Ramodanta


Input by Christophe Vielle



PLAIN TEXT VERSION

STRUCTURE OF REFERENCES
RmUD_nn*n.nn = Rāmodanta_verse-number of Thrissur-ed.*kāṇḍa.verse of Palghat ed.



CONTRIBUTOR'S NOTE:
The Rāmodanta, an anonymous work of unknown date, is a short poetic rendering of the Rāma epics which was traditionally read by beginners in Sanskrit throughout South India (e.g. in Kerala). The present transliterated edition is mainly based on the text of the following edition in Malayāḷam script:
-- Siddharūpaṃ, Bālaprabodhaṃ, Samāsacakraṃ, vyākhyānavuṃ Śrīrāmodantavuṃ, ed. Si. Vi. Raviśarmma Rājāvu [C.V. Ravisarma Raja], Thrissur: Kerala Sahitya Akademi, 2010 (19481).
According to the kaṭapayādi system of writing the numbers, the last word of the work (cinmayaḥ = 6 5 1) indicates that the original number of verses must have been 156, which is the precise number of verses in the Thrissur edition. Close to the text of this edition is the text (in 153 ślokas only) provided by the following two editions here also used:
-- Śrīrāmodantaṃ (samīkṣā vyākhyānaṃ), ed. Ḍo. Pūvattūr Rāmakṛṣṇa Piḷḷa [Dr. Poovattor Ramakrishna Pillai], Thiruvananthapuram - Kottayam: National Book Stall, 1990 [in Malayāḷam script];
-- K.P.A. Menon, Nine Gems of Sanskrit Literature, vol. 3, Delhi: Nag Publishers, 1996, pp. 150-210 [in Devanāgarī script, with an English translation].
There exists another, rather different, version of the same work, which presents a longer text (due to a single passage of more than 50 additional or variant verses) divided into seven kāṇḍas. According to a quick check of a few available manuscripts of the work, it appears that both the kāṇḍa-division and the rewritten and expanded passage occurring within the 6th kāṇḍa, are recent, possibly made by one of the first editors. This interpolated version of the text is represented by the following popular edition:
-- Śrīrāmodantam | lalitaṭippaṇyādisametam | Sriramodanta: A Simple Sanskrit Poetry Text, with exhaustive-notes, valuable grammatical instructions and model questions, edited with foot-notes by L. Anantarama Sastri, Kalpathi (Palghat): R.S. Vadhyar / Sons, 11nd rev. ed. 1982, repr. 2006 [199 ślokas, in Devanāgarī script].
Two parallel editions in e-book form have been made available on-line, which present the same text as the one of the Palghat edition, viz. represent also the expanded version with the kāṇḍa-division:
-- Śrīrāmodantam | Story of Sri Rama (Sanskrit text and English Translation), E-book published by http://hinduebooks.blogspot.com, July 2010 [in Devanāgarī script];
-- Śrīrāmodantaṃ (arthasahitaṃ), E-book published by http://malayalamebooks.org, July 2010 [in Malayāḷam script].
It was not possible for preparing the present edition to check several earlier listed editions such the ones published at the Venkateswara Sastrulu/Vavilla Press or at the Sri Balamanorama Press, Madras. The double numbering of the verses here used allows to have the numbers of the verses according to both versions (the second one being introduced by the sign *). The additional lines or verses from the secondary version are the indented ones with the * reference only. The verses without the sign * are the ones found only in the first version. [Christophe Vielle]



