Abhinanda:
Ramacaritamahakavya, 1-3 (to be continued)

Based on the edition by K.S. Ramaswami Sastri Siromani:
Ramacarita of Abhinanda. Baroda: Oriental Institute, 1930.
Gaekwad's Oriental Series No. XLVI.


E-text prepared by Harunaga Isaacson


TEXT IN PAUSA (sentence Sandhi resolved)





THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf









prathamas+sargas+

atha mālyavatas+prasthe kākutsthasya viyoginaḥ &
durnivārāśrusaṃvegas+jagāma jaladāgamaḥ // Rc_1.1 //

śaśāma vṛṣṭis+meghānām+utsaṅge tasya bhūbhṛtaḥ &
virarāma na rāmasya dhārāsantatis+aśruṇaḥ // Rc_1.2 //

itas+tatas+pariṇatim+bheje barhiṇakūjitam &
hā priye rājaputri+iti na rāmaparidevitam // Rc_1.3 //

kā+api+abhikhyā virajasos+sūryācandramasos+abhūt &
dāśarathyos+tathā+eva+āsīt+ayogopahatā ruciḥ // Rc_1.4 //

nirmalendu nabhas+reje vikacābjam+babhau saraḥ &
param+paryaśruvadanau mamlaturbhrātarāvubhau // Rc_1.5 //

smartavyakalikājālam+jajñe kuṭajakānanam &
āsīt+tathā+eva tu manas+rāmasya+utkalikākulam // Rc_1.6 //

prapede punar+udbhedas+śucinā kacchaketakaiḥ &
upakriyāyās+sadṛśam+na+ārebhe ravisūnunā // Rc_1.7 //

ākṛṣṭamālatīgandhas+siṣeve rāghavam+marut &
ānītamaithilīvārtas+tam+ārtam+na tu mārutiḥ // Rc_1.8 //

rāmāya pūrāpagamavyaktoddeśās+cakāśire &
āste+asmāsu na sītā+iti śaṃsantyas+iva nimnagāḥ // Rc_1.9 //

yadārdravirahas+rāmas+prāpitas+prāṇasaṃśayam &
nūnam+tena+anutāpena jagmus+jaladarājayaḥ // Rc_1.10 //

dyaus+muktameghāvaraṇā savitarkonmukham+muhuḥ &
yayāce sārasarutais+vicāram+iva rāghavam // Rc_1.11 //

diśas+dadṛśire tena stenam+tam+parimārgatā &
mārgadānāparādhinyas+gatās+dūram+bhayāt+iva // Rc_1.12 //

tasya+ākṛtiviśeṣasya viśeṣāt+kaṣṭam+īdṛśam &
kacchās+kāśacchalāt+ūhus+iti+iva palitāgamam // Rc_1.13 //

paśyantyās+iva kaṣṭām+tām+avasthām+maithilīpateḥ &
śuṣkapaṅkacayavyājāt+vidadre hṛdayam+bhuvaḥ // Rc_1.14 //

vṛṣṭivicchedajātena tānavena+asamāptinā &
prapedire jaladharās+tasya sabrahmacāritām // Rc_1.15 //

yayau virahasaṃvartas+padminīrājahaṃsayoḥ &
apāraduḥkhārṇavayos+na sītārāmabhadrayoḥ // Rc_1.16 //

śāntanirjharajhātkāradhārās+śikhariṇas+babhuḥ &
rāmasya viśadālāpaśuśrūṣānibhṛtās+iva // Rc_1.17 //

tasya cakrus+camatkāram+vyatītasamayās+api &
smitābhamukulodbhedās+kadambavanarājayaḥ // Rc_1.18 //

adṛśyanta puras+tena khelās+khañjanapaṅktayaḥ &
asmaryanta ca niśvasya priyānayanavibhramāḥ // Rc_1.19 //

abravīt+atha kālajñas+tatkālapratipattaye &
praṇamya lakṣmaṇas+rāmam+rāmāvirahaniḥsaham // Rc_1.20 //

jātam+vibhātam+amalam+paśya prāvṛṇṇiśā gatā &
utsāhakamalasya+ayam+vikāsāvasaras+tava // Rc_1.21 //

ucchrayam+tīrataravas+raves+ūrjam+abhīṣavaḥ &
madam+gopatayas+gṛhṇanti+abhiyogam+jigīṣavaḥ // Rc_1.22 //

prasīda dīyatām+karṇas+kūjadbhis+kurarais+amī &
prārthayanti+iva saṃcāram+taṭās+kardamadurgatāḥ // Rc_1.23 //

bhuvi bhāsvadabhīṣūṇām+tvadiṣūṇām+ca śatruṣu &
ayam+sampatitum+kālas+sa duṣkālas+ativāhitaḥ // Rc_1.24 //

sudūronnataparyantās+tīryante saṃkramais+iva &
analpagādhās+saritas+tarubhis+pūrapātitaiḥ // Rc_1.25 //

āviṣkṛtaviśuddhibhyām+nadyas+sumahilās+iva &
kulābhyām+iva kūlābhyām+āpatsu+api cakāsati // Rc_1.26 //

jalajānām+sumanasām+vayasām+jalasevinām &
asya pratijalādhāram+sāmagryam+avalokyate // Rc_1.27 //

yuyutsārabhasotkhātasaritkhātakarodhasaḥ &
kukudmantas+madakalās+kalayanti jaganti+adhaḥ // Rc_1.28 //

viśveśa kuru viśvāsam+āvartante na te ghanāḥ &
amī śyāmalayanti+āśās+śukās+śālivanonmukhāḥ // Rc_1.29 //

mṛgās+samprati śāleyam+sampannam+sampatanti+amī &
sāketam+adhitiṣṭhantam+arthinas+tvām+iva+unmukhāḥ // Rc_1.30 //

kāryadik+gṛhyatām+kā+api kim+ārya sthīyate vṛthā &
evam+eva+ayam+asmākam+iṣṭas+api kim+upaiṣyati // Rc_1.31 //

vijayāya bhavāsīnas+mayi+arpitavapurbharaḥ &
mūrcchānuvalanavyastas+prastaras+tyajyatām+ayam // Rc_1.32 //

pratīṣṭopatyakāsāladalāgrajalabindavaḥ &
sāryantām+kṣaṇam+uddhūya sthagitāṃsataṭās+jaṭāḥ // Rc_1.33 //

muhūrtam+kriyatām+ārya kapolavirahī karaḥ &
vyuṣitas+valkalagranthis+aṃsāt+unmocyatām+ayam // Rc_1.34 //

itas+vitatya dīyantām+iṣavas+klinnayantraṇāḥ &
nirmuktārdrajaraccailam+ādattām+āyatam+dhanuḥ // Rc_1.35 //

itas+avatīryatām+prāsthāt+asvāsthyam+idam+ujjhyatām &
jahi+iṣubhis+daśagrīvam+daśadigvedhaśodhitaiḥ // Rc_1.36 //

ṛjus+ādīyatām+panthās+kāryakanthā garīyasī &
utsāryatām+idam+dūram+tamas+kiṃkāryatāmayam // Rc_1.37 //

āryāyās+śivam+eva+asti śatrus+nihatas+eva te &
alam+dattvā+avasādāya trailokyaśaraṇam+vapuḥ // Rc_1.38 //

rākṣasāpaśadas+kas+asau tvayi sajyaśarāsane &
anena te+avasādena dūram+āropitas+punaḥ // Rc_1.39 //

aśruvegais+pramīlābhis+vilāpais+akhilas+sa te &
āmṛṣṭadehayātrasya māsas+prauṣṭhapadas+gataḥ // Rc_1.40 //

kriyatām+adhunā+utsāhas+cintyatām+nidhanam+dviṣaḥ &
kas+svabāhusahāyānām+mahatām+ātmanigrahaḥ // Rc_1.41 //

bhadram+bhādrapadacchedacchinnābhrājinarajjave &
tubhyam+puruṣanāgāya nirvighnatarase+adhunā // Rc_1.42 //

prasīda kuru bhūyas+api dehayātrām+yathā tathā &
anullaṅghitavijñaptis+lakṣmaṇas+avarajeṣu te // Rc_1.43 //

agādham+dhairyam+āryasya triṣu lokeṣu gīyate &
janamātrocitas+kas+ayam+ākalpakaparigrahaḥ // Rc_1.44 //

aropaśamitodagrajāmadagnyāgnitejasaḥ &
pratīcchati śarāsāram+tava+ārya ruṣitasya kaḥ // Rc_1.45 //

svakṛtyabhārasannyāsī yāvat+ittham+viṣīdasi &
tāvat+antakadaṃṣṭrāṇām+arātis+atithis+na te // Rc_1.46 //

