Abhinanda:
Ramacaritamahakavya, 1-3 (to be continued)

Based on the edition by K.S. Ramaswami Sastri Siromani:
Ramacarita of Abhinanda. Baroda: Oriental Institute, 1930.
Gaekwad's Oriental Series No. XLVI.


E-text prepared by Harunaga Isaacson


PLAIN TEXT VERSION





THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf








prathamaḥ sargaḥ

atha mālyavataḥ prasthe kākutsthasya viyoginaḥ /
durnivārāśrusaṃvego jagāma jaladāgamaḥ // Rc_1.1 //

śaśāma vṛṣṭir meghānām utsaṅge tasya bhūbhṛtaḥ /
virarāma na rāmasya dhārāsantatir aśruṇaḥ // Rc_1.2 //

itas tataḥ pariṇatiṃ bheje barhiṇakūjitam /
hā priye rājaputrīti na rāmaparidevitam // Rc_1.3 //

kāpy abhikhyā virajasoḥ sūryācandramasor abhūt /
dāśarathyos tathaivāsīd ayogopahatā ruciḥ // Rc_1.4 //

nirmalendu nabho reje vikacābjaṃ babhau saraḥ /
paraṃ paryaśruvadanau mamlaturbhrātarāvubhau // Rc_1.5 //

smartavyakalikājālaṃ jajñe kuṭajakānanam /
āsīt tathaiva tu mano rāmasyotkalikākulam // Rc_1.6 //

prapede punar udbhedaḥ śucinā kacchaketakaiḥ /
upakriyāyāḥ sadṛśaṃ nārebhe ravisūnunā // Rc_1.7 //

ākṛṣṭamālatīgandhaḥ siṣeve rāghavaṃ marut /
ānītamaithilīvārtas tam ārtaṃ na tu mārutiḥ // Rc_1.8 //

rāmāya pūrāpagamavyaktoddeśāś cakāśire /
āste 'smāsu na sīteti śaṃsantya iva nimnagāḥ // Rc_1.9 //

yadārdraviraho rāmaḥ prāpitaḥ prāṇasaṃśayam /
nūnaṃ tenānutāpena jagmur jaladarājayaḥ // Rc_1.10 //

dyaur muktameghāvaraṇā savitarkonmukhaṃ muhuḥ /
yayāce sārasarutair vicāram iva rāghavam // Rc_1.11 //

diśo dadṛśire tena stenaṃ taṃ parimārgatā /
mārgadānāparādhinyo gatā dūraṃ bhayād iva // Rc_1.12 //

tasyākṛtiviśeṣasya viśeṣāt kaṣṭam īdṛśam /
kacchāḥ kāśacchalād ūhur itīva palitāgamam // Rc_1.13 //

paśyantyā iva kaṣṭāṃ tām avasthāṃ maithilīpateḥ /
śuṣkapaṅkacayavyājād vidadre hṛdayaṃ bhuvaḥ // Rc_1.14 //

vṛṣṭivicchedajātena tānavenāsamāptinā /
prapedire jaladharās tasya sabrahmacāritām // Rc_1.15 //

yayau virahasaṃvartaḥ padminīrājahaṃsayoḥ /
apāraduḥkhārṇavayor na sītārāmabhadrayoḥ // Rc_1.16 //

śāntanirjharajhātkāradhārāḥ śikhariṇo babhuḥ /
rāmasya viśadālāpaśuśrūṣānibhṛtā iva // Rc_1.17 //

tasya cakruś camatkāraṃ vyatītasamayā api /
smitābhamukulodbhedāḥ kadambavanarājayaḥ // Rc_1.18 //

adṛśyanta puras tena khelāḥ khañjanapaṅktayaḥ /
asmaryanta ca niśvasya priyānayanavibhramāḥ // Rc_1.19 //

abravīd atha kālajñas tatkālapratipattaye /
praṇamya lakṣmaṇo rāmaṃ rāmāvirahaniḥsaham // Rc_1.20 //

jātaṃ vibhātam amalaṃ paśya prāvṛṇṇiśā gatā /
utsāhakamalasyāyaṃ vikāsāvasaras tava // Rc_1.21 //

ucchrayaṃ tīrataravo raver ūrjam abhīṣavaḥ /
madaṃ gopatayo gṛhṇanty abhiyogaṃ jigīṣavaḥ // Rc_1.22 //

prasīda dīyatāṃ karṇaḥ kūjadbhiḥ kurarair amī /
prārthayantīva saṃcāraṃ taṭāḥ kardamadurgatāḥ // Rc_1.23 //

bhuvi bhāsvadabhīṣūṇāṃ tvadiṣūṇāṃ ca śatruṣu /
ayaṃ sampatituṃ kālaḥ sa duṣkālo 'tivāhitaḥ // Rc_1.24 //

sudūronnataparyantās tīryante saṃkramair iva /
analpagādhāḥ saritas tarubhiḥ pūrapātitaiḥ // Rc_1.25 //

āviṣkṛtaviśuddhibhyāṃ nadyaḥ sumahilā iva /
kulābhyām iva kūlābhyām āpatsv api cakāsati // Rc_1.26 //

jalajānāṃ sumanasāṃ vayasāṃ jalasevinām /
asya pratijalādhāraṃ sāmagryam avalokyate // Rc_1.27 //

yuyutsārabhasotkhātasaritkhātakarodhasaḥ /
kukudmanto madakalāḥ kalayanti jaganty adhaḥ // Rc_1.28 //

viśveśa kuru viśvāsam āvartante na te ghanāḥ /
amī śyāmalayanty āśāḥ śukāḥ śālivanonmukhāḥ // Rc_1.29 //

mṛgāḥ samprati śāleyaṃ sampannaṃ sampatanty amī /
sāketam adhitiṣṭhantam arthinas tvām ivonmukhāḥ // Rc_1.30 //

kāryadig gṛhyatāṃ kāpi kim ārya sthīyate vṛthā /
evam evāyam asmākam iṣṭo 'pi kim upaiṣyati // Rc_1.31 //

vijayāya bhavāsīno mayy arpitavapurbharaḥ /
mūrcchānuvalanavyastaḥ prastaras tyajyatām ayam // Rc_1.32 //

pratīṣṭopatyakāsāladalāgrajalabindavaḥ /
sāryantāṃ kṣaṇam uddhūya sthagitāṃsataṭā jaṭāḥ // Rc_1.33 //

muhūrtaṃ kriyatām ārya kapolavirahī karaḥ /
vyuṣito valkalagranthir aṃsād unmocyatām ayam // Rc_1.34 //

ito vitatya dīyantām iṣavaḥ klinnayantraṇāḥ /
nirmuktārdrajaraccailam ādattām āyataṃ dhanuḥ // Rc_1.35 //

ito 'vatīryatāṃ prāsthād asvāsthyam idam ujjhyatām /
jahīṣubhir daśagrīvaṃ daśadigvedhaśodhitaiḥ // Rc_1.36 //

ṛjur ādīyatāṃ panthāḥ kāryakanthā garīyasī /
utsāryatām idaṃ dūraṃ tamaḥ kiṃkāryatāmayam // Rc_1.37 //

āryāyāḥ śivam evāsti śatrur nihata eva te /
alaṃ dattvāvasādāya trailokyaśaraṇaṃ vapuḥ // Rc_1.38 //

rākṣasāpaśadaḥ ko 'sau tvayi sajyaśarāsane /
anena te 'vasādena dūram āropitaḥ punaḥ // Rc_1.39 //

aśruvegaiḥ pramīlābhir vilāpair akhilaḥ sa te /
āmṛṣṭadehayātrasya māsaḥ prauṣṭhapado gataḥ // Rc_1.40 //

kriyatām adhunotsāhaś cintyatāṃ nidhanaṃ dviṣaḥ /
kaḥ svabāhusahāyānāṃ mahatām ātmanigrahaḥ // Rc_1.41 //

bhadraṃ bhādrapadacchedacchinnābhrājinarajjave /
tubhyaṃ puruṣanāgāya nirvighnatarase 'dhunā // Rc_1.42 //

prasīda kuru bhūyo 'pi dehayātrāṃ yathā tathā /
anullaṅghitavijñaptir lakṣmaṇo 'varajeṣu te // Rc_1.43 //

agādhaṃ dhairyam āryasya triṣu lokeṣu gīyate /
janamātrocitaḥ ko 'yam ākalpakaparigrahaḥ // Rc_1.44 //

aropaśamitodagrajāmadagnyāgnitejasaḥ /
pratīcchati śarāsāraṃ tavārya ruṣitasya kaḥ // Rc_1.45 //

svakṛtyabhārasannyāsī yāvad itthaṃ viṣīdasi /
tāvad antakadaṃṣṭrāṇām arātir atithir na te // Rc_1.46 //