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









śrīrāmodantam |

     atha bālakāṇḍaḥ || RmUD_*1.a ||
śrīpatiṃ praṇipatyāhaṃ śrīvatsāṅkitavakṣasam /
śrīrāmodantam ākhyāsye śrīvālmīkiprakīrtitam // RmUD_1*1.1 //
purā viśravasaḥ putro rāvaṇo nāma rākṣasaḥ /
āsīd asyānujau cāstāṃ kumbhakarṇavibhīṣaṇau // RmUD_2*1.2 //
te tu tīvreṇa tapasā pratyakṣīkṛtya vedhasam /
vavrire ca varān iṣṭān asmād āśritavatsalāt // RmUD_3*1.3 //
rāvaṇo mānuṣād anyair avadhyatvaṃ tathānujaḥ /
nirdevatvecchayā nidrāṃ kumbhakarṇo 'vṛṇīta ca // RmUD_4*1.4 //
vibhīṣaṇo viṣṇubhaktiṃ vavre sattvaguṇānvitaḥ /
tebhya etān varān dattvā tatraivāntardadhe prabhuḥ // RmUD_5*1.5 //
rāvaṇas tu tato gatvā raṇe jitvā dhanādhipam /
laṅkāpurīṃ puṣpakaṃ ca hṛtvā tatrāvasat sukham // RmUD_6*1.6 //
yātudhānās tataḥ sarve rasātalanivāsinaḥ /
daśānanaṃ samāśritya laṅkāyāṃ sukham āvasan // RmUD_7*1.7 //
mandodarīṃ mayasutāṃ pariṇīya daśānanaḥ /
tasyām utpādayām āsa meghanādāhvayaṃ sutam // RmUD_8*1.8 //
rasāṃ rasātalaṃ caiva vijitya sa tu rāvaṇaḥ /
lokān ākramayan sarvāñ jahāra ca vilāsinīḥ // RmUD_9*1.9 //
dūṣayan vaidikaṃ karma dvijān ardayati sma saḥ /
ātmajenānvito yuddhe vāsavaṃ cāpy apīḍayat // RmUD_10*1.10 //
tadīyataruratnāni punar ānāyya kiṅkaraiḥ /
sthāpayitvā tu laṅkāyām avasac ca cirāya saḥ // RmUD_11*1.11 //
tatas tasminn avasare vidhātāraṃ divaukasaḥ /
upagamyocire sarvaṃ rāvaṇasya viceṣṭitam // RmUD_12*1.12 //
tad ākarṇya suraiḥ sākaṃ prāpya dugdhodadhes taṭam /
tuṣṭāva ca hṛṣīkeśaṃ vidhātā vividhaiḥ stavaiḥ // RmUD_13*1.13 //
āvirbhūyātha daityāriḥ papraccha ca pitāmaham /
kim artham āgato 'si tvaṃ sākaṃ devagaṇair iti // RmUD_14*1.14 //
tato daśānanāt pīḍām ajas tasmai nyavedayat /
tac chrutvovāca dhātāraṃ harṣayan viṣṭaraśravāḥ // RmUD_15*1.15 //
alaṃ bhayenātmayone gaccha devagaṇaiḥ saha /
ahaṃ dāśarathir bhūtvā haniṣyāmi daśānanam // RmUD_16*1.16 //
ātmāṃśaiś ca surāḥ sarve bhūmau vānararūpiṇaḥ /
jāyeran mama sāhāyyaṃ kartuṃ rāvaṇanigrahe // RmUD_17*1.17 //
evam uktvā vidhātāraṃ tatraivāntardadhe prabhuḥ /
padmayonis tu gīrvāṇaiḥ samaṃ prāyāt prahṛṣṭadhīḥ // RmUD_18*1.18 //
ajījanat tataḥ śakro vālinaṃ nāma vānaram /
sugrīvam api mārtāṇḍo hanumantaṃ ca mārutaḥ // RmUD_19*1.19 //
puraiva janayām āsa jāmbavantaṃ ca padmajaḥ /
evam anye ca vibudhāḥ kapīn ajanayan bahūn // RmUD_20*1.20 //
tato vānarasaṃghānāṃ vālī parivṛḍho 'bhavat /
amībhir akhilaiḥ sākaṃ kiṣkindhām adhyuvāsa ca // RmUD_21*1.21 //
āsīd daśaratho nāma sūryavaṃśe 'tha pārthivaḥ /
bhāryās tisro 'pi labdhvāsau tāsu lebhe na saṃtatim // RmUD_22*1.22 //
tataḥ sumantravacanād ṛṣyaśṛṅgaṃ sa bhūpatiḥ /
ānīya putrakāmeṣṭim ārebhe sapurohitaḥ // RmUD_23*1.23 //
athāgner utthitaḥ kaś cid gṛhītvā pāyasaṃ carum /
etat prāśaya patnīs tvam ity uktvādān nṛpāya saḥ // RmUD_24*1.24 //
tad gṛhītvā tadaivāsau patnīḥ prāśayad utsukaḥ /
tāś ca tatprāśanād eva nṛpād garbham adhārayan // RmUD_25*1.25 //
pūrṇe kāle 'tha kausalyā sajjanāmbhojabhāskaram /
ajījanad rāmacandraṃ kaikeyī bharataṃ tathā // RmUD_26*1.26 //
tato lakṣmaṇaśatrughnau sumitrājījanat sutau /
akārayat pitā teṣāṃ jātakarmādikaṃ dvijaiḥ // RmUD_27*1.27 //
tato vavṛdhire 'nyonyaṃ snigdhāś catvāra eva te /
sakalāsu ca vidyāsu naipuṇyam abhilebhire // RmUD_28*1.28 //
tataḥ kadā cid āgatya viśvāmitro mahāmuniḥ /
yayāce yajñarakṣārthaṃ rāmaṃ śaktidharopamam // RmUD_29*1.29 //
vasiṣṭhavacanād rāmaṃ lakṣmaṇena samanvitam /
kṛcchreṇa nṛpatis tasya kauśikasya kare dadau // RmUD_30*1.30 //
tau gṛhītvā tato gacchan balām atibalāṃ tathā /
astrāṇi ca samagrāṇi tābhyām upadideśa saḥ // RmUD_31*1.31 //
gacchan sahānujo rāmaḥ kauśikena pracoditaḥ /
tāṭakām avadhīd dhīmāṃl lokapīḍanatatparām // RmUD_32*1.32 //
tataḥ siddhāśramaṃ prāpya kauśikaḥ saharāghavaḥ /
adhvaraṃ ca samārebhe rākṣasāś ca samāgaman // RmUD_33*1.33 //
rāghavas tu tato 'streṇa kṣiptvā mārīcam arṇave /
subāhupramukhān hatvā yajñaṃ cāpālayan muneḥ // RmUD_34*1.34 //
kauśikena tato rāmo nīyamānaḥ sahānujaḥ /
ahalyāśāpanirmokṣaṃ kṛtvā saṃprāpa maithilam // RmUD_35*1.35 //
janakenārcito rāmaḥ kauśikena pracoditaḥ /
sītānimittam ānītaṃ babhañja dhanur aiśvaram // RmUD_36*1.36 //
tato daśarathaṃ dūtair ānāyya mithilādhipaḥ /
rāmādibhyas tatsutebhyaḥ sītādyāḥ kanyakā dadau // RmUD_37*1.37 //
tato guruniyogena kṛtodvāhaḥ sahānujaḥ /
rāghavo niryayau tena janakenoru mānitaḥ // RmUD_38*1.38 //
tad ākarṇya dhanurbhaṅgam āyāntaṃ roṣabhīṣaṇam /
vijitya bhārgavaṃ rāmam ayodhyāṃ prāpa rāghavaḥ // RmUD_39*1.39 //
tataḥ sarvajanānandaṃ kurvāṇaś ceṣṭitaiḥ svakaiḥ /
tām adhyuvāsa kākutsthaḥ sītayā sahitaḥ sukham // RmUD_40*1.40 //
     iti śrīrāmodante bālakāṇḍaḥ samāptaḥ || RmUD_*1.c ||

