṣitum // Suk_14.1 (=101) //

prabhāvatyāha-kimetat /
śukaḥ prāha-asti padmāvatī purī /
tatra dhanavālo nāma vaṇik /
tasya bhāryā prāṇebhyo 'pi priyā dhanaśrornāma /
tacca mithunaṃ parasparaṃ snehanirbharaṃ krīḍati /
anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma /
sā ca tasmingate saṃsthiteva gṛhasthitā /

na snāti na ca sā bhuṅkte na jalpati sakhīsamam /
nirastāśeṣasaṃskārā svadehe 'pi parāṅmukhī // Suk_14.2 (=102) //

malayānilamārūḍhaḥ kokilālāpaḍiṇḍimaḥ /
mallikāmodadūtaśca madhupāravamaṅgalaḥ // Suk_14.3 (=103) //


anyadā tu samāyāto vasantaḥ kālarāṭ kṣitau /
mano 'pi vikriyāṃ yasminyāti saṃyamināṃ kila // Suk_14.4 (=104) //

tasminvasantotsave gṛhopari sthitā nagarīrāmaṇīyakamālokya yauvanaṃ rūpaṃ ca nininda /
sakhī ca tadiṅgitajñā jagāda-bhāmini! rūpaṃ vayaśca mā vyarthaṃ vidhehi /

yataḥ- vādyate śṛṇu rambhoru kokilārāvaḍiṇḍimaḥ /
madanasya nṛpasyeva vasantena dharātale // Suk_14.5 (=105) //


muñcantu māninaḥ sarve mānaṃ sevantu vallabhāḥ /
gatvaraṃ yauvanaṃ loke jīvitaṃ ca tathā calam // Suk_14.6 (=106) //

tatastvamapi kuru vayaḥsāphalyamityukte dhanaśrīrjagāda-nāhaṃ vilambituṃ sahāmi /
yattvayā bhavati tat śīghraṃ vidhehi /
tatastayā sā narāntareṇa yojitā /
yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā /
tatkāle ca patirdeśāntarādājagāma /
tadā sā kathaṃ bhavatviti praśnaḥ /
śukaḥ prāha-yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyokm-nātha! tvayā tādavadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
tena caivaṃ pratipanne sā madhye gatvā bhaṭṭārikāṃ pūjayitvā purato veṇīṃ sthāpayāmāsa /
evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhantardevīpurato nītvā jagāda-nātha! pūjaya gṛhādhidevatām /
tena pūjayatā veṇīṃ dṛṣṭvā uktam-kimidamiti /
tayoktam-mayopayācitamāsīt /
yadā me patiḥ sameṣyati tadā svāminyahaṃ tavāgre veṇīṃ chetsyāmi /
tadadhunā mayā kṛtam /
sa ca mugdho devīṃ namaskṛtya tāṃ bahu mānayāmāsa /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau caturdaśī kathā //


____________________________________________________________________


START Suk 15:


anyadā sā calitā /

hasannāha śuko yāhi yadi kartuṃ tvamuttaram /
vetsi yathā śriyādevyā nūpure 'pahṛte kṛtam // Suk_15.1 (=107) //

asti śālipuraṃ nāma nagaram /
tatra śāligo vaṇik /
tatpatnī jayikā /
tayoḥ suto guṇākaro nāmābhūt /
tadbhāryā śriyādevī /
sā cāpareṇa subuddhināmnā vaṇijā saha ramate /
tato lokāpavāde 'pi saṃjāte 'nuraktastadīyaḥ patirna kimapi karṇe karoti /
uktañca- rattā picchanti guṇā dosā picchanti je virattatti /
majjhatthā uṇa purisā dosā vi guṇā vi picchanti // Suk_15.2 (=108) //


[raktāḥ pṛcchanti guṇān doṣān pṛcchanti ye viraktāḥ /
madhyasthāḥ punaḥ puruṣā doṣānapi guṇānapi pṛcchanti] // Suk_15.2* (=108*) //


kiñca- mahilārattā purisā cheā vi ṇa saṃbharanti appāṇaṃ /
iare uṇa taruṇīṇaṃ purisā salilaṃ va hatthagaaṃ // Suk_15.3 (=109) //


[mahilāraktāḥ puruṣāśchekā api na sambharanti ātmanām /
itare punastaruṇīnāṃ puruṣāḥ salilameva hastagatam] // Suk_15.3* (=109*) //

anyadā sā śvaśureṇa narāntarasahitā suptā dṛṣṭā /
tataścaraṇānnūpuraṃ śvaśureṇa cottāritaṃ tayā ca jñātam /
tataḥ sā taṃ jāraṃ prasthāpya bhartāraṃ tatrānīya tena saha suptā /
nidrāntare ca patirutthāpitaḥ kathitañca-tvadoyena pitrā nūpuramasmatpādādavartāya gṛhītam /
evaṃvidhaṃ ca pātakaṃ kvāpi na dṛṣṭaṃ yadvadhūpādāt śvaśuro nūpuraṃ gṛhṇāti /
tenoktam-prātaḥ pituḥ sakāśātsvayamarpayiṣyāmi /
tena ca guṇākareṇa pitara nirbhartsya tatsakāśānnūpuraṃ yācitam /
pitrā coktam-yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam /
tayoktam-tvatputreṇa saha suptāhamāsam /
ityarthe divyaṃ karomi /
atraiva grāme uttarasyāṃ diśi yakṣo 'sti /
tasya jaṅghāntarānnirgamiṣyāmi /
yaḥ kaścitsatyo bhavati sa jaṅghayorantarānniṣkrāmyatīti prasiddham /
evaṃ śvaśureṇa cāṅgīkṛte sā kulaṭā sati dine jārasya gṛhe gatvā tamuvāca-bho kānta! prātarahaṃ divyārthaṃ yakṣasya jaṅghāntarānnirgamiṣyāmi /
tvayā tatra samāgatya vātūlatvamāśritya mama kaṇṭhagraho vidheyaḥ /
tena ca tathokte sā svagṛhamājagāma /
atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikamādaya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṅketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
tata āḥ kimetadityabhidhāya sā punaḥ snānārthaṃ yayau /
so 'pi grahilo lokaiḥ kaṇṭhe gṛhītvā tasmātpradeśāddūrīkṛtaḥ /
sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca-bho bhagavanyakṣa! nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
yakṣo 'pi tadbuddhi manasi ślāghamāna eva sthitaḥ /
sāpi satīti samastalokaiḥ pūjitā svabhavanaṃ jagāma /
evaṃ cet śriyādevīvatkartuṃ jānāsi tadā vraja /
iti śrutvā prabhāvatī suptā /

iti śukasaptatau pañcadaśī katā //


________________________________________________________________________


START Suk 16:


anyadā sā calitā śukaṃ prāha-śukāhaṃ narāntaraṃ gamiṣyāmi /

śukaḥ prāha- satyameva tvayābhāṇi kartavyaṃ yanmano 'nugam /
manastu mugdhikā yadvadaśakyānkhedayatyalam // Suk_16.1 (=110) //

tacdhrutvā prabhāvatyāha-kathametat /
so 'bravīt-asti vidiśā nāma purī /
tasyāṃ janavallabho nāma vaṇik /
tasya bhāryā mugdhikā nāma capalā svairiṇī /
yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
yadā ca tairevamuktā tadā tayāpyuktam-ayameva bahiḥśāyī sadaiva /
māṃ mudhāpavādayati /
tatastairmilitvā nirbandhaḥ kṛtaḥ "yaḥ ko 'pi adyaprabhṛti bahiḥśāyī so 'parādho" /
evaṃ nirbandhe kṛte 'pi sā suptaṃ patiṃ vihāya bahirgatā /
tasyāṃ ca bahirgatāyāṃ sa patirdvāraṃ datvā suptaḥ /
yadā cabahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ /
tadā sā dvāraṃ pidhāya madhye sthitā /
so 'pi ca bahiḥ sthito "hā priye' evaṃ vadanmahatā śabdena goditumārabdhaḥ /
sāpi vigopakabhayādbahirnirgatya patiṃ madhye nināya /
tatastanmithuna parasparaṃ nirbandhaṃ cakāra /
yadadyaprabhṛti mayā tvayā visaṃvādo na vidheyaḥ /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ṣoḍaśī kathā //


____________________________________________________________________


START Suk 17:


anyadā sā hasantī narāntaragamanāya śukaṃ pṛcchati /
śuka āha-yadeva manaso 'bhīṣṭaṃ tadeva kāryam /

uktañca- dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet /
satyapūtaṃ vadedvākyaṃ manaḥpūtaṃ samācaret // Suk_17.1 (=111) //


mano 'nukūlaṃ kurvantu tanvi te duḥkhamāgatam /
soḍhuṃ śaktāstathā vaktuṃ guṇāḍhyo brāhmaṇo yathā // Suk_17.2 (=112) //

prabhāvatī pṛcchati-kathametat /
śukaḥ kathayati-asti viśālā purī /
tatra yāyajūko brāhmaṇaḥ /
tasya patnī pāhinī nāma surūpā ativallabhā /
tatputraḥ pitrā sarvāmapi kramādvidyāṃ grāhitaḥ /
anyadā sa pitarau muktvā deśāntaraṃ gataḥ /
guṇāḍhya iti viśruto babhūva /
jayantyāṃ ca nagaryāṃ buddhijīvanaṃ vyacintayat /
tataḥ ṣaṇḍaṃ yavakāśādibhiḥ pupoṣa /
so 'pi ṣaṇḍastamanu paribhramati /
anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kṭuṭinīṃ jagāda-asmadīyā balīvardāḥ savastukā prātareṣyanti /
adyāhaṃ tṛṇānayanārthamāgataḥ /
tadyatra asmadīyasya balīvardasya sthānaṃ bhavati tatrāhaṃ svapimi /
ityukte sā kuṭṭinī balīvadadhanaiṣiṇī taṃ sthāpayāmāsa /
so 'pi taṃ ṣaṇḍaṃ baddhvā vilāsinīpārśve yayau /
tayā ca snāpito bhojitaśca guṇāḍhyo rajanyāṃ śṛṅgāritaḥ tatsakāśe sthitaḥ /
so 'pi ca prabhātāyāṃ niśi prathamamevotthāya svarṇaśṛṅkhalā gṛhītvā jagāma /
gate ca tasminnekā ceṭī utthitā ṣaṇḍamadṛṣṭvā kuṭṭinīṃ pratyāha "āue kimidam' /
tatastaṃ vilāsinīpārśvādgataṃ jñātvā maunaṃ vidhāya sthitā /

uktañca- arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca /
vañcanaṃ cāpamānaṃ ca matimānna prakāśayet // Suk_17.3 (=113) //

anyadā guṇāḍhyo dyūtanirjitaḥ khaṭikāhasto veśyayā dhṛtaḥ /
tenopāyaścinnitaḥ-śambalo śambalīti jagāda /
tatastayā rājabhayānmuktaḥ /
tatastasyāṃ calitāyāṃ pṛṣṭhalagna eva śambalīti vadan gacchati /
tatastayā vijane nītvā hastātprasādya svarṇābharaṇaṃ dattam /

soḍhuṃ tyaktuṃ ca yaḥ śakto manasā kṛtamanyathā /
mano 'nukūlatāṃ kurvanna sa nindyaḥ sadā satām // Suk_17.4 (=114) //

iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau saptadaśī kathā //


____________________________________________________________________


START Suk 18:


anyadā sā calitā śukenoktā /

gaccha devi na te deṣo gacchantyāḥ paraveśmani /
yadi kāciccharīre te buddhiḥ sarṣapacauravat // Suk_18.1 (=115) //

asti śubhasthānaṃ nāma nagaram /
tatra daridro nāma vaṇik /
tasya gṛhe cauraḥ praviṣṭaḥ /
so 'pi ca tatrānyatkimapyalabhamānaḥ sarṣapān gṛhītvā nirgato rājapuruṣaiḥ prāptaḥ /
sarṣapān gale baddhvā bhrāmito rājakulātsa kathaṃ mucyate /
uttaram-yo yaḥ pṛcchati tasya tasyāgre vadati-aho sarṣapāṇāṃ madhye na kiñcit /
tato rājñā sabhāyāmākārya pṛṣṭaḥ-tava vaco 'bhiprāyaṃ na jāne /

prāha- balervarṣadine lokaḥ sarṣapānpañcarakṣakān /
haste badhnāti tannūnamapramāṇamataḥ param // Suk_18.2 (=116) //

yato 'hametāvadbhirapi gale baddhairbaddhaḥ rājāpi tadākarṇya hasaṃstaṃ mumoca /
iti śrutvā prabhāvatī suptā /

iti śukasaptatau aṣṭādaśī kathā //


____________________________________________________________________


START Suk 19:


anyadā prabhāvatī calitā /

śukaḥ prāha- kuru yadrocate bhīru yadi kartuṃ tvamīśvarā /
yathā santikayā bhartā svacchandā ca vimocitā // Suk_19.1 (=117) //

asti karahaḍābhidhaṃ puram /
tatra rājā guṇapriyo nāma yathārthaḥ /
tatra ca soḍhoko nāma śreṣṭhiḥ /
tadbhāryā santikā nāma pativratā /
tatraiva cānyo vaṇik /
tadbhāryā svacchandā nāma puṃścalī /
sā ca soḍhākaṃ nityamicchati paraṃ so 'bhivāñchāṃ na vidhatte /
anyadā ca manorathābhidhaṃ yakṣaṃ namaskartuṃ jagāma saḥ /
tataḥ svacchandā pṛṣṭhalagnā tatra praviṣṭā /
sa ca hāvabhāvādyairanukūlito bhuktaḥ /
yuktamuktañca-

sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
bhrūcāpākṛṣṭamuktāḥ śravaṇapathajuṣo nīlapakṣmāṇa ete yāvallīlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti // Suk_19.2 (=118) //

tacca mithunaṃ dṛṣṭvā rājapuruṣaḥ tadbandhanāya yakṣagṛhaṃ veṣṭitam /
santikā ca śuddhiṃ jñātvā rātrau mahatā tūryaśabdena yakṣagṛhaṃ gatā /
teṣāmārakṣakāṇāṃ purata uktam-ahamadyadinavratā yakṣaṃ dṛṣṭvā bhojanaṃ vijane vidhāsye /
māṃ ca kiñciddhanaṃ gṛhītvā madhye praveśayatu /
tairapi tathaiva kṛtam /
tatastayā svacchandā svaveṣāṃ kārayitvā bahirniṣkāsitā /
svayaṃ madhye sthitā /
taṃ ca prātarnijakāntāsahitaṃ dṛṣṭvā ārakṣakā vilakṣībabhūvuḥ /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ekonaviṃśatitamī kathā //


____________________________________________________________________


START Suk 20:


anyadā prabhāvatī śukaṃ papraccha /

śukaḥ prāha- gaccha devi mano yatra ramate te narāntare /
kelikāvadyadā vetsi pativañcanamadbhutam // Suk_20.1 (=119) //

asti sābhramatyā nadyāstaṭe śaṅkhapuraṃ nāma sthānam /
tatra ca karṣukaḥ sūrākhyo dhanī /
tasya kelikā bhāryā paraṃ kuṭilā kulaṭā ca /
sānyasminnadītīre siddheśvarapurasthaṃ brāhmaṇaṃ kāmayate /
tadāsaktā ca rātrau prātiveśikādūtikāsāhāyyānnadīṃ tīrtvā tadantikaṃ prāpnoti /
anyadā bhartrā jñātam /
sa ca tatra gatastaccaritragaveṣaṇāya /
yāvatsā nadītīre tatra samāgatā tayā ca tāvaddṛṣṭaḥ /
tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya-"svāmini! purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
prātiveśmikayoktam evamastviti śrutvā patistuṣṭo bhūtvālakṣita eva jagāma /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau viṃśatitamī kathā //


____________________________________________________________________


START Suk 21:


anyasmindine prabhāvatyā puṣṭaḥ śukaḥ prāha-

vraja devi na doṣo 'sti vrajatāṃ sarvakarmasu /
buddhirasti yadā yeṣāṃ mandodaryāḥ sahāyinī // Suk_21.1 (=118) //

prabhāvatyāha-kathametat /
śukraḥ-asti pratiṣṭhānaṃ nāma nagaram /
tatra hemaprabho nāma rājā /
śrutaśīlo mantrī /
śreṣṭhī yaśodharaḥ /
mohinī bhāryā /
tayostanayā mandodarī /
sa śrīvatsāya vaṇije kāntipurīsamāgatāya dattā /
tanmithunamatīva snehalampaṭam /
sā ca prātiveśmikayā pitṛbhāryayā kuṭṭinyā daṃṣṭrākarālayā yojitamanyaṃ rājaputramupabhuṅke /
sā'pannasattvā bhūtā garbhasaṃbhavātsaṃjāte dohade rājavallabhaṃ mayūraṃ mārayitvā bhakṣitavatī /
rājā tu tasminmayūre samāgate bhuṅkte iti sthitiḥ /
tasmindivase tu bhojanavelāyāṃ na labdhaḥ /
ḍiṇḍimaghoṣaṇe kṛte kuṭṭinyā paṭahaḥ spṛṣṭaḥ /
tayā ca jñātaṃ yatkayācidāpannasattvayā mayūro dohadādbhakṣitaḥ /
tataḥ sā garbhavatī pṛṣṭā tayā kuṭṭino gṛhamāgatā sammānitā /
uktañca-

mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane, śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
marmajñeṣvanuvartanaṃ bahuvidhaṃ mānaṃ jane garvite, śāṭhyaṃ pāpajane narasya kathitāḥ paryantamaṣṭau guṇāḥ // Suk_21.2 (=119) //

tayā ca sarvo 'pi mayūravṛttānto niveditaḥ /
sā cakuṭṭinī viśvāsaghātikā /
uktañca-

na viśvasedaviśvaste viśvaste 'pi na viśvaset /
viśvāsād bhayamutpannaṃ mūlādapi nikṛntati // Suk_21.3 (=120) //
dāreṣu gopyaṃ puruṣasya kiñcidgopyaṃ vayasyeṣu suteṣu kiñcit /
yuktaṃ na yuktaṃ manasā vicintya vadedvipaścinmahato 'nurodhāt // Suk_21.4 (=121) //
kiñca-

sopacārāṇi vākyāni śatrūṇāmiha lakṣayet /
avicāritagītārthāṃ mṛgā yānti parābhavam // Suk_21.5 (=122) //

kirāte 'pyuktam-

vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ /
praviśya hi ghnanti śaṭhāstathāvidhānasaṃvṛtāṅgānniśitāiveṣavaḥ // Suk_21.6 (=123) //

kuṭṭinyā tatsarvaṃ jñātvā mantriṇe niveditam /
mantriṇāpi rājñe /
rājā prāha-

mā hohi suhaggāhi mā pattihi jaṃ ṇa diṭṭhapaccakkhaṃ /
paccakkhammi vi diṭṭhe juttājuttaṃ viutaṇāhi // Suk_21.7 (=124) //

[mā bhava sukhagrāhī mā pratyehi yanna dṛṣṭaṃ pratyakṣam /
pratyakṣe 'pi dṛṣṭe yuktāyuktaṃ vijānīhi] // Suk_21.7* (=124*) //


tadvaṇijo nagarapradhānasya vadhvā naitanniṣpadyate /
yāvadātmanā na dṛṣṭaṃ tāvadasau na viḍambyaḥ /
tacca kuṭṭinyā agre mantriṇā niveditam /
kuṭṭinī ca mantriṇaṃ peṭāyāṃ nikṣipya tadgṛhe nyāsavyājena mumoca /
svayaṃ ca tatra gatvā tāmabhāṣata- mugdhe! yanmayūrabhakṣaṇaṃ kṛtaṃ tattvaṃ me ślāghyā /
uktañca-

eṇaḥ kuraṅgo harimastittirirlāva eva ca /
mayūracarmikūrmāśca śreṣṭhā māṃsagaṇeṣvapi // Suk_21.8 (=125) //

punarapi samagro vṛttāntaḥ puṣṭaḥ /
kathyamānaśca peṭāhananakṛtasaṃjñena mantriṇā śrutaḥ /
tatkathaṃ sā śreṣṭhivadhūstatpitā śvaśuraśca mucyantām /
uktañca-

na nīcajanasaṃsargānnaro bhadrāṇi paśyati /
darśayatyeva vikṛrtiṃ supriye 'pi khalo yataḥ // Suk_21.9 (=126) //

nāśayitumeva nīcaḥ parakāryaṃ vetti na prasādhayitum /
pāṭayitumeva śaktirnakhoruddhartumannapiṭam // Suk_21.10 (=127) //

dujjaṇajaṇaṇaṃ sagge kāaccāo vi hoi vibuhāṇaṃ /
pecchaha tilehi pattaṃ khalasaṃge pīḍaṇaṃ jatto // Suk_21.11 (=128) //

