Rudrabhatta: Srngaratilaka

The following text is based on Kavyamala (1st series),
vol. III (Calcutta, 1887), pp. 111-152.

PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Rudrabhaṭṭaḥ: Śṛṅgāratilakaḥ

prathamaḥ paricchedaḥ

śṛṅgārī girijānane sakaruṇo ratyāṃ pravīraḥ smare
bībhatso'sthibhir utphaṇī ca bhayakṛn mūrtyādbhutas tuṅgayā /
raudro dakṣavimardane ca hasakṛn nagnaḥ praśāntaś cirād
itthaṃ sarvarasāśrayaḥ paśupatir bhūyāt satāṃ bhūtaye // ST_1.1 //

ākhyātanāmaracanācaturasrasandhi
sadvāgalaṅkṛtiguṇaṃ sarasaṃ suvṛttam /
āseduṣām api divaṃ kavipuṅgavānāṃ
tiṣṭhaty akhaṇḍam iha kāvyamayaṃ śarīram // ST_1.2 //

kāvye śubhe'pi racite khalu no khalebhyaḥ
kaścid guṇo bhavati yadyapi sampratīha /
kṛpāṃ tathāpi sujanārtham idaṃ yataḥ kiṃ
yūkābhayena paridhānavimokṣaṇaṃ syāt // ST_1.3 //

sānandapramadākaṭākṣaviśikhair yeṣāṃ na bhinnaṃ mano
yaiḥ saṃsārasamudrapātavidhur eṣv anyeṣu potayitam /
yair niḥsīmasarasvatīvilasitaṃ dvitraiḥ padaiḥ saṃhṛtaṃ
teṣām apy upari sphuranti matayaḥ kasyāpi puṇyātmanaḥ // ST_1.4 //

prāyo nāṭyaṃ prati proktā bharatādyai rasasthitiḥ /
yathāmati mayāpy eṣā kāvyaṃ prati nigadyate // ST_1.5 //

yāminīvendunā muktā nārīva ramaṇaṃ vinā /
lakṣmīr iva ṛte tyāgān no vāṇī bhāti nīrasā // ST_1.6 //

satyaṃ santi gṛhe gṛhe sukavayo yeṣāṃ vacaś cāturī
sve harmye kulakanyakeva labhate jātair guṇair gauravam /
duṣprāpaḥ sa tu ko'pi kovidapatir yad vāgrasagrāhiṇāṃ
puṇyastrīva kalākalāpakuśalā cetāṃsi hartuṃ kṣamā // ST_1.7 //

tasmād yatnena kartavyaṃ kāvyaṃ rasanirantaram /
anyathā śāstravid goṣṭhyāṃ tat syād udvegadāyakam // ST_1.8 //
śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ /
bībhatsādbhutaśāntāś ca nava kāvye rasāḥ smṛtāḥ // ST_1.9 //
ratir hāsaś ca śokaś ca krodhotsāhau bhayaṃ tathā /
jugupsāvismayaśamāḥ sthāyibhāvāḥ prakīrtitāḥ // ST_1.10 //
nirvedo'tha tathā glāniḥ śaṅkāsūyā madaḥ śramaḥ /
ālasyaṃ caiva dainyaṃ ca cintā moho dhṛtiḥ smṛtiḥ // ST_1.11 //
vrīḍā capalatā harṣa āvego jaḍatā tathā /
garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // ST_1.12 //
suptaṃ prabodho'marṣaś cāpy avahitthā tathogratā /
matir vyādhis tathonmādas tathā maraṇam eva ca // ST_1.13 //
trāsaś caiva vitarkaś ca vijñeyā vyabhicāriṇaḥ /
trayastriṃśad ime bhāvāḥ prayānti ca rasasthitim // ST_1.14 //
stambhaḥ svedo'tha romāñcaḥ svarabhaṅgo'tha vepathuḥ /
vaivarṇyam aśru pralaya ity aṣṭau sāttvikāḥ smṛtāḥ // ST_1.15 //
bhāvā evātisampannāḥ prayānti rasatām amī /
yathā dravyāṇi bhinnāni madhurādirasātmanām // ST_1.16 //
sambhavanti yathā vṛkṣe puṣpapatraphalādayaḥ /
tadvad rase'pi rucirā viśeṣā bhāvarūpiṇaḥ // ST_1.17 //
prāyo naikarasaṃ kāvyaṃ kiñcid atropalabhyate /
bāhulyena bhaved yas tu sa tadvṛttyā nigadyate // ST_1.18 //
kaiśikyārabhaṭī caiva sātvatī bhāratī tathā /
catasro vṛttayo jñeyā rasāvasthānasūcakāḥ // ST_1.19 //
dharmād artho'rthataḥ kāmaḥ kāmāt sukhaphalodayaḥ /
sādhīyān eṣa tatsiddhyai śṛṅgāro nāyako rasaḥ // ST_1.20 //
ceṣṭā bhavati puṃnāryor yā ratyutthātiriktayoḥ /
saṃyogo vipralambhaś ca śṛṅgāro dvividho mataḥ // ST_1.21 //
saṃyuktyoś ca saṃyogo vipralambho viyuktayoḥ /
pracchannaś ca prakāśaś ca punar eṣa dvidhā yathā // ST_1.22 //

madanakuñjarakumbhataṭopame
stanayuge paritaḥ sphuritāṅgulim /
sakarajakṣatavāmam api priyā
dayitapāṇim amanyata dakṣiṇam // ST_1.22a //

santaptaḥ smrasaṃniveśavivaśaiḥ śvāsair muhuḥ pañcamo
dgārāvartibhir āpatadbhir abhitaḥ siktaś ca netrāmbubhiḥ /
etasyāḥ priyaviprayogavidhuras tyaktvādharo rāgitāṃ
sampraty uddhatavahnivāriviṣamaṃ manye vrataṃ sevate // ST_1.22b //

kānte vicitrasuratakramabaddharāge
saṅketake'pi mṛgaśāvakalocanāyāḥ /
tatkūjitaṃ kim api yena tadīyatalpaṃ
nālpaiḥ parītam anuśabditalāvakaughaiḥ // ST_1.22c // (Skm 1116)

kiñcid vakritakaṇṭhakandaladalatpīnastanāvartana
vyāyāṃ citakañcukaṃ mṛgadṛśas tasyās tadālokitam /
vācas tāś ca vidagdhabhāvacaturāḥ sphārībhavan manmathā
haṃho mānasa kiṃ smarasy abhimatāḥ siddhyanti puṇyaiḥ kriyāḥ // ST_1.22d //

tyāgī kulīnaḥ kuśalo rateṣu
kalpaḥ kalāvit taruṇo dhanāḍhyaḥ /
bhavyaḥ kṣamāvān subhago'bhimānī
strīṇām abhīṣṭas tv iha nāyakaḥ syāt // ST_1.23 //
tasyānukūladakṣiṇaśaṭhadhṛṣṭā ittham atra catvāraḥ /
bhedāḥ kriyayocyante tadudāhṛtayaś ramaṇīyāḥ // ST_1.24 //
atiraktatayā nāryā sadā tyaktaparāṅganaḥ /
sītāyāṃ rāmavat so'yam anukūlaḥ smṛto yathā // ST_1.25 //

asmākaṃ sakhi vāsasī na rucire graiveyakaṃ nojjvalaṃ
no vaktrā gatir uddhataṃ na hasitaṃ naivāsti kaścin madaḥ /
kiṃ tv anye'pi janā vadanti subhago'py asyāḥ priyo nānyato
dṛṣṭiṃ niḥkṣipatīti viśvam iyatā manyāmahe duḥkhitam // ST_1.25a //

yo gauravaṃ bhayaṃ prema sadbhāvaṃ pūrvayoṣiti /
na muñcaty anyacitto'pi jñeyo'sau dakṣiṇo yathā // ST_1.26 //

saivāsya praṇatis tad eva vacanaṃ tā eva kelikriyā
bhītiḥ saiva tad eva narmamadhuraṃ pūrvānurāgocitam /
kāntasyāpriyakāriṇīti bhavatī taṃ vakti doṣābilaṃ
kiṃ syād ittham aharniśaṃ sakhi mano dolāyate cintayā // ST_1.26a //

priyaṃ vakti puro'nyatra vipriyaṃ kurute bhṛśam /
jñātāparādhaceṣṭaś ca kuṭilo'sau śaṭho yathā // ST_1.27 //

sahajatarale āvāṃ tāvadbahuśrutiśālinau
punar iha yuvāṃ satyaṃ śiṣṭaṃ tad atra kṛtāgasi /
praṇayini punar yuktaṃ rantuṃ na veti batāvayo
rdhruvam upagate karṇau praṣṭuṃ kuraṅgadṛśau dṛśau // ST_1.27a //

api ca
kopāt kiñcid upānato'pi rabhasād ākṛṣya keśeṣv alaṃ
nītvā mohanamandiraṃ dayitayā hāreṇa bahvā dṛḍham /
bhūyo yāsyasi tadgṛhān iti muhuḥ kaṇṭhāruddhākṣaraṃ
jalpantyā śravaṇotpalena sukṛtī kaścid rahas tāḍyate // ST_1.27b // (Amaru 9, Daś 2.19)

niḥśaṅkaḥ kṛtadoṣo'pi vilakṣas tarjito'pi no /
mithyāvāgdṛṣṭadoṣo'pi dhṛṣṭo'sau kathito yathā // ST_1.28 //

jalpantyāḥ paruṣaṃ ruṣā mama balāc cumbaty asāv ānanaṃ
mṛdgātyāśu karaṃ kareṇa bahuśaḥ santāḍyamāno'pi san /
ālīnāṃ purato dadhāti śirasā pādaprahārāṃs tato
no jāne sakhi sāmprataṃ praṇayien kupyāmi tasmai katham // ST_1.28a // (Skm 888)

api ca
dhik tvām dhūrta gatatrapa praṇayinī saiva tvayārādhyatāṃ
yasyāḥ pādatalāhatiṃ tava hṛdi vyākhyāty asau yāvakaḥ /
ity ukto'pi na nāma muñcati yadā pādāv ayaṃ durjano
mithyāvādavicakṣaṇaḥ kim aparaṃ kuryāṃ vayasye tadā // ST_1.28b //

gūḍhamantraḥ śucir vāgmī bhakto narmavicakṣaṇaḥ /
syān narmasacivas tasya kupitasstrīprasādakaḥ // ST_1.29 //
pīṭhamardo viṭaś ceti vidūṣaka iti tridhā /
sa bhavet prathamas tatra nāyikānāyakānugaḥ // ST_1.30 //
ekavidyo viṭaḥ proktaḥ krīḍāprāyo vidūṣakaḥ /
svavapurveṣabhāṣābhir hāsyakārī ca narmavit // ST_1.31 //
eṣāṃ prabandhaviṣayo vyavahāraḥ prāyaśo bhavet pracuraḥ /
pratyekam udāhṛtas tathāpi kāścin nigadyante // ST_1.32 //

vimuñcāmuṃ mānaṃ saphalaya vacaḥ sādhu suhṛdāṃ
mudhā santāpena glapayasi kim aṅgaṃ smarabhuvā /
priyaṃ pādaprāntapraṇatam adhunā mānaya bhṛśaṃ
na mugdhe pretyetuṃ prabhavati gataḥ kālahariṇaḥ // ST_1.32a //

