Rudrabhatta: Srngaratilaka The following text is based on Kavyamala (1st series), vol. III (Calcutta, 1887), pp. 111-152. PLAIN TEXT VERSION ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ रुद्रभट्टः: शृङ्गारतिलकः प्रथमः परिच्छेदः शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिर् उत्फणी च भयकृन् मूर्त्याद्भुतस् तुङ्गया । रौद्रो दक्षविमर्दने च हसकृन् नग्नः प्रशान्तश् चिराद् इत्थं सर्वरसाश्रयः पशुपतिर् भूयात् सतां भूतये ॥ ST_1.1 ॥ आख्यातनामरचनाचतुरस्रसन्धि सद्वागलङ्कृतिगुणं सरसं सुवृत्तम् । आसेदुषाम् अपि दिवं कविपुङ्गवानां तिष्ठत्य् अखण्डम् इह काव्यमयं शरीरम् ॥ ST_1.2 ॥ काव्ये शुभेऽपि रचिते खलु नो खलेभ्यः कश्चिद् गुणो भवति यद्यपि सम्प्रतीह । कृपां तथापि सुजनार्थम् इदं यतः किं यूकाभयेन परिधानविमोक्षणं स्यात् ॥ ST_1.3 ॥ सानन्दप्रमदाकटाक्षविशिखैर् येषां न भिन्नं मनो यैः संसारसमुद्रपातविधुर् एष्व् अन्येषु पोतयितम् । यैर् निःसीमसरस्वतीविलसितं द्वित्रैः पदैः संहृतं तेषाम् अप्य् उपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥ ST_1.4 ॥ प्रायो नाट्यं प्रति प्रोक्ता भरताद्यै रसस्थितिः । यथामति मयाप्य् एषा काव्यं प्रति निगद्यते ॥ ST_1.5 ॥ यामिनीवेन्दुना मुक्ता नारीव रमणं विना । लक्ष्मीर् इव ऋते त्यागान् नो वाणी भाति नीरसा ॥ ST_1.6 ॥ सत्यं सन्ति गृहे गृहे सुकवयो येषां वचश् चातुरी स्वे हर्म्ये कुलकन्यकेव लभते जातैर् गुणैर् गौरवम् । दुष्प्रापः स तु कोऽपि कोविदपतिर् यद् वाग्रसग्राहिणां पुण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तुं क्षमा ॥ ST_1.7 ॥ तस्माद् यत्नेन कर्तव्यं काव्यं रसनिरन्तरम् । अन्यथा शास्त्रविद् गोष्ठ्यां तत् स्याद् उद्वेगदायकम् ॥ ST_1.8 ॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताश् च नव काव्ये रसाः स्मृताः ॥ ST_1.9 ॥ रतिर् हासश् च शोकश् च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ST_1.10 ॥ निर्वेदोऽथ तथा ग्लानिः शङ्कासूया मदः श्रमः । आलस्यं चैव दैन्यं च चिन्ता मोहो धृतिः स्मृतिः ॥ ST_1.11 ॥ vrŬà चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ ST_1.12 ॥ सुप्तं प्रबोधोऽमर्षश् चाप्य् अवहित्था तथोग्रता । मतिर् व्याधिस् तथोन्मादस् तथा मरणम् एव च ॥ ST_1.13 ॥ त्रासश् चैव वितर्कश् च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशद् इमे भावाः प्रयान्ति च रसस्थितिम् ॥ ST_1.14 ॥ स्तम्भः स्वेदोऽथ romäca÷ स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥ ST_1.15 ॥ भावा एवातिसम्पन्नाः प्रयान्ति रसताम् अमी । यथा द्रव्याणि भिन्नानि मधुरादिरसात्मनाम् ॥ ST_1.16 ॥ सम्भवन्ति यथा वृक्षे पुष्पपत्रफलादयः । तद्वद् रसेऽपि रुचिरा विशेषा भावरूपिणः ॥ ST_1.17 ॥ प्रायो नैकरसं काव्यं किञ्चिद् अत्रोपलभ्यते । बाहुल्येन भवेद् यस् तु स तद्वृत्त्या निगद्यते ॥ ST_1.18 ॥ कैशिक्यारभटी चैव सात्वती भारती तथा । चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥ ST_1.19 ॥ धर्माद् अर्थोऽर्थतः कामः कामात् सुखफलोदयः । साधीयान् एष तत्सिद्ध्यै शृङ्गारो नायको रसः ॥ ST_1.20 ॥ चेष्टा भवति पुंनार्योर् या रत्युत्थातिरिक्तयोः । संयोगो विप्रलम्भश् च शृङ्गारो द्विविधो मतः ॥ ST_1.21 ॥ संयुक्त्योश् च संयोगो विप्रलम्भो वियुक्तयोः । प्रच्छन्नश् च प्रकाशश् च पुनर् एष द्विधा यथा ॥ ST_1.22 ॥ मदनकुञ्जरकुम्भतटोपमे स्तनयुगे परितः स्फुरिताङ्गुलिम् । सकरजक्षतवामम् अपि प्रिया दयितपाणिम् अमन्यत दक्षिणम् ॥ ST_1.22a ॥ सन्तप्तः स्म्रसंनिवेशविवशैः श्वासैर् मुहुः पञ्चमो द्गारावर्तिभिर् आपतद्भिर् अभितः सिक्तश् च नेत्राम्बुभिः । एतस्याः प्रियविप्रयोगविधुरस् त्यक्त्वाधरो रागितां सम्प्रत्य् उद्धतवह्निवारिविषमं मन्ये व्रतं सेवते ॥ ST_1.22b ॥ कान्ते विचित्रसुरतक्रमबद्धरागे सङ्केतकेऽपि मृगशावकलोचनायाः । तत्कूजितं किम् अपि येन तदीयतल्पं नाल्पैः परीतम् अनुशब्दितलावकौघैः ॥ ST_1.22c ॥ (स्क्म् 1116) किञ्चिद् वक्रितकण्ठकन्दलदलत्पीनस्तनावर्तन व्यायां चितकञ्चुकं मृगदृशस् तस्यास् तदालोकितम् । वाचस् ताश् च विदग्धभावचतुराः स्फारीभवन् मन्मथा हंहो मानस किं स्मरस्य् अभिमताः सिद्ध्यन्ति पुण्यैः क्रियाः ॥ ST_1.22d ॥ त्यागी कुलीनः कुशलो रतेषु कल्पः कलावित् तरुणो dhanìhya÷ / भव्यः क्षमावान् सुभगोऽभिमानी स्त्रीणाम् अभीष्टस् त्व् इह नायकः स्यात् ॥ ST_1.23 ॥ तस्यानुकूलदक्षिणशठधृष्टा इत्थम् अत्र चत्वारः । भेदाः क्रिययोच्यन्ते तदुदाहृतयश् रमणीयाः ॥ ST_1.24 ॥ अतिरक्ततया नार्या सदा त्यक्तपराङ्गनः । सीतायां रामवत् सोऽयम् अनुकूलः स्मृतो यथा ॥ ST_1.25 ॥ अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वक्त्रा गतिर् उद्धतं न हसितं नैवास्ति कश्चिन् मदः । किं त्व् अन्येऽपि जना वदन्ति सुभगोऽप्य् अस्याः प्रियो नान्यतो दृष्टिं निःक्षिपतीति विश्वम् इयता मन्यामहे दुःखितम् ॥ ST_1.25a ॥ यो गौरवं भयं प्रेम सद्भावं पूर्वयोषिति । न मुञ्चत्य् अन्यचित्तोऽपि ज्ञेयोऽसौ दक्षिणो यथा ॥ ST_1.26 ॥ सैवास्य प्रणतिस् तद् एव वचनं ता एव केलिक्रिया भीतिः सैव तद् एव नर्ममधुरं पूर्वानुरागोचितम् । कान्तस्याप्रियकारिणीति भवती तं वक्ति दोषाबिलं किं स्याद् इत्थम् अहर्निशं सखि मनो दोलायते चिन्तया ॥ ST_1.26a ॥ प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । ज्ञातापराधचेष्टश् च कुटिलोऽसौ शठो यथा ॥ ST_1.27 ॥ सहजतरले आवां तावद्बहुश्रुतिशालिनौ पुनर् इह युवां सत्यं शिष्टं तद् अत्र कृतागसि । प्रणयिनि पुनर् युक्तं रन्तुं न वेति बतावयो र्ध्रुवम् उपगते कर्णौ प्रष्टुं कुरङ्गदृशौ दृशौ ॥ ST_1.27a ॥ अपि च कोपात् किञ्चिद् उपानतोऽपि रभसाद् आकृष्य केशेष्व् अलं नीत्वा मोहनमन्दिरं दयितया हारेण बह्वा दृढम् । भूयो यास्यसि तद्गृहान् इति मुहुः कण्ठारुद्धाक्षरं जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद् रहस् tìyate ॥ ST_1.27b // (अमरु 9, DaÓ 2.19) निःशङ्कः कृतदोषोऽपि विलक्षस् तर्जितोऽपि नो । मिथ्यावाग्दृष्टदोषोऽपि धृष्टोऽसौ कथितो यथा ॥ ST_1.28 ॥ जल्पन्त्याः परुषं रुषा मम बलाच् चुम्बत्य् असाव् आननं मृद्गात्याशु करं करेण बहुशः santìyamÃno'pi सन् । आलीनां पुरतो दधाति शिरसा पादप्रहारांस् ततो नो जाने सखि साम्प्रतं प्रणयिएन् कुप्यामि तस्मै कथम् ॥ ST_1.28a ॥ (स्क्म् 888) अपि च धिक् त्वाम् धूर्त गतत्रप प्रणयिनी सैव त्वयाराध्यतां यस्याः पादतलाहतिं तव हृदि व्याख्यात्य् असौ यावकः । इत्य् उक्तोऽपि न नाम मुञ्चति यदा पादाव् अयं दुर्जनो मिथ्यावादविचक्षणः किम् अपरं कुर्यां वयस्ये तदा ॥ ST_1.28b ॥ gƬhamantra÷ शुचिर् वाग्मी भक्तो नर्मविचक्षणः । स्यान् नर्मसचिवस् तस्य कुपितस्स्त्रीप्रसादकः ॥ ST_1.29 ॥ पीठमर्दो विटश् चेति विदूषक इति त्रिधा । स भवेत् प्रथमस् तत्र नायिकानायकानुगः ॥ ST_1.30 ॥ एकविद्यो विटः प्रोक्तः krŬÃprÃyo विदूषकः । svavapurve«abhëÃbhir हास्यकारी च नर्मवित् ॥ ST_1.31 ॥ एषां प्रबन्धविषयो व्यवहारः प्रायशो भवेत् प्रचुरः । प्रत्येकम् उदाहृतस् तथापि काश्चिन् निगद्यन्ते ॥ ST_1.32 ॥ विमुञ्चामुं मानं सफलय वचः साधु सुहृदां मुधा सन्तापेन ग्लपयसि किम् अङ्गं स्मरभुवा । प्रियं पादप्रान्तप्रणतम् अधुना मानय भृशं न मुग्धे प्रेत्येतुं प्रभवति गतः कालहरिणः ॥ ST_1.32a ॥ प्रणयिनि भृशं तस्मिन् मानं मनस्विनि मा कृथाः किम् अपरम् इतो युक्तायुक्तैर् विना ह्य् अमुना तव । अयम् अपि भवेत् सम्प्रत्य् अपि क्षयानलसंनिभः सरसविसिनीकन्दच्छेदच्छविर् m­galächana÷ ॥ ST_1.32b // दूरात् कन्दलितैर् हृदि प्रविततैः कण्ठे लुठद्भिर् हठाद् वक्त्रे सङ्कटनासिकातरलितैर् निर्यद्भिर् अत्यूष्मभिः । निःश्वासैः पृथुमन्मथोत्थदवथुर् व्यक्तं तवावेदितो म्थ्यालम्बितसौष्ठवेन किम् अतः कोपेन कान्तं प्रति ॥ ST_1.32c ॥ स्वकीया परकीया च सामान्यवनिता तथा । कलाकलापकुशलास् तिस्रस् तस्येह नायिकाः ॥ ST_1.33 ॥ पौराचाररता साध्वी क्षमार्जवविभूषिता । मुग्धा मध्या प्रगल्भा च स्वकीया त्रिविधा मता ॥ ST_1.34 ॥ मुग्धा नववधूस् तत्र नवयौवनभूषिता । नवानङ्गरहस्यापि लज्जाप्रायरतिर् यथा ॥ ST_1.35 ॥ गतं कर्णाभ्यर्णे प्रसरति तथाप्य् अक्षियुगलं कुचौ कुम्भारम्भौ तद् अपि चिबुकोत्तम्भनरुची । नितम्बप्राग्भारो गुरुर् अपि गुरुत्वं मृगयते कथंचिन् नो तृप्तिस् तरुणिमनि मन्ये मृगदृशः ॥ ST_1.35a ॥ यथा romäco'yaæ स्तनभुवि लसत्स्वेदकणिको यथा दृष्टिस् तिर्यक् पतति सहसा सङ्कुचति च । तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादितरसं न मध्यस्थं चेतः प्रगुणरमणीयं न च दृढम् ॥ ST_1.35b ॥ विरम नाथ विमुञ्च mamäcalaæ शमय दीपम् इयं समया सखी । इति नवोढवधूवचसा युवा मुदम् अगाद् अधिकां सुअरताद् अपि ॥ ST_1.35c ॥ (स्क्म् 501) सकम्पा चुम्बने वक्त्रं हरत्य् एषोपगूहिता । परावृत्य चिरं तल्प आस्ते रन्तुं च vächati ॥ ST_1.36 // अपहरति यदास्यं चुम्बने श्लिष्यमाणा वलति च शयनीये कम्पते च प्रकामम् । वदति च यद् अलक्ष्यं किञ्चिद् उक्तापि भूयो रमयति सुतरां तच्चित्तम् अन्तर् नवोढा ॥ ST_1.36a ॥ मुग्धाम् आवर्जयत्य् एष मृदूपायेन सान्त्वयन् । नातिभीतिकरैर् भावऐर् निबन्धैर् बालभीषकैः ॥ ST_1.37 ॥ सरति सरस्तीराद् एषा भ्रमद्भ्रमरावली सुमुखि विमुखी पद्मे मन्ये तवास्यपिपासया । इति निगदिते किञ्चिद् भीत्या विवर्तितकन्धरा वदनकमले भर्त्रा बाला चिरं परिचुम्बिता ॥ ST_1.37a ॥ अन्यां निषेवमाणेऽपि यदि कुप्यति सा प्रिये । रोदित्य् अस्याग्रतः स्वल्पम् अनुनीता च तुष्यति ॥ ST_1.38 ॥ मन्यौ कृते प्रथमम् एव विकारम् अन्यं नो जानती नववधू रुदती परं सा । धूर्तेन लोचनजलं परिमृज्य gìhaæ संचुम्ब्य चाधरदले गमिता प्रसादम् ॥ ST_1.38a ॥ ÃrƬhayauvanà मध्या प्रादुभूतमनोभवा । प्रगल्भवचना किञ्चिद् विचित्रसुरता यथा ॥ ST_1.39 ॥ तरत्तारं चक्षुः क्षपयति मुनीनाम् अपि दृशः कुचद्वन्द्वाक्रान्तं हृदयम् अहृदः कान्न कुरुते । गतिर् मन्दीभूता हरति गमनं मन्मथवता महो तन्व्यास् तुल्यं तरुणिमनि सर्वं विजयते ॥ ST_1.39a ॥ दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्यभाजो गिरः पाणिः कुन्तलमालिकाविरचने त्यक्तान्यकार्यग्रहः । वक्षः संव्रियते पुनः पुनर् इदं भारालसं गम्यते जाता सुभ्रु मनोरमा तव दशा कस्माद् अकस्माद् इयम् ॥ ST_1.39b ॥ (स्क्म् 502) सुभग कुरवकस् त्वं नो किम् आलिङ्गनोक्तिः किम् उ मुखमदिरेच्छुः केसरो नो हृदिस्थः । त्वयि नियतम् अशोके युज्यते पादघातः प्रियम् इति परिहासात् पेशलं काचिद् ऊचे ॥ ST_1.39c ॥ कान्ते तथा कथम् अपि प्रथितं मृगाक्ष्या चातुर्यम् उद्धतमनोभवया रतेषु । तत्कूजितान्य् अनुवदद्भिर् अनेकवारं शिष्यायितं गृहकपोतशतैर् यथास्याः ॥ ST_1.39d ॥ gìhaæ व्याप्रियते कान्तं इबतीव रताव् इयम् । विशतीव तदङ्गेषु मुह्यतीव सुखे यथा ॥ ST_1.40 ॥ कृत्वानेकविधां रसेन सुरते केलिं कथञ्चिच् चिरा त्प्राप्तान्तः सुखमीलिताक्षियुगला स्विद्यत् कपोलस्थली । सुप्तेयं किल सुन्दरीति सुभगः स्वैरं तथैवास्वज dgìhÃnaÇgavimardani÷sahavapurnidrÃæ सहैवागतः ॥ ST_1.40a ॥ सा धीरा वक्ति वक्रोक्त्या प्रियं कोपात् कृतागसम् । मध्या रोदित्य् उपालम्भैर् अधीरा परुषं यथा ॥ ST_1.41 ॥ उपेत्य तां दृढपरिरम्भलालस श्चिराद् अभूः प्रमुपितचारुचन्दनः । dh­täjana÷ सपदि तदक्षिचुम्बना दिहैव ते प्रिय विदिता कृतार्थता ॥ ST_1.41a ॥ यत्रार्कायितम् इन्दुना सरसिजैर् अङ्गारपुञ्जायितं क्रुद्धायां मयि नाथ ते कदलिकाकाण्डैर् अलातायितम् । कालोऽन्यः खलु कोऽपि सोऽमृतमयो जातो विषात्माधुना धिक् त्वां धूर्त विनिर्यदश्रुर् अबला मोहं रुदन्ती गता ॥ ST_1.41b ॥ सार्धं मनोरथशतैस् तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिमभावरम्या । अस्माकम् अस्ति न हि कश्चिद् इहावकाशस् तस्मात् कृतं चरणपातविडम्बनाभिः ॥ ST_1.41c ॥ (Skm 587, Pv 218) लब्धायतिः प्रगल्भा स्यात् समस्तरतिकोविदा । आक्रान्तनायिका bìhaæ विराजद्विभ्रमा यथा ॥ ST_1.42 ॥ सेयं परङ्गिनी मृणाललतिकाम् आदाय यस्याः प्रियो हारं मे कुरुते पयोधरतटे प्रत्यग्रतारारुचम् । बन्धूकं च तद् एतद् आलि विदलद् यत् तेन सीमन्तितं सर्वाशाविजिगीषुपुष्पधनुषो बाणश्रियं धास्यति ॥ ST_1.42a ॥ यत्र स्वेदलवैर् अलं व्लुलितैर् व्यालुप्यते चन्दनं स्वच्छन्दैर् मणितैश् च यत्र रणितं निह्नूयते नूपुरम् । यत्रायान्त्य् अचिरेण सर्वविषयाः कामं तदेकाग्रतां सख्यस् तत्सुरतं भणामि रतये शेषा तु लोकस्थितिः ॥ ST_1.42b ॥ स्वामिन् भङ्गुरयालकं सतिलकं भालं विलासिन् कुरु प्राणेश त्रुटितं पयोधरतटे हारं पुनर् योजय । इत्य् उक्त्वा सुरतावसानसुखिता सम्पूर्णचद्न्रानना स्पृष्टा तेन तथेति जातपुलका प्राप्ता पुनर् मोहनम् ॥ ST_1.42c ॥ (स्क्म् 662) मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनै रलसवलितैर् अङ्गन्यासैर् महोत्सवबन्धुभिः । असकृद् असकृत् स्फारस्फारैर् अपाङ्गविलोकितै स्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥ ST_1.42d ॥ (स्क्म् 509) निराकुला रताव् एषा द्रवतीव प्रियाङ्गके । कोऽयं कास्मि रतं किं वा न वेत्ति च रसाद् यथा ॥ ST_1.43 ॥ धन्यास् ताः सखि योषितः प्रियतमे सर्वाङ्गलग्नेऽपि याः प्रागल्भ्यं प्रथयन्ति मोहनविधाव् आलम्ब्य धैर्यं महत् । अस्माकं तु तदीयपाणिकमलेऽप्य् उन्मोचयत्य् अंशुकं कोऽयं का वयम् अत्र किं नु सुरतं नैव स्मृतिर् जायते ॥ ST_1.43a ॥ कृतदोषेऽपि साधीरा तस्मिन् नाद्रियते रुषा । आकारसंवृतिं चापि कृत्वोदास्ते रतौ यथा ॥ ST_1.44 ॥ यद् वाचः प्रचुरोपचारचतुरा यत् सादरं दूरतः प्रत्युत्थानम् इदं स्वहस्तनिहितं यद्भिन्नम् अप्य् आसनम् । उत्पश्यामि यद् एवम् एव च मुहुर् दृष्टिं सखीसंमुखीं तच् छङ्के तव पङ्कजाक्षि बलवान् कोऽप्य् अप्रसादो मयि ॥ ST_1.44a ॥ यत् पाणिर् न निवारितो निवसनग्रन्थिं सौमुद्ग्रन्थय न्भ्रूभेदो न कृतो मनाग् अपि मुहुर् यत्खण्ड्यमानेऽधरे । यन् निःशङ्कम् इवार्पितं वपुर् अहो पत्युः समालिङ्गने मानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर् महान् ॥ ST_1.44b ॥ मध्या प्रतिभिनत्त्य् एनं सोल्लुण्ठं sÃdhubhëitai÷ / अधीरा पुरुषैर् हन्ति सन्तर्ज्य दयितं यथा ॥ ST_1.45 ॥ कृतं मिथ्याजल्पैर् विरम विदितं कामुक चिरात् प्रियां ताम् एवोच्चैर् अभिसर यदीयैर् नखपदैः । विलासैश् च प्राप्तं तव हृदि पदं रगबहुलैर् मया किं ते कृत्यं ध्रुवम् अकुटिलाचारपरया ॥ ST_1.45a ॥ सा bìhaæ भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजा भूयो द्रक्ष्यसि तां शठेति दयितं संतर्ज्य संतर्ज्य च । आलीनां पुर एव निह्नुतिपरः कोपाद् रणन्नूपुरं मानिन्या चरणप्रहारविधिना प्रेयान् अशोकीकृतः ॥ ST_1.45b ॥ एकाकारा मता मुग्धा पुनर्भूश् च यतोऽनयोः । अतिसूक्ष्मतया भेदः कविभिर् न प्रदर्शितः ॥ ST_1.46 ॥ मध्या पुनः प्रगल्भा च द्विधा सा परिभिद्यते । एका ज्येष्ठा कनिष्ठान्या नायकप्रणयं प्रति ॥ ST_1.47 ॥ उपरोधात् तथा स्नेहात् सानुरागोऽपि नायकः । चेष्टते तां प्रति प्रायः कलासु कुशलो यथा ॥ ST_1.48 ॥ त्वदक्षिणी कुवलयबुद्धिर् अत्यली रुणध्म्य् अहं तद् इति निमीय लोचने । ततो भृशं पुलकितगण्डमण्डलां युवा परां निभृतम् अचुम्बद् अङ्गनाम् ॥ ST_1.48a ॥ सम्पत्तौ च विपत्तौ च मरणेऽपि न मुञ्चति । या स्वीया तां प्रति प्रेम जायते पुण्यकारिणः ॥ ST_1.49 ॥ अन्यदीया द्विधा प्रोक्ता कन्योढा चेति ते प्रिये दर्शनाच् छ्रवणाद् वापि कामार्ते भवतो यथा ॥ ST_1.50 ॥ किम् अपि ललितैः स्निग्धैः किञ्चित् किम् अप्य् अतिकुञ्चितैः किम् अपि वलितैः कन्दर्पेषून् हसद्भिर् इवेक्षणैः । अभिमतमुखं वीक्षां चक्रे नवाङ्गनया तथा ललितकुशलोऽप्य् आलीलोको यथातिविसिस्मये ॥ ST_1.50a ॥ निशमय्य बहिर् मनोहरं स्वरम् ऐक्षिष्ट तथापरा या । तिलमात्रकम् अप्य् अभून् नहि श्रवेणेन्दीवरलोचनानन्तरम् ॥ ST_1.50b ॥ कस्याश्चित् सुभग इति श्रुतश् चिरं यस् तं दृष्ट्वाधिगतरतेर् निर्मीलिताक्ष्याः । निस्पन्दं वपुर् अवलोक्य सौविदल्लाः सन्तेपुर् विधुरधियो निशान्तवध्वाः ॥ ST_1.50c ॥ कार्श्यजागरतापान्यः करोति श्रुतोऽप्य् अलम् । तम् एव दुर्लभं कान्तं चेतः कस्माद् दिदृक्षसे ॥ ST_1.50d ॥ साक्षाच् चित्रे तथा स्वप्ने तस्य स्याद् दर्शनं त्रिधा । देशे काले च भङ्ग्या च श्रवणं चास्य तद् यथा ॥ ST_1.51 ॥ सत्यं सन्ति गृहे गृहे प्रियतमा येषां भुजालिङ्गन व्यापारोच्छलदच्छमोहनजला जायन्त एणीदृशः । प्रेयान् कोऽप्य् अपरोऽयम् अत्र सुकृती दृष्टेऽपि यस्मिन् वपुः स्वेदोज्जृम्भणकम्पसाध्वसमुखैः प्राप्नोति käcid दृशाम् ॥ ST_1.51a ॥ चित्रं चित्रगतोऽप्य् एष ममालि मदनोपमः । समुन्मूल्य बलाल् लज्जाम् उत्कण्ठयति मानसम् ॥ ST_1.51b ॥ (स्क्म् 944) मुग्धा स्वप्नसमागते प्रियतमे तत्पाणिसंस्पर्शना dromäcÃrcitayà शरीरलतया संसूच्य कोपात् किल । मा मां वल्लभ संस्पृशेति सहसा शून्यं वदन्ती मुहुः सख्या नो हसिता सचिन्तम् असकृत् संशोचिता प्रत्युत ॥ ST_1.51c ॥ स्फारस्फुरत्प्रदीपं सौधं मधु सोत्पलं कलं गीतम् । प्रियसखि सकलम् इदं तव सफलं खलु यदि भवेत् सोऽत्र ॥ ST_1.51d ॥ विकसति कैरवनिकरे सरति च सरसीसमीरणो सुतनु । चम्बत्य् अम्बरम् इन्दौ तव तेन विना रतिः कीदृक् ॥ ST_1.51e ॥ अजननिर् अस्तु दृशोस् तव कुचयोर् अभवनिरलं भवतु । यदि दृश्यते न स युवा निर्भरम् आलिङ्ग्यते नो वा ॥ ST_1.51f ॥ द्रष्टुं वक्तुं च नो कन्या रक्ता शक्नोत्य् अमुं स्फुटम् । पश्यन्तम् अभिजल्पन्तं विविक्तेऽपि ह्रिया यथा ॥ ST_1.52 ॥ कामं न पश्यति दिदृक्षत एव भूम्ना नोक्तापि जल्पति विवक्षति चादरेण । लज्जास्मरव्यतिकरेण मनोऽधिनाथे बाला रसान्तरम् इदं ललितं बिभर्ति ॥ ST_1.52a ॥ विज्ञातनायिकाचित्ता सखी वदति नायकम् । नायको वा सखीं तस्याः प्रेमाभिव्यक्तये यथा ॥ ST_1.53 ॥ कण्टकिततनुशरीरा लज्जामुकुलायमाननयनेयम् । तव कुमुदिनीव vächati नृचन्द्र बाला करस्पृशम् ॥ ST_1.53a ॥ सन्तापयन्ति शिशिरांशुरुचो यद् एते संमोहयन्ति च विनिद्रसरोजवाताः । यत् खिद्यते तनुर् इयं च तद् एष दोषः सख्यास् तवैव सुतनु प्रचुरत्रपायाः ॥ ST_1.53b ॥ अपश्यन्तं च सा कान्तं स्फारिताक्षी निरीक्ष्यते । दूराद् आलोकयत्य् एव सखीं स्वजनि निर्भरम् ॥ ST_1.54 ॥ निर्निमित्तं हसन्ती च सखीं वदति किंचन । सव्याजं सुन्दरं किञ्चिद् गात्रम् आविष्करोति च ॥ ST_1.55 ॥ सख्यादि स्थापितां मालां käcyÃdi रचयेत् पुनः । चेष्टां च कुरुते रम्याम् अङ्गभङ्गैः शुभैर् यथा ॥ ST_1.56 ॥ अभिमुखगते यस्मिन्न् एव प्रिये बहुशो वद त्यवनतमुखं तूष्णीम् एव स्थितं मृगनेत्रया । अथ किल वलल्लीलालोकं स एष तथेक्षितः कथम् अपि यथा दृष्टा मन्ये कृतं श्रुतिलङ्घनम् ॥ ST_1.56a ॥ (स्क्म् 957) तिर्यग्वर्तितगात्रयष्टिविषमोद्वृत्तस्तनास्फालन त्रुट्यन्मौक्तिकमालया सपुलकस्वेदोल्लसद्गण्डया । दूराद् एव विलोकयेत्य् अभिमते तद् वक्त्रदत्तेक्षणं दुर्वारस्मरया तया सहचरी gìhaæ समालिङ्गिता ॥ ST_1.56b ॥ (स्क्म् 956) अनिमित्तं यद् विहसति निष्कारणम् एव यत् सखीं वदति । दयितं विलोक्य तद् इयं शंसति तद् अधीनम् आत्मानम् ॥ ST_1.56c ॥ प्रादुष्यद्रुजमूलकान्तिललिताम् उद्यम्य दोर्वल्लरीं वल्गत्पीनपयोधरस्थललुलन्मुक्तावलीसुन्दरम् । अङ्गुल्या प्रचलत्कराग्रवलयस्वानोपहूतस्मरं तन्व्याः कुञ्चितलोचनं विजयते तत्कर्णकण्डूयनम् ॥ ST_1.56d ॥ स्रहोऽवतंसं रशनां च किञ्चित् प्रियं समालोक्य समासजन्ती । पुनस्तरां सा सुहृदो ददाति प्रत्यङ्गम् आवासम् इव स्मरस्य ॥ ST_1.57 ॥ व्याजृम्भणोन्नमितदन्तमयूखजाल व्यालम्बिमौक्तिकगुणं रमणे मुदेव । ऊर्ध्वं मिलद्भुजलतावलयप्रपञ्च सत्तोरणं हृदि विशत्य् अपरा व्युदासे ॥ ST_1.57a ॥ (स्क्म् 958) अन्योढापि करोत्य् एव सर्वम् उद्धतमन्मथा । दुरवस्था पुनः कान्तम् अभियुङ्क्ते स्वयं यथा ॥ ST_1.58 ॥ ullaÇghyÃî सखीवचः समुचिताम् उत्सृज्य लज्जाम् अलं हित्वा भीतिभरं निरस्य च निजं सौभाग्यगर्वं मनाक् । आज्ञां केवलम् एव मन्मथगुरोर् आदाय नूनं मया त्वं ni÷Óe«avilÃsivargagaïanÃcƬÃmaïe संश्रितः ॥ ST_1.a ॥ चक्षुर् मीलति सानन्दं नितम्बः प्रस्रवत्य् अपि । वेपते च तनुस् तन्वी तस्यास् तद्दर्शने यथा ॥ ST_1.59 ॥ मीलन् मन्थरचक्षुषा परिपतत् käcÅgrahavyagrayà gìÃnanÇgabharasravatravanayà कम्पोपरुद्धाङ्गया । सर्वाङ्गं चटुकारकोऽप्य् अबलया सङ्केतके कौतुका दास्तां रन्तुम् अहो निरीक्षितुम् अपि प्रेयान् न सम्भावितः ॥ ST_1.59a ॥ नाभियुङ्क्ते स्वयं कन्त्या मुग्धत्वाद् दुःस्थितापि तम् । तदवस्थां तु कान्ताय तत्सखी कथयेद् यथा ॥ ST_1.60 ॥ निःश्वासेषु स्खलति कदलीबीजनं तापसम्प न्नेत्राम्भोभिश् छम् इति पतितैः सिच्यते च स्तनान्तः । तस्याः किञ्चित् सुभग तद् अभूत् तानवं त्वद्वियोगे येनाकस्माद् वलयपदवीम् अङ्गुलीयं प्रयाति ॥ ST_1.60a ॥ अनन्यशरणा स्वीया धनाहार्या पराङ्गना । अस्यास् तु केवलं प्रेम तेनैषा रागिणां मता ॥ ST_1.61 ॥ सामान्या वनिता वेश्या सा द्रव्यं परम् इच्छति । निर्गुणेऽपि न विद्वेषो न रागोऽस्या गुणिन्य् अपि ॥ ST_1.62 ॥ तत्स्वरूपम् इदं प्रोक्तं कैश्चिद् ब्रूमो वयं पुनः । वर्णयन्त्य् अनया युक्त्या तासाम् अप्य् अनुरागिताम् ॥ ST_1.63 ॥ शृङ्गाराभास एतासु न शृङ्गारः कदाचन । तद्व्यापारोऽथवा तासां स्मरः किं भक्षितो बकैः ॥ ST_1.64 ॥ तस्मात् तासाम् अपि क्वापि रागः स्यात् किं नु सर्वथा । धनार्थं कृत्रिमैर् भावैर् ग्राम्यं व्यामोहयन्ति ताः ॥ ST_1.65 ॥ लिङ्गी प्रच्छन्नकामश् च नरंमन्यश् च षण्डकः । सुखप्राप्तधनो मूर्खः पितृवित्तेन गर्वितः ॥ ST_1.66 ॥ इत्य् आदीन् प्रथमं ग्राम्यान् ज्ञात्वाकृष्य च तद्धनम् । अपूर्वा इव मुञ्चन्ति तान् एतास् तापयन्ति च ॥ ST_1.67 ॥ किन्तु तासां कलाकेलि- कुशलानां मनोरमम् । विस्मारितापरस्त्रीकं सुरतं जायते यथा ॥ ST_1.68 ॥ gìhÃliÇganapŬitastanataÂaæ स्विद्यत्कपोलस्थलं सन्दष्टाधरमुक्तसीत्कृतम् अतिभ्राम्यद्भ्रुनृत्यत्करम् । चाटुप्रायवचोविचित्रभणितैर् यातै रुतैश् चाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ॥ ST_1.68a ॥ ईर्ष्या कुलस्त्रीषु न नायकस्य निःशङ्ककेलिर् न पराङ्गनासु । वेश्यासु चैतद् द्वितयं prarƬhaæ सर्वस्वम् एतास् तद् अहो स्मरस्य ॥ ST_1.69 ॥ (स्क्म् 556) कुप्यत् पिनाकिनेत्राग्नि- ज्वालाभस्मीकृतः पुरा । उज्जीवति पुनः कामो मन्ये वेश्यावलोकितैः ॥ ST_1.70 ॥ (स्क्म् 557) आनन्दयन्ति युक्त्या तां सेविता घ्नन्ति चान्यथा । दुर्विज्ञेयाः प्रकृत्यैव तस्माद् वेश्या विषोपमाः ॥ ST_1.71 ॥ स्वाधीनपतिकोत्का च तथा वासकसज्जिका । सन्धिता विप्रलब्धा च खण्डिता चाभिसारिका ॥ ST_1.72 ॥ प्रोषितप्रेयसी चैवं नायिकाः पूर्वसूचिताः । ता एवात्र भवन्त्य् अष्टाव् अवस्थाभिः पुनर् यथा ॥ ST_1.73 ॥ यस्या रतिगुणाकृष्टः पतिः पार्श्वं न मुञ्चति । विचित्रविभ्रमासक्ता स्वाधीनपतिका यथा ॥ ST_1.74 ॥ लिखति कुचयोः पत्रं कण्ठे नियोजयति स्रजं तिलकम् अलिके कुर्वन् गण्डाद् उदस्यति कुन्तलान् । इति चटुशतैर् वारं वारं वपुः परितः स्पृशन् विरहविधुरो नास्याः पार्श्वं विमुञ्चति वल्लभः ॥ ST_1.74a ॥ (स्क्म् 661) उत्का भवति सा यस्याः सङ्केतं नागतः प्रियः । तस्यानागमने हेतुं चिन्तयन्त्य् आकुला यथा ॥ ST_1.75 ॥ किं रुद्धः प्रियया कयाचिद् अथवा सख्या तयोद्वेजितः किं वा कारणगौरवं किम् अपि यन् नाद्यागतो वल्लभः । इत्य् आलोच्य मृगीदृशा करतले संस्थाप्य वक्त्राम्बुजं दीर्घे निःश्वसितं चिरं च रुदितं क्षिप्ताश् च पुष्पस्रजः ॥ ST_1.75a ॥ भवेद् वासकसज्जासौ सज्जिताङ्गरतालया । निशित्यागमनं भर्तुर् द्वारेक्षणपरा यथा ॥ ST_1.76 ॥ दृष्ट्वा दर्पणमण्डले निजमुखं भूषां मनोहारिणीं दीपार्चिःकपिशं च मोहनगृहं त्रस्यात्कुरङ्गीदृशा । एवं नौ सुरतं भविष्यति चिराद् अद्येति सानन्दया मन्दं कान्तदिदृक्षयातिललितं द्वारे दृगारोपित्ं ॥ ST_1.76a ॥ (स्क्म् 657) निरस्तो मन्युना कान्तो नमन्न् अपि यया पुनः । दुःस्थिता तं विना साति- सन्धिताभिमता यथा ॥ ST_1.77 ॥ यत्पादप्रणतः प्रियः परुषया वाचा स निर्वारितो यत्सख्या न कृतं वचो जडतया यन्मन्युर् एको धृतः । पापस्यास्य फलं तद् एतद् अधुना यच् चन्दनेन्दुद्युति प्रालेयाम्बुसमीरपङ्कजविसैर् गात्रं मुहुर् दह्यते ॥ ST_1.77a ॥ (स्क्म् 674) प्रेष्य दूतीं स्वयं दत्त्वा सङ्केतं नागतः प्रियः । यस्यास्तेन विना दुःस्था विप्रलब्धा तु सा यथा ॥ ST_1.78 ॥ यत् सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं तच् छून्यं सुचिरं निषेव्य सुदृशा पश्चाच् च भग्नाशया । स्थानोपासनसूचनाय vigalatsÃndräjanair लोचनैर् भूमाव् अक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥ ST_1.78a ॥ (स्क्म् 670) कुतश्चिन् नागतो यस्या उचिते वासके प्रियः । तदनागम् असन्तप्ता खण्डिता सा मता यथा ॥ ST_1.79 ॥ सोत्कण्ठं रुदितं सकम्पम् असकृद् यातं sabëpaæ चिरं चक्षुर् दिक्षु निवेशितं सकरुणं सख्या समं जल्पितम् । नागच्छत्य् उचितेऽपि वासकविधौ कान्ते समुद्विग्नया तत् तत् किंचिद् अनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥ ST_1.79a ॥ (स्क्म् 669) या निर्लज्जीकृता bìhaæ मदने मदनेन च । अभियाति प्रियं साभि- सारिकेति मता यथा ॥ ST_1.80 ॥ नो भीतं तडितो दृशा जलमुचा तद्दर्शनाकाङ्क्षया नो गर्जिर् गणिता भृशं श्रुतिमुखं तद्वाचि संचिन्त्य च । धारापातसमुद्भवा न च मता pŬà तदालिङ्गनं vächantyà दयिताभिसारणविधौ तन्व्या परं तत्परम् ॥ ST_1.80a ॥ कुतश्चित् कारणाद्यस्याः पतिर् देशान्तरं गतः । दत्त्वावधिं भृशार्ता सा प्रोषितप्रेयसी यथा ॥ ST_1.81 ॥ उत्क्षिप्यालकमालिकां विलुलिताम् आपाण्डुगण्डस्थला द्विश्लिष्यद्वलयप्रपातभयतः प्रोद्यम्य किञ्चित् करौ । द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना मार्गालोकनदत्तदृष्टिर् अबला तत्कालम् आलिङ्ग्यते ॥ ST_1.81a ॥ (स्क्म् 763) निःश्वाससन्तापसखीवचोर्ति चिन्ताश्रुपातादियुताः सखेदाः । वाच्या प्रलब्धागतभर्तृकोत्का तिसन्धिताः खण्डितया सहात्र ॥ ST_1.82 ॥ विचित्रमण्डना हृष्टा भवेत् स्वाधीनभर्तृका । तथा वासकसज्जापि सा किं त्व् आगन्तुकप्रिया ॥ ST_1.83 ॥ कुलजान्याङ्गना वेश्या त्रिधा स्याद् अभिसारिका । यथैवोक्तास् तथैवान्याः स्वाधीनपतिकादयः ॥ ST_1.84 ॥ कुलजा संवृता त्रस्ता savrŬà च द्रुतं व्रजेत् । नायकं परनारी च समन्ताद् अनवेक्षिता ॥ ST_1.85 ॥ सखीयुक्ता मदाधिक्यात् स्फारिताक्षी न शङ्किता । सशब्दाभरणा कामं वेश्या सरति नायकम् ॥ ST_1.86 ॥ त्रयोदशविधा स्वीया द्विविधा च पराङ्गना । एका वेश्या पुनश् cëÂÃv अवस्थाभेदतोऽत्र ताः ॥ ST_1.87 ॥ पुनश् च तास् त्रिधा सर्वा उत्तमा मध्यमाधमा । इत्थं शतत्रयं तासाम् अशीतिश् चतुरुत्तरा ॥ ST_1.88 ॥ दोषानुरूपकोपा या- [a]नुनीता च प्रसीदति । रज्यते च भृशं नाथे गुणहार्योत्तमेति सा ॥ ST_1.89 ॥ कान्ते किं कुपितासि कः परजने प्राणेश कोपो भवेत् कोऽयं सुभ्रु परस् त्वम् एव दयिते दासोऽस्मि कस् ते परः । इत्य् उक्त्वा प्रणतः प्रियः क्षितितलाद् उत्थाप्य सानन्दया नेत्राम्भःकणिकाङ्किते स्तनतटे तन्व्या समारोपितः ॥ ST_1.89a ॥ दोषे स्वल्पेऽपि या कोपं धत्ते कष्टेन मुञ्चति । प्रयाति करुणाद् रागं मध्यमा सा मता यथा ॥ ST_1.90 ॥ विस्फारस्फुरिताधरापि विकसद्गण्डस्थलप्रस्खल द्घर्माम्भःकणिकापि भङ्गुरतरभ्रूभेदभूषाप्य् अलम् । पादान्तःप्रणते प्रिये प्रकटयत्य् अन्तः प्रसादं प्रिया केशारमन्रूपुण्डलीषु वलितानुन्मोचयन्ती शनैः ॥ ST_1.90a ॥ या कुप्यति विना दोषं स्निह्यत्य् अनुनयं विना । निर्हेतुकप्रवृत्तिश् च चलचित्तापि साधमा ॥ ST_1.91 ॥ यत्राधःकृतकामकार्मुककथो भ्राम्यद्भुवोर् विभ्रमः सद्यः प्रोद्गतचन्द्रकान्तिजयिनी यस्मिन् कपोलच्छविः । यत्र स्वेदकणावलुप्तमहिमा हारोऽप्य् उरोजस्थले कोऽयं मानिनि मत्प्रणामविमुखः प्रत्यग्रमानग्रहः ॥ ST_1.91a ॥ जातिकालवयोवस्था- भावकन्दर्पनायकैः । इतरा पय् असङ्ख्याः स्युर् नोक्ता विस्तरभीतितः ॥ ST_1.92 ॥ इत्य् आदि सकलं ज्ञात्वा स्वयं चालोक्य तद्विदाम् । कवीनां च विशेषोक्त्या ज्ञातव्याः सकला इमाः ॥ ST_1.93 ॥ romäcavepathustambha- स्वेदनेत्राम्बुविभ्रमाः । वाच्याः संयोगशृङ्गारे कविना नायिकाश्रिताः ॥ ST_1.94 ॥ सम्बन्धिमित्रद्विजराजतीक्ष्ण वर्णाधिकानां प्रमदा न गम्याः । व्यङ्गास् तथा प्रव्रजिता विभिन्न मन्त्राश् च धर्मार्थमनोभवज्ञैः ॥ ST_1.95 ॥ अनेन मार्गेण विशेषरम्यं सम्भोगशृङ्गारम् इमं वितन्वन् । भवेत् कविर् भावरसानुरक्तो विदग्धगोष्ठीवनितामनोज्ञैः ॥ ST_1.96 ॥ इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे सम्भोगशृङ्गारो नाम प्रथमः परिच्छेदः । (2) द्वितीयपरिच्छेदः विप्रलम्भाभिधानोऽयं शृङ्गारः स्याच् चतुर्विधः । पूर्वानुरागो मानाख्यः प्रवासः करुणात्मकः ॥ ST_2.1 ॥ दम्पत्योर् दर्शनाद् एव समुत्पन्नानुरागयोः । ज्ञेयः पूर्वानुरागोऽयम् अप्राप्तौ च दशा यथा ॥ ST_2.2 ॥ किं चन्दनैर् रचयसे नु मृणालशय्यां मा मा ममालि कुरु कोमलतालवृन्तम् । मुञ्चाग्रहं विकचपङ्कजयोजनेषु तत्सङ्गमः परम् अपाकुरुते स्मराग्निम् ॥ ST_2.2a ॥ यत् सारैर् इव पङ्कजस्य घटितं यच् चन्द्रगर्भाद् इव प्रोत्कीर्णं यद् अनङ्गसायकशिखाभासेव संवर्धितम् । यत् संसिच्य सुधारसैर् इव रतेर् आस्थानभूमीकृतं तद् भूयोऽपि कदा सरोरुहदृशः पश्यामि तस्या मुखम् ॥ ST_2.2b ॥ मृणालकदलीचन्द्र- चन्दनाम्बुरुहादिकम् । तत्रानयोः स्मरातङ्क- शान्तये नैव सेवितम् ॥ ST_2.3 ॥ ÃlokÃlÃpasaærƬha- रागाकुलितचेतसोः । तयोर् भवेद् असंप्राप्तौ दशावस्थः स्मरो यथा ॥ ST_2.4 ॥ abhilëo'tha चिन्ता स्यात् स्मृतिश् च गुणकीर्तनम् । उद्वेगोऽथ प्रलापः स्याद् उन्मादो व्याधिर् एव च ॥ ST_2.5 ॥ जडता मरणं चैव दशमं जायते ध्रुवम् । असंप्राप्तौ भवन्त्य् एतास् तयोर् दश दशा यथा ॥ ST_2.6 ॥ व्यवसायो भवेद् यत्र bìhaæ तत्सङ्गमाशया । सङ्कल्पाकुलचित्तत्वात् so'bhilëa÷ स्मृतो यथा ॥ ST_2.7 ॥ प्रविशति यथा गेहेऽकस्माद् बहिश् च विचेष्टते वदति च यथा सख्या सार्धं सहासम् इहोत्सुका । दयितवदनालोके मन्दं यथा च चलत्य् असौ मृगदृशि तथैतस्यां मन्ये स्मरेण कृतं पदम् ॥ ST_2.7b ॥ (स्क्म् 959) कथं स वल्लभः प्राप्यः किं कुर्याम् अस्य सिद्धये । कथं भवेद् असौ वश्य इति चिन्ता मता यथा ॥ ST_2.8 ॥ सत्यं दुर्लभ एष वल्लभतमो रागो ममास्मिन् पुनः कोऽप्य् अन्योऽस्ति गुरुर् न चातिनिपुणाः सख्योऽस्य संबोधने । संचिन्त्येति मृगीदृशा प्रियतमे दृष्टे श्लथां मेखलां बध्नन्त्या न गतं स्थितं न च गलद्वासो न वा संवृतम् ॥ ST_2.8a ॥ द्वेषो यत्रान्यकार्येषु तदेकाग्रं च मानसम् । श्वासैर् मनोरथैश् चापि चेष्टास् ताः स्मरणं यथा ॥ ST_2.9 ॥ इन्दुं निन्दति पद्मकन्दलदलैस् तल्पं न वा मन्यते कर्पूरं किरति प्रयाति न रतिं प्रालेयधारागृहे । श्वासैः केवलम् एव खेदिततनुर् ध्यायत्य् असौ बालिका यत् तत् कोऽपि युवा ध्रुवं स्मरसुहृच्चेतस्य् अमुषाः स्थितः ॥ ST_2.9a ॥ सौन्दर्यहसितालापैर् नास्त्य् अन्यस् तत्समो युवा । इति वाणी भवेद् यत्र तद् इत्थं गुणकीर्तनम् ॥ ST_2.10 ॥ तद्वक्त्रं हसितेन्दुमण्डलम् इति स्फारं तदालोकितं सा वाणी जितकामकार्मुकरवा सौन्दर्यम् एतस्य तत् । इत्थं संततम् आलि वल्लभतमध्यानप्रसक्तात्मनश् चेतश् चुम्बितकालकूटम् इव मे कस्माद् इदं मुह्यति ॥ ST_2.10a ॥ यस्मिन् रम्यम् अरम्यं वा न च हर्षाय जायते । प्रद्वेषः प्राणितव्येऽपि स उद्वेगः स्मृतो यथा ॥ ST_2.11 ॥ अग्न्याकारं कलयसि पुरश् चक्रवाकीव चन्द्रं बद्धोत्कम्पं शिशिरमरुता दह्यसे पद्मिनीव । प्राणान् धत्से कथम् अपि बलाद् गच्छतः शल्यतुल्यां स्तत् केनासौ सुतनु जन्तिओ मान्मथस् ते विकारः ॥ ST_2.11a ॥ (स्क्म् 972) बम्भ्रमीति मनो यस्मिन् रत्यौत्सुक्याद् इतस् ततः । वाचः प्रियाश्रिता एव स प्रलापः स्मृतो यथा ॥ ST_2.12 ॥ इत्थं तेन निरीक्षितं न च मयाप्य् एवं समालोकितस् तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया । तत् सत्यं कथयालि किं स सुभगः कुप्येन् न मह्यं गत इत्य् उक्त्वा सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते ॥ ST_2.12a ॥ श्वासप्ररोदनोत्कम्प- वसुधोल्लेखनैर् अपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥ ST_2.13 ॥ देवीवानिमिषेक्षणा विलिखति क्षोणीं श्वसित्य् उच्चकैः किंचिद् ध्यायति निश्चला च बलवद् romäcità कम्पते । रोदित्य् अङ्गगतां विलोक्य सुचिरं वीणाम् अपि व्यापृता स्वल्पैर् एव दिनैर् इयं वरतनुः केनापि संशिक्षिता ॥ ST_2.13a ॥ सन्तापवेदनाप्रायो दीर्घश्वाससमाकुलः । तनूकृततनुर् व्याधिर् अष्टमोऽयं स्मृतो यथा ॥ ST_2.14 ॥ तापः शोषितचन्दनोदकरसः श्वासा विकीर्णोत्पलाः कर्पूराभिभवप्रचण्डपटिमा गण्डस्थले पाण्डिमा । म्लायद्बालमृणालनालललिता प्राप्ता तनुस् तानवं तन्वङ्ग्याः कथितः स्मरेण गुरुणा कोऽप्य् एष कष्टक्रमः ॥ ST_2.14a ॥ अकाण्डे यत्र हुंकारो दृष्टिः स्तब्धा गता स्मृतिः । श्वासाः समधिकाः कार्श्यं जडतेयं मता यथा ॥ ST_2.15 ॥ दृष्टिर् निश्चलतारकाधरदलं श्वासैः कृतं धूषरं प्राप्तं वासरचन्द्रबिम्बपदवीं वक्त्रं विनष्टा स्मृतिः । हुंकारः परम् एक एव वचनस्थाने स्थितः सांप्रतं मन्येऽस्याः कुसुमायुधः सशिबिरः प्रत्यङ्गम् आवासितः ॥ ST_2.15a ॥ उपायैर् विविधैर् नार्या यदि न स्यात् समागमः । कन्दर्पशरभिन्नाया मरणं जायते ततः ॥ ST_2.16 ॥ पुंसोऽपि हि भवन्त्य् एता दशावस्था मनोभवात् । मरणं किं त्व् असौन्दर्यात् तयोः कैश्चिन् न बध्यते ॥ ST_2.17 ॥ अन्ये तद् अपि बध्नन्ति प्रत्युज्जीवनकाङ्क्षया । वृत्तानुवादे तच्छस्तम् उत्पाद्ये प्रायशो नहि ॥ ST_2.18 ॥ एकस्मिंस् तु मृतेऽप्य् अन्यो यदि जीवेत् कथंचन । का स्नेहगणना तत्र म्रियते चेन् न सङ्गमः ॥ ST_2.19 ॥ पूर्वं नारी भवेद् रक्ता पुमान् पश्चात् तद् इङ्गितैः । ततः संभोगलीलेति स्वभावसुभगा स्थितिः ॥ ST_2.20 ॥ अन्यथापि न दोषः स्याद् यदि प्रेम समं द्वयोः । रक्तापरक्ता वृत्तिश् चेच् छृङ्गाराभास एव सः ॥ ST_2.21 ॥ अयं च प्रायशस् तज्ज्ञैर् इत्थं हास्येषु बध्यते । निर्द्रव्येण मया सार्धं वेश्ये मानय यौवनम् ॥ ST_2.22 ॥ अनुरक्तो भवेद् यस्यां नायकस् तत्सखीजनम् । साम्ना मानेन दानेन bìham आवर्जयत्य् असौ ॥ ST_2.23 ॥ तस्याग्रे तत्कथां कुर्वन् स्वाभिप्रायं प्रकाशयेत् । तदभावे प्रयुञ्जीत काश्चित् प्रव्रजितादिकाः ॥ ST_2.24 ॥ तद्द्वारेण समाख्यात- स्वभावो ज्ञाततन्मनाः । उपचारैः परैर् लेखैः साधयेत् ताम् अतन्द्रितः ॥ ST_2.25 ॥ ततो दृष्ट्वा विविक्ते ताम् इन्द्रजालकलादिभिः । प्रयोगैर् ललितैः स्वैरं विस्मयं परमं नयेत् ॥ ST_2.26 ॥ धात्रीसखीवेश्मनि रात्रिचारे महोत्सवे तीव्रतमे भये च । निमन्त्रेण व्याधिमिषेण शून्ये गेहे तयोर् नूतनसङ्गमः स्यात् ॥ ST_2.27 ॥ यदा रागो गुरुः सा च लभ्यते नैव याचिता । क्षीणोपायस् तदा कन्यां नायकः साधयेद् इति ॥ ST_2.28 ॥ परस्त्रीगमनोपायः कविभिर् नोपदिश्यते । सुन्दरं किन्तु काव्याङ्गम् एतत् तेन निदर्श्यते ॥ ST_2.29 ॥ वामता दुर्लभत्वं च स्त्रीणां या च निवारणा । तद् एव पञ्चबाणस्य मन्ये परमम् आयुधम् ॥ ST_2.30 ॥ बहुमानाद् भयाद् वापि नृणाम् अन्यत्र योषिति । प्रच्छन्नकामितं रम्यं सताम् अपि भवेद् यथा ॥ ST_2.31 ॥ जीर्णं तार्णकुटीरकं निवसनं तल्पीकृतं स्थण्डिले नीरन्ध्रं तिमिरं किरन्ति सलिलं गर्जन्त एते घनाः । गच्छामीति वदत्य् असाव् अपि मुहुः शङ्काकुला केवलं चेतश् चित्रम् अहो तथापि रमते संकेतके कामिनाम् ॥ ST_2.31a ॥ स मानो नायिका यस्मिन्न् ईर्ष्यया नायकं प्रति । धत्ते विकारम् अन्यस्त्री- सङ्गदोषवशाद् यथा ॥ ST_2.32 ॥ किंचिद् bëpajalÃvalepalalite नेत्रे समाकुञ्चिते रागो विस्फुरणानुबन्धरुचिरः संदर्शितो गण्डयोः । कम्पश् चाधरपल्लवे विरचितः कामं कुरङ्गीदृशा नो जाने किम् अयं प्रिये प्रकटितः kopo'bhilëo'thavà // ST_2.32a // स प्रायशो भवेद् त्रेधा कामिनीनां प्रियं प्रति । अवेक्ष्य दोषम् एतस्य गरीयान् मध्यमो लघुः ॥ ST_2.33 ॥ पर्तिनार्यां गते कान्ते स्वयं दृष्टे नखाङ्किते । तद्वासोदर्शने गोत्र- स्खलिते च गुरुर् यथा ॥ ST_2.34 ॥ बिम्बोष्ठः स्फुरति प्रयाति पटुतां गण्डस्थले शोणिमा यातस् तिर्यग् अमू दृशौ च बलवद् bhrÆyugmaam उद्भ्राम्यति । इत्थं चण्डि तथा तवैष रुचिरः कोपक्रमो जृम्भते जातोऽयं प्रणतीर् अपास्य सुतराम् एतद्दिदृक्षुर् यथा ॥ ST_2.34a ॥ दृष्टे प्रियतमे रागाद् अन्यया सह जल्पति । सख्याख्यातेऽथवा दोषे मानोऽयं मध्यमो यथा ॥ ST_2.35 ॥ वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर् विभ्रमै र्विश्रान्तं कुत एव लोलनयने किं लोहिते लोचने । स्वेदः किं नु घनस्तनि स्तनतटे मुक्ताफलानां तुलां धत्ते मुञ्च रुषं ममात्र दयिते लेशोऽपि नास्त्य् आगसः ॥ ST_2.35a ॥ (स्क्म् 887) सविलासं स्फुरच्चक्षुः वीक्षमाणे परां प्रिये । किंचिद् अन्यमनस्केन जायते स लघुर् यथा ॥ ST_2.36 ॥ माम् एव tìaya नितम्बिनि यद्य् अकस्मात् कोपो भवेत् तव मुखं तु निजं किम् एतत् । आनीयते शशधरानुकृतिं कपोल पालीप्लुतेन घनकज्जलनेत्रवारा ॥ ST_2.36a ॥ देशकालबलात् कोपः प्रायशः सर्वयोषिताम् । जायते सुखसाध्योऽयं कृच्छ्रसाध्यश् च कामिभिः ॥ ST_2.37 ॥ प्रज्वलितोज्ज्वलदीपं रतिगृहम् इन्दूज्ज्वलं च सौधतलम् । मधुविधुरीकृतमधुकरमधुरध्वनिबोधितं च कमलवनम् ॥ ST_2.38 ॥@ इत्यादिषु प्रदेशेषु मानिनीनामसंशयम् । मन्युर् गुरुतरो ऽप्य् आशु सुखसाध्यो भवेद् यथा ॥ ST_2.39 ॥ मधुसमयशशधरोदयकन्दर्पमदाधिकेषु कालेषु । मानो मनस्विनीनाम् अतिसुखसाध्यो भवेद् भूम्ना ॥ ST_2.40 ॥@ दूतीजनस्य परतो लघुर् अपि दोषो गुरूयते प्रायः । अभिनवदोषावसारे तथैव वनिताजनस्य यथा ॥ ST_2.41 ॥ साम दानं च भेदः स्याद् उपेक्षा प्रणतिस् तथा । तथा प्रसङ्गविध्वंसो दण्डः शृङ्गारहानये ॥ ST_2.42 ॥ तस्याः प्रसादने सद्भिर् उपायाः ष प्रकीर्तिताः । सुन्दरास् ते निदर्श्यन्ते सहोदाहृतिभिर् यथा ॥ ST_2.43 ॥ अविनीतो ऽपि पाल्यो ऽहं त्वया सुभ्रु क्षमाभृता । इति वाणी भवेद् यत्र तत्सामेति निगद्यते ॥ ST_2.44 ॥ अलंकारादिकं दद्यान् नायको यत्र तुष्टये । उद्दिश्य कारणं किंचिद् दानं लुब्धासु तद् यथा ॥ ST_2.45 ॥ यस्मिन् परिजनं तस्याः समावर्ज्य प्रसादतः । तेनैव लभते कान्तां कान्ताभेदः स उच्यते ॥ ST_2.46 ॥ प्रसादनविधिं त्यक्त्वा वाक्यैर् अन्यार्थसूचकैः । यस्मिन् प्रसाद्यते योषिद् उपेक्षा सा मता यथा ॥ ST_2.47 ॥ एतत् किं ननु कर्णभूषणमयं हारः sukäcÅ नवा बद्धा काचिद् इयं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः । प्रत्यङ्गं स्पृशतेति tatk«aïabhavadromäcamÃläcità तन्वी मानम् उपेक्षयैव शनकैर् धूर्तेन संमोचिता ॥ ST_2.47a ॥ केवलं दैन्यम् आलम्ब्य पादपातान्नतिर् मता । अभीष्टा सा भृशं स्त्रीणां ललिता च भवेद् यथा ॥ ST_2.48 ॥ अकस्माज् जायते यत्र भयहर्षादिभावना । सोऽयं प्रसङ्गविध्वंसः कोपभ्रंशात्मको यथा ॥ ST_2.49 ॥ कथं ममोरसि कृतपक्षनिःस्वनः शिलीमुखोऽपतद् इति जल्पति प्रिये । निवृत्य किं किम् इदम् इति ब्रुवाणया ससाध्वसं कुपितम् अलोकि कान्तया ॥ ST_2.49a ॥ यथोत्तरं वलीयांस इत्य् उपायाः प्रसादने । आद्यास् त्रयो घनं कार्या विदग्धैः पश्चिमाः क्वचित् ॥ ST_2.50 ॥ नातिखेदयितव्योऽयं प्रियः प्रमदया क्वचित् । मानश् च विरलः कार्यः प्रणामोत्सवसिद्धये ॥ ST_2.51 ॥ इत्य् उपायान् प्रयुञ्जीत नायिकापि प्रियं प्रति । कुलजा नेर्ष्यते किं तु तत्रान्यत्कारणं भवेत् ॥ ST_2.52 ॥ स्नेहं विना भयं न स्यान् नेर्ष्या च प्रणयं विना । तस्मान् मानप्रकारोऽयं द्वयोः प्रेमप्रकाशकः ॥ ST_2.53 ॥ प्रियसुभगदयितवल्लभनाथस्वामीशकान्तचन्द्रमुखाः । दयित मनोरम रमणीजीवित इत्य् आदि नाम स्यात् ॥ ST_2.54 ॥ प्रीतौ भर्तरि सुदृशाम् अप्रीतौ पुनर् अमूनि शठधृष्टौ । निर्लज्जदुराचारौ निष्ठुरदुःशीलवानादि ॥ ST_2.55 ॥ गर्वाद् व्यसनत्यागाद् विप्रियकरणाच् च निष्ठुरालापात् । लोभाद् अतिप्रवासात् स्त्रीणां द्वेष्यः प्रियो भवति ॥ ST_2.56 ॥ परदेशं व्रजेद् यस्मिन् कुतश्चित् कारणात् प्रियः । स प्रवास इति ख्यातः कष्टावस्थो द्वयोर् अपि ॥ ST_2.57 ॥ दृष्टं केतकधूलिधूसरम् इदं व्योम क्रमाद् वीक्षिताः कच्चान्ताश् च शिलीन्ध्रकन्दलभृतः सोढाः कदम्बानिलाः । सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान् मुदेवाकुला एतान् अप्य् अधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥ ST_2.57a ॥ (स्क्म् 749) कामं कर्णकटुः कुतोऽतिमधुरः केकारवः केकिनां मेघाश् चामृतधारिणोऽपि विहिताः प्रायो विषस्यन्दिनः । उन्मीलन्नवकन्दलावलिर् असौ सह्याप्य् असह्यायते तत् किं यद् विपरीतम् अत्र न कृतं तस्या वियोगेन मे ॥ ST_2.57b ॥ कार्श्यजागरमालिन्य- चिन्ताद्यं यत्र जायते । अवस्था विविधाः स्त्रीणां मृत्युश् चेद् अवधेः परः ॥ ST_2.58 ॥ अद्यैव यत् प्रतिपदुद्गतचन्द्रलेखा सख्यं त्वया वपुर् इदं गमितं वराक्याः । कृष्णे गते कुसुमसायक तत् प्रभाते बाणावलिं कथय कुत्र विमोक्ष्यसि त्वम् ॥ ST_2.58a ॥ निःश्वासैः सह साम्प्रतं सखि गता वृद्धिं ध्रुवं रात्रयः सार्धं लोचनवारिणा विगलितं यत् प्राक्तनं मे सुखम् । प्राणाशा तनुताम् उपैति च मुहुर् नूनं तनुस्पर्धया कन्दर्पः परम् एक एव विजयी यातेऽपि कान्ते स्थितः ॥ ST_2.58b ॥ नीरागोऽधरपल्लवोऽतिमलिना वेणी दृशौ näjite म्लायद्बालमृणालिकाधवलताम् आलम्बतेऽङ्गच्छविः । इत्थं सुभ्रु विसंस्थुलापि विरहव्यापाद् विमर्दाद् इयं सख्येव स्थिरशोभया दृढतरं प्रत्यङ्गम् आलिङ्गिता ॥ ST_2.58c ॥ किं तत्र नास्ति रजनी किं वा चन्द्रो न सुष्ठुरुचिः । येन सखि वल्लभाम् अपि न स्मरति स मां विदेशरुचिः ॥ ST_2.58d ॥ प्रसर शिशिरामोदं कौन्दं समीर समीरय प्रकटय शशिन्न् आशाः कामं मनोज समुल्लस । अवधिदिवसः पूर्णः सख्यो विमुञ्चत तत्कथां हृदयम् अधुना किञ्चित् कर्तुं ममान्यद् इहेच्छति ॥ ST_2.58e ॥ (स्क्म् 750) इत्य् आदिविरहावस्थाः पुंसोऽपि हि भवन्ति ताः । कन्दर्पशरपाताद्या मा भूवन् वैरिणाम् अपि ॥ ST_2.59 ॥ यत्रैकस्मिन् विपन्नेऽन्यो मृतकल्पोऽपि तद्गतम् । नायकः प्रलपेत् प्रेम्णा करुणोऽअसौ स्मृतो यथा ॥ ST_2.60 ॥ दग्धा स्निग्धवधूविलासकदली वीणा समुन्मूलिता पीता पञ्चमकाकलीकवलिता शीतद्यूतेः कौमुदी । प्लुष्टाः स्पष्ट्मनेकरत्ननिवहा नालं रतेः केवलं कन्दर्पं हरता हरेण भुवनं निःसारम् एतत् कृतम् ॥ ST_2.60a ॥ (स्क्म् 977) वक्त्रं चन्द्रमसा दृशौ मृगगणैः केशाः कलापिव्रजैर् मातङ्गैः स्तनमण्डलं भुजयुगोल्लासो मृणालैर् अपि । सौगन्ध्यं मलयानिलेन बलिना तन्वी विभज्येति सा सर्वैर् निष्करुणैर् हृता ध्रुवम् अहो दैवेन किंचिन् न मे ॥ ST_2.60b ॥ इयतीं सुभगावस्थां गतोऽसि यस्याः कृते स्मरातङ्कात् । मूर्च्छां हरामि सा तव गतपुण्या नयनसलिलेन ॥ ST_2.60c ॥ पाशो विपाशित उपाहित एष सान्द्रः कर्पूररेणुर् upagƬham उरो नताङ्गि । पापेन येन गमितेति दशाम् अमुष्मिन् मूर्छाविरामललितं मयि धेहि चक्षुः ॥ ST_2.60d ॥ ग्लानो मुक्ताश्रुर् उद्विग्नः स्रस्ताङ्गो मुक्तचेतनः । सचिन्तो दैन्यभाग् अस्मिन्न् एवं प्रायो जनो भवेत् ॥ ST_2.61 ॥ केषांचित् करुणभ्रान्तिः कारुण्याद् अत्र जायते । एतस्य मिथुनावस्थां विस्मृत्य रतिमूलजाम् ॥ ST_2.62 ॥ स्त्रीपुंसयोर् भवेद् एष सापेक्षः संगमे पुनः । शृङ्गारवचनप्रायः करुणः स्यात् स चान्यथा ॥ ST_2.63 ॥ तस्माच् छृङ्गार एवायं करुणेनानुमोदितः । सौन्दर्यं सुतरां धत्ते निबद्धो विरलं बुधैः ॥ ST_2.64 ॥ कारुर् दासी नटी धात्री प्रातिवेश्या च शिल्पिनी । बाला प्रव्रजिता चेति स्त्रीनां ज्ञेयः सखीजनः ॥ ST_2.65 ॥ कलाकौशलम् उत्साहो भक्तिश् चित्तज्ञता स्मृतिः । माधुर्यं नर्मविज्ञानं वाग्मिता चेति तद्गुणाः ॥ ST_2.66 ॥ विनोदो मण्डनं शिक्षो- [u]पालम्भोऽथ प्रसादनम् । सङ्गमो विरहाश्वासः सखीकर्मेति तद् यथा ॥ ST_2.67 ॥ मया कोऽयं मुग्धे कथय लिखितः सत्वरसखी वचः श्रुत्वेत्य् उच्चैर् विनिहितदृशा चित्रफलके । न वक्तुं तन्वङ्ग्या शकितम् अथ चोद्दामविदलत् कदम्बाकारेण प्रिय इति समाख्यायि वपुषा ॥ ST_2.67a ॥ प्रत्यङ्गं प्रति कर्म नर्मपरया k­tvÃdhirƬhaæ स्मरा दौत्सुक्यं प्रविलोक्य मोहनविधौ चातुर्यम् आलोक्य च । सद्यो यावकमण्डनं न रचितं पादे कुरङ्गीदृशा स्मेरान्ता विशदच्छदे च शयने दृष्टिः समारोपिता ॥ ST_2.67b ॥ (स्क्म् 1092) नीरन्ध्रं परिरभ्यते प्रियतमो भूयस्तरां चुम्ब्यते तद् bìhaæ क्रियते यद् अस्य रुचितं चाटूच्चकैस् तन्यते । सख्या मुग्धवधूर् इयं रतिविधौ यत्नेन संशिक्षिता न्रिभ्रान्तं गुरुणा पुनः शतगुणं पुष्पेषुणा कारिता ॥ ST_2.67c ॥ सुभग भगवता हृद्ये तस्या ज्वलत्स्मरपावकेऽप्य् अभिनिवेशता प्रेमाधिक्यं चिरात् प्रकटीकृतम् । तव तु हृदये शीतेऽप्य् एवं सदैव सुखाप्तये मम सहचरी सा निःस्नेहा मनाग् अपि न स्थिता ॥ ST_2.67d ॥ कोऽयं विमुञ्च कुरु नाथ वचो मदीयम् आश्वासय स्मरकृशानुकृशां कृशाङ्गीम् । एकाकिनी कठिनतारकराजकान्त्या पञ्चत्वम् आशु ननु यास्यति सा वराकी ॥ ST_2.67e ॥ अमुं दधेऽंशुकम् अहम् अत्र पादपे युवाम् अलं निभृतम् इहैव तिष्ठताम् । रहःस्थयोर् इदम् अभिधाय कामिनोः स्वयं ययौ निपुणसखी लतान्तरम् ॥ ST_2.67f ॥ स्फुरति यद् इदम् उच्चैर् लोचनं तन्वि वामं स्तनतटम् अपि धत्ते cÃruromäcamÃlÃm / कलयति च यदन्तःकम्पतामूरुकाण्डं ननु वदति तद् अद्य प्रेयसा संगमं ते ॥ ST_2.67g ॥ इत्य् आदि विविधं सख्यो व्यापारं कुर्वते सदा । योषितां मन्त्रसर्वस्व- निधानकलशोपमाः ॥ ST_2.68 ॥ इत्थं विरचनीयोऽयं शृङ्गारः कविभिः सदा । अनेन रहितं काव्यं प्रायो नीरसम् उच्यते ॥ ST_2.69 ॥ इत्थं विचार्य प्रचुरप्रयोगा न्योऽमुं निबध्नाति रसं रसज्ञः । तत्काव्यम् आरोप्य पदं विदग्ध वक्त्रेषु विश्वं परिबम्भ्रमीति ॥ ST_2.70 ॥ इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे विप्रलम्भो नाम द्वितीयः परिच्छेदः । तृतीय परिच्छेदः विकृताङ्गवचःकृत्य- वेषेभ्यो जायते रसः । हास्योऽयं हासमूलत्वात् पात्रत्रयगतो यथा ॥ ST_3.1 ॥ किञ्चिद्विकसितैर् गण्डैः किञ्चिद् विस्फारितेक्षणैः । किञ्चिद्लक्ष्यद्विजैः सोऽयम् उत्तमानां भवेद् यथा ॥ ST_3.2 ॥ पाणौ कङ्कणम् उत्फणः फणिपतिर् नेत्रं ज्वलत्पावकं कण्ठः कुण्ठितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् । गौरीलोचनलोभनाय सुभगो वेषो वरस्येति मे गण्डोल्लासविभावितः पशुपतेर् हासोद्गमः पातु वः ॥ ST_3.2a ॥ (स्क्म् 36) मध्यमानां भवत्य् एष विवृताननपङ्कजः । नीचानां nipatadbëpa÷ श्रूयमाणध्वनिर् यथा ॥ ST_3.3 ॥ मुग्धे त्वं सुभगे न वेत्सि मदनव्यापारम् अद्यापि तं नूनं ते जलजैषिणायम् अलिना दृष्टो न भर्ताधरः । सख्यैवं हसितं वधूं प्रति तथा सानन्दम् आविर्भवद् वक्त्रान्तर्गतसीधुवासरसिकैर् भृङ्गैर् यथा धावितम् ॥ ST_3.3a ॥ त्यक्त्वा गुञ्जफलानि मौक्तिकमयी भूषा स्तनेष्व् आहिता स्त्रीणां कष्टम् इदं कृतं सरसिजं कर्णे न बर्हिच्छदम् । इत्थं नाथ तवारिधाम्नि शवरैर् आलोक्य चित्रस्थितिं बास्पार्द्रीकृतलोचनैः स्फुटरवं दारैः समं हस्यते ॥ ST_3.3b ॥ अस्मिन् सखीकराघात- नेत्रोल्लासाङ्गवर्तनम् । नासाकपोलविस्पन्दो मुखरागश् च जायते ॥ ST_3.4 ॥ शोकात्मा करुणो ज्ञेयः प्रियभृत्यधनक्षयात् । तत्रेत्थं नायको दैव- हतः स्याद् दुःखभाजनम् ॥ ST_3.5 ॥ भर्ता संगर एव मृत्युवसतिं प्राप्तः समं बन्धुभिर् यूनां कामम् इयं दुनोति च मनो वैधव्यभावाद् वधूः । बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा जीवामीति महीपते प्रलपति त्वद्वैरिसीमन्तिनी ॥ ST_3.5a ॥ भूपातो दैवनिन्दा च रोदनं दीननिःस्वनः । ÓarÅratìanaæ मोहो वैवर्ण्यं चात्र जायते ॥ ST_3.6 ॥ क्रोधात्मको भवेद् रौद्रः प्रतिशत्रून् अमर्षतः । रक्षःप्रायो भवेद् अत्र नायकोऽत्युग्रविग्रहः ॥ ST_3.7 ॥ यः प्राणापहतिः कृता मम पितुः क्षुद्रैर् युधि क्षत्रियै रामोऽहं रमणीर् विहाय बलवन् निःशेषम् एषां हठात् । भास्वत्प्रौढकुठारकोटिघटनाकाण्डत्रुटत्कन्धरा स्रोतोऽन्तःस्रुतविस्रशोणितभरैः कुर्यां क्रुधां निर्वृतिम् ॥ ST_3.7a ॥ मुखरागायुधोत्क्षेप- स्वेदकम्पाधरग्रहाः । शक्तिशंसा कराघातो भ्रुकुटी चात्र जायते ॥ ST_3.8 ॥ उत्साहात्मा भवेद् वीरो दयादानाजिपूर्वकः । त्रिविधो नायकस् तत्र जायते सत्त्वसंयुतः ॥ ST_3.9 ॥ गाम्भीर्यौदार्यसौन्दर्य- शौर्यधैर्यादिभूषितः । आवर्जितजनो जन्य- nirvyƬhaprau¬havikrama÷ // ST_3.10 // अयि विहङ्ग वराक कपोतकं विमृज धेहि धृतिं मम मेदसा । शिबिर् अहं भवता विदितो न किं सकलसत्त्वसमुद्धरणक्षमः ॥ ST_3.10a ॥ सुखितोऽसि हरे नूनं भुवनत्रयमात्रलब्धितोषेण । बलिर् अर्थितदोऽस्मि यतो न याचितः किंचिद् अप्य् अधिकम् ॥ ST_3.10b ॥ यत्रैरावणदन्ततीव्रमुसलैर् एरण्डकाण्डायितं वज्रेणापि विकीर्णवह्निततिना मार्णालनालायितम् । मद्वक्षस्य् अवलम्ब्य किंचिद् अधुना तद् विस्मृतं वज्रिणा युद्धं यद्य् अवलम्बते स तु पुनः सज्जोऽस्म्य् अहं रावणः ॥ ST_3.10c ॥ dh­tigarvauddhatyamatism­tiromäcà भवन्ति चामुष्मिन् । विविधा वाक्यक्षेपाः सोत्साहामर्षवेगाश् च ॥ ST_3.11 ॥ भयानको भयस्थायि- भावोऽसौ जायते रसः । शब्दादेर् विकृताद् वोढं बालस्त्रीनीचनायकः ॥ ST_3.12 ॥ श्रुत्वा तूर्यनिनादं द्वारे भयचकितललितबाहुलतः । धन्यस्य लगति कण्ठे मुग्धशिशुर् धूलिधूसरितः ॥ ST_3.12a ॥ प्रणयकलहसङ्गान् मन्युभाजा निरस्तः प्रकटितचटुकोटिः पादपद्मानतोऽपि । नवजलधरगर्जेर् भीतयासौ कयाचित् त्रुटिततरलहारं सस्वजे प्राणनाथः ॥ ST_3.12b ॥ कम्पोपरुद्धसर्वाङ्गैर् गलत्स्वेदोदबिन्दुभिः । त्वदारब्धैर् महीनाथ वैरिभिर् वनितायितम् ॥ ST_3.12c ॥ वैवर्ण्यम् अश्रु संत्रासो हस्तपादादिकम्पनम् । स्वेदास्यशोषदिक्प्रेक्षा- संभ्रमाश् च प्रकीर्तिताः ॥ ST_3.13 ॥ जुगुप्साप्रकृतिर् ज्ञेयो बीभत्सोऽहृद्यदर्शनात् । श्रवणात् कीर्तनाद् वापि पूत्य् आदिविषयाद् यथा ॥ ST_3.14 ॥ लुठत्कृमिकलेवरं स्रवदसृग्वसावासितं विशीर्णशवसंततिप्रसरदुग्रगन्धान्वितम् । भ्रमत्प्रचुरपत्रिकं त्रिकविवर्तिनृत्यक्रिया प्रवीणगुणकौणपं परिबभौ परेताजिरम् ॥ ST_3.14a ॥ नासाप्रच्छादनं वक्त्र- कूणनं गात्रसंवृतिः । निष्ठीवनादि चात्र स्याद् उद्वेगाद् उत्तमेष्व् अपि ॥ ST_3.15 ॥ विस्मयात्माद्भुतो ज्ञेयो रसो रसविचक्षणैः । मायेन्द्रजालदिव्यस्त्री- विपिनाद्युद्भवो यथा ॥ ST_3.16 ॥ सत्यं हृता त्वया हंस वनितानाम् इयं गतिः । भ्रमन्त्य् एतास् तथाप्य् एतद् इन्द्रजालं तद् अद्भुतम् ॥ ST_3.16a ॥ गद्गदः साधुवादश् च स्वेदः पुलकवेपथू । दृष्टेर् निशलतारत्वं विकासश् चात्र जायते ॥ ST_3.17 ॥ सम्यग् ज्ञानोद्भवः शान्तः समत्वात् सर्वजन्तुषु । गतेच्छो नायकस् तत्र तमोरागपरिक्षयात् ॥ ST_3.18 ॥ धनम् अहरहर् दत्तं स्वीयं यथार्थितम् अर्थिने कृतम् अरिकुलं नारीशेषं स्वखड्गविजृम्भितैः । प्रणयिनि जने रागोद्रिक्ते रतिर् विहिता चिरं किम् अपरम् अतः कर्तव्यं नस् तनाव् अपि नादरः ॥ ST_3.18a ॥ निरालम्बं मनो ह्य् अत्र bìham आत्मनि तिष्ठति । सुखे नेच्छा तथा दुःखेऽप्य् उद्वेगो नात्र जायते ॥ ST_3.19 ॥ अष्टाव् अमी रसाः पूर्वं ये प्रोक्तास् तत्र निश्चितम् । प्रत्यनीकौ रसौ द्वौ द्वौ तत्सम्पर्कं विवर्जयेत् ॥ ST_3.20 ॥ शृङ्गारबीभत्सरसौ तथा वीरभयानकौ । रौद्राद्भुतौ तथा हास्य- करुणौ वैरिणौ मिथः ॥ ST_3.21 ॥ हास्यो भवति शृङ्गारात् करुणो रौद्रकर्मतः । अद्भुतश् च तथा वीराद् बीभत्साच् च भयानकः ॥ ST_3.22 ॥ यौ जन्यजनकाव् एतौ रसाव् उक्तौ मनीषिभिः । युक्त्या कृतोऽपि संभेदस् तयोर् bìhaæ न दुष्यति ॥ ST_3.23 ॥ केचिद् रसविभागेषु भावाः पूर्वं प्रदर्शिताः । स्वातन्त्र्येणेह कीर्त्यन्ते रम्यास् ते कृतिनां मताः ॥ ST_3.24 ॥ रत्यादय इमे भावा रसाभिप्रायसूचकाः । पञ्चाशत्स्थायिसंचारि- सात्त्विकास् तान् निबोधत ॥ ST_3.25 ॥ शृङ्गारादिरसेष्व् एव भावा रत्यादयः स्मृताः । प्रत्येकं स्थैर्यतोऽन्ये च तर्यस्त्रिंशच्चराः स्मृताः ॥ ST_3.26 ॥ प्रायोऽनवस्थिते चित्ते भावाः संकीर्णसंभवाः । बाहुल्येन निगद्यन्ते तथाप्य् एते यथा स्थिताः ॥ ST_3.27 ॥ शङ्कासूया भयं ग्लानिर् व्याधिश् चिन्ता स्मृतिर् धृतिः । औत्सुक्यं विस्मयो हर्षो vrŬonmÃdo मदस् तथा ॥ ST_3.28 ॥ विषादो जडता निद्रा- [a]वहित्थं चापलं स्मृतिः । इति भावाः प्रयोक्तव्या ӭङ्गारे व्यभिचारिणः ॥ ST_3.29 ॥ श्रमश् चपलता निद्रा स्वप्नो ग्लानिस् तथैव च । शङ्कासूयावहित्थं च हास्ये भावा भवन्त्य् अमी ॥ ST_3.30 ॥ दैन्यं चिन्ता तथा ग्लानिर् निर्वेदो जडतास्मृतिः । व्याधिश् च करुणे ज्ञेया भावा भावविशारदैः ॥ ST_3.31 ॥ हर्षोऽसूया तथा गर्व उत्साहो मद एव च । चापल्यम् उग्रता वेगो रौद्रे भावाः प्रकीर्तिताः ॥ ST_3.32 ॥ अमर्षः प्रतिबोधश् च वितर्कोऽथ मतिर् धृतिः । क्रोधोऽसूयाश्रु संमोह आवेगो रोमहर्षणम् ॥ ST_3.33 ॥ गर्वो मदस् तथोग्रत्वं भावा वीरे भवन्त्य् अमी । संत्रासो मरणं चैव वचनीयं भयानके ॥ ST_3.34 ॥ अपस्मारो विषादश् च भयं वेगो मतिर् मदः । उन्मादश् चेति विज्ञेया भावा बीभत्ससंभवाः ॥ ST_3.35 ॥ आवेगो जडता मोहो विस्मयो हर्षणं मतिः । इति भावान् निबध्नन्ति रसेऽस्मिन्न् अद्भुते बुधाः ॥ ST_3.36 ॥ एवं संचारिणो भावा ज्ञेयाः प्रतिरसं स्थिताः । सात्त्विकास् तु भवन्त्य् एते सर्वे सर्वरसाश्रयाः ॥ ST_3.37 ॥ या नृत्यगीतप्रमदोपभोग वेषाङ्गसङ्कीर्तनचारुबन्धा । माधुर्ययुक्ताल्पसमासरम्या वाणी स्मृतासाव् इह कैशिकीति ॥ ST_3.38 ॥ शृङ्गारहास्यकरुण- रसानां परिवृद्धये । एषा वृत्तिः पर्योक्तव्या प्रयत्नेन बुधैर् यथा ॥ ST_3.39 ॥ सौन्दर्यं ÓaÓalächanasya कविभिर् मिथ्यैव तद् वर्ण्यते सौभाग्यं क्व नु पङ्कजस्य रजनीसंभोगभग्नत्विषः । इत्य् आलोच्य चिराय चारु रुचिमन्त्रस्यत्कुरङ्गीदृशो वीक्षेते नवयौवनोन्नतमुखौ मन्ये स्तनावाननम् ॥ ST_3.39a ॥ हस्तेषुः कुसुमायुधस्य ललितं रागश्रियो लोचनं सौभाग्यैकगृहं विलासनिकषो वैदग्ध्यसिद्धिध्वजः । साक्षीदं मदबान्धवस्य निभृतं कस्यापि लीलानिधेः कक्षान्तर्नखमण्डनं सखि नवं प्रच्छाद्यतां वाससा ॥ ST_3.39b ॥ samullasatkäcanakuï¬alojjvala प्रभापि तापाय बभूव येष्व् अलम् । विलासिनीरम्यमुखाम्बुजन्मसु प्रजज्वलुस् तेष्व् अकृशाः कृशानवः ॥ ST_3.39c ॥ या चित्रयुद्धभ्रमशस्त्रपात mÃyendrajÃlaplutilÃÇghitìhyà / ojasvigurvak«arabandhagìhà ज्ञेया बुधैः सारभटीति वृत्तिः ॥ ST_3.40 ॥ रौद्रे भयानके चैव बीभत्से च विचक्षणैः । काव्यशोभाकरी वृत्तिर् इयम् इत्थं प्रयुज्यते ॥ ST_3.41 ॥ शस्त्रोद्दारितकुम्भिकुम्भविगलद्रक्ताक्तमुक्ताफलं स्फारस्फूर्जितकान्तिकल्पितबृहच्चञ्चच्चतुष्कायितम् । krodhoddhÃvitadhÅradhoraïalasaatkha¬gÃgram उग्राग्रहं युद्धं सिद्धवधूगृहीतसुभटं जातं तदा दुर्धरम् ॥ ST_3.41a ॥ नायं गर्जिरवो गभीरपरुषं तूर्यं तदीयं त्व् इदं नैते भीमभुजङ्गभोगरुचयो मेघा इमे तद्रजाः । इत्थं नाथ नवाम्बुवाहसमये त्वत्सैन्यशङ्काकुला म्लायद्वक्त्ररुचो विरोधिवनितास्त्रस्यन्ति नश्यन्ति च ॥ ST_3.41b ॥ पिबन्न् असृक् स्वदन् मांसम् आकर्षन्न् अन्त्रमालिकाम् । कबन्धसङ्कुले क्रोष्टा भ्रमत्य् एष महारणे ॥ ST_3.41c ॥ हर्षप्रधानाधिकसत्त्ववृत्तिस् त्यागोत्तरोदारवचोमनोज्ञा । आश्चर्यसंपत्सुभगा च या स्यात् सा सात्वती नाम मतात्र वृत्तिः ॥ ST_3.42 ॥ nÃtigƬhÃrthasaæpatti÷ श्रव्यशब्दमनोरमा । वीरे रौद्रेऽद्भुते शान्ते वृत्तिर् एषा मता यथा ॥ ST_3.43 ॥ लक्ष्म्यास् त्वं जनको निधिश् च पयसां निःशेषरत्नाकरो मर्यादानिरतस् त्वम् एव जलधे ब्रूतेऽत्र कोऽन्यादृशम् । किं त्व् एकस्य गृहं गतस्य बडवावह्नेः सदा तृष्णया क्लान्तस्योदरपूरणेऽपि न सहो यत् तन् मनाङ् मध्यमम् ॥ ST_3.43a ॥ स्फारितोत्कटकठोरतारकाकीर्ण वह्निकणसंततिः क्रुधा । दुर्निमित्ततडिदाकृतिर् बभौ दृष्टिर् इष्टसमरांशुमालिनः ॥ ST_3.43b ॥ अत्यद्भुतं नराधिप तव कीर्तिर् धवलयन्त्य् अपि जगन्ति । रक्तान् करोति सुहृदो मलिनयति च वैरिवदनानि ॥ ST_3.43c ॥ निवृत्तविषयासङ्ग- मधुना सुचिराय मे । आत्मन्य् एव समाधानं मनः केवलम् इच्छति ॥ ST_3.43d ॥ प्रधानपुरुषप्राया सद्वक्रोक्तिनिरन्तरा । भारतीयं भवेद् वृत्तिर् वीरहास्याद्भुताश्रया ॥ ST_3.44 ॥ जन्मदेहवधबन्धनादिकं तुल्यम् एतद् इतरैः समं सताम् । यत् तथापि विपुलाचलाः श्रियः साहसैकपरतात्र कारणम् ॥ ST_3.44a ॥ यशोदाकृतरक्षस्य शासितुर् भुवनद्रुहाम् । बाल्ये निभृतगम्भीरो हरेर् हासः पुनातु वः ॥ ST_3.44b ॥ निर्भयोऽप्य् एष भूपालस् तद् ददाति द्विषां युधि । असत् तेषु यशः शुभ्रम् आदत्ते चेदम् अद्भुतम् ॥ ST_3.44c ॥ इत्य् आदि रम्याः प्रविलोक्य वृत्तीर् दृष्ट्वा निबन्धांश् च महाकवीनाम् । आलोक्य वैचित्र्यम् इदं विदध्यात् काव्यं कविः सज्जनचित्तचौरम् ॥ ST_3.45 ॥ विरसं प्रत्यनीकं च दुःसन्धानरसं तथा । नीरसं पात्रदुष्टं च काव्यं सद्भिर् न शस्यते ॥ ST_3.46 ॥ विहाय जननीमृत्यु- शोकं मुग्धे मया सह । यौवनं मानय स्पष्टम् इत्यादि विरसं मतम् ॥ ST_3.47 ॥ प्रबन्धे नीयते यत्र रस एको निरन्तरम् । महतीं वृद्धिम् इच्छन्ति नीरसं तच् च केचन ॥ ST_3.48 ॥ नखक्षतोच्छलत्पूति- प्लुतगण्डस्थलं रतौ । पिबामि वदनं तस्याः प्रत्यनीकं तद् उच्यते ॥ ST_3.49 ॥ ताम् एवानुचितां गच्छ ज्वलिता त्वत्कृते तु या । किं ते कृत्यं मया धूर्त दुःसन्धानरसं त्व् इदम् ॥ ST_3.50 ॥ दुर्जनो दयितः कामं मनो म्लानं मनोभवः । कृशो वियोगतप्तायास् तस्या इत्य् आदि नीरसम् ॥ ST_3.51 ॥ मुग्धा व्याजं विना वेश्या कन्येयं निपुणा रतौ । कुलस्त्री सर्वदा धृष्टा पात्रदुष्टं त्व् इदं मतम् ॥ ST_3.52 ॥ अन्येष्व् अपि रसेष्व् एते दोषा वर्ज्या मनीषिभिः । यत् सम्पर्कान् न यात्य् एव काव्यं रसपरम्पराम् ॥ ST_3.53 ॥ इति मया कथितेन पथामुना रसविशेषम् अशेषम् उपेयुषा । ललितपादपदासदलङ्कृतिः कृतधियाम् इह वाग्वनितायते ॥ ST_3.54 ॥ शृङ्गारतिलको नाम ग्रन्थोऽयं ग्रथितो मया । व्युत्पत्तये निषेवन्तु कवयः कामिनश् च ये ॥ ST_3.55 ॥ कान्या काव्यकथा कीदृग् वैदग्धी को रसागमः । किं गोष्ठीमण्डनं हन्त शृङ्गारतिलकं विना ॥ ST_3.56 ॥ त्रिपुरवधाद् एव गताम् उल्लासम् उमां समस्तदेवनताम् । शृङ्गारतिलकविधिना पुनर् अपि रुद्रः प्रसादयति ॥ ST_3.57 ॥ इति श्रीरुद्रभट्टविरचिते शृङ्गारतिलकाभिधाने काव्यरसालङ्कारे हास्यादिरसनिरूपणं नाम तृतीयः परिच्छेदः ।