ātatāyī sa vijñātas+jīvati+āryā+iti ca śrutam &
prāptas+yātrāsahas+kālas+kālakṣepasya kas+guṇaḥ // Rc_1.47 //

na jñāyate param+vyaktam+ares+māyāvinas+padam &
tanmārgaṇam+ca suhṛdā sugrīveṇa pratiśrutam // Rc_1.48 //

diṅmukhāhūtavikhyātakapiyūthas+kapīśvaraḥ &
kṣaṇāt+nūnam+asau+āryapādamūle patiṣyati // Rc_1.49 //

śālipiṅgamahīpṛṣṭhaspardhayā+iva bhaviṣyati &
raṃhasviharisaṃghātasampātakapilam+nabhaḥ // Rc_1.50 //

teṣām+āroṣarucirais+acirāt+mukhamaṇḍalaiḥ &
drakṣyate taruṇādityaśatacchannam+iva+ambaram // Rc_1.51 //

aho dīptis+aho kāntis+aho śīlam+aho balam &
aho śaktis+aho bhaktis+aho prajñā hanūmataḥ // Rc_1.52 //

pragalbhena+apramattena tena+abhyantaramantriṇā &
nūnam+asmatkṛte svaptum+sugrīvāya na dīyate // Rc_1.53 //

sa ca pratyupakārāya tvarayati+enam+ādṛtaḥ &
dhruvam+buddhivayovṛddhas+sacivas+jāmbavān+api // Rc_1.54 //

tat+evam+hetunā kena vānarendras+vilambate &
na+asau kṛtaghnasya bhavet+guṇavadbhṛtyasaṃgrahaḥ // Rc_1.55 //

āgantavyam+dhruvam+tena mārgitā+āryā pravṛttinā &
prapannaparakṛtyānām+atyuṣṇas+hi samudyamaḥ // Rc_1.56 //

tvatprasādāptasambhogasukhasaṃmīlitena vā &
na tena+amūs+dadṛśire diśas+proṣitakālikāḥ // Rc_1.57 //

kiyacciram+punar+asau tasya na śrutim+eṣyati &
krīḍātaṭākahaṃsānām+ninādas+madamūrchitaḥ // Rc_1.58 //

uktais+kim+atha bhūyobhis+adya śvas+vā+āgamiṣyati &
paryutsukitakiṣkindhas+satyasandhas+harīśvaraḥ // Rc_1.59 //

vyatireke+api yat+kāryam+tadapyārya pradhāryatām &
gṛhyatām+kāryasiddhis+nas+tadvilambatiraskṛtā // Rc_1.60 //

yas+tathā+upakṛtas+pūrvam+āryeṇa+āryākṛte+adhunā &
sa śītalas+syāt+athavā paracittāni vetti kaḥ // Rc_1.61 //

sa pratiśrutam+artham+nas+sphītas+vismṛtavān+iva &
gatvā+āśu smāryatām+ārya kāryataptasya kā kṣamā // Rc_1.62 //

tam+aham+bodhayiṣyāmi daṇḍagarbhābhis+uktibhiḥ &
sāma saṃmīlayati+eva sukhasaktān+pramādinaḥ // Rc_1.63 //

prasīda jīyatām+mohas+kas+aham+iti+avadhīyatām &
drutam+uttīrṇas+eva+āste vyasanābdhis+kiyān+ayam // Rc_1.64 //

sūnṛtais+iti saumitres+prītas+pīyūṣavarṣibhiḥ &
tam+antarvedanāvegam+jigāya+iva raghūdvahaḥ // Rc_1.65 //

unmīlayāmāsa dṛśau diśas+kiṃcit+alokata &
unnanāma ca talpāntāt+mocayan+pakṣmalās+jaṭāḥ // Rc_1.66 //

satvaraprahvasaumitricīrotsāritareṇuni &
śucini kvacit+āsanne niṣasāda śilātale // Rc_1.67 //

upaviṣṭas+tadā rāmas+na reje sītayā vinā &
dhvajas+nirvaijayantīkas+paurandaras+iva+ucchritaḥ // Rc_1.68 //

anūpaviṣṭam+anujam+danujārim+iva+adrijit &
pratyabhāṣata vātsalyagadgadāni padāni saḥ // Rc_1.69 //

ehi+ehi priyasaṃlāpa hlādayā+āliṅgitena mām &
ruddham+ruddham+upaiti+aśru tvām+api+īkṣe na lakṣmaṇa // Rc_1.70 //

hā vatsa bhavatas+api+iyam+avasthā+aṅgeṣu vartate &
dhriyatām+rāmahatakas+kleśayan+ekabāndhavam // Rc_1.71 //

na+asti vatsa cikitsā+asya vyādhes+vidhurajanmanaḥ &
yasya yāpanayā kṣīṇam+idam+te sāntvanāmṛtam // Rc_1.72 //

naikadurvāraghorādhighaṭṭanācalitās+api &
tava+āśvāsanayā vatsa na gacchanti mama+asavaḥ // Rc_1.73 //

pitus+nas+priyamitrasya lūnapakṣasya maddviṣā &
saṃsmaran+na+utsahe vatsa marmacchedam+jaṭāyuṣaḥ // Rc_1.74 //

tātasya tātamitrasya vatsavatsalayos+tayoḥ &
aham+eva gatas+pāpas+nidhanāya nimittatām // Rc_1.75 //
priyāpahārajas+śāmyet+samyak+unmūlite ripau &
manyus+dehāvadhis+ayam+tātamitravipattibhūḥ // Rc_1.76 //

nabhastalāt+khagapatau patati cchinnapakṣatau &
kas+aparas+tām+mama suhṛt+mā bhaiṣīs+iti+abhāṣata // Rc_1.77 //

syāt+vatsa rāmahatakāt+klības+kas+puruṣas+aparaḥ &
ekapatnīm+anugatām+arātes+yas+na rakṣati // Rc_1.78 //

tayā teṣu tapasvinyā sīdatos+āvayos+api &
daṇḍakāraṇyakaṣṭeṣu mukham+na vidhurīkṛtam // Rc_1.79 //

videharājasya sutā snuṣā daśarathasya sā &
hatarāmasya jāyā+iti bhramati sma vane vane // Rc_1.80 //

svam+api+apuṣṇatā kāyam+api jāyām+arakṣatā &
mayā samas+śrutas+kas+api jātas+klības+raghos+kule // Rc_1.81 //

tvam+kevalam+na subhrātā tathā vilapatā muhuḥ &
tiryañcas+api mayā+amuṣmin+vane lakṣmaṇa roditāḥ // Rc_1.82 //

dikṣu sannaddhameghāsu mama ghorādhisākṣiṇām &
avahan+nirjharanibhān+nagānām+aśrunimnagāḥ // Rc_1.83 //

ārāt+ākarṇitasnigdhanavābdaninadais+api &
matkāruṇyāt+araṇye+api na+anṛtyata kalāpibhiḥ // Rc_1.84 //

satyam+eṣyati sugrīvas+satyam+jīvati jānakī &
tvadvacas+na viparyeti bhrātar+brūhi punas+punaḥ // Rc_1.85 //

tvadvākyaśīkarais+ebhis+niruddhabahirudgamaḥ &
mama+antar+leḍhi marmāṇi sītāvirahamurmuraḥ // Rc_1.86 //

tasmāt+api dahati+uccair+ayam+mām+aparas+śikhī &
yat+vanaukasi nirvaire muktas+vālini mārgaṇaḥ // Rc_1.87 //

gurvī punas+ca lajjā+iyam+uttamarṇais+iva+adhunā &
mārgitavyas+yat+asmābhis+plavagās+pratyupakriyām // Rc_1.88 //

na+asti pratyupakārāśā tatra nas+capale kapau &
yena+atilaghunā+uttuṅgas+laṅghitas+satyapādapaḥ // Rc_1.89 //

uttiṣṭha vatsa gacchāvas+sādhayāmas+anyatas+adhunā &
navaiśvaryasukhavyagras+sugrīvas+nāgam+iṣyati // Rc_1.90 //

tapasvī ramatām+evam+cirāt+dārais+samāgataḥ &
sa pīḍyamānas+praṇayāt+virasas+kim+kariṣyati // Rc_1.91 //

kim+ca vatsa daśāsāmyāt+jātās+smas+suhṛdas+purā &
tasya+adhunā tu vistīrṇavibhavāndhasya ke vayam // Rc_1.92 //

gṛhītasādhuvartmā+api sadyas+samprāpya sampadam &
patati skhalitas+atīva pramattas+prahate pathi // Rc_1.93 //

sa vatsa viralas+jantus+vipatkālapratiśrutam &
sadyas+sampanmadas+yasya na vilumpati cetasi // Rc_1.94 //

astu sādhus+asādhus+vā na vicāryas+sa me+adhunā &
vatsa na+utsahate cetas+tatra dogdhum+upakriyām // Rc_1.95 //