_________________________________________________________________


     atha ayodhyākāṇḍaḥ || RmUD_*2.a ||
etasminn antare gehaṃ mātulasya yudhājitaḥ /
prayayau bharataḥ prītaḥ śatrughnena samanvitaḥ // RmUD_41*2.1 //
tataḥ prakṛtibhiḥ sākaṃ mantrayitvā sa bhūpatiḥ /
abhiṣekāya rāmasya samārebhe mudānvitaḥ // RmUD_42*2.2 //
kaikeyī tu mahīpālaṃ mantharādūṣitāśayā /
varadvayaṃ purā dattaṃ yayāce satyasaṃgaram // RmUD_43*2.3 //
vanavāsāya rāmasya rājyāptyai bharatasya ca /
tasyā varadvayaṃ kṛcchram anujajñe mahīpatiḥ // RmUD_44*2.4 //
rāmaṃ tadaiva kaikeyī vanavāsāya cādiśat /
anujñāpya gurūn sarvān niryayau ca vanāya saḥ // RmUD_45*2.5 //
dṛṣṭvā taṃ nirgataṃ sītā lakṣmaṇaś cānujagmatuḥ /
saṃtyajya svagṛhān sarve paurāś cānuyayur drutam // RmUD_46*2.6 //
vañcayitvā tu tān paurān nidrāṇān niśi rāghavaḥ /
vāhyamānaṃ sumantreṇa ratham āruhya cāgamat // RmUD_47*2.7 //
śriṅgiberapuraṃ gatvā gaṅgākūle 'tha rāghavaḥ /
guhena satkṛtas tatra niśām ekām uvāsa ca // RmUD_48*2.8 //
sārathiṃ saṃnimantryāsau sītālakṣmaṇasaṃyutaḥ /
guhenānītayā nāvā saṃtatāra ca jāhnavīm // RmUD_49*2.9 //
bharadvājamuniṃ prāpya taṃ natvā tena satkṛtaḥ /
rāghavas tasya nirdeśāc citrakūṭe 'vasat sukham // RmUD_50*2.10 //
ayodhyāṃ tu tato gatvā sumantraḥ śokavihvalaḥ /
rājñe nyavedayat sarvaṃ rāghavasya viceṣṭitam // RmUD_51*2.11 //
tad ākarṇya sumantroktaṃ rājā duḥkhavimūḍhadhīḥ /
rāma rāmeti vilapan dehaṃ tyaktvā divaṃ yayau // RmUD_52*2.12 //
mantriṇas tu vasiṣṭhoktyā dehaṃ saṃrakṣya bhūpateḥ /
dūtair ānāyayan kṣipraṃ bharataṃ mātulālayāt // RmUD_53*2.13 //
bharatas tu mṛtaṃ śrutvā pitaraṃ kaikayīgirā /
saṃskārādi cakārāsya yathāvidhi sahānujaḥ // RmUD_54*2.14 //
amātyaiś codyamāno 'pi rajyāya bharatas tadā /
vanāyaiva yayau rāmam ānetuṃ nāgaraiḥ saha // RmUD_55*2.15 //
sa gatvā citrakūṭasthaṃ rāmaṃ cīrajaṭādharam /
yayāce rakṣituṃ rājyaṃ vasiṣṭhādyair dvijaiḥ saha // RmUD_56*2.16 //
caturdaśa samā nītvā punar aiṣyāmy ahaṃ purīm /
ity uktvā pāduke dattvā taṃ rāmaḥ pratyayāpayat // RmUD_57*2.17 //
gṛhītvā pāduke tasmād bharato dīnamānasaḥ /
nandigrāme sthitas tābhyāṃ rarakṣa ca vasuṃdharām // RmUD_58*2.18 //
rāghavas tu gires tasmād gatvātriṃ samavandata /
tatpatnī tu tadā sītāṃ bhūṣaṇaiḥ svair abhūṣayat // RmUD_59*2.19 //
uṣitvā tu niśām ekām āśrame tasya rāghavaḥ /
viveśa daṇḍakāraṇyaṃ sītālakṣmaṇasaṃyutaḥ // RmUD_60*2.20 //
     iti śrīrāmodante ayodhyākāṇḍaḥ samāptaḥ || RmUD_*2.c ||


