Abhinanda: Ramacaritamahakavya, 1-3 (to be continued) Based on the edition by K.S. Ramaswami Sastri Siromani: Ramacarita of Abhinanda. Baroda: Oriental Institute, 1930. Gaekwad's Oriental Series No. XLVI. E-text prepared by Harunaga Isaacson TEXT IN PAUSA (sentence Sandhi resolved) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ prathamas+sargas+ atha माल्यवतस्+प्रस्थे काकुत्स्थस्य वियोगिनः & दुर्निवाराश्रुसंवेगस्+जगाम जलदागमः ॥ Rc_1.1 ॥ शशाम वृष्टिस्+मेघानाम्+उत्सङ्गे तस्य भूभृतः & विरराम न रामस्य धारासन्ततिस्+अश्रुणः ॥ Rc_1.2 ॥ इतस्+ततस्+परिणतिम्+भेजे बर्हिणकूजितम् & हा प्रिये राजपुत्रि+इति न रामपरिदेवितम् ॥ Rc_1.3 ॥ का+अपि+अभिख्या विरजसोस्+सूर्याचन्द्रमसोस्+अभूत् & दाशरथ्योस्+तथा+एव+आसीत्+अयोगोपहता रुचिः ॥ Rc_1.4 ॥ निर्मलेन्दु नभस्+रेजे विकचाब्जम्+बभौ सरः & परम्+पर्यश्रुवदनौ मम्लतुर्भ्रातरावुभौ ॥ Rc_1.5 ॥ स्मर्तव्यकलिकाजालम्+जज्ञे कुटजकाननम् & आसीत्+तथा+एव तु मनस्+रामस्य+उत्कलिकाकुलम् ॥ Rc_1.6 ॥ प्रपेदे पुनर्+उद्भेदस्+शुचिना कच्छकेतकैः & उपक्रियायास्+सदृशम्+न+आरेभे रविसूनुना ॥ Rc_1.7 ॥ आकृष्टमालतीगन्धस्+सिषेवे राघवम्+मरुत् & आनीतमैथिलीवार्तस्+तम्+आर्तम्+न तु मारुतिः ॥ Rc_1.8 ॥ रामाय पूरापगमव्यक्तोद्देशास्+चकाशिरे & आस्ते+अस्मासु न सीता+इति शंसन्त्यस्+इव निम्नगाः ॥ Rc_1.9 ॥ यदार्द्रविरहस्+रामस्+प्रापितस्+प्राणसंशयम् & नूनम्+तेन+अनुतापेन जग्मुस्+जलदराजयः ॥ Rc_1.10 ॥ द्यौस्+मुक्तमेघावरणा सवितर्कोन्मुखम्+मुहुः & ययाचे सारसरुतैस्+विचारम्+इव राघवम् ॥ Rc_1.11 ॥ दिशस्+ददृशिरे तेन स्तेनम्+तम्+परिमार्गता & मार्गदानापराधिन्यस्+गतास्+दूरम्+भयात्+इव ॥ Rc_1.12 ॥ तस्य+आकृतिविशेषस्य विशेषात्+कष्टम्+ईदृशम् & कच्छास्+काशच्छलात्+ऊहुस्+इति+इव पलितागमम् ॥ Rc_1.13 ॥ पश्यन्त्यास्+इव कष्टाम्+ताम्+अवस्थाम्+मैथिलीपतेः & शुष्कपङ्कचयव्याजात्+विदद्रे हृदयम्+भुवः ॥ Rc_1.14 ॥ वृष्टिविच्छेदजातेन तानवेन+असमाप्तिना & प्रपेदिरे जलधरास्+तस्य सब्रह्मचारिताम् ॥ Rc_1.15 ॥ ययौ विरहसंवर्तस्+पद्मिनीराजहंसयोः & अपारदुःखार्णवयोस्+न सीतारामभद्रयोः ॥ Rc_1.16 ॥ शान्तनिर्झरझात्कारधारास्+शिखरिणस्+बभुः & रामस्य विशदालापशुश्रूषानिभृतास्+इव ॥ Rc_1.17 ॥ तस्य चक्रुस्+चमत्कारम्+व्यतीतसमयास्+अपि & स्मिताभमुकुलोद्भेदास्+कदम्बवनराजयः ॥ Rc_1.18 ॥ अदृश्यन्त पुरस्+तेन खेलास्+खञ्जनपङ्क्तयः & अस्मर्यन्त च निश्वस्य प्रियानयनविभ्रमाः ॥ Rc_1.19 ॥ अब्रवीत्+अथ कालज्ञस्+तत्कालप्रतिपत्तये & प्रणम्य लक्ष्मणस्+रामम्+रामाविरहनिःसहम् ॥ Rc_1.20 ॥ जातम्+विभातम्+अमलम्+पश्य प्रावृण्णिशा गता & उत्साहकमलस्य+अयम्+विकासावसरस्+तव ॥ Rc_1.21 ॥ उच्छ्रयम्+तीरतरवस्+रवेस्+ऊर्जम्+अभीषवः & मदम्+गोपतयस्+गृह्णन्ति+अभियोगम्+जिगीषवः ॥ Rc_1.22 ॥ प्रसीद दीयताम्+कर्णस्+कूजद्भिस्+कुररैस्+अमी & प्रार्थयन्ति+इव संचारम्+तटास्+कर्दमदुर्गताः ॥ Rc_1.23 ॥ भुवि भास्वदभीषूणाम्+त्वदिषूणाम्+च शत्रुषु & अयम्+सम्पतितुम्+कालस्+स दुष्कालस्+अतिवाहितः ॥ Rc_1.24 ॥ सुदूरोन्नतपर्यन्तास्+तीर्यन्ते संक्रमैस्+इव & अनल्पगाधास्+सरितस्+तरुभिस्+पूरपातितैः ॥ Rc_1.25 ॥ आविष्कृतविशुद्धिभ्याम्+नद्यस्+सुमहिलास्+इव & कुलाभ्याम्+इव कूलाभ्याम्+आपत्सु+अपि चकासति ॥ Rc_1.26 ॥ जलजानाम्+सुमनसाम्+वयसाम्+जलसेविनाम् & अस्य प्रतिजलाधारम्+सामग्र्यम्+अवलोक्यते ॥ Rc_1.27 ॥ युयुत्सारभसोत्खातसरित्खातकरोधसः & कुकुद्मन्तस्+मदकलास्+कलयन्ति जगन्ति+अधः ॥ Rc_1.28 ॥ विश्वेश कुरु विश्वासम्+आवर्तन्ते न ते घनाः & अमी श्यामलयन्ति+आशास्+शुकास्+शालिवनोन्मुखाः ॥ Rc_1.29 ॥ मृगास्+सम्प्रति शालेयम्+सम्पन्नम्+सम्पतन्ति+अमी & साकेतम्+अधितिष्ठन्तम्+अर्थिनस्+त्वाम्+इव+उन्मुखाः ॥ Rc_1.30 ॥ कार्यदिक्+गृह्यताम्+का+अपि किम्+आर्य स्थीयते वृथा & एवम्+एव+अयम्+अस्माकम्+इष्टस्+अपि किम्+उपैष्यति ॥ Rc_1.31 ॥ विजयाय भवासीनस्+मयि+अर्पितवपुर्भरः & मूर्च्छानुवलनव्यस्तस्+प्रस्तरस्+त्यज्यताम्+अयम् ॥ Rc_1.32 ॥ प्रतीष्टोपत्यकासालदलाग्रजलबिन्दवः & सार्यन्ताम्+क्षणम्+उद्धूय स्थगितांसतटास्+जटाः ॥ Rc_1.33 ॥ मुहूर्तम्+क्रियताम्+आर्य कपोलविरही करः & व्युषितस्+वल्कलग्रन्थिस्+अंसात्+उन्मोच्यताम्+अयम् ॥ Rc_1.34 ॥ इतस्+वितत्य दीयन्ताम्+इषवस्+क्लिन्नयन्त्रणाः & निर्मुक्तार्द्रजरच्चैलम्+आदत्ताम्+आयतम्+धनुः ॥ Rc_1.35 ॥ इतस्+अवतीर्यताम्+प्रास्थात्+अस्वास्थ्यम्+इदम्+उज्झ्यताम् & जहि+इषुभिस्+दशग्रीवम्+दशदिग्वेधशोधितैः ॥ Rc_1.36 ॥ ऋजुस्+आदीयताम्+पन्थास्+कार्यकन्था गरीयसी & उत्सार्यताम्+इदम्+दूरम्+तमस्+किंकार्यतामयम् ॥ Rc_1.37 ॥ आर्यायास्+शिवम्+एव+अस्ति शत्रुस्+निहतस्+एव ते & अलम्+दत्त्वा+अवसादाय त्रैलोक्यशरणम्+वपुः ॥ Rc_1.38 ॥ राक्षसापशदस्+कस्+असौ त्वयि सज्यशरासने & अनेन ते+अवसादेन दूरम्+आरोपितस्+पुनः ॥ Rc_1.39 ॥ अश्रुवेगैस्+प्रमीलाभिस्+विलापैस्+अखिलस्+स ते & आमृष्टदेहयात्रस्य मासस्+प्रौष्ठपदस्+गतः ॥ Rc_1.40 ॥ क्रियताम्+अधुना+उत्साहस्+चिन्त्यताम्+निधनम्+द्विषः & कस्+स्वबाहुसहायानाम्+महताम्+आत्मनिग्रहः ॥ Rc_1.41 ॥ भद्रम्+भाद्रपदच्छेदच्छिन्नाभ्राजिनरज्जवे & तुभ्यम्+पुरुषनागाय निर्विघ्नतरसे+अधुना ॥ Rc_1.42 ॥ प्रसीद कुरु भूयस्+अपि देहयात्राम्+यथा तथा & अनुल्लङ्घितविज्ञप्तिस्+लक्ष्मणस्+अवरजेषु ते ॥ Rc_1.43 ॥ अगाधम्+धैर्यम्+आर्यस्य त्रिषु लोकेषु गीयते & जनमात्रोचितस्+कस्+अयम्+आकल्पकपरिग्रहः ॥ Rc_1.44 ॥ अरोपशमितोदग्रजामदग्न्याग्नितेजसः & प्रतीच्छति शरासारम्+तव+आर्य रुषितस्य कः ॥ Rc_1.45 ॥ स्वकृत्यभारसन्न्यासी यावत्+इत्थम्+विषीदसि & तावत्+अन्तकदंष्ट्राणाम्+अरातिस्+अतिथिस्+न ते ॥ Rc_1.46 ॥ आततायी स विज्ञातस्+जीवति+आर्या+इति च श्रुतम् & प्राप्तस्+यात्रासहस्+कालस्+कालक्षेपस्य कस्+गुणः ॥ Rc_1.47 ॥ न ज्ञायते परम्+व्यक्तम्+अरेस्+मायाविनस्+पदम् & तन्मार्गणम्+च सुहृदा सुग्रीवेण प्रतिश्रुतम् ॥ Rc_1.48 ॥ दिङ्मुखाहूतविख्यातकपियूथस्+कपीश्वरः & क्षणात्+नूनम्+असौ+आर्यपादमूले पतिष्यति ॥ Rc_1.49 ॥ शालिपिङ्गमहीपृष्ठस्पर्धया+इव भविष्यति & रंहस्विहरिसंघातसम्पातकपिलम्+नभः ॥ Rc_1.50 ॥ तेषाम्+आरोषरुचिरैस्+अचिरात्+मुखमण्डलैः & द्रक्ष्यते तरुणादित्यशतच्छन्नम्+इव+अम्बरम् ॥ Rc_1.51 ॥ अहो दीप्तिस्+अहो कान्तिस्+अहो शीलम्+अहो बलम् & अहो शक्तिस्+अहो भक्तिस्+अहो प्रज्ञा हनूमतः ॥ Rc_1.52 ॥ प्रगल्भेन+अप्रमत्तेन तेन+अभ्यन्तरमन्त्रिणा & नूनम्+अस्मत्कृते स्वप्तुम्+सुग्रीवाय न दीयते ॥ Rc_1.53 ॥ स च प्रत्युपकाराय त्वरयति+एनम्+आदृतः & ध्रुवम्+बुद्धिवयोवृद्धस्+सचिवस्+जाम्बवान्+अपि ॥ Rc_1.54 ॥ तत्+एवम्+हेतुना केन वानरेन्द्रस्+विलम्बते & न+असौ कृतघ्नस्य भवेत्+गुणवद्भृत्यसंग्रहः ॥ Rc_1.55 ॥ आगन्तव्यम्+ध्रुवम्+तेन मार्गिता+आर्या प्रवृत्तिना & प्रपन्नपरकृत्यानाम्+अत्युष्णस्+हि समुद्यमः ॥ Rc_1.56 ॥ त्वत्प्रसादाप्तसम्भोगसुखसंमीलितेन वा & न तेन+अमूस्+ददृशिरे दिशस्+प्रोषितकालिकाः ॥ Rc_1.57 ॥ कियच्चिरम्+पुनर्+असौ तस्य न श्रुतिम्+एष्यति & krŬÃtaÂÃkahaæsÃnÃm+निनादस्+मदमूर्छितः ॥ Rc_1.58 ॥ उक्तैस्+किम्+अथ भूयोभिस्+अद्य श्वस्+वा+आगमिष्यति & पर्युत्सुकितकिष्किन्धस्+सत्यसन्धस्+हरीश्वरः ॥ Rc_1.59 ॥ व्यतिरेके+अपि यत्+कार्यम्+तदप्यार्य प्रधार्यताम् & गृह्यताम्+कार्यसिद्धिस्+नस्+तद्विलम्बतिरस्कृता ॥ Rc_1.60 ॥ यस्+तथा+उपकृतस्+पूर्वम्+आर्येण+आर्याकृते+अधुना & स शीतलस्+स्यात्+अथवा परचित्तानि वेत्ति कः ॥ Rc_1.61 ॥ स प्रतिश्रुतम्+अर्थम्+नस्+स्फीतस्+विस्मृतवान्+इव & गत्वा+आशु स्मार्यताम्+आर्य कार्यतप्तस्य का क्षमा ॥ Rc_1.62 ॥ तम्+अहम्+बोधयिष्यामि दण्डगर्भाभिस्+उक्तिभिः & साम संमीलयति+एव सुखसक्तान्+प्रमादिनः ॥ Rc_1.63 ॥ प्रसीद जीयताम्+मोहस्+कस्+अहम्+इति+अवधीयताम् & द्रुतम्+उत्तीर्णस्+एव+आस्ते व्यसनाब्धिस्+कियान्+अयम् ॥ Rc_1.64 ॥ सूनृतैस्+इति सौमित्रेस्+प्रीतस्+पीयूषवर्षिभिः & तम्+अन्तर्वेदनावेगम्+जिगाय+इव रघूद्वहः ॥ Rc_1.65 ॥ उन्मीलयामास दृशौ दिशस्+किंचित्+अलोकत & उन्ननाम च तल्पान्तात्+मोचयन्+पक्ष्मलास्+जटाः ॥ Rc_1.66 ॥ सत्वरप्रह्वसौमित्रिचीरोत्सारितरेणुनि & शुचिनि क्वचित्+आसन्ने निषसाद शिलातले ॥ Rc_1.67 ॥ उपविष्टस्+तदा रामस्+न रेजे सीतया विना & ध्वजस्+निर्वैजयन्तीकस्+पौरन्दरस्+इव+उच्छ्रितः ॥ Rc_1.68 ॥ अनूपविष्टम्+अनुजम्+दनुजारिम्+इव+अद्रिजित् & pratyabhëata वात्सल्यगद्गदानि पदानि सः ॥ Rc_1.69 ॥ एहि+एहि प्रियसंलाप ह्लादया+आलिङ्गितेन माम् & रुद्धम्+रुद्धम्+उपैति+अश्रु त्वाम्+अपि+ईक्षे न लक्ष्मण ॥ Rc_1.70 ॥ हा वत्स भवतस्+अपि+इयम्+अवस्था+अङ्गेषु वर्तते & ध्रियताम्+रामहतकस्+क्लेशयन्+एकबान्धवम् ॥ Rc_1.71 ॥ न+अस्ति वत्स चिकित्सा+अस्य व्याधेस्+विधुरजन्मनः & यस्य यापनया क्षीणम्+इदम्+ते सान्त्वनामृतम् ॥ Rc_1.72 ॥ नैकदुर्वारघोराधिघट्टनाचलितास्+अपि & तव+आश्वासनया वत्स न गच्छन्ति मम+असवः ॥ Rc_1.73 ॥ पितुस्+नस्+प्रियमित्रस्य लूनपक्षस्य मद्द्विषा & संस्मरन्+न+उत्सहे वत्स मर्मच्छेदम्+जटायुषः ॥ Rc_1.74 ॥ तातस्य तातमित्रस्य वत्सवत्सलयोस्+तयोः & अहम्+एव गतस्+पापस्+निधनाय निमित्तताम् ॥ Rc_1.75 ॥ प्रियापहारजस्+शाम्येत्+सम्यक्+उन्मूलिते रिपौ & मन्युस्+देहावधिस्+अयम्+तातमित्रविपत्तिभूः ॥ Rc_1.76 ॥ नभस्तलात्+खगपतौ पतति च्छिन्नपक्षतौ & कस्+अपरस्+ताम्+मम सुहृत्+मा भैषीस्+इति+abhëata ॥ Rc_1.77 // स्यात्+वत्स रामहतकात्+क्लीबस्+कस्+पुरुषस्+अपरः & एकपत्नीम्+अनुगताम्+अरातेस्+यस्+न रक्षति ॥ Rc_1.78 ॥ तया तेषु तपस्विन्या सीदतोस्+आवयोस्+अपि & दण्डकारण्यकष्टेषु मुखम्+न विधुरीकृतम् ॥ Rc_1.79 ॥ विदेहराजस्य सुता स्नुषा दशरथस्य सा & हतरामस्य जाया+इति भ्रमति स्म वने वने ॥ Rc_1.80 ॥ स्वम्+अपि+अपुष्णता कायम्+अपि जायाम्+अरक्षता & मया समस्+श्रुतस्+कस्+अपि जातस्+क्लीबस्+रघोस्+कुले ॥ Rc_1.81 ॥ त्वम्+केवलम्+न सुभ्राता तथा विलपता मुहुः & तिर्यञ्चस्+अपि मया+अमुष्मिन्+वने लक्ष्मण रोदिताः ॥ Rc_1.82 ॥ दिक्षु सन्नद्धमेघासु मम घोराधिसाक्षिणाम् & अवहन्+निर्झरनिभान्+नगानाम्+अश्रुनिम्नगाः ॥ Rc_1.83 ॥ आरात्+आकर्णितस्निग्धनवाब्दनिनदैस्+अपि & मत्कारुण्यात्+अरण्ये+अपि न+अनृत्यत कलापिभिः ॥ Rc_1.84 ॥ सत्यम्+एष्यति सुग्रीवस्+सत्यम्+जीवति जानकी & त्वद्वचस्+न विपर्येति भ्रातर्+ब्रूहि पुनस्+पुनः ॥ Rc_1.85 ॥ त्वद्वाक्यशीकरैस्+एभिस्+निरुद्धबहिरुद्गमः & मम+अन्तर्+लेढि मर्माणि सीताविरहमुर्मुरः ॥ Rc_1.86 ॥ तस्मात्+अपि दहति+उच्चैर्+अयम्+माम्+अपरस्+शिखी & यत्+वनौकसि निर्वैरे मुक्तस्+वालिनि मार्गणः ॥ Rc_1.87 ॥ गुर्वी पुनस्+च लज्जा+इयम्+उत्तमर्णैस्+इव+अधुना & मार्गितव्यस्+यत्+अस्माभिस्+प्लवगास्+प्रत्युपक्रियाम् ॥ Rc_1.88 ॥ न+अस्ति प्रत्युपकाराशा तत्र नस्+चपले कपौ & येन+अतिलघुना+उत्तुङ्गस्+लङ्घितस्+सत्यपादपः ॥ Rc_1.89 ॥ उत्तिष्ठ वत्स गच्छावस्+साधयामस्+अन्यतस्+अधुना & नवैश्वर्यसुखव्यग्रस्+सुग्रीवस्+नागम्+इष्यति ॥ Rc_1.90 ॥ तपस्वी रमताम्+एवम्+चिरात्+दारैस्+समागतः & स pŬyamÃnas+प्रणयात्+विरसस्+किम्+करिष्यति ॥ Rc_1.91 ॥ किम्+च वत्स दशासाम्यात्+जातास्+स्मस्+सुहृदस्+पुरा & तस्य+अधुना तु विस्तीर्णविभवान्धस्य के वयम् ॥ Rc_1.92 ॥ गृहीतसाधुवर्त्मा+अपि सद्यस्+सम्प्राप्य सम्पदम् & पतति स्खलितस्+अतीव प्रमत्तस्+प्रहते पथि ॥ Rc_1.93 ॥ स वत्स विरलस्+जन्तुस्+विपत्कालप्रतिश्रुतम् & सद्यस्+सम्पन्मदस्+यस्य न विलुम्पति चेतसि ॥ Rc_1.94 ॥ अस्तु साधुस्+असाधुस्+वा न विचार्यस्+स मे+अधुना & वत्स न+उत्सहते चेतस्+तत्र दोग्धुम्+उपक्रियाम् ॥ Rc_1.95 ॥ असौ+अनागतस्+श्रेयान्+आगच्छन्+वत्स वार्यताम् & प्रवेशयन्ति सुहृदम्+न धीरास्+स्वार्थसंकटे ॥ Rc_1.96 ॥ कर्तव्या+उपकृतिस्+सद्भिस्+यत्र तत्र विपद्गते & अविमृश्य कृतस्+अस्माभिस्+स पुनस्+कृपणस्+पणः ॥ Rc_1.97 ॥ किम्+क्षिप्तम्+अचलप्रान्तात्+अन्तःसुप्तशिवाशतम् & निर्देशपुरुषेण+इव कङ्कालम्+दुन्दुभेस्+मया ॥ Rc_1.98 ॥ कस्य+अर्थस्य कृते विद्धास्+सप्त सालास्+तपस्विनः & स मा प्रत्येतु वैधेयस्+किम्+न साधितम्+अन्यतः ॥ Rc_1.99 ॥ अक्षात्रम्+क्षत्रिययुवा कस्+नु रामस्+इव क्षिपेत् & विशिखम्+वालिनि व्यग्रे सुग्रीवस्य पशोस्+कृते ॥ Rc_1.100 ॥ न परित्यज्यते मार्गस्+तावत्+निर्वाच्यकर्दमः & यावत्+पिहितकष्टाय कार्याय+आत्मा न दीयते ॥ Rc_1.101 ॥ इष्वा+एकया मया विद्धस्+बालिशेन वलीमुखः & अनुद्धारास्+शरास्+तेन रोपितास्+मयि वाङ्मयाः ॥ Rc_1.102 ॥ अनवाप्तविपत्पारस्+स्मरिष्यामि कियन्ति वा & वत्स कालोचितम्+शाधि न रामस्+किंचित्+ईक्षते ॥ Rc_1.103 ॥ अवलम्बस्व माम्+भ्रातस्+सीतास्मरणनिस्सहम् & दूरम्+पुनस्+प्रभवता मनस्+मोहेन लुप्यते ॥ Rc_1.104 ॥ सनाथोभयपार्श्वस्य त्वया वत्स तया च मे & वनेषु च सतस्+कष्टम्+अजनिष्ट न किंचन ॥ Rc_1.105 ॥ हा भीरु हा प्रियतमे हा मद्विरहकातरे & क्व+असि+इति+अर्धोक्तिनिस्संज्ञस्+जगाम स महीतलम् ॥ Rc_1.106 ॥ मातस्+कैकेयि तुष्टा+असि भुङ्क्ष्व राज्यम्+अकण्टकम् & वदन्+इति+अपतत्+तस्य लक्ष्मणस्+चरणाब्जयोः ॥ Rc_1.107 ॥ ततस्+तौ साश्रुनयनौ मृगैस्+विधुरवीक्षितौ & निपेततुस्+दिवस्+इव भ्रष्टौ विधुरवी क्षितौ ॥ Rc_1.108 ॥ इति निपतितयोस्+तयोस्+द्वयोस्+दशरथनन्दनयोस्+महीतले & दशभिस्+अपि दिगङ्गनामुखैस्+अधृतिवशात्+इव तत्यजे रुचिः ॥ Rc_1.109 ॥ एते निकामरसिकस्य जयन्ति पादास्+श्रीहारवर्षयुवराजमहीतलेन्दोः & यैस्+द्वादशार्ककिरणोत्करदुर्निवारस्+सृष्टस्+अभिनन्दकुमुदस्य महाविकासः ॥ Rc_1.110 ॥ इति+अभिनन्दकृतौ रामचरिते महाकाव्ये प्रथमस्+सर्गस्+समाप्तः ॥ *********************************************************************** द्वितीयस्+सर्गस्+ ताम्+अनीक्षितचरीम्+अधीरताम्+आत्मनस्+अथ विनियम्य लक्ष्मणः & सान्त्वनार्थम्+इति वाचम्+अब्रवीत्+tÅvramanyurayamƬham+अग्रजम् ॥ Rc_2.1 ॥ कार्यम्+आर्य परिशिष्टम्+उच्यताम्+मुच्यताम्+इदम्+अयोगजम्+तमः & राजतु+उद्यमदिवाकरोदयस्मेरम्+आशु मुखपङ्कजम्+तव ॥ Rc_2.2 ॥ आसितुम्+समयस्+एष न+आवयोस्+मोहम्+इत्थम्+अवलम्बितुम्+न च & उत्सहस्व ननु हृष्यताम्+चिरादिषु+अधीनम्+अधुना+अभिकाङ्क्षितम् ॥ Rc_2.3 ॥ केवलम्+फलभुजस्+न तस्य नस्+तस्करस्य निलये+अस्ति निश्चयः & अभ्युपैतु रविनन्दनस्+क्षणात्+अन्धकारम्+इदम्+अपि+अपैष्यति ॥ Rc_2.4 ॥ औरसान्+अपि सुतान्+अरीन्+इव घ्नन्ति कारणवशात्+महीभुजः & निग्रहात्+अनुजविद्विषस्+कपेस्+किम्+पृथग्जनस्+इव+अनुतप्यसे ॥ Rc_2.5 ॥ krŬatÃm+मृगवनेषु धन्विनाम्+जीवकोटिकदने+अपि का क्षतिः & खिद्यसे किम्+अनिशम्+प्रयोजनात्+एकवानरवधस्+कुतस्+कृतः ॥ Rc_2.6 ॥ तस्य च प्रवयसस्+जटायुषस्+स्वर्गिणस्+किम्+अधुना+अनुशोच्यते & येन जर्जरकलेवरव्ययात्+क्रीतम्+इन्दुकिरणोज्ज्वलम्+यशः ॥ Rc_2.7 ॥ एतत्+एकम्+अतिवाह्यताम्+अहस्+श्वस्+न स प्लवगराट्+प्रतीक्ष्यते & तत्+प्रसीद परितस्+विचीयता+आत्मना+एव सनगार्णवा+अवनिः ॥ Rc_2.8 ॥ तत्+कबन्धशबरीहनूमताम्+आवयोस्+अजनि सङ्गतम्+यथा & इष्टशंसि वनशैलपान्थयोस्+किम्+तथा+अन्यत्+अपि न+आपतेत्+पुनः ॥ Rc_2.9 ॥ yatra yatra tava siddhis+agratas+kas+करिष्यति न ते समीहितम् & उज्ज्वले कृतविदाम्+न केवलम्+तेन वर्त्मनि दुरात्मना स्थितम् ॥ Rc_2.10 ॥ सम्भवति+अभिमरस्+पुरे+अथवा तस्य तीव्रम्+अयशस्+किम्+उच्यते & दुःखम्+उत्खनति कण्टकावलीस्+अङ्गसन्धिषु नवस्+किल+ईश्वरः ॥ Rc_2.11 ॥ सम्प्रति प्रथमम्+आर्य गृह्यताम्+तत्प्रवृत्तिम्+उपलब्धुम्+उद्यमः & मर्षणीयपरिलम्बदूषणस्+सस्+अधुना+अपि+अकपटस्+घटते चेत् ॥ Rc_2.12 ॥ मुञ्च मोहम्+अवतीर्यताम्+इतस्+सेव्यताम्+इयम्+अनाविला नदी & एष गच्छति जवात्+जपारुणस्+वारुणीम्+अरुणसारथिस्+दिशम् ॥ Rc_2.13 ॥ उन्मिमील रघुनन्दनस्+चिरात्+तत्+निशम्य वचनम्+चमत्कृतः & अपि+अयोगविधुरास्+न शेरते संमुखीनविधयस्+तथाविधाः ॥ Rc_2.14 ॥ मुक्तमोहम्+अवलोक्य लक्ष्मणस्+तम्+मृगाङ्कम्+इव मेघनिर्गतम् & आददे+अथ शशिकान्तभूधरस्यन्दबिन्दुशिशिराम्+सरस्वतीम् ॥ Rc_2.15 ॥ एष पश्य पतितस्+नभस्तलात्+अस्तशैलगहनेषु नश्यति & सन्ध्यया चरमदिक्प्रगल्भया भग्नसान्द्रकरपञ्जरस्+खगः ॥ Rc_2.16 ॥ शक्यम्+अर्चितुम्+अनुच्चपाणिभिस्+पाशपाणिनगरीनिवासिभिः & सानुरोधस्+इव दूरबन्धुरस्+बन्धुजीवकुसुमारुणस्+रविः ॥ Rc_2.17 ॥ एष मुक्तकरपाटवस्+रविस्+नाटयति+अनुगुणत्वम्+अप्पतौ & आपदि प्रकृतिस्+उज्झिता वरम्+न+आश्रयस्य विसदृक्+विचेष्टितम् ॥ Rc_2.18 ॥ बिम्बमूलरुचिरास्+रवेस्+अमी रेचयन्ति गगनम्+गभस्तयः & पूरयन्ति च महीम्+महीरुहाम्+आयतास्+प्रतिशरीरयष्टयः ॥ Rc_2.19 ॥ अग्रतस्+शिखरशाखिसंहतेस्+छायया+उपचितया+अपसारितः & पृष्ठतस्+अतिनिभृतम्+महीभृताम्+आतपस्+कटकम्+आशु न+उज्झति ॥ Rc_2.20 ॥ स्वीकरोति शनकैस्+अनोकहच्छायम्+अद्रिशिखरस्थलीस्+अपि & हीयते निजवपुषि+अपि क्रमात्+आतपस्य ममता तपस्विनः ॥ Rc_2.21 ॥ अप्पतेस्+दिशि विचेष्टते रविस्+व्याकुलास्+शकुनयस्+स्वनन्ति+अमी & ध्वान्तदृष्टिविषदर्शनात्+दिने दुर्निवारनिधने निमीलति ॥ Rc_2.22 ॥ कीर्यते कृतरवैस्+खगव्रजैस्+एष तल्लतटचैत्यपादपः & सायम्+अध्वनिकटे निरर्गलस्+सज्जनालयस्+इव प्रवासिभिः ॥ Rc_2.23 ॥ यान्ति खिन्नजनसेव्यताम्+अमी सौम्य सोर्मिशुचिवालुकाचयाः & प्रान्तसुप्तकलहंसपङ्क्तयस्+स्वैरनीरमरुतस्+नदीतटाः ॥ Rc_2.24 ॥ धिक्+तटान्तवसतीन्+सितच्छदान्+पश्यतस्+कमलषण्डवैशसम् & स्तौमि तम्+दिवसम्+आर्य केवलम्+यस्+अस्तम्+एति समम्+अब्जबन्धुना ॥ Rc_2.25 ॥ दन्तमूलनिहितैकसल्लकीपल्लवस्+अलसविलोकितानुगः & एष मुक्तगिरिकन्दरस्+शनैस्+वारि वारणपतिस्+प्रतिष्ठते ॥ Rc_2.26 ॥ शीलयन्ति करिणस्+स्ववासितावारि सैरिभसमूहरेचितम् & मालतीवनविकासवासितास्+वान्ति पल्वलतटान्तवायवः ॥ Rc_2.27 ॥ संत्यजन्ति मसृणम्+सरःसरित्तल्लमूलसलिलानि सैरिभाः & सम्भजन्ति सहसा भयद्रुतैस्+ईक्षितास्+कुररसारसैरिभाः ॥ Rc_2.28 ॥ संमुखीनघनपत्रबन्धनात्+पश्य पङ्कजवनात्+अनारतम् & पीतकोशमकरन्दसंचयास्+संचरन्ति मधुपास्+कुमुद्वतीम् ॥ Rc_2.29 ॥ न+उपनीतमुखमुद्रम्+अम्बुजम्+मुक्तमुद्रम्+अथ न+एव कैरवम् & एतदीक्षितपरस्परम्+पुनस्+पत्रियुग्मम्+अपनिद्रवैशसम् ॥ Rc_2.30 ॥ रोधसस्+पुलिनम्+अब्जिनीम्+ततस्+ताम्+अतीत्य भजते कुमुद्वतीम् & तत्र तप्तस्+इव गाहते पयस्+सायम्+आर्द्रविरहस्+विहङ्गमः ॥ Rc_2.31 ॥ स्वीकृतम्+न नलिनैस्+निमीलितम्+न स्फुटम्+कुमुदकुड्मलस्मितम् & एतदीक्षितपरस्परम्+परम्+mƬham+अम्भसि विहङ्गमद्वयम् ॥ Rc_2.32 ॥ जर्जरम्+त्यजति वासरप्लवम्+न प्रसारयति मन्थरान्+करान् & एति+अदृष्टम्+अवलम्ब्य केवलम्+व्योमवारिनिधिशेषम्+अंशुमान् ॥ Rc_2.33 ॥ श्रावितागमम्+इव द्विजारवैस्+ध्वान्तम्+ओं+इति जगत्+प्रतीच्छति & त्रातुम्+ऊष्मरहितस्+क्षमस्+अधुना न स्वमण्डलम्+अपि प्रभाकरः ॥ Rc_2.34 ॥ दृश्यताम्+उदयति स्म यादृशस्+तादृशस्+तरणिस्+अस्तम्+ईयते & utsavavyasanayos+prabhus+vidhis+विक्रियासु महताम्+अनीश्वरः ॥ Rc_2.35 ॥ स्फीतम्+अब्जकुलम्+ईक्ष्यताम्+इतस्+तल्लम्+उल्लसितहंससारसम् & निश्चलाच्छपरिमण्डलोदकप्रान्तमन्थरमृणालकण्टकम् ॥ Rc_2.36 ॥ शीलयन्ति+अचलमेखलासु+अमी शीतलासु रुरवस्+निरुद्यमाः & पूर्वशष्पकबलानुवर्तिनस्+स्तोकचञ्चलमुखास्+सुखासिकाम् ॥ Rc_2.37 ॥ दीधितीस्+परिचितास्+परित्यजति+अब्जिनीस्+अपि च न+अनुरुध्यते & सन्ध्यया वरुणदिग्वधूम्+अनुप्रापितस्+कम्+अपि रागम्+अंशुमान् ॥ Rc_2.38 ॥ द्यौस्+रवीन्दुरहिता+अपि निर्मला भूस्+अवृक्षसलिला+अपि शीतला & अन्तरालम्+अवलम्ब्य शोभते वासरक्षणदयोस्+क्षणम्+जगत् ॥ Rc_2.39 ॥ निर्झरस्+अयम्+इयम्+आपगा सरस्+पल्वलम्+च विमलम्+विभाति+अदः & यत्र चित्तम्+इह पर्युपास्यताम्+तत्र तत्रभवती पितृप्रसूः ॥ Rc_2.40 ॥ इति+उभौ व्यवहितान्तरव्यथौ तौ समाप्य समयोचितम्+विधिम् & सत्कृतिम्+दधतुस्+आनने मिथस्+प्रार्थनाम्+किम्+अपि रामलक्ष्मणौ ॥ Rc_2.41 ॥ यत्र वाति न कुमुद्वतीमरुत्+कौमुदी बत न यत्र वीक्ष्यते & तम्+निरूपितसमन्तम्+अञ्जसा भेजतुस्+परिसरम्+रघूद्वहौ ॥ Rc_2.42 ॥ दृष्टिपाणितलप्पातशोधिताम्+उद्धृतस्थगितकण्टकावटाम् & अस्तृणात्+नवतृणेन मेदिनाम्+रामभद्रशयनाय लक्ष्मणः ॥ Rc_2.43 ॥ निर्णिनेज सहसा सुषुप्सतस्+पादपद्मयुगम्+अग्रजन्मनः & स्वांशुकोद्धृतजलम्+कराब्जयोस्+कौशलात्+च समवाहयत्+पुनः ॥ Rc_2.44 ॥ अध्वजर्जरितराजलक्षणम्+लक्ष्मणस्+चरणम्+अग्रजन्मनः & आममर्श चिरम्+अश्रु वर्तयन्+केवलोपकरणेन पाणिना ॥ Rc_2.45 ॥ स्वैरम्+अग्रकरजैस्+विवृत्य च व्याकुलाम्+समनयत्+जटाटवीम् & अङ्गदेशम्+अनयत्+विधूय च स्रस्तरातिसृतम्+अञ्चलम्+त्वचः ॥ Rc_2.46 ॥ पार्श्वयोस्+उपदधे महेषुधी आददे शिरसि पूजितम्+धनुः & उन्ममार्ज धुतसंहृतेन च sväcalena पुनरुक्तम्+आस्तरम् ॥ Rc_2.47 ॥ इति+अजस्रम्+अनुजातसेवया जीयमानवनवासयातनः & स्वप्तुकामस्+इव सालसेन्द्रियस्+संविवेश रघुनन्दनस्+क्षणम् ॥ Rc_2.48 ॥ मीलितोन्मिषितलोचनस्+शनैस्+जागरूकम्+अवलोक्य सस्+अनुजम् & उच्चवामकरपङ्कजोदरन्यस्तमौलिस्+अवदत्+मितम्+वचः ॥ Rc_2.49 ॥ गच्छ वत्स शयनीयम्+आत्मनस्+क्लिश्यसे कृशतरस्+कियत्+चिरम् & निद्रया विशदताम्+व्रज क्षणम्+न क्षमस्+प्रतिनिशीथजागरः ॥ Rc_2.50 ॥ प्रातर्+अस्ति बहु कृत्यम्+आवयोस्+भ्रातर्+आत्मनि किम्+असि+अतत्परः & चिन्त्यताम्+उषसि तस्य संगतिस्+शीतलस्य कपिचक्रवर्तिनः ॥ Rc_2.51 ॥ आस्पदाधिगमगर्वितस्+अस्तु वा+अपि+अस्तु वा+अनुदितभूतिविक्रियः & आवयोस्+समयबद्धयोस्+पुनस्+निश्चयार्थम्+अधिगम्यस्+एव सः ॥ Rc_2.52 ॥ तत्+विभातु रजनी सुखेन ते यास्यतस्+प्लवगराजमन्दिरम् & पक्षयोस्+यत्+अनुरूपमुक्तयोस्+तत्+तदा+एव च समर्थयिष्यते ॥ Rc_2.53 ॥ ऊचिवान्+इति बभूव निर्वचास्+कुड्मलीकृतविलोचनोत्पलः & अध्यशेत चरणाम्बुजान्तिकम्+तस्य जोषम्+अनघस्+जघन्यजः ॥ Rc_2.54 ॥ तत्र तत्र च शयानयोस्+चिरात्+वीरयोस्+विगतसाध्वसास्+इव & उद्धतैस्+ददुस्+उलूकहुंकृतैस्+अन्धकारजयघोषणाम्+द्रुमाः ॥ Rc_2.55 ॥ व्याततोडुदशना+अपि मुच्यसे न त्वम्+अर्कचिरसंस्तुता+अधुना & इति+अरिष्टरिपुकूजितैस्+तमस्+द्याम्+ब्रुवाणम्+इव दूरम्+उद्ययौ ॥ Rc_2.56 ॥ केवलम्+शकुनयस्+न nŬagÃs+शाखिनस्+अपि शयितास्+समन्ततः & जज्ञिरे तिमिरतस्करावलीलुप्यमानविभवास्+च भूभृतः ॥ Rc_2.57 ॥ न स्थली न पुलिनम्+न सिन्धवस्+न+अचलास्+न तरवस्+चकाशिरे & दूषितद्वितयवादम्+उद्बभौ+एकम्+एव तिमिरम्+विभूतिमत् ॥ Rc_2.58 ॥ तत्र मुग्धपृषतस्+तमोघने पार्श्वगाम्+अपि मृगीम्+अहारयत् & प्राप कोकयुवतिस्+यदृच्छया पत्युस्+आधितरलस्य संगमम् ॥ Rc_2.59 ॥ वृद्धम्+अङ्कम्+अनयत्+शिशुभ्रमात्+चुम्बति स्म दयिता+इति यूथपम् & स्वीयम्+अपि+उदितसंशयस्+शनैस्+अङ्गम्+अङ्गम्+अमृशत्+वलीमुखः ॥ Rc_2.60 ॥ सर्वतस्+परिगता+इव पर्वतैस्+आचिता+इव तरुभिस्+निरन्तरम् & आप्लुता+इव सलिलैस्+इतस्+ततस्+शक्यते स्म चिरसंस्तुता+अपि भूः ॥ Rc_2.61 ॥ दिक्षु दक्षम्+अवनौ+अनाकुलम्+खे+अतिखेलम्+अटवीषु भीषणम् & मत्तम्+अद्रिषु दरीषु दुर्जयम्+प्रादुरास विषमे समम्+तमः ॥ Rc_2.62 ॥ भेजुस्+ऐक्यम्+इव तुल्यवैशसास्+सायम्+एव मलिनैस्+मुखैस्+दिशः & गृह्यमाणशिखरा तमश्चयैस्+द्यौस्+पपात वसुधासखीतले ॥ Rc_2.63 ॥ प्रत्यभात्+न पुरतस्+न पृष्ठतस्+पार्श्वयोस्+च विशदम्+न किंचन & व्यानशे भुवनम्+अञ्जनाचलप्रस्थपङ्क्तिनिबिडम्+निशातमः ॥ Rc_2.64 ॥ न द्वितीयम्+अनुभूयते स्म वस्तु+अन्तिकात्+अपि तमस्+तिरस्कृतम् & केवलात्मविषयम्+तदा+अभवत्+ज्ञानम्+उल्बपरिवासिनाम्+इव ॥ Rc_2.65 ॥ दूरमिश्रितपरस्पराङ्गकैस्+अपि+अयोगजनितज्वरैस्+इव & दुर्लभाननविलोकनामृतैस्+दूयते स्म मिथुनैस्+मिथस्+भृशम् ॥ Rc_2.66 ॥ सस्+अतिशीतहिमशीकरस्+मरुत्+नूनम्+उल्मुकचयान्+अवाकिरत् & यत्+चुकूज भृशम्+आर्तिकाहलम्+चक्रवाकयुवतिस्+तपस्विनी ॥ Rc_2.67 ॥ उच्चचार न वनस्थलीषु+असौ मर्मरस्+पतितपत्रनिस्वनः & न+अविरास करिकृष्टसल्लकीभङ्गयोनिस्+असकृत्+चटत्कृतिः ॥ Rc_2.68 ॥ तस्थुस्+आस्थितमनुष्यमूर्तयस्+यामिकास्+इव विदूरतस्+अद्रयः & प्रह्वबालविटपाग्रपाणयस्+तौ परीत्य तरवस्+सिषेविरे ॥ Rc_2.69 ॥ द्राक्+निदाघम्+अनुदद्रजस्+अधुनात्+विश्लथाम्+बृहतिकाम्+असारयत् & प्रत्यपद्यत वनानिलस्+तयोस्+एकसन्निहितयामिकव्रतम् ॥ Rc_2.70 ॥ सानुजस्य तमसि प्रमीलतस्+तस्य भाविममताहृतास्+इव & उज्ज्वलायतविषाणसूचितास्+चक्रिरे परिकरम्+मतङ्गजाः ॥ Rc_2.71 ॥ दीपकृत्यम्+अकरोत्+उपान्तिके निष्प्रकम्परुचिरोषधीगणः & तेनुस्+अद्रिवनमध्यसुप्तयोस्+मङ्गलानि वनदेवतास्+तयोः ॥ Rc_2.72 ॥ एहि जानकि भुजान्तरम्+खरस्+प्रस्तरस्+अयम्+असि किम्+पराङ्मुखी & मत्कपोलम्+उपधाय सुप्यताम्+अप्रसक्तिस्+इयती कदा नु ते ॥ Rc_2.73 ॥ क्षिप्तम्+अंशुकम्+इदम्+मया+उरसि प्रीयताम्+तव निरानन्दस्+स्तनः & नीविनोदिनि करे कुरु क्षमाम्+आयताक्षि नुदसि+इव किम्+पुनः ॥ Rc_2.74 ॥ सुप्तवाक्यम्+इति मैथिलीपतेस्+मैथिलीविरहदूयमानया & दिक्सखीनिवहवारितास्रया शुश्रुवे वसुधया+उपसन्नया ॥ Rc_2.75 ॥ मत्+बिभेति विरही रघूद्वहस्+मत्+विना च न जगत्+प्रमोदते & तत्+करोमि किम्+इति+इव चिन्तयन्+न+उज्जगाम सहसा निशाकरः ॥ Rc_2.76 ॥ न स्म भाति किम्+अपि स्फुटम्+पुरस्+किंचित्+ईरितकरेण केवलम् & दृश्यते स्म दिवि दूरवर्तिना तर्ज्यमानम्+इव केनचित्+तमः ॥ Rc_2.77 ॥ जायते स्म घनमालतीगुणश्रेणिगर्भकबरीमनोहरम् & मेघवाहनदिगङ्गनामुखे मुग्धचन्द्रकरकर्बुरम्+तमः ॥ Rc_2.78 ॥ सानुरागम्+upagƬham+अग्रिमैस्+अंशुभिस्+शशभृतस्+दवीयसः & उन्ननाम नमुचिद्विषस्+दिशि स्रस्तस्तंतमसभारम्+अम्बरम् ॥ Rc_2.79 ॥ उज्ज्वलाग्रकिरणप्रवेशकप्रोक्तसत्वरसमागमस्+अपि सन् & प्रेक्ष्यते स्म जनितोत्सुकस्+चिरात्+व्योमरङ्गमुखसंमुखस्+शशी ॥ Rc_2.80 ॥ औदयेन शशिनस्+गभस्तिना भिन्नशेषतिमिरम्+व्यराजत & मृज्यमानम्+इव शक्रदिङ्मुखम्+कुङ्कुमेन मृगनाभोयोगिन् ॥ Rc_2.81 ॥ तम्+बभार न विधुस्+नवोदयम्+किम्+तु कुङ्कुमविलेपनारुणम् & एकम्+उत्सुकवशात्+पयोधरम्+व्याचकार हरिदिग्विलासिनी ॥ Rc_2.82 ॥ आत्तजैत्रनिजपुष्पधन्वनस्+मन्मथस्य भुवनानि जेष्यतः & उन्ननाम पुरतस्+शशिच्छलात्+पूर्णरुक्मकलशस्+पयोनिधेः ॥ Rc_2.83 ॥ दिक्+सरागमुखसन्निधापितस्फीतचन्द्रचषका शतक्रतोः & क्षीबभावम्+इव बिभ्रती बभौ विश्लथाच्छतिमिरांशुकोच्चया ॥ Rc_2.84 ॥ नन्दयन्+भुवनम्+उन्मुखम्+चिरात्+मन्दयन्+स्मरविरुद्धम्+उद्यमम् & क्रन्दयन्+विरहिणस्+विहङ्गमान्+सान्द्रयन्+प्रमदम्+इन्दुस्+उद्ययौ ॥ Rc_2.85 ॥ लोचनालिनिवहैकपङ्कजम्+चित्तहंसशयनीयसैकतम् & उज्जगाम रतिकेलिमन्दिरम्+यामिनीयुवतिजीवितम्+शशी ॥ Rc_2.86 ॥ आलिलिङ्ग रजनीम्+अहासयत्+बिद्यमानमुकुलाम्+कुमुद्वतीम् & अग्रहीत्+उडुवधूकरान्+करैस्+द्याम्+प्रसादम्+अनयत्+समम्+शस्शी ॥ Rc_2.87 ॥ आददे वियत्+alächanavratam+lächanam+निजम्+अगूहत्+अंशुभिः & प्राहिणोत्+अपसृतासु कौमुदीम्+दिक्षु दक्षतनयापरिग्रही ॥ Rc_2.88 ॥ व्याप्य दूरम्+अथ निर्मलम्+वियत्+वीतपङ्कम्+इव पङ्कजाकरम् & रेजुस्+अग्रकिरणास्+क्षपापतेस्+पूतकोकनदकन्दकोमलाः ॥ Rc_2.89 ॥ खे ककुप्सु भुवि च क्षपापतेस्+पेतुस्+ƬhanicayÃs+मरीचयः & यत्र तत्र कुहराणि कानिचित्+कम्पमानम्+अविशत्+निशातमः ॥ Rc_2.90 ॥ क्षिप्तम्+इन्दुरुचिभिस्+व्यलम्बत त्र्यम्बकस्य शिखिनस्+च दिङ्मुखे & तत्र नुन्नम्+अनुबन्धनिःसहम्+कान्दिशीकम्+इव निष्ठितम्+तमः ॥ Rc_2.91 ॥ कन्दराणि च महामहीभृताम्+कोटराणि च जरन्महीरुहाम् & अध्युवास कमलोदराणि च ध्वान्तम्+अध्वगवधूमुखानि च ॥ Rc_2.92 ॥ स्वीचकार करकोटिलालनालम्बितोडुततिमेखलाम्+दिवम् & रागभङ्गम्+अतिसंस्तवात्+गताम्+देवराजदिशम्+इन्दुस्+अत्यजत् ॥ Rc_2.93 ॥ आततान गगनाङ्गणाधिकैस्+मेदिनीम्+अमृतवर्षिभिस्+विधुः & विप्रयुक्तजनधूमकेतुभिस्+केतकाग्रशुचिभिस्+मरीचिभिः ॥ Rc_2.94 ॥ संकुचद्भिस्+अभिरामताधिके साधु चन्द्रमसि पुष्करैस्+कृतम् & उद्यता जयिनि कामिनीमुखे तेन साहसम्+अनुष्ठितम्+पुनः ॥ Rc_2.95 ॥ उच्चखान रुषम्+उच्चमण्डलस्+खण्डनाम्+अगमयत्+विषह्यताम् & मानपङ्कम्+अपनीय कामिनीस्+कान्तहस्तम्+अनयत्+निशापतिः ॥ Rc_2.96 ॥ व्यक्तवर्त्मबिलवाहिनीवनग्रामगुल्मगहनाद्रिभेदया & सौम्यताधिकविशेषया+अजनि ज्योत्स्नया दिवसनिःस्पृहस्+जनः ॥ Rc_2.97 ॥ पीयते स्म कुमुदम्+न लोचनैस्+चन्द्रिका तपति रोहितच्छदम् & प्रादुरास परम्+उत्पिबन्+अलिस्+सौरभम्+निरवलम्बम्+अम्बुनि ॥ Rc_2.98 ॥ एकिका+इव निजवृन्दमध्यगा+अपि+उच्चुकूज सभया सितच्छदी & दन्तमूलम्+असकृत्+च संशयात्+आममर्श करिणस्+करेणुका ॥ Rc_2.99 ॥ केतकीषु कदलीषु वालुकासु+अश्मसु स्फुटितकैरवे+अम्भसि & लम्भिता+इव लहरीपरम्पराम्+उल्ललास शशिकान्तिवाहिनी ॥ Rc_2.100 ॥ प्राप्तसूक्ष्मघनपल्लवान्तरैस्+चित्रितास्+शशिकरैस्+इतस्+ततः & बिभ्रति स्म तरुमूलशायिनस्+शम्बरास्+पृषतयूथविभ्रमम् ॥ Rc_2.101 ॥ कृच्छ्रलब्धनगशृङ्गसन्धयस्+दत्तमन्मथजयाभिसन्धयः & मैथिलीतरवधूदुरासदम्+राघवाङ्कम्+अविशत्+शशित्विषः ॥ Rc_2.102 ॥ जागर्षि काश्मरि निषीदसि कोविदार कुत्र+असि वत्स कृतमाल तमाल पश्य & किम्+वर्तते रघुपतेस्+इति सत्वराभिस्+उक्तम्+द्रुमौघम्+अवलोक्य वनस्थलीभिः ॥ Rc_2.103 ॥ अन्योन्यदूरपरिषक्तविशालसान्द्रशाखाशतैस्+तरुभिस्+अन्तरयांबभूवे & उद्भूतघोरविरहज्वरलङ्घितस्य चन्द्रातपस्+स खलु दाशरथेस्+अपथ्यः ॥ Rc_2.104 ॥ कुमुदवनम्+अहेतु त्यक्तनिद्रम्+तदा+आसीत्+गगनम्+उडुवितानैस्+धिक्+वृथा+एव प्रफुल्लम् & अजनि जगत्+अधीशस्य+अगृहीतेस्+तदानीम्+विधुस्+अपि विधवस्त्रीयौवनोद्भेदशोच्यः ॥ Rc_2.105 ॥ श्वसिति जनकपुत्री सत्वरस्+भानुपुत्रस्+कपिपतिस्+उपसन्नम्+सुप्रभातम्+तव+इति & जगुस्+इव रघुनाथाय+अर्धबुद्धास्+स्वनन्तस्+मधुरम्+अपररात्रे पत्रिणस्+के+अपि के+अपि ॥ Rc_2.106 ॥ इति+अभिनन्दकृतौ रामचरिते महाकाव्ये सन्ध्यातमश्चन्द्रोदयवर्णनस्+नाम द्वितीयस्+सर्गस्+समाप्तः ॥ कवीनाम्+किम्+दत्तैस्+नृपपशुभिस्+अन्यैस्+अवसरे परम्+पृथ्वीपालस्+क्षणम्+अपि स कर्णस्+वितरतु & अनात्तम्+तत्त्वज्ञैस्+अपि सुविपुलार्थव्ययभिया प्रतिष्ठाम्+येन+उच्चैस्+जगति गमितम्+रामचरितम् ॥ % NB \msC\ reads here (instead of this verse?) पालान्वयाम्बुजवनैकविरोचनाय तस्मै नमस्+अस्तु युवराजनरेश्वराय & कोटिप्रदानघटितोज्ज्वलकीर्तिमूर्तिस्+येन+अमरत्वपदवीम्+गमितस्+अभिनन्दः ॥ *********************************************************************** तृतीयस्+सर्गस्+ अथ प्रबुद्धस्+प्रथमम्+विबुद्धम्+आसीनम्+आदाय तदङ्घ्रियुग्मम् & प्रकामनिद्राभिगमाभिरामस्+रामस्+सुमित्रासुतम्+इति+उवाच ॥ Rc_3.1 ॥ किम्+इत्थम्+एव क्षपितस्+निशीथस्+कच्चित्+मुहूरार्धम्+असि प्रसुप्तः & अस्मिन्+प्रसादावसरे धियाम्+च प्रतिष्ठितस्+चेतसि कस्+तव+अर्थः ॥ Rc_3.2 ॥ वनौकसस्+तस्य नवेश्वरस्य भावावबोधाय पुनर्+विमृश्य & यत्+प्राप्तकालम्+तत्+उदाहर+आशु प्रस्थानकालस्+अयम्+अतिप्रशस्तः ॥ Rc_3.3 ॥ स्वकार्यलाभस्तिमितस्+कपिस्+चेत्+न कश्चित्+अर्थस्+अनुसृतेन तेन & रिपौ+उपेतम्+वरम्+अर्थिभावात्+विकारसंदेहसहे न मित्रे ॥ Rc_3.4 ॥ कार्यान्तराशारहितेन तेन व्यक्तम्+खलेन+अद्य वयम्+निरस्ताः & दत्तस्+प्रदीर्घाग्रहणाभिधानस्+येन+अयम्+आरात्+अपि नस्+अर्धचन्द्रः ॥ Rc_3.5 ॥ रुद्धस्+तपस्वी स कथम्+न कैश्चित्+मोहान्धकूपे निपतन्+मदान्धः & किम्+देशकास्+ते+अपि हनूमदाद्यास्+सद्यस्+पदम्+प्राप्य समम्+विपन्नाः ॥ Rc_3.6 ॥ रिष्टम्+न दृष्टम्+पवमानसूनोस्+न च+अग्निसूनोस्+न च वालिसूनोः & सर्वे+अपि किंकारणम्+एकदा+एव प्रमीतकल्पास्+कपिदारकास्+ते ॥ Rc_3.7 ॥ स दुर्निवारस्+हरिस्+अद्य शेताम्+आस्वादितैश्वर्यमधुस्+मदेन & कथम्+पुनर्+जागरकाले+एव सुप्तास्+तदाप्तास्+इति मे वितर्कः ॥ Rc_3.8 ॥ देवात्+प्रसूतेन हिमेतरांशोस्+ऊर्जस्वलैस्+तैस्+सखिभिस्+वृतेन & उदारदेहद्युतिना+अस्मदर्थे निरन्वयम्+तेन तमस्+प्रपन्नम् ॥ Rc_3.9 ॥ अहो महत्+मोहजम्+अन्धकारम्+येन+अद्य मध्येसभम्+उद्धुरेण & उत्सार्य तान्+मन्त्रिमणिप्रदीपान्+प्लवङ्गराजस्+प्रसभम्+गृहीतः ॥ Rc_3.10 ॥ लोभस्य मोहस्य मनोभवस्य मदस्य च+अतिप्रसरस्+न रुद्धः & रुद्धस्+परम्+पूर्णमनोरथेन तेन+अद्य नस्+प्रत्युपकारवेगः ॥ Rc_3.11 ॥ सम्राट्पदस्थस्य पदात्+अपेतास्+सम्प्रीतये सम्प्रति मा स्म भूमः & दृष्टास्त्रसारास्+अपि तस्य भीरोस्+किम्+भीतये वत्स वयम्+न भूताः ॥ Rc_3.12 ॥ स्थाने निरस्तस्+सुधिया+अग्रजेन स तेन मायामसृणस्+दुरात्मा & मया मदान्धेन पुनर्+वृथा+एव क्रोष्टा मृगेन्द्रस्य पदे+अभिषिक्तः ॥ Rc_3.13 ॥ निर्वेशनिर्यातनशाठ्यनिद्राम्+नीचेषु दण्डस्+परुषस्+निहन्ति & तथा+अपि दाक्षिण्यविलम्बितव्यम्+इदम्+धनुस्+तम्+प्रति मामकीनम् ॥ Rc_3.14 ॥ यावत्+न विश्राम्यति वेगजन्मा दिक्षु ध्वनिस्+वालिभिदस्+शरस्य & तावत्+पुनस्+तङ्कस्+इह त्रिलोक्याम्+आक्रान्तकिष्किन्धम्+उपक्रमेत ॥ Rc_3.15 ॥ अस्मासु न+आवेदयति स्म गर्वात्+कुर्वीत शेषारिवधम्+भुजाभ्याम् & विधाय सौराज्यम्+असौ+उपेयात्+इति+अर्थिता पश्यति न प्रमाणम् ॥ Rc_3.16 ॥ तत्+एष मे निर्मलसर्गसर्गस्+षड्वर्गरुद्धस्+रिपुवत्+स हेयः & न+असौ निषिद्धस्+तव यानपक्षस्+मया बत प्राक्+असमाहितेन ॥ Rc_3.17 ॥ असंशयम्+स प्रतिहारपालीससम्भ्रमावेदितसन्निकर्षम् & त्वाम्+प्रति+असूयाम्+हृदयेन धास्यति+उपस्थितान्तःपुरविप्रयोगः ॥ Rc_3.18 ॥ तद्वक्त्रम्+आर्केस्+तरुणार्कताम्रम्+त्वत्प्रीतिवाक्यैस्+अकृतप्रमोदम् & भविष्यति प्रत्युपकारभारनिर्वाहचिन्तागमसान्धकारम् ॥ Rc_3.19 ॥ स्मरिष्यति त्वाम्+न स बोध्यमानस्+अपि+आलोकयिष्यति+अथवा न पृष्टः & प्रत्येषि कान्ताजनमध्यवर्ती स चिन्तया+अस्मद्गतया+अधुना+आस्ते ॥ Rc_3.20 ॥ आवाम्+यदा+एव+अद्रितटे निविष्टौ स कालिकाम्+वीक्ष्य पुरीम्+प्रविष्टः & आमृष्टम्+आसीत्+चपलेन तेन सौहार्दम्+अस्मद्विषयम्+तदा+एव ॥ Rc_3.21 ॥ अहःसु+अमीषु क्षणस्+एव न+आसीत्+आसीत्+न संदेशहरस्+अनुरूपः & इत्यादि स व्यक्तम्+अलीकम्+एव त्वत्प्रीत्युपालम्भपदेषु वक्ता ॥ Rc_3.22 ॥ कृतावहेलस्+प्रणयप्रसन्नम्+निरुत्तरस्+सत्वरकार्यवादम् & प्रेक्षिष्यते रोषलवानुरक्तम्+वलीमुखस्+शुष्कमुखस्+मुखम्+ते ॥ Rc_3.23 ॥ तस्य+आगमात्+यस्+सहसा भविष्यति+अर्थस्य तस्य+अभवनम्+मम+अस्तु & बाधिष्यते वालिवधातिरिक्तस्+तद्वेश्मयात्रानुशयस्+सदा नौ ॥ Rc_3.24 ॥ स प्राक्तनस्+नूनम्+अनर्थभाजा नीतस्+तलम्+तेन हितैषिवर्गः & उत्थापितैस्+दूरम्+असौ+इदानीम्+दिवानिशम्+दीव्यति दुर्विदग्धैः ॥ Rc_3.25 ॥ अक्षास्+मृगाक्ष्यस्+मृगया मधूनि प्रेक्षास्+च तस्य+अद्य हरन्ति कालम् & न प्राप्नुवन्ति क्षणम्+आप्तवाचस्+सदादृतास्+चारणचाटुवादाः ॥ Rc_3.26 ॥ वदन्ति भीतास्+सचिवास्+न किंचित्+किम्+चिन्तया+अस्मद्गतया विटानाम् & स्वयम्+न सम्प्रति+अनुसंदधाति पूर्वापरम्+कामपरस्+स राजा ॥ Rc_3.27 ॥ न सूरयस्+न स्थविरास्+न धीरास्+पुरःस्थितास्+प्राश्निकताम्+प्रयान्ति & संतिष्ठते संसदि संशयानस्+पृष्ठोपविष्टासु विलासिनीषु ॥ Rc_3.28 ॥ इत्थंगते तत्र गतस्य केन मन्युस्+तव+उदीर्णरयस्+निवार्यः & विचायमाणस्+न गुणाय नस्+स्यात्+असौ कपीनाम्+कदनानुबन्धः ॥ Rc_3.29 ॥ प्रपन्नशाठ्यस्य हठोपनामात्+आनेष्यमाणस्य गुणम्+न वीक्षे & तथाविधास्+हि द्विषताम्+स्तवेन कषन्ति कर्णौ परम्+अन्तिकस्थाः ॥ Rc_3.30 ॥ स्पृष्.