asau+anāgatas+śreyān+āgacchan+vatsa vāryatām &
praveśayanti suhṛdam+na dhīrās+svārthasaṃkaṭe // Rc_1.96 //

kartavyā+upakṛtis+sadbhis+yatra tatra vipadgate &
avimṛśya kṛtas+asmābhis+sa punas+kṛpaṇas+paṇaḥ // Rc_1.97 //

kim+kṣiptam+acalaprāntāt+antaḥsuptaśivāśatam &
nirdeśapuruṣeṇa+iva kaṅkālam+dundubhes+mayā // Rc_1.98 //

kasya+arthasya kṛte viddhās+sapta sālās+tapasvinaḥ &
sa mā pratyetu vaidheyas+kim+na sādhitam+anyataḥ // Rc_1.99 //

akṣātram+kṣatriyayuvā kas+nu rāmas+iva kṣipet &
viśikham+vālini vyagre sugrīvasya paśos+kṛte // Rc_1.100 //

na parityajyate mārgas+tāvat+nirvācyakardamaḥ &
yāvat+pihitakaṣṭāya kāryāya+ātmā na dīyate // Rc_1.101 //

iṣvā+ekayā mayā viddhas+bāliśena valīmukhaḥ &
anuddhārās+śarās+tena ropitās+mayi vāṅmayāḥ // Rc_1.102 //

anavāptavipatpāras+smariṣyāmi kiyanti vā &
vatsa kālocitam+śādhi na rāmas+kiṃcit+īkṣate // Rc_1.103 //

avalambasva mām+bhrātas+sītāsmaraṇanissaham &
dūram+punas+prabhavatā manas+mohena lupyate // Rc_1.104 //

sanāthobhayapārśvasya tvayā vatsa tayā ca me &
vaneṣu ca satas+kaṣṭam+ajaniṣṭa na kiṃcana // Rc_1.105 //

hā bhīru hā priyatame hā madvirahakātare &
kva+asi+iti+ardhoktinissaṃjñas+jagāma sa mahītalam // Rc_1.106 //

mātas+kaikeyi tuṣṭā+asi bhuṅkṣva rājyam+akaṇṭakam &
vadan+iti+apatat+tasya lakṣmaṇas+caraṇābjayoḥ // Rc_1.107 //

tatas+tau sāśrunayanau mṛgais+vidhuravīkṣitau &
nipetatus+divas+iva bhraṣṭau vidhuravī kṣitau // Rc_1.108 //

iti nipatitayos+tayos+dvayos+daśarathanandanayos+mahītale &
daśabhis+api digaṅganāmukhais+adhṛtivaśāt+iva tatyaje ruciḥ // Rc_1.109 //

ete nikāmarasikasya jayanti pādās+śrīhāravarṣayuvarājamahītalendoḥ &
yais+dvādaśārkakiraṇotkaradurnivāras+sṛṣṭas+abhinandakumudasya mahāvikāsaḥ // Rc_1.110 //

iti+abhinandakṛtau rāmacarite mahākāvye prathamas+sargas+samāptaḥ ||


***********************************************************************

dvitīyas+sargas+

tām+anīkṣitacarīm+adhīratām+ātmanas+atha viniyamya lakṣmaṇaḥ &
sāntvanārtham+iti vācam+abravīt+tīvramanyurayamūḍham+agrajam // Rc_2.1 //

kāryam+ārya pariśiṣṭam+ucyatām+mucyatām+idam+ayogajam+tamaḥ &
rājatu+udyamadivākarodayasmeram+āśu mukhapaṅkajam+tava // Rc_2.2 //

āsitum+samayas+eṣa na+āvayos+moham+ittham+avalambitum+na ca &
utsahasva nanu hṛṣyatām+cirādiṣu+adhīnam+adhunā+abhikāṅkṣitam // Rc_2.3 //

kevalam+phalabhujas+na tasya nas+taskarasya nilaye+asti niścayaḥ &
abhyupaitu ravinandanas+kṣaṇāt+andhakāram+idam+api+apaiṣyati // Rc_2.4 //

aurasān+api sutān+arīn+iva ghnanti kāraṇavaśāt+mahībhujaḥ &
nigrahāt+anujavidviṣas+kapes+kim+pṛthagjanas+iva+anutapyase // Rc_2.5 //

krīḍatām+mṛgavaneṣu dhanvinām+jīvakoṭikadane+api kā kṣatiḥ &
khidyase kim+aniśam+prayojanāt+ekavānaravadhas+kutas+kṛtaḥ // Rc_2.6 //

tasya ca pravayasas+jaṭāyuṣas+svargiṇas+kim+adhunā+anuśocyate &
yena jarjarakalevaravyayāt+krītam+indukiraṇojjvalam+yaśaḥ // Rc_2.7 //

etat+ekam+ativāhyatām+ahas+śvas+na sa plavagarāṭ+pratīkṣyate &
tat+prasīda paritas+vicīyatā+ātmanā+eva sanagārṇavā+avaniḥ // Rc_2.8 //

tat+kabandhaśabarīhanūmatām+āvayos+ajani saṅgatam+yathā &
iṣṭaśaṃsi vanaśailapānthayos+kim+tathā+anyat+api na+āpatet+punaḥ // Rc_2.9 //

yatra yatra tava siddhis+agratas+kas+kariṣyati na te samīhitam &
ujjvale kṛtavidām+na kevalam+tena vartmani durātmanā sthitam // Rc_2.10 //

sambhavati+abhimaras+pure+athavā tasya tīvram+ayaśas+kim+ucyate &
duḥkham+utkhanati kaṇṭakāvalīs+aṅgasandhiṣu navas+kila+īśvaraḥ // Rc_2.11 //

samprati prathamam+ārya gṛhyatām+tatpravṛttim+upalabdhum+udyamaḥ &
marṣaṇīyaparilambadūṣaṇas+sas+adhunā+api+akapaṭas+ghaṭate cet // Rc_2.12 //

muñca moham+avatīryatām+itas+sevyatām+iyam+anāvilā nadī &
eṣa gacchati javāt+japāruṇas+vāruṇīm+aruṇasārathis+diśam // Rc_2.13 //

unmimīla raghunandanas+cirāt+tat+niśamya vacanam+camatkṛtaḥ &
api+ayogavidhurās+na śerate saṃmukhīnavidhayas+tathāvidhāḥ // Rc_2.14 //

muktamoham+avalokya lakṣmaṇas+tam+mṛgāṅkam+iva meghanirgatam &
ādade+atha śaśikāntabhūdharasyandabinduśiśirām+sarasvatīm // Rc_2.15 //

eṣa paśya patitas+nabhastalāt+astaśailagahaneṣu naśyati &
sandhyayā caramadikpragalbhayā bhagnasāndrakarapañjaras+khagaḥ // Rc_2.16 //

śakyam+arcitum+anuccapāṇibhis+pāśapāṇinagarīnivāsibhiḥ &
sānurodhas+iva dūrabandhuras+bandhujīvakusumāruṇas+raviḥ // Rc_2.17 //

eṣa muktakarapāṭavas+ravis+nāṭayati+anuguṇatvam+appatau &
āpadi prakṛtis+ujjhitā varam+na+āśrayasya visadṛk+viceṣṭitam // Rc_2.18 //

bimbamūlarucirās+raves+amī recayanti gaganam+gabhastayaḥ &
pūrayanti ca mahīm+mahīruhām+āyatās+pratiśarīrayaṣṭayaḥ // Rc_2.19 //

agratas+śikharaśākhisaṃhates+chāyayā+upacitayā+apasāritaḥ &
pṛṣṭhatas+atinibhṛtam+mahībhṛtām+ātapas+kaṭakam+āśu na+ujjhati // Rc_2.20 //

svīkaroti śanakais+anokahacchāyam+adriśikharasthalīs+api &
hīyate nijavapuṣi+api kramāt+ātapasya mamatā tapasvinaḥ // Rc_2.21 //

appates+diśi viceṣṭate ravis+vyākulās+śakunayas+svananti+amī &
dhvāntadṛṣṭiviṣadarśanāt+dine durnivāranidhane nimīlati // Rc_2.22 //

kīryate kṛtaravais+khagavrajais+eṣa tallataṭacaityapādapaḥ &
sāyam+adhvanikaṭe nirargalas+sajjanālayas+iva pravāsibhiḥ // Rc_2.23 //

yānti khinnajanasevyatām+amī saumya sormiśucivālukācayāḥ &
prāntasuptakalahaṃsapaṅktayas+svairanīramarutas+nadītaṭāḥ // Rc_2.24 //

dhik+taṭāntavasatīn+sitacchadān+paśyatas+kamalaṣaṇḍavaiśasam &
staumi tam+divasam+ārya kevalam+yas+astam+eti samam+abjabandhunā // Rc_2.25 //

dantamūlanihitaikasallakīpallavas+alasavilokitānugaḥ &
eṣa muktagirikandaras+śanais+vāri vāraṇapatis+pratiṣṭhate // Rc_2.26 //