[durjanajanānāṃ saṃge kāyatyāgo 'pi bhavati vibudhānām /
prekṣasva tilānāmapi khalasaṅge pīḍanaṃ yataḥ] // Suk_21.11* (=128*) //

yāvatsā kuṭṭinī peṭāṃ hastena hanti tāvatsā vaṇikputrī savitarkamavādīt-

vibhātā rajanī tāvadyāvadevaṃ kṛtaṃ mayā /
prabuddhaṃ ca tadā mātarnāgre kiñcidvidṛśyate // Suk_21.12 (=129) //

mārtamayā evaṃvidhaḥ svapno dṛṣṭa /
yaḥ kaścidarthapramāṇo me bhavati sa kathyatām /
evaṃ śrutvā mantrī dvāramāhatya bahirnirgataḥ /
tataḥ sammānitā vaṇigvadhūḥ sā tu kuṭṭinīti nirvāsitā /
iti kathāṃ śrutvā prabhāvatī suptā //


iti śukasaptatau ekaviṃśatītamī kathā //


____________________________________________________________________


START Suk 22:


punaḥ prabhāvatyā pṛṣṭaḥ śukaḥ prāha-

yāhi devi punaryāhi madīyaṃ matamīdṛśam /
yadi vetsyuttaraṃ kicidyathā māḍhukayā kṛtam // Suk_22.1 (=130) //

tacchrutvā prabhāvatyāha-kathametat /
śukaḥ prāha-dāmbhilāgrāme soḍhāko nāma karṣukaḥ /
tadbhāryā māḍhuka nāma /
tāṃ ca bhaktahāriṇīṃ pathi gacchantīm eko bahiḥ sūrapālākhyo naro bhuṅkte /
sā kadācinmārge bhaktaṃ muktvā tena saha sthitā /
tato mūledavena dhūrtena tasminbhakte uṣṭrikā kṛtā /
tayā ca evaṃ jātaṃ bhaktamanutpāṭayitvā nīnam /
yāvacca bhartrā uṣṭikā dṛṣṭā tāvatkimiditi sā pṛṣṭā /
tatastayā tatkālottaraṃ kṛtvoktam-nātha! adya rātrau svapne uṣṭrikayā bhakṣito dṛṣṭastvam /
tato mayā vighnāpahārāya viparītamidaṃ kṛtam /
viśrabdhaṃ bhakṣaya yathā vighno naśyati /
iti śrutvā ratātmanā tenoṣṭrikāpi bhakṣitā /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau dvāviṃśatitamī kathā //


____________________________________________________________________


START Suk 23:


anyadā sakhyastāṃ puruṣāntarābhisaraṇāyaivamūcuḥ-

yatra svedalavairalaṃ vilulitairvyālupyate candanaṃ sacchedairmaṇitaiśca yatra raṇitaṃ na śrūyate nūpuram /
yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ // Suk_23.1 (=131) //

tathā ca- saṃsaatulaṇa jahiṃ caḍai tassuṇa jīviu dhaṇu /
āi parā jahi lahijjai taṃ ji bhaṇijjii pemmu // Suk_23.2 (=132) //

[saṃśayatulāyāṃ na yaḥ ārohati tasya na jīvitaṃ dhanyam /
āgate parā yā labhyate tadeva bhaṇyate prema] // Suk_23.2* (=132*) //
ārogyaṃ paramānandaḥ sukhamutsāha eva ca /
aiśvaryaṃ priyasambhogaṃ vinā sarvaṃ nirarthakam // Suk_23.3 (=133) //

uktañca-
ātmānamālokya ca śobhamānamādarśabimbe stimitāyatākṣī /
haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ // Suk_23.4 (=134) //

śukaḥ prāha-

sulabhāḥ puruṣā rājansatataṃ priyavādinaḥ /
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ // Suk_23.5 (=135) //

tataḥ kiṃ bahunoktena tvaṃ caitāḥ kṛtyakovidāḥ /
kuṭṭinīcaritaṃ śrutvā tadvicāryaṃ tvarānvitāḥ // Suk_23.6 (=136) //

prabhāvatyāha-kathametat /
śuko 'bravīt-asti padmāvatī purī /

yatra maṇikuṭṭimamārgeṣu śobhate ravivistaraḥ /
śeṣaphaṇamaṇirāgo vasudhāmivopāgataḥ // Suk_23.7 (=137) //

tatra śudarśano nāma rājā /

śaśinā hariṇā caiva balinā kuśabhūbhujā /
kuśaśakticchalatyāgasampadyasya na khaṇḍyate // Suk_23.8 (=138) //

kiṃ tasya varṇyate rājñaḥ prajāpālanaśalinaḥ /
yasmiṃlloke na dṛṣṭā hi doṣā ravikarairiva // Suk_23.9 (=139) //

tasya śṛṅgārasundarī nāma bhāryā /
tasya nṛpatestayā saha krīḍato groṣmakālo 'vātarat /

yatra sūraḥ kharo ghasro yatra dīrgho 'tiduḥsahaḥ /
kharaśca pavano bhīru grīṣme sarvamidaṃ kharam // Suk_23.10 (=140) //

candanaṃ śucivastraṃ ca pānīyaṃ śuci śītalam /
sevyamāno 'pi madhuraḥ śucirjayati nānyathā // Suk_23.11 (=141) //

madhyāhne candanaṃ yeṣāṃ sāyaṃ majjanasevanam /
rātrau vyajanavātaśca teṣāṃ grīṣmo 'pi kiṅkaraḥ // Suk_23.12 (=142) //

evaṃvidhe grīṣme ca candranāmā vaṇik prabhāvatībhāryāsameto gṛhoparibhūmikāyāmāruḍhaḥ /
karairyukto 'pi nirālambaḥ ādityaḥ paścimābhyonidhitaṭaṃ gataḥ /
uktañca-

pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā /
avalambanāya dinabharturabhūnna patiṣyataḥ karasahasramapi // Suk_23.13 (=143) //

tatrasthaḥ sa tathā bhānū rāgaśeṣo gatāṃśukaḥ /
bhātīva vidrumaghaṭaḥ srastaḥ saṃdhyāvadhūkarāt // Suk_23.14 (=144) //

atrāntare viśālākṣi candro hantuṃ tamoripum /
udayādriśiraḥ sthātumudyatoṃ'śubhaṭairvṛtaḥ // Suk_23.15 (=145) //

prācīmukhe vibhātīndurudayādriśiraḥsthitaḥ /
dīpastribhuvanasyeva pracchannasya tamisrayā // Suk_23.16 (=146) //

udayācalamāruḍho bhāti candro niśāmukhe /
yāminīvanitotsaṅga śulkaḥ kṛṣṇaśiraḥsthitaḥ // Suk_23.17 (=147) //

evaṃvidhe niśāmukhe sa vaṇik vikrīḍitayā tayā sārdhaṃ krīḍitaḥ /
asya rāmanāmā sutaḥ saṃjātaḥ /
tasmai pitrā vidyāścāśeṣā grāhitāḥ /
tasya mātānyadā candraṃ prāha-mama eka eva putraḥ /
tato 'hamatiśayena duḥkhārtā /
candraḥ prāha-eko 'pi tvadīyaḥ sutaḥ ślāghyaḥ /
uktañca-

caturo madhurastyāgī gambhīraśca kalālayaḥ /
guṇagrāhī tathā caivaṃ eko 'pīdṛgvaraḥ sutaḥ // Suk_23.18 (=148) //

tathā ca-

kiṃ jātairbahubhiḥ putraiḥ śokasantāpakārakaiḥ /
varamekaḥ kulālambī yatra viśrūyate kulam // Suk_23.19 (=149) //

ityuktvā dhūrtamāyāṃ kuṭṭinīmākāryedamabravīt--tava kanakasahasraṃ dāsye /
mama putraṃ strīmāyāvañcanadakṣaṃ kuru /
tatheti tayā pratijñāte putraṃ samākṣikaṃ tasyai dattvā yadyasmatputraḥ kvāpi veśyāyāḥ kapaṭena jito bhavati tadāhaṃ dviguṇaṃ kanakaṃ grahīṣye /
tayoktam evamastviti /
lekhayitvā putraṃ tadgṛhe preṣayāmāsa /
sa ca tatrastho veśyājanodbhavānvikārān gṛhṇāti /
tadyathā--

vaiśikīṃ kṛtrimāṃ vāṇīṃ vyalīkān śapathāṃstathā /
kauṭilyaṃ kṛtrimaṃ bhāvaṃ kṛtrimaṃ ruditaṃ tathā // Suk_23.20 (=150) //

hāsyaṃ ca kṛtrimaṃ duḥkhaṃ sukhaṃ caivamapārthakam /
yācanaṃ vinayopetaṃ snehabhāvo nirīhatā // Suk_23.21 (=151) //

samatvaṃ sukhaduḥkheṣu dharmādharmasamakriyā /
bhujaṅgapurataścaiva kauṭilyakramadarśanam // Suk_23.22 (=152) //

tathā ca-

aharaṃ karaṃ kavolaṃ thaṇajualaṃ ṇāhimaṇḍalaṃ ramaṇaṃ /
itthiajaṇasāmaṇṇaṃ hiaaṃ jaṃ jassa taṃ tassa // Suk_23.23 (=153) //

[adharaḥ karaḥ kapolaḥ stanayugalaṃ nābhimaṇḍalaṃ ramaṇam /
strījanasāmānyaṃ hṛdayaṃ yad yasyā tat tasyāḥ] // Suk_23.23* (=153*) //

ityevamādi samagraṃ veśyānugaṃ caritaṃ śikṣitam /
tataḥ sa putraḥ pratijñāpūrvaṃ vaṇije samarpitaḥ /
piturvākyena ca suvarṇadvīpe vāṇijyāya preṣitaḥ /
tatra ca kalāvatī veśyā /
tayā saha varṣamekaṃ sthitaḥ /
tāṃ vaiśikāni kurvantīṃ sa prāha-viśeṣaṃ vada /
eva mamānujāpi vadati /
tato bahubhirapi vaiśikairna tatsarvasvaṃ gṛhītuṃ śaknoti /
tatastayā sarvamapi māturniveditam /
mātāpi prāha-niścitameṣa veśyāsutaḥ /
nedṛśairgṛhyate /
prapañcenaiva grāhyaḥ /
tato yadāyaṃ svadeśaṃ gantukāmastvāmutkalāpayati tadā tvayā vācyam--"ahamapi tatra yāsyāmi /
yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /
tato 'sau prītastvāṃ prati sarvaṃ dāsyati' /
tayoktam--mātarmāṃ vinā taddravyeṇa kim /
ūktañca--
atikleśena ye hyarthā dharmasyātikrameṇa ca /
śatrūṇāṃ praṇipātena mā sma teṣu manaḥ kṛthāḥ // Suk_23.24 (=154) //

mātā āha-bhīru! mā maivaṃ vada /
mṛtyudo 'rthaḥ prāṇadaśca /
uktañca-

nāsāhasaṃ samālambya naro bhadrāṇi paśyati /
sāhasī sarvakāryeṣu lakṣmībhājanamuttamam // Suk_23.25 (=155) //

nābhittvā paramarmāṇi nākṛtvā karma duṣkaram /
nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam // Suk_23.26 (=156) //

kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ /
kālaḥ karoti puruṣaṃ dātāraṃ yācitārañca // Suk_23.27 (=157) //

ahaṃ ca tatrādho jālaṃ viracayiṣye /
iti kuṭṭinīvacanamākaṇyaṃ tayā tathā kṛtat /
tathā ca kṛte tena sarvasva dattam /
koṭisaṃkhyaṃ ca dravyaṃ gṛhītvā mānarahito niṣkāsitaḥ /
uktañca-

vesā vi ramanti jaṇaṃ piaṃ pi vañcanti atthaloheṇa /
tāṇa ṇamo vesāṇaṃ appā vi ṇa vallaho jāṇa // Suk_23.28 (=158) //

[veśyā api ramante janaṃ priyamapi vañcayanti arthalobhena /
tābhyo namo veśyābhyaḥ ātmāpi na vallabho yāsām] // Suk_23.28* (=158*) //

sa ca tathā dhanamānaparibhavaṃ prāpitaḥ parapotamāruhya svagṛhamāgamat /
ekākinaṃ sutaṃ dhanaparijanavarjitaṃ dṛṣṭvā pitā sabāṣpaṃ dhanakṣayakāraṇaṃ pṛcchati /
so 'pi svayaṃ lajjan gṛhamantrimukhena niveditavān /
pitroktam-vatsa mā viṣādaṃ vidhehi /
vipadaḥ sampado 'pi puṃsaḥ sampadyante /
uktañca-

cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugm /
piṇḍaṃ gṛhāṇa piṣa vāri yathopanītaṃ daivādbhavanti vipadaḥ kila sampado vā // Suk_23.29 (=159) //

kimanena dhanenāpi satvareṇa manasvinām /
gatena jāyate khedo darṣaścaivāgatena ca // Suk_23.30 (=160) //

evaṃ sutaṃ samāśvāsya dhūrtamāyāmākārya idamabravīt--śṛṇu yadatra kautukaṃ saṃvṛttam /
tvayyadhyuṣito 'pi suto gatasarvasvaḥ samāyayau /
sā'ha--strībhiḥ ko na khaṇḍitaḥ /
uktañca-

ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān // Suk_23.31 (=161) //

ramaṇasihiṇantarāle bahalaare romarāitarugahaṇe /
hariharaṇaragobindā biḍambiā maaṇacoreṇa // Suk_23.32 (=162) //

[ramaṇaśikhino 'ntarāle bahulatare rolarājitarugahane /
hariharanaragovindāḥ viḍambitā madanacoreṇa] // Suk_23.32* (=162*) //

tattvaṃ punaḥ potaṃ bhṛtaṃ kṛtvā māṃ putrānvitāṃ tatra preṣaya /
uktañca-

kṛte pratikṛtaṃ kuryā hiṃsite pratihiṃsitam /
tvayā luñcāpitāḥ pakṣā mayā luñcāpitaṃ śiraḥ // Suk_23.33 (=163) //

mayāpyuktam-yadi tvadīyaputraḥ kvāpi striyā vañcyate tadā mama dūṣaṇam /
uktañca-

diggajakūrmakulācalaphaṇipatividhṛtāpi calati vasudheyam /
pratipannamamalamanasāṃ na calati puṃsāṃ yugānte 'pi // Suk_23.34 (=164) //

tathā ca-

acalā calanti palae majjāaṃ sāarā vilaṅghanti /
karuā vi taha vikāle paḍivaṇṇa sādha siḍhilenti // Suk_23.35 (=165) //

[acalāścalanti pralaye maryādāṃ sāgarā vilaṅghante /
gurukā api tathā vikāle pratipannasādhanaṃ na śithilayanti] // Suk_23.35* (=165*) //

dhīrā jāṇa pamāṇaṃ jimiavve taha vi jaṃpiavve a /
ai jimiajaṃpiāiṃ pacchā vacche apacchāiṃ // Suk_23.36 (=166) //

[dhīrā jānanti pramāṇaṃ jemanasya tathāpi kathanasya ca /
api bhuktaṃ jalpitaṃ paścād vatse na tapyanti] // Suk_23.36* (=166*) //

tataḥ śreṣṭhī taṃ putraṃ preṣayāmāsāśu tayā samaṃ suvarṇadvīpe /
tatastasminsarvo 'pi paurajanaḥ prīto babhūva /
sā ca kalāvatī sānukūlā taṃ vinayenājuhāva /
tathā ca sa tayāvarjito yathāsau ātmāyattaḥ kṛtaḥ /
dravyaṃ ca sarvaṃ gṛhītam /
tataḥ sā dhūrtamāyā kuṭṭinī kiṃ karotu-iti praśnaḥ /
sā prāha-śuka! na jāne /
tvaṃ vada /
śukaḥ-yadyadya na yāsi tadā kathayāmi /
sā āha-na yāsyāmi /
śukaḥ-yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiñcit /
anyadā sa kalāvatyā sahitaḥ khaṭvāyāmupaviṣṭastayā dṛṣṭaḥ /
tā dvāri dṛṣṭvā sahasotthāya nāśayitumudyataḥ pūrvameva saṃketitam /
tamuttiṣṭhantamanu kalāvatyapyutthitā /
uktañca-kimidamiti /
rāmastāmuvāca-bhadre! iyaṃ mama jananī /
ahaṃ ca hṛtārthako bahudinebhyo na tayā dṛṣṭaḥ /
dhūrtamāyāpi taṃ saṃketasthaṃ dvārasthaiva saśaṅkā hastasaṃjñayā ājuhāva /

jāgadeti cirāllabdho veśyāgṛhagato bhavān /
mlecchībhūtā iyaṃ veśyā sarvasvaṃ me tvayā hṛtam // Suk_23.37 (=167) //

yāvadevaṃ gṛhāṅgaṇagatā śapati tāvatsa vaṇik cāṇḍālarūpī samāgatya tatpādayoḥ patitaḥ /
etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma--amba! ko 'yam? kiṃ jātīyaḥ? tvaṃ kā? tayoktam--padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
ayaṃ ca madīyaṃ dravyaṃ hṛtvā ihāgataḥ /
tacca tvayā'ptam /
tanmayā jñātam paramadhunā sa samāgacchatu /
tataḥ kuṭṭinī kalāvatāsahitā tatpadāyorlagnā uvāca--gṛhāṇedaṃ dravyam /
dhūrtamāyā prāha--nāhaṃ gṛhakoṇe grahīṣye /
rājaviditaṃ grahīṣyāmi /
tato veśyāmātāpi atiśayena bhītā mātaṅgīṃ pratijagāda-imāṃ matsutāṃ rakṣa rakṣa /
pāramparyāgataṃ dravyaṃ gṛhāṇa sarvasvam, paraṃ māṃ maivaṃ viḍambaya /
dhūrtamāyā prāha-grahīṣye /
tataḥ sā veśyayā kuṭṭinyā saha hastapādau gṛhītvā sammānitā /
dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya bhahotsavamakārayat /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau trayoviṃśatitamī kathā //


________________________________________________________________________


START Suk 24:


athānyasmindine prabhāvatī śukaṃ papraccha /
śuko 'pyāha--

yāhi devi vijānāsi yadi jārasamanvitā /
sajjanīva purā vaktuṃ bharturagre kacagrahe // Suk_24.1 (=168) //

prabhāvatyāha-kimetat /
kīro 'bravīt-asti candrapuraṃ nāma nagaram /
tatrābhūdvardhakiḥ sūrapālākhyaḥ śrīmān /
tasya sajjanī nāma bhāryā atyantaṃ parapuruṣalampaṭā /
tāṃ ca tadgṛhasthāṃ devako nāma ramate /
iti lokādetadākarṇya vardhakiḥ kapaṭena gṛhānnirgatya prātaḥsandhyāyāmācchannaḥ samāgatya talpasyādhobhāge sthitaḥ /
sā ca jāreṇa saha tatrārūḍhā patyā keśeṣu gṛhītā kathaṃ mucyate /
uttaram-sā patyā dhṛtā satī dvitīyapatimukhamālokya prāha-mayā tava kathitaṃ yadrathakāro mama patirgṛhena vidyate /
sa cāgatastava tadaiva aucityaṃ vidhāsyati /
yadyapi pūrvaṃ patyā tvadīyaṃ dravyamapahṛtaṃ tathāpi kṣantavyam /
rathakṛti samāgate tava gṛhaṃ gamiṣyāmi yuvayoḥ saṃgatiṃ vā kariṣye /
nātra saṃśayaḥ /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau caturviśatitamī kathā //


________________________________________________________________________

START Suk 25:


anyadā prabhāvatī śukaṃ gamanāya pṛcchati /
śukaḥ prāha-

kuru yadrocate kartuṃ yadi vetsi pratīṅgitam /
śvetāmbareṇa ruddhena yathā pūrvaṃ kṛtaṃ tathā // Suk_25.1 (=169) //

asti candrapurī nāma nagarī /
tatra siddhaseno nāma kṣapaṇako janapūjitaḥ /
tasminneva nagare 'nyaḥ sitapaṭo guṇināṃ mukhyaḥ samāgataḥ /
tena ca guṇinā sarvo 'pi jana āvarjitaḥ śrāvakā apyātmāyattāḥ kṛtāḥ /
sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
taddarśanāya janamākārayāmāsa /
brūte ca--kṣapaṇakā eva brahmacāriṇaḥ śvetāmbarāstu viplutāḥ /
so 'pi śvetāmbaro dīpāgninā upādhiṃ prajvālya prabhātaprāptāyāṃ rajanyāṃ nagnobhūya veśyāyā dattahasto nirgataḥ /
tato lokāpavādaḥ saṃvṛttaḥ /
yadasau kṣapaṇako na sitavastraḥ /
iti śrutvā prabhāvatī suptā /

iti śukasaptatau pañcaviṃśatitamī kathā //


________________________________________________________________________


START Suk 26:


anyadā sā calitā /
śukaḥ prāha--

yāhi devi na te doṣo yadi jānāsi bhāṣitum /
ratnādevīva patyā tu prāptā jāradvayānvitā // Suk_26.1 (=170) //

asti jalaudābhidhāno grāmaḥ /
tatra rājaputraḥ kṣemarājaḥ śūraḥ /
ratnādevī tasya bhāryā /
tatraiva grāmaṇīrdevasākhyaḥ /
tasya suto dhavalo nāma /
tau dvāvapi ramete ratnādevīṃ parasparamajñātau /
anyadā pitṛputrau tadgṛhasthau yadā tadā rājaputraḥ samāgataḥ /
tadā kimuttaram? śuka āha-tatastayā kṛtasaṃjño gṛhādaṅgulyā tarjayannayāt /
tasmiṃścaiva gacchati bhayātpatiḥ kimidamityāha /
tataḥ sā hasantī prāha-asya putrastvadgṛhe śaraṇāgataḥ /
mayā ca nārpitaḥ /
yataḥ-

sa kṣatriyastrāṇasahaḥ satāṃ yastatkārmukaṃ karmasu yasya śaktiḥ /
vahandvayīmapyaphale 'rthajāte karotyasaṃskārahatāmivoktim // Suk_26.2 (=171) //

ato ruṣṭo vrajati /
gaccha tvaṃ samarpaya sutam /
tena ca tathā kṛtam /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ṣaḍviṃśatitamī kathā //


