Abhinanda: Ramacaritamahakavya, 1-3 (to be continued) Based on the edition by K.S. Ramaswami Sastri Siromani: Ramacarita of Abhinanda. Baroda: Oriental Institute, 1930. Gaekwad's Oriental Series No. XLVI. Input by Harunaga Isaacson ANALYTIC TEXT VERSION (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - प्रथमः सर्गः अथ माल्यवतः प्रस्थे काकुत्स्थस्य वियोगिनः & दुर्निवाराश्रुसंवेगो जगाम जलदागमः ॥ Rc_1.1 ॥ शशाम वृष्टिर् मेघानाम् उत्सङ्गे तस्य भूभृतः & विरराम न रामस्य धारासन्ततिर् अश्रुणः ॥ Rc_1.2 ॥ इतस् ततः परिणतिं भेजे बर्हिणकूजितम् & हा प्रिये राजपुत्री7ति न रामपरिदेवितम् ॥ Rc_1.3 ॥ kÃ9प्य् अभिख्या विरजसोः सूर्याचन्द्रमसोर् अभूत् & दाशरथ्योस् तथै9vÃ8सीद् अयोगोपहता रुचिः ॥ Rc_1.4 ॥ निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः & परं पर्यश्रुवदनौ मम्लतुर्भ्रातरावुभौ ॥ Rc_1.5 ॥ स्मर्तव्यकलिकाजालं जज्ञे कुटजकाननम् & आसीत् तथै9व तु मनो रामस्यो7त्कलिकाकुलम् ॥ Rc_1.6 ॥ प्रपेदे पुनर् उद्भेदः शुचिना कच्छकेतकैः & उपक्रियायाः सदृशं nÃ8रेभे रविसूनुना ॥ Rc_1.7 ॥ आकृष्टमालतीगन्धः सिषेवे राघवं मरुत् & आनीतमैथिलीवार्तस् तम् आर्तं न तु मारुतिः ॥ Rc_1.8 ॥ रामाय पूरापगमव्यक्तोद्देशाश् चकाशिरे & आस्ते ऽस्मासु न सीते9ति शंसन्त्य इव निम्नगाः ॥ Rc_1.9 ॥ यदार्द्रविरहो रामः प्रापितः प्राणसंशयम् & नूनं तेना7नुतापेन जग्मुर् जलदराजयः ॥ Rc_1.10 ॥ द्यौर् मुक्तमेघावरणा सवितर्कोन्मुखं मुहुः & ययाचे सारसरुतैर् विचारम् इव राघवम् ॥ Rc_1.11 ॥ दिशो ददृशिरे तेन स्तेनं तं परिमार्गता & मार्गदानापराधिन्यो गता दूरं भयाद् इव ॥ Rc_1.12 ॥ तस्या8कृतिविशेषस्य विशेषात् कष्टम् ईदृशम् & कच्छाः काशच्छलाद् ऊहुर् itÅ7व पलितागमम् ॥ Rc_1.13 ॥ पश्यन्त्या इव कष्टां ताम् अवस्थां मैथिलीपतेः & शुष्कपङ्कचयव्याजाद् विदद्रे हृदयं भुवः ॥ Rc_1.14 ॥ वृष्टिविच्छेदजातेन तानवेना7समाप्तिना & प्रपेदिरे जलधरास् तस्य सब्रह्मचारिताम् ॥ Rc_1.15 ॥ ययौ विरहसंवर्तः पद्मिनीराजहंसयोः & अपारदुःखार्णवयोर् न सीतारामभद्रयोः ॥ Rc_1.16 ॥ शान्तनिर्झरझात्कारधाराः शिखरिणो बभुः & रामस्य विशदालापशुश्रूषानिभृता इव ॥ Rc_1.17 ॥ तस्य चक्रुश् चमत्कारं व्यतीतसमया अपि & स्मिताभमुकुलोद्भेदाः कदम्बवनराजयः ॥ Rc_1.18 ॥ अदृश्यन्त पुरस् तेन खेलाः खञ्जनपङ्क्तयः & अस्मर्यन्त च निश्वस्य प्रियानयनविभ्रमाः ॥ Rc_1.19 ॥ अब्रवीद् अथ कालज्ञस् तत्कालप्रतिपत्तये & प्रणम्य लक्ष्मणो रामं रामाविरहनिःसहम् ॥ Rc_1.20 ॥ जातं विभातम् अमलं पश्य प्रावृण्णिशा गता & उत्साहकमलस्या7यं विकासावसरस् तव ॥ Rc_1.21 ॥ उच्छ्रयं तीरतरवो रवेर् ऊर्जम् अभीषवः & मदं गोपतयो गृह्णन्त्य् अभियोगं जिगीषवः ॥ Rc_1.22 ॥ प्रसीद दीयतां कर्णः कूजद्भिः कुररैर् अमी & प्रार्थयन्ती7व संचारं तटाः कर्दमदुर्गताः ॥ Rc_1.23 ॥ भुवि भास्वदभीषूणां त्वदिषूणां च शत्रुषु & अयं सम्पतितुं कालः स दुष्कालो ऽतिवाहितः ॥ Rc_1.24 ॥ सुदूरोन्नतपर्यन्तास् तीर्यन्ते संक्रमैर् इव & अनल्पगाधाः सरितस् तरुभिः पूरपातितैः ॥ Rc_1.25 ॥ आविष्कृतविशुद्धिभ्यां नद्यः सुमहिला इव & कुलाभ्याम् इव कूलाभ्याम् आपत्स्व् अपि चकासति ॥ Rc_1.26 ॥ जलजानां सुमनसां वयसां जलसेविनाम् & अस्य प्रतिजलाधारं सामग्र्यम् अवलोक्यते ॥ Rc_1.27 ॥ युयुत्सारभसोत्खातसरित्खातकरोधसः & कुकुद्मन्तो मदकलाः कलयन्ति जगन्त्य् अधः ॥ Rc_1.28 ॥ विश्वेश कुरु विश्वासम् आवर्तन्ते न ते घनाः & अमी श्यामलयन्त्य् आशाः शुकाः शालिवनोन्मुखाः ॥ Rc_1.29 ॥ मृगाः सम्प्रति शालेयं सम्पन्नं सम्पतन्त्य् अमी & साकेतम् अधितिष्ठन्तम् अर्थिनस् त्वाम् ivo7न्मुखाः ॥ Rc_1.30 ॥ कार्यदिग् गृह्यतां kÃ9पि किम् आर्य स्थीयते वृथा & एवम् evÃ7यम् अस्माकम् इष्टो ऽपि किम् उपैष्यति ॥ Rc_1.31 ॥ विजयाय भवासीनो मय्य् अर्पितवपुर्भरः & मूर्च्छानुवलनव्यस्तः प्रस्तरस् त्यज्यताम् अयम् ॥ Rc_1.32 ॥ प्रतीष्टोपत्यकासालदलाग्रजलबिन्दवः & सार्यन्तां क्षणम् उद्धूय स्थगितांसतटा जटाः ॥ Rc_1.33 ॥ मुहूर्तं क्रियताम् आर्य कपोलविरही करः & व्युषितो वल्कलग्रन्थिर् अंसाद् उन्मोच्यताम् अयम् ॥ Rc_1.34 ॥ इतो वितत्य दीयन्ताम् इषवः क्लिन्नयन्त्रणाः & निर्मुक्तार्द्रजरच्चैलम् आदत्ताम् आयतं धनुः ॥ Rc_1.35 ॥ इतो ऽवतीर्यतां प्रास्थाद् अस्वास्थ्यम् इदम् उज्झ्यताम् & जही7षुभिर् दशग्रीवं दशदिग्वेधशोधितैः ॥ Rc_1.36 ॥ ऋजुर् आदीयतां पन्थाः कार्यकन्था गरीयसी & उत्सार्यताम् इदं दूरं तमः किंकार्यतामयम् ॥ Rc_1.37 ॥ आर्यायाः शिवम् evÃ7स्ति शत्रुर् निहत एव ते & अलं दत्त्वा9वसादाय त्रैलोक्यशरणं वपुः ॥ Rc_1.38 ॥ राक्षसापशदः को ऽसौ त्वयि सज्यशरासने & अनेन ते ऽवसादेन दूरम् आरोपितः पुनः ॥ Rc_1.39 ॥ अश्रुवेगैः प्रमीलाभिर् विलापैर् अखिलः स ते & आमृष्टदेहयात्रस्य मासः प्रौष्ठपदो गतः ॥ Rc_1.40 ॥ क्रियताम् अधुनो9त्साहश् चिन्त्यतां निधनं द्विषः & कः स्वबाहुसहायानां महताम् आत्मनिग्रहः ॥ Rc_1.41 ॥ भद्रं भाद्रपदच्छेदच्छिन्नाभ्राजिनरज्जवे & तुभ्यं पुरुषनागाय निर्विघ्नतरसे ऽधुना ॥ Rc_1.42 ॥ प्रसीद कुरु भूयो ऽपि देहयात्रां यथा तथा & अनुल्लङ्घितविज्ञप्तिर् लक्ष्मणो ऽवरजेषु ते ॥ Rc_1.43 ॥ अगाधं धैर्यम् आर्यस्य त्रिषु लोकेषु गीयते & जनमात्रोचितः को ऽयम् आकल्पकपरिग्रहः ॥ Rc_1.44 ॥ अरोपशमितोदग्रजामदग्न्याग्नितेजसः & प्रतीच्छति शरासारं तवा8र्य रुषितस्य कः ॥ Rc_1.45 ॥ स्वकृत्यभारसन्न्यासी यावद् इत्थं विषीदसि & तावद् अन्तकदंष्ट्राणाम् अरातिर् अतिथिर् न ते ॥ Rc_1.46 ॥ आततायी स विज्ञातो जीवत्य् आर्ये9ति च श्रुतम् & प्राप्तो यात्रासहः कालः कालक्षेपस्य को गुणः ॥ Rc_1.47 ॥ न ज्ञायते परं व्यक्तम् अरेर् मायाविनः पदम् & तन्मार्गणं च सुहृदा सुग्रीवेण प्रतिश्रुतम् ॥ Rc_1.48 ॥ दिङ्मुखाहूतविख्यातकपियूथः कपीश्वरः & क्षणान् नूनम् असव् आर्यपादमूले पतिष्यति ॥ Rc_1.49 ॥ शालिपिङ्गमहीपृष्ठस्पर्धये9व भविष्यति & रंहस्विहरिसंघातसम्पातकपिलं नभः ॥ Rc_1.50 ॥ तेषाम् आरोषरुचिरैर् अचिरान् मुखमण्डलैः & द्रक्ष्यते तरुणादित्यशतच्छन्नम् ivÃ7म्बरम् ॥ Rc_1.51 ॥ अहो दीप्तिर् अहो कान्तिर् अहो शीलम् अहो बलम् & अहो शक्तिर् अहो भक्तिर् अहो प्रज्ञा हनूमतः ॥ Rc_1.52 ॥ प्रगल्भेना7प्रमत्तेन तेना7भ्यन्तरमन्त्रिणा & नूनम् अस्मत्कृते स्वप्तुं सुग्रीवाय न दीयते ॥ Rc_1.53 ॥ स च प्रत्युपकाराय त्वरयत्य् एनम् आदृतः & ध्रुवं बुद्धिवयोवृद्धः सचिवो जाम्बवान् अपि ॥ Rc_1.54 ॥ तद् एवं हेतुना केन वानरेन्द्रो विलम्बते & nÃ7सौ कृतघ्नस्य भवेद् गुणवद्भृत्यसंग्रहः ॥ Rc_1.55 ॥ आगन्तव्यं ध्रुवं तेन मार्गिता0र्या प्रवृत्तिना & प्रपन्नपरकृत्यानाम् अत्युष्णो हि समुद्यमः ॥ Rc_1.56 ॥ त्वत्प्रसादाप्तसम्भोगसुखसंमीलितेन वा & न तेना7मूर् ददृशिरे दिशः प्रोषितकालिकाः ॥ Rc_1.57 ॥ कियच्चिरं पुनर् असौ तस्य न श्रुतिम् एष्यति & krŬÃtaÂÃkahaæsÃnÃæ निनादो मदमूर्छितः ॥ Rc_1.58 ॥ उक्तैः किम् अथ भूयोभिर् अद्य श्वो vÃ0गमिष्यति & पर्युत्सुकितकिष्किन्धः सत्यसन्धो हरीश्वरः ॥ Rc_1.59 ॥ व्यतिरेके ऽपि यत् कार्यं तदप्यार्य प्रधार्यताम् & गृह्यतां कार्यसिद्धिर् नस् तद्विलम्बतिरस्कृता ॥ Rc_1.60 ॥ यस् तथो9पकृतः पूर्वम् आर्येणा8र्याकृते ऽधुना & स शीतलः स्याद् अथवा परचित्तानि वेत्ति कः ॥ Rc_1.61 ॥ स प्रतिश्रुतम् अर्थं नः स्फीतो विस्मृतवान् इव & गत्वा0शु स्मार्यताम् आर्य कार्यतप्तस्य का क्षमा ॥ Rc_1.62 ॥ तम् अहं बोधयिष्यामि दण्डगर्भाभिर् उक्तिभिः & साम संमीलयत्य् एव सुखसक्तान् प्रमादिनः ॥ Rc_1.63 ॥ प्रसीद जीयतां मोहः को ऽहम् इत्य् अवधीयताम् & द्रुतम् उत्तीर्ण evÃ8स्ते व्यसनाब्धिः कियान् अयम् ॥ Rc_1.64 ॥ सूनृतैर् इति सौमित्रेः प्रीतः पीयूषवर्षिभिः & तम् अन्तर्वेदनावेगं जिगाये7व रघूद्वहः ॥ Rc_1.65 ॥ उन्मीलयामास दृशौ दिशः किंचिद् अलोकत & उन्ननाम च तल्पान्तान् मोचयन् पक्ष्मला जटाः ॥ Rc_1.66 ॥ सत्वरप्रह्वसौमित्रिचीरोत्सारितरेणुनि & शुचिनि क्वचिद् आसन्ने निषसाद शिलातले ॥ Rc_1.67 ॥ उपविष्टस् तदा रामो न रेजे सीतया विना & ध्वजो निर्वैजयन्तीकः पौरन्दर ivo7च्छ्रितः ॥ Rc_1.68 ॥ अनूपविष्टम् अनुजं दनुजारिम् ivÃ7द्रिजित् & pratyabhëata वात्सल्यगद्गदानि पदानि सः ॥ Rc_1.69 ॥ एह्य् एहि प्रियसंलाप ह्लादया0लिङ्गितेन माम् & रुद्धं रुद्धम् उपैत्य् अश्रु त्वाम् apÅ8क्षे न लक्ष्मण ॥ Rc_1.70 ॥ हा वत्स भवतो 'pÅ7यम् अवस्था9ङ्गेषु वर्तते & ध्रियतां रामहतकः क्लेशयन्न् एकबान्धवम् ॥ Rc_1.71 ॥ nÃ7स्ति वत्स चिकित्सा9स्य व्याधेर् विधुरजन्मनः & यस्य यापनया क्षीणम् इदं ते सान्त्वनामृतम् ॥ Rc_1.72 ॥ नैकदुर्वारघोराधिघट्टनाचलिता अपि & तवा8श्वासनया वत्स न गच्छन्ति ममा7सवः ॥ Rc_1.73 ॥ पितुर् नः प्रियमित्रस्य लूनपक्षस्य मद्द्विषा & संस्मरन् no7त्सहे वत्स मर्मच्छेदं जटायुषः ॥ Rc_1.74 ॥ तातस्य तातमित्रस्य वत्सवत्सलयोस् तयोः & अहम् एव गतः पापो निधनाय निमित्तताम् ॥ Rc_1.75 ॥ प्रियापहारजः शाम्येत् सम्यग् उन्मूलिते रिपौ & मन्युर् देहावधिर् अयं तातमित्रविपत्तिभूः ॥ Rc_1.76 ॥ नभस्तलात् खगपतौ पतति च्छिन्नपक्षतौ & को ऽपरस् तां मम सुहृन् मा भैषीर् इत्य् abhëata ॥ Rc_1.77 // स्याद् वत्स रामहतकात् क्लीबः कः पुरुषो ऽपरः & एकपत्नीम् अनुगताम् अरातेर् यो न रक्षति ॥ Rc_1.78 ॥ तया तेषु तपस्विन्या सीदतोर् आवयोर् अपि & दण्डकारण्यकष्टेषु मुखं न विधुरीकृतम् ॥ Rc_1.79 ॥ विदेहराजस्य सुता स्नुषा दशरथस्य सा & हतरामस्य जाये9ति भ्रमति स्म वने वने ॥ Rc_1.80 ॥ स्वम् अप्य् अपुष्णता कायम् अपि जायाम् अरक्षता & मया समः श्रुतः को ऽपि जातः क्लीबो रघोः कुले ॥ Rc_1.81 ॥ त्वं केवलं न सुभ्राता तथा विलपता मुहुः & तिर्यञ्चो ऽपि मया9मुष्मिन् वने लक्ष्मण रोदिताः ॥ Rc_1.82 ॥ दिक्षु सन्नद्धमेघासु मम घोराधिसाक्षिणाम् & अवहन् निर्झरनिभान् नगानाम् अश्रुनिम्नगाः ॥ Rc_1.83 ॥ आराद् आकर्णितस्निग्धनवाब्दनिनदैर् अपि & मत्कारुण्याद् अरण्ये ऽपि nÃ7नृत्यत कलापिभिः ॥ Rc_1.84 ॥ सत्यम् एष्यति सुग्रीवः सत्यं जीवति जानकी & त्वद्वचो न विपर्येति भ्रातर् ब्रूहि पुनः पुनः ॥ Rc_1.85 ॥ त्वद्वाक्यशीकरैर् एभिर् निरुद्धबहिरुद्गमः & ममा7न्तर् लेढि मर्माणि सीताविरहमुर्मुरः ॥ Rc_1.86 ॥ तस्माद् अपि दहत्य् उच्चैर् अयं माम् अपरः शिखी & यद् वनौकसि निर्वैरे मुक्तो वालिनि मार्गणः ॥ Rc_1.87 ॥ गुर्वी पुनश् च लज्जे9यम् उत्तमर्णैर् ivÃ7धुना & मार्गितव्यो यद् अस्माभिः प्लवगाः प्रत्युपक्रियाम् ॥ Rc_1.88 ॥ nÃ7स्ति प्रत्युपकाराशा तत्र नश् चपले कपौ & येना7तिलघुनो9त्तुङ्गो लङ्घितः सत्यपादपः ॥ Rc_1.89 ॥ उत्तिष्ठ वत्स गच्छावः साधयामो ऽन्यतो ऽधुना & नवैश्वर्यसुखव्यग्रः सुग्रीवो नागम् इष्यति ॥ Rc_1.90 ॥ तपस्वी रमताम् एवं चिराद् दारैः समागतः & स pŬyamÃna÷ प्रणयाद् विरसः किं करिष्यति ॥ Rc_1.91 ॥ किं च वत्स दशासाम्याज् जाताः स्मः सुहृदः पुरा & तस्या7धुना तु विस्तीर्णविभवान्धस्य के वयम् ॥ Rc_1.92 ॥ गृहीतसाधुवर्त्मा9पि सद्यः सम्प्राप्य सम्पदम् & पतति स्खलितो ऽतीव प्रमत्तः प्रहते पथि ॥ Rc_1.93 ॥ स वत्स विरलो जन्तुर् विपत्कालप्रतिश्रुतम् & सद्यः सम्पन्मदो यस्य न विलुम्पति चेतसि ॥ Rc_1.94 ॥ अस्तु साधुर् असाधुर् वा न विचार्यः स मे ऽधुना & वत्स no7त्सहते चेतस् तत्र दोग्धुम् उपक्रियाम् ॥ Rc_1.95 ॥ असाव् अनागतः श्रेयान् आगच्छन् वत्स वार्यताम् & प्रवेशयन्ति सुहृदं न धीराः स्वार्थसंकटे ॥ Rc_1.96 ॥ कर्तव्यो9पकृतिः सद्भिर् यत्र तत्र विपद्गते & अविमृश्य कृतो ऽस्माभिः स पुनः कृपणः पणः ॥ Rc_1.97 ॥ किं क्षिप्तम् अचलप्रान्ताद् अन्तःसुप्तशिवाशतम् & निर्देशपुरुषेणे7व कङ्कालं दुन्दुभेर् मया ॥ Rc_1.98 ॥ कस्या7र्थस्य कृते विद्धाः सप्त सालास् तपस्विनः & स मा प्रत्येतु वैधेयः किं न साधितम् अन्यतः ॥ Rc_1.99 ॥ अक्षात्रं क्षत्रिययुवा को नु राम इव क्षिपेत् & विशिखं वालिनि व्यग्रे सुग्रीवस्य पशोः कृते ॥ Rc_1.100 ॥ न परित्यज्यते मार्गस् तावन् निर्वाच्यकर्दमः & यावत् पिहितकष्टाय कार्याया8त्मा न दीयते ॥ Rc_1.101 ॥ इष्वै9कया मया विद्धो बालिशेन वलीमुखः & अनुद्धाराः शरास् तेन रोपिता मयि वाङ्मयाः ॥ Rc_1.102 ॥ अनवाप्तविपत्पारः स्मरिष्यामि कियन्ति वा & वत्स कालोचितं शाधि न रामः किंचिद् ईक्षते ॥ Rc_1.103 ॥ अवलम्बस्व मां भ्रातः सीतास्मरणनिस्सहम् & दूरं पुनः प्रभवता मनो मोहेन लुप्यते ॥ Rc_1.104 ॥ सनाथोभयपार्श्वस्य त्वया वत्स तया च मे & वनेषु च सतः कष्टम् अजनिष्ट न किंचन ॥ Rc_1.105 ॥ हा भीरु हा प्रियतमे हा मद्विरहकातरे & kvÃ7sÅ7त्य् अर्धोक्तिनिस्संज्ञो जगाम स महीतलम् ॥ Rc_1.106 ॥ मातः कैकेयि तुष्टा9सि भुङ्क्ष्व राज्यम् अकण्टकम् & वदन्न् इत्य् अपतत् तस्य लक्ष्मणश् चरणाब्जयोः ॥ Rc_1.107 ॥ ततस् तौ साश्रुनयनौ मृगैर् विधुरवीक्षितौ & निपेततुर् दिव इव भ्रष्टौ विधुरवी क्षितौ ॥ Rc_1.108 ॥ इति निपतितयोस् तयोर् द्वयोर् दशरथनन्दनयोर् महीतले & दशभिर् अपि दिगङ्गनामुखैर् अधृतिवशाद् इव तत्यजे रुचिः ॥ Rc_1.109 ॥ एते निकामरसिकस्य जयन्ति पादाः श्रीहारवर्षयुवराजमहीतलेन्दोः & यैर् द्वादशार्ककिरणोत्करदुर्निवारः सृष्टो ऽभिनन्दकुमुदस्य महाविकासः ॥ Rc_1.110 ॥ इत्य् अभिनन्दकृतौ रामचरिते महाकाव्ये प्रथमः सर्गः समाप्तः |/ *********************************************************************** द्वितीयः सर्गः ताम् अनीक्षितचरीम् अधीरताम् आत्मनो ऽथ विनियम्य लक्ष्मणः & सान्त्वनार्थम् इति वाचम् अब्रवीत् tÅvramanyurayamƬham अग्रजम् ॥ Rc_2.1 ॥ कार्यम् आर्य परिशिष्टम् उच्यतां मुच्यताम् इदम् अयोगजं तमः & राजतू7द्यमदिवाकरोदयस्मेरम् आशु मुखपङ्कजं तव ॥ Rc_2.2 ॥ आसितुं समय एष nÃ8वयोर् मोहम् इत्थम् अवलम्बितुं न च & उत्सहस्व ननु हृष्यतां चिरादिष्व् अधीनम् अधुना9भिकाङ्क्षितम् ॥ Rc_2.3 ॥ केवलं फलभुजो न तस्य नस् तस्करस्य निलये ऽस्ति निश्चयः & अभ्युपैतु रविनन्दनः क्षणाद् अन्धकारम् इदम् अप्य् अपैष्यति ॥ Rc_2.4 ॥ औरसान् अपि सुतान् अरीन् इव घ्नन्ति कारणवशान् महीभुजः & निग्रहाद् अनुजविद्विषः कपेः किं पृथग्जन ivÃ7नुतप्यसे ॥ Rc_2.5 ॥ krŬatÃæ मृगवनेषु धन्विनां जीवकोटिकदने ऽपि का क्षतिः & खिद्यसे किम् अनिशं प्रयोजनाद् एकवानरवधः कुतः कृतः ॥ Rc_2.6 ॥ तस्य च प्रवयसो जटायुषः स्वर्गिणः किम् अधुना9नुशोच्यते & येन जर्जरकलेवरव्ययात् क्रीतम् इन्दुकिरणोज्ज्वलं यशः ॥ Rc_2.7 ॥ एतद् एकम् अतिवाह्यताम् अहः श्वो न स प्लवगराट्प्रतीक्ष्यते & तत् प्रसीद परितो विचीयता0त्मनै9व सनगार्णवा9वनिः ॥ Rc_2.8 ॥ तत् कबन्धशबरीहनूमताम् आवयोर् अजनि सङ्गतं यथा & इष्टशंसि वनशैलपान्थयोः किं तथा9न्यद् अपि nÃ8पतेत् पुनः ॥ Rc_2.9 ॥ यत्र यत्र तव सिद्धिर् अग्रतः कः करिष्यति न ते समीहितम् & उज्ज्वले कृतविदां न केवलं तेन वर्त्मनि दुरात्मना स्थितम् ॥ Rc_2.10 ॥ सम्भवत्य् अभिमरः पुरे ऽथवा तस्य तीव्रम् अयशः किम् उच्यते & दुःखम् उत्खनति कण्टकावलीर् अङ्गसन्धिषु नवः किले8श्वरः ॥ Rc_2.11 ॥ सम्प्रति प्रथमम् आर्य गृह्यतां तत्प्रवृत्तिम् उपलब्धुम् उद्यमः & मर्षणीयपरिलम्बदूषणः सो ऽधुना9प्य् अकपटो घटते चेत् ॥ Rc_2.12 ॥ मुञ्च मोहम् अवतीर्यताम् इतः सेव्यताम् इयम् अनाविला नदी & एष गच्छति जवाज् जपारुणो वारुणीम् अरुणसारथिर् दिशम् ॥ Rc_2.13 ॥ उन्मिमील रघुनन्दनश् चिरात् तन् निशम्य वचनं चमत्कृतः & अप्य् अयोगविधुरा न शेरते संमुखीनविधयस् तथाविधाः ॥ Rc_2.14 ॥ मुक्तमोहम् अवलोक्य लक्ष्मणस् तं मृगाङ्कम् इव मेघनिर्गतम् & आददे ऽथ शशिकान्तभूधरस्यन्दबिन्दुशिशिरां सरस्वतीम् ॥ Rc_2.15 ॥ एष पश्य पतितो नभस्तलाद् अस्तशैलगहनेषु नश्यति & सन्ध्यया चरमदिक्प्रगल्भया भग्नसान्द्रकरपञ्जरः खगः ॥ Rc_2.16 ॥ शक्यम् अर्चितुम् अनुच्चपाणिभिः पाशपाणिनगरीनिवासिभिः & सानुरोध इव दूरबन्धुरो बन्धुजीवकुसुमारुणो रविः ॥ Rc_2.17 ॥ एष मुक्तकरपाटवो रविर् नाटयत्य् अनुगुणत्वम् अप्पतौ & आपदि प्रकृतिर् उज्झिता वरं nÃ8श्रयस्य विसदृग् विचेष्टितम् ॥ Rc_2.18 ॥ बिम्बमूलरुचिरा रवेर् अमी रेचयन्ति गगनं गभस्तयः & पूरयन्ति च महीं महीरुहाम् आयताः प्रतिशरीरयष्टयः ॥ Rc_2.19 ॥ अग्रतः शिखरशाखिसंहतेश् छाययो9पचितया9पसारितः & पृष्ठतो ऽतिनिभृतं महीभृताम् आतपः कटकम् आशु no7ज्झति ॥ Rc_2.20 ॥ स्वीकरोति शनकैर् अनोकहच्छायम् अद्रिशिखरस्थलीर् अपि & हीयते निजवपुष्य् अपि क्रमाद् आतपस्य ममता तपस्विनः ॥ Rc_2.21 ॥ अप्पतेर् दिशि विचेष्टते रविर् व्याकुलाः शकुनयः स्वनन्त्य् अमी & ध्वान्तदृष्टिविषदर्शनाद् दिने दुर्निवारनिधने निमीलति ॥ Rc_2.22 ॥ कीर्यते कृतरवैः खगव्रजैर् एष तल्लतटचैत्यपादपः & सायम् अध्वनिकटे निरर्गलः सज्जनालय इव प्रवासिभिः ॥ Rc_2.23 ॥ यान्ति खिन्नजनसेव्यताम् अमी सौम्य सोर्मिशुचिवालुकाचयाः & प्रान्तसुप्तकलहंसपङ्क्तयः स्वैरनीरमरुतो नदीतटाः ॥ Rc_2.24 ॥ धिक् तटान्तवसतीन् सितच्छदान् पश्यतः कमलषण्डवैशसम् & स्तौमि तं दिवसम् आर्य केवलं यो ऽस्तम् एति समम् अब्जबन्धुना ॥ Rc_2.25 ॥ दन्तमूलनिहितैकसल्लकीपल्लवो ऽलसविलोकितानुगः & एष मुक्तगिरिकन्दरः शनैर् वारि वारणपतिः प्रतिष्ठते ॥ Rc_2.26 ॥ शीलयन्ति करिणः स्ववासितावारि सैरिभसमूहरेचितम् & मालतीवनविकासवासिता वान्ति पल्वलतटान्तवायवः ॥ Rc_2.27 ॥ संत्यजन्ति मसृणं सरःसरित्तल्लमूलसलिलानि सैरिभाः & सम्भजन्ति सहसा भयद्रुतैर् ईक्षिताः कुररसारसैरिभाः ॥ Rc_2.28 ॥ संमुखीनघनपत्रबन्धनात् पश्य पङ्कजवनाद् अनारतम् & पीतकोशमकरन्दसंचयाः संचरन्ति मधुपाः कुमुद्वतीम् ॥ Rc_2.29 ॥ no7पनीतमुखमुद्रम् अम्बुजं मुक्तमुद्रम् अथ nai7व कैरवम् & एतदीक्षितपरस्परं पुनः पत्रियुग्मम् अपनिद्रवैशसम् ॥ Rc_2.30 ॥ रोधसः पुलिनम् अब्जिनीं ततस् ताम् अतीत्य भजते कुमुद्वतीम् & तत्र तप्त इव गाहते पयः सायम् आर्द्रविरहो विहङ्गमः ॥ Rc_2.31 ॥ स्वीकृतं न नलिनैर् निमीलितं न स्फुटं कुमुदकुड्मलस्मितम् & एतदीक्षितपरस्परं परं mƬham अम्भसि विहङ्गमद्वयम् ॥ Rc_2.32 ॥ जर्जरं त्यजति वासरप्लवं न प्रसारयति मन्थरान् करान् & एत्य् अदृष्टम् अवलम्ब्य केवलं व्योमवारिनिधिशेषम् अंशुमान् ॥ Rc_2.33 ॥ श्रावितागमम् इव द्विजारवैर् ध्वान्तम् ओं इति जगत् प्रतीच्छति & त्रातुम् ऊष्मरहितः क्षमो ऽधुना न स्वमण्डलम् अपि प्रभाकरः ॥ Rc_2.34 ॥ दृश्यताम् उदयति स्म यादृशस् तादृशस् तरणिर् अस्तम् ईयते & उत्सवव्यसनयोः प्रभुर् विधिर् विक्रियासु महताम् अनीश्वरः ॥ Rc_2.35 ॥ स्फीतम् अब्जकुलम् ईक्ष्यताम् इतस् तल्लम् उल्लसितहंससारसम् & निश्चलाच्छपरिमण्डलोदकप्रान्तमन्थरमृणालकण्टकम् ॥ Rc_2.36 ॥ शीलयन्त्य् अचलमेखलास्व् अमी शीतलासु रुरवो निरुद्यमाः & पूर्वशष्पकबलानुवर्तिनः स्तोकचञ्चलमुखाः सुखासिकाम् ॥ Rc_2.37 ॥ दीधितीः परिचिताः परित्यजत्य् अब्जिनीर् अपि च nÃ7नुरुध्यते & सन्ध्यया वरुणदिग्वधूम् अनुप्रापितः कम् अपि रागम् अंशुमान् ॥ Rc_2.38 ॥ द्यऊ रवीन्दुरहिता9पि निर्मला भूर् अवृक्षसलिला9पि शीतला & अन्तरालम् अवलम्ब्य शोभते वासरक्षणदयोः क्षणं जगत् ॥ Rc_2.39 ॥ निर्झरो ऽयम् इयम् आपगा सरः पल्वलं च विमलं विभात्य् अदः & यत्र चित्तम् इह पर्युपास्यतां तत्र तत्रभवती पितृप्रसूः ॥ Rc_2.40 ॥ इत्य् उभौ व्यवहितान्तरव्यथौ तौ समाप्य समयोचितं विधिम् & सत्कृतिं दधतुर् आनने मिथः प्रार्थनां किम् अपि रामलक्ष्मणौ ॥ Rc_2.41 ॥ यत्र वाति न कुमुद्वतीमरुत् कौमुदी बत न यत्र वीक्ष्यते & तं निरूपितसमन्तम् अञ्जसा भेजतुः परिसरं रघूद्वहौ ॥ Rc_2.42 ॥ दृष्टिपाणितलप्पातशोधिताम् उद्धृतस्थगितकण्टकावटाम् & अस्तृणान् नवतृणेन मेदिनां रामभद्रशयनाय लक्ष्मणः ॥ Rc_2.43 ॥ निर्णिनेज सहसा सुषुप्सतः पादपद्मयुगम् अग्रजन्मनः & स्वांशुकोद्धृतजलं कराब्जयोः कौशलाच् च समवाहयत् पुनः ॥ Rc_2.44 ॥ अध्वजर्जरितराजलक्षणं लक्ष्मणश् चरणम् अग्रजन्मनः & आममर्श चिरम् अश्रु वर्तयन् केवलोपकरणेन पाणिना ॥ Rc_2.45 ॥ स्वैरम् अग्रकरजैर् विवृत्य च व्याकुलां समनयज् जटाटवीम् & अङ्गदेशम् अनयद् विधूय च स्रस्तरातिसृतम् अञ्चलं त्वचः ॥ Rc_2.46 ॥ पार्श्वयोर् उपदधे महेषुधी आददे शिरसि पूजितं धनुः & उन्ममार्ज धुतसंहृतेन च sväcalena पुनरुक्तम् आस्तरम् ॥ Rc_2.47 ॥ इत्य् अजस्रम् अनुजातसेवया जीयमानवनवासयातनः & स्वप्तुकाम इव सालसेन्द्रियः संविवेश रघुनन्दनः क्षणम् ॥ Rc_2.48 ॥ मीलितोन्मिषितलोचनः शनैर् जागरूकम् अवलोक्य सो ऽनुजम् & उच्चवामकरपङ्कजोदरन्यस्तमौलिर् अवदन् मितं वचः ॥ Rc_2.49 ॥ गच्छ वत्स शयनीयम् आत्मनः क्लिश्यसे कृशतरः कियच् चिरम् & निद्रया विशदतां व्रज क्षणं न क्षमः प्रतिनिशीथजागरः ॥ Rc_2.50 ॥ प्रातर् अस्ति बहु कृत्यम् आवयोर् भ्रातर् आत्मनि किम् अस्य् अतत्परः & चिन्त्यताम् उषसि तस्य संगतिः शीतलस्य कपिचक्रवर्तिनः ॥ Rc_2.51 ॥ आस्पदाधिगमगर्वितो ऽस्तु vÃ9प्य् अस्तु vÃ9नुदितभूतिविक्रियः & आवयोः समयबद्धयोः पुनो निश्चयार्थम् अधिगम्य एव सः ॥ Rc_2.52 ॥ तद् विभातु रजनी सुखेन ते यास्यतः प्लवगराजमन्दिरम् & पक्षयोर् यद् अनुरूपमुक्तयोस् तत् तदै9व च समर्थयिष्यते ॥ Rc_2.53 ॥ ऊचिवान् इति बभूव निर्वचाः कुड्मलीकृतविलोचनोत्पलः & अध्यशेत चरणाम्बुजान्तिकं तस्य जोषम् अनघो जघन्यजः ॥ Rc_2.54 ॥ तत्र तत्र च शयानयोश् चिराद् वीरयोर् विगतसाध्वसा इव & उद्धतैर् ददुर् उलूकहुंकृतैर् अन्धकारजयघोषणां द्रुमाः ॥ Rc_2.55 ॥ व्याततोडुदशना9पि मुच्यसे न त्वम् अर्कचिरसंस्तुता9धुना & इत्य् अरिष्टरिपुकूजितैस् तमो द्यां ब्रुवाणम् इव दूरम् उद्ययौ ॥ Rc_2.56 ॥ केवलं शकुनयो न nŬagÃ÷ शाखिनो ऽपि शयिताः समन्ततः & जज्ञिरे तिमिरतस्करावलीलुप्यमानविभवाश् च भूभृतः ॥ Rc_2.57 ॥ न स्थली न पुलिनं न सिन्धवो nÃ7चला न तरवश् चकाशिरे & दूषितद्वितयवादम् उद्बभाव् एकम् एव तिमिरं विभूतिमत् ॥ Rc_2.58 ॥ तत्र मुग्धपृषतस् तमोघने पार्श्वगाम् अपि मृगीम् अहारयत् & प्राप कोकयुवतिर् यदृच्छया पत्युर् आधितरलस्य संगमम् ॥ Rc_2.59 ॥ वृद्धम् अङ्कम् अनयच् छिशुभ्रमाच् चुम्बति स्म दयिते9ति यूथपम् & स्वीयम् अप्य् उदितसंशयः शनैर् अङ्गम् अङ्गम् अमृशद् वलीमुखः ॥ Rc_2.60 ॥ सर्वतः परिगते9व पर्वतैर् आचिते9व तरुभिर् निरन्तरम् & आप्लुते9व सलिलैर् इतस् ततः शक्यते स्म चिरसंस्तुता9पि भूः ॥ Rc_2.61 ॥ दिक्षु दक्षम् अवनाव् अनाकुलं खे ऽतिखेलम् अटवीषु भीषणम् & मत्तम् अद्रिषु दरीषु दुर्जयं प्रादुरास विषमे समं तमः ॥ Rc_2.62 ॥ भेजुर् ऐक्यम् इव तुल्यवैशसाः सायम् एव मलिनैर् मुखैर् दिशः & गृह्यमाणशिखरा तमश्चयैर् द्यौः पपात वसुधासखीतले ॥ Rc_2.63 ॥ प्रत्यभान् न पुरतो न पृष्ठतः पार्श्वयोश् च विशदं न किंचन & व्यानशे भुवनम् अञ्जनाचलप्रस्थपङ्क्तिनिबिडं निशातमः ॥ Rc_2.64 ॥ न द्वितीयम् अनुभूयते स्म वस्त्व् अन्तिकाद् अपि तमस् तिरस्कृतम् & केवलात्मविषयं तदा9भवज् ज्ञानम् उल्बपरिवासिनाम् इव ॥ Rc_2.65 ॥ दूरमिश्रितपरस्पराङ्गकैर् अप्य् अयोगजनितज्वरैर् इव & दुर्लभाननविलोकनामृतैर् दूयते स्म मिथुनैर् मिथो भृशम् ॥ Rc_2.66 ॥ सो ऽतिशीतहिमशीकरो मरुन् नूनम् उल्मुकचयान् अवाकिरत् & यच् चुकूज भृशम् आर्तिकाहलं चक्रवाकयुवतिस् तपस्विनी ॥ Rc_2.67 ॥ उच्चचार न वनस्थलीष्व् असौ मर्मरः पतितपत्रनिस्वनः & nÃ7विरास करिकृष्टसल्लकीभङ्गयोनिर् असकृच् चटत्कृतिः ॥ Rc_2.68 ॥ तस्थुर् आस्थितमनुष्यमूर्तयो यामिका इव विदूरतो ऽद्रयः & प्रह्वबालविटपाग्रपाणयस् तौ परीत्य तरवः सिषेविरे ॥ Rc_2.69 ॥ द्राङ् निदाघम् अनुदद्रजो ऽधुनाद् विश्लथां बृहतिकाम् असारयत् & प्रत्यपद्यत वनानिलस् तयोर् एकसन्निहितयामिकव्रतम् ॥ Rc_2.70 ॥ सानुजस्य तमसि प्रमीलतस् तस्य भाविममताहृता इव & उज्ज्वलायतविषाणसूचिताश् चक्रिरे परिकरं मतङ्गजाः ॥ Rc_2.71 ॥ दीपकृत्यम् अकरोद् उपान्तिके निष्प्रकम्परुचिरोषधीगणः & तेनुर् अद्रिवनमध्यसुप्तयोर् मङ्गलानि वनदेवतास् तयोः ॥ Rc_2.72 ॥ एहि जानकि भुजान्तरं खरः प्रस्तरो ऽयम् असि किं पराङ्मुखी & मत्कपोलम् उपधाय सुप्यताम् अप्रसक्तिर् इयती कदा नु ते ॥ Rc_2.73 ॥ क्षिप्तम् अंशुकम् इदं मयो9रसि प्रीयतां तव निरानन्दः स्तनः & नीविनोदिनि करे कुरु क्षमाम् आयताक्षि नुदसी7व किं पुनः ॥ Rc_2.74 ॥ सुप्तवाक्यम् इति मैथिलीपतेर् मैथिलीविरहदूयमानया & दिक्सखीनिवहवारितास्रया शुश्रुवे वसुधयो9पसन्नया ॥ Rc_2.75 ॥ मद् बिभेति विरही रघूद्वहो मद् विना च न जगत् प्रमोदते & तत् करोमि किम् itÅ7व चिन्तयन् no7ज्जगाम सहसा निशाकरः ॥ Rc_2.76 ॥ न स्म भाति किम् अपि स्फुटं पुरः किंचिद् ईरितकरेण केवलम् & दृश्यते स्म दिवि दूरवर्तिना तर्ज्यमानम् इव केनचित् तमः ॥ Rc_2.77 ॥ जायते स्म घनमालतीगुणश्रेणिगर्भकबरीमनोहरम् & मेघवाहनदिगङ्गनामुखे मुग्धचन्द्रकरकर्बुरं तमः ॥ Rc_2.78 ॥ सानुरागम् upagƬham अग्रिमैर् अंशुभिः शशभृतो दवीयसः & उन्ननाम नमुचिद्विषो दिशि स्रस्तस्तंतमसभारम् अम्बरम् ॥ Rc_2.79 ॥ उज्ज्वलाग्रकिरणप्रवेशकप्रोक्तसत्वरसमागमो ऽपि सन् & प्रेक्ष्यते स्म जनितोत्सुकश् चिराद् व्योमरङ्गमुखसंमुखः शशी ॥ Rc_2.80 ॥ औदयेन शशिनो गभस्तिना भिन्नशेषतिमिरं व्यराजत & मृज्यमानम् इव शक्रदिङ्मुखं कुङ्कुमेन मृगनाभोयोगिन् ॥ Rc_2.81 ॥ तं बभार न विधुर् नवोदयं किं तु कुङ्कुमविलेपनारुणम् & एकम् उत्सुकवशात् पयोधरं व्याचकार हरिदिग्विलासिनी ॥ Rc_2.82 ॥ आत्तजैत्रनिजपुष्पधन्वनो मन्मथस्य भुवनानि जेष्यतः & उन्ननाम पुरतः शशिच्छलात् पूर्णरुक्मकलशः पयोनिधेः ॥ Rc_2.83 ॥ दिक्सरागमुखसन्निधापितस्फीतचन्द्रचषका शतक्रतोः & क्षीबभावम् इव बिभ्रती बभौ विश्लथाच्छतिमिरांशुकोच्चया ॥ Rc_2.84 ॥ नन्दयन् भुवनम् उन्मुखं चिरान् मन्दयन् स्मरविरुद्धम् उद्यमम् & क्रन्दयन् विरहिणो विहङ्गमान् सान्द्रयन् प्रमदम् इन्दुर् उद्ययौ ॥ Rc_2.85 ॥ लोचनालिनिवहैकपङ्कजं चित्तहंसशयनीयसैकतम् & उज्जगाम रतिकेलिमन्दिरं यामिनीयुवतिजीवितं शशी ॥ Rc_2.86 ॥ आलिलिङ्ग रजनीम् अहासयद् बिद्यमानमुकुलां कुमुद्वतीम् & अग्रहीद् उडुवधूकरान् करैर् द्यां प्रसादम् अनयत् समं शस्शी ॥ Rc_2.87 ॥ आददे वियद् alächanavrataæ lächanaæ निजम् अगूहद् अंशुभिः & प्राहिणोद् अपसृतासु कौमुदीं दिक्षु दक्षतनयापरिग्रही ॥ Rc_2.88 ॥ व्याप्य दूरम् अथ निर्मलं वियद् वीतपङ्कम् इव पङ्कजाकरम् & रेजुर् अग्रकिरणाः क्षपापतेः पूतकोकनदकन्दकोमलाः ॥ Rc_2.89 ॥ खे ककुप्सु भुवि च क्षपापतेः पेतुर् Ƭhanicayà मरीचयः & यत्र तत्र कुहराणि कानिचित् कम्पमानम् अविशन् निशातमः ॥ Rc_2.90 ॥ क्षिप्तम् इन्दुरुचिभिर् व्यलम्बत त्र्यम्बकस्य शिखिनश् च दिङ्मुखे & तत्र नुन्नम् अनुबन्धनिःसहं कान्दिशीकम् इव निष्ठितं तमः ॥ Rc_2.91 ॥ कन्दराणि च महामहीभृतां कोटराणि च जरन्महीरुहाम् & अध्युवास कमलोदराणि च ध्वान्तम् अध्वगवधूमुखानि च ॥ Rc_2.92 ॥ स्वीचकार करकोटिलालनालम्बितोडुततिमेखलां दिवम् & रागभङ्गम् अतिसंस्तवाद् गतां देवराजदिशम् इन्दुर् अत्यजत् ॥ Rc_2.93 ॥ आततान गगनाङ्गणाधिकैर् मेदिनीम् अमृतवर्षिभिर् विधुः & विप्रयुक्तजनधूमकेतुभिः केतकाग्रशुचिभिर् मरीचिभिः ॥ Rc_2.94 ॥ संकुचद्भिर् अभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम् & उद्यता जयिनि कामिनीमुखे तेन साहसम् अनुष्ठितं पुनः ॥ Rc_2.95 ॥ उच्चखान रुषम् उच्चमण्डलः खण्डनाम् अगमयद् विषह्यताम् & मानपङ्कम् अपनीय कामिनीः कान्तहस्तम् अनयन् निशापतिः ॥ Rc_2.96 ॥ व्यक्तवर्त्मबिलवाहिनीवनग्रामगुल्मगहनाद्रिभेदया & सौम्यताधिकविशेषया9जनि ज्योत्स्नया दिवसनिःस्पृहो जनः ॥ Rc_2.97 ॥ पीयते स्म कुमुदं न लोचनैश् चन्द्रिका तपति रोहितच्छदम् & प्रादुरास परम् उत्पिबन्न् अलिः सौरभं निरवलम्बम् अम्बुनि ॥ Rc_2.98 ॥ एकिके9व निजवृन्दमध्यगा9प्य् उच्चुकूज सभया सितच्छदी & दन्तमूलम् असकृच् च संशयाद् आममर्श करिणः करेणुका ॥ Rc_2.99 ॥ केतकीषु कदलीषु वालुकास्व् अश्मसु स्फुटितकैरवे ऽम्भसि & लम्भिते9व लहरीपरम्पराम् उल्ललास शशिकान्तिवाहिनी ॥ Rc_2.100 ॥ प्राप्तसूक्ष्मघनपल्लवान्तरैश् चित्रिताः शशिकरैर् इतस् ततः & बिभ्रति स्म तरुमूलशायिनः शम्बराः पृषतयूथविभ्रमम् ॥ Rc_2.101 ॥ कृच्छ्रलब्धनगशृङ्गसन्धयो दत्तमन्मथजयाभिसन्धयः & मैथिलीतरवधूदुरासदं राघवाङ्कम् अविशच् छशित्विषः ॥ Rc_2.102 ॥ जागर्षि काश्मरि निषीदसि कोविदार कुत्रा7सि वत्स कृतमाल तमाल पश्य & किं वर्तते रघुपतेर् इति सत्वराभिर् उक्तं द्रुमौघम् अवलोक्य वनस्थलीभिः ॥ Rc_2.103 ॥ अन्योन्यदूरपरिषक्तविशालसान्द्रशाखाशतैस् तरुभिर् अन्तरयांबभूवे & उद्भूतघोरविरहज्वरलङ्घितस्य चन्द्रातपः स खलु दाशरथेर् अपथ्यः ॥ Rc_2.104 ॥ कुमुदवनम् अहेतु त्यक्तनिद्रं तदा0सीद् गगनम् उडुवितानैर् धिग् वृथै9व प्रफुल्लम् & अजनि जगद् अधीशस्या7गृहीतेस् तदानीं विधुर् अपि विधवस्त्रीयौवनोद्भेदशोच्यः ॥ Rc_2.105 ॥ श्वसिति जनकपुत्री सत्वरो भानुपुत्रः कपिपतिर् उपसन्नं सुप्रभातं तवे7ति & जगुर् इव रघुनाथाया7र्धबुद्धाः स्वनन्तो मधुरम् अपररात्रे पत्रिणः के ऽपि के ऽपि ॥ Rc_2.106 ॥ इत्य् अभिनन्दकृतौ रामचरिते महाकाव्ये सन्ध्यातमश्चन्द्रोदयवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ कवीनां किं दत्तैर् नृपपशुभिर् अन्यैर् अवसरे परं पृथ्वीपालः क्षणम् अपि स कर्णो वितरतु & अनात्तं तत्त्वज्ञैर् अपि सुविपुलार्थव्ययभिया प्रतिष्ठां येनो7च्चैर् जगति गमितं रामचरितम् ॥ % NB \msC\ reads here (instead of this verse?) पालान्वयाम्बुजवनैकविरोचनाय तस्मै नमो ऽस्तु युवराजनरेश्वराय & कोटिप्रदानघटितोज्ज्वलकीर्तिमूर्तिर् येना7मरत्वपदवीं गमितो ऽभिनन्दः ॥ *********************************************************************** तृतीयः सर्गः अथ प्रबुद्धः प्रथमं विबुद्धम् आसीनम् आदाय तदङ्घ्रियुग्मम् & प्रकामनिद्राभिगमाभिरामो रामः सुमित्रासुतम् इत्य् उवाच ॥ Rc_3.1 ॥ किम् इत्थम् एव क्षपितो निशीथः कच्चिन् मुहूरार्धम् असि प्रसुप्तः & अस्मिन् प्रसादावसरे धियां च प्रतिष्ठितश् चेतसि कस् तवा7र्थः ॥ Rc_3.2 ॥ वनौकसस् तस्य नवेश्वरस्य भावावबोधाय पुनर् विमृश्य & यत् प्राप्तकालं तद् उदाहरा8शु प्रस्थानकालो ऽयम् अतिप्रशस्तः ॥ Rc_3.3 ॥ स्वकार्यलाभस्तिमितः कपिश् चेन् न कश्चिद् अर्थो ऽनुसृतेन तेन & रिपऊ7पेतं वरम् अर्थिभावाद् विकारसंदेहसहे न मित्रे ॥ Rc_3.4 ॥ कार्यान्तराशारहितेन तेन व्यक्तं खलेना7द्य वयं निरस्ताः & दत्तः प्रदीर्घाग्रहणाभिधानो येना7यम् आराद् अपि नो ऽर्धचन्द्रः ॥ Rc_3.5 ॥ रुद्धस् तपस्वी स कथं न कैश्चिन् मोहान्धकूपे निपतन् मदान्धः & किं देशकास् ते ऽपि हनूमदाद्याः सद्यः पदं प्राप्य समं विपन्नाः ॥ Rc_3.6 ॥ रिष्टं न दृष्टं पवमानसूनोर् न cÃ7ग्निसूनोर् न च वालिसूनोः & सर्वे ऽपि किंकारणम् एकदै9व प्रमीतकल्पाः कपिदारकास् ते ॥ Rc_3.7 ॥ स दुर्निवारो हरिर् अद्य शेताम् आस्वादितैश्वर्यमधुर् मदेन & कथं पुनर् जागरकाल एव सुप्तास् तदाप्ता इति मे वितर्कः ॥ Rc_3.8 ॥ देवात् प्रसूतेन हिमेतरांशोर् ऊर्जस्वलैस् तैः सखिभिर् वृतेन & उदारदेहद्युतिना9स्मदर्थे निरन्वयं तेन तमः प्रपन्नम् ॥ Rc_3.9 ॥ अहो महन् मोहजम् अन्धकारं येना7द्य मध्येसभम् उद्धुरेण & उत्सार्य तान् मन्त्रिमणिप्रदीपान् प्लवङ्गराजः प्रसभं गृहीतः ॥ Rc_3.10 ॥ लोभस्य मोहस्य मनोभवस्य मदस्य cÃ7तिप्रसरो न रुद्धः & रुद्धः परं पूर्णमनोरथेन तेना7द्य नः प्रत्युपकारवेगः ॥ Rc_3.11 ॥ सम्राट्पदस्थस्य पदाद् अपेताः सम्प्रीतये सम्प्रति मा स्म भूमः & दृष्टास्त्रसारा अपि तस्य भीरोः किं भीतये वत्स वयं न भूताः ॥ Rc_3.12 ॥ स्थाने निरस्तः सुधिया9ग्रजेन स तेन मायामसृणो दुरात्मा & मया मदान्धेन पुनर् वृथै9व क्रोष्टा मृगेन्द्रस्य पदे ऽभिषिक्तः ॥ Rc_3.13 ॥ निर्वेशनिर्यातनशाठ्यनिद्रां नीचेषु दण्डः परुषो निहन्ति & तथा9पि दाक्षिण्यविलम्बितव्यम् इदं धनुस् तं प्रति मामकीनम् ॥ Rc_3.14 ॥ यावन् न विश्राम्यति वेगजन्मा दिक्षु ध्वनिर् वालिभिदः शरस्य & तावत् पुनस् तङ्क इह त्रिलोक्याम् आक्रान्तकिष्किन्धम् उपक्रमेत ॥ Rc_3.15 ॥ अस्मासु nÃ8वेदयति स्म गर्वात् कुर्वीत शेषारिवधं भुजाभ्याम् & विधाय सौराज्यम् असऊ7पेयाद् इत्य् अर्थिता पश्यति न प्रमाणम् ॥ Rc_3.16 ॥ तद् एष मे निर्मलसर्गसर्गः षड्वर्गरुद्धो रिपुवत् स हेयः & nÃ7सौ निषिद्धस् तव यानपक्षो मया बत प्राग् असमाहितेन ॥ Rc_3.17 ॥ असंशयं स प्रतिहारपालीससम्भ्रमावेदितसन्निकर्षम् & त्वां प्रत्य् असूयां हृदयेन धास्यत्य् उपस्थितान्तःपुरविप्रयोगः ॥ Rc_3.18 ॥ तद्वक्त्रम् आर्केस् तरुणार्कताम्रं त्वत्प्रीतिवाक्यैर् अकृतप्रमोदम् & भविष्यति प्रत्युपकारभारनिर्वाहचिन्तागमसान्धकारम् ॥ Rc_3.19 ॥ स्मरिष्यति त्वां न स बोध्यमानो ऽप्य् आलोकयिष्यत्य् अथवा न पृष्टः & प्रत्येषि कान्ताजनमध्यवर्ती स चिन्तया9स्मद्गतया9धुना0स्ते ॥ Rc_3.20 ॥ आवां यदै9vÃ7द्रितटे निविष्टौ स कालिकां वीक्ष्य पुरीं प्रविष्टः & आमृष्टम् आसीच् चपलेन तेन सौहार्दम् अस्मद्विषयं तदै9व ॥ Rc_3.21 ॥ अहःस्व् अमीषु क्षण एव nÃ8सीद् आसीन् न संदेशहरो ऽनुरूपः & इत्यादि स व्यक्तम् अलीकम् एव त्वत्प्रीत्युपालम्भपदेषु वक्ता ॥ Rc_3.22 ॥ कृतावहेलः प्रणयप्रसन्नं निरुत्तरः सत्वरकार्यवादम् & प्रेक्षिष्यते रोषलवानुरक्तं वलीमुखः शुष्कमुखो मुखं ते ॥ Rc_3.23 ॥ तस्या8गमाद् यः सहसा भविष्यत्य् अर्थस्य तस्या7भवनं ममा7स्तु & बाधिष्यते वालिवधातिरिक्तस् तद्वेश्मयात्रानुशयः सदा नौ ॥ Rc_3.24 ॥ स प्राक्तनो नूनम् अनर्थभाजा नीतस् तलं तेन हितैषिवर्गः & उत्थापितैर् दूरम् असाव् इदानीं दिवानिशं दीव्यति दुर्विदग्धैः ॥ Rc_3.25 ॥ अक्षा मृगाक्ष्यो मृगया मधूनि प्रेक्षाश् च तस्या7द्य हरन्ति कालम् & न प्राप्नुवन्ति क्षणम् आप्तवाचः सदादृताश् चारणचाटुवादाः ॥ Rc_3.26 ॥ वदन्ति भीताः सचिवा न किंचित् किं चिन्तया9स्मद्गतया विटानाम् & स्वयं न सम्प्रत्य् अनुसंदधाति पूर्वापरं कामपरः स राजा ॥ Rc_3.27 ॥ न सूरयो न स्थविरा न धीराः पुरःस्थिताः प्राश्निकतां प्रयान्ति & संतिष्ठते संसदि संशयानः पृष्ठोपविष्टासु विलासिनीषु ॥ Rc_3.28 ॥ इत्थंगते तत्र गतस्य केन मन्युस् तवो7दीर्णरयो निवार्यः & विचायमाणो न गुणाय नः स्याद् असौ कपीनां कदनानुबन्धः ॥ Rc_3.29 ॥ प्रपन्नशाठ्यस्य हठोपनामाद् आनेष्यमाणस्य गुणं न वीक्षे & तथाविधा हि द्विषतां स्तवेन कषन्ति कर्णौ परम् अन्तिकस्थाः ॥ Rc_3.30 ॥ sp­«.o न चेद् विक्रियया कया9पि no7पस्थितः कार्यवशाद् इदानीम् & एतु स्वयं न क्रियते वृथै9व स त्वद्बलात्कारनिरुद्धशोभः ॥ Rc_3.31 ॥ यथा0वयोस् तातजटायुषो9क्तम् उक्तं कबन्धेन यथा च तेन & तथो9पयास्यत्य् अचिराद् अवश्यम् आहूतचक्रो हरिचक्रवर्ती ॥ Rc_3.32 ॥ यत् सत्यम् आदित्यसमुद्भवत्वाद् उद्भूतिम् एष्यन्ति गुणास् तदीयाः & तुलाग्रसम्पातविलम्बदोषे तस्मिन् विसंवादम् अहं न शङ्के ॥ Rc_3.33 ॥ विरोपतप्तस्य विदेशवासाद् आजग्मुषस् तस्य निजाधिवासम् & इयन्त्य् अहान्य् उत्सुकबन्धुवर्गसंवर्गणव्यग्रतयै9व यान्ति ॥ Rc_3.34 ॥ स नूनम् आयास्यति वानरेन्द्रः संदेशकार्पण्यम् असंमतं मे & सर्वस्वभूतं विसृजन्ति वत्स कार्यातिपाते ऽपि न धैर्यम् आर्याः ॥ Rc_3.35 ॥ व्यतीतविघ्नः सुहृदर्थनिघ्नो न शीतलः स्थास्यति किं गतेन & स त्वर्यमाणस् त्वरमाण एव धैर्यस्य नः पारम् अवाप्स्यती7व ॥ Rc_3.36 ॥ धिग् अस्तु मां तं प्रति विप्रतीपम् आशङ्कितं तद् बहु येन यद् वा & स्वकार्यदोलासु जनो ऽल्पभाग्यः प्राङ् निश्चिनोति व्यतिरेकम् एव ॥ Rc_3.37 ॥ इत्थं न मां प्रत्युपपत्तिम् एति तत्रा8द्यपक्षद्वितये ऽपि यात्रा & वरं विसोढानि कियन्त्य् apÅ7ह सङ्ख्यातकालाभ्यधिकान्य् अहानि ॥ Rc_3.38 ॥ स्वालोचितं वक्तु भवान् इदानीम् इत्य् अनुष्ठेयम् असंशयं यत् & बाल्यात् प्रभृत्य् एव तवो7त्तरा धीर् न पूर्वपक्षे ऽभिनिवेशम् एति ॥ Rc_3.39 ॥ इति प्रसन्नां गिरम् अग्रजस्य श्रुत्वा चिराद् वीतविषादपङ्कः & मुखश्रियै9vo7ज्ज्वलया9भिनन्दन्न् इदं सुमित्रातनयो जगाद ॥ Rc_3.40 ॥ समर्थितं साधु समस्तम् एव कृती कपिः किं बहुनो9दितेन & प्रव्यक्तम् अप्य् एतद् अदोषदृष्ट्या गृहीतम् आर्येण न यत् तदागः ॥ Rc_3.41 ॥ तस्यो8र्जितेना7तिरवेर् अवद्यं nai7ve8क्षते ऽन्तःकरणं ममा7पि & अयं पुनस् तेन कुतो न जानाम्य् अतिक्रमः कालकृतो न दृष्टः ॥ Rc_3.42 ॥ विसर्जिता वा पुनरागमाय समापतन्त्य् अद्य न ते नलाद्याः & समाहरतिउद्यतवित्तवर्षो वर्षान्तरेभ्यः प्रवरान् हरीन् वा ॥ Rc_3.43 ॥ अष्टादशद्वीपकपीन्द्रमौलिर् मौलान् असौ वालिवधप्रलीनान् & नैकाभ्युपायोपहितान् इदानीम् उत प्रतीच्छत्य् अतिसत्क्रियाभिः ॥ Rc_3.44 ॥ अप्राप्तसंतोषम् असंविभक्तसम्भुक्तसर्वस्वम् अनुप्लवेषु & अथा8दिशत्य् अर्पितसारकोशः प्रकामपाथेयपरिग्रहाय ॥ Rc_3.45 ॥ अथो स भीतातुरबालवृद्धान् वृद्धोपसेवी सनिभं नियुङ्क्ते & यथायथं सद्मनि पद्मसंख्यासमेतशाखामृगयूथनाथः ॥ Rc_3.46 ॥ तद् इत्थम् उत्थानसमाकुलत्वान् न त्वर्यमाणो ऽपि स दूषणाय & आर्येण तत्रा7प्य् असमागतस्य छायाच्युतिः kai9व निरूपिता मे ॥ Rc_3.47 ॥ ज्ञेयो ऽस्ति नः पूर्वम् अरेर् उदन्तस् ततस् तदन्ताय विधेयम् अस्ति & इत्य् आकुलत्वान् मम तावद् आर्य कार्योपतप्तिः क्षमते न धैर्यम् ॥ Rc_3.48 ॥ अनर्थिभावाद् उपचारवादाद् आकारगुप्तेश् च परीभवन्ति & यथातथार्थप्रतिपादनेन प्रयान्ति मित्राणि निरन्तरत्वम् ॥ Rc_3.49 ॥ मिथः प्रसादस्खलनाद् उपाधेर् उपैति सख्यं खलयोः खिलत्वम् & गृह्णाति सत्पूरुषयोर् न दोषम् औदार्यसंवादकृता तु मैत्री ॥ Rc_3.50 ॥ निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे & विशङ्कितान्योन्यभयं विदूरान् नमस्क्रियाम् अर्हति सौहृदं तत् ॥ Rc_3.51 ॥ विस्रब्धम् आज्ञापय किं करोमि कथं घटेन प्लवगाधिराजः & यत् किंचिद् आदिश्य निभेन किं मां निषेधसि क्लेशम् ive8क्षमाणः ॥ Rc_3.52 ॥ स्थितो ऽस्मि तावद् दिनम् एतद् एष्यत्य् अन्येद्युर् आज्ञां तव न प्रतीक्षे & आर्यो ऽनुरोधान् न युनक्ति यत्र तत्रा7हम् अम्बानियमात् स्वतन्त्रः ॥ Rc_3.53 ॥ तद् एष निष्क्रम्य तथा करोमि तत्पूर्वसङ्गः प्लवगो यथा0शु & तं वैरिसंहारमहोपकारम् आर्याय निर्यातयितुं यतेन ॥ Rc_3.54 ॥ धिक् तं धनुष्पाणिम् अनुप्लवं मां मुधा मनःपर्युषितावलेपम् & अन्वीक्षते यस्य ममा7वसादाद् आर्यः सहायान्तरम् अन्तरज्ञः ॥ Rc_3.55 ॥ धिक्शाततां सन्नतपर्वतां धिग् धिक् पातवेगं च ममा8शुगानाम् & अलक्षितोद्देशम् अपि द्विषन्तं निहत्य nÃ8यान्ति हि यत् क्षणेन ॥ Rc_3.56 ॥ खरादिरक्षःकदनेषु दीर्घम् अमी परिज्ञातरसाः किम् अन्यत् & असृग्भुजां भोक्तुम् असृक् त्वरन्तां भूयो ऽपि भूचन्द्र तवा7र्धचन्द्राः ॥ Rc_3.57 ॥ आताटकासंज्ञपनात् प्रपन्नस् त्वयै9ष वर्णाश्रमरक्षणाय & समाप्यतां शेषनिबर्हणेन क्षपाचराणां निधनाधिकारः ॥ Rc_3.58 ॥ उद्धृत्य घोरायुधवृन्दवृष्टिम् अनुष्ठिताम् ओघशरव्ययेन & स राक्षसेभ्यो ऽम्बरगोचरेभ्यस् त्रातस् त्वयै9केन मखो महर्षेः ॥ Rc_3.59 ॥ तं कालकल्पं कियता श्रमेण तथा9वधीर् मार्गरुधं विराधम् & आसन् मुहूर्ताः कति च घ्नतस् ते सैन्यं जनस्थानपतेः स्वरस्य ॥ Rc_3.60 ॥ आसीत् क्षुरप्रस्य कियान् विलम्बः क्रूरेषु तेषु त्रिशिरःशिरःसु & कती7षवो दूषणदेहयात्रानिवारणार्थं च रणे विसृष्टाः ॥ Rc_3.61 ॥ कस्या7वलम्बाद् अकरोत् परासुं मारीचम् उच्चावचमायम् आर्यः & ज्ञाता च दिक्संज्ञपितस् त्वयै9व क्षपाचराणाम् अधिपश् च सो ऽपि ॥ Rc_3.62 ॥ इत्य् अप्रपञ्चोदितकारणानि मिथस् तयोस् तथ्यगुणग्रहाणि & नेदुः स्तुवाना इव सूनृतानि खगाः कुलायेषु कृतैकमत्याः ॥ Rc_3.63 ॥ आरोप्य सन्ध्यां दिशि वज्रपाणेः पर्यस्य चन्द्रं ककुभि प्रतीच्याम् & उत्सङ्गितोडुप्रकरा खगानाम् आदाय निद्रां रजनी जगाम ॥ Rc_3.64 ॥ कविश् च जीवश् च सुतश् च भूमेः स दक्षिणाशातिलको मुनिश् च & आसन्नसूर्यांशुभयद्रुतस्य क्षणं ररक्षुर् भगणस्य पृष्ठम् ॥ Rc_3.65 ॥ दिग् दर्शयामास मुखं सरागं न यावद् ऐन्द्री गणिके9व मत्ता & तावद् द्विजेशो ऽङ्कम् इयाय सिन्धोः सन्ध्यासुराशीकरसेकशङ्की ॥ Rc_3.66 ॥ विसर्जितोडुः क्षणम् इन्दुर् आसीद् आसीद् उपान्तेष्व् अपि nÃ7न्धकारम् & भृशं दिशी7न्द्रस्य रराज सन्ध्या सिन्दूरिणी9व ग्रहराजमुद्रा ॥ Rc_3.67 ॥ उच्चेतुम् उच्चैर् उडुकुड्मलानि व्याकुर्वती रागम् atipragìham & शाखाम् ivÃ8लम्ब्य दिशं मघोनः सन्ध्या वियद् भूरुहम् आरुरोह ॥ Rc_3.68 ॥ शेषोडुपुष्पस्तबकोच्चयाय संजातरागातिशये9व सन्ध्या & अप्य् उच्चकैः पूर्वमहीध्रमूर्ध्नि स्थित्वा वियद्भूरुहम् आरुरोह ॥ Rc_3.69 ॥ (तद् eve7दम्) विसृज्य पाण्डुच्छदनौघतुल्यं तारागणं व्योमतरुस् तदानीम् & बभार सन्ध्यारुचिमञ्जरीणां जालानि बालाधरकोमलानि ॥ Rc_3.70 ॥ उत्सारिते9vÃ7भ्रकरेणुकुम्भाज् जम्भारियुग्याधिकृतैर् मरुद्भिः & ततान सन्ध्ये9ति समुल्लसन्ती नभोङ्गणं रङ्गविकारधूलिः ॥ Rc_3.71 ॥ संवित्तयस् तत्त्वविगाहशुभ्राः सांसारिके राग ivÃ7dhirƬhe & शनैः शनैर् म्लानरुचो ममज्जुस् ताराः प्रसर्पत्य् अरुणे चिरेण ॥ Rc_3.72 ॥ कैः शिक्षिता वर्तयितुं तदा0सीद् उन्मीलितं तूलिकये9व चित्रम् & तरङ्गवत् तुङ्गशरद्घनालीविसंस्थुले व्योमनि बालसन्ध्या ॥ Rc_3.73 ॥ प्रत्युप्तमात्रं दिशि देवभर्तुर् अभ्यक्तखण्डाभ्रतरङ्गमालम् & बभौ विसर्पत्य् अयसी7व तैलं नभस्तले बालपतङ्गतेजः ॥ Rc_3.74 ॥ prasattinirvyƬhasudhÃmayÆkhaæ खम् उष्णरश्माव् अपि रक्तिम् ऊहे & भरं प्रतीच्छन्ति महोदयानां पात्राणि पर्यायवशंवदानि ॥ Rc_3.75 ॥ तापिञ्छकल्पः ककुभि प्रतीच्याम् आच्छादयामास मृगो मृगाङ्कम् & dÆrÃdhirƬhaæ जनम् आपदी7व प्रकाशमानो ऽतिशयाद् अवर्णः ॥ Rc_3.76 ॥ प्रदीप्तसन्ध्याग्नि नदद्द्विजौघं निरंशुकध्वस्तपराङ्मुखेन्दु & वियद्विलुप्तोडुकुलं तदा9भूच् चक्रान्तराक्रान्तपुरोपमेयम् ॥ Rc_3.77 ॥ मिथः कृतालोकमहोत्सवानां कृतारवः सारसदम्पतीनाम् & न बालभानोः किरणाद् अभैषीन् नदीषु नीहारमयो ऽन्धकारः ॥ Rc_3.78 ॥ ततार संतीर्य हिमान्धकारं तता रसन्ती सरितः खगाली & रक्तारविन्दस्य रजोभिर् आर्द्रैर् अक्ता रविं वारिणि वीक्षमाणा ॥ Rc_3.79 ॥ स्मरव्ययक्लान्तवलत्पुलिन्दीसर्वाङ्गसंवाहकलाविदग्धः & विलम्ब्य कोशेषु कुशेशयानां ससार कासारतरङ्गवातः ॥ Rc_3.80 ॥ अतीत्य शैत्यं तटवालुकानां कोष्णासु सस्नुर् मुनयो नदीषु & अपाम् अपूर्यन्त च नैर्झरीणां कुटा गिरिग्रामकुटुम्बिनीभिः ॥ Rc_3.81 ॥ जातप्रकाशासु बहिःस्थलीषु प्रकामचारोत्सवजागरूकः & इभो भुवि प्रस्खलदग्रहस्तः सस्मार शय्योदरकुञ्जशय्याम् ॥ Rc_3.82 ॥ समेत्य जृम्भानुपदं स्वयूथ्यैर् मिथः क्षणं lŬhatu«ÃralepÃ÷ & प्रतस्थिरे दिग्वलयं विलोक्य यथायथं कच्छभुवः कुरङ्गाः ॥ Rc_3.83 ॥ अदृश्यता8रात् तरलैः स्थलीषु वनेचराणां पृतना कुरङ्गैः & पपौ रवेः संज्वलितोग्रभासं भुजङ्गम् औघः श्रितनाकुरन्ध्रैः ॥ Rc_3.84 ॥ स्थलं कुरङ्गीनयनैर् अनिद्रैर् उन्मुक्तमुद्रैर् जलजैर् जलं च & विलोलतारैस् तरलद्विरेफैर् उवाह भेदं न मिथस् तदानीम् ॥ Rc_3.85 ॥ जृम्भाभराद् दूरविसंगतानां मुद्राविलम्बेन दलावलीनाम् & निर्विश्य निःशेषम् अलिः परागम् अगाद् अबद्धः कुमुदाकरेभ्यः ॥ Rc_3.86 ॥ विवेश गर्तं गतम् उत्तमोहिर् उच्चैः पदं सन्ततम् उत्तमो हि & आसीन् महः सम्पदि तुङ्गतायां नभो न कैश्चिद् गदितुं गतायाम् ॥ Rc_3.87 ॥ नैःसङ्ग्यम् आलम्ब्यत कैरवेषु यैः शान्तिमद्भिः शनकई रवेषु & सौजन्यम् अम्भोजगृहे समेतैश् चिराद् द्विरेफैर् जगृहे समे तैः ॥ Rc_3.88 ॥ रेजे ऽरविन्दैर् अरविन्दबन्धोः संदर्शने दर्शितहर्षवेगैः & विधोर् विषेहे विरहः कथंचिन् निद्रावलम्बात् कुमुदाकरेण ॥ Rc_3.89 ॥ ऊहे जलैर् आहितकोपरागः क्षोभाद् अल्नीनां नलिनीपरागः & व्यसर्जयद् द्यां विवृतापरागः शशी चिराद् अध्युषितापरागः ॥ Rc_3.90 ॥ यथा विलुप्तोडुकदम्बकायां बालार्कपादैर् दिवि दीप्यते स्म & तथै9व सुप्ताखिलकैरवायां रक्तारविन्दैर् अभितः सरस्याम् ॥ Rc_3.91 ॥ मुखेन भाति स्म सहस्रपत्रं मित्रोदयालोकविकस्वरेण & मञ्जुस्वनानाम् अलिमार्गणानां स्वयंग्रहायै7अव् विमुद्रकोशम् ॥ Rc_3.92 ॥ श्लथेन केचिद् विविशुर् मुखेन तलेन केचिद् दलसंहतीनाम् & मधूत्सुकानां मधुपव्रजानाम् अब्जेषु न द्वारविनिश्चयो ऽभूत् ॥ Rc_3.93 ॥ लुलोठ धूलीषु पपौ मधूनि पक्ष्माणि lŬhÃni पुनर् लिलेह & आगन्तवे स्तोकम् अपि द्विरेफः स्थितो ददौ nÃ7न्तरम् अब्जमध्ये ॥ Rc_3.94 ॥ भेजे विनिद्रां नलिनीं न कूलान् न शीलयामास नवार्कभासम् & प्रियां प्रतीयाय तथै9व mƬhÃæ खगः स्वबोधागमसाभ्यसूयः ॥ Rc_3.95 ॥ बहून् असौ पत्ररथस् तपस्वी चकार चाटून् उपकण्ठलीनः & दृशं प्रमीलापगमात् कषायाम् उन्मीलयामास चिरेण चक्री ॥ Rc_3.96 ॥ पारं तुषारक्षणसान्धकारम् अपि स्मरार्तित्वरितः पवित्री & श्रुतप्रियाह्न्वानरवः प्रतस्थे सीमन्तयन्न् अब्जवनं विनिद्रम् ॥ Rc_3.97 ॥ जगाम भञ्जन्कमलानि कोकः कोकीपरिष्वङ्गमनोरथोत्कः & sÃ9प्य् उत्सुका तत्क्षणम् आजगाम विलोकयन्ती वनम् उत्पलानाम् ॥ Rc_3.98 ॥ कुर्वाणयोः सरसि पद्मवनावनद्धे भिन्नाध्वनोर् वितथम् एव गतागतानि & संवादिदिक्पतितयोः पततोः कथंचिद् द्वन्द्वं चिराद् घटितम् अर्धपथे बभूव ॥ Rc_3.99 ॥ व्यस्मर्यताम् ऋतमरीचिकराभितापः प्रातः पतत्रिमिथुनैस् तपनं विलोक्य & जात्यै9व शीतलम् अथो7ष्णम् अलं न किंचिच् चित्रा गतिर् जगति जन्तुदशावशेन ॥ Rc_3.100 ॥ kartavyanirïayavirƬhamana÷prasÃdaÓaæsismitena मुखचन्द्रमसा विराजन् & रामः प्रभातपवनाहितवीचिकम्पां पम्पाम् इयाय सरसीं सह लक्ष्मणेन ॥ Rc_3.101 ॥ पार्श्वस्थावरजससम्भ्रमोपनीतप्रत्यग्रस्फुटितविलोहितारविन्दः & सुस्नातः कृतविधिर् अञ्जसो9पतस्थे काकुत्स्थः कनकरसावदातम् अर्कम् ॥ Rc_3.102 ॥ तौ दीर्घं विधिवद् उपास्य पूर्वसन्ध्यां पूष्णीषत्प्रकटितरश्मिबर्बरीके & आसातां रहितमहीरुहोपकण्ठऊ7द्वेल्लस्तिमितजटावनौ वनान्ते ॥ Rc_3.103 ॥ इत्य् अभिनन्दकविकृतौ रामचरिते महाकाव्ये मन्त्रविनिश्चयपूर्वकप्रातःस्सन्ध्यावर्णनो नाम तृतीयः सर्गः समाप्तः |/