śīlayanti kariṇas+svavāsitāvāri sairibhasamūharecitam &
mālatīvanavikāsavāsitās+vānti palvalataṭāntavāyavaḥ // Rc_2.27 //

saṃtyajanti masṛṇam+saraḥsarittallamūlasalilāni sairibhāḥ &
sambhajanti sahasā bhayadrutais+īkṣitās+kurarasārasairibhāḥ // Rc_2.28 //

saṃmukhīnaghanapatrabandhanāt+paśya paṅkajavanāt+anāratam &
pītakośamakarandasaṃcayās+saṃcaranti madhupās+kumudvatīm // Rc_2.29 //

na+upanītamukhamudram+ambujam+muktamudram+atha na+eva kairavam &
etadīkṣitaparasparam+punas+patriyugmam+apanidravaiśasam // Rc_2.30 //

rodhasas+pulinam+abjinīm+tatas+tām+atītya bhajate kumudvatīm &
tatra taptas+iva gāhate payas+sāyam+ārdravirahas+vihaṅgamaḥ // Rc_2.31 //

svīkṛtam+na nalinais+nimīlitam+na sphuṭam+kumudakuḍmalasmitam &
etadīkṣitaparasparam+param+mūḍham+ambhasi vihaṅgamadvayam // Rc_2.32 //

jarjaram+tyajati vāsaraplavam+na prasārayati mantharān+karān &
eti+adṛṣṭam+avalambya kevalam+vyomavārinidhiśeṣam+aṃśumān // Rc_2.33 //

śrāvitāgamam+iva dvijāravais+dhvāntam+oṃ+iti jagat+pratīcchati &
trātum+ūṣmarahitas+kṣamas+adhunā na svamaṇḍalam+api prabhākaraḥ // Rc_2.34 //

dṛśyatām+udayati sma yādṛśas+tādṛśas+taraṇis+astam+īyate &
utsavavyasanayos+prabhus+vidhis+vikriyāsu mahatām+anīśvaraḥ // Rc_2.35 //

sphītam+abjakulam+īkṣyatām+itas+tallam+ullasitahaṃsasārasam &
niścalācchaparimaṇḍalodakaprāntamantharamṛṇālakaṇṭakam // Rc_2.36 //

śīlayanti+acalamekhalāsu+amī śītalāsu ruravas+nirudyamāḥ &
pūrvaśaṣpakabalānuvartinas+stokacañcalamukhās+sukhāsikām // Rc_2.37 //
dīdhitīs+paricitās+parityajati+abjinīs+api ca na+anurudhyate &
sandhyayā varuṇadigvadhūm+anuprāpitas+kam+api rāgam+aṃśumān // Rc_2.38 //

dyaus+ravīndurahitā+api nirmalā bhūs+avṛkṣasalilā+api śītalā &
antarālam+avalambya śobhate vāsarakṣaṇadayos+kṣaṇam+jagat // Rc_2.39 //

nirjharas+ayam+iyam+āpagā saras+palvalam+ca vimalam+vibhāti+adaḥ &
yatra cittam+iha paryupāsyatām+tatra tatrabhavatī pitṛprasūḥ // Rc_2.40 //

iti+ubhau vyavahitāntaravyathau tau samāpya samayocitam+vidhim &
satkṛtim+dadhatus+ānane mithas+prārthanām+kim+api rāmalakṣmaṇau // Rc_2.41 //

yatra vāti na kumudvatīmarut+kaumudī bata na yatra vīkṣyate &
tam+nirūpitasamantam+añjasā bhejatus+parisaram+raghūdvahau // Rc_2.42 //

dṛṣṭipāṇitalappātaśodhitām+uddhṛtasthagitakaṇṭakāvaṭām &
astṛṇāt+navatṛṇena medinām+rāmabhadraśayanāya lakṣmaṇaḥ // Rc_2.43 //

nirṇineja sahasā suṣupsatas+pādapadmayugam+agrajanmanaḥ &
svāṃśukoddhṛtajalam+karābjayos+kauśalāt+ca samavāhayat+punaḥ // Rc_2.44 //

adhvajarjaritarājalakṣaṇam+lakṣmaṇas+caraṇam+agrajanmanaḥ &
āmamarśa ciram+aśru vartayan+kevalopakaraṇena pāṇinā // Rc_2.45 //

svairam+agrakarajais+vivṛtya ca vyākulām+samanayat+jaṭāṭavīm &
aṅgadeśam+anayat+vidhūya ca srastarātisṛtam+añcalam+tvacaḥ // Rc_2.46 //

pārśvayos+upadadhe maheṣudhī ādade śirasi pūjitam+dhanuḥ &
unmamārja dhutasaṃhṛtena ca svāñcalena punaruktam+āstaram // Rc_2.47 //

iti+ajasram+anujātasevayā jīyamānavanavāsayātanaḥ &
svaptukāmas+iva sālasendriyas+saṃviveśa raghunandanas+kṣaṇam // Rc_2.48 //

mīlitonmiṣitalocanas+śanais+jāgarūkam+avalokya sas+anujam &
uccavāmakarapaṅkajodaranyastamaulis+avadat+mitam+vacaḥ // Rc_2.49 //

gaccha vatsa śayanīyam+ātmanas+kliśyase kṛśataras+kiyat+ciram &
nidrayā viśadatām+vraja kṣaṇam+na kṣamas+pratiniśīthajāgaraḥ // Rc_2.50 //

prātar+asti bahu kṛtyam+āvayos+bhrātar+ātmani kim+asi+atatparaḥ &
cintyatām+uṣasi tasya saṃgatis+śītalasya kapicakravartinaḥ // Rc_2.51 //

āspadādhigamagarvitas+astu vā+api+astu vā+anuditabhūtivikriyaḥ &
āvayos+samayabaddhayos+punas+niścayārtham+adhigamyas+eva saḥ // Rc_2.52 //

tat+vibhātu rajanī sukhena te yāsyatas+plavagarājamandiram &
pakṣayos+yat+anurūpamuktayos+tat+tadā+eva ca samarthayiṣyate // Rc_2.53 //

ūcivān+iti babhūva nirvacās+kuḍmalīkṛtavilocanotpalaḥ &
adhyaśeta caraṇāmbujāntikam+tasya joṣam+anaghas+jaghanyajaḥ // Rc_2.54 //

tatra tatra ca śayānayos+cirāt+vīrayos+vigatasādhvasās+iva &
uddhatais+dadus+ulūkahuṃkṛtais+andhakārajayaghoṣaṇām+drumāḥ // Rc_2.55 //

vyātatoḍudaśanā+api mucyase na tvam+arkacirasaṃstutā+adhunā &
iti+ariṣṭaripukūjitais+tamas+dyām+bruvāṇam+iva dūram+udyayau // Rc_2.56 //

kevalam+śakunayas+na nīḍagās+śākhinas+api śayitās+samantataḥ &
jajñire timirataskarāvalīlupyamānavibhavās+ca bhūbhṛtaḥ // Rc_2.57 //

na sthalī na pulinam+na sindhavas+na+acalās+na taravas+cakāśire &
dūṣitadvitayavādam+udbabhau+ekam+eva timiram+vibhūtimat // Rc_2.58 //

tatra mugdhapṛṣatas+tamoghane pārśvagām+api mṛgīm+ahārayat &
prāpa kokayuvatis+yadṛcchayā patyus+ādhitaralasya saṃgamam // Rc_2.59 //

vṛddham+aṅkam+anayat+śiśubhramāt+cumbati sma dayitā+iti yūthapam &
svīyam+api+uditasaṃśayas+śanais+aṅgam+aṅgam+amṛśat+valīmukhaḥ // Rc_2.60 //

sarvatas+parigatā+iva parvatais+ācitā+iva tarubhis+nirantaram &
āplutā+iva salilais+itas+tatas+śakyate sma cirasaṃstutā+api bhūḥ // Rc_2.61 //

dikṣu dakṣam+avanau+anākulam+khe+atikhelam+aṭavīṣu bhīṣaṇam &
mattam+adriṣu darīṣu durjayam+prādurāsa viṣame samam+tamaḥ // Rc_2.62 //

bhejus+aikyam+iva tulyavaiśasās+sāyam+eva malinais+mukhais+diśaḥ &
gṛhyamāṇaśikharā tamaścayais+dyaus+papāta vasudhāsakhītale // Rc_2.63 //

pratyabhāt+na puratas+na pṛṣṭhatas+pārśvayos+ca viśadam+na kiṃcana &
vyānaśe bhuvanam+añjanācalaprasthapaṅktinibiḍam+niśātamaḥ // Rc_2.64 //