_________________________________________________________________


     atha āraṇyakāṇḍaḥ || RmUD_*3.a ||
vrajan vanena kākutstho virādhaṃ vidhicoditam /
sadārānujam ātmānaṃ harantam avadhīt tadā // RmUD_61*3.1 //
śarabhaṅgāśramam prāpya svargatiṃ tasya vīkṣya saḥ /
pratijajñe rākṣasānāṃ vadhaṃ munibhir arthitaḥ // RmUD_62*3.2 //
tasmād gatvā sutīkṣṇaṃ ca praṇamyānena pūjitaḥ /
agastyasyāśramaṃ prāpya taṃ nanāma raghūttamaḥ // RmUD_63*3.3 //
rāmāya vaiṣṇavaṃ cāpam aindraṃ tūṇīyugaṃ tathā /
brāhmaṃ cāstraṃ ca khaḍgaṃ ca pradadau kumbhasaṃbhavaḥ // RmUD_64*3.4 //
tataḥ sa gacchan kākutsthaḥ samāgamya jaṭāyuṣam /
vaidehyāḥ pālanāyainaṃ śraddadhe pitṛvallabham // RmUD_65*3.5 //
tataḥ pañcavaṭīṃ prāpya tatra lakṣmaṇanirmitām /
parṇaśālām adhyuvāsa sītayā sahitaḥ sukham // RmUD_66*3.6 //
tatrābhyetyaikadā rāmaṃ vavre śūrpaṇakhābhikā /
tannirastā lakṣmaṇaṃ ca vavre so'; pi nirākarot // RmUD_67*3.7 //
rāmam eva tato vavre kāmārtā kāmasaṃnibham /
punaś ca dhikkṛtā tena sītām abhyadravad ruṣā // RmUD_68*3.8 //
lakṣmaṇena tadā roṣāt kṛttaśravaṇanāsikā /
sā tu gatvā janasthānaṃ kharāyaitan nyavedayat // RmUD_69*3.9 //
tad ākarṇya kharaḥ kruddho rāghavaṃ hantum āyayau /
dūṣaṇatriśiromukhyair yātudhānaiḥ samanvitaḥ // RmUD_70*3.10 //
tat kṣaṇaṃ lakṣmaṇe sītāṃ nidhāya raghunandanaḥ /
kharaṃ sahānugaṃ saṃkhye jaghānālaghuvikramaḥ // RmUD_71*3.11 //
tataḥ śūrpaṇakhā gatvā laṅkāṃ śokasamanvitā /
nyavedayad rāvaṇāya vṛttāntaṃ sarvam āditaḥ // RmUD_72*3.12 //
tac chrutvā rāvaṇaḥ sītāṃ hartuṃ kṛtamatis tadā /
mārīcasyāśramaṃ prāpya sāhāyye tam acodayat // RmUD_73*3.13 //
so 'pi svarṇamṛgo bhūtvā sītāyāḥ pramukhe 'carat /
sā tu taṃ mṛgam āhartuṃ bhartāraṃ samayācata // RmUD_74*3.14 //
niyujya lakṣmaṇaṃ sītāṃ rakṣituṃ raghunandanaḥ /
anvagacchan mṛgaṃ tūrṇaṃ dravantaṃ kānanāntare // RmUD_75*3.15 //
vivyādha ca mṛgaṃ rāmaḥ sa nijaṃ rūpam āsthitaḥ /
hā sīte lakṣmaṇety evaṃ rudan prāṇān samatyajat // RmUD_76*3.16 //
etad ākarṇya vaidehyā lakṣmaṇaś codito bhṛśam /
tadrakṣāṃ devatāḥ prārthya prayayau rāghavāntikam // RmUD_77*3.17 //
tad antare samāsādya rāvaṇo yatirūpadhṛt /
sītāṃ gṛhītvā prayayau gaganena mudānvitaḥ // RmUD_78*3.18 //
tato jaṭāyur ālokya nīyamānāṃ tu jānakīm /
prāharad rāvaṇaṃ prāpya tuṇḍapakṣanakhair bhṛśam // RmUD_79*3.19 //
chittvainam candrahāsena pātayitvā ca bhūtale /
gṛhītvā rāvaṇaḥ sītāṃ prāviśan nijamandiram // RmUD_80*3.20 //
aśokavanikāmadhye saṃsthāpya janakātmajām /
rāvaṇo rakṣituṃ caināṃ niyuyoja niśācarīḥ // RmUD_81*3.21 //
hatvā rāmas tu mārīcam āgacchann anujeritām /
vārttām ākarṇya duḥkhārtaḥ parṇaśālām upāgamat // RmUD_82*3.22 //
adṛṣṭvā tatra vaidehīṃ vicinvāno vanāntare /
sahānujo gṛdhrarājaṃ chinnapakṣaṃ dadarśa saḥ // RmUD_83*3.23 //
tenoktāṃ jānakīvārttāṃ śrutvā paścān mṛtaṃ ca tam /
dagdhvā sahānujo rāmaś cakre tasyodakakriyām // RmUD_84*3.24 //
ātmano 'bhibhavaṃ paścāt kurvatīṃ pathi lakṣmaṇaḥ /
ayomukhīṃ cakārāśu kṛttaśravaṇanāsikām // RmUD_85*3.25 //
gṛhītau tau kabandhena bhujau tasya nyakṛntatām /
tatas tu yācitau tena taddehaṃ dehatuś ca tau // RmUD_86*3.26 //
sa tu divyākṛtir bhūtvā rāmaṃ sītopalabdhaye /
sugrīvam ṛṣyamūkasthaṃ yāhīty uktvā divaṃ yayau // RmUD_87*3.27 //
tataḥ prīto raghuśreṣṭhaḥ śabaryāśramam abhyayāt /
tayābhipūjitaḥ paścāt pampāṃ prāpa salakṣmaṇaḥ // RmUD_88*3.28 //
     iti śrīrāmodante āraṇyakāṇḍaḥ samāptaḥ || RmUD_*3.c ||

_________________________________________________________________


     atha kiṣkindhākāṇḍaḥ || RmUD_*4.a ||
hanūmān atha sugrīvanirdiṣṭo rāmalakṣmaṇau /
prāpya jñātvā tu vṛttāntaṃ tena tau samayojayat // RmUD_89*4.1 //
tato rāmasya vṛttāntaṃ sugrīvāya nivedya saḥ /
sakhyaṃ ca kārayām āsa tayoḥ pāvakasaṃnidhau // RmUD_90*4.2 //
pratijajñe tadā rāmo haniṣyāmīti vālinam /
darśayiṣyāmi vaidehīm ity anyena ca saṃśrutam // RmUD_91*4.3 //
sugrīveṇātha rāmāya bhrātṛvairasya kāraṇam /
niveditam aśeṣaṃ ca balādhikyaṃ ca tasya tat // RmUD_92*4.4 //
tat kṣaṇaṃ dundubheḥ kāyaṃ sugrīveṇa pradarśitam /
sudūraṃ preṣayām āsa pādāṅguṣṭhena rāghavaḥ // RmUD_93*4.5 //
punaś ca darśitāṃs tena sālān sapta raghūttamaḥ /
bāṇenaikena ciccheda sārdhaṃ tasyānuśaṅkayā // RmUD_94*4.6 //
kiṣkindhāṃ prāpya sugrīvas tato rāmasamanvitaḥ /
jagarjātīva saṃhṛṣṭaḥ kopayan vānarādhipam // RmUD_95*4.7 //
vālī niṣkramya sugrīvaṃ samare 'pīḍayad bhṛśam /
so 'pi saṃbhagnasarvāṅgaḥ prādravad rāghavāntikam // RmUD_96*4.8 //
kṛtacihnas tu rāmeṇa punar eva sa vālinam /
raṇāyāhvayata kṣipraṃ tasthau rāmas tirohitaḥ // RmUD_97*4.9 //
hemamālī tato vālī tārayābhihitaṃ hitam /
nirasya kupito bhrātrā raṇaṃ cakre sudāruṇam // RmUD_98*4.10 //
bāṇena vālinaṃ rāmo viddhvā bhūmau nyapātayat /
so 'pi rāma iti jñātvā tyaktvā dehaṃ divaṃ yayau // RmUD_99*4.11 //
paścāt tapantaṃ sugrīvaṃ samāśvāsya raghūttamaḥ /
vānarāṇām adhipatiṃ cakārāśritavatsalaḥ // RmUD_100*4.12 //
tato mālyavataḥ pṛṣṭhe rāmo lakṣmaṇasaṃyutaḥ /
uvāsa caturo māsān sītāvirahaduḥkhitaḥ // RmUD_101*4.13 //
atha rāmasya nirdeśāl lakṣmaṇo vānarādhipam /
ānayat plavagaiḥ sārdhaṃ hanūmatpramukhair girim // RmUD_102*4.14 //
sugrīvo rāghavaṃ dṛṣṭvā vacanāt tasya vānarān /
nyayuṅkta sītām anveṣṭum āśāsu catasṛṣv api // RmUD_103*4.15 //
tato hanumataḥ pāṇau dadau rāmo 'ṅgulīyakam /
viśvāsāya tu vaidehyās tad gṛhītvā sa niryayau // RmUD_104*4.16 //
tato hanūmatpramukhā vānarā dakṣiṇāṃ diśam /
gatvā sītāṃ vicinvantaḥ parvataṃ vindhyam āpnuvan // RmUD_105*4.17 //
samayātikramāt tatra cakruḥ prāyopaveśanam /
te 'tra sampātinā proktāṃ sītāvārttāṃ ca śuśruvuḥ // RmUD_106*4.18 //
tataḥ prāpur udanvantam aṅgadādyāḥ plavaṅgamāḥ /
taṃ vilaṅghayituṃ teṣāṃ na kaś cid abhavat kṣamaḥ // RmUD_107*4.19 //
svaprabhāvapraśaṃsābhis tadā jāmbavaduktibhiḥ /
saṃvardhito mahendrādrim ārurohānilātmajaḥ // RmUD_108*4.20 //
     iti śrīrāmodante kiṣkindhākāṇḍaḥ samāptaḥ || RmUD_*4.c ||