ātatāyī sa vijñāto jīvaty āryeti ca śrutam /
prāpto yātrāsahaḥ kālaḥ kālakṣepasya ko guṇaḥ // Rc_1.47 //

na jñāyate paraṃ vyaktam arer māyāvinaḥ padam /
tanmārgaṇaṃ ca suhṛdā sugrīveṇa pratiśrutam // Rc_1.48 //

diṅmukhāhūtavikhyātakapiyūthaḥ kapīśvaraḥ /
kṣaṇān nūnam asav āryapādamūle patiṣyati // Rc_1.49 //

śālipiṅgamahīpṛṣṭhaspardhayeva bhaviṣyati /
raṃhasviharisaṃghātasampātakapilaṃ nabhaḥ // Rc_1.50 //

teṣām āroṣarucirair acirān mukhamaṇḍalaiḥ /
drakṣyate taruṇādityaśatacchannam ivāmbaram // Rc_1.51 //

aho dīptir aho kāntir aho śīlam aho balam /
aho śaktir aho bhaktir aho prajñā hanūmataḥ // Rc_1.52 //

pragalbhenāpramattena tenābhyantaramantriṇā /
nūnam asmatkṛte svaptuṃ sugrīvāya na dīyate // Rc_1.53 //

sa ca pratyupakārāya tvarayaty enam ādṛtaḥ /
dhruvaṃ buddhivayovṛddhaḥ sacivo jāmbavān api // Rc_1.54 //

tad evaṃ hetunā kena vānarendro vilambate /
nāsau kṛtaghnasya bhaved guṇavadbhṛtyasaṃgrahaḥ // Rc_1.55 //

āgantavyaṃ dhruvaṃ tena mārgitāryā pravṛttinā /
prapannaparakṛtyānām atyuṣṇo hi samudyamaḥ // Rc_1.56 //

tvatprasādāptasambhogasukhasaṃmīlitena vā /
na tenāmūr dadṛśire diśaḥ proṣitakālikāḥ // Rc_1.57 //

kiyacciraṃ punar asau tasya na śrutim eṣyati /
krīḍātaṭākahaṃsānāṃ ninādo madamūrchitaḥ // Rc_1.58 //

uktaiḥ kim atha bhūyobhir adya śvo vāgamiṣyati /
paryutsukitakiṣkindhaḥ satyasandho harīśvaraḥ // Rc_1.59 //

vyatireke 'pi yat kāryaṃ tadapyārya pradhāryatām /
gṛhyatāṃ kāryasiddhir nas tadvilambatiraskṛtā // Rc_1.60 //

yas tathopakṛtaḥ pūrvam āryeṇāryākṛte 'dhunā /
sa śītalaḥ syād athavā paracittāni vetti kaḥ // Rc_1.61 //

sa pratiśrutam arthaṃ naḥ sphīto vismṛtavān iva /
gatvāśu smāryatām ārya kāryataptasya kā kṣamā // Rc_1.62 //

tam ahaṃ bodhayiṣyāmi daṇḍagarbhābhir uktibhiḥ /
sāma saṃmīlayaty eva sukhasaktān pramādinaḥ // Rc_1.63 //

prasīda jīyatāṃ mohaḥ ko 'ham ity avadhīyatām /
drutam uttīrṇa evāste vyasanābdhiḥ kiyān ayam // Rc_1.64 //

sūnṛtair iti saumitreḥ prītaḥ pīyūṣavarṣibhiḥ /
tam antarvedanāvegaṃ jigāyeva raghūdvahaḥ // Rc_1.65 //

unmīlayāmāsa dṛśau diśaḥ kiṃcid alokata /
unnanāma ca talpāntān mocayan pakṣmalā jaṭāḥ // Rc_1.66 //

satvaraprahvasaumitricīrotsāritareṇuni /
śucini kvacid āsanne niṣasāda śilātale // Rc_1.67 //

upaviṣṭas tadā rāmo na reje sītayā vinā /
dhvajo nirvaijayantīkaḥ paurandara ivocchritaḥ // Rc_1.68 //

anūpaviṣṭam anujaṃ danujārim ivādrijit /
pratyabhāṣata vātsalyagadgadāni padāni saḥ // Rc_1.69 //

ehy ehi priyasaṃlāpa hlādayāliṅgitena mām /
ruddhaṃ ruddham upaity aśru tvām apīkṣe na lakṣmaṇa // Rc_1.70 //

hā vatsa bhavato 'pīyam avasthāṅgeṣu vartate /
dhriyatāṃ rāmahatakaḥ kleśayann ekabāndhavam // Rc_1.71 //

nāsti vatsa cikitsāsya vyādher vidhurajanmanaḥ /
yasya yāpanayā kṣīṇam idaṃ te sāntvanāmṛtam // Rc_1.72 //
naikadurvāraghorādhighaṭṭanācalitā api /
tavāśvāsanayā vatsa na gacchanti mamāsavaḥ // Rc_1.73 //

pitur naḥ priyamitrasya lūnapakṣasya maddviṣā /
saṃsmaran notsahe vatsa marmacchedaṃ jaṭāyuṣaḥ // Rc_1.74 //

tātasya tātamitrasya vatsavatsalayos tayoḥ /
aham eva gataḥ pāpo nidhanāya nimittatām // Rc_1.75 //

priyāpahārajaḥ śāmyet samyag unmūlite ripau /
manyur dehāvadhir ayaṃ tātamitravipattibhūḥ // Rc_1.76 //

nabhastalāt khagapatau patati cchinnapakṣatau /
ko 'paras tāṃ mama suhṛn mā bhaiṣīr ity abhāṣata // Rc_1.77 //

syād vatsa rāmahatakāt klībaḥ kaḥ puruṣo 'paraḥ /
ekapatnīm anugatām arāter yo na rakṣati // Rc_1.78 //

tayā teṣu tapasvinyā sīdator āvayor api /
daṇḍakāraṇyakaṣṭeṣu mukhaṃ na vidhurīkṛtam // Rc_1.79 //

videharājasya sutā snuṣā daśarathasya sā /
hatarāmasya jāyeti bhramati sma vane vane // Rc_1.80 //

svam apy apuṣṇatā kāyam api jāyām arakṣatā /
mayā samaḥ śrutaḥ ko 'pi jātaḥ klībo raghoḥ kule // Rc_1.81 //

tvaṃ kevalaṃ na subhrātā tathā vilapatā muhuḥ /
tiryañco 'pi mayāmuṣmin vane lakṣmaṇa roditāḥ // Rc_1.82 //

dikṣu sannaddhameghāsu mama ghorādhisākṣiṇām /
avahan nirjharanibhān nagānām aśrunimnagāḥ // Rc_1.83 //

ārād ākarṇitasnigdhanavābdaninadair api /
matkāruṇyād araṇye 'pi nānṛtyata kalāpibhiḥ // Rc_1.84 //

satyam eṣyati sugrīvaḥ satyaṃ jīvati jānakī /
tvadvaco na viparyeti bhrātar brūhi punaḥ punaḥ // Rc_1.85 //

tvadvākyaśīkarair ebhir niruddhabahirudgamaḥ /
mamāntar leḍhi marmāṇi sītāvirahamurmuraḥ // Rc_1.86 //

tasmād api dahaty uccair ayaṃ mām aparaḥ śikhī /
yad vanaukasi nirvaire mukto vālini mārgaṇaḥ // Rc_1.87 //

gurvī punaś ca lajjeyam uttamarṇair ivādhunā /
mārgitavyo yad asmābhiḥ plavagāḥ pratyupakriyām // Rc_1.88 //

nāsti pratyupakārāśā tatra naś capale kapau /
yenātilaghunottuṅgo laṅghitaḥ satyapādapaḥ // Rc_1.89 //

uttiṣṭha vatsa gacchāvaḥ sādhayāmo 'nyato 'dhunā /
navaiśvaryasukhavyagraḥ sugrīvo nāgam iṣyati // Rc_1.90 //

tapasvī ramatām evaṃ cirād dāraiḥ samāgataḥ /
sa pīḍyamānaḥ praṇayād virasaḥ kiṃ kariṣyati // Rc_1.91 //

kiṃ ca vatsa daśāsāmyāj jātāḥ smaḥ suhṛdaḥ purā /
tasyādhunā tu vistīrṇavibhavāndhasya ke vayam // Rc_1.92 //

gṛhītasādhuvartmāpi sadyaḥ samprāpya sampadam /
patati skhalito 'tīva pramattaḥ prahate pathi // Rc_1.93 //

sa vatsa viralo jantur vipatkālapratiśrutam /
sadyaḥ sampanmado yasya na vilumpati cetasi // Rc_1.94 //

astu sādhur asādhur vā na vicāryaḥ sa me 'dhunā /
vatsa notsahate cetas tatra dogdhum upakriyām // Rc_1.95 //