praṇayini bhṛśaṃ tasmin mānaṃ manasvini mā kṛthāḥ
kim aparam ito yuktāyuktair vinā hy amunā tava /
ayam api bhavet sampraty api kṣayānalasaṃnibhaḥ
sarasavisinīkandacchedacchavir mṛgalāñchanaḥ // ST_1.32b //

dūrāt kandalitair hṛdi pravitataiḥ kaṇṭhe luṭhadbhir haṭhād
vaktre saṅkaṭanāsikātaralitair niryadbhir atyūṣmabhiḥ /
niḥśvāsaiḥ pṛthumanmathotthadavathur vyaktaṃ tavāvedito
mthyālambitasauṣṭhavena kim ataḥ kopena kāntaṃ prati // ST_1.32c //

svakīyā parakīyā ca sāmānyavanitā tathā /
kalākalāpakuśalās tisras tasyeha nāyikāḥ // ST_1.33 //
paurācāraratā sādhvī kṣamārjavavibhūṣitā /
mugdhā madhyā pragalbhā ca svakīyā trividhā matā // ST_1.34 //
mugdhā navavadhūs tatra navayauvanabhūṣitā /
navānaṅgarahasyāpi lajjāprāyaratir yathā // ST_1.35 //

gataṃ karṇābhyarṇe prasarati tathāpy akṣiyugalaṃ
kucau kumbhārambhau tad api cibukottambhanarucī /
nitambaprāgbhāro gurur api gurutvaṃ mṛgayate
kathaṃcin no tṛptis taruṇimani manye mṛgadṛśaḥ // ST_1.35a //

yathā romāñco'yaṃ stanabhuvi lasatsvedakaṇiko
yathā dṛṣṭis tiryak patati sahasā saṅkucati ca /
tathā śaṅke'muṣyāḥ praṇayini darāsvāditarasaṃ
na madhyasthaṃ cetaḥ praguṇaramaṇīyaṃ na ca dṛḍham // ST_1.35b //

virama nātha vimuñca mamāñcalaṃ
śamaya dīpam iyaṃ samayā sakhī /
iti navoḍhavadhūvacasā yuvā
mudam agād adhikāṃ suaratād api // ST_1.35c // (Skm 501)

sakampā cumbane vaktraṃ haraty eṣopagūhitā /
parāvṛtya ciraṃ talpa āste rantuṃ ca vāñchati // ST_1.36 //

apaharati yadāsyaṃ cumbane śliṣyamāṇā
valati ca śayanīye kampate ca prakāmam /
vadati ca yad alakṣyaṃ kiñcid uktāpi bhūyo
ramayati sutarāṃ taccittam antar navoḍhā // ST_1.36a //

mugdhām āvarjayaty eṣa mṛdūpāyena sāntvayan /
nātibhītikarair bhāvaair nibandhair bālabhīṣakaiḥ // ST_1.37 //

sarati sarastīrād eṣā bhramadbhramarāvalī
sumukhi vimukhī padme manye tavāsyapipāsayā /
iti nigadite kiñcid bhītyā vivartitakandharā
vadanakamale bhartrā bālā ciraṃ paricumbitā // ST_1.37a //

anyāṃ niṣevamāṇe'pi yadi kupyati sā priye /
rodity asyāgrataḥ svalpam anunītā ca tuṣyati // ST_1.38 //

manyau kṛte prathamam eva vikāram anyaṃ
no jānatī navavadhū rudatī paraṃ sā /
dhūrtena locanajalaṃ parimṛjya gāḍhaṃ
saṃcumbya cādharadale gamitā prasādam // ST_1.38a //

ārūḍhayauvanā madhyā prādubhūtamanobhavā /
pragalbhavacanā kiñcid vicitrasuratā yathā // ST_1.39 //

tarattāraṃ cakṣuḥ kṣapayati munīnām api dṛśaḥ
kucadvandvākrāntaṃ hṛdayam ahṛdaḥ kānna kurute /
gatir mandībhūtā harati gamanaṃ manmathavatā
maho tanvyās tulyaṃ taruṇimani sarvaṃ vijayate // ST_1.39a //

dṛṣṭiḥ snihyati nirbharaṃ priyatame vaidagdhyabhājo giraḥ
pāṇiḥ kuntalamālikāviracane tyaktānyakāryagrahaḥ /
vakṣaḥ saṃvriyate punaḥ punar idaṃ bhārālasaṃ gamyate
jātā subhru manoramā tava daśā kasmād akasmād iyam // ST_1.39b // (Skm 502)

subhaga kuravakas tvaṃ no kim āliṅganoktiḥ
kim u mukhamadirecchuḥ kesaro no hṛdisthaḥ /
tvayi niyatam aśoke yujyate pādaghātaḥ
priyam iti parihāsāt peśalaṃ kācid ūce // ST_1.39c //

kānte tathā katham api prathitaṃ mṛgākṣyā
cāturyam uddhatamanobhavayā rateṣu /
tatkūjitāny anuvadadbhir anekavāraṃ
śiṣyāyitaṃ gṛhakapotaśatair yathāsyāḥ // ST_1.39d //

gāḍhaṃ vyāpriyate kāntaṃ ibatīva ratāv iyam /
viśatīva tadaṅgeṣu muhyatīva sukhe yathā // ST_1.40 //

kṛtvānekavidhāṃ rasena surate keliṃ kathañcic cirā
tprāptāntaḥ sukhamīlitākṣiyugalā svidyat kapolasthalī /
supteyaṃ kila sundarīti subhagaḥ svairaṃ tathaivāsvaja
dgāḍhānaṅgavimardaniḥsahavapurnidrāṃ sahaivāgataḥ // ST_1.40a //

sā dhīrā vakti vakroktyā priyaṃ kopāt kṛtāgasam /
madhyā rodity upālambhair adhīrā paruṣaṃ yathā // ST_1.41 //

upetya tāṃ dṛḍhaparirambhalālasa
ścirād abhūḥ pramupitacārucandanaḥ /
dhṛtāñjanaḥ sapadi tadakṣicumbanā
dihaiva te priya viditā kṛtārthatā // ST_1.41a //

yatrārkāyitam indunā sarasijair aṅgārapuñjāyitaṃ
kruddhāyāṃ mayi nātha te kadalikākāṇḍair alātāyitam /
kālo'nyaḥ khalu ko'pi so'mṛtamayo jāto viṣātmādhunā
dhik tvāṃ dhūrta viniryadaśrur abalā mohaṃ rudantī gatā // ST_1.41b //

sārdhaṃ manorathaśatais tava dhūrta kāntā
saiva sthitā manasi kṛtrimabhāvaramyā /
asmākam asti na hi kaścid ihāvakāśas
tasmāt kṛtaṃ caraṇapātaviḍambanābhiḥ // ST_1.41c // (Skm 587, Pv 218)

labdhāyatiḥ pragalbhā syāt samastaratikovidā /
ākrāntanāyikā bāḍhaṃ virājadvibhramā yathā // ST_1.42 //

seyaṃ paraṅginī mṛṇālalatikām ādāya yasyāḥ priyo
hāraṃ me kurute payodharataṭe pratyagratārārucam /
bandhūkaṃ ca tad etad āli vidalad yat tena sīmantitaṃ
sarvāśāvijigīṣupuṣpadhanuṣo bāṇaśriyaṃ dhāsyati // ST_1.42a //

yatra svedalavair alaṃ vlulitair vyālupyate candanaṃ
svacchandair maṇitaiś ca yatra raṇitaṃ nihnūyate nūpuram /
yatrāyānty acireṇa sarvaviṣayāḥ kāmaṃ tadekāgratāṃ
sakhyas tatsurataṃ bhaṇāmi rataye śeṣā tu lokasthitiḥ // ST_1.42b //

svāmin bhaṅgurayālakaṃ satilakaṃ bhālaṃ vilāsin kuru
prāṇeśa truṭitaṃ payodharataṭe hāraṃ punar yojaya /
ity uktvā suratāvasānasukhitā sampūrṇacadnrānanā
spṛṣṭā tena tatheti jātapulakā prāptā punar mohanam // ST_1.42c // (Skm 662)

madhuravacanaiḥ sabhrūbhaṅgaiḥ kṛtāṅgulitarjanai
ralasavalitair aṅganyāsair mahotsavabandhubhiḥ /
asakṛd asakṛt sphārasphārair apāṅgavilokitai
stribhuvanajaye sā pañceṣoḥ karoti sahāyatām // ST_1.42d // (Skm 509)

nirākulā ratāv eṣā dravatīva priyāṅgake /
ko'yaṃ kāsmi rataṃ kiṃ vā na vetti ca rasād yathā // ST_1.43 //

dhanyās tāḥ sakhi yoṣitaḥ priyatame sarvāṅgalagne'pi yāḥ
prāgalbhyaṃ prathayanti mohanavidhāv ālambya dhairyaṃ mahat /
asmākaṃ tu tadīyapāṇikamale'py unmocayaty aṃśukaṃ
ko'yaṃ kā vayam atra kiṃ nu surataṃ naiva smṛtir jāyate // ST_1.43a //

kṛtadoṣe'pi sādhīrā tasmin nādriyate ruṣā /
ākārasaṃvṛtiṃ cāpi kṛtvodāste ratau yathā // ST_1.44 //

yad vācaḥ pracuropacāracaturā yat sādaraṃ dūrataḥ
pratyutthānam idaṃ svahastanihitaṃ yadbhinnam apy āsanam /
utpaśyāmi yad evam eva ca muhur dṛṣṭiṃ sakhīsaṃmukhīṃ
tac chaṅke tava paṅkajākṣi balavān ko'py aprasādo mayi // ST_1.44a //

yat pāṇir na nivārito nivasanagranthiṃ saumudgranthaya
nbhrūbhedo na kṛto manāg api muhur yatkhaṇḍyamāne'dhare /
yan niḥśaṅkam ivārpitaṃ vapur aho patyuḥ samāliṅgane
māninyā kathito'nukūlavidhinā tenaiva manyur mahān // ST_1.44b //

madhyā pratibhinatty enaṃ solluṇṭhaṃ sādhubhāṣitaiḥ /
adhīrā puruṣair hanti santarjya dayitaṃ yathā // ST_1.45 //

kṛtaṃ mithyājalpair virama viditaṃ kāmuka cirāt
priyāṃ tām evoccair abhisara yadīyair nakhapadaiḥ /
vilāsaiś ca prāptaṃ tava hṛdi padaṃ ragabahulair
mayā kiṃ te kṛtyaṃ dhruvam akuṭilācāraparayā // ST_1.45a //

sā bāḍhaṃ bhavatekṣiteti niviḍaṃ saṃyamya bāhvoḥ srajā
bhūyo drakṣyasi tāṃ śaṭheti dayitaṃ saṃtarjya saṃtarjya ca /
ālīnāṃ pura eva nihnutiparaḥ kopād raṇannūpuraṃ
māninyā caraṇaprahāravidhinā preyān aśokīkṛtaḥ // ST_1.45b //