________________________________________________________________________


START Suk 27:


anyadā prabhāvatī gamanāya śukaṃ pṛcchati sma /
śukaḥ prāha-

rambhoru gaccha kāmināṃ ko vighnaṃ kartumarhati /
mohinīva samarthā cedvicārīkartumīśvari // Suk_27.1 (=172) //

asti śaṅkhapuraṃ nāma nagaram /
tatrāryo vaṇigabhūt /
tasya mohinī nāma bhāryā /
tāñcabahirgatāṃ kumukho nāma dhūrto ramate /
tatpatinā cābhijñāyi /
tatpatiścātiśayena bhīruḥ /
tato 'sau tāṃ bahiryāntīṃ nivārya pārśvasthita eva tiṣṭhati /
tathāpi tayā dhūrtasya kathitam-māṃ rātrau bhartṛkhaṭvāsthitāmarvāksuptāṃ bhaja tvam /
tena tathā kṛtam /
tacca kurvanbhartrāsau puṃścihne dhṛtaḥ kathaṃ gacchatu? uttaram-dhṛtvā ca patiḥ prāha-pradopamānaya mayā coro dhṛto 'sti /
tayoktam-bahiryāntī bibhemyaham /
enaṃ grahīṣye tvaṃ dīpamānaya /
tena ca tathā kṛtam /
sā ca jāraṃ muktvā gṛhāntarbaddhasya paṭṭakasya jihvāṃ gṛhītvā tathaiva suptā yāvatpatirlakuṭahasto dīpaṃ gṛhītvā samāyātaḥ pṛcchati-kimiyaṃ paṭṭakasya jihvā kathamatra? tayoktam-kṣudhārto 'yam /
anena muktā lālākṛśā sthitā /
uktipratyuktivādena nirjitaḥ /
uktaśca-hataka! anena pauruṣeṇa kṣayaṃ vrajasi /
iti nirbhartsito lajjitaśca suptaḥ /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau saptaviṃśatitamī kathā //


________________________________________________________________________


START Suk 28:

anyadā prabhāvatī gamanāya śukaṃ papraccha /
śukaḥ prāha--

kṛśodari vrajādya tvaṃ yadi jānāsi bhāṣitum /
jārasaṃyuktayā pūrvaṃ yathā devikayā kṛtam // Suk_28.1 (=173) //

asti kuhāḍākhyo mahāgrāmaḥ tatra jarasākhyo kauṭumbiko mahāmūrkhaḥ /
tadbhāryā devikā puṃścalī /
tāṃ ca prabhākaro brāhmaṇaḥ kṣetramadhye vibhītakavṛkṣasamīpe guptasthāne mudā ramater /
idṛśaṃ vyatikaraṃ janācchratvā tatpatistatrāvalokanāya svayaṃ gataḥ /
tena ca vṛkṣārūḍhena tattathaiva dṛṣṭam /
dṛṣṭvā tatrasthenāpi jalpitam, dhūrtike! bahudinebhyo 'dya samprāptā-ityuktā kathamiyaṃ bhartāraṃ pratyāyayatu /
tayoktam--nāhaṃ jāne tvameva kathaya /
"yadi na yāsi tadā kathayāmi' /
tayā tatheti pratipanne śukaḥ prāha--sā ca tadvacaḥ śrutvā taṃ jāraṃ preṣayāmāsa patyā cāvatīrya samāgatena upālabdhā /
sā'ha--he prabhor! idṛśa eva vṛkṣaḥ, atrārūḍhairmithunaṃ dṛśyate /
tena patinā uktam--tvamāruhya avalokaya /
tayā tathā kṛtam /
vṛkṣārūḍhayā ca tayā proktaṃ kapaṭena /
"vahudivasebhyo 'nyāṃ nārīmabhigaman dṛṣṭo 'si" /
tena mūrkheṇa jñātam--satyamidam /
sa ca tāṃ śāntayitvā gṛhaṃ nināya /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau aṣṭāviṃśatitamo kathā //


________________________________________________________________________


START Suk 29:


anyedyuḥ prabhāvatī gamanāya śukaṃ pṛcchati sma /
so 'pyāha--

vraja devi vicāraṃ cetkartuṃ jānāsi bhāmini /
samaṃ jāreṇa samprāptā sundarīva yathā gṛhe // Suk_29.1 (=174) //

"kathametat'? so 'bravīt--asti sīhūlo nāma grāmaḥ /
tatra mahādhano vaṇik /
tadbhāryā sundarī /
tāṃ ca mohano nāma upapatirnityaṃ gṛhamāgatya bhuṅkte /
anyadā yāvatsā tathā tiṣṭhati tāvattatpatiḥ samāgataḥ /
sā kathaṃ bhavatu /
uttaram--sā patimāgacchantaṃ dṛṣṭvā jāraṃ vivastraṃ śikye kṛtvā muktakeśā gṛhānnirgatya dūrasthā patimāha-asmadgṛhamadhye nagnabhūtaṃ śikyārūḍhaṃ vidyate /
māntrikānākārayituṃ gacchetyukte sa mūrkhastadarthaṃ jagāma /
tadā ca tadantare tayā ulmukaṃ haste kṛtvā upapatirniṣkāsitaḥ /
patyau ca āgate sā jagāda-yadulmukenāpi bhūtaṃ naṣṭam /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ekonatriṃśattamī kathā //


________________________________________________________________________


START Suk 30:


anyedyuḥ prabhāvatyā pṛṣṭaḥ śukaḥ prāha /

gaccha devi viruddhaṃ te gamanaṃ na mataṃ mama /
viṣame yadi vetsi tvamuttaraṃ mūladevavat // Suk_30.1 (=175) //

astīha pṛthivyāṃ bhūtavāsaṃ nāma śmaśānam /
tatra dvau piśācau karālottālanāmānau /
bhārye ca dhūmaprabhāmeghaprabhākhye, tayośca bhāryārāmaṇīya katve vivādaḥ saṃvṛttaḥ /
anyadā ca tābhyāṃ bhāryāsahitābhyāṃ mūledavodṛṣṭo bāhubhyāṃ vidhṛtya pṛṣṭaḥ-kā anayormadhyādramaṇīyā, anṛtaṃ vadantaṃvyāpādayiṣyāvaḥ /
tatkalatre virūpe bhīṣaṇe vṛddhe piśācinyau /
sa ca yathārthavādī bhakṣitaḥ syāt kimuttaraṃ kuryāditi /
uttaram--tenoktam-

yā yasya vallabhā loke ramyā sā tasya nāparā /
gadite dhūrtarājena tābhyāṃ muktaśca tatkṣaṇāt // Suk_30.2 (=176) //

iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau triṃśattamī kathā //


________________________________________________________________________


START Suk 31:


anyadā ca prabhāvatyā pṛṣṭaḥ śukaḥ provāca-

yatheṣṭaṃ vraja kalyāṇi keliṃ karttuṃ kṛśodari /
śaśakasyeva te buddhirasti cetsusahāyinī // Suk_31.1 (=177) //

madhurākhye vane piṅgalanāmā siṃhaḥ /
sa sattvāni bahūni hanansarvaiḥ paśubhirvicārya pratidinamekaikasattvaparikalpanavyavasthayā nivāritaḥ /
anyadā śaśakasyaikasya vārakaḥ sañjātaḥ /
sa ca na yāti śvāpadairbhaṇito 'pi-"gaccha tvamanyathā pūrvavatsarvāṇi bhūtāni sa bhakṣayiṣyati /
sa cādyaprabhṛti tadantike sattvāni na yāsyanti'-ityuktvā bahukālakṣepaṃ cakāra /
madhyāhnasamaye eva ca mandaṃ mandaṃ siṃhasyāgre gantuṃ vyasitaḥ /
tenāpi sahasākrāntaḥ kathaṃ mucyate? uttaram-śaśakaḥ siṃhiṃ prāha-svaminnahaṃ śaśakacatuṣṭayena saha āgacchanmārge tava śatruṇā dhṛto 'to velātikramo babhūva /
tenoktam-sa śatruṃ kvāste? tataḥ sa śaśakena dhūrtena vāṭīṃ nītvā tasyaiva pratibimbaḥ kūpe darśitaḥ /
siṃho 'pi mūrkhastaṃ jale dṛṣṭvā kupito jhampādānmṛtaśca /

buddhirbalavatī bhīru sattvānāṃ na parākramaḥ /
śaśakenālpasattvena hataḥ siṃhaḥ parākramī // Suk_31.2 (=178) //

uktañca-

ekaṃ hanyānna vā hanyādiṣurmukto dhanuṣmatā /
sarārṣṭa saprajaṃ hanti rājānaṃ mantriniścayaḥ // Suk_31.3 (=179) //

iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ekatriṃśattamī kathā //


________________________________________________________________________


START Suk 32:


athānyedyuḥ prabhāvatī calitā śukaṃ papraccha gamanāya /
śukaḥ-

yādi devi mano yatra gantuṃ te kamalānane /
rājinīva vijānāsi vaktuṃ dhūliviparyaye // Suk_32.1 (=180) //

asti śāntipuraṃ nāma nagaram /
tatra mādhavaḥ śreṣṭhī /
tasya mohinī bhāryā /
tayostanayaḥ sohaḍābhidhaḥ /
tasya bhāryā rājinīnāmnī rūpasampannā caturā puṃścalī /
sānyadā drammarpayitvā śvaśrvajñaptā "godhūmān haṭṭe gṛhītvā gaccha' /
sā ca haṭṭe gatā /
krīṇatyā copapatirdṛṣṭaḥ saṃjñitaśca samīpamāyayau /
godhūmānmoṭāyāṃ baddhvā haṭṭe muktvā tena sārdhaṃ sā yayau /
vaṇijāpi godhūmānutsārya moṭāyāṃ dhūlirbaddhā /
sāpi tena saha ciraṃ sthitvā āgatyākulā moṭāmanutpāṭayitvā gṛhaṃ yayau /
tāṃ choṭayitvā yāvat śvaśrūḥ paśyati kodṛśā godhūmā iti tāvaddhūliṃ paśyati /
atra kimuttaram /
śukaḥ-kimidamiti yadā śvaśrvā pṛṣṭā tadā tayoktam-"mātarmama hastād drammaḥ haṭṭāgre bhūmau patitaḥ /
tato mayā dhūlirāhṛtā /
tataḥ sā śvaśrūrdrammamanavalokamānā vikalībhūtā /
iti kathāṃ śrutvā prabhāvatī suptā iti śukasaptatau dvātriṃśattamī kathā //


________________________________________________________________________


START Suk 33:


athānyedyuḥ prabhāvatī gamanāyotsukā śukaṃ papraccha /
śukaḥ prāha-

ko doṣo gamyatāṃ devi yadi kartuṃ tvamīśvarā /
viṣame mālinī yadvadrambhikā patisannidhau // Suk_33.1 (=181) //

prabhāvatī-"kathametat'? śuko 'bravīt-asti śaṅkhapuraṃ nāma nagaram /
tatra śaṅkaro nāma mālikaḥ samṛddhimān /
tasya rambhikā nāma bhāryā bahuratipriyā subhagā surūpā bahubhartṛkā ca /
anyadā śaṅkaragṛhe pitṛkāryamāgatam tasmindine tayopapatayaścatvāro nimantritāḥ puṣpāṇāṃ vikrayāya gatayā catuṣpathe grāmaṇīrvaṇiksūnustalāraśca balādhipaśca pratyekaṃ te te pṛthakpṛthak ākāritāḥ parasparamajānantaḥ-madīyaṃ bhavanaṃ prati prāgeva samāgantavyamiti /
dvitīye 'hni mālike vāṭikāṃ gate vaṇiksūnuḥ snātvā bhuktvā ca tayā saha rantuṃ samāyayau /
vaṇiji ardhasnāte grāmakūṭo gṛhadvāraṃ samāpatandṛṣṭaḥ tataḥ snānaṃ kurvanvaṇiktathābhūto vaṃśamaye koṣṭhe khaliyukte kṣipto bhayayuktaśca /
grāmakūṭe 'pyardhasnāte bahistalāraḥ samāyātaḥ /
taṃ dṛṣṭvā so 'pi tasminneva koṣṭhe kṣipta uktaśca-yadadhaḥ sarpiṇī prasūtāsti /
tato 'pyanatarāla evaṃ sthātavyamiti talāro 'pyardhasnāto balādhipaṃ dṛṣṭvā bhāṇḍasamūhe kṣiptaḥ /
balādhipo 'pyardhasnāto mālikaṃ dṛṣṭvā tatraiva kṣiptaḥ /
tato māliko lokaśca tasmin pitṛkārye yadṛcchayā bhijitāḥ /
evaṃ kṛtvā te ṣāṃ caturṇāmapi parasparamalakṣitānāṃ pṛthakpṛthak bhojanaṃ paramānnāmṛtaṃ samarpitam /
vaṇijā tu bhuñjānena bahu phūtkṛtam /
tadoparisthitena ca sarpiṇīṃ śaṅkamānena mūtritam /
vaṇijā tu ghṛtāmiti jñātvā bhājanamutkṣiptam /
uparisthitasya mukhe lagnam /
tataḥ sa śaṅkitaḥ /
so 'pi ca lagnaṃ lagnamiti vadandattajhampo niryayau /
anye 'pi lagnākṣarabhayākulā yāvannirgatāḥ śaṅkareṇa janaiśca dṛṣṭāḥ savismayaṃ khalikharaḍitāḥ /
tataḥ sā kathaṃ bhavatu? uttam-yadā sā patyā pṛṣṭā kimidamiti tadā tayoktam-

śraddhāhīnaṃ kṛtaṃ śrāddhamidaṃ nūnaṃ tvayā priya /
ato 'bhuktvā kṣudhākrāntāḥ pitaraste vinirgatāḥ // Suk_33.2 (=182) //

tataḥ sa punaḥ śrāddhaṃ cakāra /
rambhikāvacanāttena nirgatāḥ /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau trayastriṃśattamī kathā //


________________________________________________________________________


START Suk 34:


athānyasmindine gamanārthaṃ prabhāvatī śukaṃ papraccha /
śukaḥ prāha-

yāhi devi gatā vetsi bhaṅguraṃ yadi bhāṣitum /
kumāryai pāraḍī dattvā yathoktaṃ śambhunā purā // Suk_34.1 (=183) //

prabhāvatyāha-kathametat /
śukaḥ prāha--purā kasmiṃścinnagare śambhunāmā vipro 'bhūt dyūtakṛnnānādeśaparibhramaṇaśīlo mārge gacchan kṣetrarakṣikāṃ surūpāṃ bālikāṃ dṛṣṭvā tāmbūlaṃ datvā sāntvayannidamuvāca yanmatsambhogakaraṇe imāṃ madīyāṃ pāraḍīṃ gṛhāṇa mayā saha rataṃ kuru /
sukhāśrayaṃ tayā tathā vihitam /
sa ca siddhe kārye tāṃ yācate /
kathaṃ labhate? uttaram-yāvattena yācitā tāvatsā calitā gṛhaṃ prati /
so 'pi ca pañca kaṇiśāni gṛhītvā pṛṣṭhe lagnaḥ /
tena ca grāmagatena phūtkṛtam-aho grāmamukhyāḥ! paśyata /
grāme 'sminmahadadbhutam /
pañcakaṇiśakāraṇenānayā madīyaṃ vastramapahṛtam /
grāmyaistatsamarpitam /
tayā ca na kiñciduktaṃ lajjayā /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau catustriṃśattamī kathā //


________________________________________________________________________


START Suk 35:


apare 'hni sā śṛṅgārānvitā śukaṃ papraccha /
śukaḥ prāha-

gaccha devi na te doṣo yadi tatra gatā satī /
svārthaṃ kartuṃ vijānāsi tilakrayakaro yathā // Suk_35.1 (=184) //

"kathametat? śukaḥ prāha-purā kasmiṃścid grāme śambakanāmā vaṇiktilagrāhakaḥ /
sa ca saragrāmaṃ yathau /
tatrasthasya bhāṇḍaśālikasya gṛhe gataḥ /
sa gṛhe nāsti /
tasya bhāryāsti paraṃ kulaṭā /
netrasaṃjñayā parasparaṃ prītirutpannā /
tatraiva sā bhuktā aṅgulīyakaṃ dattvā /
sambandhādanantaraṃ sa tadaṅgulīyakaṃ jighṛkṣati /
anena vidhinā dattamaṅgulīyakaṃ sa kathaṃ gṛhṇātviti praśnaḥ /
śukaḥ prāha-tilagrāhakastadalabhamāno vipaṇisthaṃ bhāṇḍaśālikamāha-"dehi me tilaprasthaśataṃ yatsatyaṅkāritaṃ mayā' /
evamuktaḥ sa āha-"ke tilāḥ kaśca vaktā tvaṃ satyaṅkāraśca kīdṛśaḥ? tenoktam-prasthaṃ prati dvikapravṛddhyā tvadbhāryayā satyaṅkāre 'ṅgulīyakaṃ gṛhītam /
tato ruṣṭena vaṇijā bhāryāpāraśve nijaṃ sutaṃ preṣayitvā iti kathayāmāsa-tvadīyenedṛśena vyavahāreṇāsmadgṛhaṃ vṛddhimāpsyati /
putro 'pyaṅgulīyakamādāya tilagrāhakasyārpayāmāsa /
so 'pi yathāgataṃ tathā yayau /
tato yadi prabhāvi tavāpyevaṃ buddhirasti tadā gamyatāṃ nānyathā /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau pañcatriṃśattamī kathā //


________________________________________________________________________


START Suk 36:


niśāmukhe 'nyedyuḥ prabhāvatī śukaṃ punarāha-he kīra! gamiṣyāmi cirakāṅkṣitaṃ sukhaṃ bhoktum /
śuka āha-

sukhamevānubhoktavyaṃ saṃsāre sundari! dhruvam /
nāyinīva vijānāsi yadi vaktuṃ tvamuttaram // Suk_36.1 (=185) //

prabhāvatyāha-kathametat /

kā kīra nāyinī kutra tayā kiṃ kṛtamuttaram /
kathāṃ kathaya kalyāṇīṃ kautukaṃ me kathākrame // Suk_36.2 (=186) //

śuka āha-asti saraḍākhye grāme grāmaṇīḥ śūrapālaḥ /
tasya bhāryā nāyinī /
sā ātmapatiṃ nityaṃ paṭṭasūtrakañcukaṃ yācate /
sa āha-vayaṃ karṣukāḥ kārpāsacīvarāḥ /
asmadgṛhe paṭṭasūtravārttāmapi ko 'pi na jānāti /
anyadā sā taṃ grāmasaṃsadisthaṃ jagāda-gṛhamehi gṛhādhipa! rāvaḍī bhuṅkṣva /
sa ca tadvacanaṃ śrutvā bhāryāmāha gṛhāgataḥ-bhadre! tvayā ninditaṃ vaco lajjākārakaṃ mamāpriyaṃ saṃsadi kimitthamuktam? tayoktam--tvayā mama priyaṃ kathaṃ na kṛtam? grāmaṇīrāha--dāsyāmi kañcukaṃ te 'dya /
nijaṃ vākyaṃ vṛthā kuru /
tayoktam--kañcuke datte uttārayiṣye /
dattaḥ kañcukastena /
tadvacaḥ kathaṃ vṛthā bhavatviti praśnaḥ /
śukaḥ prāha-anyadā nāyinī jagāda-yadādya tvāṃ saṃsadisthaṃ pūrvavadākārayāmi tadā tvayā saṃsadā saha gṛhamāgantavyam /
tena ca evameva kṛtam /
tayā ca gṛhāgatāyāḥ saṃsado bhavyarotyā bhojanaṃ dattam /
tato grāmajano vadati-śūrapālaḥ samṛddhaḥ /
paraṃ tadbhāryā auddhatyaparihāreṇa evaṃ vadati /
iti vacanamuttāritam /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ṣaṭtriṃśattamī kathā //


________________________________________________________________________


START Suk 37:


athāpare 'hni prabhāvatī gamanāya śukaṃ pṛcchati sma /
śuko 'pyāha-

yatheṣṭaṃ vraja kalyāṇi na te doṣo 'sti kaścana /
lāṅgalīva vijānāsi yadi kartuṃ tvamuttaram // Suk_37.1 (=189) //

prabhāvatyāha-kathametat /
śuko 'pyāhṛ-saṅgamākhye grāme śūraḥ kauṭumbikaḥ /
tasyāsti pūrṇapālastu hālikaḥ /
sarvatra ca tasya śūrapaterveśmani kṣetre khale pramāṇam /
tasya ca hālikasya kṣetrasthasya śūrapatisutā subhagā nāma nityaṃ bhuktiṃ nayati /
sa tāṃ kāmayate kṣetragahvare śūrapālānniḥśaṅkitaḥ /
taṃ ca vṛttāntamasamañjasamiti kṛtvā prativeśmahālikāstasya kathayāmāsuḥ /
anyadāsau śūrastayorhālikasutayoḥ sambandhaṃ pratyakṣīkartuṃ kṣetraṃ gatvā gahvarasyādūrasamante 'lakṣitastasthau /
tanmithunaṃ ratasthaṃ dṛṣṭaṃ kathaṃ bhavatu? uttarañca kimiti praśnaḥ /
śukaḥ prāha-yāvatsa hālikastāṃ bhuktvotthitaḥ tāvat śūrapatiṃ dadarśa /
tadā sa niḥśvasannāha-dhiṅme karmārjanāṃ ca yanmayā halakheṭanaṃ vidheyam, iyaṃ ca granthirogiṇī /
ato dvayorapi jīvitaṃ rasātalaṃ yātu /
mayā tu nityaṃ halekheṭanaṃ grantherākarṣaṇaṃ ca dvayamapi vidheyam /
tadahaṃ kimarthamasya śūrapālasya hāliko bhavāmi /
itthamevāhaṃ kṣayaṃ yāsyāmi /
iti hālikavacanaṃ śrutvā nirdeṣo 'yamiti lokasya vacanaṃ vitathīkṛtya śūrapatirlajjito gṛhaṃ yayau /
sā ca prabhāvatī śukoktāṃ kathāṃ śrutvā suptā /
iti śukasaptatau saptatriṃśattamo kathā //


