Ramodanta


Input by Christophe Vielle



PADA INDEX


STRUCTURE OF REFERENCES
RmUD_nn*n.nn = Rāmodanta_verse-number of Thrissur-ed.*kāṇḍa.verse of Palghat ed.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akaros tvaṃ pratāpena RmUD_*6.34c
akārayat pitā teṣāṃ RmUD_27*1.27c
akṣādīni ca rakṣāṃsi RmUD_119*5.11c
agastyasyāśramaṃ prāpya RmUD_63*3.3c
agnipraveśasaṃśuddhāṃ RmUD_138c
aṅgadādyāḥ plavaṅgamāḥ RmUD_107*4.19b
ajas tasmai nyavedayat RmUD_15*1.15b
ajījanat tataḥ śakro RmUD_19*1.19a
ajījanad rāmacandraṃ RmUD_26*1.26c
ajeyo bhavati dhruvam RmUD_*6.26d
atibhakto dīrghajīvī RmUD_*6.65a
atoṣayad raghuśreṣṭho RmUD_139c
atha jāmbavato vākyād RmUD_*6.13a
atha dāśarathiḥ śrīmān RmUD_*6.54a
atha rāmasya nirdeśāt RmUD_152*7.6a
atha rāmasya nirdeśāl RmUD_102*4.14a
athāgastyasya vacanād RmUD_*6.45a
athāgnivacanāt sītāṃ RmUD_*6.48a
athāgner utthitaḥ kaś cid RmUD_24*1.24a
athātikāyam āyāntaṃ RmUD_*6.11a
athābhiṣekaṃ rāmasya RmUD_*6.60a
athāyodhyānivāsās te RmUD_*6.58a
athārdayantau tat sainyaṃ RmUD_*6.16a
athāsaṃkhyaiḥ kapigaṇaiḥ RmUD_123*6.1a
adarśayad bhrātṛputraṃ RmUD_*6.29a
adṛṣṭvā tatra vaidehīṃ RmUD_83*3.23a
adhvaraṃ ca samārebhe RmUD_33*1.33c
anādṛtya tu tān sarvān RmUD_*6.39a
anujajñe mahīpatiḥ RmUD_44*2.4d
anujenābhiṣecanam RmUD_*6.51d
anujñātaḥ sa rāmeṇa RmUD_*6.65c
anujñāpya gurūn sarvān RmUD_45*2.5c
antarniyamya duḥkhāni RmUD_*6.40c
antarvatnīṃ samāśvāsya RmUD_146*7.2c
anvagacchan mṛgaṃ tūrṇaṃ RmUD_75*3.15c
apaśyaṃs tatra vaidehīṃ RmUD_112*5.4a
abhigamyābruvan rāmaṃ RmUD_*6.58c
abhivandyātha sakalān RmUD_109*5.1a
abhiṣekāya rāmasya RmUD_42*2.2c
abhiṣekotsave sarve RmUD_*6.61a
abhyaṣiñcad yathāvidhi RmUD_143d
amarān pavanātmajaḥ RmUD_109*5.1b
amātyaiś codyamāno 'pi RmUD_55*2.15a
amībhir akhilaiḥ sākaṃ RmUD_21*1.21c
amohayad vānarāṃś ca RmUD_132c
ayodhyām avasad rāmaḥ RmUD_144c
ayodhyāṃ tu tato gatvā RmUD_51*2.11a
ayodhyāṃ praty asau gacchan RmUD_141a
ayodhyāṃ prāpa rāghavaḥ RmUD_39*1.39d
ayodhyāṃ prāviśat tūrṇaṃ RmUD_*6.57c
ayodhyāṃ prāviśad rāmaḥ RmUD_142c
ayomukhīṃ cakārāśu RmUD_85*3.25c
ardayantaṃ mahākāyaṃ RmUD_*6.11c
alaṃ bhayenātmayone RmUD_16*1.16a
avadhyatvaṃ tathānujaḥ RmUD_4*1.4b
avaṣṭabhya balaṃ putra RmUD_*6.39c
avasac ca cirāya saḥ RmUD_11*1.11d
aśokavanikāmadhye RmUD_81*3.21a
aśokavanikāṃ gatvā RmUD_112*5.4c
astrāṇi ca samagrāṇi RmUD_31*1.31c
asmād āśritavatsalāt RmUD_3*1.3d