_________________________________________________________________


     atha sundarakāṇḍaḥ || RmUD_*5.a ||
abhivandyātha sakalān amarān pavanātmajaḥ /
pupluve ca gires tasmād vilaṅghayitum arṇavam // RmUD_109*5.1 //
sa samullaṅghya mainākaṃ surasām abhivandya ca /
nihatya siṃhikāṃ nītyā pāraṃ prāpa mahodadheḥ // RmUD_110*5.2 //
laṅkādhidevatāṃ jitvā tāṃ praviśyānilātmajaḥ /
sītāṃ vicinvann adrākṣīn nidrāṇaṃ niśi rāvaṇaṃ // RmUD_111*5.3 //
apaśyaṃs tatra vaidehīṃ vicinvānas tatas tataḥ /
aśokavanikāṃ gatvā kāṃ cid ārtāṃ dadarśa saḥ // RmUD_112*5.4 //
pādapaṃ kaṃ cid āruhya tatpalāśaiḥ susaṃvṛtaḥ /
āste sma mārutis tatra sīteyam iti tarkayan // RmUD_113*5.5 //
rāvaṇas tu tadābhyetya maithilīṃ madanārditaḥ /
bhāryā bhava mamety evaṃ bahudhā samayācata // RmUD_114*5.6 //
ahaṃ tvadvaśagā na syām ity eṣā taṃ nirākarot /
kāmamanyuparītātmā rāvaṇo 'pi tadā yayau // RmUD_115*5.7 //
nirgate rāvaṇe sītāṃ pralapantīṃ sa mārutiḥ /
uktvā rāmasya vṛttāntaṃ pradadau cāṅgulīyakam // RmUD_116*5.8 //
tat samādāya vaidehī vilapya ca bhṛśaṃ punaḥ /
cūḍāmaṇiṃ dadau tasya kare jagrāha so 'pi tam // RmUD_117*5.9 //
mā viṣādaṃ kṛthā devi rāghavo rāvaṇaṃ raṇe /
hatvā tvāṃ neṣyatīty enām āśvāsya sa viniryayau // RmUD_118*5.10 //
nītimān so 'pi saṃcintya babhañjopavanaṃ ca tat /
akṣādīni ca rakṣāṃsi bahūni samare 'vadhīt // RmUD_119*5.11 //
tataḥ śakrajitā yuddhe baddhaḥ pavananandanaḥ /
pratāpaṃ raghunāthasya rāvaṇāya nyavedayat // RmUD_120*5.12 //
rakṣodīpitalāṅgūlaḥ sa tu laṅkām aśeṣataḥ /
dagdhvā sāgaram uttīrya vānarān samupāgamat // RmUD_121*5.13 //
sa gatvā vānaraiḥ sākaṃ rāghavāyātmanā kṛtam /
nivedayitvā sakalaṃ dadau cūḍāmaṇiṃ ca tam // RmUD_122*5.14 //
     iti śrīrāmodante sundarakāṇḍaḥ samāptaḥ || RmUD_*5.c ||

