Rudrabhatta: Srngaratilaka The following text is based on Kavyamala (1st series), vol. III (Calcutta, 1887), pp. 111-152. TEXT WITH PADA MARKERS Pada markers: 1: $ 2: & 3: % 4: // n.n // Marker for Arya stanzas: // n.n //@ ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ रुद्रभट्टः: शृङ्गारतिलकः प्रथमः परिच्छेदः शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे $ बीभत्सोऽस्थिभिर् उत्फणी च भय-कृन् मूर्त्याद्भुतस् तुङ्गया & रौद्रो दक्ष-विमर्दने च हसकृन् नग्नः प्रशान्तश् चिराद् % इत्थं सर्व-रसाश्रयः पशुपतिर् भूयात् सतां भूतये ॥ ST_1.1 ॥ आख्यात-नाम-रचना-चतुरस्र-सन्धि- $ सद्-वाग्-अलङ्कृति-गुणं सरसं सुवृत्तम् & आसेदुषाम् अपि दिवं कवि-पुङ्गवानां % तिष्ठत्य् अखण्डम् इह काव्य-मयं शरीरम् ॥ ST_1.2 ॥ काव्ये शुभेऽपि रचिते खलु नो खलेभ्यः $ कश्चिद् गुणो भवति यद्यपि सम्प्रतीह & कृपां तथापि सुजनार्थम् इदं यतः किं % यूकाभयेन परिधान-विमोक्षणं स्यात् ॥ ST_1.3 ॥ सानन्द-प्रमदा-कटाक्ष-विशिखैर् येषां न भिन्नं मनो $ यैः संसार-समुद्र-पात-विधुर् एष्व् अन्येषु पोतयितम् & यैर् निःसीम-सरस्वती-विलसितं द्वित्रैः पदैः संहृतं % तेषाम् अप्य् उपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥ ST_1.4 ॥ प्रायो नाट्यं प्रति प्रोक्ता $ भरताद्यै रस-स्थितिः & यथामति मयाप्य् एषा % काव्यं प्रति निगद्यते ॥ ST_1.5 ॥ यामिनीवेन्दुना मुक्ता $ नारीव रमणं विना & लक्ष्मीर् इव ऋते त्यागान् % नो वाणी भाति नीरसा ॥ ST_1.6 ॥ सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश् चातुरी $ स्वे हर्म्ये कुल-कन्यकेव लभते जातैर् गुणैर् गौरवम् & दुष्प्रापः स तु कोऽपि कोविद-पतिर् यद् वाग्-रस-ग्राहिणां % पुण्य-स्त्रीव कलाकलाप-कुशला चेतांसि हर्तुं क्षमा ॥ ST_1.7 ॥ तस्माद् यत्नेन कर्तव्यं $ काव्यं रस-निरन्तरम् & अन्यथा शास्त्र-विद् गोष्ठ्यां % तत् स्याद् उद्वेग-दायकम् ॥ ST_1.8 ॥ शृङ्गार-हास्य-करुणा $ रौद्र-वीर-भयानकाः & बीभत्साद्भुत-शान्ताश् च % नव काव्ये रसाः स्मृताः ॥ ST_1.9 ॥ रतिर् हासश् च शोकश् च $ क्रोधोत्साहौ भयं तथा & जुगुप्साविस्मय-शमाः % स्थायि-भावाः प्रकीर्तिताः ॥ ST_1.10 ॥ निर्वेदोऽथ तथा ग्लानिः $ शङ्कासूया मदः श्रमः & आलस्यं चैव दैन्यं च % चिन्ता मोहो धृतिः स्मृतिः ॥ ST_1.11 ॥ vrŬà चपलता हर्ष $ आवेगो जडता तथा & गर्वो विषाद औत्सुक्यं % निद्रापस्मार एव च ॥ ST_1.12 ॥ सुप्तं प्रबोधोऽमर्षश् चाप्य् $ अवहित्था तथोग्रता & मतिर् व्याधिस् तथोन्मादस् % तथा मरणम् एव च ॥ ST_1.13 ॥ त्रासश् चैव वितर्कश् च $ विज्ञेया व्यभिचारिणः & त्रयस्त्रिंशद् इमे भावाः % प्रयान्ति च रस-स्थितिम् ॥ ST_1.14 ॥ स्तम्भः स्वेदोऽथ romäca÷ $ स्वर-भङ्गोऽथ वेपथुः & वैवर्ण्यम् अश्रु प्रलय % इत्य् अष्टौ सात्त्विकाः स्मृताः ॥ ST_1.15 ॥ भावा एवातिसम्पन्नाः $ प्रयान्ति रसताम् अमी & यथा द्रव्याणि भिन्नानि % मधुरादि-रसात्मनाम् ॥ ST_1.16 ॥ सम्भवन्ति यथा वृक्षे $ पुष्प-पत्र-फलादयः & तद्वद् रसेऽपि रुचिरा % विशेषा भाव-रूपिणः ॥ ST_1.17 ॥ प्रायो नैकरसं काव्यं $ किञ्चिद् अत्रोपलभ्यते & बाहुल्येन भवेद् यस् तु % स तद्-वृत्त्या निगद्यते ॥ ST_1.18 ॥ कैशिक्य्-आरभटी चैव $ सात्वती भारती तथा & चतस्रो वृत्तयो ज्ञेया % रसावस्थान-सूचकाः ॥ ST_1.19 ॥ धर्माद् अर्थोऽर्थतः कामः $ कामात् सुख-फलोदयः & साधीयान् एष तत्-सिद्ध्यै % शृङ्गारो नायको रसः ॥ ST_1.20 ॥ चेष्टा भवति पुं-नार्योर् $ या रत्य्-उत्थातिरिक्तयोः & संयोगो विप्रलम्भश् च % शृङ्गारो द्विविधो मतः ॥ ST_1.21 ॥ संयुक्त्योश् च संयोगो $ विप्रलम्भो वियुक्तयोः & प्रच्छन्नश् च प्रकाशश् च % पुनर् एष द्विधा यथा ॥ ST_1.22 ॥ मदन-कुञ्जर-कुम्भ-तटोपमे $ स्तन-युगे परितः स्फुरिताङ्गुलिम् & सकरज-क्षत-वामम् अपि प्रिया % दयित-पाणिम् अमन्यत दक्षिणम् ॥ ST_1.22a ॥ सन्तप्तः स्म्र-संनिवेश-विवशैः श्वासैर् मुहुः पञ्चमो- $ द्गारावर्तिभिर् आपतद्भिर् अभितः सिक्तश् च नेत्राम्बुभिः & एतस्याः प्रिय-विप्रयोग-विधुरस् त्यक्त्वाधरो रागितां % सम्प्रत्य् उद्धत-वह्नि-वारि-विषमं मन्ये व्रतं सेवते ॥ ST_1.22b ॥ कान्ते विचित्र-सुरत-क्रम-बद्ध-राग् $ सङ्केतकेऽपि मृग-शावक-लोचनायाः & तत्-कूजितं किम् अपि येन तदीय-तल्पं % नाल्पैः परीतम् अनुशब्दितलावकौघैः ॥ ST_1.22c ॥ (स्क्म् 1116) किञ्चिद् वक्रित-कण्ठ-कन्दल-दलत्-पीन-स्तनावर्तन- $ व्यायां चित-कञ्चुकं मृग-दृशस् तस्यास् तद्-आलोकितम् & वाचस् ताश् च विदग्ध-भाव-चतुराः स्फारीभवन् मन्मथा % हंहो मानस किं स्मरस्य् अभिमताः सिद्ध्यन्ति पुण्यैः क्रियाः ॥ ST_1.22d ॥ त्यागी कुलीनः कुशलो रतेषु $ कल्पः कलावित् तरुणो dhanìhya÷ & भव्यः क्षमावान् सुभगोऽभिमानी % स्त्रीणाम् अभीष्टस् त्व् इह नायकः स्यात् ॥ ST_1.23 ॥ तस्यानुकूल-दक्षिण-शठ-धृष्टा इत्थम् अत्र चत्वारः & भेदाः क्रिययोच्यन्ते तद्-उदाहृतयश् रमणीयाः ॥ ST_1.24 ॥@ अतिरक्ततया नार्या सदा त्यक्त-पराङ्गनः & सीतायां रामवत् सोऽयम् अनुकूलः स्मृतो यथा ॥ ST_1.25 ॥@ अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं $ नो वक्त्रा गतिर् उद्धतं न हसितं नैवास्ति कश्चिन् मदः & किं त्व् अन्येऽपि जना वदन्ति सुभगोऽप्य् अस्याः प्रियो नान्यतो % दृष्टिं निःक्षिपतीति विश्वम् इयता मन्यामहे दुःखितम् ॥ ST_1.25a ॥ यो गौरवं भयं प्रेम $ सद्-भावं पूर्व-योषिति & न मुञ्चत्य् अन्य-चित्तोऽपि % ज्ञेयोऽसौ दक्षिणो यथा ॥ ST_1.26 ॥ सैवास्य प्रणतिस् तद् एव वचनं ता एव केलि-क्रिया- $ भीतिः सैव तद् एव नर्म-मधुरं पूर्वानुरागोचितम् & कान्तस्याप्रिय-कारिणीति भवती तं वक्ति दोषाबिलं % किं स्याद् इत्थम् अहर्निशं सखि मनो दोलायते चिन्तया ॥ ST_1.26a ॥ प्रियं वक्ति पुरोऽन्यत्र $ विप्रियं कुरुते भृशम् & ज्ञातापराध-चेष्टश् च % कुटिलोऽसौ शठो यथा ॥ ST_1.27 ॥ सहज-तरले आवां तावद्-बहु-श्रुति-शालिनौ $ पुनर् इह युवां सत्यं शिष्टं तद् अत्र कृतागसि & प्रणयिनि पुनर् युक्तं रन्तुं न वेति बतावयो- % र्ध्रुवम् उपगते कर्णौ प्रष्टुं कुरङ्ग-दृशौ दृशौ ॥ ST_1.27a ॥ अपि च- कोपात् किञ्चिद् उपानतोऽपि रभसाद् आकृष्य केशेष्व् अलं $ नीत्वा मोहन-मन्दिरं दयितया हारेण बह्वा दृढम् & भूयो यास्यसि तद्-गृहान् इति मुहुः कण्ठारुद्धाक्षरं % जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद् रहस् tìyate ॥ ST_1.27b // (अमरु 9, DaÓ 2.19) निःशङ्कः कृत-दोषोऽपि $ विलक्षस् तर्जितोऽपि नो & मिथ्या-वाग्-दृष्ट-दोषोऽपि % धृष्टोऽसौ कथितो यथा ॥ ST_1.28 ॥ जल्पन्त्याः परुषं रुषा मम बलाच् चुम्बत्य् असाव् आननं $ मृद्-गात्याशु करं करेण बहुशः santìyamÃno'pi सन् & आलीनां पुरतो दधाति शिरसा पाद-प्रहारांस् ततो % नो जाने सखि साम्प्रतं प्रणयिएन् कुप्यामि तस्मै कथम् ॥ ST_1.28a ॥ (स्क्म् 888) अपि च- धिक् त्वाम् धूर्त गत-त्रप प्रणयिनी सैव त्वयाराध्यता $ यस्याः पाद-तलाहतिं तव हृदि व्याख्यात्य् असौ यावकः & इत्य् उक्तोऽपि न नाम मुञ्चति यदा पादाव् अयं दुर्जनो % मिथ्यावाद-विचक्षणः किम् अपरं कुर्यां वयस्ये तदा ॥ ST_1.28b ॥ gƬha-मन्त्रः शुचिर् वाग्मी $ भक्तो नर्म-विचक्षणः & स्यान् नर्म-सचिवस् तस्य % कुपितस्-स्त्री-प्रसादकः ॥ ST_1.29 ॥ पीठ-मर्दो विटश् चेति $ विदूषक इति त्रिधा & स भवेत् प्रथमस् तत्र % नायिका-नायकानुगः ॥ ST_1.30 ॥ एकविद्यो विटः प्रोक्तः $ krŬÃ-प्रायो विदूषकः & स्व-वपुर्-वेष-bhëÃbhir % हास्यकारी च नर्मवित् ॥ ST_1.31 ॥ एषां प्रबन्ध-विषयो व्यवहारः प्रायशो भवेत् प्रचुरः & प्रत्येकम् उदाहृतस् तथापि काश्चिन् निगद्यन्ते ॥ ST_1.32 ॥@ विमुञ्चामुं मानं सफलय वचः साधु सुहृदां $ मुधा सन्तापेन ग्लपयसि किम् अङ्गं स्मर-भुवा & प्रियं पाद-प्रान्त-प्रणतम् अधुना मानय भृशं % न मुग्धे प्रेत्येतुं प्रभवति गतः काल-हरिणः ॥ ST_1.32a ॥ प्रणयिनि भृशं तस्मिन् मानं मनस्विनि मा कृथाः $ किम् अपरम् इतो युक्तायुक्तैर् विना ह्य् अमुना तव & अयम् अपि भवेत् सम्प्रत्य् अपि क्षयानल-संनिभः % सरस-विसिनी-कन्द-च्छेद-च्छविर् मृग-lächana÷ ॥ ST_1.32b // दूरात् कन्दलितैर् हृदि प्रविततैः कण्ठे लुठद्भिर् हठा $ वक्त्रे सङ्कट-नासिका-तरलितैर् निर्यद्भिर् अत्यूष्मभिः & निःश्वासैः पृथु-मन्मथोत्थ-दवथुर् व्यक्तं तवावेदितो % म्थ्यालम्बित-सौष्ठवेन किम् अतः कोपेन कान्तं प्रति ॥ ST_1.32c ॥ स्वकीया परकीया च $ सामान्य-वनिता तथा & कलाकलाप-कुशलास् % तिस्रस् तस्येह नायिकाः ॥ ST_1.33 ॥ पौराचाररता साध्वी $ क्षमार्जव-विभूषिता & मुग्धा मध्या प्रगल्भा च % स्वकीया त्रिविधा मता ॥ ST_1.34 ॥ मुग्धा नव-वधूस् तत्र $ नव-यौवन-भूषिता & नवानङ्ग-रहस्यापि % लज्जा-प्राय-रतिर् यथा ॥ ST_1.35 ॥ गतं कर्णाभ्यर्णे प्रसरति तथाप्य् अक्षि-युगलं $ कुचौ कुम्भारम्भौ तद् अपि चिबुकोत्तम्भन-रुची & नितम्ब-प्राग्-भारो गुरुर् अपि गुरुत्वं मृगयते % कथंचिन् नो तृप्तिस् तरुणिमनि मन्ये मृग-दृशः ॥ ST_1.35a ॥ यथा romäco'yaæ स्तन-भुवि लसत्-स्वेद-कणिको $ यथा दृष्टिस् तिर्यक् पतति सहसा सङ्कुचति च & तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादित-रसं % न मध्यस्थं चेतः प्रगुण-रमणीयं न च दृढम् ॥ ST_1.35b ॥ विरम नाथ विमुञ्च mamäcalaæ $ शमय दीपम् इयं समया सखी & इति नवोढ-वधू-वचसा युवा % मुदम् अगाद् अधिकां सुअरताद् अपि ॥ ST_1.35c ॥ (स्क्म् 501) स-कम्पा चुम्बने वक्त्रं $ हरत्य् एषोपगूहिता & परावृत्य चिरं तल्प % आस्ते रन्तुं च vächati ॥ ST_1.36 // अपहरति यदास्यं चुम्बने श्लिष्यमाणा $ वलति च शयनीये कम्पते च प्रकामम् & वदति च यद् अलक्ष्यं किञ्चिद् उक्तापि भूयो % रमयति सुतरां तच्-चित्तम् अन्तर् नवोढा ॥ ST_1.36a ॥ मुग्धाम् आवर्जयत्य् एष $ मृदूपायेन सान्त्वयन् & नातिभीतिकरैर् भावऐर् % निबन्धैर् बाल-भीषकैः ॥ ST_1.37 ॥ सरति सरस्-तीराद् एषा भ्रमद्-भ्रमरावली $ सुमुखि विमुखी पद्मे मन्ये तवास्यपिपासया & इति निगदिते किञ्चिद् भीत्या विवर्तित-कन्धरा % वदन-कमले भर्त्रा बाला चिरं परिचुम्बिता ॥ ST_1.37a ॥ अन्यां निषेवमाणेऽपि $ यदि कुप्यति सा प्रिये & रोदित्य् अस्याग्रतः स्वल्पम् % अनुनीता च तुष्यति ॥ ST_1.38 ॥ मन्यौ कृते प्रथमम् एव विकारम् अन्यं $ नो जानती नव-वधू रुदती परं सा & धूर्तेन लोचन-जलं परिमृज्य gìhaæ % संचुम्ब्य चाधर-दले गमिता प्रसादम् ॥ ST_1.38a ॥ ÃrƬha-यौवना मध्या $ प्रादुभूत-मनोभवा & प्रगल्भ-वचना किञ्चिद् % विचित्र-सुरता यथा ॥ ST_1.39 ॥ तरत्-तारं चक्षुः क्षपयति मुनीनाम् अपि दृशः $ कुच-द्वन्द्वाक्रान्तं हृदयम् अहृदः कान्न कुरुते & गतिर् मन्दीभूता हरति गमनं मन्मथवता- % महो तन्व्यास् तुल्यं तरुणिमनि सर्वं विजयते ॥ ST_1.39a ॥ दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्य-भाजो गिरः $ पाणिः कुन्तल-मालिका-विरचने त्यक्तान्य-कार्य-ग्रहः & वक्षः संव्रियते पुनः पुनर् इदं भारालसं गम्यते % जाता सुभ्रु मनोरमा तव दशा कस्माद् अकस्माद् इयम् ॥ ST_1.39b ॥ (स्क्म् 502) सुभग कुरवकस् त्वं नो किम् आलिङ्गनोक्तिः $ किम् उ मुखमदिरेच्छुः केसरो नो हृदिस्थः & त्वयि नियतम् अशोके युज्यते पादघातः % प्रियम् इति परिहासात् पेशलं काचिद् ऊचे ॥ ST_1.39c ॥ कान्ते तथा कथम् अपि प्रथितं मृगाक्ष्या $ चातुर्यम् उद्धत-मनोभवया रतेषु & तत्-कूजितान्य् अनुवदद्भिर् अनेक-वारं % शिष्यायितं गृह-कपोत-शतैर् यथास्याः ॥ ST_1.39d ॥ gìhaæ व्याप्रियते कान्तं $ इबतीव रताव् इयम् & विशतीव तद्-अङ्गेषु % मुह्यतीव सुखे यथा ॥ ST_1.40 ॥ कृत्वानेक-विधां रसेन सुरते केलिं कथञ्चिच् चिरा- $ त्प्राप्तान्तः सुख-मीलिताक्षि-युगला स्विद्यत् कपोल-स्थली & सुप्तेयं किल सुन्दरीति सुभगः स्वैरं तथैवास्वज- % dgìhÃnaÇga-विमर्द-निःसह-वपुर्-निद्रां सहैवागतः ॥ ST_1.40a ॥ सा धीरा वक्ति वक्रोक्त्या $ प्रियं कोपात् कृतागसम् & मध्या रोदित्य् उपालम्भैर् % अधीरा परुषं यथा ॥ ST_1.41 ॥ उपेत्य तां दृढ-परिरम्भ-लालस- $ श्चिराद् अभूः प्रमुपित-चारु-चन्दनः & dh­täjana÷ सपदि तद्-अक्षि-चुम्बना- % दिहैव ते प्रिय विदिता कृतार्थता ॥ ST_1.41a ॥ यत्रार्कायितम् इन्दुना सरसिजैर् अङ्गार-पुञ्जायितं $ क्रुद्धायां मयि नाथ ते कदलिकाकाण्डैर् अलातायितम् & कालोऽन्यः खलु कोऽपि सोऽमृतमयो जातो विषात्माधुना % धिक् त्वां धूर्त विनिर्यद्-अश्रुर् अबला मोहं रुदन्ती गता ॥ ST_1.41b ॥ सार्धं मनोरथ-शतैस् तव धूर्त कान्ता $ सैव स्थिता मनसि कृत्रिम-भाव-रम्या & अस्माकम् अस्ति न हि कश्चिद् इहावकाशस् % तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥ ST_1.41c ॥ (Skm 587, Pv 218) लब्धायतिः प्रगल्भा स्यात् $ समस्त-रति-कोविदा & आक्रान्त-नायिका bìhaæ % विराजद्-विभ्रमा यथा ॥ ST_1.42 ॥ सेयं परङ्गिनी मृणाल-लतिकाम् आदाय यस्याः प्रियो $ हारं मे कुरुते पयोधर-तटे प्रत्यग्र-तारा-रुचम् & बन्धूकं च तद् एतद् आलि विदलद् यत् तेन सीमन्तितं % सर्वाशा-विजिगीषु-पुष्प-धनुषो बाण-श्रियं धास्यति ॥ ST_1.42a ॥ यत्र स्वेद-लवैर् अलं व्लुलितैर् व्यालुप्यते चन्दनं $ स्वच्छन्दैर् मणितैश् च यत्र रणितं निह्नूयते नूपुरम् & यत्रायान्त्य् अचिरेण सर्व-विषयाः कामं तद्-एकाग्रतां % सख्यस् तत्-सुरतं भणामि रतये शेषा तु लोक-स्थितिः ॥ ST_1.42b ॥ स्वामिन् भङ्गुरयालकं स-तिलकं भालं विलासिन् कुरु $ प्राणेश त्रुटितं पयोधर-तटे हारं पुनर् योजय & इत्य् उक्त्वा सुरतावसान-सुखिता सम्पूर्ण-चद्न्रानना % स्पृष्टा तेन तथेति जात-पुलका प्राप्ता पुनर् मोहनम् ॥ ST_1.42c ॥ (स्क्म् 662) मधुर-वचनैः स-भ्रू-भङ्गैः कृताङ्गुलि-तर्जनै $ रलस-वलितैर् अङ्ग-न्यासैर् महोत्सव-बन्धुभिः & असकृद् असकृत् स्फार-स्फारैर् अपाङ्ग-विलोकितै- % स्त्रिभुवन-जये सा पञ्चेषोः करोति सहायताम् ॥ ST_1.42d ॥ (स्क्म् 509) निराकुला रताव् एषा $ द्रवतीव प्रियाङ्गके & कोऽयं कास्मि रतं किं वा % न वेत्ति च रसाद् यथा ॥ ST_1.43 ॥ धन्यास् ताः सखि योषितः प्रियतमे सर्वाङ्ग-लग्नेऽपि याः $ प्रागल्भ्यं प्रथयन्ति मोहन-विधाव् आलम्ब्य धैर्यं महत् & अस्माकं तु तदीय-पाणि-कमलेऽप्य् उन्मोचयत्य् अंशुकं % कोऽयं का वयम् अत्र किं नु सुरतं नैव स्मृतिर् जायते ॥ ST_1.43a ॥ कृत-दोषेऽपि साधीरा $ तस्मिन् नाद्रियते रुषा & आकार-संवृतिं चापि % कृत्वोदास्ते रतौ यथा ॥ ST_1.44 ॥ यद् वाचः प्रचुरोपचार-चतुरा यत् सादरं दूरतः $ प्रत्युत्थानम् इदं स्वहस्त-निहितं यद्-भिन्नम् अप्य् आसनम् & उत्पश्यामि यद् एवम् एव च मुहुर् दृष्टिं सखी-संमुखीं % तच् छङ्के तव पङ्कजाक्षि बलवान् कोऽप्य् अप्रसादो मयि ॥ ST_1.44a ॥ यत् पाणिर् न निवारितो निवसन-ग्रन्थिं सौमुद्ग्रन्थय- $ न्भ्रू-भेदो न कृतो मनाग् अपि मुहुर् यत्-खण्ड्यमानेऽधरे & यन् निःशङ्कम् इवार्पितं वपुर् अहो पत्युः समालिङ्गने % मानिन्या कथितोऽनुकूल-विधिना तेनैव मन्युर् महान् ॥ ST_1.44b ॥ मध्या प्रतिभिनत्त्य् एनं $ सोल्लुण्ठं साधु-bhëitai÷ & अधीरा पुरुषैर् हन्ति % सन्तर्ज्य दयितं यथा ॥ ST_1.45 ॥ कृतं मिथ्या-जल्पैर् विरम विदितं कामुक चिरात् $ प्रियां ताम् एवोच्चैर् अभिसर यदीयैर् नख-पदैः & विलासैश् च प्राप्तं तव हृदि पदं रग-बहुलैर् % मया किं ते कृत्यं ध्रुवम् अकुटिलाचार-परया ॥ ST_1.45a ॥ सा bìhaæ भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजा $ भूयो द्रक्ष्यसि तां शठेति दयितं संतर्ज्य संतर्ज्य च & आलीनां पुर एव निह्नुति-परः कोपाद् रणन्-नूपुरं % मानिन्या चरण-प्रहार-विधिना प्रेयान् अशोकीकृतः ॥ ST_1.45b ॥ एकाकारा मता मुग्धा $ पुनर्भूश् च यतोऽनयोः & अतिसूक्ष्मतया भेदः % कविभिर् न प्रदर्शितः ॥ ST_1.46 ॥ मध्या पुनः प्रगल्भा च $ द्विधा सा परिभिद्यते & एका ज्येष्ठा कनिष्ठान्या % नायक-प्रणयं प्रति ॥ ST_1.47 ॥ उपरोधात् तथा स्नेहात् $ सानुरागोऽपि नायकः & चेष्टते तां प्रति प्रायः % कलासु कुशलो यथा ॥ ST_1.48 ॥ त्वद्-अक्षिणी कुवलय-बुद्धिर् अत्यली $ रुणध्म्य् अहं तद् इति निमीय लोचने & ततो भृशं पुलकित-गण्ड-मण्डलां % युवा परां निभृतम् अचुम्बद् अङ्गनाम् ॥ ST_1.48a ॥ सम्पत्तौ च विपत्तौ च $ मरणेऽपि न मुञ्चति & या स्वीया तां प्रति प्रेम % जायते पुण्य-कारिणः ॥ ST_1.49 ॥ अन्यदीया द्विधा प्रोक्ता $ कन्योढा चेति ते प्रिये & दर्शनाच् छ्रवणाद् वापि % कामार्ते भवतो यथा ॥ ST_1.50 ॥ किम् अपि ललितैः स्निग्धैः किञ्चित् किम् अप्य् अतिकुञ्चितैः $ किम् अपि वलितैः कन्दर्पेषून् हसद्भिर् इवेक्षणैः & अभिमत-मुखं वीक्षां चक्रे नवाङ्गनया तथा % ललित-कुशलोऽप्य् आलीलोको यथातिविसिस्मये ॥ ST_1.50a ॥ निशमय्य बहिर् मनोहरं स्वरम् ऐक्षिष्ट तथापरा या & तिल-मात्रकम् अप्य् अभून् नहि श्रवेणेन्दीवर-लोचनानन्तरम् ॥ ST_1.50b ॥@ कस्याश्चित् सुभग इति श्रुतश् चिरं यस् तं $ दृष्ट्वाधिगत-रतेर् निर्मीलिताक्ष्याः & निस्पन्दं वपुर् अवलोक्य सौविदल्लाः % सन्तेपुर् विधुरधियो निशान्त-वध्वाः ॥ ST_1.50c ॥ कार्श्य-जागर-तापान्यः $ करोति श्रुतोऽप्य् अलम् & तम् एव दुर्लभं कान्तं % चेतः कस्माद् दिदृक्षसे ॥ ST_1.50d ॥ साक्षाच् चित्रे तथा स्वप्ने $ तस्य स्याद् दर्शनं त्रिधा & देशे काले च भङ्ग्या च % श्रवणं चास्य तद् यथा ॥ ST_1.51 ॥ सत्यं सन्ति गृहे गृहे प्रियतमा येषां भुजालिङ्गन- $ व्यापारोच्छलद्-अच्छ-मोहन-जला जायन्त एणीदृशः & प्रेयान् कोऽप्य् अपरोऽयम् अत्र सुकृती दृष्टेऽपि यस्मिन् वपुः % स्वेदोज्जृम्भण-कम्प-साध्वस-मुखैः प्राप्नोति käcid दृशाम् ॥ ST_1.51a ॥ चित्रं चित्र-गतोऽप्य् एष $ ममालि मदनोपमः & समुन्मूल्य बलाल् लज्जाम् % उत्कण्ठयति मानसम् ॥ ST_1.51b ॥ (स्क्म् 944) मुग्धा स्वप्न-समागते प्रियतमे तत्-पाणि-संस्पर्शना- $ dromäcÃrcitayà शरीर-लतया संसूच्य कोपात् किल & मा मां वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुः % सख्या नो हसिता सचिन्तम् असकृत् संशोचिता प्रत्युत ॥ ST_1.51c ॥ स्फार-स्फुरत्-प्रदीपं सौधं $ मधु सोत्पलं कलं गीतम् & प्रिय-सखि सकलम् इदं तव % सफलं खलु यदि भवेत् सोऽत्र ॥ ST_1.51d ॥ विकसति कैरव-निकरे सरति च सरसी-समीरणो सुतनु & चम्बत्य् अम्बरम् इन्दौ तव तेन विना रतिः कीदृक् ॥ ST_1.51e ॥@ अजननिर् अस्तु दृशोस् तव कुचयोर् अभव-निरलं भवतु & यदि दृश्यते न स युवा निर्भरम् आलिङ्ग्यते नो वा ॥ ST_1.51f ॥@ द्रष्टुं वक्तुं च नो कन्या $ रक्ता शक्नोत्य् अमुं स्फुटम् & पश्यन्तम् अभिजल्पन्तं % विविक्तेऽपि ह्रिया यथा ॥ ST_1.52 ॥ कामं न पश्यति दिदृक्षत एव भूम्ना $ नोक्तापि जल्पति विवक्षति चादरेण & लज्जा-स्मर-व्यतिकरेण मनोऽधिनाथे % बाला रसान्तरम् इदं ललितं बिभर्ति ॥ ST_1.52a ॥ विज्ञात-नायिका-चित्ता $ सखी वदति नायकम् & नायको वा सखीं तस्याः % प्रेमाभिव्यक्तये यथा ॥ ST_1.53 ॥ कण्टकित-तनु-शरीरा लज्जा-मुकुलायमान-नयनेयम् & तव कुमुदिनीव vächati नृ-चन्द्र बाला कर-स्पृशम् ॥ ST_1.53a ॥@ सन्तापयन्ति शिशिरांशु-रुचो यद् एते $ संमोहयन्ति च विनिद्र-सरोज-वाताः & यत् खिद्यते तनुर् इयं च तद् एष दोषः % सख्यास् तवैव सुतनु प्रचुर-त्रपायाः ॥ ST_1.53b ॥ अपश्यन्तं च सा कान्तं $ स्फारिताक्षी निरीक्ष्यते & दूराद् आलोकयत्य् एव % सखीं स्वजनि निर्भरम् ॥ ST_1.54 ॥ निर्निमित्तं हसन्ती च $ सखीं वदति किंचन & सव्याजं सुन्दरं किञ्चिद् % गात्रम् आविष्करोति च ॥ ST_1.55 ॥ सख्यादि स्थापितां मालां $ käcyÃdi रचयेत् पुनः & चेष्टां च कुरुते रम्याम् % अङ्ग-भङ्गैः शुभैर् यथा ॥ ST_1.56 ॥ अभिमुख-गते यस्मिन्न् एव प्रिये बहुशो वद- $ त्यवनत-मुखं तूष्णीम् एव स्थितं मृग-नेत्रया & अथ किल वलल्-लीलालोकं स एष तथेक्षितः % कथम् अपि यथा दृष्टा मन्ये कृतं श्रुति-लङ्घनम् ॥ ST_1.56a ॥ (स्क्म् 957) तिर्यग्-वर्तित-गात्र-यष्टि-विषमोद्वृत्त-स्तनास्फालन- $ त्रुट्यन्-मौक्तिक-मालया स-पुलक-स्वेदोल्लसद्-गण्डया & दूराद् एव विलोकयेत्य् अभिमते तद् वक्त्र-दत्तेक्षणं % दुर्वार-स्मरया तया सहचरी gìhaæ समालिङ्गिता ॥ ST_1.56b ॥ (स्क्म् 956) अनिमित्तं यद् विहसति निष्कारणम् एव यत् सखीं वदति & दयितं विलोक्य तद् इयं शंसति तद् अधीनम् आत्मानम् ॥ ST_1.56c ॥@ प्रादुष्यद्-रुज-मूल-कान्ति-ललिताम् उद्यम्य दोर्-वल्लरीं $ वल्गत्-पीन-पयोधर-स्थल-लुलन्-मुक्तावली-सुन्दरम् & अङ्गुल्या प्रचलत्-कराग्र-वलय-स्वानोपहूत-स्मरं % तन्व्याः कुञ्चित-लोचनं विजयते तत्-कर्ण-कण्डूयनम् ॥ ST_1.56d ॥ स्रहोऽवतंसं रशनां च किञ्चि $ प्रियं समालोक्य समासजन्ती & पुनस्तरां सा सुहृदो ददाति % प्रत्यङ्गम् आवासम् इव स्मरस्य ॥ ST_1.57 ॥ व्याजृम्भणोन्नमित-दन्त-मयूख-जाल- $ व्यालम्बि-मौक्तिक-गुणं रमणे मुदेव & ऊर्ध्वं मिलद्-भुज-लता-वलय-प्रपञ्च- % सत्-तोरणं हृदि विशत्य् अपरा व्युदासे ॥ ST_1.57a ॥ (स्क्म् 958) अन्योढापि करोत्य् एव $ सर्वम् उद्धत-मन्मथा & दुरवस्था पुनः कान्तम् % अभियुङ्क्ते स्वयं यथा ॥ ST_1.58 ॥ ullaÇghyÃî सखी-वचः समुचिताम् उत्सृज्य लज्जाम् अलं $ हित्वा भीतिभरं निरस्य च निजं सौभाग्य-गर्वं मनाक् & आज्ञां केवलम् एव मन्मथ-गुरोर् आदाय नूनं मया % त्वं निःशेष-विलासि-वर्ग-गणना-cƬÃmaïe संश्रितः ॥ ST_1.a ॥ चक्षुर् मीलति सानन्दं $ नितम्बः प्रस्रवत्य् अपि & वेपते च तनुस् तन्वी % तस्यास् तद्-दर्शने यथा ॥ ST_1.59 ॥ मीलन् मन्थर-चक्षुषा परिपतत् käcÅ-ग्रह-व्यग्रया $ gìÃnanÇga-भर-स्रवत्रवनया कम्पोपरुद्धाङ्गया & सर्वाङ्गं चटुकारकोऽप्य् अबलया सङ्केतके कौतुका- % दास्तां रन्तुम् अहो निरीक्षितुम् अपि प्रेयान् न सम्भावितः ॥ ST_1.59a ॥ नाभियुङ्क्ते स्वयं कन्त्या $ मुग्धत्वाद् दुःस्थितापि तम् & तद्-अवस्थां तु कान्ताय % तत्-सखी कथयेद् यथा ॥ ST_1.60 ॥ निःश्वासेषु स्खलति कदली-बीजनं ताप-सम्प- $ न्नेत्राम्भोभिश् छम् इति पतितैः सिच्यते च स्तनान्तः & तस्याः किञ्चित् सुभग तद् अभूत् तानवं त्वद्-वियोगे % येनाकस्माद् वलय-पदवीम् अङ्गुलीयं प्रयाति ॥ ST_1.60a ॥ अनन्य-शरणा स्वीया $ धनाहार्या पराङ्गना & अस्यास् तु केवलं प्रेम % तेनैषा रागिणां मता ॥ ST_1.61 ॥ सामान्या वनिता वेश्या $ सा द्रव्यं परम् इच्छति & निर्गुणेऽपि न विद्वेषो % न रागोऽस्या गुणिन्य् अपि ॥ ST_1.62 ॥ तत्-स्वरूपम् इदं प्रोक्तं $ कैश्चिद् ब्रूमो वयं पुनः & वर्णयन्त्य् अनया युक्त्या % तासाम् अप्य् अनुरागिताम् ॥ ST_1.63 ॥ शृङ्गाराभास एतासु $ न शृङ्गारः कदाचन & तद्-व्यापारोऽथवा तासां % स्मरः किं भक्षितो बकैः ॥ ST_1.64 ॥ तस्मात् तासाम् अपि क्वापि $ रागः स्यात् किं नु सर्वथा & धनार्थं कृत्रिमैर् भावैर् % ग्राम्यं व्यामोहयन्ति ताः ॥ ST_1.65 ॥ लिङ्गी प्रच्छन्न-कामश् च $ नरंमन्यश् च षण्डकः & सुख-प्राप्त-धनो मूर्खः % पितृ-वित्तेन गर्वितः ॥ ST_1.66 ॥ इत्य् आदीन् प्रथमं ग्राम्यान् $ ज्ञात्वाकृष्य च तद्-धनम् & अपूर्वा इव मुञ्चन्ति % तान् एतास् तापयन्ति च ॥ ST_1.67 ॥ किन्तु तासां कलाकेलि- $ कुशलानां मनोरमम् & विस्मारितापर-स्त्रीकं % सुरतं जायते यथा ॥ ST_1.68 ॥ gìhÃliÇgana-pŬita-स्तन-तटं स्विद्यत्-कपोल-स्थलं $ सन्दष्टाधर-मुक्त-सीत्कृतम् अतिभ्राम्यद्-भ्रु-नृत्यत्-करम् & चाटु-प्राय-वचो-विचित्र-भणितैर् यातै रुतैश् चाङ्कितं % वेश्यानां धृति-धाम पुष्प-धनुषः प्राप्नोति धन्यो रतम् ॥ ST_1.68a ॥ ईर्ष्या कुल-स्त्रीषु न नायकस्य $ निःशङ्क-केलिर् न पराङ्गनासु & वेश्यासु चैतद् द्वितयं prarƬhaæ % सर्वस्वम् एतास् तद् अहो स्मरस्य ॥ ST_1.69 ॥ (स्क्म् 556) कुप्यत् पिनाकि-नेत्राग्नि- $ ज्वाला-भस्मीकृतः पुरा & उज्जीवति पुनः कामो % मन्ये वेश्यावलोकितैः ॥ ST_1.70 ॥ (स्क्म् 557) आनन्दयन्ति युक्त्या तां $ सेविता घ्नन्ति चान्यथा & दुर्विज्ञेयाः प्रकृत्यैव % तस्माद् वेश्या विषोपमाः ॥ ST_1.71 ॥ स्वाधीन-पतिकोत्का च $ तथा वासक-सज्जिका & सन्धिता विप्रलब्धा च % खण्डिता चाभिसारिका ॥ ST_1.72 ॥ प्रोषित-प्रेयसी चैवं $ नायिकाः पूर्व-सूचिताः & ता एवात्र भवन्त्य् अष्टाव् % अवस्थाभिः पुनर् यथा ॥ ST_1.73 ॥ यस्या रति-गुणाकृष्टः $ पतिः पार्श्वं न मुञ्चति & विचित्र-विभ्रमासक्ता % स्वाधीन-पतिका यथा ॥ ST_1.74 ॥ लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं $ तिलकम् अलिके कुर्वन् गण्डाद् उदस्यति कुन्तलान् & इति चटु-शतैर् वारं वारं वपुः परितः स्पृशन् % विरह-विधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥ ST_1.74a ॥ (स्क्म् 661) उत्का भवति सा यस्याः $ सङ्केतं नागतः प्रियः & तस्यानागमने हेतुं % चिन्तयन्त्य् आकुला यथा ॥ ST_1.75 ॥ किं रुद्धः प्रियया कयाचिद् अथवा सख्या तयोद्वेजितः $ किं वा कारण-गौरवं किम् अपि यन् नाद्यागतो वल्लभः & इत्य् आलोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं % दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश् च पुष्प-स्रजः ॥ ST_1.75a ॥ भवेद् वासक-सज्जासौ $ सज्जिताङ्गरतालया & निशित्यागमनं भर्तुर् % द्वारेक्षण-परा यथा ॥ ST_1.76 ॥ दृष्ट्वा दर्पण-मण्डले निज-मुखं भूषां मनोहारिणीं $ दीपार्चिः-कपिशं च मोहन-गृहं त्रस्यात्-कुरङ्गी-दृशा & एवं नौ सुरतं भविष्यति चिराद् अद्येति सानन्दया % मन्दं कान्त-दिदृक्षयातिललितं द्वारे दृग्-आरोपित्ं ॥ ST_1.76a ॥ (स्क्म् 657) निरस्तो मन्युना कान्तो $ नमन्न् अपि यया पुनः & दुःस्थिता तं विना साति- % सन्धिताभिमता यथा ॥ ST_1.77 ॥ यत्-पाद-प्रणतः प्रियः परुषया वाचा स निर्वारितो $ यत्-सख्या न कृतं वचो जडतया यन्-मन्युर् एको धृतः & पापस्यास्य फलं तद् एतद् अधुना यच् चन्दनेन्दु-द्युति- % प्रालेयाम्बु-समीर-पङ्कज-विसैर् गात्रं मुहुर् दह्यते ॥ ST_1.77a ॥ (स्क्म् 674) प्रेष्य दूतीं स्वयं दत्त्वा $ सङ्केतं नागतः प्रियः & यस्यास्तेन विना दुःस्था % विप्रलब्धा तु सा यथा ॥ ST_1.78 ॥ यत् सङ्केत-गृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं $ तच् छून्यं सुचिरं निषेव्य सुदृशा पश्चाच् च भग्नाशया & स्थानोपासन-सूचनाय विगलत्-sÃndräjanair लोचनैर् % भूमाव् अक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥ ST_1.78a ॥ (स्क्म् 670) कुतश्चिन् नागतो यस्या $ उचिते वासके प्रियः & तद्-अनागम् असन्तप्ता % खण्डिता सा मता यथा ॥ ST_1.79 ॥ सोत्कण्ठं रुदितं सकम्पम् असकृद् यातं स-bëpaæ चिरं $ चक्षुर् दिक्षु निवेशितं स-करुणं सख्या समं जल्पितम् & नागच्छत्य् उचितेऽपि वासक-विधौ कान्ते समुद्विग्नया % तत् तत् किंचिद् अनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥ ST_1.79a ॥ (स्क्म् 669) या निर्लज्जीकृता bìhaæ $ मदने मदनेन च & अभियाति प्रियं साभि- % सारिकेति मता यथा ॥ ST_1.80 ॥ नो भीतं तडितो दृशा जलमुचा तद्-दर्शनाकाङ्क्षया $ नो गर्जिर् गणिता भृशं श्रुति-मुखं तद्-वाचि संचिन्त्य च & धारापातसमुद्भवा न च मता pŬà तद्-आलिङ्गनं % vächantyà दयिताभिसारण-विधौ तन्व्या परं तत्-परम् ॥ ST_1.80a ॥ कुतश्चित् कारणाद्यस्याः $ पतिर् देशान्तरं गतः & दत्त्वावधिं भृशार्ता सा % प्रोषित-प्रेयसी यथा ॥ ST_1.81 ॥ उत्क्षिप्यालक-मालिकां विलुलिताम् आपाण्डु-गण्ड-स्थला- $ द्विश्लिष्यद्-वलय-प्रपात-भयतः प्रोद्यम्य किञ्चित् करौ & द्वार-स्तम्भ-निषण्ण-गात्र-लतिका केनापि पुण्यात्मना % मार्गालोकन-दत्त-दृष्टिर् अबला तत्-कालम् आलिङ्ग्यते ॥ ST_1.81a ॥ (स्क्म् 763) निःश्वास-सन्ताप-सखी-वचोर्ति- $ चिन्ताश्रु-पातादि-युताः सखेदाः & वाच्या प्रलब्धागत-भर्तृकोत्का- % तिसन्धिताः खण्डितया सहात्र ॥ ST_1.82 ॥ विचित्र-मण्डना हृष्टा $ भवेत् स्वाधीन-भर्तृका & तथा वासक-सज्जापि % सा किं त्व् आगन्तुक-प्रिया ॥ ST_1.83 ॥ कुलजान्याङ्गना वेश्या $ त्रिधा स्याद् अभिसारिका & यथैवोक्तास् तथैवान्याः % स्वाधीन-पतिकादयः ॥ ST_1.84 ॥ कुलजा संवृता त्रस्ता $ savrŬà च द्रुतं व्रजेत् & नायकं पर-नारी च % समन्ताद् अनवेक्षिता ॥ ST_1.85 ॥ सखी-युक्ता मदाधिक्यात् $ स्फारिताक्षी न शङ्किता & स-शब्दाभरणा कामं % वेश्या सरति नायकम् ॥ ST_1.86 ॥ त्रयोदश-विधा स्वीया $ द्विविधा च पराङ्गना & एका वेश्या पुनश् cëÂÃv % अवस्था-भेदतोऽत्र ताः ॥ ST_1.87 ॥ पुनश् च तास् त्रिधा सर्वा $ उत्तमा मध्यमाधमा & इत्थं शतत्रयं तासाम् % अशीतिश् चतुर्-उत्तरा ॥ ST_1.88 ॥ दोषानुरूप-कोपा या- $ [a]नुनीता च प्रसीदति & रज्यते च भृशं नाथे % गुण-हार्योत्तमेति सा ॥ ST_1.89 ॥ कान्ते किं कुपितासि कः पर-जने प्राणेश कोपो भवेत् $ कोऽयं सुभ्रु परस् त्वम् एव दयिते दासोऽस्मि कस् ते परः & इत्य् उक्त्वा प्रणतः प्रियः क्षितितलाद् उत्थाप्य सानन्दया % नेत्राम्भः-कणिकाङ्किते स्तन-तटे तन्व्या समारोपितः ॥ ST_1.89a ॥ दोषे स्वल्पेऽपि या कोपं $ धत्ते कष्टेन मुञ्चति & प्रयाति करुणाद् रागं % मध्यमा सा मता यथा ॥ ST_1.90 ॥ विस्फार-स्फुरिताधरापि विकसद्-गण्ड-स्थल-प्रस्खल- $ द्घर्माम्भः-कणिकापि भङ्गुरतर-भ्रू-भेद-भूषाप्य् अलम् & पादान्तः-प्रणते प्रिये प्रकटयत्य् अन्तः प्रसादं प्रिया % केशारमन्रूपुण्डलीषु वलितानुन्मोचयन्ती शनैः ॥ ST_1.90a ॥ या कुप्यति विना दोषं $ स्निह्यत्य् अनुनयं विना & निर्हेतुक-प्रवृत्तिश् च % चल-चित्तापि साधमा ॥ ST_1.91 ॥ यत्राधः-कृत-काम-कार्मुक-कथो भ्राम्यद्-भुवोर् विभ्रमः $ सद्यः प्रोद्गत-चन्द्रकान्ति-जयिनी यस्मिन् कपोल-च्छविः & यत्र स्वेद-कणावलुप्त-महिमा हारोऽप्य् उरोज-स्थले % कोऽयं मानिनि मत्-प्रणाम-विमुखः प्रत्यग्र-मान-ग्रहः ॥ ST_1.91a ॥ जाति-काल-वयोवस्था- $ भाव-कन्दर्प-नायकैः & इतरा पय् असङ्ख्याः स्युर् % नोक्ता विस्तर-भीतितः ॥ ST_1.92 ॥ इत्य् आदि सकलं ज्ञात्वा $ स्वयं चालोक्य तद्-विदाम् & कवीनां च विशेषोक्त्या % ज्ञातव्याः सकला इमाः ॥ ST_1.93 ॥ romäca-वेपथु-स्तम्भ- $ स्वेद-नेत्राम्बु-विभ्रमाः & वाच्याः संयोग-शृङ्गारे % कविना नायिकाश्रिताः ॥ ST_1.94 ॥ सम्बन्धि-मित्र-द्विज-राज-तीक्ष्ण- $ वर्णाधिकानां प्रमदा न गम्याः & व्यङ्गास् तथा प्रव्रजिता विभिन्न- % मन्त्राश् च धर्मार्थ-मनोभव-ज्ञैः ॥ ST_1.95 ॥ अनेन मार्गेण विशेष-रम्यं $ सम्भोग-शृङ्गारम् इमं वितन्वन् & भवेत् कविर् भाव-रसानुरक्तो % विदग्ध-गोष्ठी-वनिता-मनोज्ञैः ॥ ST_1.96 ॥ इति श्री-रुद्र-भट्ट-विरचिते शृङ्गार-तिलकाभिधाने काव्य-रसालङ्कारे सम्भोग-शृङ्गारो नाम प्रथमः परिच्छेदः (2) द्वितीय-परिच्छेदः विप्रलम्भाभिधानोऽयं शृङ्गारः स्याच् चतुर्विधः & पूर्वानुरागो मानाख्यः प्रवासः करुणात्मकः ॥ ST_2.1 ॥ दम्पत्योर् दर्शनाद् एव समुत्पन्नानुरागयोः & ज्ञेयः पूर्वानुरागोऽयम् अप्राप्तौ च दशा यथा ॥ ST_2.2 ॥ किं चन्दनैर् रचयसे नु मृणाल-शय्यां $ मा मा ममालि कुरु कोमल-ताल-वृन्तम् & मुञ्चाग्रहं विकच-पङ्कज-योजनेषु % तत्-सङ्गमः परम् अपाकुरुते स्मराग्निम् ॥ ST_2.2a ॥ यत् सारैर् इव पङ्कजस्य घटितं यच् चन्द्र-गर्भाद् इव $ प्रोत्कीर्णं यद् अनङ्ग-सायक-शिखाभासेव संवर्धितम् & यत् संसिच्य सुधा-रसैर् इव रतेर् आस्थान-भूमीकृतं % तद् भूयोऽपि कदा सरोरुह-दृशः पश्यामि तस्या मुखम् ॥ ST_2.2b ॥ मृणाल-कदली-चन्द्र- $ चन्दनाम्बु-रुहादिकम् & तत्रानयोः स्मरातङ्क- % शान्तये नैव सेवितम् ॥ ST_2.3 ॥ आलोकालाप-saærƬha- $ रागाकुलित-चेतसोः & तयोर् भवेद् असंप्राप्तौ % दशावस्थः स्मरो यथा ॥ ST_2.4 ॥ abhilëo'tha चिन्ता स्यात् $ स्मृतिश् च गुण-कीर्तनम् & उद्वेगोऽथ प्रलापः स्याद् % उन्मादो व्याधिर् एव च ॥ ST_2.5 ॥ जडता मरणं चैव $ दशमं जायते ध्रुवम् & असंप्राप्तौ भवन्त्य् एतास् % तयोर् दश दशा यथा ॥ ST_2.6 ॥ व्यवसायो भवेद् यत्र $ bìhaæ तत्-सङ्गमाशया & सङ्कल्पाकुल-चित्तत्वात् % so'bhilëa÷ स्मृतो यथा ॥ ST_2.7 ॥ प्रविशति यथा गेहेऽकस्माद् बहिश् च विचेष्टते $ वदति च यथा सख्या सार्धं सहासम् इहोत्सुका & दयित-वदनालोके मन्दं यथा च चलत्य् असौ % मृग-दृशि तथैतस्यां मन्ये स्मरेण कृतं पदम् ॥ ST_2.7b ॥ (स्क्म् 959) कथं स वल्लभः प्राप्यः $ किं कुर्याम् अस्य सिद्धये & कथं भवेद् असौ वश्य % इति चिन्ता मता यथा ॥ ST_2.8 ॥ सत्यं दुर्लभ एष वल्लभतमो रागो ममास्मिन् पुनः $ कोऽप्य् अन्योऽस्ति गुरुर् न चातिनिपुणाः सख्योऽस्य संबोधने & संचिन्त्येति मृगीदृशा प्रियतमे दृष्टे श्लथां मेखलां % बध्नन्त्या न गतं स्थितं न च गलद्-वासो न वा संवृतम् ॥ ST_2.8a ॥ द्वेषो यत्रान्य-कार्येषु $ तद्-एकाग्रं च मानसम् & श्वासैर् मनोरथैश् चापि % चेष्टास् ताः स्मरणं यथा ॥ ST_2.9 ॥ इन्दुं निन्दति पद्म-कन्दल-दलैस् तल्पं न वा मन्यते $ कर्पूरं किरति प्रयाति न रतिं प्रालेय-धारा-गृहे & श्वासैः केवलम् एव खेदित-तनुर् ध्यायत्य् असौ बालिका % यत् तत् कोऽपि युवा ध्रुवं स्मर-सुहृच्-चेतस्य् अमुषाः स्थितः ॥ ST_2.9a ॥ सौन्दर्य-हसितालापैर् $ नास्त्य् अन्यस् तत्-समो युवा & इति वाणी भवेद् यत्र % तद् इत्थं गुण-कीर्तनम् ॥ ST_2.10 ॥ तद्-वक्त्रं हसितेन्दु-मण्डलम् इति स्फारं तद्-आलोकितं $ सा वाणी जित-काम-कार्मुक-रवा सौन्दर्यम् एतस्य तत् & इत्थं संततम् आलि वल्लभतम-ध्यान-प्रसक्तात्मनश् % चेतश् चुम्बित-काल-कूटम् इव मे कस्माद् इदं मुह्यति ॥ ST_2.10a ॥ यस्मिन् रम्यम् अरम्यं वा $ न च हर्षाय जायते & प्रद्वेषः प्राणितव्येऽपि % स उद्वेगः स्मृतो यथा ॥ ST_2.11 ॥ अग्न्य्-आकारं कलयसि पुरश् चक्रवाकीव चन्द्रं $ बद्धोत्कम्पं शिशिर-मरुता दह्यसे पद्मिनीव & प्राणान् धत्से कथम् अपि बलाद् गच्छतः शल्य-तुल्यां- % स्तत् केनासौ सुतनु जन्तिओ मान्मथस् ते विकारः ॥ ST_2.11a ॥ (स्क्म् 972) बम्भ्रमीति मनो यस्मिन् $ रत्यौत्सुक्याद् इतस् ततः & वाचः प्रियाश्रिता एव % स प्रलापः स्मृतो यथा ॥ ST_2.12 ॥ इत्थं तेन निरीक्षितं न च मयाप्य् एवं समालोकितस् $ तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया & तत् सत्यं कथयालि किं स सुभगः कुप्येन् न मह्यं गत % इत्य् उक्त्वा सुदृशा कयापि वलित-ग्रीवं दृशौ स्फारिते ॥ ST_2.12a ॥ श्वास-प्ररोदनोत्कम्प- $ वसुधोल्लेखनैर् अपि & व्यापारो जायते यत्र % स उन्मादः स्मृतो यथा ॥ ST_2.13 ॥ देवीवानिमिषेक्षणा विलिखति क्षोणीं श्वसित्य् उच्चकैः $ किंचिद् ध्यायति निश्चला च बलवद् romäcità कम्पते & रोदित्य् अङ्ग-गतां विलोक्य सुचिरं वीणाम् अपि व्यापृता % स्वल्पैर् एव दिनैर् इयं वर-तनुः केनापि संशिक्षिता ॥ ST_2.13a ॥ सन्ताप-वेदना-प्रायो $ दीर्घ-श्वास-समाकुलः & तनूकृत-तनुर् व्याधिर् % अष्टमोऽयं स्मृतो यथा ॥ ST_2.14 ॥ तापः शोषित-चन्दनोदक-रसः श्वासा विकीर्णोत्पलाः $ कर्पूराभिभव-प्रचण्ड-पटिमा गण्ड-स्थले पाण्डिमा & म्लायद्-बाल-मृणाल-नाल-ललिता प्राप्ता तनुस् तानवं % तन्व्-अङ्ग्याः कथितः स्मरेण गुरुणा कोऽप्य् एष कष्ट-क्रमः ॥ ST_2.14a ॥ अकाण्डे यत्र हुंकारो $ दृष्टिः स्तब्धा गता स्मृतिः & श्वासाः समधिकाः कार्श्यं % जडतेयं मता यथा ॥ ST_2.15 ॥ दृष्टिर् निश्चलतारकाधर-दलं श्वासैः कृतं धूषरं $ प्राप्तं वासर-चन्द्र-बिम्ब-पदवीं वक्त्रं विनष्टा स्मृतिः & हुंकारः परम् एक एव वचन-स्थाने स्थितः सांप्रतं % मन्येऽस्याः कुसुमायुधः स-शिबिरः प्रत्यङ्गम् आवासितः ॥ ST_2.15a ॥ उपायैर् विविधैर् नार्या $ यदि न स्यात् समागमः & कन्दर्प-शर-भिन्नाया % मरणं जायते ततः ॥ ST_2.16 ॥ पुंसोऽपि हि भवन्त्य् एता $ दशावस्था मनोभवात् & मरणं किं त्व् असौन्दर्यात् % तयोः कैश्चिन् न बध्यते ॥ ST_2.17 ॥ अन्ये तद् अपि बध्नन्ति $ प्रत्युज्जीवन-काङ्क्षया & वृत्तानुवादे तच्-छस्तम् % उत्पाद्ये प्रायशो नहि ॥ ST_2.18 ॥ एकस्मिंस् तु मृतेऽप्य् अन्यो $ यदि जीवेत् कथंचन & का स्नेह-गणना तत्र % म्रियते चेन् न सङ्गमः ॥ ST_2.19 ॥ पूर्वं नारी भवेद् रक्ता $ पुमान् पश्चात् तद् इङ्गितैः & ततः संभोग-लीलेति % स्वभाव-सुभगा स्थितिः ॥ ST_2.20 ॥ अन्यथापि न दोषः स्याद् $ यदि प्रेम समं द्वयोः & रक्तापरक्ता वृत्तिश् चेच् % छृङ्गाराभास एव सः ॥ ST_2.21 ॥ अयं च प्रायशस् तज्-ज्ञैर् $ इत्थं हास्येषु बध्यते & निर्द्रव्येण मया सार्धं % वेश्ये मानय यौवनम् ॥ ST_2.22 ॥ अनुरक्तो भवेद् यस्यां $ नायकस् तत्-सखी-जनम् & साम्ना मानेन दानेन % bìham आवर्जयत्य् असौ ॥ ST_2.23 ॥ तस्याग्रे तत्-कथां कुर्वन् $ स्वाभिप्रायं प्रकाशयेत् & तद्-अभावे प्रयुञ्जीत % काश्चित् प्रव्रजितादिकाः ॥ ST_2.24 ॥ तद्-द्वारेण समाख्यात- $ स्वभावो ज्ञात-तन्-मनाः & उपचारैः परैर् लेखैः % साधयेत् ताम् अतन्द्रितः ॥ ST_2.25 ॥ ततो दृष्ट्वा विविक्ते ताम् $ इन्द्रजाल-कलादिभिः & प्रयोगैर् ललितैः स्वैरं % विस्मयं परमं नयेत् ॥ ST_2.26 ॥ धात्री-सखी-वेश्मनि रात्रि-चारे $ महोत्सवे तीव्रतमे भये च & निमन्त्रेण व्याधि-मिषेण शून्ये % गेहे तयोर् नूतन-सङ्गमः स्यात् ॥ ST_2.27 ॥ यदा रागो गुरुः सा च $ लभ्यते नैव याचिता & क्षीणोपायस् तदा कन्यां % नायकः साधयेद् इति ॥ ST_2.28 ॥ पर-स्त्री-गमनोपायः $ कविभिर् नोपदिश्यते & सुन्दरं किन्तु काव्याङ्गम् % एतत् तेन निदर्श्यते ॥ ST_2.29 ॥ वामता दुर्लभत्वं च $ स्त्रीणां या च निवारणा & तद् एव पञ्च-बाणस्य % मन्ये परमम् आयुधम् ॥ ST_2.30 ॥ बहु-मानाद् भयाद् वापि $ नृणाम् अन्यत्र योषिति & प्रच्छन्न-कामितं रम्यं % सताम् अपि भवेद् यथा ॥ ST_2.31 ॥ जीर्णं तार्ण-कुटीरकं निवसनं तल्पीकृतं स्थण्डिले $ नीरन्ध्रं तिमिरं किरन्ति सलिलं गर्जन्त एते घनाः & गच्छामीति वदत्य् असाव् अपि मुहुः शङ्काकुला केवलं % चेतश् चित्रम् अहो तथापि रमते संकेतके कामिनाम् ॥ ST_2.31a ॥ स मानो नायिका यस्मिन्न् $ ईर्ष्यया नायकं प्रति & धत्ते विकारम् अन्य-स्त्री- % सङ्ग-दोष-वशाद् यथा ॥ ST_2.32 ॥ किंचिद् bëpa-जलावलेप-ललिते नेत्रे समाकुञ्चिते $ रागो विस्फुरणानुबन्ध-रुचिरः संदर्शितो गण्डयोः & कम्पश् चाधर-पल्लवे विरचितः कामं कुरङ्गीदृशा % नो जाने किम् अयं प्रिये प्रकटितः kopo'bhilëo'thavà // ST_2.32a // स प्रायशो भवेद् त्रेधा $ कामिनीनां प्रियं प्रति & अवेक्ष्य दोषम् एतस्य % गरीयान् मध्यमो लघुः ॥ ST_2.33 ॥ पर्तिनार्यां गते कान्ते $ स्वयं दृष्टे नखाङ्किते & तद्-वासो-दर्शने गोत्र- % स्खलिते च गुरुर् यथा ॥ ST_2.34 ॥ बिम्बोष्ठः स्फुरति प्रयाति पटुतां गण्ड-स्थले शोणिमा $ यातस् तिर्यग् अमू दृशौ च बलवद् भ्रू-yugmaam उद्भ्राम्यति & इत्थं चण्डि तथा तवैष रुचिरः कोप-क्रमो जृम्भते % जातोऽयं प्रणतीर् अपास्य सुतराम् एतद्-दिदृक्षुर् यथा ॥ ST_2.34a ॥ दृष्टे प्रियतमे रागाद् $ अन्यया सह जल्पति & सख्याख्यातेऽथवा दोषे % मानोऽयं मध्यमो यथा ॥ ST_2.35 ॥ वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर् विभ्रमै- $ र्विश्रान्तं कुत एव लोल-नयने किं लोहिते लोचने & स्वेदः किं नु घनस्तनि स्तन-तटे मुक्ता-फलानां तुलां % धत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्य् आगसः ॥ ST_2.35a ॥ (स्क्म् 887) सविलासं स्फुरच्-चक्षुः $ वीक्षमाणे परां प्रिये & किंचिद् अन्य-मनस्केन % जायते स लघुर् यथा ॥ ST_2.36 ॥ माम् एव tìaya नितम्बिनि यद्य् अकस्मात् $ कोपो भवेत् तव मुखं तु निजं किम् एतत् & आनीयते शशधरानुकृतिं कपोल- % पालीप्लुतेन घन-कज्जल-नेत्र-वारा ॥ ST_2.36a ॥ देश-काल-बलात् कोपः $ प्रायशः सर्व-योषिताम् & जायते सुख-साध्योऽयं % कृच्छ्र-साध्यश् च कामिभिः ॥ ST_2.37 ॥ प्रज्वलितोज्ज्वल-दीपं रति-गृहम् इन्दूज्ज्वलं च सौधतलम् & मधु-विधुरी-कृत-मधु-कर-मधुरध्व-निबोधितं च कमल-वनम् ॥ ST_2.38 ॥@ इत्य्-आदिषु प्रदेशेषु $ मानिनी-नाम-संशयम् & मन्युर् गुरुतरो ऽप्य् आशु % सुख-साध्यो भवेद् यथा ॥ ST_2.39 ॥ मधु-समय-शश-धरोदय-कन्दर्प-मदाधिकेषु कालेषु & मानो मनस्विनीनाम् अतिसुखसाध्यो भवेद् भूम्ना ॥ ST_2.40 ॥@ दूती-जनस्य परतो लघुर् अपि दोषो गुरूयते प्रायः & अभिनव-दोषावसारे तथैव वनिता-जनस्य यथा ॥ ST_2.41 ॥ साम दानं च भेदः स्याद् $ उपेक्षा प्रणतिस् तथा & तथा प्रसङ्ग-विध्वंसो % दण्डः शृङ्गार-हानये ॥ ST_2.42 ॥ तस्याः प्रसादने सद्भिर् $ उपायाः ष प्रकीर्तिताः & सुन्दरास् ते निदर्श्यन्ते % सहोदाहृतिभिर् यथा ॥ ST_2.43 ॥ अविनीतो ऽपि पाल्यो ऽहं $ त्वया सुभ्रु क्षमाभृता & इति वाणी भवेद् यत्र % तत्सामेति निगद्यते ॥ ST_2.44 ॥ अलंकारादिकं दद्यान् $ नायको यत्र तुष्टये & उद्दिश्य कारणं किंचिद् % दानं लुब्धासु तद् यथा ॥ ST_2.45 ॥ यस्मिन् परिजनं तस्याः $ समावर्ज्य प्रसादतः & तेनैव लभते कान्तां % कान्ता-भेदः स उच्यते ॥ ST_2.46 ॥ प्रसादन-विधिं त्यक्त्वा $ वाक्यैर् अन्यार्थ-सूचकैः & यस्मिन् प्रसाद्यते योषिद् % उपेक्षा सा मता यथा ॥ ST_2.47 ॥ एतत् किं ननु कर्ण-भूषण-मयं हारः sukäcÅ नवा- $ बद्धा काचिद् इयं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः & प्रत्यङ्गं स्पृशतेति तत्-क्षण-भवद्-romäca-mÃläcitÃ- % तन्वी मानम् उपेक्षयैव शनकैर् धूर्तेन संमोचिता ॥ ST_2.47a ॥ केवलं दैन्यम् आलम्ब्य $ पाद-पातान्नतिर् मता & अभीष्टा सा भृशं स्त्रीणां % ललिता च भवेद् यथा ॥ ST_2.48 ॥ अकस्माज् जायते यत्र $ भय-हर्षादि-भावना & सोऽयं प्रसङ्ग-विध्वंसः % कोप-भ्रंशात्मको यथा ॥ ST_2.49 ॥ कथं ममोरसि कृत-पक्ष-निःस्वनः $ शिलीमुखोऽपतद् इति जल्पति प्रिये & निवृत्य किं किम् इदम् इति ब्रुवाणया % स-साध्वसं कुपितम् अलोकि कान्तया ॥ ST_2.49a ॥ यथोत्तरं वलीयांस $ इत्य् उपायाः प्रसादने & आद्यास् त्रयो घनं कार्या % विदग्धैः पश्चिमाः क्वचित् ॥ ST_2.50 ॥ नातिखेदयितव्योऽयं $ प्रियः प्रमदया क्वचित् & मानश् च विरलः कार्यः % प्रणामोत्सव-सिद्धये ॥ ST_2.51 ॥ इत्य् उपायान् प्रयुञ्जीत $ नायिकापि प्रियं प्रति & कुलजा नेर्ष्यते किं तु % तत्रान्यत्-कारणं भवेत् ॥ ST_2.52 ॥ स्नेहं विना भयं न स्यान् $ नेर्ष्या च प्रणयं विना & तस्मान् मान-प्रकारोऽयं % द्वयोः प्रेम-प्रकाशकः ॥ ST_2.53 ॥ प्रिय-सुभग-दयित-वल्लभ-नाथ-स्वामीश-कान्त-चन्द्र-मुखाः & दयित मनोरम रमणी-जीवित इत्य् आदि नाम स्यात् ॥ ST_2.54 ॥ प्रीतौ भर्तरि सुदृशाम् अप्रीतौ पुनर् अमूनि शठ-धृष्टौ & निर्लज्ज-दुराचारौ निष्ठुर-दुःशीलवानादि ॥ ST_2.55 ॥ गर्वाद् व्यसन-त्यागाद् विप्रिय-करणाच् च निष्ठुरालापात् & लोभाद् अतिप्रवासात् स्त्रीणां द्वेष्यः प्रियो भवति ॥ ST_2.56 ॥ पर-देशं व्रजेद् यस्मिन् $ कुतश्चित् कारणात् प्रियः & स प्रवास इति ख्यातः % कष्टावस्थो द्वयोर् अपि ॥ ST_2.57 ॥ दृष्टं केतक-धूलि-धूसरम् इदं व्योम क्रमाद् वीक्षिताः $ कच्चान्ताश् च शिलीन्ध्र-कन्दल-भृतः सोढाः कदम्बानिलाः & सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान् मुदेवाकुला % एतान् अप्य् अधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥ ST_2.57a ॥ (स्क्म् 749) कामं कर्ण-कटुः कुतोऽतिमधुरः केका-रवः केकिनां $ मेघाश् चामृत-धारिणोऽपि विहिताः प्रायो विष-स्यन्दिनः & उन्मीलन्-नव-कन्दलावलिर् असौ सह्याप्य् असह्यायते % तत् किं यद् विपरीतम् अत्र न कृतं तस्या वियोगेन मे ॥ ST_2.57b ॥ कार्श्य-जागर-मालिन्य- $ चिन्ताद्यं यत्र जायते & अवस्था विविधाः स्त्रीणां % मृत्युश् चेद् अवधेः परः ॥ ST_2.58 ॥ अद्यैव यत् प्रतिपद्-उद्गत-चन्द्र-लेखा- $ सख्यं त्वया वपुर् इदं गमितं वराक्याः & कृष्णे गते कुसुम-सायक तत् प्रभाते % बाणावलिं कथय कुत्र विमोक्ष्यसि त्वम् ॥ ST_2.58a ॥ निःश्वासैः सह साम्प्रतं सखि गता वृद्धिं ध्रुवं रात्रयः $ सार्धं लोचन-वारिणा विगलितं यत् प्राक्तनं मे सुखम् & प्राणाशा तनुताम् उपैति च मुहुर् नूनं तनु-स्पर्धया % कन्दर्पः परम् एक एव विजयी यातेऽपि कान्ते स्थितः ॥ ST_2.58b ॥ नीरागोऽधर-पल्लवोऽतिमलिना वेणी दृशौ näjite $ म्लायद्-बाल-मृणालिका-धवलताम् आलम्बतेऽङ्ग-च्छविः & इत्थं सुभ्रु विसंस्थुलापि विरह-व्यापाद् विमर्दाद् इयं % सख्येव स्थिर-शोभया दृढतरं प्रत्यङ्गम् आलिङ्गिता ॥ ST_2.58c ॥ किं तत्र नास्ति रजनी किं वा चन्द्रो न सुष्ठु-रुचिः & येन सखि वल्लभाम् अपि न स्मरति स मां विदेश-रुचिः ॥ ST_2.58d ॥ प्रसर शिशिरामोदं कौन्दं समीर समीरय $ प्रकटय शशिन्न् आशाः कामं मनोज समुल्लस & अवधि-दिवसः पूर्णः सख्यो विमुञ्चत तत्-कथां % हृदयम् अधुना किञ्चित् कर्तुं ममान्यद् इहेच्छति ॥ ST_2.58e ॥ (स्क्म् 750) इत्य् आदि-विरहावस्थाः $ पुंसोऽपि हि भवन्ति ताः & कन्दर्प-शर-पाताद्या % मा भूवन् वैरिणाम् अपि ॥ ST_2.59 ॥ यत्रैकस्मिन् विपन्नेऽन्यो $ मृतकल्पोऽपि तद्-गतम् & नायकः प्रलपेत् प्रेम्णा % करुणोऽअसौ स्मृतो यथा ॥ ST_2.60 ॥ दग्धा स्निग्ध-वधू-विलास-कदली वीणा समुन्मूलिता $ पीता पञ्चम-काकली-कवलिता शीत-द्यूतेः कौमुदी & प्लुष्टाः स्पष्ट्मनेक-रत्न-निवहा नालं रतेः केवलं % कन्दर्पं हरता हरेण भुवनं निःसारम् एतत् कृतम् ॥ ST_2.60a ॥ (स्क्म् 977) वक्त्रं चन्द्रमसा दृशौ मृग-गणैः केशाः कलापि-व्रजैर् $ मातङ्गैः स्तन-मण्डलं भुज-युगोल्लासो मृणालैर् अपि & सौगन्ध्यं मलयानिलेन बलिना तन्वी विभज्येति सा % सर्वैर् निष्करुणैर् हृता ध्रुवम् अहो दैवेन किंचिन् न मे ॥ ST_2.60b ॥ इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् & मूर्च्छां हरामि सा तव गत-पुण्या नयन-सलिलेन ॥ ST_2.60c ॥ पाशो विपाशित उपाहित एष सान्द्रः $ कर्पूर-रेणुर् upagƬham उरो नताङ्गि & पापेन येन गमितेति दशाम् अमुष्मिन् % मूर्छा-विराम-ललितं मयि धेहि चक्षुः ॥ ST_2.60d ॥ ग्लानो मुक्ताश्रुर् उद्विग्नः $ स्रस्ताङ्गो मुक्त-चेतनः & स-चिन्तो दैन्य-भाग् अस्मिन्न् % एवं प्रायो जनो भवेत् ॥ ST_2.61 ॥ केषांचित् करुण-भ्रान्तिः $ कारुण्याद् अत्र जायते & एतस्य मिथुनावस्थां % विस्मृत्य रति-मूलजाम् ॥ ST_2.62 ॥ स्त्री-पुंसयोर् भवेद् एष $ सापेक्षः संगमे पुनः & शृङ्गार-वचन-प्रायः % करुणः स्यात् स चान्यथा ॥ ST_2.63 ॥ तस्माच् छृङ्गार एवायं $ करुणेनानुमोदितः & सौन्दर्यं सुतरां धत्ते % निबद्धो विरलं बुधैः ॥ ST_2.64 ॥ कारुर् दासी नटी धात्री $ प्रातिवेश्या च शिल्पिनी & बाला प्रव्रजिता चेति % स्त्रीनां ज्ञेयः सखीजनः ॥ ST_2.65 ॥ कला-कौशलम् उत्साहो $ भक्तिश् चित्तज्ञता स्मृतिः & माधुर्यं नर्म-विज्ञानं % वाग्मिता चेति तद्-गुणाः ॥ ST_2.66 ॥ विनोदो मण्डनं शिक्षो- $ [u]पालम्भोऽथ प्रसादनम् & सङ्गमो विरहाश्वासः % सखी-कर्मेति तद् यथा ॥ ST_2.67 ॥ मया कोऽयं मुग्धे कथय लिखितः सत्वर-सखी- $ वचः श्रुत्वेत्य् उच्चैर् विनिहित-दृशा चित्र-फलके & न वक्तुं तन्वङ्ग्या शकितम् अथ चोद्दाम-विदलत्- % कदम्बाकारेण प्रिय इति समाख्यायि वपुषा ॥ ST_2.67a ॥ प्रत्यङ्गं प्रति कर्म नर्म-परया k­tvÃdhirƬhaæ स्मरा- $ दौत्सुक्यं प्रविलोक्य मोहन-विधौ चातुर्यम् आलोक्य च & सद्यो यावक-मण्डनं न रचितं पादे कुरङ्गी-दृशा % स्मेरान्ता विशद-च्छदे च शयने दृष्टिः समारोपिता ॥ ST_2.67b ॥ (स्क्म् 1092) नीरन्ध्रं परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते $ तद् bìhaæ क्रियते यद् अस्य रुचितं चाटूच्चकैस् तन्यते & सख्या मुग्ध-वधूर् इयं रति-विधौ यत्नेन संशिक्षिता % न्रिभ्रान्तं गुरुणा पुनः शत-गुणं पुष्पेषुणा कारिता ॥ ST_2.67c ॥ सुभग भगवता हृद्ये तस्या ज्वलत्-स्मर-पावकेऽप्य् $ अभिनिवेशता प्रेमाधिक्यं चिरात् प्रकटीकृतम् & तव तु हृदये शीतेऽप्य् एवं सदैव सुखाप्तये % मम सहचरी सा निःस्नेहा मनाग् अपि न स्थिता ॥ ST_2.67d ॥ कोऽयं विमुञ्च कुरु नाथ वचो मदीयम् $ आश्वासय स्मर-कृशानु-कृशां कृशाङ्गीम् & एकाकिनी कठिन-तारक-राज-कान्त्या % पञ्चत्वम् आशु ननु यास्यति सा वराकी ॥ ST_2.67e ॥ अमुं दधेऽंशुकम् अहम् अत्र पादपे $ युवाम् अलं निभृतम् इहैव तिष्ठताम् & रहः-स्थयोर् इदम् अभिधाय कामिनोः % स्वयं ययौ निपुण-सखी लतान्तरम् ॥ ST_2.67f ॥ स्फुरति यद् इदम् उच्चैर् लोचनं तन्वि वामं $ स्तन-तटम् अपि धत्ते चारु-romäca-मालाम् & कलयति च यद्-अन्तः-कम्पतामूरु-काण्डं % ननु वदति तद् अद्य प्रेयसा संगमं ते ॥ ST_2.67g ॥ इत्य् आदि विविधं सख्यो $ व्यापारं कुर्वते सदा & योषितां मन्त्र-सर्वस्व- % निधान-कलशोपमाः ॥ ST_2.68 ॥ इत्थं विरचनीयोऽयं $ शृङ्गारः कविभिः सदा & अनेन रहितं काव्यं % प्रायो नीरसम् उच्यते ॥ ST_2.69 ॥ इत्थं विचार्य प्रचुर-प्रयोगा- $ न्योऽमुं निबध्नाति रसं रसज्ञः & तत्-काव्यम् आरोप्य पदं विदग्ध- % वक्त्रेषु विश्वं परिबम्भ्रमीति ॥ ST_2.70 ॥ इति श्री-रुद्र-भट्ट-विरचिते शृङ्गार-तिलकाभिधाने काव्य-रसालङ्कारे विप्रलम्भो नाम द्वितीयः परिच्छेदः तृतीय परिच्छेदः विकृताङ्ग-वचः-कृत्य- $ वेषेभ्यो जायते रसः & हास्योऽयं हास-मूलत्वात् % पात्र-त्रय-गतो यथा ॥ ST_3.1 ॥ किञ्चिद्-विकसितैर् गण्डैः $ किञ्चिद् विस्फारितेक्षणैः & किञ्चिद्-लक्ष्य-द्विजैः सोऽयम् % उत्तमानां भवेद् यथा ॥ ST_3.2 ॥ पाणौ कङ्कणम् उत्फणः फणिपतिर् नेत्रं ज्वलत्-पावकं $ कण्ठः कुण्ठित-काल-कूट-कुटिलो वस्त्रं गजेन्द्राजिनम् & गौरी-लोचन-लोभनाय सुभगो वेषो वरस्येति मे % गण्डोल्लास-विभावितः पशुपतेर् हासोद्गमः पातु वः ॥ ST_3.2a ॥ (स्क्म् 36) मध्यमानां भवत्य् एष $ विवृतानन-पङ्कजः & नीचानां निपतद्-bëpa÷ % श्रूयमाण-ध्वनिर् यथा ॥ ST_3.3 ॥ मुग्धे त्वं सुभगे न वेत्सि मदन-व्यापारम् अद्यापि तं $ नूनं ते जलजैषिणायम् अलिना दृष्टो न भर्ताधरः & सख्यैवं हसितं वधूं प्रति तथा सानन्दम् आविर्भवद्- % वक्त्रान्तर्गत-सीधु-वास-रसिकैर् भृङ्गैर् यथा धावितम् ॥ ST_3.3a ॥ त्यक्त्वा गुञ्ज-फलानि मौक्तिकमयी भूषा स्तनेष्व् आहिता $ स्त्रीणां कष्टम् इदं कृतं सरसिजं कर्णे न बर्हि-च्छदम् & इत्थं नाथ तवारिधाम्नि शवरैर् आलोक्य चित्र-स्थितिं % बास्पार्द्रीकृत-लोचनैः स्फुट-रवं दारैः समं हस्यते ॥ ST_3.3b ॥ अस्मिन् सखी-कराघात- $ नेत्रोल्लासाङ्ग-वर्तनम् & नासाकपोल-विस्पन्दो % मुख-रागश् च जायते ॥ ST_3.4 ॥ शोकात्मा करुणो ज्ञेयः $ प्रिय-भृत्य-धन-क्षयात् & तत्रेत्थं नायको दैव- % हतः स्याद् दुःख-भाजनम् ॥ ST_3.5 ॥ भर्ता संगर एव मृत्यु-वसतिं प्राप्तः समं बन्धुभिर् $ यूनां कामम् इयं दुनोति च मनो वैधव्य-भावाद् वधूः & बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा % जीवामीति महीपते प्रलपति त्वद्-वैरि-सीमन्तिनी ॥ ST_3.5a ॥ भूपातो दैव-निन्दा च $ रोदनं दीन-निःस्वनः & शरीर-tìanaæ मोहो % वैवर्ण्यं चात्र जायते ॥ ST_3.6 ॥ क्रोधात्मको भवेद् रौद्रः $ प्रतिशत्रून् अमर्षतः & रक्षः-प्रायो भवेद् अत्र % नायकोऽत्युग्र-विग्रहः ॥ ST_3.7 ॥ यः प्राणापहतिः कृता मम पितुः क्षुद्रैर् युधि क्षत्रियै $ रामोऽहं रमणीर् विहाय बलवन् निःशेषम् एषां हठात् & भास्वत्-प्रौढ-कुठार-कोटि-घटना-काण्ड-त्रुटत्-कन्धरा % स्रोतोऽन्तः-स्रुत-विस्र-शोणित-भरैः कुर्यां क्रुधां निर्वृतिम् ॥ ST_3.7a ॥ मुखरागायुधोत्क्षेप- $ स्वेद-कम्पाधर-ग्रहाः & शक्ति-शंसा कराघातो % भ्रुकुटी चात्र जायते ॥ ST_3.8 ॥ उत्साहात्मा भवेद् वीरो $ दया-दानाजि-पूर्वकः & त्रिविधो नायकस् तत्र % जायते सत्त्व-संयुतः ॥ ST_3.9 ॥ गाम्भीर्यौदार्य-सौन्दर्य- $ शौर्य-धैर्यादि-भूषितः & आवर्जित-जनो जन्य- % nirvyƬha-प्रौढ-विक्रमः ॥ ST_3.10 ॥ अयि विहङ्ग वराक कपोतकं $ विमृज धेहि धृतिं मम मेदसा & शिबिर् अहं भवता विदितो न किं % सकल-सत्त्व-समुद्धरण-क्षमः ॥ ST_3.10a ॥ सुखितोऽसि हरे नूनं $ भुवन-त्रय-मात्र-लब्धि-तोषेण & बलिर् अर्थितदोऽस्मि यतो % न याचितः किंचिद् अप्य् अधिकम् ॥ ST_3.10b ॥ यत्रैरावण-दन्त-तीव्र-मुसलैर् एरण्ड-काण्डायितं $ वज्रेणापि विकीर्ण-वह्निततिना मार्णालनालायितम् & मद्-वक्षस्य् अवलम्ब्य किंचिद् अधुना तद् विस्मृतं वज्रिणा % युद्धं यद्य् अवलम्बते स तु पुनः सज्जोऽस्म्य् अहं रावणः ॥ ST_3.10c ॥ धृति-गर्वौद्धत्य-मति-स्मृति-romäcà भवन्ति चामुष्मिन् & विविधा वाक्य-क्षेपाः सोत्साहामर्ष-वेगाश् च ॥ ST_3.11 ॥ भयानको भय-स्थायि- $ भावोऽसौ जायते रसः & शब्दादेर् विकृताद् वोढं % बाल-स्त्री-नीच-नायकः ॥ ST_3.12 ॥ श्रुत्वा तूर्य-निनादं द्वारे भय-चकित-ललित-बाहु-लतः & धन्यस्य लगति कण्ठे मुग्ध-शिशुर् धूलि-धूसरितः ॥ ST_3.12a ॥ प्रणय-कलह-सङ्गान् मन्युभाजा निरस्तः $ प्रकटित-चटु-कोटिः पाद-पद्मानतोऽपि & नव-जलधर-गर्जेर् भीतयासौ कयाचित् % त्रुटित-तरल-हारं सस्वजे प्राणनाथः ॥ ST_3.12b ॥ कम्पोपरुद्ध-सर्वाङ्गैर् $ गलत्-स्वेदोद-बिन्दुभिः & त्वद्-आरब्धैर् मही-नाथ % वैरिभिर् वनितायितम् ॥ ST_3.12c ॥ वैवर्ण्यम् अश्रु संत्रासो $ हस्त-पादादि-कम्पनम् & स्वेदास्य-शोष-दिक्-प्रेक्षा- % संभ्रमाश् च प्रकीर्तिताः ॥ ST_3.13 ॥ जुगुप्सा-प्रकृतिर् ज्ञेयो $ बीभत्सोऽहृद्य-दर्शनात् & श्रवणात् कीर्तनाद् वापि % पूत्य् आदि-विषयाद् यथा ॥ ST_3.14 ॥ लुठत्-कृमि-कलेवरं स्रवद्-असृग्-वसावासितं $ विशीर्ण-शव-संतति-प्रसरद्-उग्र-गन्धान्वितम् & भ्रमत्-प्रचुर-पत्रिकं त्रिक-विवर्ति-नृत्य-क्रिया- % प्रवीण-गुण-कौणपं परिबभौ परेताजिरम् ॥ ST_3.14a ॥ नासाप्रच्छादनं वक्त्र- $ कूणनं गात्र-संवृतिः & निष्ठीवनादि चात्र स्याद् % उद्वेगाद् उत्तमेष्व् अपि ॥ ST_3.15 ॥ विस्मयात्माद्भुतो ज्ञेयो $ रसो रस-विचक्षणैः & मायेन्द्रजाल-दिव्य-स्त्री- % विपिनाद्य्-उद्भवो यथा ॥ ST_3.16 ॥ सत्यं हृता त्वया हंस $ वनितानाम् इयं गतिः & भ्रमन्त्य् एतास् तथाप्य् एतद् % इन्द्रजालं तद् अद्भुतम् ॥ ST_3.16a ॥ गद्गदः साधुवादश् च $ स्वेदः पुलक-वेपथू & दृष्टेर् निशलतारत्वं % विकासश् चात्र जायते ॥ ST_3.17 ॥ सम्यग् ज्ञानोद्भवः शान्तः $ समत्वात् सर्व-जन्तुषु & गतेच्छो नायकस् तत्र % तमोराग-परिक्षयात् ॥ ST_3.18 ॥ धनम् अहरहर् दत्तं स्वीयं यथार्थितम् अर्थिने $ कृतम् अरिकुलं नारी-शेषं स्व-खड्ग-विजृम्भितैः & प्रणयिनि जने रागोद्रिक्ते रतिर् विहिता चिरं % किम् अपरम् अतः कर्तव्यं नस् तनाव् अपि नादरः ॥ ST_3.18a ॥ निरालम्बं मनो ह्य् अत्र $ bìham आत्मनि तिष्ठति & सुखे नेच्छा तथा दुःखेऽप्य् % उद्वेगो नात्र जायते ॥ ST_3.19 ॥ अष्टाव् अमी रसाः पूर्वं $ ये प्रोक्तास् तत्र निश्चितम् & प्रत्यनीकौ रसौ द्वौ द्वौ % तत्-सम्पर्कं विवर्जयेत् ॥ ST_3.20 ॥ शृङ्गार-बीभत्स-रसौ $ तथा वीर-भयानकौ & रौद्राद्भुतौ तथा हास्य- % करुणौ वैरिणौ मिथः ॥ ST_3.21 ॥ हास्यो भवति शृङ्गारात् $ करुणो रौद्र-कर्मतः & अद्भुतश् च तथा वीराद् % बीभत्साच् च भयानकः ॥ ST_3.22 ॥ यौ जन्य-जनकाव् एतौ $ रसाव् उक्तौ मनीषिभिः & युक्त्या कृतोऽपि संभेदस् % तयोर् bìhaæ न दुष्यति ॥ ST_3.23 ॥ केचिद् रस-विभागेषु $ भावाः पूर्वं प्रदर्शिताः & स्वातन्त्र्येणेह कीर्त्यन्ते % रम्यास् ते कृतिनां मताः ॥ ST_3.24 ॥ रत्यादय इमे भावा $ रसाभिप्राय-सूचकाः & पञ्चाशत्-स्थायि-संचारि- % सात्त्विकास् तान् निबोधत ॥ ST_3.25 ॥ शृङ्गारादि-रसेष्व् एव $ भावा रत्यादयः स्मृताः & प्रत्येकं स्थैर्यतोऽन्ये च % तर्यस्त्रिंशच्-चराः स्मृताः ॥ ST_3.26 ॥ प्रायोऽनवस्थिते चित्ते $ भावाः संकीर्ण-संभवाः & बाहुल्येन निगद्यन्ते % तथाप्य् एते यथा स्थिताः ॥ ST_3.27 ॥ शङ्कासूया भयं ग्लानिर् $ व्याधिश् चिन्ता स्मृतिर् धृतिः & औत्सुक्यं विस्मयो हर्षो % vrŬonmÃdo मदस् तथा ॥ ST_3.28 ॥ विषादो जडता निद्रा- $ [a]वहित्थं चापलं स्मृतिः & इति भावाः प्रयोक्तव्या % शृङ्गारे व्यभिचारिणः ॥ ST_3.29 ॥ श्रमश् चपलता निद्रा $ स्वप्नो ग्लानिस् तथैव च & शङ्कासूयावहित्थं च % हास्ये भावा भवन्त्य् अमी ॥ ST_3.30 ॥ दैन्यं चिन्ता तथा ग्लानिर् $ निर्वेदो जडता-स्मृतिः & व्याधिश् च करुणे ज्ञेया % भावा भाव-विशारदैः ॥ ST_3.31 ॥ हर्षोऽसूया तथा गर्व $ उत्साहो मद एव च & चापल्यम् उग्रता वेगो % रौद्रे भावाः प्रकीर्तिताः ॥ ST_3.32 ॥ अमर्षः प्रतिबोधश् च $ वितर्कोऽथ मतिर् धृतिः & क्रोधोऽसूयाश्रु संमोह % आवेगो रोमहर्षणम् ॥ ST_3.33 ॥ गर्वो मदस् तथोग्रत्वं $ भावा वीरे भवन्त्य् अमी & संत्रासो मरणं चैव % वचनीयं भयानके ॥ ST_3.34 ॥ अपस्मारो विषादश् च $ भयं वेगो मतिर् मदः & उन्मादश् चेति विज्ञेया % भावा बीभत्स-संभवाः ॥ ST_3.35 ॥ आवेगो जडता मोहो $ विस्मयो हर्षणं मतिः & इति भावान् निबध्नन्ति % रसेऽस्मिन्न् अद्भुते बुधाः ॥ ST_3.36 ॥ एवं संचारिणो भावा $ ज्ञेयाः प्रतिरसं स्थिताः & सात्त्विकास् तु भवन्त्य् एते % सर्वे सर्व-रसाश्रयाः ॥ ST_3.37 ॥ या नृत्य-गीत-प्रमदोपभोग- $ वेषाङ्ग-सङ्कीर्तन-चारु-बन्धा & माधुर्य-युक्ताल्प-समास-रम्या % वाणी स्मृतासाव् इह कैशिकीति ॥ ST_3.38 ॥ शृङ्गार-हास्य-करुण- $ रसानां परिवृद्धये & एषा वृत्तिः पर्योक्तव्या % प्रयत्नेन बुधैर् यथा ॥ ST_3.39 ॥ सौन्दर्यं शश-lächanasya कविभिर् मिथ्यैव तद् वर्ण्यते $ सौभाग्यं क्व नु पङ्कजस्य रजनी-संभोग-भग्न-त्विषः & इत्य् आलोच्य चिराय चारु रुचि-मन्त्रस्यत्-कुरङ्गी-दृशो % वीक्षेते नव-यौवनोन्नत-मुखौ मन्ये स्तनावाननम् ॥ ST_3.39a ॥ हस्तेषुः कुसुमायुधस्य ललितं राग-श्रियो लोचनं $ सौभाग्यैक-गृहं विलास-निकषो वैदग्ध्य-सिद्धि-ध्वजः & साक्षीदं मद-बान्धवस्य निभृतं कस्यापि लीला-निधेः % कक्षान्तर्-नख-मण्डनं सखि नवं प्रच्छाद्यतां वाससा ॥ ST_3.39b ॥ समुल्लसत्-käcana-कुण्डलोज्ज्वल- $ प्रभापि तापाय बभूव येष्व् अलम् & विलासिनी-रम्य-मुखाम्बुजन्मसु % प्रजज्वलुस् तेष्व् अकृशाः कृशानवः ॥ ST_3.39c ॥ या चित्र-युद्ध-भ्रम-शस्त्र-पात- $ मायेन्द्रजाल-प्लुति-lÃÇghitìhyà & ओजस्वि-गुर्व्-अक्षर-बन्ध-gìhà % ज्ञेया बुधैः सारभटीति वृत्तिः ॥ ST_3.40 ॥ रौद्रे भयानके चैव $ बीभत्से च विचक्षणैः & काव्य-शोभाकरी वृत्तिर् % इयम् इत्थं प्रयुज्यते ॥ ST_3.41 ॥ शस्त्रोद्दारित-कुम्भि-कुम्भ-विगलद्-रक्ताक्त-मुक्ता-फलं $ स्फार-स्फूर्जित-कान्ति-कल्पित-बृहच्-चञ्चच्-चतुष्कायितम् & क्रोधोद्धावित-धीर-धोरण-lasaat-खड्गाग्रम् उग्राग्रहं % युद्धं सिद्ध-वधू-गृहीत-सुभटं जातं तदा दुर्धरम् ॥ ST_3.41a ॥ नायं गर्जि-रवो गभीर-परुषं तूर्यं तदीयं त्व् इदं $ नैते भीम-भुजङ्ग-भोग-रुचयो मेघा इमे तद्-रजाः & इत्थं नाथ नवाम्बु-वाह-समये त्वत्-सैन्य-शङ्काकुला % म्लायद्-वक्त्र-रुचो विरोधि-वनितास्त्रस्यन्ति नश्यन्ति च ॥ ST_3.41b ॥ पिबन्न् असृक् स्वदन् मांसम् $ आकर्षन्न् अन्त्र-मालिकाम् & कबन्ध-सङ्कुले क्रोष्टा % भ्रमत्य् एष महा-रणे ॥ ST_3.41c ॥ हर्ष-प्रधानाधिक-सत्त्व-वृत्तिस् $ त्यागोत्तरोदार-वचो-मनोज्ञा & आश्चर्य-संपत्-सुभगा च या स्यात् % सा सात्वती नाम मतात्र वृत्तिः ॥ ST_3.42 ॥ nÃtigƬhÃrtha-संपत्तिः $ श्रव्य-शब्द-मनोरमा & वीरे रौद्रेऽद्भुते शान्ते % वृत्तिर् एषा मता यथा ॥ ST_3.43 ॥ लक्ष्म्यास् त्वं जनको निधिश् च पयसां निःशेष-रत्नाकरो $ मर्यादा-निरतस् त्वम् एव जलधे ब्रूतेऽत्र कोऽन्यादृशम् & किं त्व् एकस्य गृहं गतस्य बडवा-वह्नेः सदा तृष्णया % क्लान्तस्योदर-पूरणेऽपि न सहो यत् तन् मनाङ् मध्यमम् ॥ ST_3.43a ॥ स्फारितोत्कट-कठोर-तारकाकीर्ण- वह्नि-कण-संततिः क्रुधा & दुर्निमित्त-तडिद्-आकृतिर् बभौ दृष्टिर् इष्ट-समरांशु-मालिनः ॥ ST_3.43b ॥ अत्यद्भुतं नराधिप तव कीर्तिर् धवलयन्त्य् अपि जगन्ति & रक्तान् करोति सुहृदो मलिनयति च वैरि-वदनानि ॥ ST_3.43c ॥ निवृत्त-विषयासङ्ग- $ मधुना सुचिराय मे & आत्मन्य् एव समाधानं % मनः केवलम् इच्छति ॥ ST_3.43d ॥ प्रधान-पुरुष-प्राया $ सद्-वक्रोक्ति-निरन्तरा & भारतीयं भवेद् वृत्तिर् % वीरहास्याद्भुताश्रया ॥ ST_3.44 ॥ जन्म-देह-वध-बन्धनादिकं $ तुल्यम् एतद् इतरैः समं सताम् & यत् तथापि विपुलाचलाः श्रियः % साहसैक-परतात्र कारणम् ॥ ST_3.44a ॥ यशोदाकृत-रक्षस्य $ शासितुर् भुवन-द्रुहाम् & बाल्ये निभृत-गम्भीरो % हरेर् हासः पुनातु वः ॥ ST_3.44b ॥ निर्भयोऽप्य् एष भूपालस् $ तद् ददाति द्विषां युधि & असत् तेषु यशः शुभ्रम् % आदत्ते चेदम् अद्भुतम् ॥ ST_3.44c ॥ इत्य् आदि रम्याः प्रविलोक्य वृत्तीर् $ दृष्ट्वा निबन्धांश् च महा-कवीनाम् & आलोक्य वैचित्र्यम् इदं विदध्यात् % काव्यं कविः सज्जन-चित्त-चौरम् ॥ ST_3.45 ॥ विरसं प्रत्यनीकं च $ दुःसन्धान-रसं तथा & नीरसं पात्र-दुष्टं च % काव्यं सद्भिर् न शस्यते ॥ ST_3.46 ॥ विहाय जननी-मृत्यु- $ शोकं मुग्धे मया सह & यौवनं मानय स्पष्टम् % इत्यादि विरसं मतम् ॥ ST_3.47 ॥ प्रबन्धे नीयते यत्र $ रस एको निरन्तरम् & महतीं वृद्धिम् इच्छन्ति % नीरसं तच् च केचन ॥ ST_3.48 ॥ नख-क्षतोच्छलत्-पूति- $ प्लुत-गण्ड-स्थलं रतौ & पिबामि वदनं तस्याः % प्रत्यनीकं तद् उच्यते ॥ ST_3.49 ॥ ताम् एवानुचितां गच्छ $ ज्वलिता त्वत्-कृते तु या & किं ते कृत्यं मया धूर्त % दुःसन्धान-रसं त्व् इदम् ॥ ST_3.50 ॥ दुर्जनो दयितः कामं $ मनो म्लानं मनोभवः & कृशो वियोग-तप्तायास् % तस्या इत्य् आदि नीरसम् ॥ ST_3.51 ॥ मुग्धा व्याजं विना वेश्या $ कन्येयं निपुणा रतौ & कुल-स्त्री सर्वदा धृष्टा % पात्र-दुष्टं त्व् इदं मतम् ॥ ST_3.52 ॥ अन्येष्व् अपि रसेष्व् एते $ दोषा वर्ज्या मनीषिभिः & यत् सम्पर्कान् न यात्य् एव % काव्यं रस-परम्पराम् ॥ ST_3.53 ॥ इति मया कथितेन पथामुना $ रस-विशेषम् अशेषम् उपेयुषा & ललित-पादपदासदलङ्कृतिः % कृत-धियाम् इह वाग्वनितायते ॥ ST_3.54 ॥ शृङ्गार-तिलको नाम $ ग्रन्थोऽयं ग्रथितो मया & व्युत्पत्तये निषेवन्तु % कवयः कामिनश् च ये ॥ ST_3.55 ॥ कान्या काव्य-कथा कीदृग् $ वैदग्धी को रसागमः & किं गोष्ठी-मण्डनं हन्त % शृङ्गार-तिलकं विना ॥ ST_3.56 ॥ त्रिपुर-वधाद् एव गताम् उल्लासम् उमां समस्त-देव-नताम् & शृङ्गार-तिलक-विधिना पुनर् अपि रुद्रः प्रसादयति ॥ ST_3.57 ॥@ इति श्री-रुद्र-भट्ट-विरचिते शृङ्गार-तिलकाभिधाने काव्य-रसालङ्कारे हास्यादि-रस-निरूपणं नाम तृतीयः परिच्छेदः