अस्+न चेत्+विक्रियया कया+अपि न+उपस्थितस्+कार्यवशात्+इदानीम् & एतु स्वयम्+न क्रियते वृथा+एव स त्वद्बलात्कारनिरुद्धशोभः ॥ Rc_3.31 ॥ यथा+आवयोस्+तातजटायुषा+उक्तम्+उक्तम्+कबन्धेन यथा च तेन & तथा+उपयास्यति+अचिरात्+अवश्यम्+आहूतचक्रस्+हरिचक्रवर्ती ॥ Rc_3.32 ॥ यत्+सत्यम्+आदित्यसमुद्भवत्वात्+उद्भूतिम्+एष्यन्ति गुणास्+तदीयाः & तुलाग्रसम्पातविलम्बदोषे तस्मिन्+विसंवादम्+अहम्+न शङ्के ॥ Rc_3.33 ॥ विरोपतप्तस्य विदेशवासात्+आजग्मुषस्+तस्य निजाधिवासम् & इयन्ति+अहानि+उत्सुकबन्धुवर्गसंवर्गणव्यग्रतया+एव यान्ति ॥ Rc_3.34 ॥ स नूनम्+आयास्यति वानरेन्द्रस्+संदेशकार्पण्यम्+असंमतम्+मे & सर्वस्वभूतम्+विसृजन्ति वत्स कार्यातिपाते+अपि न धैर्यम्+आर्याः ॥ Rc_3.35 ॥ व्यतीतविघ्नस्+सुहृदर्थनिघ्नस्+न शीतलस्+स्थास्यति किम्+गतेन & स त्वर्यमाणस्+त्वरमाणस्+एव धैर्यस्य नस्+पारम्+अवाप्स्यति+इव ॥ Rc_3.36 ॥ धिक्+अस्तु माम्+तम्+प्रति विप्रतीपम्+आशङ्कितम्+तत्+बहु येन यत्+वा & स्वकार्यदोलासु जनस्+अल्पभाग्यस्+प्राक्+निश्चिनोति व्यतिरेकम्+एव ॥ Rc_3.37 ॥ इत्थम्+न माम्+प्रत्युपपत्तिम्+एति तत्र+आद्यपक्षद्वितये+अपि यात्रा & वरम्+विसोढानि कियन्ति+अपि+इह सङ्ख्यातकालाभ्यधिकानि+अहानि ॥ Rc_3.38 ॥ स्वालोचितम्+वक्तु भवान्+इदानीम्+इति+अनुष्ठेयम्+असंशयम्+यत् & बाल्यात्+प्रभृति+एव तव+उत्तरा धीस्+न पूर्वपक्षे+अभिनिवेशम्+एति ॥ Rc_3.39 ॥ इति प्रसन्नाम्+गिरम्+अग्रजस्य श्रुत्वा चिरात्+वीतविषादपङ्कः & मुखश्रिया+एव+उज्ज्वलया+अभिनन्दन्+इदम्+सुमित्रातनयस्+जगाद ॥ Rc_3.40 ॥ समर्थितम्+साधु समस्तम्+एव कृती कपिस्+किम्+बहुना+उदितेन & प्रव्यक्तम्+अपि+एतत्+अदोषदृष्ट्या गृहीतम्+आर्येण न यत्+तदागः ॥ Rc_3.41 ॥ तस्य+ऊर्जितेन+अतिरवेस्+अवद्यम्+न+एव+ईक्षते+अन्तःकरणम्+मम+अपि & अयम्+पुनस्+तेन कुतस्+न जानामि+अतिक्रमस्+कालकृतस्+न दृष्टः ॥ Rc_3.42 ॥ विसर्जिता वा पुनरागमाय समापतन्ति+अद्य न ते नलाद्याः & समाहरतिउद्यतवित्तवर्षस्+वर्षान्तरेभ्यस्+प्रवरान्+हरीन्+वा ॥ Rc_3.43 ॥ अष्टादशद्वीपकपीन्द्रमौलिस्+मौलान्+असौ वालिवधप्रलीनान् & नैकाभ्युपायोपहितान्+इदानीम्+उत प्रतीच्छति+अतिसत्क्रियाभिः ॥ Rc_3.44 ॥ अप्राप्तसंतोषम्+असंविभक्तसम्भुक्तसर्वस्वम्+अनुप्लवेषु & अथ+आदिशति+अर्पितसारकोशस्+प्रकामपाथेयपरिग्रहाय ॥ Rc_3.45 ॥ अथो स भीतातुरबालवृद्धान्+वृद्धोपसेवी सनिभम्+नियुङ्क्ते & यथायथम्+सद्मनि पद्मसंख्यासमेतशाखामृगयूथनाथः ॥ Rc_3.46 ॥ तत्+इत्थम्+उत्थानसमाकुलत्वात्+न त्वर्यमाणस्+अपि स दूषणाय & आर्येण तत्र+अपि+असमागतस्य छायाच्युतिस्+का+एव निरूपिता मे ॥ Rc_3.47 ॥ ज्ञेयस्+अस्ति नस्+पूर्वम्+अरेस्+उदन्तस्+ततस्+तदन्ताय विधेयम्+अस्ति & इति+आकुलत्वात्+मम तावत्+आर्य कार्योपतप्तिस्+क्षमते न धैर्यम् ॥ Rc_3.48 ॥ अनर्थिभावात्+उपचारवादात्+आकारगुप्तेस्+च परीभवन्ति & यथातथार्थप्रतिपादनेन प्रयान्ति मित्राणि निरन्तरत्वम् ॥ Rc_3.49 ॥ मिथस्+प्रसादस्खलनात्+उपाधेस्+उपैति सख्यम्+खलयोस्+खिलत्वम् & गृह्णाति सत्पूरुषयोस्+न दोषम्+औदार्यसंवादकृता तु मैत्री ॥ Rc_3.50 ॥ निर्यन्त्रणम्+यत्र न वर्तितव्यम्+न मोदितव्यम्+प्रणयातिवादे & विशङ्कितान्योन्यभयम्+विदूरात्+नमस्क्रियाम्+अर्हति सौहृदम्+तत् ॥ Rc_3.51 ॥ विस्रब्धम्+आज्ञापय किम्+करोमि कथम्+घटेन प्लवगाधिराजः & यत्+किंचित्+आदिश्य निभेन किम्+माम्+निषेधसि क्लेशम्+इव+ईक्षमाणः ॥ Rc_3.52 ॥ स्थितस्+अस्मि तावत्+दिनम्+एतत्+एष्यति+अन्येद्युस्+आज्ञाम्+तव न प्रतीक्षे & आर्यस्+अनुरोधात्+न युनक्ति यत्र तत्र+अहम्+अम्बानियमात्+स्वतन्त्रः ॥ Rc_3.53 ॥ तत्+एष निष्क्रम्य तथा करोमि तत्पूर्वसङ्गस्+प्लवगस्+यथा+आशु & तम्+वैरिसंहारमहोपकारम्+आर्याय निर्यातयितुम्+यतेन ॥ Rc_3.54 ॥ धिक्+तम्+धनुष्पाणिम्+अनुप्लवम्+माम्+मुधा मनःपर्युषितावलेपम् & अन्वीक्षते यस्य मम+अवसादात्+आर्यस्+सहायान्तरम्+अन्तरज्ञः ॥ Rc_3.55 ॥ धिक्+शातताम्+सन्नतपर्वताम्+धिक्+धिक्+पातवेगम्+च मम+आशुगानाम् & अलक्षितोद्देशम्+अपि द्विषन्तम्+निहत्य न+आयान्ति हि यत्+क्षणेन ॥ Rc_3.56 ॥ खरादिरक्षःकदनेषु दीर्घम्+अमी परिज्ञातरसास्+किम्+अन्यत् & असृग्भुजाम्+भोक्तुम्+असृक्+त्वरन्ताम्+भूयस्+अपि भूचन्द्र तव+अर्धचन्द्राः ॥ Rc_3.57 ॥ आताटकासंज्ञपनात्+प्रपन्नस्+त्वया+एष वर्णाश्रमरक्षणाय & समाप्यताम्+शेषनिबर्हणेन क्षपाचराणाम्+निधनाधिकारः ॥ Rc_3.58 ॥ उद्धृत्य घोरायुधवृन्दवृष्टिम्+अनुष्ठिताम्+ओघशरव्ययेन & स राक्षसेभ्यस्+अम्बरगोचरेभ्यस्+त्रातस्+त्वया+एकेन मखस्+महर्षेः ॥ Rc_3.59 ॥ तम्+कालकल्पम्+कियता श्रमेण तथा+अवधीस्+मार्गरुधम्+विराधम् & आसन्+मुहूर्तास्+कति च घ्नतस्+ते सैन्यम्+जनस्थानपतेस्+स्वरस्य ॥ Rc_3.60 ॥ आसीत्+क्षुरप्रस्य कियान्+विलम्बस्+क्रूरेषु तेषु त्रिशिरःशिरःसु & कति+इषवस्+दूषणदेहयात्रानिवारणार्थम्+च रणे विसृष्टाः ॥ Rc_3.61 ॥ कस्य+अवलम्बात्+अकरोत्+परासुम्+मारीचम्+उच्चावचमायम्+आर्यः & ज्ञाता च दिक्+संज्ञपितस्+त्वया+एव क्षपाचराणाम्+अधिपस्+च सस्+अपि ॥ Rc_3.62 ॥ इति+अप्रपञ्चोदितकारणानि मिथस्+तयोस्+तथ्यगुणग्रहाणि & नेदुस्+स्तुवानास्+इव सूनृतानि खगास्+कुलायेषु कृतैकमत्याः ॥ Rc_3.63 ॥ आरोप्य सन्ध्याम्+दिशि वज्रपाणेस्+पर्यस्य चन्द्रम्+ककुभि प्रतीच्याम् & उत्सङ्गितोडुप्रकरा खगानाम्+आदाय निद्राम्+रजनी जगाम ॥ Rc_3.64 ॥ कविस्+च जीवस्+च सुतस्+च भूमेस्+स दक्षिणाशातिलकस्+मुनिस्+च & आसन्नसूर्यांशुभयद्रुतस्य क्षणम्+ररक्षुस्+भगणस्य पृष्ठम् ॥ Rc_3.65 ॥ दिक्+दर्शयामास मुखम्+सरागम्+न यावत्+ऐन्द्री गणिका+इव मत्ता & तावत्+द्विजेशस्+अङ्कम्+इयाय सिन्धोस्+सन्ध्यासुराशीकरसेकशङ्की ॥ Rc_3.66 ॥ विसर्जितोडुस्+क्षणम्+इन्दुस्+आसीत्+आसीत्+उपान्तेषु+अपि न+अन्धकारम् & भृशम्+दिशि+इन्द्रस्य रराज सन्ध्या सिन्दूरिणी+इव ग्रहराजमुद्रा ॥ Rc_3.67 ॥ उच्चेतुम्+उच्चैस्+उडुकुड्मलानि व्याकुर्वती रागम्+atipragìham & शाखाम्+इव+आलम्ब्य दिशम्+मघोनस्+सन्ध्या वियत्+भूरुहम्+आरुरोह ॥ Rc_3.68 ॥ शेषोडुपुष्पस्तबकोच्चयाय संजातरागातिशया+इव सन्ध्या & अपि+उच्चकैस्+पूर्वमहीध्रमूर्ध्नि स्थित्वा वियद्भूरुहम्+आरुरोह ॥ Rc_3.69 ॥ (तत्+एव+इदम्) विसृज्य पाण्डुच्छदनौघतुल्यम्+तारागणम्+व्योमतरुस्+तदानीम् & बभार सन्ध्यारुचिमञ्जरीणाम्+जालानि बालाधरकोमलानि ॥ Rc_3.70 ॥ उत्सारिता+इव+अभ्रकरेणुकुम्भात्+जम्भारियुग्याधिकृतैस्+मरुद्भिः & ततान सन्ध्या+इति समुल्लसन्ती नभोङ्गणम्+रङ्गविकारधूलिः ॥ Rc_3.71 ॥ संवित्तयस्+तत्त्वविगाहशुभ्रास्+सांसारिके रागे+इव+adhirƬhe & शनैस्+शनैस्+म्लानरुचस्+ममज्जुस्+तारास्+प्रसर्पति+अरुणे चिरेण ॥ Rc_3.72 ॥ कैस्+शिक्षितास्+वर्तयितुम्+तदा+आसीत्+उन्मीलितम्+तूलिकया+इव चित्रम् & तरङ्गवत्+तुङ्गशरद्घनालीविसंस्थुले व्योमनि बालसन्ध्या ॥ Rc_3.73 ॥ प्रत्युप्तमात्रम्+दिशि देवभर्तुस्+अभ्यक्तखण्डाभ्रतरङ्गमालम् & बभौ विसर्पति+अयसि+इव तैलम्+नभस्तले बालपतङ्गतेजः ॥ Rc_3.74 ॥ prasattinirvyƬhasudhÃmayÆkham+खम्+उष्णरश्मौ+अपि रक्तिम्+ऊहे & भरम्+प्रतीच्छन्ति महोदयानाम्+पात्राणि पर्यायवशंवदानि ॥ Rc_3.75 ॥ तापिञ्छकल्पस्+ककुभि प्रतीच्याम्+आच्छादयामास मृगस्+मृगाङ्कम् & dÆrÃdhirƬham+जनम्+आपदि+इव प्रकाशमानस्+अतिशयात्+अवर्णः ॥ Rc_3.76 ॥ प्रदीप्तसन्ध्याग्नि नदद्द्विजौघम्+निरंशुकध्वस्तपराङ्मुखेन्दु & वियद्विलुप्तोडुकुलम्+तदा+अभूत्+चक्रान्तराक्रान्तपुरोपमेयम् ॥ Rc_3.77 ॥ मिथस्+कृतालोकमहोत्सवानाम्+कृतारवस्+सारसदम्पतीनाम् & न बालभानोस्+किरणात्+अभैषीत्+नदीषु नीहारमयस्+अन्धकारः ॥ Rc_3.78 ॥ ततार संतीर्य हिमान्धकारम्+तता रसन्ती सरितस्+खगाली & रक्तारविन्दस्य रजोभिस्+आर्द्रैस्+अक्ता रविम्+वारिणि वीक्षमाणा ॥ Rc_3.79 ॥ स्मरव्ययक्लान्तवलत्पुलिन्दीसर्वाङ्गसंवाहकलाविदग्धः & विलम्ब्य कोशेषु कुशेशयानाम्+ससार कासारतरङ्गवातः ॥ Rc_3.80 ॥ अतीत्य शैत्यम्+तटवालुकानाम्+कोष्णासु सस्नुस्+मुनयस्+नदीषु & अपाम्+अपूर्यन्त च नैर्झरीणाम्+कुटास्+गिरिग्रामकुटुम्बिनीभिः ॥ Rc_3.81 ॥ जातप्रकाशासु बहिःस्थलीषु प्रकामचारोत्सवजागरूकः & इभस्+भुवि प्रस्खलदग्रहस्तस्+सस्मार शय्योदरकुञ्जशय्याम् ॥ Rc_3.82 ॥ समेत्य जृम्भानुपदम्+स्वयूथ्यैस्+मिथस्+क्षणम्+lŬhatu«ÃralepÃ÷ & प्रतस्थिरे दिग्वलयम्+विलोक्य यथायथम्+कच्छभुवस्+कुरङ्गाः ॥ Rc_3.83 ॥ अदृश्यत+आरात्+तरलैस्+स्थलीषु वनेचराणाम्+पृतना कुरङ्गैः & पपौ रवेस्+संज्वलितोग्रभासम्+भुजङ्गम्+औघस्+श्रितनाकुरन्ध्रैः ॥ Rc_3.84 ॥ स्थलम्+कुरङ्गीनयनैस्+अनिद्रैस्+उन्मुक्तमुद्रैस्+जलजैस्+जलम्+च & विलोलतारैस्+तरलद्विरेफैस्+उवाह भेदम्+न मिथस्+तदानीम् ॥ Rc_3.85 ॥ जृम्भाभरात्+दूरविसंगतानाम्+मुद्राविलम्बेन दलावलीनाम् & निर्विश्य निःशेषम्+अलिस्+परागम्+अगात्+अबद्धस्+कुमुदाकरेभ्यः ॥ Rc_3.86 ॥ विवेश गर्तम्+गतम्+उत्तमोहिस्+उच्चैस्+पदम्+सन्ततम्+उत्तमस्+हि & आसीत्+महस्+सम्पदि तुङ्गतायाम्+नभस्+न कैश्चित्+गदितुम्+गतायाम् ॥ Rc_3.87 ॥ नैःसङ्ग्यम्+आलम्ब्यत कैरवेषु यैस्+शान्तिमद्भिस्+शनकैस्+रवेषु & सौजन्यम्+अम्भोजगृहे समेतैस्+चिरात्+द्विरेफैस्+जगृहे समे तैः ॥ Rc_3.88 ॥ रेजे+अरविन्दैस्+अरविन्दबन्धोस्+संदर्शने दर्शितहर्षवेगैः & विधोस्+विषेहे विरहस्+कथंचित्+निद्रावलम्बात्+कुमुदाकरेण ॥ Rc_3.89 ॥ ऊहे जलैस्+आहितकोपरागस्+क्षोभात्+अल्नीनाम्+नलिनीपरागः & व्यसर्जयत्+द्याम्+विवृतापरागस्+शशी चिरात्+अध्युषितापरागः ॥ Rc_3.90 ॥ यथा विलुप्तोडुकदम्बकायाम्+बालार्कपादैस्+दिवि दीप्यते स्म & तथा+एव सुप्ताखिलकैरवायाम्+रक्तारविन्दैस्+अभितस्+सरस्याम् ॥ Rc_3.91 ॥ मुखेन भाति स्म सहस्रपत्रम्+मित्रोदयालोकविकस्वरेण & मञ्जुस्वनानाम्+अलिमार्गणानाम्+स्वयंग्रहाय+एअव् विमुद्रकोशम् ॥ Rc_3.92 ॥ श्लथेन केचित्+विविशुस्+मुखेन तलेन केचित्+दलसंहतीनाम् & मधूत्सुकानाम्+मधुपव्रजानाम्+अब्जेषु न द्वारविनिश्चयस्+अभूत् ॥ Rc_3.93 ॥ लुलोठ धूलीषु पपौ मधूनि पक्ष्माणि lŬhÃni पुनर्+लिलेह & आगन्तवे स्तोकम्+अपि द्विरेफस्+स्थितस्+ददौ न+अन्तरम्+अब्जमध्ये ॥ Rc_3.94 ॥ भेजे विनिद्राम्+नलिनीम्+न कूलान्+न शीलयामास नवार्कभासम् & प्रियाम्+प्रतीयाय तथा+एव mƬhÃm+खगस्+स्वबोधागमसाभ्यसूयः ॥ Rc_3.95 ॥ बहून्+असौ पत्ररथस्+तपस्वी चकार चाटून्+उपकण्ठलीनः & दृशम्+प्रमीलापगमात्+कषायाम्+उन्मीलयामास चिरेण चक्री ॥ Rc_3.96 ॥ पारम्+तुषारक्षणसान्धकारम्+अपि स्मरार्तित्वरितस्+पवित्री & श्रुतप्रियाह्न्वानरवस्+प्रतस्थे सीमन्तयन्+अब्जवनम्+विनिद्रम् ॥ Rc_3.97 ॥ जगाम भञ्जन्कमलानि कोकस्+कोकीपरिष्वङ्गमनोरथोत्कः & सा+अपि+उत्सुका तत्क्षणम्+आजगाम विलोकयन्ती वनम्+उत्पलानाम् ॥ Rc_3.98 ॥ कुर्वाणयोस्+सरसि पद्मवनावनद्धे भिन्नाध्वनोस्+वितथम्+एव गतागतानि & संवादिदिक्पतितयोस्+पततोस्+कथंचित्+द्वन्द्वम्+चिरात्+घटितम्+अर्धपथे बभूव ॥ Rc_3.99 ॥ व्यस्मर्यताम्+ऋतमरीचिकराभितापस्+प्रातस्+पतत्रिमिथुनैस्+तपनम्+विलोक्य & जात्या+एव शीतलम्+अथ+उष्णम्+अलम्+न किंचित्+चित्रा गतिस्+जगति जन्तुदशावशेन ॥ Rc_3.100 ॥ kartavyanirïayavirƬhamana÷prasÃdaÓaæsismitena मुखचन्द्रमसा विराजन् & रामस्+प्रभातपवनाहितवीचिकम्पाम्+पम्पाम्+इयाय सरसीम्+सह लक्ष्मणेन ॥ Rc_3.101 ॥ पार्श्वस्थावरजससम्भ्रमोपनीतप्रत्यग्रस्फुटितविलोहितारविन्दः & सुस्नातस्+कृतविधिस्+अञ्जसा+उपतस्थे काकुत्स्थस्+कनकरसावदातम्+अर्कम् ॥ Rc_3.102 ॥ तौ दीर्घम्+विधिवत्+उपास्य पूर्वसन्ध्याम्+पूष्णीषत्प्रकटितरश्मिबर्बरीके & आसाताम्+रहितमहीरुहोपकण्ठौ+उद्वेल्लस्तिमितजटावनौ वनान्ते ॥ Rc_3.103 ॥ इति+अभिनन्दकविकृतौ रामचरिते महाकाव्ये मन्त्रविनिश्चयपूर्वकप्रातःस्सन्ध्यावर्णनस्+नाम तृतीयस्+सर्गस्+समाप्तः ॥