ekākārā matā mugdhā punarbhūś ca yato'nayoḥ /
atisūkṣmatayā bhedaḥ kavibhir na pradarśitaḥ // ST_1.46 //
madhyā punaḥ pragalbhā ca dvidhā sā paribhidyate /
ekā jyeṣṭhā kaniṣṭhānyā nāyakapraṇayaṃ prati // ST_1.47 //
uparodhāt tathā snehāt sānurāgo'pi nāyakaḥ /
ceṣṭate tāṃ prati prāyaḥ kalāsu kuśalo yathā // ST_1.48 //

tvadakṣiṇī kuvalayabuddhir atyalī
ruṇadhmy ahaṃ tad iti nimīya locane /
tato bhṛśaṃ pulakitagaṇḍamaṇḍalāṃ
yuvā parāṃ nibhṛtam acumbad aṅganām // ST_1.48a //

sampattau ca vipattau ca maraṇe'pi na muñcati /
yā svīyā tāṃ prati prema jāyate puṇyakāriṇaḥ // ST_1.49 //
anyadīyā dvidhā proktā kanyoḍhā ceti te priye
darśanāc chravaṇād vāpi kāmārte bhavato yathā // ST_1.50 //

kim api lalitaiḥ snigdhaiḥ kiñcit kim apy atikuñcitaiḥ
kim api valitaiḥ kandarpeṣūn hasadbhir ivekṣaṇaiḥ /
abhimatamukhaṃ vīkṣāṃ cakre navāṅganayā tathā
lalitakuśalo'py ālīloko yathātivisismaye // ST_1.50a //

niśamayya bahir manoharaṃ svaram aikṣiṣṭa tathāparā yā /
tilamātrakam apy abhūn nahi śraveṇendīvaralocanānantaram // ST_1.50b //

kasyāścit subhaga iti śrutaś ciraṃ yas taṃ
dṛṣṭvādhigatarater nirmīlitākṣyāḥ /
nispandaṃ vapur avalokya sauvidallāḥ
santepur vidhuradhiyo niśāntavadhvāḥ // ST_1.50c //

kārśyajāgaratāpānyaḥ karoti śruto'py alam /
tam eva durlabhaṃ kāntaṃ cetaḥ kasmād didṛkṣase // ST_1.50d //

sākṣāc citre tathā svapne tasya syād darśanaṃ tridhā /
deśe kāle ca bhaṅgyā ca śravaṇaṃ cāsya tad yathā // ST_1.51 //

satyaṃ santi gṛhe gṛhe priyatamā yeṣāṃ bhujāliṅgana
vyāpārocchaladacchamohanajalā jāyanta eṇīdṛśaḥ /
preyān ko'py aparo'yam atra sukṛtī dṛṣṭe'pi yasmin vapuḥ
svedojjṛmbhaṇakampasādhvasamukhaiḥ prāpnoti kāñcid dṛśām // ST_1.51a //

citraṃ citragato'py eṣa mamāli madanopamaḥ /
samunmūlya balāl lajjām utkaṇṭhayati mānasam // ST_1.51b // (Skm 944)

mugdhā svapnasamāgate priyatame tatpāṇisaṃsparśanā
dromāñcārcitayā śarīralatayā saṃsūcya kopāt kila /
mā māṃ vallabha saṃspṛśeti sahasā śūnyaṃ vadantī muhuḥ
sakhyā no hasitā sacintam asakṛt saṃśocitā pratyuta // ST_1.51c //

sphārasphuratpradīpaṃ saudhaṃ madhu sotpalaṃ kalaṃ gītam /
priyasakhi sakalam idaṃ tava saphalaṃ khalu yadi bhavet so'tra // ST_1.51d //

vikasati kairavanikare sarati ca sarasīsamīraṇo sutanu /
cambaty ambaram indau tava tena vinā ratiḥ kīdṛk // ST_1.51e //

ajananir astu dṛśos tava kucayor abhavaniralaṃ bhavatu /
yadi dṛśyate na sa yuvā nirbharam āliṅgyate no vā // ST_1.51f //

draṣṭuṃ vaktuṃ ca no kanyā raktā śaknoty amuṃ sphuṭam /
paśyantam abhijalpantaṃ vivikte'pi hriyā yathā // ST_1.52 //

kāmaṃ na paśyati didṛkṣata eva bhūmnā
noktāpi jalpati vivakṣati cādareṇa /
lajjāsmaravyatikareṇa mano'dhināthe
bālā rasāntaram idaṃ lalitaṃ bibharti // ST_1.52a //

vijñātanāyikācittā sakhī vadati nāyakam /
nāyako vā sakhīṃ tasyāḥ premābhivyaktaye yathā // ST_1.53 //

kaṇṭakitatanuśarīrā lajjāmukulāyamānanayaneyam /
tava kumudinīva vāñchati nṛcandra bālā karaspṛśam // ST_1.53a //

santāpayanti śiśirāṃśuruco yad ete
saṃmohayanti ca vinidrasarojavātāḥ /
yat khidyate tanur iyaṃ ca tad eṣa doṣaḥ
sakhyās tavaiva sutanu pracuratrapāyāḥ // ST_1.53b //

apaśyantaṃ ca sā kāntaṃ sphāritākṣī nirīkṣyate /
dūrād ālokayaty eva sakhīṃ svajani nirbharam // ST_1.54 //
nirnimittaṃ hasantī ca sakhīṃ vadati kiṃcana /
savyājaṃ sundaraṃ kiñcid gātram āviṣkaroti ca // ST_1.55 //
sakhyādi sthāpitāṃ mālāṃ kāñcyādi racayet punaḥ /
ceṣṭāṃ ca kurute ramyām aṅgabhaṅgaiḥ śubhair yathā // ST_1.56 //

abhimukhagate yasminn eva priye bahuśo vada
tyavanatamukhaṃ tūṣṇīm eva sthitaṃ mṛganetrayā /
atha kila valallīlālokaṃ sa eṣa tathekṣitaḥ
katham api yathā dṛṣṭā manye kṛtaṃ śrutilaṅghanam // ST_1.56a // (Skm 957)

tiryagvartitagātrayaṣṭiviṣamodvṛttastanāsphālana
truṭyanmauktikamālayā sapulakasvedollasadgaṇḍayā /
dūrād eva vilokayety abhimate tad vaktradattekṣaṇaṃ
durvārasmarayā tayā sahacarī gāḍhaṃ samāliṅgitā // ST_1.56b // (Skm 956)

animittaṃ yad vihasati niṣkāraṇam eva yat sakhīṃ vadati /
dayitaṃ vilokya tad iyaṃ śaṃsati tad adhīnam ātmānam // ST_1.56c //

prāduṣyadrujamūlakāntilalitām udyamya dorvallarīṃ
valgatpīnapayodharasthalalulanmuktāvalīsundaram /
aṅgulyā pracalatkarāgravalayasvānopahūtasmaraṃ
tanvyāḥ kuñcitalocanaṃ vijayate tatkarṇakaṇḍūyanam // ST_1.56d //

sraho'vataṃsaṃ raśanāṃ ca kiñcit
priyaṃ samālokya samāsajantī /
punastarāṃ sā suhṛdo dadāti
pratyaṅgam āvāsam iva smarasya // ST_1.57 //

vyājṛmbhaṇonnamitadantamayūkhajāla
vyālambimauktikaguṇaṃ ramaṇe mudeva /
ūrdhvaṃ miladbhujalatāvalayaprapañca
sattoraṇaṃ hṛdi viśaty aparā vyudāse // ST_1.57a // (Skm 958)

anyoḍhāpi karoty eva sarvam uddhatamanmathā /
duravasthā punaḥ kāntam abhiyuṅkte svayaṃ yathā // ST_1.58 //

ullaṅghyāḸ sakhīvacaḥ samucitām utsṛjya lajjām alaṃ
hitvā bhītibharaṃ nirasya ca nijaṃ saubhāgyagarvaṃ manāk /
ājñāṃ kevalam eva manmathaguror ādāya nūnaṃ mayā
tvaṃ niḥśeṣavilāsivargagaṇanācūḍāmaṇe saṃśritaḥ // ST_1.a //

cakṣur mīlati sānandaṃ nitambaḥ prasravaty api /
vepate ca tanus tanvī tasyās taddarśane yathā // ST_1.59 //

mīlan mantharacakṣuṣā paripatat kāñcīgrahavyagrayā
gāḍānanṅgabharasravatravanayā kampoparuddhāṅgayā /
sarvāṅgaṃ caṭukārako'py abalayā saṅketake kautukā
dāstāṃ rantum aho nirīkṣitum api preyān na sambhāvitaḥ // ST_1.59a //

nābhiyuṅkte svayaṃ kantyā mugdhatvād duḥsthitāpi tam /
tadavasthāṃ tu kāntāya tatsakhī kathayed yathā // ST_1.60 //

niḥśvāseṣu skhalati kadalībījanaṃ tāpasampa
nnetrāmbhobhiś cham iti patitaiḥ sicyate ca stanāntaḥ /
tasyāḥ kiñcit subhaga tad abhūt tānavaṃ tvadviyoge
yenākasmād valayapadavīm aṅgulīyaṃ prayāti // ST_1.60a //

ananyaśaraṇā svīyā dhanāhāryā parāṅganā /
asyās tu kevalaṃ prema tenaiṣā rāgiṇāṃ matā // ST_1.61 //
sāmānyā vanitā veśyā sā dravyaṃ param icchati /
nirguṇe'pi na vidveṣo na rāgo'syā guṇiny api // ST_1.62 //
tatsvarūpam idaṃ proktaṃ kaiścid brūmo vayaṃ punaḥ /
varṇayanty anayā yuktyā tāsām apy anurāgitām // ST_1.63 //
śṛṅgārābhāsa etāsu na śṛṅgāraḥ kadācana /
tadvyāpāro'thavā tāsāṃ smaraḥ kiṃ bhakṣito bakaiḥ // ST_1.64 //
tasmāt tāsām api kvāpi rāgaḥ syāt kiṃ nu sarvathā /
dhanārthaṃ kṛtrimair bhāvair grāmyaṃ vyāmohayanti tāḥ // ST_1.65 //
liṅgī pracchannakāmaś ca naraṃmanyaś ca ṣaṇḍakaḥ /
sukhaprāptadhano mūrkhaḥ pitṛvittena garvitaḥ // ST_1.66 //
ity ādīn prathamaṃ grāmyān jñātvākṛṣya ca taddhanam /
apūrvā iva muñcanti tān etās tāpayanti ca // ST_1.67 //
kintu tāsāṃ kalākeli- kuśalānāṃ manoramam /
vismāritāparastrīkaṃ surataṃ jāyate yathā // ST_1.68 //

gāḍhāliṅganapīḍitastanataṭaṃ svidyatkapolasthalaṃ
sandaṣṭādharamuktasītkṛtam atibhrāmyadbhrunṛtyatkaram /
cāṭuprāyavacovicitrabhaṇitair yātai rutaiś cāṅkitaṃ
veśyānāṃ dhṛtidhāma puṣpadhanuṣaḥ prāpnoti dhanyo ratam // ST_1.68a //