asāv anāgataḥ śreyān āgacchan vatsa vāryatām /
praveśayanti suhṛdaṃ na dhīrāḥ svārthasaṃkaṭe // Rc_1.96 //

kartavyopakṛtiḥ sadbhir yatra tatra vipadgate /
avimṛśya kṛto 'smābhiḥ sa punaḥ kṛpaṇaḥ paṇaḥ // Rc_1.97 //

kiṃ kṣiptam acalaprāntād antaḥsuptaśivāśatam /
nirdeśapuruṣeṇeva kaṅkālaṃ dundubher mayā // Rc_1.98 //

kasyārthasya kṛte viddhāḥ sapta sālās tapasvinaḥ /
sa mā pratyetu vaidheyaḥ kiṃ na sādhitam anyataḥ // Rc_1.99 //

akṣātraṃ kṣatriyayuvā ko nu rāma iva kṣipet /
viśikhaṃ vālini vyagre sugrīvasya paśoḥ kṛte // Rc_1.100 //

na parityajyate mārgas tāvan nirvācyakardamaḥ /
yāvat pihitakaṣṭāya kāryāyātmā na dīyate // Rc_1.101 //

iṣvaikayā mayā viddho bāliśena valīmukhaḥ /
anuddhārāḥ śarās tena ropitā mayi vāṅmayāḥ // Rc_1.102 //

anavāptavipatpāraḥ smariṣyāmi kiyanti vā /
vatsa kālocitaṃ śādhi na rāmaḥ kiṃcid īkṣate // Rc_1.103 //

avalambasva māṃ bhrātaḥ sītāsmaraṇanissaham /
dūraṃ punaḥ prabhavatā mano mohena lupyate // Rc_1.104 //

sanāthobhayapārśvasya tvayā vatsa tayā ca me /
vaneṣu ca sataḥ kaṣṭam ajaniṣṭa na kiṃcana // Rc_1.105 //

hā bhīru hā priyatame hā madvirahakātare /
kvāsīty ardhoktinissaṃjño jagāma sa mahītalam // Rc_1.106 //

mātaḥ kaikeyi tuṣṭāsi bhuṅkṣva rājyam akaṇṭakam /
vadann ity apatat tasya lakṣmaṇaś caraṇābjayoḥ // Rc_1.107 //

tatas tau sāśrunayanau mṛgair vidhuravīkṣitau /
nipetatur diva iva bhraṣṭau vidhuravī kṣitau // Rc_1.108 //

iti nipatitayos tayor dvayor daśarathanandanayor mahītale /
daśabhir api digaṅganāmukhair adhṛtivaśād iva tatyaje ruciḥ // Rc_1.109 //

ete nikāmarasikasya jayanti pādāḥ śrīhāravarṣayuvarājamahītalendoḥ /
yair dvādaśārkakiraṇotkaradurnivāraḥ sṛṣṭo 'bhinandakumudasya mahāvikāsaḥ // Rc_1.110 //

ity abhinandakṛtau rāmacarite mahākāvye prathamaḥ sargaḥ samāptaḥ |/


***********************************************************************

dvitīyaḥ sargaḥ

tām anīkṣitacarīm adhīratām ātmano 'tha viniyamya lakṣmaṇaḥ /
sāntvanārtham iti vācam abravīt tīvramanyurayamūḍham agrajam // Rc_2.1 //

kāryam ārya pariśiṣṭam ucyatāṃ mucyatām idam ayogajaṃ tamaḥ /
rājatūdyamadivākarodayasmeram āśu mukhapaṅkajaṃ tava // Rc_2.2 //

āsituṃ samaya eṣa nāvayor moham ittham avalambituṃ na ca /
utsahasva nanu hṛṣyatāṃ cirādiṣv adhīnam adhunābhikāṅkṣitam // Rc_2.3 //

kevalaṃ phalabhujo na tasya nas taskarasya nilaye 'sti niścayaḥ /
abhyupaitu ravinandanaḥ kṣaṇād andhakāram idam apy apaiṣyati // Rc_2.4 //

aurasān api sutān arīn iva ghnanti kāraṇavaśān mahībhujaḥ /
nigrahād anujavidviṣaḥ kapeḥ kiṃ pṛthagjana ivānutapyase // Rc_2.5 //

krīḍatāṃ mṛgavaneṣu dhanvināṃ jīvakoṭikadane 'pi kā kṣatiḥ /
khidyase kim aniśaṃ prayojanād ekavānaravadhaḥ kutaḥ kṛtaḥ // Rc_2.6 //

tasya ca pravayaso jaṭāyuṣaḥ svargiṇaḥ kim adhunānuśocyate /
yena jarjarakalevaravyayāt krītam indukiraṇojjvalaṃ yaśaḥ // Rc_2.7 //

etad ekam ativāhyatām ahaḥ śvo na sa plavagarāṭpratīkṣyate /
tat prasīda parito vicīyatātmanaiva sanagārṇavāvaniḥ // Rc_2.8 //

tat kabandhaśabarīhanūmatām āvayor ajani saṅgataṃ yathā /
iṣṭaśaṃsi vanaśailapānthayoḥ kiṃ tathānyad api nāpatet punaḥ // Rc_2.9 //

yatra yatra tava siddhir agrataḥ kaḥ kariṣyati na te samīhitam /
ujjvale kṛtavidāṃ na kevalaṃ tena vartmani durātmanā sthitam // Rc_2.10 //

sambhavaty abhimaraḥ pure 'thavā tasya tīvram ayaśaḥ kim ucyate /
duḥkham utkhanati kaṇṭakāvalīr aṅgasandhiṣu navaḥ kileśvaraḥ // Rc_2.11 //

samprati prathamam ārya gṛhyatāṃ tatpravṛttim upalabdhum udyamaḥ /
marṣaṇīyaparilambadūṣaṇaḥ so 'dhunāpy akapaṭo ghaṭate cet // Rc_2.12 //

muñca moham avatīryatām itaḥ sevyatām iyam anāvilā nadī /
eṣa gacchati javāj japāruṇo vāruṇīm aruṇasārathir diśam // Rc_2.13 //

unmimīla raghunandanaś cirāt tan niśamya vacanaṃ camatkṛtaḥ /
apy ayogavidhurā na śerate saṃmukhīnavidhayas tathāvidhāḥ // Rc_2.14 //

muktamoham avalokya lakṣmaṇas taṃ mṛgāṅkam iva meghanirgatam /
ādade 'tha śaśikāntabhūdharasyandabinduśiśirāṃ sarasvatīm // Rc_2.15 //

eṣa paśya patito nabhastalād astaśailagahaneṣu naśyati /
sandhyayā caramadikpragalbhayā bhagnasāndrakarapañjaraḥ khagaḥ // Rc_2.16 //

śakyam arcitum anuccapāṇibhiḥ pāśapāṇinagarīnivāsibhiḥ /
sānurodha iva dūrabandhuro bandhujīvakusumāruṇo raviḥ // Rc_2.17 //

eṣa muktakarapāṭavo ravir nāṭayaty anuguṇatvam appatau /
āpadi prakṛtir ujjhitā varaṃ nāśrayasya visadṛg viceṣṭitam // Rc_2.18 //

bimbamūlarucirā raver amī recayanti gaganaṃ gabhastayaḥ /
pūrayanti ca mahīṃ mahīruhām āyatāḥ pratiśarīrayaṣṭayaḥ // Rc_2.19 //

agrataḥ śikharaśākhisaṃhateś chāyayopacitayāpasāritaḥ /
pṛṣṭhato 'tinibhṛtaṃ mahībhṛtām ātapaḥ kaṭakam āśu nojjhati // Rc_2.20 //

svīkaroti śanakair anokahacchāyam adriśikharasthalīr api /
hīyate nijavapuṣy api kramād ātapasya mamatā tapasvinaḥ // Rc_2.21 //

appater diśi viceṣṭate ravir vyākulāḥ śakunayaḥ svananty amī /
dhvāntadṛṣṭiviṣadarśanād dine durnivāranidhane nimīlati // Rc_2.22 //

kīryate kṛtaravaiḥ khagavrajair eṣa tallataṭacaityapādapaḥ /
sāyam adhvanikaṭe nirargalaḥ sajjanālaya iva pravāsibhiḥ // Rc_2.23 //

yānti khinnajanasevyatām amī saumya sormiśucivālukācayāḥ /
prāntasuptakalahaṃsapaṅktayaḥ svairanīramaruto nadītaṭāḥ // Rc_2.24 //

dhik taṭāntavasatīn sitacchadān paśyataḥ kamalaṣaṇḍavaiśasam /
staumi taṃ divasam ārya kevalaṃ yo 'stam eti samam abjabandhunā // Rc_2.25 //

dantamūlanihitaikasallakīpallavo 'lasavilokitānugaḥ /
eṣa muktagirikandaraḥ śanair vāri vāraṇapatiḥ pratiṣṭhate // Rc_2.26 //