________________________________________________________________________


START Suk 38:


aparedyuryāminīsamaye prabhāvatī gamanāya śukaṃ papraccha /
śukaḥ-

vāñchitaṃ kartukāmānāṃ nāntarāyaṃ kṛśodari /
yadi kartuṃ vijānāsi yathā vipraḥ priyaṃvadaḥ // Suk_38.1 (=188) //

prabhāvatī papraccha-kathametat? śukaḥ-purābhūd devi? priyaṃvado nāma vipraḥ pathikaḥ /
ekadā mārge gacchansudarśanagrāme kasyacidvaṇijo gṛhaṃ yayau /
tatpatnī ca puṃścalī /
sa ca brāhmaṇastāṃ dṛṣṭvā ātmānaṃ susthānakṛtavāsakaṃ mene /
sa ca rātrau sakāmastāṃ prārthayāmāsa /
aṅgulīyakadānena ca haṭṭamārgaṃ vaṇiksute gate reme tayā samam /
prātaḥ so 'ṅgulīyakaṃ yācate /
sā nārpayati /
anena vidhinā dattamaṅgulīyakaṃ sa kathaṃ gṛhṇātu-iti praśnaḥ /
uttaram-yadā tu yācitā na dadāti tadā sa brāhmaṇaḥ khaṭvācaraṇaṃ gṛhītvā vaṇijaḥ sannidhiṃ yayau /
khaṭvācaraṇaṃ darśayitvā phūtkṛtam /
vaṇik prāha-bho dvijaḥ! kimetat? sa āha-bhagne 'smintvadīyabhāryayā madīyamagulīyakaṃ jagṛhe /
sa ca vaṇik tadvacanaṃ śrutvā kupito bhāryāmāha-anena pramādena asmadgṛhe ko 'pi pathiko na sameṣyati /
ityuktvā niṣṭhuraṃ vacastatkuṇḍāduttīrya aṅgulīyakaṃ pathikāya samarpitam /
sa ca yathāgataṃ yayau /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau aṣṭatriṃśattamī kathā //


________________________________________________________________________


START Suk 39:


apare 'hni sandhyāsamaye puruṣāntaragamanāya prabhāvatī śukaṃ pṛcchati sma-he śuka! ahaṃ gamiṣyāmi /
śukaḥ prāha-

vraja devi! varaṃ yānaṃ tvaṃ bhoktuṃ subhagaṃ naram /
vaktuṃ cedviṣame vetsi tulāgrāhīva bhāmini // Suk_39.1 (=189) //

prabhāvatī prāha-"kathametat?

kastulāgrāhakaḥ kīra! gṛhītā ca tulā kutaḥ /
viṣamaṃ ca kimāyātaṃ kathāṃ kathaya śobhanām // Suk_39.2 (=190) //
astyatra kuṇḍinaṃ nāma nagaram /
tatra bhūdharo nāma vaṇikpuṇyakṣayātkṣīṇadhano janaistyaktaḥ /
uktañca-

vidvāndhanī dhanī dātā dhanī sādhurguṇāgraṇīḥ /
sarvabandhurdhanī pujyo dhanahīno gataprabhaḥ // Suk_39.3 (=191) //

yadā tu sa tulāmātradhano 'bhavattadānyavaṇiggṛhe tulāṃ muktvā deśāntaraṃ gataḥ /
tatra dhanamarjayitvā nijanagaramāgatya taṃ vaṇijaṃ tulāṃ yayāce /
vaṇikpārśvāttulā na labdhā /
tulāyāṃ tu lubdho vaṇikmūrkha uttaraṃ cakre yattvadīyā tulā mūṣikairbhakṣiteti śrutvā bhūdharastūṣṇīṃ sthitaḥ /
sa ca ekadā tasya veśmani bhojanāya gataḥ krīḍantaṃ bālakaṃ dṛṣṭvā pracchannaṃ gṛhītvā nijagṛhaṃ yayau /
bālakapitā ca duḥkhapūritāṅgo ruroda sakuṭumbaḥ /
tañca rudantaṃ dṛṣṭvā prativeśmiko jagāda-re tvadīyaḥ suto bhūdhareṇa gṛhītaḥ /
tato 'sau tadgṛhaṃ gatvā bhūdharātsutaṃ yācitavān /
bhūdhareṇoktam-mitra! tvatputro matsaṃge snānārthe nadītīre gatastatra śyenenāpahṛtaḥ /
iti śrutvā tena vaṇijā rājakule gatvā putraharaṇavṛttānto niveditaḥ /
bhūdharo 'pi rājakulaṃ yayau /
tatkathaya sa bālahartā kathaṃ mucyatāmiti-praśnaḥ /
śukaḥ yadā bhūdharo rājasamakṣaṃ mantriṇā pṛṣṭastadā evaṃ jagāda-

tulāṃ lohamayīṃ yatra khādante deva! mūṣakāḥ /
gajaṃ tatra haret śyeno dārake ko 'tra vismayaḥ // Suk_39.4 (=192) //

śrutvaitadvacanaṃ mantriṇoktam-yadāyaṃ dhūrtastava tulāṃ samarpayati tadā dārako 'pi dātavyo nānyathā /
tena dārakaḥ samarpitaḥ /
tulāgrāhī daṇḍitaḥ san tulāṃ samarpayāmāsa /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ekonacatvāriṃśattamī kathā //


________________________________________________________________________


START Suk 40:


anyedyuḥ sā prabhāvatī gamanāya śukaṃ pṛcchati sma /
śukaḥ-

gaccha tvaṃ gantukāmānāṃ gamanaṃ ca śubhaṃ bhuvi /
subiddhiriva cedvaktuṃ vijānāsi kṛtākṛtām // Suk_40.1 (=193) //

prabhāvatyāha-kathametat? śukaḥ-nagarābhighe pattane subuddhi- kubuddhiśceti mitradvayaṃ jane prasiddham /
anyadā subuddhirdeśāntaraṃ yayau /
kubuddhistu mitrastriyaṃ yayau /
subuddhiśca dhanamarjayitvā deśāntarātsamāgataḥ /
tataḥ kubuddhiḥ subuddheḥ kapaṭasnehaṃ darśayati /
subuddhināpi sammānitaḥ /
kubuddhistaṃ pratyāha-bhavatā kvāpi kiñcitkautukaṃ dṛṣṭam? tenoktam-sarasvatīnadītīre kūpamadhye taramāṇamakālajamāmraphalaṃ dṛṣṭaṃ manoramanāmini grāme /
kubuddhirāha-mithyedam /
subuddhirāha-satyametat /
tenoktam-yadi satyaṃ bhavati tadā yadasmadgṛhe dvābhyāṃ hastābhyāṃ grahītuṃ śakyate tattvayā grāhyam /
alīke tvadīyagṛhādahaṃ gṛhṇāmi /
iti paṇbandhaṃ kṛtvā kubuddhī rātrau kūpāttatphalaṃ jagrāha /
phalābhāve tu subuddhinā haritam /
atha sa tadbhāryāṃ grahītukāmaḥ paṇabandhaṃ yācate /
tadatra subuddhirnijabhāryārakṣaṇe kamupāyaṃ karotviti praśnaḥ /
uttaraṃ śuka āha-subuddhistaṃ duṣṭāśayaṃ jñātvā nijagṛhavastujātaṃ nijakalatraṃ ca prāsādopari kṣiptvā /
ārohaṇikāṃ pātayāmāsa /
kubuddhiḥ samāyātaḥ /
subuddhirāha-evaṃ yadrocate tadasmadgṛhād gṛhyatām /
sa ca kalatrāharaṇāya niḥśreṇikāṃ dvābhyāṃ hastābhyāṃ jagrāha /
tadā subuddhinoktam-mayaivaṃ pūrvaṃ gaditañca yad dvābhyāṃ hastābhyāṃ grahīṣyase tava tadave nānyat /
tataḥ kubuddhirvilakṣo bhūtvā bahiryayau /
janaiśca ninditaḥ /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau catvāriṃśattamī kathā //


________________________________________________________________________


START Suk 41:


anyadā vaṇigvadhūḥ prāha-kīra! yadi tvaṃ manyase tadā gacchāmi /
śukaḥ prāha--

yuktaṃ te gamanaṃ devi yadi tatra gatā satī /
saṅkaṭe khalu vetsi tvaṃ kiñcidvaktuṃ dvijo yathā // Suk_41.1 (=194) //

prabhāvatī prāha-"kathametat'? śukaḥ-asti pañcapuraṃ nāma nagaram /
tatra śatrumardano nāma rājā /
tatsutāyā madanarekhāyā gale granthirbabhūva /
vaidyairasādhyetyuktvā parityaktā tato rājñā ḍiṇḍimāghoṣaṇaṃ kāritaṃ yathā yaḥ ko 'pi matsutāṃ gatarogāṃ karoti tamahaṃ dāridryarahita karomīti śrutvā paragrāmādāgatayā kayāciddvijabhāryayā ḍiṇḍimaḥ spṛṣṭaḥ /
tasminpṛṣṭe tayoktam-yanmama patirmāntrikaḥ /
sa rājasutā praguṇāṃ vidhāsyati /
tato rājapuruṣaiḥ samānītaḥ /
tasya ca nīyamānasya bhāryā jagāda-"nātha! gaccha nagaram /
rājasutāyāṃ praguṇīkṛtāyāṃ tava bahu phalaṃ bhāvi /
sa ca maṇḍalopaviṣṭo mantrādikamajānam kathaṃ bhavatviti praśnaḥ /
śuka uttaraṃ prāha-sa māntrika ācāryavistāraṃ kṛtvā mantramityuccārayāmāsa /

hauṃ jīvaṇu jāṇauṃ kāiṃ caḍuḍai vāvai sāiṃ /
ghalliu bambhaṇi vīsāsu paiṃ bhuñjasu sukaasu hāiṃ // Suk_41.2 (=195) //

[ahaṃ jīvanaṃ jānāmi kim tat piṣyate vihīyate /
gṛhe brāhmaṇi viśrāmya patiṃ sevasva sukhamevaṃ bhavati] // Suk_41.2* (=195*) //

vaṇaṃ iha ākhuriadantappahasantaaṃ /
kahiṃ pi aurantaambehi siṃgariaṃ // Suk_41.3 (=196) //
[vanamidamaṅkuritadantaprahasantaṃ /
kutrāpi aṅkuritāmraiḥ śṛṅgāritam] // Suk_41.3* (=196*) //
sarasakhīramāliaphalabhāraṇājhipraṃ /
kahiṃ pi ṭisburiṇijambuiṇiaasohiaṃ // Suk_41.4 (=197) //
[sarasakṣīramālikāphalabhāranāmitam /
kutrāpi ṭimburiṇījambūnicayaśobhitam] // Suk_41.4* (=197*) //
kahiṃ pi karavandāijālasaṃrāiaṃ /
kahiṃ pi kappūrakaṅkolagandhavahaṃ // Suk_41.5 (=198) //
[kutrāpi karavindajālasaṃrājitam /
kutrāpi karpūrakaṅkolagandhavaham] // Suk_41.5* (=198*) //
devadāruppiaṅgucūamallīlāṃ /
kahiṃ pi sirikhaṇḍaaigarutarumaṇḍiaṃ // Suk_41.6 (=199) //
[devadārupriyaṅgucūtamallolatam /
kutrāpi śrīkhaṇḍāgarutarumaṇḍitam] // Suk_41.6* (=199*) //
ṇāapuṃṇāadāḍimavaraṇāḍambaraṃ /
maaraborīrhi kavivīhipīlughaṇaṃ // Suk_41.7 (=200) //
[nāgapunnāgadāḍimāvaraṇāḍambaram /
makarabadarokapitthavīthīpīlughanam] // Suk_41.7* (=200*) //
dīhaghaṇavāsa jalīrhi aikhohiaṃ /
kahiṃ pi ratta-----ḍambaraṃ // Suk_41.8 (=201) //
[dīrghaghanavāsajālaiḥ atikṣobhitam /
kutrāpi rakta------ḍambaram] // Suk_41.8* (=201*) //
poṣphalīviḍavaghaṇakarammaruddhambaraṃ // Suk_41.9 (=202) //
[poppalīviṭapaghanakamraruddhāmbaram] // Suk_41.9* (=202*) //
kiñca-
rattakaṇavīre kaṇavīriaṃ phaliaṃ /
aṇṇavacchammi sevattiā phulliā // Suk_41.10 (=203) //
[raktakarṇavīre karṇavīrakaṃ phalitam /
anyavṛkṣake sevantikā phullitā] // Suk_41.10* (=203*) //
aṇṇavacchammi kāranda āvacchaaṃ /
aṇṇavacchammi sindūraaṃ phulliaṃ // Suk_41.11 (=204) //
[anyavṛkṣake kāraṇḍamācchāditam /
anyavṛkṣake sindūrakaṃ phullitam] // Suk_41.11* (=204*) //
aṇṇavaccammi phullastamandāraaṃ /
sirisauttuṅgagandhohavaramāruaṃ // Suk_41.12 (=205) //
[anyavṛkṣake phullamandārakam /
śirīṣottuṅgagandhaharamārutam] // Suk_41.12* (=205*) //
aṇṇavacchammi siriātoraṇaṃ /
phulliaṃ maṇoharaṃ jaṇiaparisohiaṃ // Suk_41.13 (=206) //
[anyavṛkṣake sindūrikātoraṇam /
phullitaṃ manoharaṃ janitapariśobhitam] // Suk_41.13* (=206*) //
aṇṇavacchammi juttaddaaṃ kundaaṃ /
malliṇomāliākusumā ghaṇapupphiā // Suk_41.14 (=207) //
[anyavṛkṣake yuktadalaṃ kundakam /
mallīnavamālikākusumāni ghanapuṣpitāni] // Suk_41.14* (=207*) //
ityevaṃ bāhmaṇasya vadato rājaputryā hasitam /
hāsyatirekeṇa galagrandhirdvidhā babhūva /
dvidhā jāte ca tasmin rājasutāyāḥ sukhamutpannam /
nṛpeṇa ca kṛtārthīkṛto vipraḥ svasadana gataḥ /
iti kathāṃ śrutvo prabhāvatī suptā /

iti śukasaptatau ekacatvāriṃśattamo kathā //


________________________________________________________________________


START Suk 42:


arepadyuḥ prabhāvatī "gacchāmī"ti śukaṃ pratyāha /
śukaḥ-
sukhopabhogaḥ saṃsāre sāraṃ sarvāṅgasundari /
vraja cedvyāghramārīva vetsi vaktuṃ tvamuttaram // Suk_42.1 (=208) //
tacchrutvā prabhāvatyāha-"sukhopabhogaḥ saṃsāre kora! kathāṃ kathaya" /
śukaḥ kathāṃ prāha- asti deulākhyo grāmaḥ /
tatra rājasiṃho nāma rājaputraḥ tadbhāryā kalahapriyeti viśrutā /
sānyadā bhartrā sārdhaṃ kalahaṃ vidhāya putradvayopetā piturgṛhaṃ prati calitā /
sā ca kopavaśātpattanāni bahūni vanāni ca bahūnyatikramya gatā malayapāśvasthaṃ mahākānanam /
tacca kathaṃ bhūtam /

candaṇasattacchaāsaṇṇaaṃ saralavaratuṅgatarusāhasaṃchaṇṇaaṃ /
kahiṃ pi sahaārakhajjūriaṃ phaṇasaa mattālivihaṅgabhāriaṃ // Suk_42.2 (=209) //

[candanasaptacchadasannaddhaṃ saralavaratuṅgataruśākhāsaṃcchannam /
kvāpi sahakārakharjūrikaṃ panase mattālivihaṅgabharitam] // Suk_42.2* (=209*) //

kahiṃ pi selupīluphapūriantaaṃ sarasavorabahutintaḍīchaṇṇaaṃ dāḍimīphalabillaphalasugandhivāaaṃ // Suk_42.3 (=210) //
[kvāpi selupīlūprapūritāntaraṃ sarasabadarabahutintiḍīcchannam dāḍimīphalabilvaphalasugandhivātakam] // Suk_42.3* (=210*) //

evaṃvidhe gahane gatā sā kalahapriyā vyāghraṃ dadarśa /
sa ca vyāghrastava saputrāṃ dṛṣṭvā pucchena bhūmimāhatya dhāvitaḥ /
tataḥ sā kathaṃ bhavatu? iti praśnaḥ /
uttaraṃ śukaḥ prāha-sā vyāghramāgacchamānaṃ dṛṣṭvā ghārṣṭyāt putrau capeṭayā hatvā iti jagāda- kathamekaikaśo vyāghrabhakṣaṇāya kalahaṃ kuruthaḥ /
ayamekastāvadvibhajya bhujyatām /
paścādanyo dvitīyaḥ kaścillakṣyate /
iti śrutvā vyāghramārī kācidiyamiti matvā vyāghro bhayākulacitto naṣṭaḥ /

nijabuddhyā vimuktā sā bhayādvyāghrasya bhāmini /
anyo 'pi buddhimāṃlloke mucyate mahato bhayāt // Suk_42.4 (=211) //

iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau dvicatvāriṃśattamo kathā //


________________________________________________________________________


START Suk 43:


anyedyuḥ śukamāpṛcchati sma kāminī /
śukaḥ prāha-

vraja devi na te 'yuktaṃ vrajanaṃ gajagāmini /
vyāghramārīva buddhiste dvitīyāpi yadi sthirā // Suk_43.1 (=212) //

prabhāvatī pṛcchati, kathametat?

vyāghramāryāḥ kṛtāṃ buddhiṃ dvitīyāṃ vivadādhunā /
mahatkautukamatrārthe vidyate me priyaṃvada! // Suk_43.2 (=213) //

śukaḥ-

taṃ dṛṣṭvā kānane vyāghraṃ naṣṭaṃ jātaṃ bhayākulam /
mṛgadhūrto hasannāha vyāghro naṣṭaḥ kuto bhayāt // Suk_43.3 (=214) //

vyāghraḥ-gaccha gaccha jambuka tvamapi kiṃñcidgūgpradeśam /
yato vyāghramārīti yā śāstre śrūyate tayāhaṃ hantumārabdhaḥ paraṃ gṛhītakarajīvito naṣṭaḥ śīghraṃ tadagrataḥ /
mṛgadhūrtaḥ-vyāghra! tvayā mahatkautukamāveditaṃ yanmāṃsapiṇḍād mānuṣādapi bibheṣi /
vyāghraḥ-pratyakṣameva mayā sātmaputrāvekaikaśo māmattuṃ kalahāyamānau capeṭayā ghnannī dṛṣṭā /
jambukaḥ-svāmin! yatrāste sā dhūrtā tatra gamyatām /
yadi vyāghra! tava tatra gatasya sā sammukhamapīkṣate tadā mama tvadīyā velā smaraṇīyā /
vyāghraḥ-śṛgāla! yadi tvaṃ māṃ muktvā yāsi tadā velāpyavelā syāt /
jambukaḥ-yadyevaṃ tahi māṃ nijagale baddhvā cala śīghram /
sa vyāghrastathā kṛtvā kānana yayau /
vyāghramāryapi prāptā putrasahitā tena jambukakṛtotsāhād vyāghrātsā kathaṃ mucyatām /
iti praśnaḥ /
śukaḥ-tayā vyāghramāryā tadā cintitaṃ yadayaṃ mṛgadhūrtenānītastasmādamumeva jambukamākṣipantyaṅgulyā tarjayantyuvāca-

re re dhūrta tvayā dattaṃ mahyaṃ vyāghratrayaṃ purā /
viśvasyādyaikamānīya kathaṃ yāsi vadādhunā // Suk_43.4 (=215) //

ityuktvā dhāvitā tūrṇaṃ vyāghramārī bhayaṅkarā /
vyāghro 'pi sahasā naṣṭo galabaddhaśṛgālakaḥ // Suk_43.5 (=216) //

nijabuddhyā punarmuktā vyāghrajād devi sā bhayāt /
buddhirvalavatī tanvi sarvakāryeṣu sarvadā // Suk_43.6 (=217) //

iti kathāṃ śratvā prabhāvatī suptā /

iti śukasaptatau tricatvāriṃśattamī kathā //


________________________________________________________________________


START Suk 44:


athānyedyardināvasāne prabhāvatī śukaṃ pṛcchati /
śukaḥ-

ātmānaṃ saṅkaṭād devi yāhi cedvetsi rakṣitum /
yathātmā saṅkaṭāttena jambukenāpi rakṣitaḥ // Suk_44.1 (=218) //

sa ca jambuko galabaddho nighṛṣṭapṛṣṭhacaraṇo galadrudhirapravāho mūmūrṣuriva deśāntaraṃ gantumicchatā vyāghramārībhayādvyāghreṇa noyate /
tato mahato 'pāyāt śṛgālaḥ kathaṃ mucyate-iti praśnaḥ /
uttaraṃ prāha śukaḥ-tatastaṃ vyāghraṃ bahunadīkānanaviṣamasamapredeśaparvatānullaṅghayantaṃ satvaraṃ dṛṣṭvā ātmānaṃ mocayitukāmaḥ śṛgālo bhṛśaṃ jahāsa pīḍito 'pi san /
vyāgreṇoktam-kathaṃ hasitam /
sa āha-deva! sā mayā vyāghramārīti dhūrtikā jñātā /
tvatprasādācca dūradeśamāgato 'haṃ jīvitaḥ /
paraṃ yadi sāsmadraktasrāvasaṃlagnā pāpinī pṛṣṭhataḥ sameti tadā kathaṃ jīvitavyam /
ato 'ha hasitaḥ /
vyāghrasvāmin! sthirībhūya vicāraya /
atha tuṣṭo vyāghrastena vākyena "tathe'tyuktvā jambukaṃ muktvā sahasā naṣṭaḥ /
śṛgālo 'pi sukhaṃ tasthau /

buddhirvaraṃ varāroha dhanamānasukhaiṣiṇām /
buddhihīnāḥ paraṃ kleśaṃ prāpnuvanti kṛśodari // Suk_44.2 (=219) //

balaṃ prajñāvihīnasya parakāryāya kevalam /
girikūṭopamāṅgasya kuñjarasyeva dṛśyate // Suk_44.3 (=220) //