na dvitīyam+anubhūyate sma vastu+antikāt+api tamas+tiraskṛtam &
kevalātmaviṣayam+tadā+abhavat+jñānam+ulbaparivāsinām+iva // Rc_2.65 //

dūramiśritaparasparāṅgakais+api+ayogajanitajvarais+iva &
durlabhānanavilokanāmṛtais+dūyate sma mithunais+mithas+bhṛśam // Rc_2.66 //

sas+atiśītahimaśīkaras+marut+nūnam+ulmukacayān+avākirat &
yat+cukūja bhṛśam+ārtikāhalam+cakravākayuvatis+tapasvinī // Rc_2.67 //

uccacāra na vanasthalīṣu+asau marmaras+patitapatranisvanaḥ &
na+avirāsa karikṛṣṭasallakībhaṅgayonis+asakṛt+caṭatkṛtiḥ // Rc_2.68 //

tasthus+āsthitamanuṣyamūrtayas+yāmikās+iva vidūratas+adrayaḥ &
prahvabālaviṭapāgrapāṇayas+tau parītya taravas+siṣevire // Rc_2.69 //

drāk+nidāgham+anudadrajas+adhunāt+viślathām+bṛhatikām+asārayat &
pratyapadyata vanānilas+tayos+ekasannihitayāmikavratam // Rc_2.70 //

sānujasya tamasi pramīlatas+tasya bhāvimamatāhṛtās+iva &
ujjvalāyataviṣāṇasūcitās+cakrire parikaram+mataṅgajāḥ // Rc_2.71 //

dīpakṛtyam+akarot+upāntike niṣprakamparuciroṣadhīgaṇaḥ &
tenus+adrivanamadhyasuptayos+maṅgalāni vanadevatās+tayoḥ // Rc_2.72 //

ehi jānaki bhujāntaram+kharas+prastaras+ayam+asi kim+parāṅmukhī &
matkapolam+upadhāya supyatām+aprasaktis+iyatī kadā nu te // Rc_2.73 //

kṣiptam+aṃśukam+idam+mayā+urasi prīyatām+tava nirānandas+stanaḥ &
nīvinodini kare kuru kṣamām+āyatākṣi nudasi+iva kim+punaḥ // Rc_2.74 //

suptavākyam+iti maithilīpates+maithilīvirahadūyamānayā &
diksakhīnivahavāritāsrayā śuśruve vasudhayā+upasannayā // Rc_2.75 //

mat+bibheti virahī raghūdvahas+mat+vinā ca na jagat+pramodate &
tat+karomi kim+iti+iva cintayan+na+ujjagāma sahasā niśākaraḥ // Rc_2.76 //

na sma bhāti kim+api sphuṭam+puras+kiṃcit+īritakareṇa kevalam &
dṛśyate sma divi dūravartinā tarjyamānam+iva kenacit+tamaḥ // Rc_2.77 //

jāyate sma ghanamālatīguṇaśreṇigarbhakabarīmanoharam &
meghavāhanadigaṅganāmukhe mugdhacandrakarakarburam+tamaḥ // Rc_2.78 //

sānurāgam+upagūḍham+agrimais+aṃśubhis+śaśabhṛtas+davīyasaḥ &
unnanāma namucidviṣas+diśi srastastaṃtamasabhāram+ambaram // Rc_2.79 //

ujjvalāgrakiraṇapraveśakaproktasatvarasamāgamas+api san &
prekṣyate sma janitotsukas+cirāt+vyomaraṅgamukhasaṃmukhas+śaśī // Rc_2.80 //

audayena śaśinas+gabhastinā bhinnaśeṣatimiram+vyarājata &
mṛjyamānam+iva śakradiṅmukham+kuṅkumena mṛganābhoyogin // Rc_2.81 //

tam+babhāra na vidhus+navodayam+kim+tu kuṅkumavilepanāruṇam &
ekam+utsukavaśāt+payodharam+vyācakāra haridigvilāsinī // Rc_2.82 //

āttajaitranijapuṣpadhanvanas+manmathasya bhuvanāni jeṣyataḥ &
unnanāma puratas+śaśicchalāt+pūrṇarukmakalaśas+payonidheḥ // Rc_2.83 //

dik+sarāgamukhasannidhāpitasphītacandracaṣakā śatakratoḥ &
kṣībabhāvam+iva bibhratī babhau viślathācchatimirāṃśukoccayā // Rc_2.84 //

nandayan+bhuvanam+unmukham+cirāt+mandayan+smaraviruddham+udyamam &
krandayan+virahiṇas+vihaṅgamān+sāndrayan+pramadam+indus+udyayau // Rc_2.85 //

locanālinivahaikapaṅkajam+cittahaṃsaśayanīyasaikatam &
ujjagāma ratikelimandiram+yāminīyuvatijīvitam+śaśī // Rc_2.86 //

āliliṅga rajanīm+ahāsayat+bidyamānamukulām+kumudvatīm &
agrahīt+uḍuvadhūkarān+karais+dyām+prasādam+anayat+samam+śasśī // Rc_2.87 //

ādade viyat+alāñchanavratam+lāñchanam+nijam+agūhat+aṃśubhiḥ &
prāhiṇot+apasṛtāsu kaumudīm+dikṣu dakṣatanayāparigrahī // Rc_2.88 //

vyāpya dūram+atha nirmalam+viyat+vītapaṅkam+iva paṅkajākaram &
rejus+agrakiraṇās+kṣapāpates+pūtakokanadakandakomalāḥ // Rc_2.89 //

khe kakupsu bhuvi ca kṣapāpates+petus+ūḍhanicayās+marīcayaḥ &
yatra tatra kuharāṇi kānicit+kampamānam+aviśat+niśātamaḥ // Rc_2.90 //

kṣiptam+indurucibhis+vyalambata tryambakasya śikhinas+ca diṅmukhe &
tatra nunnam+anubandhaniḥsaham+kāndiśīkam+iva niṣṭhitam+tamaḥ // Rc_2.91 //

kandarāṇi ca mahāmahībhṛtām+koṭarāṇi ca jaranmahīruhām &
adhyuvāsa kamalodarāṇi ca dhvāntam+adhvagavadhūmukhāni ca // Rc_2.92 //

svīcakāra karakoṭilālanālambitoḍutatimekhalām+divam &
rāgabhaṅgam+atisaṃstavāt+gatām+devarājadiśam+indus+atyajat // Rc_2.93 //

ātatāna gaganāṅgaṇādhikais+medinīm+amṛtavarṣibhis+vidhuḥ &
viprayuktajanadhūmaketubhis+ketakāgraśucibhis+marīcibhiḥ // Rc_2.94 //

saṃkucadbhis+abhirāmatādhike sādhu candramasi puṣkarais+kṛtam &
udyatā jayini kāminīmukhe tena sāhasam+anuṣṭhitam+punaḥ // Rc_2.95 //

uccakhāna ruṣam+uccamaṇḍalas+khaṇḍanām+agamayat+viṣahyatām &
mānapaṅkam+apanīya kāminīs+kāntahastam+anayat+niśāpatiḥ // Rc_2.96 //

vyaktavartmabilavāhinīvanagrāmagulmagahanādribhedayā &
saumyatādhikaviśeṣayā+ajani jyotsnayā divasaniḥspṛhas+janaḥ // Rc_2.97 //

pīyate sma kumudam+na locanais+candrikā tapati rohitacchadam &
prādurāsa param+utpiban+alis+saurabham+niravalambam+ambuni // Rc_2.98 //

ekikā+iva nijavṛndamadhyagā+api+uccukūja sabhayā sitacchadī &
dantamūlam+asakṛt+ca saṃśayāt+āmamarśa kariṇas+kareṇukā // Rc_2.99 //

ketakīṣu kadalīṣu vālukāsu+aśmasu sphuṭitakairave+ambhasi &
lambhitā+iva laharīparamparām+ullalāsa śaśikāntivāhinī // Rc_2.100 //

prāptasūkṣmaghanapallavāntarais+citritās+śaśikarais+itas+tataḥ &
bibhrati sma tarumūlaśāyinas+śambarās+pṛṣatayūthavibhramam // Rc_2.101 //

kṛcchralabdhanagaśṛṅgasandhayas+dattamanmathajayābhisandhayaḥ &
maithilītaravadhūdurāsadam+rāghavāṅkam+aviśat+śaśitviṣaḥ // Rc_2.102 //

jāgarṣi kāśmari niṣīdasi kovidāra kutra+asi vatsa kṛtamāla tamāla paśya &
kim+vartate raghupates+iti satvarābhis+uktam+drumaugham+avalokya vanasthalībhiḥ // Rc_2.103 //

anyonyadūrapariṣaktaviśālasāndraśākhāśatais+tarubhis+antarayāṃbabhūve &
udbhūtaghoravirahajvaralaṅghitasya candrātapas+sa khalu dāśarathes+apathyaḥ // Rc_2.104 //

kumudavanam+ahetu tyaktanidram+tadā+āsīt+gaganam+uḍuvitānais+dhik+vṛthā+eva praphullam &
ajani jagat+adhīśasya+agṛhītes+tadānīm+vidhus+api vidhavastrīyauvanodbhedaśocyaḥ // Rc_2.105 //