_________________________________________________________________


     atha yuddhakāṇḍaḥ || RmUD_*6.a ||
athāsaṃkhyaiḥ kapigaṇaiḥ sugrīvapramukhaiḥ saha /
niryayau rāghavas tūrṇaṃ tīraṃ prāpa mahodadheḥ // RmUD_123*6.1 //
tadā vibhīṣaṇo bhrātrā tyakto rāmam upāgamat /
laṅkādhipatye 'bhyaṣiñcad enaṃ ramo 'rimardanaḥ // RmUD_124*6.2 //
dattamārgaḥ samudreṇa tatra setuṃ nalena saḥ /
kārayitvā tena gatvā suvelaṃ prāpa parvatam // RmUD_125*6.3 //
tato rāghavanirdiṣṭā nīlamukhyāḥ plavaṅgamāḥ /
rurudhuḥ sarvato laṅkāṃ vṛkṣapāṣāṇapāṇayaḥ // RmUD_126*6.4 //
rāvaṇasya niyogena nirgatān yudhi rākṣasān /
prahastapramukhān hatvā nedus te siṃhavikramāḥ // RmUD_127*6.5 //
sugrīvaś ca hanūmāṃś ca tathā rāghavalakṣmaṇau /
rākṣasān subahūn yuddhe jaghnur bhīmaparākramāḥ // RmUD_128*6.6 //
rāvaṇis tu tadābhyetya samare rāmalakṣmaṇau /
nanāha nāgapāśena nāgāris tau vyamocayat // RmUD_129*6.7 //
rāvaṇo 'pi tato yuddhe rāghaveṇa parājitaḥ /
kumbhakarṇaṃ prabodhyāśu rāmaṃ hantuṃ nyayuṅkta ca // RmUD_130*6.8 //
rakṣobhiḥ saha niryāya bhakṣayantaṃ plavaṅgamān /
sahānugaṃ kumbhakarṇaṃ jaghānāśu sa rāghavaḥ // RmUD_131 //
indrajit punar apy ājau sānujaṃ ca raghūttamam /
amohayad vānarāṃś ca brahmāstreṇāstrakovidaḥ // RmUD_132 //
tadaiva gatvā hanumān ānīyauṣadhiparvatam /
tān sarvān bodhayitvāśu tatsthāne 'sthāpayac ca tam // RmUD_133 //
tato nikumbhilāṃ gatvā saumitriḥ savibhīṣaṇaḥ /
niṣiddhyendrajito homaṃ saṃyuge taṃ jaghāna ca // RmUD_134 //
tac chrutvā rāvaṇaḥ kruddho niryāya śaravṛṣṭibhiḥ /
plavaṅgamān pīḍayitvā rāmeṇa yuyudhe bhṛśaṃ // RmUD_135 //
rāmo 'pi suciraṃ tena kṛtvā yuddhaṃ sudāruṇaṃ /
brahmāstreṇa jaghānainaṃ brahmadattavaraṃ ripum // RmUD_136 //
tadā śakrādayo devā hṛṣṭā rāvaṇanigrahāt /
raghūttamasyottamāṅge puṣpavṛṣṭim akurvata // RmUD_137 //
rākṣasānām adhipatiṃ kṛtvā rāmo vibhīṣaṇam /
agnipraveśasaṃśuddhāṃ parijagrāha maithilīm // RmUD_138 //
purandaravareṇāśu jīvayitvā plavaṅgamān /
atoṣayad raghuśreṣṭho vividhair dhanasaṃcayaiḥ // RmUD_139 //
tataḥ puṣpakam āruhya sasītaḥ sahalakṣmaṇaḥ /
niryayau vānaraiḥ sākaṃ rāmo rakṣo'dhipena ca // RmUD_140 //
ayodhyāṃ praty asau gacchan preṣayitvānilātmajam /
bharatasya mataṃ jñātvā nandigrāmam upāgamat // RmUD_141 //
bhrātṛbhiḥ saha saṃgamya veṣaṃ saṃtyajya tāpasaṃ /
ayodhyāṃ prāviśad rāmaḥ prītair bandhujanaiḥ saha // RmUD_142 //
vasiṣṭho 'tha dvijaiḥ sākaṃ mantrisāmantasaṃnidhau /
sītayā sahitaṃ rāmam abhyaṣiñcad yathāvidhi // RmUD_143 //
āhlādayañ jagat sarvaṃ paurṇamāsyāṃ śaśī yathā /
ayodhyām avasad rāmaḥ sītayā sahitaś ciram // RmUD_144 //
     tato vānarasaṃghāṃś ca bhakṣayantaṃ niśācaram /
     aindreṇāstreṇa rāmo 'pi nijaghāna raṇe bhṛśam // RmUD_*6.9 //
     tato rāvaṇasaṃdiṣṭau devāntakanarāntakau /
     hanūmadaṅgadābhyāṃ tu nihatau raṇamūrdhani // RmUD_*6.10 //
     athātikāyam āyāntaṃ ratham āruhya vāhinīm /
     ardayantaṃ mahākāyaṃ lakṣmaṇaś cāvadhīc charaiḥ // RmUD_*6.11 //
     tato rāvaṇasaṃdiṣṭaḥ śakrajid rāghavau raṇe /
     brahmāstreṇa ca tau baddhvā vānarāṃś cāvadhīc charaiḥ // RmUD_*6.12 //
     atha jāmbavato vākyād gatvā cauṣadhiparvatam /
     mārutiś cauṣadhīs tatrādṛṣṭvā kopaṃ cakāra saḥ // RmUD_*6.13 //
     bhūdharaṃ taṃ samutpaṭya gṛhītvā punar āgataḥ /
     tāsāṃ gandhena vai sarvān rāghavādīn ajīvayat // RmUD_*6.14 //
     rāvaṇaḥ kapibhir dagdhāṃ purīṃ vīkṣya ruṣānvitaḥ /
     nyayuṅkta kumbhakarṇasya putrau hantuṃ ca rāghavau // RmUD_*6.15 //
     athārdayantau tat sainyaṃ vīkṣya tau balaśālinau /
     kumbhaṃ rāmo 'vadhīd bāṇair nikumbhaṃ cātmajo raveḥ // RmUD_*6.16 //
     tataḥ kharātmajaṃ tena rāvaṇena pracoditam /
     pīḍayantaṃ kapīn bāṇair jaghānāstreṇa rāghavaḥ // RmUD_*6.17 //
     tataḥ saṃtaptahṛdayo rāvaṇo yuddhadurmadam /
     pracodayām āsa sutam yuddhe hantuṃ sa rāghavau // RmUD_*6.18 //
     nagarān niryayau tūrṇam indrajit samitiñjayaḥ /
     māyāsītāṃ vinikṣipya sarveṣāṃ mohanāya vai // RmUD_*6.19 //
     vānareṣv api paśyatsu hanūmatpramukheṣu ca /
     jaghāna sītāṃ khaḍgena śitena samitiñjayaḥ // RmUD_*6.20 //
     yuddhaṃ tyaktvā tataḥ sarvair vānaraiḥ sa parīvṛtaḥ /
     duḥkhito hanumāṃs tatra yatra ramo 'vrajal laghu // RmUD_*6.21 //
     upagamyābravīd rāmaṃ hanūmān nikhilaṃ tadā /
     śrutvā vṛttāntam akhilaṃ rāmo moham avāpa saḥ // RmUD_*6.22 //
     vibhīṣaṇo 'tha saṃprāpya dṛṣṭvā rāmaṃ ca mūrchitam /
     viṣaṇṇān vānarān vācā sāntvayann idam abravīt // RmUD_*6.23 //
     mithyā viṣādaṃ saṃtyajya jagannāyaka he prabho /
     śṛṇu me 'bhihitaṃ vākyaṃ jñātvā rāvaṇimānasam // RmUD_*6.24 //
     durātmanā kṛtā māyā rākṣasendrasutena vai /
     nikumbhilāyāṃ homaṃ tu kṛtaṃ tenādhunā kila // RmUD_*6.25 //
     lakṣmaṇaṃ preṣayādyaiva mayā saha samantriṇā /
     kṛte home tatra ripur ajeyo bhavati dhruvam // RmUD_*6.26 //
     uvāca rāmaḥ saumitriṃ rākṣasendrasutaṃ jahi /
     gaccheti śīghraṃ suhṛdā rāvaṇasyānujena saḥ // RmUD_*6.27 //
     lakṣmaṇas tu tadā rāmam āmantrya savibhīṣaṇaḥ /