īrṣyā kulastrīṣu na nāyakasya
niḥśaṅkakelir na parāṅganāsu /
veśyāsu caitad dvitayaṃ prarūḍhaṃ
sarvasvam etās tad aho smarasya // ST_1.69 // (Skm 556)
kupyat pinākinetrāgni- jvālābhasmīkṛtaḥ purā /
ujjīvati punaḥ kāmo manye veśyāvalokitaiḥ // ST_1.70 // (Skm 557)
ānandayanti yuktyā tāṃ sevitā ghnanti cānyathā /
durvijñeyāḥ prakṛtyaiva tasmād veśyā viṣopamāḥ // ST_1.71 //

svādhīnapatikotkā ca tathā vāsakasajjikā /
sandhitā vipralabdhā ca khaṇḍitā cābhisārikā // ST_1.72 //
proṣitapreyasī caivaṃ nāyikāḥ pūrvasūcitāḥ /
tā evātra bhavanty aṣṭāv avasthābhiḥ punar yathā // ST_1.73 //
yasyā ratiguṇākṛṣṭaḥ patiḥ pārśvaṃ na muñcati /
vicitravibhramāsaktā svādhīnapatikā yathā // ST_1.74 //

likhati kucayoḥ patraṃ kaṇṭhe niyojayati srajaṃ
tilakam alike kurvan gaṇḍād udasyati kuntalān /
iti caṭuśatair vāraṃ vāraṃ vapuḥ paritaḥ spṛśan
virahavidhuro nāsyāḥ pārśvaṃ vimuñcati vallabhaḥ // ST_1.74a // (Skm 661)

utkā bhavati sā yasyāḥ saṅketaṃ nāgataḥ priyaḥ /
tasyānāgamane hetuṃ cintayanty ākulā yathā // ST_1.75 //

kiṃ ruddhaḥ priyayā kayācid athavā sakhyā tayodvejitaḥ
kiṃ vā kāraṇagauravaṃ kim api yan nādyāgato vallabhaḥ /
ity ālocya mṛgīdṛśā karatale saṃsthāpya vaktrāmbujaṃ
dīrghe niḥśvasitaṃ ciraṃ ca ruditaṃ kṣiptāś ca puṣpasrajaḥ // ST_1.75a //

bhaved vāsakasajjāsau sajjitāṅgaratālayā /
niśityāgamanaṃ bhartur dvārekṣaṇaparā yathā // ST_1.76 //

dṛṣṭvā darpaṇamaṇḍale nijamukhaṃ bhūṣāṃ manohāriṇīṃ
dīpārciḥkapiśaṃ ca mohanagṛhaṃ trasyātkuraṅgīdṛśā /
evaṃ nau surataṃ bhaviṣyati cirād adyeti sānandayā
mandaṃ kāntadidṛkṣayātilalitaṃ dvāre dṛgāropitṃ // ST_1.76a // (Skm 657)

nirasto manyunā kānto namann api yayā punaḥ /
duḥsthitā taṃ vinā sāti- sandhitābhimatā yathā // ST_1.77 //

yatpādapraṇataḥ priyaḥ paruṣayā vācā sa nirvārito
yatsakhyā na kṛtaṃ vaco jaḍatayā yanmanyur eko dhṛtaḥ /
pāpasyāsya phalaṃ tad etad adhunā yac candanendudyuti
prāleyāmbusamīrapaṅkajavisair gātraṃ muhur dahyate // ST_1.77a // (Skm 674)

preṣya dūtīṃ svayaṃ dattvā saṅketaṃ nāgataḥ priyaḥ /
yasyāstena vinā duḥsthā vipralabdhā tu sā yathā // ST_1.78 //

yat saṅketagṛhaṃ priyeṇa kathitaṃ sampreṣya dūtīṃ svayaṃ
tac chūnyaṃ suciraṃ niṣevya sudṛśā paścāc ca bhagnāśayā /
sthānopāsanasūcanāya vigalatsāndrāñjanair locanair
bhūmāv akṣaramālikeva likhitā dīrghaṃ rudatyā śanaiḥ // ST_1.78a // (Skm 670)

kutaścin nāgato yasyā ucite vāsake priyaḥ /
tadanāgam asantaptā khaṇḍitā sā matā yathā // ST_1.79 //
sotkaṇṭhaṃ ruditaṃ sakampam asakṛd yātaṃ sabāṣpaṃ ciraṃ
cakṣur dikṣu niveśitaṃ sakaruṇaṃ sakhyā samaṃ jalpitam /
nāgacchaty ucite'pi vāsakavidhau kānte samudvignayā
tat tat kiṃcid anuṣṭhitaṃ mṛgadṛśā no yatra vācāṃ gatiḥ // ST_1.79a // (Skm 669)

yā nirlajjīkṛtā bāḍhaṃ madane madanena ca /
abhiyāti priyaṃ sābhi- sāriketi matā yathā // ST_1.80 //

no bhītaṃ taḍito dṛśā jalamucā taddarśanākāṅkṣayā
no garjir gaṇitā bhṛśaṃ śrutimukhaṃ tadvāci saṃcintya ca /
dhārāpātasamudbhavā na ca matā pīḍā tadāliṅganaṃ
vāñchantyā dayitābhisāraṇavidhau tanvyā paraṃ tatparam // ST_1.80a //

kutaścit kāraṇādyasyāḥ patir deśāntaraṃ gataḥ /
dattvāvadhiṃ bhṛśārtā sā proṣitapreyasī yathā // ST_1.81 //
utkṣipyālakamālikāṃ vilulitām āpāṇḍugaṇḍasthalā
dviśliṣyadvalayaprapātabhayataḥ prodyamya kiñcit karau /
dvārastambhaniṣaṇṇagātralatikā kenāpi puṇyātmanā
mārgālokanadattadṛṣṭir abalā tatkālam āliṅgyate // ST_1.81a // (Skm 763)

niḥśvāsasantāpasakhīvacorti
cintāśrupātādiyutāḥ sakhedāḥ /
vācyā pralabdhāgatabhartṛkotkā
tisandhitāḥ khaṇḍitayā sahātra // ST_1.82 //
vicitramaṇḍanā hṛṣṭā bhavet svādhīnabhartṛkā /
tathā vāsakasajjāpi sā kiṃ tv āgantukapriyā // ST_1.83 //
kulajānyāṅganā veśyā tridhā syād abhisārikā /
yathaivoktās tathaivānyāḥ svādhīnapatikādayaḥ // ST_1.84 //
kulajā saṃvṛtā trastā savrīḍā ca drutaṃ vrajet /
nāyakaṃ paranārī ca samantād anavekṣitā // ST_1.85 //
sakhīyuktā madādhikyāt sphāritākṣī na śaṅkitā /
saśabdābharaṇā kāmaṃ veśyā sarati nāyakam // ST_1.86 //
trayodaśavidhā svīyā dvividhā ca parāṅganā /
ekā veśyā punaś cāṣṭāv avasthābhedato'tra tāḥ // ST_1.87 //
punaś ca tās tridhā sarvā uttamā madhyamādhamā /
itthaṃ śatatrayaṃ tāsām aśītiś caturuttarā // ST_1.88 //
doṣānurūpakopā yā- [a]nunītā ca prasīdati /
rajyate ca bhṛśaṃ nāthe guṇahāryottameti sā // ST_1.89 //

kānte kiṃ kupitāsi kaḥ parajane prāṇeśa kopo bhavet
ko'yaṃ subhru paras tvam eva dayite dāso'smi kas te paraḥ /
ity uktvā praṇataḥ priyaḥ kṣititalād utthāpya sānandayā
netrāmbhaḥkaṇikāṅkite stanataṭe tanvyā samāropitaḥ // ST_1.89a //

doṣe svalpe'pi yā kopaṃ dhatte kaṣṭena muñcati /
prayāti karuṇād rāgaṃ madhyamā sā matā yathā // ST_1.90 //

visphārasphuritādharāpi vikasadgaṇḍasthalapraskhala
dgharmāmbhaḥkaṇikāpi bhaṅguratarabhrūbhedabhūṣāpy alam /
pādāntaḥpraṇate priye prakaṭayaty antaḥ prasādaṃ priyā
keśāramanrūpuṇḍalīṣu valitānunmocayantī śanaiḥ // ST_1.90a //

yā kupyati vinā doṣaṃ snihyaty anunayaṃ vinā /
nirhetukapravṛttiś ca calacittāpi sādhamā // ST_1.91 //

yatrādhaḥkṛtakāmakārmukakatho bhrāmyadbhuvor vibhramaḥ
sadyaḥ prodgatacandrakāntijayinī yasmin kapolacchaviḥ /
yatra svedakaṇāvaluptamahimā hāro'py urojasthale
ko'yaṃ mānini matpraṇāmavimukhaḥ pratyagramānagrahaḥ // ST_1.91a //

jātikālavayovasthā- bhāvakandarpanāyakaiḥ /
itarā pay asaṅkhyāḥ syur noktā vistarabhītitaḥ // ST_1.92 //
ity ādi sakalaṃ jñātvā svayaṃ cālokya tadvidām /
kavīnāṃ ca viśeṣoktyā jñātavyāḥ sakalā imāḥ // ST_1.93 //
romāñcavepathustambha- svedanetrāmbuvibhramāḥ /
vācyāḥ saṃyogaśṛṅgāre kavinā nāyikāśritāḥ // ST_1.94 //

sambandhimitradvijarājatīkṣṇa
varṇādhikānāṃ pramadā na gamyāḥ /
vyaṅgās tathā pravrajitā vibhinna
mantrāś ca dharmārthamanobhavajñaiḥ // ST_1.95 //

anena mārgeṇa viśeṣaramyaṃ
sambhogaśṛṅgāram imaṃ vitanvan /
bhavet kavir bhāvarasānurakto
vidagdhagoṣṭhīvanitāmanojñaiḥ // ST_1.96 //

iti śrīrudrabhaṭṭaviracite śṛṅgāratilakābhidhāne kāvyarasālaṅkāre
sambhogaśṛṅgāro nāma prathamaḥ paricchedaḥ /