śīlayanti kariṇaḥ svavāsitāvāri sairibhasamūharecitam /
mālatīvanavikāsavāsitā vānti palvalataṭāntavāyavaḥ // Rc_2.27 //

saṃtyajanti masṛṇaṃ saraḥsarittallamūlasalilāni sairibhāḥ /
sambhajanti sahasā bhayadrutair īkṣitāḥ kurarasārasairibhāḥ // Rc_2.28 //

saṃmukhīnaghanapatrabandhanāt paśya paṅkajavanād anāratam /
pītakośamakarandasaṃcayāḥ saṃcaranti madhupāḥ kumudvatīm // Rc_2.29 //

nopanītamukhamudram ambujaṃ muktamudram atha naiva kairavam /
etadīkṣitaparasparaṃ punaḥ patriyugmam apanidravaiśasam // Rc_2.30 //

rodhasaḥ pulinam abjinīṃ tatas tām atītya bhajate kumudvatīm /
tatra tapta iva gāhate payaḥ sāyam ārdraviraho vihaṅgamaḥ // Rc_2.31 //

svīkṛtaṃ na nalinair nimīlitaṃ na sphuṭaṃ kumudakuḍmalasmitam /
etadīkṣitaparasparaṃ paraṃ mūḍham ambhasi vihaṅgamadvayam // Rc_2.32 //

jarjaraṃ tyajati vāsaraplavaṃ na prasārayati mantharān karān /
ety adṛṣṭam avalambya kevalaṃ vyomavārinidhiśeṣam aṃśumān // Rc_2.33 //

śrāvitāgamam iva dvijāravair dhvāntam oṃ iti jagat pratīcchati /
trātum ūṣmarahitaḥ kṣamo 'dhunā na svamaṇḍalam api prabhākaraḥ // Rc_2.34 //

dṛśyatām udayati sma yādṛśas tādṛśas taraṇir astam īyate /
utsavavyasanayoḥ prabhur vidhir vikriyāsu mahatām anīśvaraḥ // Rc_2.35 //

sphītam abjakulam īkṣyatām itas tallam ullasitahaṃsasārasam /
niścalācchaparimaṇḍalodakaprāntamantharamṛṇālakaṇṭakam // Rc_2.36 //

śīlayanty acalamekhalāsv amī śītalāsu ruravo nirudyamāḥ /
pūrvaśaṣpakabalānuvartinaḥ stokacañcalamukhāḥ sukhāsikām // Rc_2.37 //

dīdhitīḥ paricitāḥ parityajaty abjinīr api ca nānurudhyate /
sandhyayā varuṇadigvadhūm anuprāpitaḥ kam api rāgam aṃśumān // Rc_2.38 //

dyaū ravīndurahitāpi nirmalā bhūr avṛkṣasalilāpi śītalā /
antarālam avalambya śobhate vāsarakṣaṇadayoḥ kṣaṇaṃ jagat // Rc_2.39 //

nirjharo 'yam iyam āpagā saraḥ palvalaṃ ca vimalaṃ vibhāty adaḥ /
yatra cittam iha paryupāsyatāṃ tatra tatrabhavatī pitṛprasūḥ // Rc_2.40 //

ity ubhau vyavahitāntaravyathau tau samāpya samayocitaṃ vidhim /
satkṛtiṃ dadhatur ānane mithaḥ prārthanāṃ kim api rāmalakṣmaṇau // Rc_2.41 //

yatra vāti na kumudvatīmarut kaumudī bata na yatra vīkṣyate /
taṃ nirūpitasamantam añjasā bhejatuḥ parisaraṃ raghūdvahau // Rc_2.42 //

dṛṣṭipāṇitalappātaśodhitām uddhṛtasthagitakaṇṭakāvaṭām /
astṛṇān navatṛṇena medināṃ rāmabhadraśayanāya lakṣmaṇaḥ // Rc_2.43 //

nirṇineja sahasā suṣupsataḥ pādapadmayugam agrajanmanaḥ /
svāṃśukoddhṛtajalaṃ karābjayoḥ kauśalāc ca samavāhayat punaḥ // Rc_2.44 //

adhvajarjaritarājalakṣaṇaṃ lakṣmaṇaś caraṇam agrajanmanaḥ /
āmamarśa ciram aśru vartayan kevalopakaraṇena pāṇinā // Rc_2.45 //

svairam agrakarajair vivṛtya ca vyākulāṃ samanayaj jaṭāṭavīm /
aṅgadeśam anayad vidhūya ca srastarātisṛtam añcalaṃ tvacaḥ // Rc_2.46 //

pārśvayor upadadhe maheṣudhī ādade śirasi pūjitaṃ dhanuḥ /
unmamārja dhutasaṃhṛtena ca svāñcalena punaruktam āstaram // Rc_2.47 //

ity ajasram anujātasevayā jīyamānavanavāsayātanaḥ /
svaptukāma iva sālasendriyaḥ saṃviveśa raghunandanaḥ kṣaṇam // Rc_2.48 //

mīlitonmiṣitalocanaḥ śanair jāgarūkam avalokya so 'nujam /
uccavāmakarapaṅkajodaranyastamaulir avadan mitaṃ vacaḥ // Rc_2.49 //

gaccha vatsa śayanīyam ātmanaḥ kliśyase kṛśataraḥ kiyac ciram /
nidrayā viśadatāṃ vraja kṣaṇaṃ na kṣamaḥ pratiniśīthajāgaraḥ // Rc_2.50 //

prātar asti bahu kṛtyam āvayor bhrātar ātmani kim asy atatparaḥ /
cintyatām uṣasi tasya saṃgatiḥ śītalasya kapicakravartinaḥ // Rc_2.51 //

āspadādhigamagarvito 'stu vāpy astu vānuditabhūtivikriyaḥ /
āvayoḥ samayabaddhayoḥ puno niścayārtham adhigamya eva saḥ // Rc_2.52 //

tad vibhātu rajanī sukhena te yāsyataḥ plavagarājamandiram /
pakṣayor yad anurūpamuktayos tat tadaiva ca samarthayiṣyate // Rc_2.53 //

ūcivān iti babhūva nirvacāḥ kuḍmalīkṛtavilocanotpalaḥ /
adhyaśeta caraṇāmbujāntikaṃ tasya joṣam anagho jaghanyajaḥ // Rc_2.54 //

tatra tatra ca śayānayoś cirād vīrayor vigatasādhvasā iva /
uddhatair dadur ulūkahuṃkṛtair andhakārajayaghoṣaṇāṃ drumāḥ // Rc_2.55 //

vyātatoḍudaśanāpi mucyase na tvam arkacirasaṃstutādhunā /
ity ariṣṭaripukūjitais tamo dyāṃ bruvāṇam iva dūram udyayau // Rc_2.56 //

kevalaṃ śakunayo na nīḍagāḥ śākhino 'pi śayitāḥ samantataḥ /
jajñire timirataskarāvalīlupyamānavibhavāś ca bhūbhṛtaḥ // Rc_2.57 //

na sthalī na pulinaṃ na sindhavo nācalā na taravaś cakāśire /
dūṣitadvitayavādam udbabhāv ekam eva timiraṃ vibhūtimat // Rc_2.58 //

tatra mugdhapṛṣatas tamoghane pārśvagām api mṛgīm ahārayat /
prāpa kokayuvatir yadṛcchayā patyur ādhitaralasya saṃgamam // Rc_2.59 //

vṛddham aṅkam anayac chiśubhramāc cumbati sma dayiteti yūthapam /
svīyam apy uditasaṃśayaḥ śanair aṅgam aṅgam amṛśad valīmukhaḥ // Rc_2.60 //

sarvataḥ parigateva parvatair āciteva tarubhir nirantaram /
āpluteva salilair itas tataḥ śakyate sma cirasaṃstutāpi bhūḥ // Rc_2.61 //

dikṣu dakṣam avanāv anākulaṃ khe 'tikhelam aṭavīṣu bhīṣaṇam /
mattam adriṣu darīṣu durjayaṃ prādurāsa viṣame samaṃ tamaḥ // Rc_2.62 //

bhejur aikyam iva tulyavaiśasāḥ sāyam eva malinair mukhair diśaḥ /
gṛhyamāṇaśikharā tamaścayair dyauḥ papāta vasudhāsakhītale // Rc_2.63 //

pratyabhān na purato na pṛṣṭhataḥ pārśvayoś ca viśadaṃ na kiṃcana /
vyānaśe bhuvanam añjanācalaprasthapaṅktinibiḍaṃ niśātamaḥ // Rc_2.64 //