iti kathāṃ śrutvā prabhāvatī śukavākyavismitā suptā /

iti śukasaptatau catuścatvāriṃśattamī kathā //


________________________________________________________________________


START Suk 45:


anyedyuḥ sā kāminī sandhyāyāṃ śukaṃ papraccha-"gamiṣyāmī'ti /
śukaḥ prāha--

samayojyaṃ priyaṃ bhoktuṃ tava bhāmini samprati /
vañcitā vetsi cetkartuṃ kiñcidviṣṇuḥ purā yathā // Suk_45.1 (=221) //

prabhāvatyāha--"kathametat' /
śukaḥ prāha-asti vilāsapuraṃ nāma nagaram /
tatra arindamo nāma rājā /
tatra ca viṣṇunāmā brāhmaṇo ratilolupaḥ kuṭumbavarjito ratikarmaṇi sarvanārīduḥsaha iti nagare prasiddho babhūva /
veśyābhirapi na śakyate jetuṃ kimpunaḥ kulāṅganābhiḥ /
tatra ratipriyā nāma gaṇikā /
atha sā ṣoḍaśa drammān gṛhītvā tamājuhāva /
tamāyāntaṃ dṛṣṭvā sā cāṭūktibhiḥ paricaryāṃ cakāra /
so 'pi cānyakāryanivṛttastasminneva ratikarmaṇi dattamanāstāṃ rantu jetumārebhe /
tayā ca sa ratilolupaḥ dravyārthaṃ vā parājayārthaṃ vā praharadvayaṃ yāvatsoḍhaḥ /
niśīthe cādhobhūmikāmāgatya kuṭṭinyagrato niveditaṃ "yadduḥsaho 'yaṃ dvijaḥ /
paṇabandhaṃ samarpayitvā tamutkālaya /
mayi jīvantyāṃ prāgeva bāhulyaṃ bhaviṣyati' /
kuṭṭinyāha-"asmadgṛhe na ko 'pi kāmuko gaṇikāṃ jitvā paṇabandhaṃ jagrāha /
tato 'hamenaṃ yāvatprapañcena niḥsārayāmi tāvatsoḍhavya iti /
yadā cāhaṃ pippalamāruhya sūrpadvayena pakṣaśabdaṃ kukkuṭadhvaniṃ vidadhāni tadā vibhātamiti kṛtvā niḥsāraṇayaḥ'-ityuktvā preṣitoparibhūmau gaṇikā /
yathoktaṃ ca kuṭṭinyā tāvatkṛtam /
tasminkṛte vibhātamiti kṛtvā niḥsārito dvijaḥ /
yāvad gṛhadvarastho vyomamālokayate tadopari niśīthovartate /
tadā sa vipraḥ kuṭṭinīparājito janamadhye parājayaṃ kathaṃ vahatu-iti praśnaḥ /
śukaḥ-yadā vipraḥ kukkuṭadhvanisthānamavalokayati tāvatsūrpadvayayutāṃ kuṭṭinīṃ dadarśa /
tena ca sā loṣṭenāhatya bhūmau pātitā pramādajanaiśca dhikkṛtā /
sa ca brāhmaṇo grahaṇakaṃ dviguṇaṃ gṛhītvā puramadhye gaṇikāṃ vinindya /
svagṛhaṃ yayau /

iti śukasaptatau pañcacatvāriṃśattamī kathā //


________________________________________________________________________


START Suk 46:

athānyedyuḥ prabhāvatī śukaṃ pṛcchati /
śukaḥ-

yāhi devi gṛhaṃ muktvā yadi vetsi tvamuttaram /
yathā karagarānāthaḥ kṛtavānbhūtanigrahe // Suk_46.1 (=222) //

asti devi vatsomaṃ nāma nagaram /
tatra vidvāndaridro brāhmaṇaḥ /
tasya priyā ca karagarābhidhānā yathārthanāmno sarvajantūdvegakāriṇī, yattaddvāradeśavṛkṣasthito bhūtastasyāḥ karagarāyā bhayātpalāyyāṭavyāṃ gataḥ /
brāhmaṇo 'pi tasyā udvegāddeśāntarābhimukho 'bhūt /
so 'pi ca tena bhūtena dṛṣṭo jalpitaśca mārgaśrāntastvam /
tena tvayādya mamātithinā bhāvyam /
vipreṇa bhīruṇoktam-yadātithyaṃ karoṣi tadvidhehi śīghram /
bhūtenoktam-na tvayā bhetavyam /
tvaṃ mama svāmī yato 'haṃ tvadgṛhadvāravṛkṣastho bhūtaḥ karagarābhayenehāgataḥ /
tatastava nijasvāminī guṇavadupakartavyameva /
tasmāttvaṃ dvija mṛgāvatīṃ rājadhānīṃ madanabhūpatisanāthāṃ gaccha /
tatra cāhaṃ tatputrīṃ mṛgalocanāṃ grahīṣye /
sā cānyairmantrikairnorujā na bhaviṣyati /
tattvayi samāgate tava darśanādevāhaṃ tyakṣyāmi /
tataḥ paraṃ tu mantravādo na vidheyaḥ /
iti bhaṇitvā so 'pi bhūto gatvā tāṃ rājaputrīṃ jagrāha /
vipro 'pi tatra yayau /
tena ca ḍiṇḍimaḥ spṛṣṭaḥ /
tato rājakulaṃ gato vipra ācāryavistaraṃ vidadhe /
bhūta ācāryavistaraṃ yāvannamuñcati tāvatkiṃ karotviti praśnaḥ /
śuka-bhūtagrahe 'nivartite vipreṇoktam-

karagaraṇāhau āiau bhūa eu vīsasiu ṭhiu dhutta /
āpiṇi boliu saṃbhari re kūḍauṃ kiṃ maiṃ deva jutta // Suk_46.2 (=223) //

[karagarānātho 'hamāgatya bhūta iha viśvasya sthito dhūrta /
ātmano vacanaṃ saṃbhṛhi re kūṭakaṃ kiṃ mayi deva yuktam] // Suk_46.2* (=223*) //

uktañca-

manuṣyāḥ sukulotpannā api ca brahmacārimaḥ /
na bhavanti mṛṣāvācaḥ kiṃ punardevayonayaḥ // Suk_46.3 (=224) //

tato bhūtaḥ tyaktvā jagāma /
iyaṃ muktetyuktvā brāhmaṇāya rājñā sutāḥ rājyārdhañca pradattam /
vipro 'pi pūrṇamanoratho jagāma /
iti kathāṃ śrutvā prabhāvatī suptā /


iti śukasaptatau ṣaṭcatvāriṃśattamī kathā //


________________________________________________________________________


START Suk 47:


dinamativāhya prabhāvatī śukaṃ pṛcchati /
śukaḥ-

gaccha devi gatā vetsi yadi kartuṃ tvamuttaram /
yathā karagarānāthaḥ kṛtavānbhūtasaṅkaṭe // Suk_47.1 (=225) //

sa karagarāpatiḥ rājakanyayā saha rājalakṣmīṃ bhuṅkte /
atrāntare sa bhūtaḥ karṇāvatīṃ gatvā rājño bhāryāṃ sulocanāṃ jagrāha /
sā madanasya pitṛṣvasā /
sā cātyarthaṃ pīḍitā jīvitaśeṣābhūt /
sāpi śatrughnanarapaterbhāryā mātṛrājye keśavamāntrikamākārayāmāsa /
sa ca nijadūtāpreṣayitvā keśavo 'pi rājñā priyavākyaiḥ prahito 'pyagantukāmukaḥ /
tadā sa karagarāpatirbhāryānurodhato jagāma /
tatra gataḥ sanmānito mahībhujā śatrughnena gataḥ sulocanāveśmani /
sa ca bhūtastamāyāntaṃ dṛṣṭvā paruṣairvākyaistarjayannityāha-"mayā pratipannamekadeśe kṛtam /
adhunā tu vipra tvayā ātmā rakṣaṇīyaḥ' /
sa ca dvijo na mantraṃ na tantraṃ vijānāti /
kathaṃ bhavatviti praśnaḥ /
śukaḥ- tadā taṃ bhūtaṃ jñātvā kālavedī kṛtāñjalirbhūtvā tatkarṇamāśrityeti jagāda dvijaḥ /

prāptā karagarā bhūta pṛṣṭhalagnātra me 'dhunā /
yadbhartā cātra samprāptastadvyākhyātumihāgataḥ // Suk_47.2 (=226) //

śrutvaitadvacanaṃ bhīto bhūto vismitamānasaḥ /
yāmīti brāhmaṇaṃ proktvā pātraṃ tyaktvā jagāma tat // Suk_47.3 (=227) //

tadā pātre svasthībhūte śatrughnarājñā satkṛto brāhmaṇo mṛgāvatīnagaraṃ yayau /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau saptacatvāriṃśattamī kathā //


________________________________________________________________________


START Suk 48:


athānyedyuḥ prabhāvatī śukaṃ pṛcchati-gacchāmi narāntaramiti /
śukaḥ-

sambhogasukhamevātra paramaṃ vraja sundari /
viṣame nirṇayaṃ kartuṃ vetsi cecchakaṭālavat // Suk_48.1 (=228) //

pāṭalīpurapaṭṭane sārvabhaumo nando nāma rājabhūt /
śakaṭālastasya nṛpateḥ sacivāgraṇīrabhat /
tadbuddhivibhavākrāntāśca bhūpālāḥ sarve 'pi karadā abhavan /
uktañca-

aprājñena ca kātareṇa ca guṇaḥ syātsānurāgeṇa kaḥ prajñāvikramaśālino 'pi hi bhavet kiṃ bhaktihīnātphalam /
prajñāvikramabhaktayaḥ samuditā yeṣāṃ guṇā bhūtaye te bhṛtyā nṛpateḥ kalatramitare sampatsu cāpatsu ca // Suk_48.2 (=229) //

kiñca-

prajñāguptaśarīrasya kiṃ kariṣyanti saṃhatāḥ /
hastopadhṛtachatrasya vāridhārā ivārayaḥ // Suk_48.3 (=230) //

sa ca rājā dharmanāśakaṃ kurvannirdravyāṃ ca medinīṃ vidadhāno niṣiddho mantriṇā /
tatastenāpi mūrkheṇa rājñā sacivo 'vaṭe nikṣiptaḥ /
sa ca saputrastatra ciraṃ tasthau /
tataḥ śakaṭāle mahāmātye tatrasthe sarvatra mṛto mṛta iti vārttābhūt /
tato baṅgālanāthena tatparīkṣārthamātmoyapuruṣā ghoṭikādvayaṃ samarpya nandapārśve preṣitāḥ /
yadetayormadhyātkā mātā kā ca putrī iti jñātvā samāgantavyam /
sarvalakṣaṇasampūrṇe sadṛśe ghoṭiketāni ca lakṣaṇāni śālihotrajñātavyāni /
yadā ca ko 'pi nandarājye ghoṭikānirṇayaṃ kartuṃ na kṣamastadā nando rājā vyacintayāt-"śakaṭālaṃ vināhaṃ paribhavāspadaṃ jātaḥ" /
uktañca-

bhūmeśca deśasya guṇānvitasya bhṛtyasya vā buddhimataḥ praṇāśe /
bhṛtyapraṇāśe maraṇaṃ nṛpāṇāṃ naṣṭāpi bhūmiḥ sulabhā na bhṛtyāḥ // Suk_48.4 (=231) //

vicintyaiva daṇḍapāśikamabravīt "yacchakaṭālakule kaścitkūpagato vidyate na vā" /
tenoktam-"kaścidasti paraṃ vyaktito na jñāyate /
yataḥ pūrvoddiṣṭaṃ bhaktaṃ kaścitkūpagato gṛhṇāti /
taṃ ca kūpādākṛṣya sammānya ca eva muktavān-

mānyastvaṃ mama mitraṃ ca guruḥ svāmī niyogakaḥ /
āśrayasya sadā dātā ki ka na tvaṃ sadānagha // Suk_48.5 (=232) //

uktañca-

svāmī durṇayavāraṇavyatikare śāstropadeśe gururviśrambhe hṛdayaṃ niyogasamaye dāso bhaye cāśrayaḥ /
dātā saptasamudrasīmaraśanādāmāntikāyāḥ kṣiteḥ sarvākāramabhūtsvayaṃ varasuhṛtko na karṇo mama // Suk_48.6 (=233) //

mantriṇoktam-"svāmin kiṃ vidheyaṃ tadādiśa' /
rājñoktam-"asya vaḍavāyugalasya madhye kā mātā kā ca putrī iti sandehamamīṣāṃ chalātmanāṃ dūtānāṃ śīghraṃ chindhi /
sa kathaṃ chinattu tatsandehamiti praśnaḥ /
śukaḥ-tato mantriṇā tadvaḍavāyugaṃ saparyāṇaṃ kārayitvā bāhyālyāmativāhya paryāṇarahitaṃ vidhāya śrāntaṃ sammocitam /
tadanu tadyugalaṃ ca mātṛsutāviceṣṭitaṃ cakāra /
mātā jihvayā sutāṃ lileha sutā ca tāṃ prati ativatsalābhūt /
tataḥ sumantriṇā mātṛsutāviśeṣā rājño 'gre niveditaḥ /
tataśca śakaṭālaḥ parāṃ lakṣmīṃ prasiddhiṃ ca lebhe /
iti kathāṃ śratvā prabhāvatī suptā /

iti śukasaptatau aṣṭacatvāriṃśattamī kathā //


________________________________________________________________________

START Suk 49:


athāparedyuḥ dinakṛtyaṃ sā vidhāya śukamāpṛcchate /
śukaḥ-

sambhogasukhamevādya bhoktuṃ te devi yujyate /
viṣame 'pi pravīṇāsi punaścecchakaṭālavat // Suk_49.1 (=234) //

yathāpūrvaṃ tathaiva baṅgālanātho yaṣṭikāṃ suvṛttāṃ dhvajācchidriṇīmayīṃ jīvacachakaṭālaparīkṣāyai taireva puṃbhiḥ preṣayāmāsa /
yathā yuṣmābhirnandarājye gatvā asyā yaṣṭikāyā ratnasuvarmavajrairkhacitāyā ādimantaṃ jñātvā samāgantavyamityādeśātte pumāṃso nandapārśvamāgatya yaṣṭikāṃ tatpurato muktvā ādimantaṃ ca papracchuḥ /
tacchratvā pradhānaiḥ kalābhijñairvaṇigvaraistolitā ānyaiśca kovidairavalokitā /
paraṃ kenāpi ādyantavibhāgo na jñātaḥ /
tato rājā śakaṭālamādiśat yattvāṃ vinā ādyantavibhāgaṃ na ko 'pi jānāti /
tatastvayā nirṇayo vidheya eva /
tato mantrī vadati-"svāmin! yuṣmatkṛtā sambhāvanāpi na niṣphalā /

uktañca suvaṃśasyāvadātasya śaśāṅkasyeva lāñchanam /
kṛcchreṣu vyarthayā yatra bhūpaterbharturājñayā // Suk_49.2 (=235) //

tataśca sa mantrī sambhāvito 'pi kathaṃ jñāsyatīti praśnaḥ /
uttaram-śukaḥ prāha-"tato 'sau buddhimānmantrī yaṣṭikāṃ jale cikṣepa /
jñātañca yato yanmūlaṃ tadīṣajjale magnam /
tacca nṛpaterniveditam /
tena ca teṣāṃ dūtānāmapi kathitam /
tataste śrutvāsvarājñe nyavedayan /
tataśca te rājāno nandādhirājasya pūrvajalpitaṃ karaṃ daduḥ /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ekonapañcāśattamī kathā //


________________________________________________________________________


START Suk 50:

anyadā pradoṣe prabhāvatī calitā śukaṃ papraccha /
śukaḥ-

gaccha devi na te doṣo gamane ko 'pi dṛśyate /
viṣame yadi vetsi tvaṃ dharmabuddhirivehitam // Suk_50.1 (=236) //

"kathametat?" śukaḥ-astiḥ devi dharāpṛṣṭhe jāṅgalābhidho grāmaḥ /
tatra mitradvayaṃ vartate dharmabuddhirduṣṭabuddhiśceti /
anyadā tau dvāvapi dhanāśayā deśāntaraṃ gatau /
kiyadbhirdinaiḥ pracuraṃ dhanamarjayitvā svagrāmāgatau parasparaṃ mantraṃ cakrāte yatpippalādho dhanaṃ kiñchitkṣiptvānyadgṛhe nīyate /
paścātkrameṇa vibhajyate lagnam /
iti kṛtvā tau nijagṛhaṃ jagmaturhṛṣṭatuṣṭau sukhāsvādatatparau sthitau /
atrāntare yatkṛta duṣṭabuddhinā tanniśamyatām /
naca yujyate vaktum /
yataḥ-

na vaktavyaṃ dhruvaṃ devi pāpaṃ dṛṣṭaṃ śrutaṃ mayā /
kathāpi khalu pāpānāmalamaśreyase yataḥ // Suk_50.2 (=237) //

tena ca duṣṭabuddhinā taddravyamutpāṭya gṛhītvā nijagṛhamānītam /
kālakrameṇa ca sammilitau pippalādhaḥsthitaṃ dravyaṃ grahītuṃ gatau yāvadālokayataḥ tāvaddravyaṃ nāsti /
dharmabuddhistato gatvā mantriṇo 'gre ācakhyau dhanavṛttāntaṃ hṛtaṃ cāpi kubuddhinā /
kubuddhināhṛtena uttaraṃ kṛtam /
sahasrasya paṇo muktaḥ /
etadarthe śapathaṃ dāpayiṣyāmi /
mantriṇoktamevamevāstu /
dvitīyenāpi pratipannaṃ yadā tadā mantriṇā pratibhuvau gṛhītvā muktau gatau gehaṃ pṛthakpṛthak /
tato duṣṭabuddhirnijaṃ pitaraṃ viditārthaṃ kṛtvā vṛkṣakoṭare cikṣepa /
prabhāte sacivastau ca vādino kotukī lokaśca taṃ pippalaṃ yayuḥ /
duṣṭabuddhiḥ snātaḥ kṛtāñjaliḥ satyaṃ kṛtvā jagāda /
"idaṃsatyaṃ brūhi nagottama yadi mayā dravyamapahṛtaṃ tadānena hṛtamiti vācyam /
yadi na hṛtaṃ tadānena na hṛtamiti vācyam" /
iti śrutvā tatpitrā nahīti jalpitaṃ sarvalokapratyakṣam /
tato dharmabuddhiḥ kathaṃ bhavatu-iti praśnaḥ /
tatsandiṣṭaḥ śuka-prāha--"dharmabuddhistaṃ śabdaṃ tatpiturjñātvā koṭare vahniṃ jajvāla /
taṃ pitaraṃ koṭarāt phūtkūrvantamardhajvalitaṃ ca patitaṃ dṛṣṭvā duṣṭabuddhernigrahaṃ vidhāya mantrī dharmabuddhimānandayāmāsa /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau pañcāśattamī kathā //