(2)
dvitīyaparicchedaḥ

vipralambhābhidhāno'yaṃ śṛṅgāraḥ syāc caturvidhaḥ /
pūrvānurāgo mānākhyaḥ pravāsaḥ karuṇātmakaḥ // ST_2.1 //
dampatyor darśanād eva samutpannānurāgayoḥ /
jñeyaḥ pūrvānurāgo'yam aprāptau ca daśā yathā // ST_2.2 //

kiṃ candanair racayase nu mṛṇālaśayyāṃ
mā mā mamāli kuru komalatālavṛntam /
muñcāgrahaṃ vikacapaṅkajayojaneṣu
tatsaṅgamaḥ param apākurute smarāgnim // ST_2.2a //

yat sārair iva paṅkajasya ghaṭitaṃ yac candragarbhād iva
protkīrṇaṃ yad anaṅgasāyakaśikhābhāseva saṃvardhitam /
yat saṃsicya sudhārasair iva rater āsthānabhūmīkṛtaṃ
tad bhūyo'pi kadā saroruhadṛśaḥ paśyāmi tasyā mukham // ST_2.2b //

mṛṇālakadalīcandra- candanāmburuhādikam /
tatrānayoḥ smarātaṅka- śāntaye naiva sevitam // ST_2.3 //
ālokālāpasaṃrūḍha- rāgākulitacetasoḥ /
tayor bhaved asaṃprāptau daśāvasthaḥ smaro yathā // ST_2.4 //
abhilāṣo'tha cintā syāt smṛtiś ca guṇakīrtanam /
udvego'tha pralāpaḥ syād unmādo vyādhir eva ca // ST_2.5 //
jaḍatā maraṇaṃ caiva daśamaṃ jāyate dhruvam /
asaṃprāptau bhavanty etās tayor daśa daśā yathā // ST_2.6 //
vyavasāyo bhaved yatra bāḍhaṃ tatsaṅgamāśayā /
saṅkalpākulacittatvāt so'bhilāṣaḥ smṛto yathā // ST_2.7 //

praviśati yathā gehe'kasmād bahiś ca viceṣṭate
vadati ca yathā sakhyā sārdhaṃ sahāsam ihotsukā /
dayitavadanāloke mandaṃ yathā ca calaty asau
mṛgadṛśi tathaitasyāṃ manye smareṇa kṛtaṃ padam // ST_2.7b // (Skm 959)

kathaṃ sa vallabhaḥ prāpyaḥ kiṃ kuryām asya siddhaye /
kathaṃ bhaved asau vaśya iti cintā matā yathā // ST_2.8 //

satyaṃ durlabha eṣa vallabhatamo rāgo mamāsmin punaḥ
ko'py anyo'sti gurur na cātinipuṇāḥ sakhyo'sya saṃbodhane /
saṃcintyeti mṛgīdṛśā priyatame dṛṣṭe ślathāṃ mekhalāṃ
badhnantyā na gataṃ sthitaṃ na ca galadvāso na vā saṃvṛtam // ST_2.8a //

dveṣo yatrānyakāryeṣu tadekāgraṃ ca mānasam /
śvāsair manorathaiś cāpi ceṣṭās tāḥ smaraṇaṃ yathā // ST_2.9 //

induṃ nindati padmakandaladalais talpaṃ na vā manyate
karpūraṃ kirati prayāti na ratiṃ prāleyadhārāgṛhe /
śvāsaiḥ kevalam eva kheditatanur dhyāyaty asau bālikā
yat tat ko'pi yuvā dhruvaṃ smarasuhṛccetasy amuṣāḥ sthitaḥ // ST_2.9a //

saundaryahasitālāpair nāsty anyas tatsamo yuvā /
iti vāṇī bhaved yatra tad itthaṃ guṇakīrtanam // ST_2.10 //

tadvaktraṃ hasitendumaṇḍalam iti sphāraṃ tadālokitaṃ
sā vāṇī jitakāmakārmukaravā saundaryam etasya tat /
itthaṃ saṃtatam āli vallabhatamadhyānaprasaktātmanaś
cetaś cumbitakālakūṭam iva me kasmād idaṃ muhyati // ST_2.10a //

yasmin ramyam aramyaṃ vā na ca harṣāya jāyate /
pradveṣaḥ prāṇitavye'pi sa udvegaḥ smṛto yathā // ST_2.11 //

agnyākāraṃ kalayasi puraś cakravākīva candraṃ
baddhotkampaṃ śiśiramarutā dahyase padminīva /
prāṇān dhatse katham api balād gacchataḥ śalyatulyāṃ
stat kenāsau sutanu jantio mānmathas te vikāraḥ // ST_2.11a // (Skm 972)

bambhramīti mano yasmin ratyautsukyād itas tataḥ /
vācaḥ priyāśritā eva sa pralāpaḥ smṛto yathā // ST_2.12 //

itthaṃ tena nirīkṣitaṃ na ca mayāpy evaṃ samālokitas
tenoktaṃ subhagena tatra na mayā dattaṃ vaco mandayā /
tat satyaṃ kathayāli kiṃ sa subhagaḥ kupyen na mahyaṃ gata
ity uktvā sudṛśā kayāpi valitagrīvaṃ dṛśau sphārite // ST_2.12a //

śvāsaprarodanotkampa- vasudhollekhanair api /
vyāpāro jāyate yatra sa unmādaḥ smṛto yathā // ST_2.13 //

devīvānimiṣekṣaṇā vilikhati kṣoṇīṃ śvasity uccakaiḥ
kiṃcid dhyāyati niścalā ca balavad romāñcitā kampate /
rodity aṅgagatāṃ vilokya suciraṃ vīṇām api vyāpṛtā
svalpair eva dinair iyaṃ varatanuḥ kenāpi saṃśikṣitā // ST_2.13a //

santāpavedanāprāyo dīrghaśvāsasamākulaḥ /
tanūkṛtatanur vyādhir aṣṭamo'yaṃ smṛto yathā // ST_2.14 //

tāpaḥ śoṣitacandanodakarasaḥ śvāsā vikīrṇotpalāḥ
karpūrābhibhavapracaṇḍapaṭimā gaṇḍasthale pāṇḍimā /
mlāyadbālamṛṇālanālalalitā prāptā tanus tānavaṃ
tanvaṅgyāḥ kathitaḥ smareṇa guruṇā ko'py eṣa kaṣṭakramaḥ // ST_2.14a //

akāṇḍe yatra huṃkāro dṛṣṭiḥ stabdhā gatā smṛtiḥ /
śvāsāḥ samadhikāḥ kārśyaṃ jaḍateyaṃ matā yathā // ST_2.15 //

dṛṣṭir niścalatārakādharadalaṃ śvāsaiḥ kṛtaṃ dhūṣaraṃ
prāptaṃ vāsaracandrabimbapadavīṃ vaktraṃ vinaṣṭā smṛtiḥ /
huṃkāraḥ param eka eva vacanasthāne sthitaḥ sāṃprataṃ
manye'syāḥ kusumāyudhaḥ saśibiraḥ pratyaṅgam āvāsitaḥ // ST_2.15a //

upāyair vividhair nāryā yadi na syāt samāgamaḥ /
kandarpaśarabhinnāyā maraṇaṃ jāyate tataḥ // ST_2.16 //
puṃso'pi hi bhavanty etā daśāvasthā manobhavāt /
maraṇaṃ kiṃ tv asaundaryāt tayoḥ kaiścin na badhyate // ST_2.17 //
anye tad api badhnanti pratyujjīvanakāṅkṣayā /
vṛttānuvāde tacchastam utpādye prāyaśo nahi // ST_2.18 //
ekasmiṃs tu mṛte'py anyo yadi jīvet kathaṃcana /
kā snehagaṇanā tatra mriyate cen na saṅgamaḥ // ST_2.19 //
pūrvaṃ nārī bhaved raktā pumān paścāt tad iṅgitaiḥ /
tataḥ saṃbhogalīleti svabhāvasubhagā sthitiḥ // ST_2.20 //
anyathāpi na doṣaḥ syād yadi prema samaṃ dvayoḥ /
raktāparaktā vṛttiś cec chṛṅgārābhāsa eva saḥ // ST_2.21 //
ayaṃ ca prāyaśas tajjñair itthaṃ hāsyeṣu badhyate /
nirdravyeṇa mayā sārdhaṃ veśye mānaya yauvanam // ST_2.22 //
anurakto bhaved yasyāṃ nāyakas tatsakhījanam /
sāmnā mānena dānena bāḍham āvarjayaty asau // ST_2.23 //
tasyāgre tatkathāṃ kurvan svābhiprāyaṃ prakāśayet /
tadabhāve prayuñjīta kāścit pravrajitādikāḥ // ST_2.24 //
taddvāreṇa samākhyāta- svabhāvo jñātatanmanāḥ /
upacāraiḥ parair lekhaiḥ sādhayet tām atandritaḥ // ST_2.25 //
tato dṛṣṭvā vivikte tām indrajālakalādibhiḥ /
prayogair lalitaiḥ svairaṃ vismayaṃ paramaṃ nayet // ST_2.26 //

dhātrīsakhīveśmani rātricāre
mahotsave tīvratame bhaye ca /
nimantreṇa vyādhimiṣeṇa śūnye
gehe tayor nūtanasaṅgamaḥ syāt // ST_2.27 //

yadā rāgo guruḥ sā ca labhyate naiva yācitā /
kṣīṇopāyas tadā kanyāṃ nāyakaḥ sādhayed iti // ST_2.28 //
parastrīgamanopāyaḥ kavibhir nopadiśyate /
sundaraṃ kintu kāvyāṅgam etat tena nidarśyate // ST_2.29 //
vāmatā durlabhatvaṃ ca strīṇāṃ yā ca nivāraṇā /
tad eva pañcabāṇasya manye paramam āyudham // ST_2.30 //
bahumānād bhayād vāpi nṛṇām anyatra yoṣiti /
pracchannakāmitaṃ ramyaṃ satām api bhaved yathā // ST_2.31 //

jīrṇaṃ tārṇakuṭīrakaṃ nivasanaṃ talpīkṛtaṃ sthaṇḍile
nīrandhraṃ timiraṃ kiranti salilaṃ garjanta ete ghanāḥ /
gacchāmīti vadaty asāv api muhuḥ śaṅkākulā kevalaṃ
cetaś citram aho tathāpi ramate saṃketake kāminām // ST_2.31a //

sa māno nāyikā yasminn īrṣyayā nāyakaṃ prati /
dhatte vikāram anyastrī- saṅgadoṣavaśād yathā // ST_2.32 //

kiṃcid bāṣpajalāvalepalalite netre samākuñcite
rāgo visphuraṇānubandharuciraḥ saṃdarśito gaṇḍayoḥ /
kampaś cādharapallave viracitaḥ kāmaṃ kuraṅgīdṛśā
no jāne kim ayaṃ priye prakaṭitaḥ kopo'bhilāṣo'thavā // ST_2.32a //

sa prāyaśo bhaved tredhā kāminīnāṃ priyaṃ prati /
avekṣya doṣam etasya garīyān madhyamo laghuḥ // ST_2.33 //
partināryāṃ gate kānte svayaṃ dṛṣṭe nakhāṅkite /
tadvāsodarśane gotra- skhalite ca gurur yathā // ST_2.34 //

bimboṣṭhaḥ sphurati prayāti paṭutāṃ gaṇḍasthale śoṇimā
yātas tiryag amū dṛśau ca balavad bhrūyugmaam udbhrāmyati /
itthaṃ caṇḍi tathā tavaiṣa ruciraḥ kopakramo jṛmbhate
jāto'yaṃ praṇatīr apāsya sutarām etaddidṛkṣur yathā // ST_2.34a //

dṛṣṭe priyatame rāgād anyayā saha jalpati /
sakhyākhyāte'thavā doṣe māno'yaṃ madhyamo yathā // ST_2.35 //

vāco vāgmini kiṃ tavādya paruṣāḥ subhru bhruvor vibhramai
rviśrāntaṃ kuta eva lolanayane kiṃ lohite locane /
svedaḥ kiṃ nu ghanastani stanataṭe muktāphalānāṃ tulāṃ
dhatte muñca ruṣaṃ mamātra dayite leśo'pi nāsty āgasaḥ // ST_2.35a // (Skm 887)

savilāsaṃ sphuraccakṣuḥ vīkṣamāṇe parāṃ priye /
kiṃcid anyamanaskena jāyate sa laghur yathā // ST_2.36 //