na dvitīyam anubhūyate sma vastv antikād api tamas tiraskṛtam /
kevalātmaviṣayaṃ tadābhavaj jñānam ulbaparivāsinām iva // Rc_2.65 //

dūramiśritaparasparāṅgakair apy ayogajanitajvarair iva /
durlabhānanavilokanāmṛtair dūyate sma mithunair mitho bhṛśam // Rc_2.66 //

so 'tiśītahimaśīkaro marun nūnam ulmukacayān avākirat /
yac cukūja bhṛśam ārtikāhalaṃ cakravākayuvatis tapasvinī // Rc_2.67 //

uccacāra na vanasthalīṣv asau marmaraḥ patitapatranisvanaḥ /
nāvirāsa karikṛṣṭasallakībhaṅgayonir asakṛc caṭatkṛtiḥ // Rc_2.68 //

tasthur āsthitamanuṣyamūrtayo yāmikā iva vidūrato 'drayaḥ /
prahvabālaviṭapāgrapāṇayas tau parītya taravaḥ siṣevire // Rc_2.69 //

drāṅ nidāgham anudadrajo 'dhunād viślathāṃ bṛhatikām asārayat /
pratyapadyata vanānilas tayor ekasannihitayāmikavratam // Rc_2.70 //

sānujasya tamasi pramīlatas tasya bhāvimamatāhṛtā iva /
ujjvalāyataviṣāṇasūcitāś cakrire parikaraṃ mataṅgajāḥ // Rc_2.71 //

dīpakṛtyam akarod upāntike niṣprakamparuciroṣadhīgaṇaḥ /
tenur adrivanamadhyasuptayor maṅgalāni vanadevatās tayoḥ // Rc_2.72 //

ehi jānaki bhujāntaraṃ kharaḥ prastaro 'yam asi kiṃ parāṅmukhī /
matkapolam upadhāya supyatām aprasaktir iyatī kadā nu te // Rc_2.73 //

kṣiptam aṃśukam idaṃ mayorasi prīyatāṃ tava nirānandaḥ stanaḥ /
nīvinodini kare kuru kṣamām āyatākṣi nudasīva kiṃ punaḥ // Rc_2.74 //

suptavākyam iti maithilīpater maithilīvirahadūyamānayā /
diksakhīnivahavāritāsrayā śuśruve vasudhayopasannayā // Rc_2.75 //

mad bibheti virahī raghūdvaho mad vinā ca na jagat pramodate /
tat karomi kim itīva cintayan nojjagāma sahasā niśākaraḥ // Rc_2.76 //

na sma bhāti kim api sphuṭaṃ puraḥ kiṃcid īritakareṇa kevalam /
dṛśyate sma divi dūravartinā tarjyamānam iva kenacit tamaḥ // Rc_2.77 //

jāyate sma ghanamālatīguṇaśreṇigarbhakabarīmanoharam /
meghavāhanadigaṅganāmukhe mugdhacandrakarakarburaṃ tamaḥ // Rc_2.78 //

sānurāgam upagūḍham agrimair aṃśubhiḥ śaśabhṛto davīyasaḥ /
unnanāma namucidviṣo diśi srastastaṃtamasabhāram ambaram // Rc_2.79 //

ujjvalāgrakiraṇapraveśakaproktasatvarasamāgamo 'pi san /
prekṣyate sma janitotsukaś cirād vyomaraṅgamukhasaṃmukhaḥ śaśī // Rc_2.80 //

audayena śaśino gabhastinā bhinnaśeṣatimiraṃ vyarājata /
mṛjyamānam iva śakradiṅmukhaṃ kuṅkumena mṛganābhoyogin // Rc_2.81 //

taṃ babhāra na vidhur navodayaṃ kiṃ tu kuṅkumavilepanāruṇam /
ekam utsukavaśāt payodharaṃ vyācakāra haridigvilāsinī // Rc_2.82 //

āttajaitranijapuṣpadhanvano manmathasya bhuvanāni jeṣyataḥ /
unnanāma purataḥ śaśicchalāt pūrṇarukmakalaśaḥ payonidheḥ // Rc_2.83 //

diksarāgamukhasannidhāpitasphītacandracaṣakā śatakratoḥ /
kṣībabhāvam iva bibhratī babhau viślathācchatimirāṃśukoccayā // Rc_2.84 //

nandayan bhuvanam unmukhaṃ cirān mandayan smaraviruddham udyamam /
krandayan virahiṇo vihaṅgamān sāndrayan pramadam indur udyayau // Rc_2.85 //

locanālinivahaikapaṅkajaṃ cittahaṃsaśayanīyasaikatam /
ujjagāma ratikelimandiraṃ yāminīyuvatijīvitaṃ śaśī // Rc_2.86 //

āliliṅga rajanīm ahāsayad bidyamānamukulāṃ kumudvatīm /
agrahīd uḍuvadhūkarān karair dyāṃ prasādam anayat samaṃ śasśī // Rc_2.87 //

ādade viyad alāñchanavrataṃ lāñchanaṃ nijam agūhad aṃśubhiḥ /
prāhiṇod apasṛtāsu kaumudīṃ dikṣu dakṣatanayāparigrahī // Rc_2.88 //

vyāpya dūram atha nirmalaṃ viyad vītapaṅkam iva paṅkajākaram /
rejur agrakiraṇāḥ kṣapāpateḥ pūtakokanadakandakomalāḥ // Rc_2.89 //

khe kakupsu bhuvi ca kṣapāpateḥ petur ūḍhanicayā marīcayaḥ /
yatra tatra kuharāṇi kānicit kampamānam aviśan niśātamaḥ // Rc_2.90 //

kṣiptam indurucibhir vyalambata tryambakasya śikhinaś ca diṅmukhe /
tatra nunnam anubandhaniḥsahaṃ kāndiśīkam iva niṣṭhitaṃ tamaḥ // Rc_2.91 //

kandarāṇi ca mahāmahībhṛtāṃ koṭarāṇi ca jaranmahīruhām /
adhyuvāsa kamalodarāṇi ca dhvāntam adhvagavadhūmukhāni ca // Rc_2.92 //

svīcakāra karakoṭilālanālambitoḍutatimekhalāṃ divam /
rāgabhaṅgam atisaṃstavād gatāṃ devarājadiśam indur atyajat // Rc_2.93 //

ātatāna gaganāṅgaṇādhikair medinīm amṛtavarṣibhir vidhuḥ /
viprayuktajanadhūmaketubhiḥ ketakāgraśucibhir marīcibhiḥ // Rc_2.94 //

saṃkucadbhir abhirāmatādhike sādhu candramasi puṣkaraiḥ kṛtam /
udyatā jayini kāminīmukhe tena sāhasam anuṣṭhitaṃ punaḥ // Rc_2.95 //

uccakhāna ruṣam uccamaṇḍalaḥ khaṇḍanām agamayad viṣahyatām /
mānapaṅkam apanīya kāminīḥ kāntahastam anayan niśāpatiḥ // Rc_2.96 //

vyaktavartmabilavāhinīvanagrāmagulmagahanādribhedayā /
saumyatādhikaviśeṣayājani jyotsnayā divasaniḥspṛho janaḥ // Rc_2.97 //

pīyate sma kumudaṃ na locanaiś candrikā tapati rohitacchadam /
prādurāsa param utpibann aliḥ saurabhaṃ niravalambam ambuni // Rc_2.98 //

ekikeva nijavṛndamadhyagāpy uccukūja sabhayā sitacchadī /
dantamūlam asakṛc ca saṃśayād āmamarśa kariṇaḥ kareṇukā // Rc_2.99 //

ketakīṣu kadalīṣu vālukāsv aśmasu sphuṭitakairave 'mbhasi /
lambhiteva laharīparamparām ullalāsa śaśikāntivāhinī // Rc_2.100 //

prāptasūkṣmaghanapallavāntaraiś citritāḥ śaśikarair itas tataḥ /
bibhrati sma tarumūlaśāyinaḥ śambarāḥ pṛṣatayūthavibhramam // Rc_2.101 //

kṛcchralabdhanagaśṛṅgasandhayo dattamanmathajayābhisandhayaḥ /
maithilītaravadhūdurāsadaṃ rāghavāṅkam aviśac chaśitviṣaḥ // Rc_2.102 //

jāgarṣi kāśmari niṣīdasi kovidāra kutrāsi vatsa kṛtamāla tamāla paśya /
kiṃ vartate raghupater iti satvarābhir uktaṃ drumaugham avalokya vanasthalībhiḥ // Rc_2.103 //

anyonyadūrapariṣaktaviśālasāndraśākhāśatais tarubhir antarayāṃbabhūve /
udbhūtaghoravirahajvaralaṅghitasya candrātapaḥ sa khalu dāśarather apathyaḥ // Rc_2.104 //

kumudavanam ahetu tyaktanidraṃ tadāsīd gaganam uḍuvitānair dhig vṛthaiva praphullam /
ajani jagad adhīśasyāgṛhītes tadānīṃ vidhur api vidhavastrīyauvanodbhedaśocyaḥ // Rc_2.105 //