śvasiti janakaputrī satvaras+bhānuputras+kapipatis+upasannam+suprabhātam+tava+iti &
jagus+iva raghunāthāya+ardhabuddhās+svanantas+madhuram+apararātre patriṇas+ke+api ke+api // Rc_2.106 //

iti+abhinandakṛtau rāmacarite mahākāvye sandhyātamaścandrodayavarṇanas+nāma dvitīyas+sargas+samāptaḥ ||

kavīnām+kim+dattais+nṛpapaśubhis+anyais+avasare param+pṛthvīpālas+kṣaṇam+api sa karṇas+vitaratu &
anāttam+tattvajñais+api suvipulārthavyayabhiyā pratiṣṭhām+yena+uccais+jagati gamitam+rāmacaritam //

% NB \msC\ reads here (instead of this verse?)
pālānvayāmbujavanaikavirocanāya tasmai namas+astu yuvarājanareśvarāya &
koṭipradānaghaṭitojjvalakīrtimūrtis+yena+amaratvapadavīm+gamitas+abhinandaḥ //


***********************************************************************


tṛtīyas+sargas+

atha prabuddhas+prathamam+vibuddham+āsīnam+ādāya tadaṅghriyugmam &
prakāmanidrābhigamābhirāmas+rāmas+sumitrāsutam+iti+uvāca // Rc_3.1 //

kim+ittham+eva kṣapitas+niśīthas+kaccit+muhūrārdham+asi prasuptaḥ &
asmin+prasādāvasare dhiyām+ca pratiṣṭhitas+cetasi kas+tava+arthaḥ // Rc_3.2 //

vanaukasas+tasya naveśvarasya bhāvāvabodhāya punar+vimṛśya &
yat+prāptakālam+tat+udāhara+āśu prasthānakālas+ayam+atipraśastaḥ // Rc_3.3 //

svakāryalābhastimitas+kapis+cet+na kaścit+arthas+anusṛtena tena &
ripau+upetam+varam+arthibhāvāt+vikārasaṃdehasahe na mitre // Rc_3.4 //

kāryāntarāśārahitena tena vyaktam+khalena+adya vayam+nirastāḥ &
dattas+pradīrghāgrahaṇābhidhānas+yena+ayam+ārāt+api nas+ardhacandraḥ // Rc_3.5 //

ruddhas+tapasvī sa katham+na kaiścit+mohāndhakūpe nipatan+madāndhaḥ &
kim+deśakās+te+api hanūmadādyās+sadyas+padam+prāpya samam+vipannāḥ // Rc_3.6 //

riṣṭam+na dṛṣṭam+pavamānasūnos+na ca+agnisūnos+na ca vālisūnoḥ &
sarve+api kiṃkāraṇam+ekadā+eva pramītakalpās+kapidārakās+te // Rc_3.7 //

sa durnivāras+haris+adya śetām+āsvāditaiśvaryamadhus+madena &
katham+punar+jāgarakāle+eva suptās+tadāptās+iti me vitarkaḥ // Rc_3.8 //

devāt+prasūtena himetarāṃśos+ūrjasvalais+tais+sakhibhis+vṛtena &
udāradehadyutinā+asmadarthe niranvayam+tena tamas+prapannam // Rc_3.9 //

aho mahat+mohajam+andhakāram+yena+adya madhyesabham+uddhureṇa &
utsārya tān+mantrimaṇipradīpān+plavaṅgarājas+prasabham+gṛhītaḥ // Rc_3.10 //

lobhasya mohasya manobhavasya madasya ca+atiprasaras+na ruddhaḥ &
ruddhas+param+pūrṇamanorathena tena+adya nas+pratyupakāravegaḥ // Rc_3.11 //

samrāṭpadasthasya padāt+apetās+samprītaye samprati mā sma bhūmaḥ &
dṛṣṭāstrasārās+api tasya bhīros+kim+bhītaye vatsa vayam+na bhūtāḥ // Rc_3.12 //

sthāne nirastas+sudhiyā+agrajena sa tena māyāmasṛṇas+durātmā &
mayā madāndhena punar+vṛthā+eva kroṣṭā mṛgendrasya pade+abhiṣiktaḥ // Rc_3.13 //

nirveśaniryātanaśāṭhyanidrām+nīceṣu daṇḍas+paruṣas+nihanti &
tathā+api dākṣiṇyavilambitavyam+idam+dhanus+tam+prati māmakīnam // Rc_3.14 //

yāvat+na viśrāmyati vegajanmā dikṣu dhvanis+vālibhidas+śarasya &
tāvat+punas+taṅkas+iha trilokyām+ākrāntakiṣkindham+upakrameta // Rc_3.15 //

asmāsu na+āvedayati sma garvāt+kurvīta śeṣārivadham+bhujābhyām &
vidhāya saurājyam+asau+upeyāt+iti+arthitā paśyati na pramāṇam // Rc_3.16 //

tat+eṣa me nirmalasargasargas+ṣaḍvargaruddhas+ripuvat+sa heyaḥ &
na+asau niṣiddhas+tava yānapakṣas+mayā bata prāk+asamāhitena // Rc_3.17 //

asaṃśayam+sa pratihārapālīsasambhramāveditasannikarṣam &
tvām+prati+asūyām+hṛdayena dhāsyati+upasthitāntaḥpuraviprayogaḥ // Rc_3.18 //

tadvaktram+ārkes+taruṇārkatāmram+tvatprītivākyais+akṛtapramodam &
bhaviṣyati pratyupakārabhāranirvāhacintāgamasāndhakāram // Rc_3.19 //

smariṣyati tvām+na sa bodhyamānas+api+ālokayiṣyati+athavā na pṛṣṭaḥ &
pratyeṣi kāntājanamadhyavartī sa cintayā+asmadgatayā+adhunā+āste // Rc_3.20 //

āvām+yadā+eva+adritaṭe niviṣṭau sa kālikām+vīkṣya purīm+praviṣṭaḥ &
āmṛṣṭam+āsīt+capalena tena sauhārdam+asmadviṣayam+tadā+eva // Rc_3.21 //

ahaḥsu+amīṣu kṣaṇas+eva na+āsīt+āsīt+na saṃdeśaharas+anurūpaḥ &
ityādi sa vyaktam+alīkam+eva tvatprītyupālambhapadeṣu vaktā // Rc_3.22 //

kṛtāvahelas+praṇayaprasannam+niruttaras+satvarakāryavādam &
prekṣiṣyate roṣalavānuraktam+valīmukhas+śuṣkamukhas+mukham+te // Rc_3.23 //

tasya+āgamāt+yas+sahasā bhaviṣyati+arthasya tasya+abhavanam+mama+astu &
bādhiṣyate vālivadhātiriktas+tadveśmayātrānuśayas+sadā nau // Rc_3.24 //

sa prāktanas+nūnam+anarthabhājā nītas+talam+tena hitaiṣivargaḥ &
utthāpitais+dūram+asau+idānīm+divāniśam+dīvyati durvidagdhaiḥ // Rc_3.25 //

akṣās+mṛgākṣyas+mṛgayā madhūni prekṣās+ca tasya+adya haranti kālam &
na prāpnuvanti kṣaṇam+āptavācas+sadādṛtās+cāraṇacāṭuvādāḥ // Rc_3.26 //

vadanti bhītās+sacivās+na kiṃcit+kim+cintayā+asmadgatayā viṭānām &
svayam+na samprati+anusaṃdadhāti pūrvāparam+kāmaparas+sa rājā // Rc_3.27 //

na sūrayas+na sthavirās+na dhīrās+puraḥsthitās+prāśnikatām+prayānti &
saṃtiṣṭhate saṃsadi saṃśayānas+pṛṣṭhopaviṣṭāsu vilāsinīṣu // Rc_3.28 //

itthaṃgate tatra gatasya kena manyus+tava+udīrṇarayas+nivāryaḥ &
vicāyamāṇas+na guṇāya nas+syāt+asau kapīnām+kadanānubandhaḥ // Rc_3.29 //

prapannaśāṭhyasya haṭhopanāmāt+āneṣyamāṇasya guṇam+na vīkṣe &
tathāvidhās+hi dviṣatām+stavena kaṣanti karṇau param+antikasthāḥ // Rc_3.30 //