ahalyāśāpanirmokṣaṃ RmUD_35*1.35c
ahaṃ tvadvaśagā na syām RmUD_115*5.7a
ahaṃ dāśarathir bhūtvā RmUD_16*1.16c
āgacchann anujeritām RmUD_82*3.22b
ātmajenānvito yuddhe RmUD_10*1.10c
ātmano 'bhibhavaṃ paścāt RmUD_85*3.25a
ātmāṃśaiś ca surāḥ sarve RmUD_17*1.17a
ānayat plavagaiḥ sārdhaṃ RmUD_102*4.14c
ānāyya mithilādhipaḥ RmUD_37*1.37b
ānīya putrakāmeṣṭim RmUD_23*1.23c
ānīya sasutāṃ sītāṃ RmUD_149*7.4c
ānīyaināṃ nijāśramam RmUD_146*7.2b
ānīyauṣadhiparvatam RmUD_133b
ānetuṃ nāgaraiḥ saha RmUD_55*2.15d
āmantrya savibhīṣaṇaḥ RmUD_*6.28b
āyāntaṃ roṣabhīṣaṇam RmUD_39*1.39b
ārurohānilātmajaḥ RmUD_108*4.20d
ārebhe sapurohitaḥ RmUD_23*1.23d
āvirbhūyātha daityāriḥ RmUD_14*1.14a
āśāsu catasṛṣv api RmUD_103*4.15d
āśrame tasya rāghavaḥ RmUD_60*2.20b
āśvāsya sa viniryayau RmUD_118*5.10d
āsādya mātaras toṣaṃ RmUD_*6.59c
āsīd asyānujau cāstāṃ RmUD_2*1.2c
āsīd daśaratho nāma RmUD_22*1.22a
āste sma mārutis tatra RmUD_113*5.5c
āhlādayañ jagat sarvaṃ RmUD_144a
ity ajñajanavādena RmUD_145*7.1c
ity anyena ca saṃśrutam RmUD_91*4.3d
ityāśayā sthitaṃ putra RmUD_*6.37c
ity uktvādān nṛpāya saḥ RmUD_24*1.24d
ity uktvā pāduke dattvā RmUD_57*2.17c
ity uktvā ratham āruhya RmUD_*6.42a
ity evaṃ devasaṃghaiś ca RmUD_*6.50a
ity evaṃ bahudhā tatra RmUD_*6.40a
ity eṣā taṃ nirākarot RmUD_115*5.7b
idaṃ mandadhiyā mayā RmUD_154*7.8b
indrajit punar apy ājau RmUD_132a
indrajit samitiñjayaḥ RmUD_*6.19b
indrajid yatra vartate RmUD_*6.28d
indraṃ jitvā tu taṃ baddhvā RmUD_*6.34a
uktvā rāmasya vṛttāntaṃ RmUD_116*5.8c
udayastho yathā raviḥ RmUD_*6.43d
upagamyābravīd rāmaṃ RmUD_*6.22a
upagamyocire sarvaṃ RmUD_12*1.12c
uvāca rāmaḥ saumitriṃ RmUD_*6.27a
uvāsa caturo māsān RmUD_101*4.13c
uṣitvā tu niśām ekām RmUD_60*2.20a
ṛṣibhiḥ prārthitasyātha RmUD_147*7.3a
ṛṣyaśṛṅgaṃ sa bhūpatiḥ RmUD_23*1.23b
etat prāśaya patnīs tvam RmUD_24*1.24c
etad ākarṇya vaidehyā RmUD_77*3.17a
etasminn antare gehaṃ RmUD_41*2.1a
enaṃ ramo 'rimardanaḥ RmUD_124*6.2d
evam anye ca vibudhāḥ RmUD_20*1.20c
evam uktvā vidhātāraṃ RmUD_18*1.18a
aindraṃ tūṇīyugaṃ tathā RmUD_64*3.4b
aindreṇāstreṇa rāmo 'pi RmUD_*6.9c
aindreṇāstreṇa vai ruṣā RmUD_*6.30b
kapīn ajanayan bahūn RmUD_20*1.20d
kapīnāṃ yoṣitaḥ priyāḥ RmUD_*6.53b
kare jagrāha so 'pi tam RmUD_117*5.9d
kartuṃ rāvaṇanigrahe RmUD_17*1.17d
kāmamanyuparītātmā RmUD_115*5.7c
kāmārtā kāmasaṃnibham RmUD_68*3.8b
kārayām āsa lakṣmīvān RmUD_*6.51c