śvasiti janakaputrī satvaro bhānuputraḥ kapipatir upasannaṃ suprabhātaṃ taveti /
jagur iva raghunāthāyārdhabuddhāḥ svananto madhuram apararātre patriṇaḥ ke 'pi ke 'pi // Rc_2.106 //

ity abhinandakṛtau rāmacarite mahākāvye sandhyātamaścandrodayavarṇano nāma dvitīyaḥ sargaḥ samāptaḥ //

kavīnāṃ kiṃ dattair nṛpapaśubhir anyair avasare paraṃ pṛthvīpālaḥ kṣaṇam api sa karṇo vitaratu /
anāttaṃ tattvajñair api suvipulārthavyayabhiyā pratiṣṭhāṃ yenoccair jagati gamitaṃ rāmacaritam //

% NB /msC/ reads here (instead of this verse?)
pālānvayāmbujavanaikavirocanāya tasmai namo 'stu yuvarājanareśvarāya /
koṭipradānaghaṭitojjvalakīrtimūrtir yenāmaratvapadavīṃ gamito 'bhinandaḥ //


***********************************************************************


tṛtīyaḥ sargaḥ

atha prabuddhaḥ prathamaṃ vibuddham āsīnam ādāya tadaṅghriyugmam /
prakāmanidrābhigamābhirāmo rāmaḥ sumitrāsutam ity uvāca // Rc_3.1 //

kim ittham eva kṣapito niśīthaḥ kaccin muhūrārdham asi prasuptaḥ /
asmin prasādāvasare dhiyāṃ ca pratiṣṭhitaś cetasi kas tavārthaḥ // Rc_3.2 //

vanaukasas tasya naveśvarasya bhāvāvabodhāya punar vimṛśya /
yat prāptakālaṃ tad udāharāśu prasthānakālo 'yam atipraśastaḥ // Rc_3.3 //

svakāryalābhastimitaḥ kapiś cen na kaścid artho 'nusṛtena tena /
ripaūpetaṃ varam arthibhāvād vikārasaṃdehasahe na mitre // Rc_3.4 //

kāryāntarāśārahitena tena vyaktaṃ khalenādya vayaṃ nirastāḥ /
dattaḥ pradīrghāgrahaṇābhidhāno yenāyam ārād api no 'rdhacandraḥ // Rc_3.5 //

ruddhas tapasvī sa kathaṃ na kaiścin mohāndhakūpe nipatan madāndhaḥ /
kiṃ deśakās te 'pi hanūmadādyāḥ sadyaḥ padaṃ prāpya samaṃ vipannāḥ // Rc_3.6 //

riṣṭaṃ na dṛṣṭaṃ pavamānasūnor na cāgnisūnor na ca vālisūnoḥ /
sarve 'pi kiṃkāraṇam ekadaiva pramītakalpāḥ kapidārakās te // Rc_3.7 //

sa durnivāro harir adya śetām āsvāditaiśvaryamadhur madena /
kathaṃ punar jāgarakāla eva suptās tadāptā iti me vitarkaḥ // Rc_3.8 //

devāt prasūtena himetarāṃśor ūrjasvalais taiḥ sakhibhir vṛtena /
udāradehadyutināsmadarthe niranvayaṃ tena tamaḥ prapannam // Rc_3.9 //

aho mahan mohajam andhakāraṃ yenādya madhyesabham uddhureṇa /
utsārya tān mantrimaṇipradīpān plavaṅgarājaḥ prasabhaṃ gṛhītaḥ // Rc_3.10 //

lobhasya mohasya manobhavasya madasya cātiprasaro na ruddhaḥ /
ruddhaḥ paraṃ pūrṇamanorathena tenādya naḥ pratyupakāravegaḥ // Rc_3.11 //

samrāṭpadasthasya padād apetāḥ samprītaye samprati mā sma bhūmaḥ /
dṛṣṭāstrasārā api tasya bhīroḥ kiṃ bhītaye vatsa vayaṃ na bhūtāḥ // Rc_3.12 //

sthāne nirastaḥ sudhiyāgrajena sa tena māyāmasṛṇo durātmā /
mayā madāndhena punar vṛthaiva kroṣṭā mṛgendrasya pade 'bhiṣiktaḥ // Rc_3.13 //

nirveśaniryātanaśāṭhyanidrāṃ nīceṣu daṇḍaḥ paruṣo nihanti /
tathāpi dākṣiṇyavilambitavyam idaṃ dhanus taṃ prati māmakīnam // Rc_3.14 //

yāvan na viśrāmyati vegajanmā dikṣu dhvanir vālibhidaḥ śarasya /
tāvat punas taṅka iha trilokyām ākrāntakiṣkindham upakrameta // Rc_3.15 //

asmāsu nāvedayati sma garvāt kurvīta śeṣārivadhaṃ bhujābhyām /
vidhāya saurājyam asaūpeyād ity arthitā paśyati na pramāṇam // Rc_3.16 //

tad eṣa me nirmalasargasargaḥ ṣaḍvargaruddho ripuvat sa heyaḥ /
nāsau niṣiddhas tava yānapakṣo mayā bata prāg asamāhitena // Rc_3.17 //

asaṃśayaṃ sa pratihārapālīsasambhramāveditasannikarṣam /
tvāṃ praty asūyāṃ hṛdayena dhāsyaty upasthitāntaḥpuraviprayogaḥ // Rc_3.18 //

tadvaktram ārkes taruṇārkatāmraṃ tvatprītivākyair akṛtapramodam /
bhaviṣyati pratyupakārabhāranirvāhacintāgamasāndhakāram // Rc_3.19 //

smariṣyati tvāṃ na sa bodhyamāno 'py ālokayiṣyaty athavā na pṛṣṭaḥ /
pratyeṣi kāntājanamadhyavartī sa cintayāsmadgatayādhunāste // Rc_3.20 //

āvāṃ yadaivādritaṭe niviṣṭau sa kālikāṃ vīkṣya purīṃ praviṣṭaḥ /
āmṛṣṭam āsīc capalena tena sauhārdam asmadviṣayaṃ tadaiva // Rc_3.21 //

ahaḥsv amīṣu kṣaṇa eva nāsīd āsīn na saṃdeśaharo 'nurūpaḥ /
ityādi sa vyaktam alīkam eva tvatprītyupālambhapadeṣu vaktā // Rc_3.22 //

kṛtāvahelaḥ praṇayaprasannaṃ niruttaraḥ satvarakāryavādam /
prekṣiṣyate roṣalavānuraktaṃ valīmukhaḥ śuṣkamukho mukhaṃ te // Rc_3.23 //

tasyāgamād yaḥ sahasā bhaviṣyaty arthasya tasyābhavanaṃ mamāstu /
bādhiṣyate vālivadhātiriktas tadveśmayātrānuśayaḥ sadā nau // Rc_3.24 //

sa prāktano nūnam anarthabhājā nītas talaṃ tena hitaiṣivargaḥ /
utthāpitair dūram asāv idānīṃ divāniśaṃ dīvyati durvidagdhaiḥ // Rc_3.25 //

akṣā mṛgākṣyo mṛgayā madhūni prekṣāś ca tasyādya haranti kālam /
na prāpnuvanti kṣaṇam āptavācaḥ sadādṛtāś cāraṇacāṭuvādāḥ // Rc_3.26 //

vadanti bhītāḥ sacivā na kiṃcit kiṃ cintayāsmadgatayā viṭānām /
svayaṃ na sampraty anusaṃdadhāti pūrvāparaṃ kāmaparaḥ sa rājā // Rc_3.27 //

na sūrayo na sthavirā na dhīrāḥ puraḥsthitāḥ prāśnikatāṃ prayānti /
saṃtiṣṭhate saṃsadi saṃśayānaḥ pṛṣṭhopaviṣṭāsu vilāsinīṣu // Rc_3.28 //

itthaṃgate tatra gatasya kena manyus tavodīrṇarayo nivāryaḥ /
vicāyamāṇo na guṇāya naḥ syād asau kapīnāṃ kadanānubandhaḥ // Rc_3.29 //

prapannaśāṭhyasya haṭhopanāmād āneṣyamāṇasya guṇaṃ na vīkṣe /
tathāvidhā hi dviṣatāṃ stavena kaṣanti karṇau param antikasthāḥ // Rc_3.30 //

spṛṣ.o na ced vikriyayā kayāpi nopasthitaḥ kāryavaśād idānīm /
etu svayaṃ na kriyate vṛthaiva sa tvadbalātkāraniruddhaśobhaḥ // Rc_3.31 //