________________________________________________________________________


START Suk 51:


anyadā sā bālā śukaṃ papraccha /
śukaḥ-

yādi devi ratāsvādalubdhe kāmini taṃ naram /
gāṅgilavadvijānāsi viṣame yadi bhāṣitum // Suk_51.1 (=238) //

prabhāvatī brūte-"nāhe vedmi /
tatkathaya" /
śukaḥ-"asti camatkārapuraṃ nāma nagaram /
tacca caturvedacaturvarṇacaturāśramasamākulam /
tataḥ kadācittatrasthā brāhmaṇā vallabhīnāthayātrāyāṃ calitā gantrībhiraśvavāhanaiḥ sakautukā vṛddhimantaḥ pūrṇapārthayādisāmagrīkā sāranepathyāḥ saputrakalatrāḥ /
mārge caurairgṛhītumārabdhāḥ /
te 'pi sarve bhayākulā naṣṭāḥ /
gāṅgilanāmā viprastairvipraiḥ saha gantumaśaktaḥ khañjaḥ san samantato gantryārūḍho dhṛtaḥ /
tataḥ sa kathaṃ bhavatviti praśnaḥ /
śukaḥ-tataḥ sarveṣu dvijepu naṣṭeṣu sa śakaṭasthaḥ udbhrāntaṃ bhrātaraṃ sāhasika iva jagāda /
bhrātaḥ kiyanto gajāḥ kiyantaśca vājinaḥ santi /
iti kathaya satūrmaṃ ca tvaṃ dhanurarpaya yathaitāndivyāstreṇa yugapanmārayāmi /
iti vacaḥ śrutvā te taskarāḥ sarve 'pi naṣṭāḥ /

tasmādyo bhāṣituṃ vetti dharme cārthe smare tathā /
kastaṃ dharṣayituṃ śakto nareṣu kamalānane // Suk_51.2 (=239) //

iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ekapañcāśattamo kathā //


________________________________________________________________________

START Suk 52:


atikramya divā prabhāvatī triyāmāsamaye dvijaṃ prāha-vrajāmīti /
śukaḥ-

vrajābhoṣṭaṃ naraṃ devi yadi kāryaṃ nijaṃ gatā /
jayaśrīriva jānāsi kāryaṃ kartuṃ nijaṃ hitam // Suk_52.1 (=240) //

kathametat? śukaḥ-śṛṇu devi! asti dharāpṛṣṭhe pratiṣṭhānaṃ nāma pattanam /
tatra sattvaśīlo rājā /
tatputro durdamano nāma /
tena iti cintitaṃ yanmayā svabhujopārjitameva bhoktavyaṃ na tu paitṛkamiti sañcintya nijanagaraṃ tyaktvā samaśīlairmitraiḥ brāhmaṇakāṣṭhataḍvaṇikputraiḥ samaṃ niryayau deśāntaropari /
tataśca tairmilitaiścintitaṃ yadaramākaṃ ratnabhūmirmahodadhiḥ sevituṃ yujyate /
uktaṃ yataḥ-

vidyāvatāṃ kulīnānāṃ śauryasampattiśālinām /
sthānaṃ nareśabhavanamathavā yattato 'dhikam // Suk_52.2 (=241) //

uktañca-

santa eva satāṃ nityamāpattaraṇahetavaḥ /
gajānāṃ paṅkamagnānāṃ gajā eva dhurandharāḥ // Suk_52.3 (=242) //

vicāryaivaṃ sevitaḥ payasāṃ patiḥ trisaptakṛtva upoṣitaistaiḥ /
tatastuṣṭo 'mbhonidhiḥ tebhyaścaturbhyaścatvāri cintāmaṇiguṇāni ratnāni dadau /

nivṛttāḥ kṛtakṛtyāste labdhvā ratnacatuṣṭayam /
viśvastā vaṇijaḥ pārśve sarvaṃ eva samārpayan // Suk_52.4 (=243) //

tato duṣṭena tena lobhābhibhūtena tadratnacatuṣṭayaṃ jaṅghāntare kṣiptvā sīvitam /
ekadā anyadā ca mārge phūtkṛtaṃ paścāddūrasthitena vaṇijā muṣito 'smīti vadanaiḥ /
tairuktam-kena hetunā /
sā āha-mama mūtrotsargārthaṃ paścātsthitasya caureṇa mātrāpahṛtā viśvāpi /
eve ca nivedite tairjñātaṃ-paśya dhūrto 'yam /
nūnamanena vaṇijākimapi kṛṭaṃ kṛtaṃ bhaviṣyatīti manyamānā vivadantaḥ airāvatīṃ purīṃ yayuḥ /
tatra ca nītisāra ityākhyāto bhūpatiḥ /
tasya ca mantrī buddhisāro nāma jagadvikhyātaḥ yasyaivaṃ prasiddhirdeśe deśāntare ca yadvivādināṃ vacanamuktamātraṃ jānāti /
tataste rājaputrādyāstasmai mantriṇe ācakhyuḥ nijaṃ ratnagamanavṛttānta yathā jātam /
tathaiva virīkṣyāsmākaṃ madhye ratnajātaṃ vadhabandhaṃ vinā pṛthak pṛthak ekaikaṃ samarpaya /
yadi ca nārpayasi tāni jñātvā tadā prasiddhirbhivite vyarthatāṃ yāti /
buddhisāra iti śrutvā cintāvaṣṭabdhaḥ sthitaḥ /
sa ca rājā nītisāraḥ kathaṃ syāditi praśnaḥ /
śukaḥ prāha-yadā sa mantrī ratnacatuṣṭayaṃ tanmadhye sthitaṃ na janāti tadā viṣaṇṇo gṛhamāyayau /
atrāntare mantriputrī prāptanavayauvanā pārvatīṃ natvā piturnamaskāraṇāya gatā jayaśrīnāmadeyā /
pitaraṃ tādṛśaṃ sacintaṃ dṛṣṭvā viṣādakāraṇaṃ pṛcchati sma /
tato mantrī yathāsthitamācaṣṭe /
sutā prāha-tāta! mā viṣīda /
teṣāṃ nirṇayamahaṃ kariṣyate /
te vivādinaḥ pumāṃso yadā kāraṇāyāgacchanti tadā gṛhe preṣaṇīyāḥ yathāhaṃ tanmadhyādratnajātahartāraṃ samarpayāmi /
sā āha- putri! yanmayā na jñātaṃ tattvaṃ kathaṃ jñāsyasi? sā āha-

na caitattāta vaktavyaṃ bhinnā buddhirhi dehiṣu /
ko 'pi kiñcidvijānāti jagatyatra kalāparaḥ // Suk_52.5 (=244) //

kiñca-

muṇḍe muṇḍe matirbhinnā kuṇḍe kuṇḍe navaṃ payaḥ /
tuṇḍe tuṇḍe navā vāṇī gehe gehe pativratā // Suk_52.6 (=245) //

prajñāvisphāritākṣāṇāṃ vidravanti vipattayaḥ /
hastodyatapradīpānāmandhakāra ivāgrataḥ // Suk_52.7 (=246) //

tasmāttāta! nātra kāpi cintā kāryā /
prasthāpyāste 'nyadeśinaḥ yathā tānprabodhayāmi /
prasthāpitāste mantriṇā tayāpi snāpitā bhojitāśca pṛthakpṛthaka śāyitāḥ /
tataḥ sā śṛṅgāraṃ vidhāya pradhānaṃ rājaputraṃ prāha-ahaṃ ratyarthinī tava pārśvaṃ samāgatā /
tvaṃ ca mahyaṃ kāñcanaśataṃ dattvā māṃ bhuṅkṣva /
tenoktam-ahaṃ tava dravyaṃ rājyaṃ copārjya dāsyāmi /
paramadhunā na kiñcana vidyate /
iti taṃ nirdravyaṃ jñātvā brāhmaṇaṃ gatā /
brāhmaṇamapi pūrvoktamevoktavatī /
brāhmaṇo jagāda-yadasmatpituḥ pārśve dravyaṃ śāsanabaddhā bhūmirapi tatsarvaṃ tubhyaṃ dāsye /
tamapi nirdhanaṃ jñātvā parityajya sūtradhāraṃ yayau /
āha ca saḥ-sāmprataṃ mama pārśve kiñcinna vidyate paraṃ paścāllakṣaṃ dāsyāmi /
tamapi nirdravyaṃ parityajya vaṇiksutaṃ yayau /
tathaiva gaditavatī /
sa āha-svāmini! ratnacatuṣṭayaṃ gṛhītvā māṃ bhuṅkṣva /
tato jaṅghāyāḥ samākṛṣya ratnajātaṃ samarpayāmāsa /
tataḥ sā savyājamutthāya śīlarakṣāṃ kurvāṇā jayaśrīrgṛhamāyayau /
ratnacatuṣṭayaṃ piturarpayāmāsa /
mantryapi tānākārya nijaṃ nijaṃ ratnaṃ samarpayāmāsa /
te 'pi svaratnalābhātkṛtakṛtyā nijaṃ nijaṃ gṛhaṃ yayuḥ /
iti kathāṃ śrutbā prabhāvatī suptā /

iti śukasaptatī dvipañcāśattamo kathā //


________________________________________________________________________


START Suk 53:


athāparedyuḥ prabhāvatī gamanāya śukaṃ pṛcchati /
śukaḥ provāca-

vraja rambhoru yuktaṃ te gamanaṃ viṣame sati /
cetkartumuttaraṃ vetsi carmakārakalatravat // Suk_53.1 (=247) //

prabhāvatī pṛcchati-kathametat? śukaḥ-carmaṇvatīnadītīre carmakūṭa iti grāmaḥ /
tatra ca dohaḍo nāma carmakāraḥ /
tasya devikā nāma bhāryā paraṃ parapuruṣalampaṭā /
tataḥ sa carmakāraścarmaṇāṃ krayaṇāya yadā bahirnirgataḥ tadā tayā upapatiḥ samānītaḥ /
tayoścānte suratasevinoḥ patiścarmasamāyukto bahirāgataḥ /
tataḥ sa upapatiḥ sā ca kathaṃ bhavetām iti praśnaḥ /
tatpṛṣṭaḥ śukaḥ prāha-
yadā ca tayā patirjñātaḥ samāgacchantadā-

rūhaṃ cucuhuñcūkaraūṃhūṃ āaucalihaṃ nāvahaṃ madraṃ /
uvāipāu caliyau phiriyā khaṃligāvaha // Suk_53.2 (=247,1) //

iti vākyaṃ vadati tvaritaṃ niḥsṛtā /
tatastadvākyaṃ śrutvā bhīto māntrikamākaraṇāya sa mūrkho bhramituṃ gato grāme yāvattāvattayā ca niḥsārito jāraḥ svaveśma gataḥ /
tatastvamapyuttaraṃ viṣame yadi vetsi tadā gaccha /
anyathā śayana kuru /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau tripañcāśattamo kathā //


________________________________________________________________________


START Suk 54:


athātivāhya dinaṃ prabhāvatī gamanotsukā punaḥ śukaṃ pṛcchati /
sa prāha-

ko doṣo gamyatāṃ devi yādi tvaṃ vetsi bhāṣitum /
dūtena bhāṣitaṃ yadvadviṣame nṛpateḥ puraḥ // Suk_54.1 (=248) //

prabhāvatyāha-kathametat /
śukaḥ-asti śakrāvatī nāma purī /
tasyāṃ dharmadatto nāma rājā dharmādiguṇopetaḥ /
tasyāmātyaḥ suśīlo nāma /
tasya ca suto viṣṇunāmā saṃdhivigrahikaḥ pūrvamāsīt /
tasmātpadādyadā bhraṣṭo dravyahīnaḥ kulāmātyo 'hamityahaṅkṛtaḥ karkaśaśca /
tato rājā na kiñcidvadati /
mantrī ca kadācinnṛpamāha-svāminnayaṃ viṣṇurbhakto raktaḥ pravīṇo dūtakarmaṇi /
taddevapādaiḥ kvāpi preṣayitvā parīkṣaṇīyaḥ /
tato rājā tadvākyaṃ śrutvā tatpratikūlaḥ sanbhasmaprābhṛtaṃ mudrayā mudritaṃ samarpya śatrudamananṛpapārśve vidiśāyāṃ nagaryāṃ taṃ preṣayāmāsa /
so 'pi ca tatra gatastatprābhṛtaṃ bhasmamayamajānanmudritaṃ rājñaḥ puro muktavān /
tasmiṃścāmaṅgalakāriṇi prābhṛte rājño 'gre mukte rājā kopāṭopasahito babhūva /
tataḥ sa dūtastasminprābhṛte samānīte kathaṃ kṣemamavāpnotu iti praśnaḥ /
śuka uttaraṃ prāha-sa viṣṇustaṃ kruddhaṃ dṛṣṭvā buddhimānidamuvāca-svāmin! madīyena nāthenāśvamedho yajñaḥ kṛtaḥ /
tasya kuṇḍasya tretāgrisambhavaṃ pavitraṃ śreyaskaramaghāpahaṃ bhasma vandanāya samarpitavān /
yataḥ-

gajāḥ santi hayāḥ santi vicitrāḥ santi sampadaḥ /
tvadīye ca madīye ca durlabhaṃ bhasma yājñikam // Suk_54.2 (=249) //

ityuktvā sahasotthāya kare bhasma kṛtvā rājñe samarpayāmāsa /
sa ca tena vacasā tuṣṭiparo vavande /
tenāpi tuṣṭena pratiprābhṛtaṃ mahatpreṣitam /
sa ca viṣṇuḥ sammānya visarjitaḥ /
tatastvamapi bhāmini! viṣame uttaraṃ jānāsi yadi tadā gamyatāmanyathā tiṣṭha /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau catuḥpañcāśattamī kathā //


________________________________________________________________________


START Suk 55:


anyadā yāminīsamaye prabhāvatī gamanāya śukamāpṛcchati /
kīra uvāca-

gaccha rambhoru gamanaṃ yujyate gajagāmini /
yadi vetsyuttaraṃ kartuṃ śrīdharo brāhmaṇo yathā // Suk_55.1 (=250) //

prabhāvatyāha-kathametat? śuko brūte-carmakūṭe grāme dvijaḥ śrīdharo nāma /
tatraiva candanākhyaścaryakāraḥ /
tatpārśvāt śrīdhareṇopānahayugalaṃ kāritam /
carmakāro 'pi nityameva dravyaṃ yācate /
vipro 'pi vadati-tvāṃ hṛṣṭacittaṃ kariṣye /
evaṃ sumahatkālaṃ yayau /
sa vipro 'nyadā carmakāreṇa vidhṛtaḥ /
dhanaṃ vinā sa vipraḥ kathaṃ mucyate /
tatkathayeti praśnaḥ /
uttaram /
śukaḥ prāha-etasminnantare grāmapālasya gṛhe suto jātaḥ /
tato dvijaḥ prāha chalānveṣo san-carmakṛnmayā pūrvamuktam tvāṃ hṛṣṭacittaṃ kariṣyāmi /
tadasminsute jāte tvaṃ hṛṣṭacitto na veti /
yadi sa brūte nāhaṃ hṛṣṭacitta iti tadā rājñā grāhyaḥ syāt /
anyathā ca dravyaṃ yāti /
tatastenoktam-hṛṣṭacitto 'haṃ jātaḥ /
tato dvijaśchalenātmānaṃ vimucya gataḥ /
tato bhāmini! yadyevamuttaraṃ jānāsi tadā gaccha /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau pañcapañcāśattamī kathā //


____________________________________________________________________


START Suk 56:


athāparedyuḥ prabhāvatī gamanāya śukaṃ pṛcchati /
śukaḥ--

yādi devi gatā vetsi yadi kartuṃ tvamuttaram /
viṣame sāntako yadvadvaṇikputraḥ purākarot // Suk_56.1 (=251) //

astyatra tripatho nāma grāmaḥ /
tatra sāntako nāma vaṇik mahādhanī kṛpaṇo duṣṭaśīlo grāmāntarapriyaśca /
tataśca grāmāntarādudgrahaṇikāṃ kṛtvā āgacchanpathi caurairdhṛtaḥ sa bhāmini kathaṃ corabhayānmucyate iti praśnaḥ /
uttaram /
śukaḥ-sa vaṇikputraḥ ātmānaṃ corairdhṛtaṃ jñātvā galagrahanāmno yakṣasya samīpavartino 'ntikaṃ yayau /
tasyāgrataśca dravyaṃ muktvā haste ca khaṭikāmādāya yakṣādhāśāmidamabravīt-

dhanodgrāhaṇikā deva kṛteyaṃ tava sarvataḥ /
idaṃ dravyaṃ mayā labdhaṃ tiṣṭhatyanyacca vṛddhimat // Suk_56.2 (=252) //

taṃ lekhakaṃ ca dṛṣṭvā yakṣadhanamiti jñātvā taṃ praṇamya te gatāścorāḥ /
sa ca dravyaṃ gṛhītvā kṣemeṇa gṛhaṃ yayau /

iti kathāṃ śrutvā prabhāvatī suptā /

itiśukasaptatau ṣaṭpañcāśattamī kathā //

________________________________________________________________________


START Suk 57:


pradoṣe 'nyatra sā bālā punaḥ prāha vihaṅgamam /
sukhaṃ bhoktuṃ vrajāmyadya narāntararatodbhavam // Suk_57.1 (=253) //

śakuḥ-

yādi devi yadā jñātā bhartrā tvaṃ vetsi bhāṣitum /
yatā jñātaḥ purā rājñā vadadvidvāñ śubhaṅkaraḥ // Suk_57.2 (=254) //

avantopuryāṃ vikramārko nṛpaḥ /
tasya candralekhānāmnī rājñī /
sā rājapaṇḍitaṃ śubhaṅkaranāmānaṃ kāmārtā iyeṣa ramate ca dūtīdāsīviparyayāt /
nityaṃ tadgṛhaṃ gatvā yadṛcchayā krīḍate /
evaṃ ca vilasatostayoḥ paṇḍitarājñyoḥ prāvṛṭkālaḥ samāyayau /
yatra ca-

taḍinnirghoṣapaṭaho ghanagarjitagītakaḥ /
śikhisvarajayadhvajaḥ prāvṛṭkālanṛpo yayau // Suk_57.3 (=255) //

durdinaṃ vegavṛṣṭiśca paṅkaśca taḍitaḥ prabhā /
sadābhisārikāṇāṃ ca snehavyatikarāṇi ha // Suk_57.4 (=256) //

uktañca-

jai sasaṇehī to muai aha jīvai ṇiṇṇeha /
duhia payārehiṃ gaia dhaṇa kiṃ gajjahi khalameha // Suk_57.5 (=257) //

[yadi sasnehā tat mṛtā atha jīvati niḥsnehā /
dvābhyāmapi prakārābhyāṃ gatā dhanyā, kiṃ garjasi khalamegha] // Suk_57.5* (=257*) //

kiñca-

x x x x x /
x x x x x // Suk_57.6 (=258) //

etasminsamaye rātrau rājñīṃ śubhaṅkaragṛhaṃ calitāṃ jñātvā pṛṣṭhata ajñātacaryayā haste khaḍgamādāya nīlavāsāḥ san kautuko vikramārko rājā tāmanucalitaḥ /
śubhaṅkaro 'pi tāṃ rājñīṃ gṛhadvārasamāgatāṃ dṛṣṭvā jagāda-

unnādāmbudavarddhitāndhatamasi prabhṛṣṭadiṅmaṇḍale kāle yāmikajāgarūkasubhaṭavyākīrṇakolāhale /
bhūpasyāsuhṛdarṇavāmbuvaḍavāvahnestvamantaḥpurādāyātāsi yadambujākṣi kṛtakaṃ manye bhayaṃ yoṣitām // Suk_57.7 (=259) //

idaṃ vacanaṃ śrutvā nṛpatiḥ svaprāsādamājagām /
śubhaṅkaro 'pi bhogasaṃskāraiścāṭūktibhiśca mahiṣīṃ toṣayāmāsa /
uktañca-

ṇa kuṇanti je pahuttaṃ kuviaṃ dāsa vya je pasāanti /
te ccia mahilāṇa piā sesā sāmīciavarāā // Suk_57.8 (=260) //

[na kurvanti ye prabhutvaṃ kupitāṃ dāsa iva ye prasādayanti /
te eva mahilānāṃ priyāḥ śeṣāḥ svāmina eva varākāḥ] // Suk_57.8* (=260*) //

nāyakeṣūttamaḥ so 'tha mahiṣī nāyikāsu ca /
śayanaṃ cottamaṃ ninye tridhā bhedavikalpanāt // Suk_57.9 (=261) //

uttamādhamamadhyaiśca bhedaiḥ snayānnāyakastridhā /
nāyikāśca tathā jñeyāstayośca śayanaṃ tridhā // Suk_57.10 (=262) //

tatra nāyakaguṇāḥ-

hato manyuhasrairyaḥ santapto madanāgninā /
raktaśca yo viraktāyāṃ so 'dhamaḥ parikīrtitaḥ // Suk_57.11 (=263) //

kāminībhiḥ smarārtābhiḥ satataṃ kāmyate hi yaḥ /
na tāḥ kāmayate namro madhyamo nāyakaḥ smṛtaḥ // Suk_57.12 (=264) //

raktāṃ yo bhāminīṃ devi saktāṃ kāmayate sadā /
tayāpi kāmyate 'tyarthamuttamaḥ so 'bhidhīyate // Suk_57.13 (=265) //

nāyikāstridhā-

kārye gṛhṇāti roṣaṃ yā gataroṣā priyānugā /
rasajñā kṛtyakuśalā sottamā nāyikā smṛtā // Suk_57.14 (=266) //

asthāne kopamānā yā yā duḥkhānunayā tathā /
māninī mānahīnā ca kṣaṇātsā madhyamā smṛtā // Suk_57.15 (=267) //

lubdhā yātīva capalā vacane nīrasākṣarā /
duḥkhaprasādhanābhijñākṛtajñā sādhamā matā // Suk_57.16 (=268) //

tayośca śayanaṃ tridhā-

pārśvayorunnati nītaṃ nimnamadhye priyasya tat /
vimardaṃ sahate 'tyarthaṃ suratāsaktayostayoḥ // Suk_57.17 (=269) //

madhyamasya punaḥ kāryaṃ śayanaṃ samabhūmikam /
praviralāṅgasaṃsparśā nityaṃ yāti niśā yathā // Suk_57.18 (=270) //

dveṣyasya tulyamuttuṅgaṃ madhye nīcaṃ ca pārśvayoḥ /
na śakyeta kalākalpo yatra rantuṃ nirantaram // Suk_57.19 (=271) //

ityanunnatatalpasthā bhuktā muktā vipaścitā /
mahiṣī ratisantuṣṭā pratyūṣe svagṛhaṃ yayau // Suk_57.20 (=272) //

rājā ca prātaḥ sarvāvasarānantaram paṇḍitaṃ rājñīṃ cājuhāva /
siṃhāsane ca paṇḍitamupaveśayāmāsa /
śubhaṅkaraṃ prati hasanvārtāprabandheneti jagāda-"kṛtakaṃ manye bhayaṃ yoṣitā"miti vacanaṃ śrutvā svadoṣavismitamānasaḥ sañjātaḥ /
sa rājñā jñātaḥ kathaṃ bhavitviti praśnaḥ /
yataḥ-

dīnasyāpi gṛhe doṣe kṛte bhavati nigrahaḥ /
kiṃ punaḥ pṛthivīpālagṛhe doṣo vimucyate // Suk_57.21 (=273) //

uttaram /
śukaḥ prāha-tataśca sa budho rājñā jñāto 'hamiti sañcintyeti vāṇībhudairayat-

ugragrāhamudanvato jalamatikrāmatyanālambane vyomni sthāpi ca durgamakṣitibhṛtāṃ mūrdhānamārohati /
vyāptaṃ yāti viṣākulairahikulaiḥ pātālamekākinī kīrtiste madanāvatāra kṛtakaṃ manye bhayaṃ yoṣitām // Suk_57.22 (=274) //

iti paṇḍite paṭhitaṃ śrutvā rājā taṃ budhaṃ tāṃ ca rājñīṃ dṛṣṭvā iti cintayāmāsa-"durlabho 'yaṃ budhaḥ /
sulabhāḥ khalu nārya' iti vicintya mahiṣīṃ haste dhṛtvā tasmai viduṣe dadau /
uvāca ca-"gṛhāṇemāṃ mahiṣīm' /
paritoṣitaḥ paṇḍito 'pi "mahāprasāda' ityavocat /
uktañca-

guṇadoṣau na śāstrajñaḥ kathaṃ vibhajate janaḥ /
kimandhasyādhikāro 'sti rūpadoṣopalavdhiṣu // Suk_57.23 (=275) //

paṇḍito 'pi rājñaḥ prasādātsukhaṃ bhuṅkte tayā samam /
yadyevaṃ prabhāvati! tvamapi samaye vaktuṃ jānāsi tadā gamyatām /
anyathā sthīyatām /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau saptapañcāśattamī kathā //