spṛṣ.as+na cet+vikriyayā kayā+api na+upasthitas+kāryavaśāt+idānīm &
etu svayam+na kriyate vṛthā+eva sa tvadbalātkāraniruddhaśobhaḥ // Rc_3.31 //

yathā+āvayos+tātajaṭāyuṣā+uktam+uktam+kabandhena yathā ca tena &
tathā+upayāsyati+acirāt+avaśyam+āhūtacakras+haricakravartī // Rc_3.32 //

yat+satyam+ādityasamudbhavatvāt+udbhūtim+eṣyanti guṇās+tadīyāḥ &
tulāgrasampātavilambadoṣe tasmin+visaṃvādam+aham+na śaṅke // Rc_3.33 //

viropataptasya videśavāsāt+ājagmuṣas+tasya nijādhivāsam &
iyanti+ahāni+utsukabandhuvargasaṃvargaṇavyagratayā+eva yānti // Rc_3.34 //

sa nūnam+āyāsyati vānarendras+saṃdeśakārpaṇyam+asaṃmatam+me &
sarvasvabhūtam+visṛjanti vatsa kāryātipāte+api na dhairyam+āryāḥ // Rc_3.35 //

vyatītavighnas+suhṛdarthanighnas+na śītalas+sthāsyati kim+gatena &
sa tvaryamāṇas+tvaramāṇas+eva dhairyasya nas+pāram+avāpsyati+iva // Rc_3.36 //

dhik+astu mām+tam+prati vipratīpam+āśaṅkitam+tat+bahu yena yat+vā &
svakāryadolāsu janas+alpabhāgyas+prāk+niścinoti vyatirekam+eva // Rc_3.37 //

ittham+na mām+pratyupapattim+eti tatra+ādyapakṣadvitaye+api yātrā &
varam+visoḍhāni kiyanti+api+iha saṅkhyātakālābhyadhikāni+ahāni // Rc_3.38 //

svālocitam+vaktu bhavān+idānīm+iti+anuṣṭheyam+asaṃśayam+yat &
bālyāt+prabhṛti+eva tava+uttarā dhīs+na pūrvapakṣe+abhiniveśam+eti // Rc_3.39 //

iti prasannām+giram+agrajasya śrutvā cirāt+vītaviṣādapaṅkaḥ &
mukhaśriyā+eva+ujjvalayā+abhinandan+idam+sumitrātanayas+jagāda // Rc_3.40 //

samarthitam+sādhu samastam+eva kṛtī kapis+kim+bahunā+uditena &
pravyaktam+api+etat+adoṣadṛṣṭyā gṛhītam+āryeṇa na yat+tadāgaḥ // Rc_3.41 //

tasya+ūrjitena+atiraves+avadyam+na+eva+īkṣate+antaḥkaraṇam+mama+api &
ayam+punas+tena kutas+na jānāmi+atikramas+kālakṛtas+na dṛṣṭaḥ // Rc_3.42 //

visarjitā vā punarāgamāya samāpatanti+adya na te nalādyāḥ &
samāharatiudyatavittavarṣas+varṣāntarebhyas+pravarān+harīn+vā // Rc_3.43 //

aṣṭādaśadvīpakapīndramaulis+maulān+asau vālivadhapralīnān &
naikābhyupāyopahitān+idānīm+uta pratīcchati+atisatkriyābhiḥ // Rc_3.44 //

aprāptasaṃtoṣam+asaṃvibhaktasambhuktasarvasvam+anuplaveṣu &
atha+ādiśati+arpitasārakośas+prakāmapātheyaparigrahāya // Rc_3.45 //

atho sa bhītāturabālavṛddhān+vṛddhopasevī sanibham+niyuṅkte &
yathāyatham+sadmani padmasaṃkhyāsametaśākhāmṛgayūthanāthaḥ // Rc_3.46 //

tat+ittham+utthānasamākulatvāt+na tvaryamāṇas+api sa dūṣaṇāya &
āryeṇa tatra+api+asamāgatasya chāyācyutis+kā+eva nirūpitā me // Rc_3.47 //

jñeyas+asti nas+pūrvam+ares+udantas+tatas+tadantāya vidheyam+asti &
iti+ākulatvāt+mama tāvat+ārya kāryopataptis+kṣamate na dhairyam // Rc_3.48 //

anarthibhāvāt+upacāravādāt+ākāraguptes+ca parībhavanti &
yathātathārthapratipādanena prayānti mitrāṇi nirantaratvam // Rc_3.49 //

mithas+prasādaskhalanāt+upādhes+upaiti sakhyam+khalayos+khilatvam &
gṛhṇāti satpūruṣayos+na doṣam+audāryasaṃvādakṛtā tu maitrī // Rc_3.50 //

niryantraṇam+yatra na vartitavyam+na moditavyam+praṇayātivāde &
viśaṅkitānyonyabhayam+vidūrāt+namaskriyām+arhati sauhṛdam+tat // Rc_3.51 //

visrabdham+ājñāpaya kim+karomi katham+ghaṭena plavagādhirājaḥ &
yat+kiṃcit+ādiśya nibhena kim+mām+niṣedhasi kleśam+iva+īkṣamāṇaḥ // Rc_3.52 //

sthitas+asmi tāvat+dinam+etat+eṣyati+anyedyus+ājñām+tava na pratīkṣe &
āryas+anurodhāt+na yunakti yatra tatra+aham+ambāniyamāt+svatantraḥ // Rc_3.53 //

tat+eṣa niṣkramya tathā karomi tatpūrvasaṅgas+plavagas+yathā+āśu &
tam+vairisaṃhāramahopakāram+āryāya niryātayitum+yatena // Rc_3.54 //

dhik+tam+dhanuṣpāṇim+anuplavam+mām+mudhā manaḥparyuṣitāvalepam &
anvīkṣate yasya mama+avasādāt+āryas+sahāyāntaram+antarajñaḥ // Rc_3.55 //

dhik+śātatām+sannataparvatām+dhik+dhik+pātavegam+ca mama+āśugānām &
alakṣitoddeśam+api dviṣantam+nihatya na+āyānti hi yat+kṣaṇena // Rc_3.56 //

kharādirakṣaḥkadaneṣu dīrgham+amī parijñātarasās+kim+anyat &
asṛgbhujām+bhoktum+asṛk+tvarantām+bhūyas+api bhūcandra tava+ardhacandrāḥ // Rc_3.57 //

ātāṭakāsaṃjñapanāt+prapannas+tvayā+eṣa varṇāśramarakṣaṇāya &
samāpyatām+śeṣanibarhaṇena kṣapācarāṇām+nidhanādhikāraḥ // Rc_3.58 //

uddhṛtya ghorāyudhavṛndavṛṣṭim+anuṣṭhitām+oghaśaravyayena &
sa rākṣasebhyas+ambaragocarebhyas+trātas+tvayā+ekena makhas+maharṣeḥ // Rc_3.59 //

tam+kālakalpam+kiyatā śrameṇa tathā+avadhīs+mārgarudham+virādham &
āsan+muhūrtās+kati ca ghnatas+te sainyam+janasthānapates+svarasya // Rc_3.60 //

āsīt+kṣuraprasya kiyān+vilambas+krūreṣu teṣu triśiraḥśiraḥsu &
kati+iṣavas+dūṣaṇadehayātrānivāraṇārtham+ca raṇe visṛṣṭāḥ // Rc_3.61 //

kasya+avalambāt+akarot+parāsum+mārīcam+uccāvacamāyam+āryaḥ &
jñātā ca dik+saṃjñapitas+tvayā+eva kṣapācarāṇām+adhipas+ca sas+api // Rc_3.62 //

iti+aprapañcoditakāraṇāni mithas+tayos+tathyaguṇagrahāṇi &
nedus+stuvānās+iva sūnṛtāni khagās+kulāyeṣu kṛtaikamatyāḥ // Rc_3.63 //

āropya sandhyām+diśi vajrapāṇes+paryasya candram+kakubhi pratīcyām &
utsaṅgitoḍuprakarā khagānām+ādāya nidrām+rajanī jagāma // Rc_3.64 //

kavis+ca jīvas+ca sutas+ca bhūmes+sa dakṣiṇāśātilakas+munis+ca &
āsannasūryāṃśubhayadrutasya kṣaṇam+rarakṣus+bhagaṇasya pṛṣṭham // Rc_3.65 //

dik+darśayāmāsa mukham+sarāgam+na yāvat+aindrī gaṇikā+iva mattā &
tāvat+dvijeśas+aṅkam+iyāya sindhos+sandhyāsurāśīkarasekaśaṅkī // Rc_3.66 //

visarjitoḍus+kṣaṇam+indus+āsīt+āsīt+upānteṣu+api na+andhakāram &
bhṛśam+diśi+indrasya rarāja sandhyā sindūriṇī+iva graharājamudrā // Rc_3.67 //

uccetum+uccais+uḍukuḍmalāni vyākurvatī rāgam+atipragāḍham &
śākhām+iva+ālambya diśam+maghonas+sandhyā viyat+bhūruham+āruroha // Rc_3.68 //

