Ruyyaka: Sahrdayalila based on the ed. KÃvyamÃlà 5, 1888, pp. 157-160 Input by Somadeva Vasudeva ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीमताम् उत्कर्षपरिज्ञानाद् वैदग्ध्येन सहृदयत्वान् नागरिकतासिद्धिः । युवत्यादीनाम् उत्कर्षो देहे\var{dehe\lem \ed; deha# \ka} गुणालङ्कारजीवितपरिकरेभ्यः । तत्र शोभाविधायिनो धर्मा गुणाः । 1ab: रूपं वर्णः प्रभा राग & आभिजात्यं विलासिता 1cd: लावण्यं लक्षणं छाया & सौभाग्यं चेत्य् अमी गुणाः अवयवानां rekhÃspëÂyaæ रूपं । गौरतादिधर्मविशेषो वर्णः । काचकाच्यरूपा\var{kÃcakÃcya#\lem \ed; kÃcakacya# \kha} रविवत्कान्तिः प्रभा । नैसर्गिक\var{naisargika#\lem \ed; naisargika÷ \kha}स्मेरत्वमुखप्रसादादिः सर्वेषाम् एव चक्षुर्बन्धको धर्मो रागः । कुसुमधर्मा मार्दवादिर् लालनादिरूपः स्पर्शविशेषः पेशलताख्य आभिजात्यम् । अङ्गोपाङ्गानां यौवनोद्भेदी मन्मथवासनाप्रयुक्तः कटाक्षादिवद्विभ्रमाख्यश् चेष्टाविशेषो विलासिता । तरङ्गिद्रवस्वभावाप्यायिनेत्रपेयव्यापिस्निग्धमधुर इव पीतिमोत्कर्षैकसार इव पूर्णेन्दुवदाह्लादको धर्मः संस्थानमुग्धिमव्यङ्ग्यो लावण्यम् । अङ्गोपाङ्गानाम् असाधारणशोभाप्राशस्त्यहेतुर् औचित्यात्मा स्थायी धर्मो लक्षणम् । तस्य युक्तप्रमाणतादोषस्पर्शस्निग्धवक्त्रनियतलोमाङ्गसुश्लिष्टसंधानतानाहपरिणाहौचित्यचक्रपद्मादिलेखाङ्कनायोगेभ्यः प्रसिद्धाङ्गपूर्णतादोषवैकल्यधर्मसौन्दर्यप्रमाणौचित्यलोकाप्रसिद्धविशिष्टाङ्गयोगाख्याः क्रमेण षड् भेदाः । अग्राम्यतया वक्रिमत्वख्यापिनी ताम्बूलपरिधाननृत्तभणितिगमनादिस्थानकेषु सूक्ष्मा भङ्गिश् छाया । स्फुरल्लक्ष्म्युपभोगपरिमलादिगम्यो ऽन्तःसारो रञ्जकतया वशीकर्ता सहृदयसंवेद्यधर्मभेदश् च सौभाग्यम् । तत्राद्ये स्मरमदपुलकादयो भेदाः अन्त्ये तु मणित+रूप+परिभोग+अधर+आस्वाद+सौरभ+आदिभिर् युगपद्+रसवत्त्वात् पञ्च+इन्द्रिय+सुख+लाभः ॥ इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां गुणोल्लेखः प्रथमः 2ab: रत्नं हेमांशुके माल्यं & मण्डनद्रव्ययोजने 2cd: प्रकीर्णं चेत्य् अलङ्काराः & सप्तैव्[ऐ]ते मया मताः तत्र वज्र+मुक्ता+पद्मराग+मरकत+इन्द्रनील+वैदूर्य+पुष्पराग+कर्केतन+पुलक+रुधिर+अक्ष+भीष्म+स्फटिक+प्रवाल+रूपाणि त्रयोदश रत्नानि । हेम नवधा । जाम्बूनद+शातकौम्भ+हाटक+वैणव+शृङ्गी+शुक्तिज+जातरूप+रसविद्ध+आकर+उद्गत+भेदात् । चतुर्धा रत्न+हेम+मयः, आवेध्य+निबन्धनीय+प्रक्षेप्य+आरोप्य+भेदात् । तत्र tìÅ+कुण्डल+श्रवण+वालिक+आदिर् आवेध्यः । अङ्गद+श्रोणीसूत्र+मूर्धमणि+शिखादृढिका+आदिर् निबन्धनीयः । ऊर्मिका+कटक+मञ्जीर+सदृशः प्रक्षेप्यः । %folded, twisted (linked?), post-like/anklet-like? प्रालम्ब+मालिका+आहार+नक्षत्रमाला+प्रभृतिर् आरोप्यः । चतुर्धा+अंशुक+मयः । त्वक्+फल+क्रिमि+रोमजत्वात् क्रमेण क्षौम+कार्पास+कौशेय+राङ्कव+आदिभेदात् । पुनस् त्रिधा, निबन्धनीय+प्रक्षेप्य+आरोप्य+वैचित्र्यात् । तत्र निबन्धनीयः शिरः+शाटक+जघन+वसन+आदिः । प्रक्षेप्यः कञ्चुलिक+आदिः । आरोप्य उत्तरीय+पट+आदिः । सर्वस्य+ अस्य+ अनेकविधत्वं वर्ण+विच्छित्ति+नानात्वात् । ग्रथित+अग्रथित+वशाद् द्विविधः सन्न् अष्टधा माल्य+मयः । वेष्टित+वितत+संघाट्य+ग्रन्थिमद्+अवलम्ब+मुक्तक+मञ्जीर+स्तबक+लक्षण+माल्य+भेदेन । तत्र+ उद्वर्तितं वेष्टितम् । पार्श्वतो विस्तारितं विततम् । बहुभिः पुष्पैः समूहेन रचितं संघात्यम् । अन्तरान्तरा विषमं ग्रन्थिमत् । स्पष्टोम्भितम् (?) अवलम्भम् । केवलं मुक्तकः । अनेक+पुष्प+मयी लता मञ्जरी । कुसुम+गुलुच्छं स्तबकः । तस्य+ आवेध्य+आदयो ऽपि चत्वारो भेदाः । कस्तूरी+कुङ्कुम+चन्दन+कर्पूर+अगुरु+कुलक+दन्तसम+पटवास+सहकार+तैल+ताम्बूल+अलक्त+käjana+गोरोचन+आदि+निर्वृत्तो मण्डन+द्रव्य+मयः । भ्रू+घटना+अलक+रचना+धम्मिल्ल+बन्धन+आदिर् योजनामयः । द्विधा प्रकीर्ण+मयः, जन्य+निवेश्य+भेदेन । श्रम+जल+मधु+मद+आदि+जन्यः । दूर्व+अशोक+पल्लव+यव+अङ्कुर+रजत+त्रपु+शङ्ख+ताल+दल+दन्त+पत्त्रिका+मृणाल+वलय+कर+krŬanaka+आदिर् निवेश्यः । एतत् समवायो वेषः । स च देश+काल+प्रकृति+अवस्था+सात्म्येन । एतेषां विच्छित्या यथा+आस्थान+निवेशन+परभाग+लाभाद् रामणीयक+वृद्धिः ॥ इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायाम् अलङ्कारोल्लेखो द्वितीयः । शोभायास्+ अनुप्राणकं यौवन+आख्यं जीवितम् । बाल्य+अनन्तरम् गात्राणां वैपुल्य+सौष्ठव+विभक्तता+विधायी स्फुटित+dìima+उपमः स्मर+वसतिर् अवस्था+भेदो यौवनम् । तस्य वयः+संधिर् आरम्भः । मध्यं तु प्रौढि+कालः । प्रथमे धम्मिल्ल+रचना+अलक+भङ्ग+नीवि+नहन+दन्त+परिकर्म+परिष्करण+दर्पण+ईक्षण+पुष्प+उच्चय+माल्य+उम्भन+जल+krŬÃ+द्यूत+अश्लील+च्छेक+भणिति+अनिमित्त+लज्जा+अनुभाव+शृङ्गार+शिक्षा+आदय आवर्तमानाश् चेष्टाः । अन्त्ये तु शृङ्गार+अनुभाव+तारतम्यं श्रेयः ॥ इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां जीवितोल्लेखस् तृतीयः । शोभायास्+ आराद् उपकारकत्वाद् व्यञ्जकः परिकरः । तस्य चेतन+अचेतनयोः स्थाणु+चलयोः प्रत्येकं श्लिष्ट+संनिहित+मात्र+रूपत्वेन+ अष्टविधत्वम् । उत्सङ्ग+उपासीन+कान्त+हय+परिवार+वातायन+वितान+नौ+च्छत्र+आदीनि दर्शनानि । तानि द्विधा, व्यस्त+समस्त+भेदात् । एवं शोभा+समुत्पादक+समुद्दीपक+अनुप्राणक+व्यञ्जकाः क्रमाद् गुण+अलङ्कार+जीवित+परिकराः । एवं परस्पर+उपकरकत्वाद् इतरेतर+अनुग्राहकत्वं सिद्धम् । इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां परिकरोल्लेखश् चतुर्थः ॥ समाप्तेयं सहृदयलीला ॥