________________________________________________________________________


START Suk 58:


anyadā pradoṣe calitā prabhāvatī śukaṃ pṛcchati /
śukaḥ-

ratyarthino vrajātha tvaṃ rantuṃ cetsamayocitam /
duḥśīlāpativadvetsi kartuṃ gaṇapateḥ puraḥ // Suk_58.1 (=276) //

prabhāvatyāha-kathametata? śukaḥ-asti lohapurī nāma nagaram /
tasmiṃśca rājaḍo nāma pāmaraḥ /
tasyāpi patnī parapuruṣalampaṭā duḥśīletyāhvayā /
sā ca sūtravikrayārthaṃ sakhībhiḥ sametya padmāvatīṃ purīṃ prayāti /
tataśca grāmasamīpasthasya gaṇapatestābhiḥ pṛthakpṛthak upayācitamuktam /
tayā ca cumbanamupayācitamuktaṃ madanākrāntadehayā /
sa ca tāsāṃ prabhūtaṃ lābhaṃ cakre /
tataḥ sarvābhiranyābhirātmīyamupayācitaṃ tasmai gaṇeśāya pradattam /
tayā ca nagnībhūya cumbanaṃ kṛtam /
tataḥ kelipriyeṇa tena sā adhare dhṛtā /
tasmiṃśca dhṛte sā kukkuṭīva tatra sthitā /
tañca vṛttāntaṃ tanmokṣaṇāya tadbhartuḥ sakhyopahasamānā nivedayāmāsuḥ /
so 'pi tadvacanaṃ śrutvā tatrāgamat tāṃ tathāvidhāṃ dṛṣṭvā sa vyacintayat-kathamiyaṃ mucyata iti praśnaḥ /
śukaḥ-tāṃ tathāsthitāṃ dṛṣṭvā sakāmaḥ san rāsabhaṃ rantumārebhe /
tataśca sa gaṇapatistatāvidhaṃ kautukaṃ dṛṣṭvā jahāsa /
hasatastasya oṣṭhau śithilau jātau /
tataḥ sā muktā satī praṇamya nijaṃ nāthaṃ tarjayantī gṛhaṃ yayau /

kṛtaṃ tena rataṃ devi samayocitamīdṛśam /
svakārye mocitā sāpi duḥśīlā vighnanāyakāt // Suk_58.2 (=277) //

samayocitamārambhaṃ kurute yastu kṛtyavit /
sarvadā tu phalaṃ tasya samayajño di śiṣyate // Suk_58.3 (=278) //

iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau aṣṭapañcāśattamī kathā //


________________________________________________________________________


START Suk 59:


atha dinānte sā śukaṃ gamanāya pṛcchati sma /
śukaḥ-

gaccha devi svakāryañca kuru cintitamadbhutam /
rukmiṇīvadvijānāsi patiṃ vañcitumuddhatam // Suk_59.1 (=279) //

prabhāvatyāha-kathametat? śukaḥ-asti saṅgamo nāma grāmaḥ /
tatra rāhaḍo nāma rājaputraḥ sakopaḥ /
tasya bhāryā rukmiṇī nāma /
sa ca tayā sārdhaṃ devayātrāyāṃ calitaḥ /
sā ca narāntaraṃ kaṭākṣayanto tena dṛṣṭā pumāṃśca /
tataḥ sa tanmithunaṃ tathāvidhaṃ jñātvā tāṃ tadanuraktāṃ mene /
uktañca
baddhamaṇiāi kanto tahea addhacchipicchilā dhāri /
asasiaṃ pi muṇijjai chaillajanasaṃkule gāme // Suk_59.2 (=280) //

[baddhahṛdayāyāḥ kāntaḥ tathaiva arddhākṣapicchilā vāmā /
niḥśvasitamapi jñākṣayate vidagdhajanasaṃkule grāme] // Suk_59.2* (=280*) //

tāṃ tathāvidhāṃ vikṛtāṃ jñātvā ca rāhaḍo gṛhamagamat /
dhikkṛtya paruṣākṣarairgṛhāntare yantritāṃ dhārayāmāsa /
sā ca cintayati-mama janma jīvitaṃ yauvanaṃ ca tadā saphalaṃ yadā etasya pratyakṣaṃ narāntaramupabhokṣye /
pratijñātaṃ ca manasā dṛḍham /
tata ātmoyapratijñāṃ kathaṃ nirvāhayatviti praśnaḥ /
śukaḥ-tataḥ sā kadācittaṃ hṛdayasthaṃ naraṃ gṛhapārśve gacchantaṃ dṛṣṭvā taṃ pratyāha-adya rātrau tvayāsmadgṛhāṅgaṇasthaciñciṇīmūle nijakāyākāragartāyāmūrdhvaliṅginā śayanaṃ vidheyamiti /
sa tatheti pratijñāya rātrau tathā bhūtvā sthitaḥ /
sā ca kāmārtā sarvakaraṇacaturā tatra yayau /
āgārabhūmimuddiśya bhartāramāhvayati sma /
sā ciñciṇīcchāyāyāṃ gatvā tasya liṅgasyopari upaviśya satūmadhanuṣaṃ tamabravīt /

dhānuṣko 'si pradhāno 'si loke khyātiṃ gato 'si ca /
chindhi me candrikāmadya pauruṣaṃ gaṇayāmi te // Suk_59.3 (=281) //

sa ca mūrkhastadvacanamidaṃ śrutvā saśaraṃ dhanurādāya candrikāṃ lakṣīkṛtya bāṇaṃ mumoca /
tena mukto 'pi bāṇo nākāśagatāṃ candrikāṃ bhinatti /
adhaḥ sa vedhyād bhraṣṭaḥ /
tasmiṃśca patyāvaparāddheṣau sati sā viṃparītaratakṣamā sahastatālaṃ tamidamāha-

X X X

[rāhaḍa bhūlaḍaṃ cāndraṇīyāhaṃ hiṃ rūpavadīsai nīyaḍaḍaṃ /
tāhaṃ valikījinhaṃ tādahīvāhaṃ maiṃ rāṣajjevadraḍhīchāhaṃ] // Suk_59.3* (=282*) //

rāhaḍo 'pi tāmevaṃ jalpantīṃ śrutvā taṃ śaraṃ gaveṣayan ciraṃ babhrāma /
tatastayā yadṛcchayā viparītaṃ vihitam /
evamuktaśca patiḥ-

yadṛcchayā rataṃ mūrkha te puro 'dya mayā kṛtam /
śūro hi kuhito 'si tvaṃ yāsyāmīti jagāda tam // Suk_59.4 (=283) //

ityuktvopapattyā samānītaṃ hayamāruhyajagāma /
gacchantīṃ ca tāṃ tato dṛṣṭvā rāhaḍo 'pi lajjito viguptaśca /
tataḥ strīṇāṃ vaśagaḥ ko na viḍambitaḥ /
yataḥ-

ānanarta purā śambhurgovindo rāsakṛttathā /
brahmā paśutvamāpannaḥ strībhiḥ ko na viḍambitaḥ // Suk_59.5 (=284) //

saṃsāravṛkṣamūlaṃ yāḥ pāpakandalabhūmikā /
santāpaphalapuṣpāṇi yoṣitaḥ kiṃ sukhāvahāḥ // Suk_59.6 (=285) //

māyāmūlamidaṃ sarvaṃ tasyā mūlaṃ hi yoṣitaḥ /
saṃyogo yoṣitāṃ mūlaṃ taṃ tyaktvā ca sukhāni naḥ // Suk_59.7 (=286) //

tasyedaṃ vacaḥ śrutvā prabhāvatī prāha-

utpattikāraṇaṃ tanvī tanvī vṛddheśca kāraṇam /
sukhasya kāraṇaṃ tanvī sā kathaṃ kīra duṣyate // Suk_59.8 (=287) //

vinā tābhirna sambhogo vinā tābhiḥ sukhaṃ na ca /
vinā tābhirna cātmānaṃ kṛtārthaṃ manyete janaḥ // Suk_59.9 (=288) //

uktañca-

amṛtasyeva kuṇḍāni sukhānāmiva khānayaḥ /
rateriva nidhānāni yoṣitaḥ kena nirmitāḥ // Suk_59.10 (=289) //

priyādarśanemevāstu kimanyairdarśanāntaraiḥ /
prāpyate yatra nirvāṇaṃ sarogeṇāpi cetasā // Suk_59.11 (=290) //

iti tasyā vacaḥ śrutvā śukaḥ prāha-

vājivāraṇalohānāṃ kāṣṭhapāṣāṇavāsasām /
nārīpuruṣatoyānāmantaraṃ bahu vidyate // Suk_59.12 (=291) //

etattvayoktaṃ pativratāviṣayaṃ nānyāsu /

iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ekonapaṣṭitamī kathā //


________________________________________________________________________


START Suk 60:


anyadā sā prabhāvatī gamanāya śukaṃ prapaccha /
śukaḥ prāha-

gaccha devi yadā vetsi saṃśaye kṛtyamāgate /
vīrasya napateryadvatsabhāyāṃ nṛpadūtakaḥ // Suk_60.1 (=292) //

prabhāvatyāha-kathametat? śukaḥ-

kacchādhipatinā devi tasya rājñaḥ sabhā śrutā /
vicitrā devanirmitā sarvaratnavibhūṣitā // Suk_60.2 (=293) //
tāṃ draṣṭuṃ prahito dūto haridatta iti śrutaḥ /
sahasraprābhṛto bhīru suratnahayahastakaḥ // Suk_60.3 (=294) //

sa dūtastatpurīṃ gatvā nṛpaṃ dṛṣṭvā taṃ jagāda, "matsvāmināhaṃ sacitrāṃ tava sabhāmavalokayitumutkalitaḥ /
rājā prāha-prātardarśayiṣye /
tato rājñā dvitīyadine dūta ākāritaḥ /
sa ca sahasāgatastāṃ sabhāṃ vicitraratnakhacitāṃ dṛṣṭvā jalamayīṃ sthalamayīṃ veti niścetumaśaktaḥ kathaṃ bhavatviti praśnaḥ /
śukaḥ tataḥ sa pūgīphalaṃ puraḥ kṣiptvā sthalaṃ jñātvā gṛhaṃ yayau /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ṣaṣṭitamī kathā //


________________________________________________________________________


START Suk 61:

anyadā sā śukaṃ pacchati sma /
śuka prāha-

gaccha devi gatā vetsi rantuṃ cettvaṃ nijaṃ naram /
yathā tejukayā pūrvaṃ kṛtaṃ ciramākāṅkṣitam // Suk_61.1 (=295) //

prabhāvatyāha-kathametat? śukaḥ kathayati-asti khorasamabhidhāno grāmaḥ /
tatra vaṇikputraḥ pārśvanāganāmā /
tasya bhāryā rūpasampannā ratalolupā kulaṭā tejukā nāma /
sānyadā sakhībhirvṛtā devayātrālokanāya gatā surūpasyaikasya puṃsaḥ rūpa prekṣya saṅgamāya manaścakre /
yataḥ-

vivāha devayātrāyāṃ rājaveśmani saṅkaṭe /
paragehe vivāde ca devi nārī vinaśyati // Suk_61.2 (=296) //

uktañca-

gṛhe 'raṇye tathā deve havye tīrthe jalāśaye /
vivāhe cotsave nityaṃ mālinīnilaye tathā // Suk_61.3 (=297) //

yātrāyāṃ strīsamūhe ca nirjane janasaṅkule /
pattane ca tathā grāme svacchandā dvāravartinī // Suk_61.4 (=298) //

khale kṣetre pravāse ca mārge veśmani catvare /
praveśe nirgame rājñāṃ sadā yā kautukapriyā // Suk_61.5 (=299) //
prativeśmagṛhe śūnye rajakīsūcikīgṛhe /

divā rātrau ca sandhyāyāṃ durdine rājacatvare /
śoke ca vyasane bhartuḥ svacchandā strī vinaśyati // Suk_61.6 (=300) //

tejukā ca taṃ dṛṣṭvā bhrūsaṃjñayā āhūyedamabravīt-ahaṃ tavāsaktā paraṃ madīyo bhartā duḥsaho niṣṭhuraśca gṛhādbahirnirgantuṃ notsahe /
ato yasmiṃstasmindivase 'smadgṛhadvāri ghaṭe kṣiptvā vṛściko moktavyaḥ /
tadāhaṃ paścikadaṣṭā bhaviṣyāmi /
tvayāsmadgṛhadvāri vaidyena bhāvyam /
iti saṅketaṃ vidhāya svagṛhaṃ jagmatuḥ /
tenāpi tathā kṛtam /
sāpi ghaṭaṃ khaṭvocchīrṣake kṣiptvā iti jagāda-ahamanena vṛścikena ghaṭasthena daṣṭā'-iti rāraṭīti /
so 'pi ca puruṣastadā vaidyo bhūtvā tadgṛhadvāri tasthau /
"tāḍaṃ bandhau poṭṭaṃ malau sūlaṃ pheḍau visaṃ harau"
[tālaṃ badhnāmi, udaraṃ marddayāmi, śūlaṃ spheṭayāmi, viṣaṃ harāmi] iti jalpati /
tadā ca sā bhartāraṃ jagāda /

dehi kāṣṭhāni me nātha mariṣyāmi na saṃśayaḥ /
āhūya mantrikānvaidyān gatārttiṃ vā kuruṣva mām // Suk_61.7 (=301) //

tatastadbhartā gṛhādbahiḥ sthitaṃ tamākārayāmāsa /
vaidyo 'pi tāṃ dṛṣṭvā tatpatiṃ jagāda /
yadyeṣā kāladaṣṭā jīvati tatastvaṃ bhāgyavānahamapi yaśaḥpātraṃ bhavāmi /
vaṇigāha-vaidya! prasādaṃ vidhāya enāṃ viṣarahitāṃ kuru /
tataḥ sa vaidyaḥ kenāpi kaṭukabhaiṣajyena vanitauṣṭhamālipya tatpatimāha- aho vaṇiksarveṣāmapi viṣāṇāṃ samadhikaṃ mānuṣaviṣameva /
tato viṣasya viṣamauṣadhamiti kṛtvā tvamasyā oṣṭhaṃ dhāva /
tato vaṇik tathā kartumārebhe /
kṣaṇamātreṇatasya vaṇijaḥ kaṭukauṣadhamiśrauṣṭhāsvādena mukhaṃ kaṭukaṃ sañjātam /
tato vaṇigāha-tvamevoṣṭha dhāvetyuktvā vaṇik sthitaḥ /
vaṇijo 'pi viṣaśaṅkārūḍhā /
tato bahirgate vaṇiji vaidyena sā kāmārtā yathecchaṃ bhojitā /
tadanantaraṃ sā māyinī svasthābhūt /
vaṇigapi kṣaṇena svastho babhūva /
upakṛtaśca vaidyastena caraṇaiḥ spṛṣṭvā tvadīyo 'smīti /
tataḥ sa vaidyacchadmanā gṛhamāyāti satataṃ vaṇiji bahirgate bhuṅkte ca tāṃ nityam /
tato bhāmini evaṃ kartuṃ vaktuṃ ca yadi jānāsi tato yāhi /

evaṃ kartuṃ ca vaktuṃ ca yo jānāti chalapriyaḥ /
sa karotu sa yātvevaṃ kartuṃ bhoktuṃ nijaṃ hitam // Suk_61.8 (=302) //

iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ekaṣaṣṭitamī kathā //


________________________________________________________________________


START Suk 62:


anyadā sā prabhāvatī śukamāpṛcchati /
śakuḥ prāha-

priyamevānubhoktavyaṃ yāhi devi tadarthinī /
kuhanasya yathā kānte saṅkaṭe 'si kṣamottare // Suk_62.1 (=303) //

asti gambhīrākhyo grāmaḥ /
tatra kuhano nāma rājaputrar irṣyāluḥ śūro jaḍaḥ strīpriyo durdharaśca /
tasyābhūtāṃ dve kalatre śobhikātejikākhye ratalolupe parapuruṣalampaṭe surūpe /
tadbhartā tadrakṣaṇāya grāmādbahirnadītīre gṛhaṃ keca dvārasthaste rakṣayati /
anyadā sa tābhyāmuktaḥ-yadā kaścinnāpitaḥ samabhyeti tadā bhavyaṃ bhavati /
tatastenāpi bhrāmako nāpitaḥ preṣitaḥ pratisīrāntaraistayornakhakalpanāya /
tataśca tayoścaraṇān tiraskariṇībahiḥsthānnāpitaḥ prakṣalayati /
patiścādūre pathi niviṣṭaḥ /
tābhyāṃ ca sa nāpitaḥ suvarṇakaṭakamarpayitvā pracchannamevamuktaḥ-etad dravyaṃ gṛhītvā āvayoḥ kenāpi sārdhaṃ saṃyogaṃ vidhehi /
divākīrtirapi tatheti pratijñāya rājaputramāpṛcchya jagāma /
anyadātmamitraṃ navayauvanaṃ kalāpātramanudgataśmaśruṃ strīveṣaṃ kārayitvā tayoḥ patyuḥ pārśve tena saha samāgatya nāpita idamāha-mameyaṃ vallabhā /
ahaṃ ca grāmāntaraṃ jigamiṣuryuṣmadgṛhaṃ vinānyatra moktuṃ na śaknomi /
yato bhavatāṃ gṛhe strīyantraṇā bhavyā /
ityukte tena pratipannaṃ muñceti /
tataścaṇḍālo 'pi taṃ muktvā tayoḥ pārśve gato jagāda-yadiyaṃ yuṣmābhirātmīyā karaṇīyā /
tataste taṃ caṇḍālānītaṃ jñātvā bahu menāte /
sa ca divā strīrūpī rātrau ca kāmukaḥ rājaputrakalatre prativāraṃ bhuṅkta /
sa ca rājaputraḥ strīlolupastatsaṅgamāya spṛhayati /
yayāce ca tāṃ nityam /
sā tu kapaṭīstrī neti jagāda /
rājaputrasya strītve bhrāntirutpannā tadbhāntimapanetuṃ nijakalatre jagāda-tato devyādeśānmayā prātarmahotsavo vidheyaḥ /
tatra bhavatībhirvivastrābhistisṛbhirapi nartitavyam /
tataḥ sa strīcchannā kathaṃ nṛtyatu iti praśnaḥ /
uttaram śukaḥ-tantryā liṅgāgraṃ niyamya gudamadhyagamānamya sphuṭāṃ bhagākṛtiṃ kṛtvā patyau samāgate sahastatālaṃ sarvā evaṃ vadantyo nanṛtuḥ /

nisuhara ṇāccai saṃkalidaṃ jaṃ manasi kidaṃ makkaṭījālaṃ /
ṇāhi ṇāhi pṛchaha attha dharei ṇāda bhilukalattu karei // Suk_62.2 (=304) //

[niśāmaya nṛtyati saṅkalitaṃ yanmanasi kṛtaṃ markaṭījālam /
nahi nahi pṛccha athodhriyate jñātaṃ bhinnakalatraṃ karoti] // Suk_62.2* (=304*) //

rājaputro 'rthaṃ papraccha /
tābhyāmuktam-markaṭā kaṭisandhirucyate /
tatastasyāṃ truṭitāyāṃ rājaputronyatkalatraṃ kuryādityarthaḥ /
tato rājaputraḥ strīcaritraparāṅmukho mūḍhadhīḥ pratītaḥ, itarastu tathaiva strīveṣeṇa kalatre bhuṅkte /

tasmādyaḥ saṅkaṭe vetti kartuṃ vaktuṃ ca bhāmini /
sa yātvatra yathākāmaṃ yathākālaṃ yathāsukham // Suk_62.3 (=305) //

iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau dviṣaṣṭitamī kathā //


________________________________________________________________________


START Suk 63:


anyasminpradoṣe prabhāvatī yāmīti śukaṃ pratyāha /
śukaḥ prāha-

yāhi devi na doṣo 'tra manoduḥkhe samāgate /
tadrduḥkhaśamanaṃ kartuṃ vetsi cecchakaṭālavat // Suk_63.1 (=306) //

yathā śakaṭālena nijakuṭumbabharaṇāya samudbhavadduḥkhaṃ cāṇakyapārśvannandakulamucchedya duḥkhaśamanaṃ kṛtaṃ tathā tvameva.................... tasmāttava paragṛhaṃ gantuṃ na yujyate /
uktañca-

uḍugaṇaparivāro nāyako 'pyoṣadhīnāmamṛtamayaśarīraḥ kāntiyukto 'pi candraḥ /
bhavati vikalamūrtirmaṇḍalaṃ prāpya bhānoḥ parasadananiviṣṭaḥ ko na dhatte laghutvam // Suk_63.2 (=307) //

iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau triṣaṣṭitamī kathā //


________________________________________________________________________


START Suk 64:


anyadā prabhāvatī śukamāpṛcchati sma /
so 'pyāha-

gaccha cedviṣame vetsi kartuṃ kiñcitkṛśodari /
kṛtaṃ devikayā yadvatsakhījāravimuktaye // Suk_64.1 (=308) //

prabhāvatī prāha-kathametat? śukaḥ asti kūṭapurābhidho grāmaḥ /
rājaputraḥ somarājaḥ /
tasya maṇḍukā nāma patnī priyadarśanā narāntaralolupā /
tāñcaiko naraḥ kṛtasaṃketaḥ saghaṇṭako rātrau gṛhāṅgaṇe bhuṅkte /
tatpatirghaṇṭāśabdaṃ śṛṇvannekadā laguḍamādāya pradhāvitaḥ ṣaṇḍaśaṅkayā /
tataḥ ṣaṇḍaveśadhārī upapatiḥ /
kathaṃ bhavitviti praśnaḥ /
śukaḥ-devikā nāma sakho maṇḍukāyāḥ patiṃ ghaṇṭāśabdānusāriṇamāgacchantaṃ dṛṣṭvā jārasya naśyato ghaṇṭātālāṃ haste dhṛtvā taṃ prati jagāda bhāvuka! kāndiśīko vṛṣo naṣṭaḥ /
tataḥ sa vyāvṛtya nijapauruṣaṃ patnyai kathayāmāsa /
iti katāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau catuḥṣaṣṭitamī kathā //