     nikumbhilāṃ prāpa tūrṇam indrajid yatra vartate // RmUD_*6.28 //
     adarśayad bhrātṛputraṃ dharmātmā sa vibhīṣaṇaḥ /
     lakṣmaṇo bhedayām āsa rākṣasāñ śarasaṃcayaiḥ // RmUD_*6.29 //
     kṛtvā ciraṃ tatra yuddham aindreṇāstreṇa vai ruṣā /
     śiraś ciccheda saumitrir daśānanasutasya hi // RmUD_*6.30 //
     sa sutasya vadhaṃ śrutvā rāvaṇaḥ sokakarśitaḥ /
     naṣṭadhairyo vihvalāṅgo vilalāpākulendriyaḥ // RmUD_*6.31 //
     nirarthakaṃ tu majjanma jalpitaṃ ca nirarthakam /
     yenāham adya paśyāmi hatam indrajitaṃ raṇe // RmUD_*6.32 //
     kva gato 'si hataḥ śūra mānuṣeṇa padātinā /
     rājyād bhraṣṭena dīnena tyaktvā māṃ putra jīvitam // RmUD_*6.33 //
     indraṃ jitvā tu taṃ baddhvā laṅkām ānīya vai balāt /
     akaros tvaṃ pratāpena kārāgṛhanivāsinam // RmUD_*6.34 //
     mocayām āsa brahmā tvāṃ sāntvayitvāmarādhipam /
     tādṛk tvaṃ kutra māṃ tyaktvā gato 'dya sudurāsadaḥ // RmUD_*6.35 //
     kiṃ kariṣyāmy aham putra kva gacchāmi vadādhunā /
     naya māṃ yatra gantāsi tatra te na vilambanam // RmUD_*6.36 //
     lokeṣu tvatsamo nāsti tādṛśasya pitāsmy aham /
     ityāśayā sthitaṃ putra garvitena mayātra hi // RmUD_*6.37 //
     dhūmrākṣo vajradaṃṣṭraś ca kumbhakarṇaḥ pratāpavān /
     rākṣasā nihatāḥ sarve prahastapramukhā api // RmUD_*6.38 //
     anādṛtya tu tān sarvān rākṣasān prahṛtān api /
     avaṣṭabhya balaṃ putra sukhenāvasthitaṃ tava // RmUD_*6.39 //
     ity evaṃ bahudhā tatra vilapya sa tu rāvaṇaḥ /
     antarniyamya duḥkhāni kopaṃ cakre sudāruṇam // RmUD_*6.40 //
     rathaṃ sūta mamāgre tvaṃ kṣipraṃ kuru jayaiṣiṇaḥ /
     rāmaṃ salakṣmaṇaṃ hantuṃ nirgamiṣyāmy ahaṃ gṛhāt // RmUD_*6.41 //
     ity uktvā ratham āruhya śīghraṃ sārathivāhitam /
     rāmeṇa saha saṃgamya yuddhaṃ cakre sudāruṇam // RmUD_*6.42 //
     tato mātalinānītaṃ ratham aindraṃ samāruhan /
     rarāja rāmo dharmātmā hy udayastho yathā raviḥ // RmUD_*6.43 //
     cakāra yuddham tumulaṃ devavṛnde ca paśyati /
     sītāharaṇajāt kopād rāmo dharmabhṛtāṃ varaḥ // RmUD_*6.44 //
     athāgastyasya vacanād rāvaṇaṃ lokakaṇṭakam /
     jaghāna rāmo lakṣmīvān brāhmeṇāstreṇa taṃ raṇe // RmUD_*6.45 //
     mandodarī vadhaṃ śrutvā bhartuḥ priyatarasya sā /
     vilalāpa raṇaṃ gatvā kurarīva bhṛśāturā // RmUD_*6.46 //
     vibhīṣaṇo 'tha rāmeṇa saṃdiṣṭaḥ saha rākṣasaiḥ /
     cakāra dahanaṃ tasya rāvaṇasya gatāyuṣaḥ // RmUD_*6.47 //
     athāgnivacanāt sītāṃ rāmo vīkṣya sunirmalām /
     saṃdiṣṭo devavṛndaiś ca jagrāha pitṛsaṃnidhau // RmUD_*6.48 //
     tavaiva yuktaṃ karmaitat sarvalokabhayaṅkaram /
     tad vaidehyāḥ kṛte rāma sā tu lakṣmīr bhavān svabhūḥ // RmUD_*6.49 //
     ity evaṃ devasaṃghaiś ca munibhiś cābhipūjitaḥ /
     lakṣmaṇaś ca tutoṣātha rāmo viśvāsam āyayau // RmUD_*6.50 //
     vibhīṣaṇasya dharmātmā satyasaṃdha udāradhīḥ /
     kārayām āsa lakṣmīvān anujenābhiṣecanam // RmUD_*6.51 //
     tataḥ puṣpakam āruhya saha mitrair jagatpatiḥ /
     bhāryānujābhyāṃ sahitaḥ kiṣkindhāṃ prāpa rāghavaḥ // RmUD_*6.52 //
     kiṣkindhānilayāḥ sarvāḥ kapīnāṃ yoṣitaḥ priyāḥ /
     sītākutūhalāt puṣpaṃ vimānaṃ tāḥ samāruhan // RmUD_*6.53 //
     atha dāśarathiḥ śrīmān bharataṃ draṣṭum icchayā /
     bharadvājāśramaṃ prāptas tatra tena nivāritaḥ // RmUD_*6.54 //
     bharatasyāntikaṃ rāmaḥ preṣayām āsa mārutim /
     rāmasyādarśanād vahnipraveśaṃ kāṅkṣato bhṛśaṃ // RmUD_*6.55 //
     tatra tena munīndreṇa sānujaḥ sasuhṛdgaṇaḥ /
     saṃtoṣavivaśenātha rāmo 'pi vidhipūjitaḥ // RmUD_*6.56 //
     rāmo 'tha saha saṃgamya bharatenārighātinā /
     ayodhyāṃ prāviśat tūrṇaṃ mātṛbhiś cābhinanditaḥ // RmUD_*6.57 //
     athāyodhyānivāsās te janāḥ sarve 'pi toṣitāḥ /
     abhigamyābruvan rāmaṃ dhanyā vayam iti drutam // RmUD_*6.58 //
     cātakās tu ghanān dṛṣṭvā mayūrāś ca yathā śiśūn /
     āsādya mātaras toṣaṃ tathā prāpur janā bhuvi // RmUD_*6.59 //
     athābhiṣekaṃ rāmasya vasiṣṭhādyā mudānvitāḥ /
     sahitā mantribhiś cakrur vasavo vāsavaṃ yathā // RmUD_*6.60 //
     abhiṣekotsave sarve sugrīvādyāḥ kapīśvarāḥ /
     yathārhaṃ pūjitāś cāsan sraggandhāmbarabhūṣaṇaiḥ // RmUD_*6.61 //
     viśiṣya muktāhāreṇa sītayā hanumān mudam /
     pūjitaś ca tathā lebhe yathā sītāvalokane // RmUD_*6.62 //
     sarvāsāṃ vānarīṇāṃ ca kausalyā putravatsalā /
     bhūṣaṇair bhūṣayām āsa vastracandanakuṅkumaiḥ // RmUD_*6.63 //
     rāmājñayātha sarve 'pi sugrīvādiplavaṅgamāḥ /
     kiṣkindhāṃ lebhire kṛcchrāc chrīrāmavirahāturāḥ // RmUD_*6.64 //
     atibhakto dīrghajīvī laṅkāsamarasādhakaḥ /
     anujñātaḥ sa rāmeṇa laṅkāṃ prāyād vibhīṣaṇaḥ // RmUD_*6.65 //
     pituḥ siṃhāsanaṃ prāpya bhrātṛbhiḥ sahito 'naghaḥ /
     virarāja tathā rāmo yathā viṣṇus triviṣṭape // RmUD_*6.66 //
     lakṣmaṇānumate rāmo yauvarājyaṃ tu dattavān /
     bharatāyāprameyāya prāṇāt priyatarāya saḥ // RmUD_*6.67 //
     catvāras te mahātmānaḥ sabhāryā raghusattamāḥ /
     khe satāro yathā candras tathā rejuḥ svapattane // RmUD_*6.68 //
     iti śrīrāmodante yuddhakāṇḍaḥ samāptaḥ || RmUD_*6.c ||