mām eva tāḍaya nitambini yady akasmāt
kopo bhavet tava mukhaṃ tu nijaṃ kim etat /
ānīyate śaśadharānukṛtiṃ kapola
pālīplutena ghanakajjalanetravārā // ST_2.36a //

deśakālabalāt kopaḥ prāyaśaḥ sarvayoṣitām /
jāyate sukhasādhyo'yaṃ kṛcchrasādhyaś ca kāmibhiḥ // ST_2.37 //

prajvalitojjvaladīpaṃ ratigṛham indūjjvalaṃ ca saudhatalam /
madhuvidhurīkṛtamadhukaramadhuradhvanibodhitaṃ ca kamalavanam // ST_2.38 //@

ityādiṣu pradeśeṣu māninīnāmasaṃśayam /
manyur gurutaro 'py āśu sukhasādhyo bhaved yathā // ST_2.39 //

madhusamayaśaśadharodayakandarpamadādhikeṣu kāleṣu /
māno manasvinīnām atisukhasādhyo bhaved bhūmnā // ST_2.40 //@

dūtījanasya parato laghur api doṣo gurūyate prāyaḥ /
abhinavadoṣāvasāre tathaiva vanitājanasya yathā // ST_2.41 //

sāma dānaṃ ca bhedaḥ syād upekṣā praṇatis tathā /
tathā prasaṅgavidhvaṃso daṇḍaḥ śṛṅgārahānaye // ST_2.42 //

tasyāḥ prasādane sadbhir upāyāḥ ṣaṭ prakīrtitāḥ /
sundarās te nidarśyante sahodāhṛtibhir yathā // ST_2.43 //

avinīto 'pi pālyo 'haṃ tvayā subhru kṣamābhṛtā /
iti vāṇī bhaved yatra tatsāmeti nigadyate // ST_2.44 //

alaṃkārādikaṃ dadyān nāyako yatra tuṣṭaye /
uddiśya kāraṇaṃ kiṃcid dānaṃ lubdhāsu tad yathā // ST_2.45 //

yasmin parijanaṃ tasyāḥ samāvarjya prasādataḥ /
tenaiva labhate kāntāṃ kāntābhedaḥ sa ucyate // ST_2.46 //

prasādanavidhiṃ tyaktvā vākyair anyārthasūcakaiḥ /
yasmin prasādyate yoṣid upekṣā sā matā yathā // ST_2.47 //

etat kiṃ nanu karṇabhūṣaṇamayaṃ hāraḥ sukāñcī navā
baddhā kācid iyaṃ tvayādya tilakaḥ ślāghyaḥ priye kalpitaḥ /
pratyaṅgaṃ spṛśateti tatkṣaṇabhavadromāñcamālāñcitā
tanvī mānam upekṣayaiva śanakair dhūrtena saṃmocitā // ST_2.47a //

kevalaṃ dainyam ālambya pādapātānnatir matā /
abhīṣṭā sā bhṛśaṃ strīṇāṃ lalitā ca bhaved yathā // ST_2.48 //

akasmāj jāyate yatra bhayaharṣādibhāvanā /
so'yaṃ prasaṅgavidhvaṃsaḥ kopabhraṃśātmako yathā // ST_2.49 //

kathaṃ mamorasi kṛtapakṣaniḥsvanaḥ
śilīmukho'patad iti jalpati priye /
nivṛtya kiṃ kim idam iti bruvāṇayā
sasādhvasaṃ kupitam aloki kāntayā // ST_2.49a //

yathottaraṃ valīyāṃsa ity upāyāḥ prasādane /
ādyās trayo ghanaṃ kāryā vidagdhaiḥ paścimāḥ kvacit // ST_2.50 //
nātikhedayitavyo'yaṃ priyaḥ pramadayā kvacit /
mānaś ca viralaḥ kāryaḥ praṇāmotsavasiddhaye // ST_2.51 //
ity upāyān prayuñjīta nāyikāpi priyaṃ prati /
kulajā nerṣyate kiṃ tu tatrānyatkāraṇaṃ bhavet // ST_2.52 //
snehaṃ vinā bhayaṃ na syān nerṣyā ca praṇayaṃ vinā /
tasmān mānaprakāro'yaṃ dvayoḥ premaprakāśakaḥ // ST_2.53 //
priyasubhagadayitavallabhanāthasvāmīśakāntacandramukhāḥ /
dayita manorama ramaṇījīvita ity ādi nāma syāt // ST_2.54 //
prītau bhartari sudṛśām aprītau punar amūni śaṭhadhṛṣṭau /
nirlajjadurācārau niṣṭhuraduḥśīlavānādi // ST_2.55 //
garvād vyasanatyāgād vipriyakaraṇāc ca niṣṭhurālāpāt /
lobhād atipravāsāt strīṇāṃ dveṣyaḥ priyo bhavati // ST_2.56 //
paradeśaṃ vrajed yasmin kutaścit kāraṇāt priyaḥ /
sa pravāsa iti khyātaḥ kaṣṭāvastho dvayor api // ST_2.57 //

dṛṣṭaṃ ketakadhūlidhūsaram idaṃ vyoma kramād vīkṣitāḥ
kaccāntāś ca śilīndhrakandalabhṛtaḥ soḍhāḥ kadambānilāḥ /
sakhyaḥ saṃvṛṇutāśru muñcata bhayaṃ kasmān mudevākulā
etān apy adhunāsmi vajraghaṭitā nūnaṃ sahiṣye dhanān // ST_2.57a // (Skm 749)

kāmaṃ karṇakaṭuḥ kuto'timadhuraḥ kekāravaḥ kekināṃ
meghāś cāmṛtadhāriṇo'pi vihitāḥ prāyo viṣasyandinaḥ /
unmīlannavakandalāvalir asau sahyāpy asahyāyate
tat kiṃ yad viparītam atra na kṛtaṃ tasyā viyogena me // ST_2.57b //

kārśyajāgaramālinya- cintādyaṃ yatra jāyate /
avasthā vividhāḥ strīṇāṃ mṛtyuś ced avadheḥ paraḥ // ST_2.58 //

adyaiva yat pratipadudgatacandralekhā
sakhyaṃ tvayā vapur idaṃ gamitaṃ varākyāḥ /
kṛṣṇe gate kusumasāyaka tat prabhāte
bāṇāvaliṃ kathaya kutra vimokṣyasi tvam // ST_2.58a //

niḥśvāsaiḥ saha sāmprataṃ sakhi gatā vṛddhiṃ dhruvaṃ rātrayaḥ
sārdhaṃ locanavāriṇā vigalitaṃ yat prāktanaṃ me sukham /
prāṇāśā tanutām upaiti ca muhur nūnaṃ tanuspardhayā
kandarpaḥ param eka eva vijayī yāte'pi kānte sthitaḥ // ST_2.58b //

nīrāgo'dharapallavo'timalinā veṇī dṛśau nāñjite
mlāyadbālamṛṇālikādhavalatām ālambate'ṅgacchaviḥ /
itthaṃ subhru visaṃsthulāpi virahavyāpād vimardād iyaṃ
sakhyeva sthiraśobhayā dṛḍhataraṃ pratyaṅgam āliṅgitā // ST_2.58c //

kiṃ tatra nāsti rajanī kiṃ vā candro na suṣṭhuruciḥ /
yena sakhi vallabhām api na smarati sa māṃ videśaruciḥ // ST_2.58d //

prasara śiśirāmodaṃ kaundaṃ samīra samīraya
prakaṭaya śaśinn āśāḥ kāmaṃ manoja samullasa /
avadhidivasaḥ pūrṇaḥ sakhyo vimuñcata tatkathāṃ
hṛdayam adhunā kiñcit kartuṃ mamānyad ihecchati // ST_2.58e // (Skm 750)

ity ādivirahāvasthāḥ puṃso'pi hi bhavanti tāḥ /
kandarpaśarapātādyā mā bhūvan vairiṇām api // ST_2.59 //
yatraikasmin vipanne'nyo mṛtakalpo'pi tadgatam /
nāyakaḥ pralapet premṇā karuṇo'asau smṛto yathā // ST_2.60 //

dagdhā snigdhavadhūvilāsakadalī vīṇā samunmūlitā
pītā pañcamakākalīkavalitā śītadyūteḥ kaumudī /
pluṣṭāḥ spaṣṭmanekaratnanivahā nālaṃ rateḥ kevalaṃ
kandarpaṃ haratā hareṇa bhuvanaṃ niḥsāram etat kṛtam // ST_2.60a // (Skm 977)

vaktraṃ candramasā dṛśau mṛgagaṇaiḥ keśāḥ kalāpivrajair
mātaṅgaiḥ stanamaṇḍalaṃ bhujayugollāso mṛṇālair api /
saugandhyaṃ malayānilena balinā tanvī vibhajyeti sā
sarvair niṣkaruṇair hṛtā dhruvam aho daivena kiṃcin na me // ST_2.60b //

iyatīṃ subhagāvasthāṃ gato'si yasyāḥ kṛte smarātaṅkāt /
mūrcchāṃ harāmi sā tava gatapuṇyā nayanasalilena // ST_2.60c //

pāśo vipāśita upāhita eṣa sāndraḥ
karpūrareṇur upagūḍham uro natāṅgi /
pāpena yena gamiteti daśām amuṣmin
mūrchāvirāmalalitaṃ mayi dhehi cakṣuḥ // ST_2.60d //

glāno muktāśrur udvignaḥ srastāṅgo muktacetanaḥ /
sacinto dainyabhāg asminn evaṃ prāyo jano bhavet // ST_2.61 //
keṣāṃcit karuṇabhrāntiḥ kāruṇyād atra jāyate /
etasya mithunāvasthāṃ vismṛtya ratimūlajām // ST_2.62 //
strīpuṃsayor bhaved eṣa sāpekṣaḥ saṃgame punaḥ /
śṛṅgāravacanaprāyaḥ karuṇaḥ syāt sa cānyathā // ST_2.63 //
tasmāc chṛṅgāra evāyaṃ karuṇenānumoditaḥ /
saundaryaṃ sutarāṃ dhatte nibaddho viralaṃ budhaiḥ // ST_2.64 //
kārur dāsī naṭī dhātrī prātiveśyā ca śilpinī /
bālā pravrajitā ceti strīnāṃ jñeyaḥ sakhījanaḥ // ST_2.65 //
kalākauśalam utsāho bhaktiś cittajñatā smṛtiḥ /
mādhuryaṃ narmavijñānaṃ vāgmitā ceti tadguṇāḥ // ST_2.66 //
vinodo maṇḍanaṃ śikṣo- [u]pālambho'tha prasādanam /
saṅgamo virahāśvāsaḥ sakhīkarmeti tad yathā // ST_2.67 //

mayā ko'yaṃ mugdhe kathaya likhitaḥ satvarasakhī
vacaḥ śrutvety uccair vinihitadṛśā citraphalake /
na vaktuṃ tanvaṅgyā śakitam atha coddāmavidalat
kadambākāreṇa priya iti samākhyāyi vapuṣā // ST_2.67a //