yathāvayos tātajaṭāyuṣoktam uktaṃ kabandhena yathā ca tena /
tathopayāsyaty acirād avaśyam āhūtacakro haricakravartī // Rc_3.32 //

yat satyam ādityasamudbhavatvād udbhūtim eṣyanti guṇās tadīyāḥ /
tulāgrasampātavilambadoṣe tasmin visaṃvādam ahaṃ na śaṅke // Rc_3.33 //

viropataptasya videśavāsād ājagmuṣas tasya nijādhivāsam /
iyanty ahāny utsukabandhuvargasaṃvargaṇavyagratayaiva yānti // Rc_3.34 //

sa nūnam āyāsyati vānarendraḥ saṃdeśakārpaṇyam asaṃmataṃ me /
sarvasvabhūtaṃ visṛjanti vatsa kāryātipāte 'pi na dhairyam āryāḥ // Rc_3.35 //

vyatītavighnaḥ suhṛdarthanighno na śītalaḥ sthāsyati kiṃ gatena /
sa tvaryamāṇas tvaramāṇa eva dhairyasya naḥ pāram avāpsyatīva // Rc_3.36 //

dhig astu māṃ taṃ prati vipratīpam āśaṅkitaṃ tad bahu yena yad vā /
svakāryadolāsu jano 'lpabhāgyaḥ prāṅ niścinoti vyatirekam eva // Rc_3.37 //

itthaṃ na māṃ pratyupapattim eti tatrādyapakṣadvitaye 'pi yātrā /
varaṃ visoḍhāni kiyanty apīha saṅkhyātakālābhyadhikāny ahāni // Rc_3.38 //

svālocitaṃ vaktu bhavān idānīm ity anuṣṭheyam asaṃśayaṃ yat /
bālyāt prabhṛty eva tavottarā dhīr na pūrvapakṣe 'bhiniveśam eti // Rc_3.39 //

iti prasannāṃ giram agrajasya śrutvā cirād vītaviṣādapaṅkaḥ /
mukhaśriyaivojjvalayābhinandann idaṃ sumitrātanayo jagāda // Rc_3.40 //

samarthitaṃ sādhu samastam eva kṛtī kapiḥ kiṃ bahunoditena /
pravyaktam apy etad adoṣadṛṣṭyā gṛhītam āryeṇa na yat tadāgaḥ // Rc_3.41 //

tasyorjitenātiraver avadyaṃ naivekṣate 'ntaḥkaraṇaṃ mamāpi /
ayaṃ punas tena kuto na jānāmy atikramaḥ kālakṛto na dṛṣṭaḥ // Rc_3.42 //

visarjitā vā punarāgamāya samāpatanty adya na te nalādyāḥ /
samāharatiudyatavittavarṣo varṣāntarebhyaḥ pravarān harīn vā // Rc_3.43 //

aṣṭādaśadvīpakapīndramaulir maulān asau vālivadhapralīnān /
naikābhyupāyopahitān idānīm uta pratīcchaty atisatkriyābhiḥ // Rc_3.44 //

aprāptasaṃtoṣam asaṃvibhaktasambhuktasarvasvam anuplaveṣu /
athādiśaty arpitasārakośaḥ prakāmapātheyaparigrahāya // Rc_3.45 //

atho sa bhītāturabālavṛddhān vṛddhopasevī sanibhaṃ niyuṅkte /
yathāyathaṃ sadmani padmasaṃkhyāsametaśākhāmṛgayūthanāthaḥ // Rc_3.46 //

tad ittham utthānasamākulatvān na tvaryamāṇo 'pi sa dūṣaṇāya /
āryeṇa tatrāpy asamāgatasya chāyācyutiḥ kaiva nirūpitā me // Rc_3.47 //

jñeyo 'sti naḥ pūrvam arer udantas tatas tadantāya vidheyam asti /
ity ākulatvān mama tāvad ārya kāryopataptiḥ kṣamate na dhairyam // Rc_3.48 //

anarthibhāvād upacāravādād ākāragupteś ca parībhavanti /
yathātathārthapratipādanena prayānti mitrāṇi nirantaratvam // Rc_3.49 //

mithaḥ prasādaskhalanād upādher upaiti sakhyaṃ khalayoḥ khilatvam /
gṛhṇāti satpūruṣayor na doṣam audāryasaṃvādakṛtā tu maitrī // Rc_3.50 //

niryantraṇaṃ yatra na vartitavyaṃ na moditavyaṃ praṇayātivāde /
viśaṅkitānyonyabhayaṃ vidūrān namaskriyām arhati sauhṛdaṃ tat // Rc_3.51 //

visrabdham ājñāpaya kiṃ karomi kathaṃ ghaṭena plavagādhirājaḥ /
yat kiṃcid ādiśya nibhena kiṃ māṃ niṣedhasi kleśam ivekṣamāṇaḥ // Rc_3.52 //

sthito 'smi tāvad dinam etad eṣyaty anyedyur ājñāṃ tava na pratīkṣe /
āryo 'nurodhān na yunakti yatra tatrāham ambāniyamāt svatantraḥ // Rc_3.53 //

tad eṣa niṣkramya tathā karomi tatpūrvasaṅgaḥ plavago yathāśu /
taṃ vairisaṃhāramahopakāram āryāya niryātayituṃ yatena // Rc_3.54 //

dhik taṃ dhanuṣpāṇim anuplavaṃ māṃ mudhā manaḥparyuṣitāvalepam /
anvīkṣate yasya mamāvasādād āryaḥ sahāyāntaram antarajñaḥ // Rc_3.55 //

dhikśātatāṃ sannataparvatāṃ dhig dhik pātavegaṃ ca mamāśugānām /
alakṣitoddeśam api dviṣantaṃ nihatya nāyānti hi yat kṣaṇena // Rc_3.56 //

kharādirakṣaḥkadaneṣu dīrgham amī parijñātarasāḥ kim anyat /
asṛgbhujāṃ bhoktum asṛk tvarantāṃ bhūyo 'pi bhūcandra tavārdhacandrāḥ // Rc_3.57 //

ātāṭakāsaṃjñapanāt prapannas tvayaiṣa varṇāśramarakṣaṇāya /
samāpyatāṃ śeṣanibarhaṇena kṣapācarāṇāṃ nidhanādhikāraḥ // Rc_3.58 //

uddhṛtya ghorāyudhavṛndavṛṣṭim anuṣṭhitām oghaśaravyayena /
sa rākṣasebhyo 'mbaragocarebhyas trātas tvayaikena makho maharṣeḥ // Rc_3.59 //

taṃ kālakalpaṃ kiyatā śrameṇa tathāvadhīr mārgarudhaṃ virādham /
āsan muhūrtāḥ kati ca ghnatas te sainyaṃ janasthānapateḥ svarasya // Rc_3.60 //

āsīt kṣuraprasya kiyān vilambaḥ krūreṣu teṣu triśiraḥśiraḥsu /
katīṣavo dūṣaṇadehayātrānivāraṇārthaṃ ca raṇe visṛṣṭāḥ // Rc_3.61 //

kasyāvalambād akarot parāsuṃ mārīcam uccāvacamāyam āryaḥ /
jñātā ca diksaṃjñapitas tvayaiva kṣapācarāṇām adhipaś ca so 'pi // Rc_3.62 //

ity aprapañcoditakāraṇāni mithas tayos tathyaguṇagrahāṇi /
neduḥ stuvānā iva sūnṛtāni khagāḥ kulāyeṣu kṛtaikamatyāḥ // Rc_3.63 //

āropya sandhyāṃ diśi vajrapāṇeḥ paryasya candraṃ kakubhi pratīcyām /
utsaṅgitoḍuprakarā khagānām ādāya nidrāṃ rajanī jagāma // Rc_3.64 //

kaviś ca jīvaś ca sutaś ca bhūmeḥ sa dakṣiṇāśātilako muniś ca /
āsannasūryāṃśubhayadrutasya kṣaṇaṃ rarakṣur bhagaṇasya pṛṣṭham // Rc_3.65 //

dig darśayāmāsa mukhaṃ sarāgaṃ na yāvad aindrī gaṇikeva mattā /
tāvad dvijeśo 'ṅkam iyāya sindhoḥ sandhyāsurāśīkarasekaśaṅkī // Rc_3.66 //

visarjitoḍuḥ kṣaṇam indur āsīd āsīd upānteṣv api nāndhakāram /
bhṛśaṃ diśīndrasya rarāja sandhyā sindūriṇīva graharājamudrā // Rc_3.67 //

uccetum uccair uḍukuḍmalāni vyākurvatī rāgam atipragāḍham /
śākhām ivālambya diśaṃ maghonaḥ sandhyā viyad bhūruham āruroha // Rc_3.68 //