_________________________________________________________________


     atha uttarakāṇḍaḥ || RmUD_*7.a ||
rājā paryagrahīd eva bhāryāṃ rāvaṇadūṣitām /
ity ajñajanavādena rāmas tatyāja maithilīm // RmUD_145*7.1 //
tad viditvātha vālmīkir ānīyaināṃ nijāśramam /
antarvatnīṃ samāśvāsya tatraivāvāsayat sukham // RmUD_146*7.2 //
ṛṣibhiḥ prārthitasyātha rāghavasya niyogataḥ /
śatrughno lavaṇaṃ yuddhe nihatyainān apālayat // RmUD_147*7.3 //
tapasyantaṃ tataḥ śūdraṃ śambūkākhyaṃ raghūttamaḥ /
hatvā viprasya kasyāpi mṛtaṃ putram ajīvayat // RmUD_148 //
rāme hemamayīṃ patnīṃ kṛtvā yajñaṃ vitanvati /
ānīya sasutāṃ sītāṃ tasmai prācetaso dadau // RmUD_149*7.4 //
śaṅkyamānā punaś caivaṃ rāmeṇa janakātmajā /
bhūmyā prārthitayā dattaṃ vivaraṃ praviveśa sā // RmUD_150*7.5 //
lakṣmaṇaḥ sabhayabhraṃśād rāmeṇa samupekṣitaḥ /
mānuṣaṃ deham utsṛjya svakaṃ rūpaṃ samāviśat // RmUD_151 //
atha rāmasya nirdeśāt pauraiḥ saha vanaukasaḥ /
nimajjya sarayūtīrthe dehaṃ tyaktvā divaṃ yayuḥ // RmUD_152*7.6 //
tato bharataśatrughnau nijaṃ rūpam avāpatuḥ /
rāmo 'pi mānuṣaṃ dehaṃ tyaktvā dhāmāviśat svakam // RmUD_153*7.7 //
śrīrāmodantam ākhyātam idaṃ mandadhiyā mayā /
samīkṣya nipuṇaiḥ sadbhiḥ saṃśodhya parigṛhyatām // RmUD_154*7.8 //
yeṣāṃ prasādād rāmasya caritaṃ kīrtitaṃ mayā /
tān gurūn sarvadā naumi nārāyaṇaparāyaṇān // RmUD_155 //
yas tu dāśarathir bhūtvā raṇe hatvā ca rāvaṇam /
rarakṣa lokān vaikuṇṭhaḥ sa māṃ rakṣatu cinmayaḥ // RmUD_156*7.9 //
     iti śrīrāmodante uttarakāṇḍaḥ samāptaḥ || RmUD_*7.c ||

śrīrāmodantaṃ samāptam |