pratyaṅgaṃ prati karma narmaparayā kṛtvādhirūḍhaṃ smarā
dautsukyaṃ pravilokya mohanavidhau cāturyam ālokya ca /
sadyo yāvakamaṇḍanaṃ na racitaṃ pāde kuraṅgīdṛśā
smerāntā viśadacchade ca śayane dṛṣṭiḥ samāropitā // ST_2.67b // (Skm 1092)

nīrandhraṃ parirabhyate priyatamo bhūyastarāṃ cumbyate
tad bāḍhaṃ kriyate yad asya rucitaṃ cāṭūccakais tanyate /
sakhyā mugdhavadhūr iyaṃ ratividhau yatnena saṃśikṣitā
nribhrāntaṃ guruṇā punaḥ śataguṇaṃ puṣpeṣuṇā kāritā // ST_2.67c //

subhaga bhagavatā hṛdye tasyā jvalatsmarapāvake'py
abhiniveśatā premādhikyaṃ cirāt prakaṭīkṛtam /
tava tu hṛdaye śīte'py evaṃ sadaiva sukhāptaye
mama sahacarī sā niḥsnehā manāg api na sthitā // ST_2.67d //

ko'yaṃ vimuñca kuru nātha vaco madīyam
āśvāsaya smarakṛśānukṛśāṃ kṛśāṅgīm /
ekākinī kaṭhinatārakarājakāntyā
pañcatvam āśu nanu yāsyati sā varākī // ST_2.67e //

amuṃ dadhe'ṃśukam aham atra pādape
yuvām alaṃ nibhṛtam ihaiva tiṣṭhatām /
rahaḥsthayor idam abhidhāya kāminoḥ
svayaṃ yayau nipuṇasakhī latāntaram // ST_2.67f //

sphurati yad idam uccair locanaṃ tanvi vāmaṃ
stanataṭam api dhatte cāruromāñcamālām /
kalayati ca yadantaḥkampatāmūrukāṇḍaṃ
nanu vadati tad adya preyasā saṃgamaṃ te // ST_2.67g //

ity ādi vividhaṃ sakhyo vyāpāraṃ kurvate sadā /
yoṣitāṃ mantrasarvasva- nidhānakalaśopamāḥ // ST_2.68 //
itthaṃ viracanīyo'yaṃ śṛṅgāraḥ kavibhiḥ sadā /
anena rahitaṃ kāvyaṃ prāyo nīrasam ucyate // ST_2.69 //
itthaṃ vicārya pracuraprayogā
nyo'muṃ nibadhnāti rasaṃ rasajñaḥ /
tatkāvyam āropya padaṃ vidagdha
vaktreṣu viśvaṃ paribambhramīti // ST_2.70 //

iti śrīrudrabhaṭṭaviracite śṛṅgāratilakābhidhāne kāvyarasālaṅkāre
vipralambho nāma dvitīyaḥ paricchedaḥ /

tṛtīya paricchedaḥ

vikṛtāṅgavacaḥkṛtya- veṣebhyo jāyate rasaḥ /
hāsyo'yaṃ hāsamūlatvāt pātratrayagato yathā // ST_3.1 //
kiñcidvikasitair gaṇḍaiḥ kiñcid visphāritekṣaṇaiḥ /
kiñcidlakṣyadvijaiḥ so'yam uttamānāṃ bhaved yathā // ST_3.2 //

pāṇau kaṅkaṇam utphaṇaḥ phaṇipatir netraṃ jvalatpāvakaṃ
kaṇṭhaḥ kuṇṭhitakālakūṭakuṭilo vastraṃ gajendrājinam /
gaurīlocanalobhanāya subhago veṣo varasyeti me
gaṇḍollāsavibhāvitaḥ paśupater hāsodgamaḥ pātu vaḥ // ST_3.2a // (Skm 36)

madhyamānāṃ bhavaty eṣa vivṛtānanapaṅkajaḥ /
nīcānāṃ nipatadbāṣpaḥ śrūyamāṇadhvanir yathā // ST_3.3 //

mugdhe tvaṃ subhage na vetsi madanavyāpāram adyāpi taṃ
nūnaṃ te jalajaiṣiṇāyam alinā dṛṣṭo na bhartādharaḥ /
sakhyaivaṃ hasitaṃ vadhūṃ prati tathā sānandam āvirbhavad
vaktrāntargatasīdhuvāsarasikair bhṛṅgair yathā dhāvitam // ST_3.3a //

tyaktvā guñjaphalāni mauktikamayī bhūṣā staneṣv āhitā
strīṇāṃ kaṣṭam idaṃ kṛtaṃ sarasijaṃ karṇe na barhicchadam /
itthaṃ nātha tavāridhāmni śavarair ālokya citrasthitiṃ
bāspārdrīkṛtalocanaiḥ sphuṭaravaṃ dāraiḥ samaṃ hasyate // ST_3.3b //

asmin sakhīkarāghāta- netrollāsāṅgavartanam /
nāsākapolavispando mukharāgaś ca jāyate // ST_3.4 //
śokātmā karuṇo jñeyaḥ priyabhṛtyadhanakṣayāt /
tatretthaṃ nāyako daiva- hataḥ syād duḥkhabhājanam // ST_3.5 //

bhartā saṃgara eva mṛtyuvasatiṃ prāptaḥ samaṃ bandhubhir
yūnāṃ kāmam iyaṃ dunoti ca mano vaidhavyabhāvād vadhūḥ /
bālo dustyaja eka eva ca śiśuḥ kaṣṭaṃ kṛtaṃ vedhasā
jīvāmīti mahīpate pralapati tvadvairisīmantinī // ST_3.5a //

bhūpāto daivanindā ca rodanaṃ dīnaniḥsvanaḥ /
śarīratāḍanaṃ moho vaivarṇyaṃ cātra jāyate // ST_3.6 //
krodhātmako bhaved raudraḥ pratiśatrūn amarṣataḥ /
rakṣaḥprāyo bhaved atra nāyako'tyugravigrahaḥ // ST_3.7 //

yaḥ prāṇāpahatiḥ kṛtā mama pituḥ kṣudrair yudhi kṣatriyai
rāmo'haṃ ramaṇīr vihāya balavan niḥśeṣam eṣāṃ haṭhāt /
bhāsvatprauḍhakuṭhārakoṭighaṭanākāṇḍatruṭatkandharā
sroto'ntaḥsrutavisraśoṇitabharaiḥ kuryāṃ krudhāṃ nirvṛtim // ST_3.7a //

mukharāgāyudhotkṣepa- svedakampādharagrahāḥ /
śaktiśaṃsā karāghāto bhrukuṭī cātra jāyate // ST_3.8 //
utsāhātmā bhaved vīro dayādānājipūrvakaḥ /
trividho nāyakas tatra jāyate sattvasaṃyutaḥ // ST_3.9 //
gāmbhīryaudāryasaundarya- śauryadhairyādibhūṣitaḥ /
āvarjitajano janya- nirvyūḍhaprauḍhavikramaḥ // ST_3.10 //

ayi vihaṅga varāka kapotakaṃ
vimṛja dhehi dhṛtiṃ mama medasā /
śibir ahaṃ bhavatā vidito na kiṃ
sakalasattvasamuddharaṇakṣamaḥ // ST_3.10a //

sukhito'si hare nūnaṃ
bhuvanatrayamātralabdhitoṣeṇa /
balir arthitado'smi yato
na yācitaḥ kiṃcid apy adhikam // ST_3.10b //

yatrairāvaṇadantatīvramusalair eraṇḍakāṇḍāyitaṃ
vajreṇāpi vikīrṇavahnitatinā mārṇālanālāyitam /
madvakṣasy avalambya kiṃcid adhunā tad vismṛtaṃ vajriṇā
yuddhaṃ yady avalambate sa tu punaḥ sajjo'smy ahaṃ rāvaṇaḥ // ST_3.10c //

dhṛtigarvauddhatyamatismṛtiromāñcā bhavanti cāmuṣmin /
vividhā vākyakṣepāḥ sotsāhāmarṣavegāś ca // ST_3.11 //
bhayānako bhayasthāyi- bhāvo'sau jāyate rasaḥ /
śabdāder vikṛtād voḍhaṃ bālastrīnīcanāyakaḥ // ST_3.12 //

śrutvā tūryaninādaṃ dvāre bhayacakitalalitabāhulataḥ /
dhanyasya lagati kaṇṭhe mugdhaśiśur dhūlidhūsaritaḥ // ST_3.12a //

praṇayakalahasaṅgān manyubhājā nirastaḥ
prakaṭitacaṭukoṭiḥ pādapadmānato'pi /
navajaladharagarjer bhītayāsau kayācit
truṭitataralahāraṃ sasvaje prāṇanāthaḥ // ST_3.12b //

kampoparuddhasarvāṅgair
galatsvedodabindubhiḥ /
tvadārabdhair mahīnātha
vairibhir vanitāyitam // ST_3.12c //

vaivarṇyam aśru saṃtrāso hastapādādikampanam /
svedāsyaśoṣadikprekṣā- saṃbhramāś ca prakīrtitāḥ // ST_3.13 //
jugupsāprakṛtir jñeyo bībhatso'hṛdyadarśanāt /
śravaṇāt kīrtanād vāpi pūty ādiviṣayād yathā // ST_3.14 //

luṭhatkṛmikalevaraṃ sravadasṛgvasāvāsitaṃ
viśīrṇaśavasaṃtatiprasaradugragandhānvitam /
bhramatpracurapatrikaṃ trikavivartinṛtyakriyā
pravīṇaguṇakauṇapaṃ paribabhau paretājiram // ST_3.14a //

nāsāpracchādanaṃ vaktra- kūṇanaṃ gātrasaṃvṛtiḥ /
niṣṭhīvanādi cātra syād udvegād uttameṣv api // ST_3.15 //
vismayātmādbhuto jñeyo raso rasavicakṣaṇaiḥ /
māyendrajāladivyastrī- vipinādyudbhavo yathā // ST_3.16 //

satyaṃ hṛtā tvayā haṃsa vanitānām iyaṃ gatiḥ /
bhramanty etās tathāpy etad indrajālaṃ tad adbhutam // ST_3.16a //

gadgadaḥ sādhuvādaś ca svedaḥ pulakavepathū /
dṛṣṭer niśalatāratvaṃ vikāsaś cātra jāyate // ST_3.17 //
samyag jñānodbhavaḥ śāntaḥ samatvāt sarvajantuṣu /
gateccho nāyakas tatra tamorāgaparikṣayāt // ST_3.18 //