śeṣoḍupuṣpastabakoccayāya saṃjātarāgātiśayā+iva sandhyā &
api+uccakais+pūrvamahīdhramūrdhni sthitvā viyadbhūruham+āruroha // Rc_3.69 //
(tat+eva+idam)

visṛjya pāṇḍucchadanaughatulyam+tārāgaṇam+vyomatarus+tadānīm &
babhāra sandhyārucimañjarīṇām+jālāni bālādharakomalāni // Rc_3.70 //

utsāritā+iva+abhrakareṇukumbhāt+jambhāriyugyādhikṛtais+marudbhiḥ &
tatāna sandhyā+iti samullasantī nabhoṅgaṇam+raṅgavikāradhūliḥ // Rc_3.71 //

saṃvittayas+tattvavigāhaśubhrās+sāṃsārike rāge+iva+adhirūḍhe &
śanais+śanais+mlānarucas+mamajjus+tārās+prasarpati+aruṇe cireṇa // Rc_3.72 //

kais+śikṣitās+vartayitum+tadā+āsīt+unmīlitam+tūlikayā+iva citram &
taraṅgavat+tuṅgaśaradghanālīvisaṃsthule vyomani bālasandhyā // Rc_3.73 //

pratyuptamātram+diśi devabhartus+abhyaktakhaṇḍābhrataraṅgamālam &
babhau visarpati+ayasi+iva tailam+nabhastale bālapataṅgatejaḥ // Rc_3.74 //

prasattinirvyūḍhasudhāmayūkham+kham+uṣṇaraśmau+api raktim+ūhe &
bharam+pratīcchanti mahodayānām+pātrāṇi paryāyavaśaṃvadāni // Rc_3.75 //

tāpiñchakalpas+kakubhi pratīcyām+ācchādayāmāsa mṛgas+mṛgāṅkam &
dūrādhirūḍham+janam+āpadi+iva prakāśamānas+atiśayāt+avarṇaḥ // Rc_3.76 //

pradīptasandhyāgni nadaddvijaugham+niraṃśukadhvastaparāṅmukhendu &
viyadviluptoḍukulam+tadā+abhūt+cakrāntarākrāntapuropameyam // Rc_3.77 //

mithas+kṛtālokamahotsavānām+kṛtāravas+sārasadampatīnām &
na bālabhānos+kiraṇāt+abhaiṣīt+nadīṣu nīhāramayas+andhakāraḥ // Rc_3.78 //

tatāra saṃtīrya himāndhakāram+tatā rasantī saritas+khagālī &
raktāravindasya rajobhis+ārdrais+aktā ravim+vāriṇi vīkṣamāṇā // Rc_3.79 //

smaravyayaklāntavalatpulindīsarvāṅgasaṃvāhakalāvidagdhaḥ &
vilambya kośeṣu kuśeśayānām+sasāra kāsārataraṅgavātaḥ // Rc_3.80 //

atītya śaityam+taṭavālukānām+koṣṇāsu sasnus+munayas+nadīṣu &
apām+apūryanta ca nairjharīṇām+kuṭās+girigrāmakuṭumbinībhiḥ // Rc_3.81 //

jātaprakāśāsu bahiḥsthalīṣu prakāmacārotsavajāgarūkaḥ &
ibhas+bhuvi praskhaladagrahastas+sasmāra śayyodarakuñjaśayyām // Rc_3.82 //

sametya jṛmbhānupadam+svayūthyais+mithas+kṣaṇam+līḍhatuṣāralepāḥ &
pratasthire digvalayam+vilokya yathāyatham+kacchabhuvas+kuraṅgāḥ // Rc_3.83 //

adṛśyata+ārāt+taralais+sthalīṣu vanecarāṇām+pṛtanā kuraṅgaiḥ &
papau raves+saṃjvalitograbhāsam+bhujaṅgam+aughas+śritanākurandhraiḥ // Rc_3.84 //

sthalam+kuraṅgīnayanais+anidrais+unmuktamudrais+jalajais+jalam+ca &
vilolatārais+taraladvirephais+uvāha bhedam+na mithas+tadānīm // Rc_3.85 //

jṛmbhābharāt+dūravisaṃgatānām+mudrāvilambena dalāvalīnām &
nirviśya niḥśeṣam+alis+parāgam+agāt+abaddhas+kumudākarebhyaḥ // Rc_3.86 //

viveśa gartam+gatam+uttamohis+uccais+padam+santatam+uttamas+hi &
āsīt+mahas+sampadi tuṅgatāyām+nabhas+na kaiścit+gaditum+gatāyām // Rc_3.87 //

naiḥsaṅgyam+ālambyata kairaveṣu yais+śāntimadbhis+śanakais+raveṣu &
saujanyam+ambhojagṛhe sametais+cirāt+dvirephais+jagṛhe same taiḥ // Rc_3.88 //

reje+aravindais+aravindabandhos+saṃdarśane darśitaharṣavegaiḥ &
vidhos+viṣehe virahas+kathaṃcit+nidrāvalambāt+kumudākareṇa // Rc_3.89 //

ūhe jalais+āhitakoparāgas+kṣobhāt+alnīnām+nalinīparāgaḥ &
vyasarjayat+dyām+vivṛtāparāgas+śaśī cirāt+adhyuṣitāparāgaḥ // Rc_3.90 //

yathā viluptoḍukadambakāyām+bālārkapādais+divi dīpyate sma &
tathā+eva suptākhilakairavāyām+raktāravindais+abhitas+sarasyām // Rc_3.91 //

mukhena bhāti sma sahasrapatram+mitrodayālokavikasvareṇa &
mañjusvanānām+alimārgaṇānām+svayaṃgrahāya+eav vimudrakośam // Rc_3.92 //

ślathena kecit+viviśus+mukhena talena kecit+dalasaṃhatīnām &
madhūtsukānām+madhupavrajānām+abjeṣu na dvāraviniścayas+abhūt // Rc_3.93 //

luloṭha dhūlīṣu papau madhūni pakṣmāṇi līḍhāni punar+lileha &
āgantave stokam+api dvirephas+sthitas+dadau na+antaram+abjamadhye // Rc_3.94 //

bheje vinidrām+nalinīm+na kūlān+na śīlayāmāsa navārkabhāsam &
priyām+pratīyāya tathā+eva mūḍhām+khagas+svabodhāgamasābhyasūyaḥ // Rc_3.95 //

bahūn+asau patrarathas+tapasvī cakāra cāṭūn+upakaṇṭhalīnaḥ &
dṛśam+pramīlāpagamāt+kaṣāyām+unmīlayāmāsa cireṇa cakrī // Rc_3.96 //

pāram+tuṣārakṣaṇasāndhakāram+api smarārtitvaritas+pavitrī &
śrutapriyāhnvānaravas+pratasthe sīmantayan+abjavanam+vinidram // Rc_3.97 //

jagāma bhañjanKamalāni kokas+kokīpariṣvaṅgamanorathotkaḥ &
sā+api+utsukā tatkṣaṇam+ājagāma vilokayantī vanam+utpalānām // Rc_3.98 //

kurvāṇayos+sarasi padmavanāvanaddhe bhinnādhvanos+vitatham+eva gatāgatāni &
saṃvādidikpatitayos+patatos+kathaṃcit+dvandvam+cirāt+ghaṭitam+ardhapathe babhūva // Rc_3.99 //

vyasmaryatām+ṛtamarīcikarābhitāpas+prātas+patatrimithunais+tapanam+vilokya &
jātyā+eva śītalam+atha+uṣṇam+alam+na kiṃcit+citrā gatis+jagati jantudaśāvaśena // Rc_3.100 //

kartavyanirṇayavirūḍhamanaḥprasādaśaṃsismitena mukhacandramasā virājan &
rāmas+prabhātapavanāhitavīcikampām+pampām+iyāya sarasīm+saha lakṣmaṇena // Rc_3.101 //

pārśvasthāvarajasasambhramopanītapratyagrasphuṭitavilohitāravindaḥ &
susnātas+kṛtavidhis+añjasā+upatasthe kākutsthas+kanakarasāvadātam+arkam // Rc_3.102 //

tau dīrgham+vidhivat+upāsya pūrvasandhyām+pūṣṇīṣatprakaṭitaraśmibarbarīke &
āsātām+rahitamahīruhopakaṇṭhau+udvellastimitajaṭāvanau vanānte // Rc_3.103 //

iti+abhinandakavikṛtau rāmacarite mahākāvye mantraviniścayapūrvakaprātaḥssandhyāvarṇanas+nāma tṛtīyas+sargas+samāptaḥ ||