________________________________________________________________________


START Suk 65:


anyadā prabhāvatī śukaṃ pṛcchati /
śukaḥ-

yujyate gamanaṃ devi tava tatra prabhāvati /
vetsi cedviṣame vaktuṃ sitavastra ivākulaḥ // Suk_65.1 (=309) //

asti devi janasthānaṃ nāma pattanam /
tatra nandano nāma rājā yathārthaḥ /
tatpattane śrīvatso nāma śrāvakaḥ paraṃ maheśvararataḥ /
tena anyadā vāraṇasīṃ nagarīṃ prati prasthitena saśiṣyena pathi gacchatā /
ekaḥ śiṣyaḥ māṃsaharaṇāya sthāpitaḥ /
anyaśrāvakairdṛṣṭaḥ sa kathaṃ bhavatviti praśnaḥ /
śukaḥ prāha-yadā sarvaśrāvakā āgatyopaviṣṭāḥ tadāṭṭahāsaṃ jahāsa /
pṛṣṭaḥ sarvairjagādar-idṛśo 'yaṃ śiṣya- /
mayoktaṃ māṃ saṃvartata abuddhyā anena māṃsasya........ /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau pañcaṣaṣṭitamī kathā //


________________________________________________________________________


START Suk 66:


anyadā sā prabhāvatī calitā śukaṃ pṛcchati /
śukaḥ-

gaccha devi na kartavyo vilambaḥ puṇyakarmaṇi /
yadi vetsi bhaye kartuṃ subuddhirhaṃsarāḍiva // Suk_66.1 (=310) //

asti devi dharāpṛṣṭhe ramyaṃ kṣīṇanarākulam /
daśayojanavistīrṇaṃ vanaṃ vihagavallabham // Suk_66.2 (=311) //

tatra gavyūtivistīrṇe śītacchāye jalāśayatīrasthite vaṭe śaṅkhadhavalo nāma haṃsarāṭ sakuṭumbo medinīṃ bhrāntvā dinātyaye śete /
anyadā teṣu haṃseṣu bhramaṇāya gateṣu pāparddhinā jālaṃ baddham /
pradoṣāgatāḥ patitāḥ sarve 'pi kathaṃ mucyante-iti praśnaḥ /
śukaḥ-tatastu svaṃ kuṭumbaṃ tathā baddhaṃ jñātvā rātrau śaṅkhadhavalaḥ prāha-re re putrāḥ! yādasau lubdhakaḥ prātarbhūruhaṃ samāruhya yuṣmānavalokayati tadā bhavadbhirmṛtakalpairucchvāsaniḥśvāsarahitaiḥ sthātavyam /
so 'pi yuṣmānmṛtāniti jñātvā yadā bhūmau sarvān kṣipati tadā sarvairapyuḍḍīya gantavyam /
iti kṛte lubdhakaḥ prātaḥ samāyayau /
tena te mṛtā iti jñātvā bhūmau kṣiptāstadā te uḍḍīya kāṅkṣitaṃ deśaṃ yayuḥ /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ṣaṭṣaṣṭitamī kathā //


________________________________________________________________________


START Suk 67:


anyadā calitā prabhāvatī śukaṃ pṛcchati sma /
śukaḥ-

atha cedyāsi kāmārtā yāhi bhīru gatā satī /
plavaṅgama ivātmīyaṃ vaktuṃ vetsi yathāhitam // Suk_67.1 (=312) //

asti puṣpākaraṃ nāma vanam /
tatra vanapriyo nāma vāmanavānaraḥ /
sa kadācitsamudrāntamaryādājale luṭhantaṃ makaraṃ dṛṣṭvā prāha-"mitra! kiṃ jīvitanirviṇṇastvaṃ yadadya dharābhūmau samāgataḥ' /
iti vacaḥ śrutvā makaro 'pyāha-

yasya yadvihitaṃ sthānaṃ yasya yadvetanaṃ kṛtam /
tatraiva ramate cittaṃ tasya nānyatra vānara // Suk_67.2 (=313) //

uktañca-

sarvasvarṇamayī laṅkā na me lakṣmaṇa rocate /
pitṛkramāgatāyodhyā nirdhanāpi sukhāyate // Suk_67.3 (=314) //

jaṇaṇīṃ jammaṇabhūmiṃ piasaṃgaṃ jīviaṃ dhaṇāsaṃghaṃ /
pacchimaṇiddā virikāmiṇiṃ ca dukkhehi muñcanti // Suk_67.4 (=315) //

[jananīṃ janmabhūmiṃ priyasaṅgaṃ jīvitaṃ dhanāsaṅgam /
paścimanidrāṃ varakāminīñca duḥkhena muñcanti] // Suk_67.4* (=315*) //

tadahaṃ saphalajanmā saṃvṛttastvadīyadarśanena /
uktañca-

sādhūnāṃ darśanaṃ puṇyaṃ tīrthabhūtā hi sādhavaḥ /
tīrthaṃ phalati kālena sadyaḥ sādhusamāmamaḥ // Suk_67.5 (=316) //

tasmātsthalotpannaḥ prāṇivargastu dhanyo yatra bhavādṛsaśāḥ priyavādino vartante /
iti śrutvā vānara āha-"aho makara! tvamadyaprabhṛti me prāṇādhikaṃ mitram /
tvameva sauhṛdyavacasāṃ vaktā /
uktañca- yataḥ satāṃ sannatagātri saṅgataṃ manīṣibhiḥ sāptapadīnasucyate /
ityuktvā punaḥ prāha-mitra! tvamadyātithirasmākaṃ bhava' /
iti bhaṇitvā amṛtasadṛśāni pakvaphalāni dadau /
tataḥ prabhṛti pratidinaṃ kadalīphalāni yacchati /
makaro 'pi nijadayitāyā arpayati /
sā ca patiṃ tatphalavṛttāntaṃ pṛcchati /
sa ca sarvaṃ yathāsthitaṃ nivedayati /
tataḥ sā garbhānubhāvataścintayāmāsa-"yo vānaro nityamīdṛśāni phalāni bhuṅkte tasyaurasyaṃ māṃsamamṛtopamaṃ syāt' /
iti vicintya patiṃ prāha-"mama garbhānubhāvato vānarahṛdayapiśitabhakṣaṇe dohado vidyate /
tadyadi pūrayasi tadā jīvāmi anyathāsaṃśayaṃ mama mṛtyurbhaviṣyati' /
iti śrutvā dayitāgrahācca samudrataṭamāgatya vānaraṃ prāha-"mitra! tvadīyabhrātuḥ priyā tvāmākārayati /
asmadīyo gṛhopacāro vilokanīyaḥ' /
ityuktvā viśvāsya pṛṣṭhe cāropya pracalitaḥ /
vānarastaṃ gacchantaṃ śaṅkitaḥ prāha-tatra gatena mayā kiṃ videyam? ityākarṇya makareṇa cintitam-"vānaro 'sau tasmātsthānānmayā nītaḥ kathamambhonidhitaṭaṃ yāsyati, tasmātkathayāmi'-ityavadhārya yathāsthitaṃ jagāda /
tato vānaraḥ kathaṃ bhavatviti praśnaḥ /
śukaḥ-vānaraḥ prāha-bho makara! tarhi tvaṃ māṃ tatra vṛthā nayasi yato 'haṃ hṛdayahīno bhavāmi /
mama hṛdayaṃ mama pārśve nāsti /
makaraḥ-kva muktaṃ tvayā /
vānaraḥ-mitra! kiṃ na śrutaṃ tvayā?

sarvadodumbaro vṛkṣe hṛdayaṃ vṛṭabhūruhe /
cittamasti gṛhītvā tadāgacchāmi punarjalam // Suk_67.6 (=317) //

ityukte tadā makaro mūrkhaḥ samudrāntamāyayau /
vānaro 'pi tatpṛṣṭhataḥ samuttīrya śākhinamārohati sma /
tato makaraṃ jagāda gaccha /
nāhaṃ bhāvadṛśairatrastho gṛhītuṃ śakyaḥ /

jalajantucarairnityaṃ jalamārgānusāribhiḥ /
sthalajaiḥ saṃgatirna syāt dhruveti munibhāṣitam // Suk_67.7 (=318) //

iti nirbhartsito vānareṇa makaraḥ svagṛhaṃ yayau /
uktañca-

utpannā yuktikāryeṣu buddhiryasya na hīyate /
sa eva tarate durgaṃ jalānte vānaro yathā // Suk_67.8 (=319) //
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau saptaṣaṣṭitamī kathā //


________________________________________________________________________


START Suk 68:


athānyedyuḥ śukaṃ prāha prabhāvatī /
śukaḥ-

yāhi devi sukhaṃ bhuṅkṣva yadi te 'sti sahāyinī /
vitarkasadṛśī kāle viṣame varavarṇini // Suk_68.1 (=320) //

asti vidyāsthānaṃ nāma grāmaḥ brāhmaṇānām /
tatra keśavo brāhmaṇaḥ /
tena ca snānāya gatena taṭāke ramyā vaṇikputrī dṛṣṭā /
sa ca tāṃ rantumicchati /
anyadā tayā prokto dvijaḥ snānādutthitaḥ-"yattvaṃ mama śirasi dvitīyaṃ ghaṭamāropaya' /
atastena ghaṭamāropayatā tasyā oṣṭhaścumbitaḥ sa ca tathā kurvan patinā dṛṣṭaḥ /
nīto rājakulaṃ kathaṃ mucyatām iti praśnaḥ /
uttaraṃ śukaḥ prāha-atha tanmitraṃ vitarko nāma /
sa ca tatsamīpamāgagatyedamabravīt-"mitra! tvayā rājakulagatena vacacevatyeva vākyaṃ jalpanīyaṃ nānyat /
tathā kṛte ca mantriṇoktam-"nāyaṃ doṣabhāk /
prakṛtirevaṃvidhaivāsya /
tenaiva cottareṇa loke sādhutāṃ gato vitarkasāhāyikabuddhyā /
yadi tvamapi tathā jānāsi tadā gaccha /
iti kathāṃ śrutvā prabhāvatī supta /

iti śukasaptatau aṣṭaṣṭitamī kathā //


________________________________________________________________________


START Suk 69:


anyadā prabhāvatī śukaṃ pṛcchati /
śukaḥ prāha-

kuru jāraṃ viśālākṣi vijāraṃ kuruṣe yadi /
yathā vejikayā pūrvamardhasnāte patau kṛtam // Suk_69.1 (=321) //

asti sthānaṃ kalāsthānaṃ nāma /
tatraiko vaṇiksutaḥ tasya bhāryā ca vejikā nāmātivallabhā /
anyadā ca taṃ bhartāraṃ snāpayantī upapatiṃ pūrvakṛtasaṅkenaṃ pathi gacchataṃ dṛṣṭvā nātra pānīyaṃ pracuramiti miṣāntaraṃ kṛtvā pānīyānayanavyājādgṛhānnirgatā jāreṇa sākaṃ bahukālaṃ ca sthitā /
tato 'rdhasnātaṃ patiṃ muktvā tathā sthitā kumuttaraṃ karotviti praśnaḥ /
uttaram- śukaḥ tataḥ jāreṇa bhuktā svapativañcanaṃ vicintyātmānaṃ kūpe cikṣepaḥ /
tataḥ kolāhalaḥsaṃvṛttaḥ /
kūpe kāpi varākī patitāstīti pravādaḥ sañjātaḥ /
tena tatpatistadvacanaṃ śrutvā vyacintayat-nūnaṃ sā matpatnī kūpe patitā bhaviṣyati-iti drutaṃ gatvāvalokayāmāsa /
tatastāṃ kūpādākṛṣyānīyāmānayat /
iti kathāṃ śrutvā prabhāvatī suptā /

iti śukasaptatau ekonasaptatitamī kathā //


________________________________________________________________________


START Suk 70:


etāvatīnāṃ kathānāṃ paryante tadbhatī madano deśāntarādāgataḥ /
tasmiṃścāgate sā tathaiva tasminsnehalābhūt /
śuka evaṃ mandaṃ mandaṃ paṭhati-

anurāgo vṛthā stroṣu strīṣu garvo vṛthā tathā /
priyo 'haṃ sarvadā haysyā mamaiṣā sarvadā priyā // Suk_70.1 (=322) //

paraṃ madano na śṛṇoti /
upahāsya tadā caivaṃ vadati-"yaḥ kaściddhitaṃ vākyaṃ śṛṇoti karoti ca sa paratreha ca śarmabhāgbhavati' /
iti muhurmuhuḥ paṭhitaṃ madanaḥ śrutvā pṛcchati /
tataḥ sā svayameva śaṅkitā kathayati /
uktañca-

sarvatra śucayo dhīrāḥ sukarmabalagarvitāḥ /
kukarmamayasaṃtrastāḥ pāpāḥ sarvatra śaṅkitāḥ // Suk_70.2 (=323) //

āryaputra! tvameva vandyo yasya veśmani trivikramānītayugamadhyādekaḥ śukaḥ sarveṣā lokānāṃ hitabhāṣako 'tra bandhupitṛsthānīyo viśeṣato mama /
yathā yathā sā śukaṃ stauti tathā tathā śuko lajjate /
uktañca-

bau jai mārai macchalī to uṇṇau karei /
sīhu ju mārai mattagaaṇahacampiā dharei // Suk_70.3 (=324) //

[bakaḥ yadi mārayati matsyān sa punarna karoti /
siṃho yo mārayati mattagajanātha sevito dhriyate] // Suk_70.3* (=324*) //

tato madanastadvacanaṃ śrutvāha-kiṃ tava śukenopakṛtan /
kathamīdṛgguṇo 'sau jātaḥ /
sā prāha--svāmin! satyasya vāco vaktā śrotā ca na labhyate /
uktañca--

sulabhā puruṣā rājan satataṃ priyavādinaḥ /
apriyasya tu patyasya vaktā śrotā ca durlabhaḥ // Suk_70.4 (=325) //

mahilā capalā svāminniḥsnehā guṇavarjitā /
kuvikalpā tanuprajñā yathoktaṃ satyameva tat // Suk_70.5 (=326) //

manyate sukṛtaṃ naiva patiputraparāṅmukhī /
pūrvasnehamayī mṛdvī kṛtakāryātiniṣṭhurā // Suk_70.6 (=327) //

uktañca-

kurvanti tāvatprathamaṃ priyāṇi yāvanna jānanti naraṃ prasaktam /
jñātvā ca taṃ manmathapāśabaddhaṃ grastāmiṣaṃ mīnamivoddharanni // Suk_70.7 (=328) //

samudravīcīva calasvabhāvāḥ sandhyābhrarekheva muhurtarāgāḥ /
striyaḥ kṛtārthāḥ puruṣaṃ nirarthaṃ niṣpīḍitālaktakavattyajanti // Suk_70.8 (=329) //
sammohayanti madayanti viḍambayanti nirbhartsayanti ramayanti viṣādayanti /
etāḥ praviśya hṛdayaṃ sadayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti // Suk_70.9 (=330) //

svāmin! tvayi proṣite mayā kañcitkālaṃ tvadviyogaḥ soḍhaḥ /
paścācca kusakhīsaṅgatā /
puruṣāntaraṃ rantukāmayā mayā gamanavighātinī sārikā hatā /
anena śukena tu vacanaprapañcena saptatidināni sthāpitāham /
ato mayā karmaṇā pāpaṃ na vihitaṃ manasā tu kṛtam /
adyaprabhṛti tvaṃ mama jīvanamaramasvāmī /
iti śrutvā madanaḥ śukaṃ pṛcchati /
sa āha-

prayojanamavijñāya jñātvā cātha manīṣiṇā /
sahasaiva na vaktavyamacintyo vidhinirṇayaḥ // Suk_70.10 (=331) //

vihivihiaṃ laddha piasaṃgo jīviaṃ dhaṇaṃ dhaṇṇaṃ /
juttaṃ savvaṃ jaṇavaaṇaṃ viaṇaviḍambaṇā ṇihilā // Suk_70.11 (=332) //

[vidhivihitaṃ ciralabdhaṃ priyasaṅgo jīvitaṃ dhana dhānyam /
yuktaṃ sarvaṃ janavacanaṃ vacanaviḍambanā nikhilā] // Suk_70.11* (=332*) //

svāmin! yadyapi kathayituṃ na yujyate tarhi śṛṇu /

mūrkhāṇāṃ madyapānāṃ ca nārīṇāṃ rogiṇāmapi /
svāminkāmāturāṇāṃ ca khinnānāṃ kopināṃ tathā // Suk_70.12 (=333) //

mattapramattabhīrūṇāṃ kṣudhārtānāṃ viśeṣataḥ /
sukṛtaṃ skhalitaṃ cāryā na gṛhṇānti kṣamānvitāḥ // Suk_70.13 (=334) //

uktañca bhārate-

daśa dharmaṃ na jānanti dhṛtarāṣṭra nibodha tān /
mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ /
tvaramāṇaśca lubdhaśca bhītaḥ kāmī ca te daśa // Suk_70.14 (=335) //

asyāśca kukṛtaṃ kṣamyatām /
atrārthe nāsyā doṣaḥ /
kusakhīsaṅgādiyam /
uktam-

asatāṃ saṅgadoṣeṇa sādhavo yānti vikriyām /
duryodhanaprasaṅgena bhīṣmo goharaṇe gataḥ // Suk_70.15 (=336) //

vidyādhareṇa tanayā bhuktā rājñaḥ purā chalāt /
patināpi subhuktāpi nirdeṣiti vicāritā // Suk_70.16 (=337) //

śukaḥ kathāṃ madanāgre kathayāmāsa-asti jagatītale malayo nāma parvataḥ /
tasya śṛṅge manoharaṃ nāma gandharvapuram /
tatra madanonāma gandharvaḥ /
tasya bhāryā ratnāvalī /
tayoḥ sutā madanamañjarī /
tasyā rūpasampadaṃ dṛṣṭvā devo vā dānavo vādhomukho muhyati /
na ko 'pi tadanurūpo varo labhyate yasya sā dīyate /
athānyadā nāradaḥ samāyātaḥ /
so 'pyasyā rūpamavalokya mūrcchitaḥ sakāmo 'bhūt /
paścāllabdhasaṃjñena ṛṣiṇā sā śaptā /
uktañca-

taruṇī ramaṇī ratiramyatayā pramadā sukhadā ca sadā samadā /
yadi sā subhagā hṛdayenihitā kva jayaḥ kva jayaḥ kva jayaḥ kva jayaḥ // Suk_70.17 (=338) //

yadetasyā rūpe dṛṣṭe me smarajvaro jātaḥ tadiyaṃ śīlaviḍambanāṃ prāpsyate /
tato rājā praṇamya prāha--svāmin! prasanno bhūtvā prasādaṃ kuru /
nārada āha- "nāsyāḥ śīlakhaṇḍena doṣo bhaviṣyati na ca pativirahaḥ /
meruparvate vipulāpurīnivāsī kanakaprabho nāma gandharvaḥ /
sa tava putryā varo bhaviṣyati' /
ityuktvā nārado yayau /
tato munivacanena tena gandharveṇa sodvāhitā /
so 'nyadā tāṃ muktvā kailāsaṃ yayau /
sāpi tadvayogārtā śilāpaṭṭe luṭhantī vastrādirahitā kenacidvidyādhareṇa rūpātiśamavalokya saṃyogārthaṃ prārthitā /
sā taṃ na vācchati /
tatastena tadbharturgandharvarūpa kṛtvā sā bhuktā /
tataḥ kālakrameṇa tasyā bhartā gṛhamāgataḥ /
tāṃ suratasukhasantuṣṭāmapaśyat /
"paropabhuktadeheyam' iti tāṃ dṛṣṭāṃ matvā sāvaśyaṃ vadhyeti niścitya caṇḍikālayaṃ yayau /
yāvattadagrato mārayati tāvadanyayā phūtkṛtam-"svāmini! mama tvayā varo datto yattava gandharvacakravartī putro bhaviṣyati /
tatkathaṃ putramukhama dṛṣṭvā vipatsye' /
evaṃ vilapantyāstasyāḥ puratastāṃ prati devī prāha-he gandharvavīra! nāsyāḥ ko 'pi doṣaḥ /
kintu vidyādhareṇeyaṃ tvadīyarūpamayena māyayā bhuktā /
tato 'jānantyā asyā na doṣaḥ /
anyacca muniśāpo vidyate /
tata idaṃ sañjātam-"śāpavṛttāntaśca niveditaḥ, tato munivacanādiyaṃ nirdeṣā tvayā grāhyā'-iti gaurīvacanaṃ śrutvā sa niḥśaṅkaṃ tayā saha svasthānaṃ gatastathaiva sukhato 'bhūt" /
tato vaṇikputra /
yadi madvacaḥ pramāṇaṃ tadaināmaduṣṭāṃ prati prasādaṃ kartumarhasi' /
iti kīravacanānmadanenānugṛhītā /
tato haridatto 'pi putrāgamanatuṣṭo mahotsavaṃ cakāra /
tasminmahotsave divyamālā patitā /
taddarśane śukasārikātrivikramāṇāṃ śāpamokṣātsvargagamanaṃ babhūva /
madano 'pi priyayā prabhāvatyā saha sukhāni bhuṅkte /

iti śukasaptatau saptatitamī kathā /


iti śukasaptatiḥ samāptā //