śeṣoḍupuṣpastabakoccayāya saṃjātarāgātiśayeva sandhyā /
apy uccakaiḥ pūrvamahīdhramūrdhni sthitvā viyadbhūruham āruroha // Rc_3.69 //
(tad evedam)

visṛjya pāṇḍucchadanaughatulyaṃ tārāgaṇaṃ vyomatarus tadānīm /
babhāra sandhyārucimañjarīṇāṃ jālāni bālādharakomalāni // Rc_3.70 //

utsāritevābhrakareṇukumbhāj jambhāriyugyādhikṛtair marudbhiḥ /
tatāna sandhyeti samullasantī nabhoṅgaṇaṃ raṅgavikāradhūliḥ // Rc_3.71 //

saṃvittayas tattvavigāhaśubhrāḥ sāṃsārike rāga ivādhirūḍhe /
śanaiḥ śanair mlānaruco mamajjus tārāḥ prasarpaty aruṇe cireṇa // Rc_3.72 //

kaiḥ śikṣitā vartayituṃ tadāsīd unmīlitaṃ tūlikayeva citram /
taraṅgavat tuṅgaśaradghanālīvisaṃsthule vyomani bālasandhyā // Rc_3.73 //

pratyuptamātraṃ diśi devabhartur abhyaktakhaṇḍābhrataraṅgamālam /
babhau visarpaty ayasīva tailaṃ nabhastale bālapataṅgatejaḥ // Rc_3.74 //

prasattinirvyūḍhasudhāmayūkhaṃ kham uṣṇaraśmāv api raktim ūhe /
bharaṃ pratīcchanti mahodayānāṃ pātrāṇi paryāyavaśaṃvadāni // Rc_3.75 //

tāpiñchakalpaḥ kakubhi pratīcyām ācchādayāmāsa mṛgo mṛgāṅkam /
dūrādhirūḍhaṃ janam āpadīva prakāśamāno 'tiśayād avarṇaḥ // Rc_3.76 //

pradīptasandhyāgni nadaddvijaughaṃ niraṃśukadhvastaparāṅmukhendu /
viyadviluptoḍukulaṃ tadābhūc cakrāntarākrāntapuropameyam // Rc_3.77 //

mithaḥ kṛtālokamahotsavānāṃ kṛtāravaḥ sārasadampatīnām /
na bālabhānoḥ kiraṇād abhaiṣīn nadīṣu nīhāramayo 'ndhakāraḥ // Rc_3.78 //

tatāra saṃtīrya himāndhakāraṃ tatā rasantī saritaḥ khagālī /
raktāravindasya rajobhir ārdrair aktā raviṃ vāriṇi vīkṣamāṇā // Rc_3.79 //

smaravyayaklāntavalatpulindīsarvāṅgasaṃvāhakalāvidagdhaḥ /
vilambya kośeṣu kuśeśayānāṃ sasāra kāsārataraṅgavātaḥ // Rc_3.80 //

atītya śaityaṃ taṭavālukānāṃ koṣṇāsu sasnur munayo nadīṣu /
apām apūryanta ca nairjharīṇāṃ kuṭā girigrāmakuṭumbinībhiḥ // Rc_3.81 //

jātaprakāśāsu bahiḥsthalīṣu prakāmacārotsavajāgarūkaḥ /
ibho bhuvi praskhaladagrahastaḥ sasmāra śayyodarakuñjaśayyām // Rc_3.82 //

sametya jṛmbhānupadaṃ svayūthyair mithaḥ kṣaṇaṃ līḍhatuṣāralepāḥ /
pratasthire digvalayaṃ vilokya yathāyathaṃ kacchabhuvaḥ kuraṅgāḥ // Rc_3.83 //

adṛśyatārāt taralaiḥ sthalīṣu vanecarāṇāṃ pṛtanā kuraṅgaiḥ /
papau raveḥ saṃjvalitograbhāsaṃ bhujaṅgam aughaḥ śritanākurandhraiḥ // Rc_3.84 //

sthalaṃ kuraṅgīnayanair anidrair unmuktamudrair jalajair jalaṃ ca /
vilolatārais taraladvirephair uvāha bhedaṃ na mithas tadānīm // Rc_3.85 //

jṛmbhābharād dūravisaṃgatānāṃ mudrāvilambena dalāvalīnām /
nirviśya niḥśeṣam aliḥ parāgam agād abaddhaḥ kumudākarebhyaḥ // Rc_3.86 //

viveśa gartaṃ gatam uttamohir uccaiḥ padaṃ santatam uttamo hi /
āsīn mahaḥ sampadi tuṅgatāyāṃ nabho na kaiścid gadituṃ gatāyām // Rc_3.87 //

naiḥsaṅgyam ālambyata kairaveṣu yaiḥ śāntimadbhiḥ śanakaī raveṣu /
saujanyam ambhojagṛhe sametaiś cirād dvirephair jagṛhe same taiḥ // Rc_3.88 //

reje 'ravindair aravindabandhoḥ saṃdarśane darśitaharṣavegaiḥ /
vidhor viṣehe virahaḥ kathaṃcin nidrāvalambāt kumudākareṇa // Rc_3.89 //

ūhe jalair āhitakoparāgaḥ kṣobhād alnīnāṃ nalinīparāgaḥ /
vyasarjayad dyāṃ vivṛtāparāgaḥ śaśī cirād adhyuṣitāparāgaḥ // Rc_3.90 //

yathā viluptoḍukadambakāyāṃ bālārkapādair divi dīpyate sma /
tathaiva suptākhilakairavāyāṃ raktāravindair abhitaḥ sarasyām // Rc_3.91 //

mukhena bhāti sma sahasrapatraṃ mitrodayālokavikasvareṇa /
mañjusvanānām alimārgaṇānāṃ svayaṃgrahāyaiav vimudrakośam // Rc_3.92 //

ślathena kecid viviśur mukhena talena kecid dalasaṃhatīnām /
madhūtsukānāṃ madhupavrajānām abjeṣu na dvāraviniścayo 'bhūt // Rc_3.93 //

luloṭha dhūlīṣu papau madhūni pakṣmāṇi līḍhāni punar lileha /
āgantave stokam api dvirephaḥ sthito dadau nāntaram abjamadhye // Rc_3.94 //

bheje vinidrāṃ nalinīṃ na kūlān na śīlayāmāsa navārkabhāsam /
priyāṃ pratīyāya tathaiva mūḍhāṃ khagaḥ svabodhāgamasābhyasūyaḥ // Rc_3.95 //

bahūn asau patrarathas tapasvī cakāra cāṭūn upakaṇṭhalīnaḥ /
dṛśaṃ pramīlāpagamāt kaṣāyām unmīlayāmāsa cireṇa cakrī // Rc_3.96 //

pāraṃ tuṣārakṣaṇasāndhakāram api smarārtitvaritaḥ pavitrī /
śrutapriyāhnvānaravaḥ pratasthe sīmantayann abjavanaṃ vinidram // Rc_3.97 //

jagāma bhañjanKamalāni kokaḥ kokīpariṣvaṅgamanorathotkaḥ /
sāpy utsukā tatkṣaṇam ājagāma vilokayantī vanam utpalānām // Rc_3.98 //

kurvāṇayoḥ sarasi padmavanāvanaddhe bhinnādhvanor vitatham eva gatāgatāni /
saṃvādidikpatitayoḥ patatoḥ kathaṃcid dvandvaṃ cirād ghaṭitam ardhapathe babhūva // Rc_3.99 //

vyasmaryatām ṛtamarīcikarābhitāpaḥ prātaḥ patatrimithunais tapanaṃ vilokya /
jātyaiva śītalam athoṣṇam alaṃ na kiṃcic citrā gatir jagati jantudaśāvaśena // Rc_3.100 //

kartavyanirṇayavirūḍhamanaḥprasādaśaṃsismitena mukhacandramasā virājan /
rāmaḥ prabhātapavanāhitavīcikampāṃ pampām iyāya sarasīṃ saha lakṣmaṇena // Rc_3.101 //

pārśvasthāvarajasasambhramopanītapratyagrasphuṭitavilohitāravindaḥ /
susnātaḥ kṛtavidhir añjasopatasthe kākutsthaḥ kanakarasāvadātam arkam // Rc_3.102 //

tau dīrghaṃ vidhivad upāsya pūrvasandhyāṃ pūṣṇīṣatprakaṭitaraśmibarbarīke /
āsātāṃ rahitamahīruhopakaṇṭhaūdvellastimitajaṭāvanau vanānte // Rc_3.103 //

ity abhinandakavikṛtau rāmacarite mahākāvye mantraviniścayapūrvakaprātaḥssandhyāvarṇano nāma tṛtīyaḥ sargaḥ samāptaḥ |/