dhanam aharahar dattaṃ svīyaṃ yathārthitam arthine
kṛtam arikulaṃ nārīśeṣaṃ svakhaḍgavijṛmbhitaiḥ /
praṇayini jane rāgodrikte ratir vihitā ciraṃ
kim aparam ataḥ kartavyaṃ nas tanāv api nādaraḥ // ST_3.18a //
nirālambaṃ mano hy atra bāḍham ātmani tiṣṭhati /
sukhe necchā tathā duḥkhe'py udvego nātra jāyate // ST_3.19 //
aṣṭāv amī rasāḥ pūrvaṃ ye proktās tatra niścitam /
pratyanīkau rasau dvau dvau tatsamparkaṃ vivarjayet // ST_3.20 //
śṛṅgārabībhatsarasau tathā vīrabhayānakau /
raudrādbhutau tathā hāsya- karuṇau vairiṇau mithaḥ // ST_3.21 //
hāsyo bhavati śṛṅgārāt karuṇo raudrakarmataḥ /
adbhutaś ca tathā vīrād bībhatsāc ca bhayānakaḥ // ST_3.22 //
yau janyajanakāv etau rasāv uktau manīṣibhiḥ /
yuktyā kṛto'pi saṃbhedas tayor bāḍhaṃ na duṣyati // ST_3.23 //
kecid rasavibhāgeṣu bhāvāḥ pūrvaṃ pradarśitāḥ /
svātantryeṇeha kīrtyante ramyās te kṛtināṃ matāḥ // ST_3.24 //
ratyādaya ime bhāvā rasābhiprāyasūcakāḥ /
pañcāśatsthāyisaṃcāri- sāttvikās tān nibodhata // ST_3.25 //
śṛṅgārādiraseṣv eva bhāvā ratyādayaḥ smṛtāḥ /
pratyekaṃ sthairyato'nye ca taryastriṃśaccarāḥ smṛtāḥ // ST_3.26 //
prāyo'navasthite citte bhāvāḥ saṃkīrṇasaṃbhavāḥ /
bāhulyena nigadyante tathāpy ete yathā sthitāḥ // ST_3.27 //
śaṅkāsūyā bhayaṃ glānir vyādhiś cintā smṛtir dhṛtiḥ /
autsukyaṃ vismayo harṣo vrīḍonmādo madas tathā // ST_3.28 //
viṣādo jaḍatā nidrā- [a]vahitthaṃ cāpalaṃ smṛtiḥ /
iti bhāvāḥ prayoktavyā śṛṅgāre vyabhicāriṇaḥ // ST_3.29 //
śramaś capalatā nidrā svapno glānis tathaiva ca /
śaṅkāsūyāvahitthaṃ ca hāsye bhāvā bhavanty amī // ST_3.30 //
dainyaṃ cintā tathā glānir nirvedo jaḍatāsmṛtiḥ /
vyādhiś ca karuṇe jñeyā bhāvā bhāvaviśāradaiḥ // ST_3.31 //
harṣo'sūyā tathā garva utsāho mada eva ca /
cāpalyam ugratā vego raudre bhāvāḥ prakīrtitāḥ // ST_3.32 //
amarṣaḥ pratibodhaś ca vitarko'tha matir dhṛtiḥ /
krodho'sūyāśru saṃmoha āvego romaharṣaṇam // ST_3.33 //
garvo madas tathogratvaṃ bhāvā vīre bhavanty amī /
saṃtrāso maraṇaṃ caiva vacanīyaṃ bhayānake // ST_3.34 //
apasmāro viṣādaś ca bhayaṃ vego matir madaḥ /
unmādaś ceti vijñeyā bhāvā bībhatsasaṃbhavāḥ // ST_3.35 //
āvego jaḍatā moho vismayo harṣaṇaṃ matiḥ /
iti bhāvān nibadhnanti rase'sminn adbhute budhāḥ // ST_3.36 //
evaṃ saṃcāriṇo bhāvā jñeyāḥ pratirasaṃ sthitāḥ /
sāttvikās tu bhavanty ete sarve sarvarasāśrayāḥ // ST_3.37 //

yā nṛtyagītapramadopabhoga
veṣāṅgasaṅkīrtanacārubandhā /
mādhuryayuktālpasamāsaramyā
vāṇī smṛtāsāv iha kaiśikīti // ST_3.38 //

śṛṅgārahāsyakaruṇa- rasānāṃ parivṛddhaye /
eṣā vṛttiḥ paryoktavyā prayatnena budhair yathā // ST_3.39 //

saundaryaṃ śaśalāñchanasya kavibhir mithyaiva tad varṇyate
saubhāgyaṃ kva nu paṅkajasya rajanīsaṃbhogabhagnatviṣaḥ /
ity ālocya cirāya cāru rucimantrasyatkuraṅgīdṛśo
vīkṣete navayauvanonnatamukhau manye stanāvānanam // ST_3.39a //

hasteṣuḥ kusumāyudhasya lalitaṃ rāgaśriyo locanaṃ
saubhāgyaikagṛhaṃ vilāsanikaṣo vaidagdhyasiddhidhvajaḥ /
sākṣīdaṃ madabāndhavasya nibhṛtaṃ kasyāpi līlānidheḥ
kakṣāntarnakhamaṇḍanaṃ sakhi navaṃ pracchādyatāṃ vāsasā // ST_3.39b //

samullasatkāñcanakuṇḍalojjvala
prabhāpi tāpāya babhūva yeṣv alam /
vilāsinīramyamukhāmbujanmasu
prajajvalus teṣv akṛśāḥ kṛśānavaḥ // ST_3.39c //

yā citrayuddhabhramaśastrapāta
māyendrajālaplutilāṅghitāḍhyā /
ojasvigurvakṣarabandhagāḍhā
jñeyā budhaiḥ sārabhaṭīti vṛttiḥ // ST_3.40 //

raudre bhayānake caiva bībhatse ca vicakṣaṇaiḥ /
kāvyaśobhākarī vṛttir iyam itthaṃ prayujyate // ST_3.41 //

śastroddāritakumbhikumbhavigaladraktāktamuktāphalaṃ
sphārasphūrjitakāntikalpitabṛhaccañcaccatuṣkāyitam /
krodhoddhāvitadhīradhoraṇalasaatkhaḍgāgram ugrāgrahaṃ
yuddhaṃ siddhavadhūgṛhītasubhaṭaṃ jātaṃ tadā durdharam // ST_3.41a //

nāyaṃ garjiravo gabhīraparuṣaṃ tūryaṃ tadīyaṃ tv idaṃ
naite bhīmabhujaṅgabhogarucayo meghā ime tadrajāḥ /
itthaṃ nātha navāmbuvāhasamaye tvatsainyaśaṅkākulā
mlāyadvaktraruco virodhivanitāstrasyanti naśyanti ca // ST_3.41b //

pibann asṛk svadan māṃsam ākarṣann antramālikām /
kabandhasaṅkule kroṣṭā bhramaty eṣa mahāraṇe // ST_3.41c //

harṣapradhānādhikasattvavṛttis
tyāgottarodāravacomanojñā /
āścaryasaṃpatsubhagā ca yā syāt
sā sātvatī nāma matātra vṛttiḥ // ST_3.42 //

nātigūḍhārthasaṃpattiḥ śravyaśabdamanoramā /
vīre raudre'dbhute śānte vṛttir eṣā matā yathā // ST_3.43 //

lakṣmyās tvaṃ janako nidhiś ca payasāṃ niḥśeṣaratnākaro
maryādāniratas tvam eva jaladhe brūte'tra ko'nyādṛśam /
kiṃ tv ekasya gṛhaṃ gatasya baḍavāvahneḥ sadā tṛṣṇayā
klāntasyodarapūraṇe'pi na saho yat tan manāṅ madhyamam // ST_3.43a //

sphāritotkaṭakaṭhoratārakākīrṇa vahnikaṇasaṃtatiḥ krudhā /
durnimittataḍidākṛtir babhau dṛṣṭir iṣṭasamarāṃśumālinaḥ // ST_3.43b //

atyadbhutaṃ narādhipa tava kīrtir dhavalayanty api jaganti /
raktān karoti suhṛdo malinayati ca vairivadanāni // ST_3.43c //

nivṛttaviṣayāsaṅga- madhunā sucirāya me /
ātmany eva samādhānaṃ manaḥ kevalam icchati // ST_3.43d //

pradhānapuruṣaprāyā sadvakroktinirantarā /
bhāratīyaṃ bhaved vṛttir vīrahāsyādbhutāśrayā // ST_3.44 //

janmadehavadhabandhanādikaṃ
tulyam etad itaraiḥ samaṃ satām /
yat tathāpi vipulācalāḥ śriyaḥ
sāhasaikaparatātra kāraṇam // ST_3.44a //

yaśodākṛtarakṣasya śāsitur bhuvanadruhām /
bālye nibhṛtagambhīro harer hāsaḥ punātu vaḥ // ST_3.44b //

nirbhayo'py eṣa bhūpālas tad dadāti dviṣāṃ yudhi /
asat teṣu yaśaḥ śubhram ādatte cedam adbhutam // ST_3.44c //

ity ādi ramyāḥ pravilokya vṛttīr
dṛṣṭvā nibandhāṃś ca mahākavīnām /
ālokya vaicitryam idaṃ vidadhyāt
kāvyaṃ kaviḥ sajjanacittacauram // ST_3.45 //

virasaṃ pratyanīkaṃ ca duḥsandhānarasaṃ tathā /
nīrasaṃ pātraduṣṭaṃ ca kāvyaṃ sadbhir na śasyate // ST_3.46 //
vihāya jananīmṛtyu- śokaṃ mugdhe mayā saha /
yauvanaṃ mānaya spaṣṭam ityādi virasaṃ matam // ST_3.47 //
prabandhe nīyate yatra rasa eko nirantaram /
mahatīṃ vṛddhim icchanti nīrasaṃ tac ca kecana // ST_3.48 //
nakhakṣatocchalatpūti- plutagaṇḍasthalaṃ ratau /
pibāmi vadanaṃ tasyāḥ pratyanīkaṃ tad ucyate // ST_3.49 //
tām evānucitāṃ gaccha jvalitā tvatkṛte tu yā /
kiṃ te kṛtyaṃ mayā dhūrta duḥsandhānarasaṃ tv idam // ST_3.50 //
durjano dayitaḥ kāmaṃ mano mlānaṃ manobhavaḥ /
kṛśo viyogataptāyās tasyā ity ādi nīrasam // ST_3.51 //
mugdhā vyājaṃ vinā veśyā kanyeyaṃ nipuṇā ratau /
kulastrī sarvadā dhṛṣṭā pātraduṣṭaṃ tv idaṃ matam // ST_3.52 //
anyeṣv api raseṣv ete doṣā varjyā manīṣibhiḥ /
yat samparkān na yāty eva kāvyaṃ rasaparamparām // ST_3.53 //
iti mayā kathitena pathāmunā
rasaviśeṣam aśeṣam upeyuṣā /
lalitapādapadāsadalaṅkṛtiḥ
kṛtadhiyām iha vāgvanitāyate // ST_3.54 //
śṛṅgāratilako nāma grantho'yaṃ grathito mayā /
vyutpattaye niṣevantu kavayaḥ kāminaś ca ye // ST_3.55 //
kānyā kāvyakathā kīdṛg vaidagdhī ko rasāgamaḥ /
kiṃ goṣṭhīmaṇḍanaṃ hanta śṛṅgāratilakaṃ vinā // ST_3.56 //
tripuravadhād eva gatām ullāsam umāṃ samastadevanatām /
śṛṅgāratilakavidhinā punar api rudraḥ prasādayati // ST_3.57 //

iti śrīrudrabhaṭṭaviracite śṛṅgāratilakābhidhāne kāvyarasālaṅkāre
hāsyādirasanirūpaṇaṃ nāma tṛtīyaḥ paricchedaḥ /