kārayitvā tena gatvā RmUD_125*6.3c
kārāgṛhanivāsinam RmUD_*6.34d
kāṃ cid ārtāṃ dadarśa saḥ RmUD_112*5.4d
kim artham āgato 'si tvaṃ RmUD_14*1.14c
kiṣkindhānilayāḥ sarvāḥ RmUD_*6.53a
kiṣkindhām adhyuvāsa ca RmUD_21*1.21d
kiṣkindhāṃ prāpa rāghavaḥ RmUD_*6.52d
kiṣkindhāṃ prāpya sugrīvas RmUD_95*4.7a
kiṣkindhāṃ lebhire kṛcchrāc RmUD_*6.64c
kiṃ kariṣyāmy aham putra RmUD_*6.36a
kumbhakarṇavibhīṣaṇau RmUD_2*1.2d
kumbhakarṇaṃ prabodhyāśu RmUD_130*6.8c
kumbhakarṇaḥ pratāpavān RmUD_*6.38b
kumbhakarṇo 'vṛṇīta ca RmUD_4*1.4d
kumbhaṃ rāmo 'vadhīd bāṇair RmUD_*6.16c
kurarīva bhṛśāturā RmUD_*6.46d
kurvatīṃ pathi lakṣmaṇaḥ RmUD_85*3.25b
kurvāṇaś ceṣṭitaiḥ svakaiḥ RmUD_40*1.40b
kṛcchreṇa nṛpatis tasya RmUD_30*1.30c
kṛtacihnas tu rāmeṇa RmUD_97*4.9a
kṛtaṃ tenādhunā kila RmUD_*6.25d
kṛte home tatra ripur RmUD_*6.26c
kṛtodvāhaḥ sahānujaḥ RmUD_38*1.38b
kṛttaśravaṇanāsikā RmUD_69*3.9b
kṛttaśravaṇanāsikām RmUD_85*3.25d
kṛtvā ciraṃ tatra yuddham RmUD_*6.30a
kṛtvā yajñaṃ vitanvati RmUD_149*7.4b
kṛtvā yuddhaṃ sudāruṇaṃ RmUD_136b
kṛtvā rāmo vibhīṣaṇam RmUD_138b
kṛtvā saṃprāpa maithilam RmUD_35*1.35d
kaikeyī tu mahīpālaṃ RmUD_43*2.3a
kaikeyī bharataṃ tathā RmUD_26*1.26d
kopayan vānarādhipam RmUD_95*4.7d
kopaṃ cakre sudāruṇam RmUD_*6.40d
kauśikasya kare dadau RmUD_30*1.30d
kauśikaḥ saharāghavaḥ RmUD_33*1.33b
kauśikena tato rāmo RmUD_35*1.35a
kauśikena pracoditaḥ RmUD_32*1.32b
kauśikena pracoditaḥ RmUD_36*1.36b
kausalyā putravatsalā RmUD_*6.63b
kva gacchāmi vadādhunā RmUD_*6.36b
kva gato 'si hataḥ śūra RmUD_*6.33a
kṣiptvā mārīcam arṇave RmUD_34*1.34b
kṣipraṃ kuru jayaiṣiṇaḥ RmUD_*6.41b
kharaṃ sahānugaṃ saṃkhye RmUD_71*3.11c
kharāyaitan nyavedayat RmUD_69*3.9d
khe satāro yathā candras RmUD_*6.68c
gaganena mudānvitaḥ RmUD_78*3.18d
gaṅgākūle 'tha rāghavaḥ RmUD_48*2.8b
gaccha devagaṇaiḥ saha RmUD_16*1.16b
gacchan sahānujo rāmaḥ RmUD_32*1.32a
gaccheti śīghraṃ suhṛdā RmUD_*6.27c
gato 'dya sudurāsadaḥ RmUD_*6.35d
gatvā cauṣadhiparvatam RmUD_*6.13b
gatvātriṃ samavandata RmUD_59*2.19b
gatvā sītāṃ vicinvantaḥ RmUD_105*4.17c
garvitena mayātra hi RmUD_*6.37d
guhena satkṛtas tatra RmUD_48*2.8c
guhenānītayā nāvā RmUD_49*2.9c
gṛhītau tau kabandhena RmUD_86*3.26a
gṛhītvā pāduke tasmād RmUD_58*2.18a
gṛhītvā pāyasaṃ carum RmUD_24*1.24b
gṛhītvā punar āgataḥ RmUD_*6.14b
gṛhītvā rāvaṇaḥ sītāṃ RmUD_80*3.20c
cakāra dahanaṃ tasya RmUD_*6.47c
cakāra yuddham tumulaṃ RmUD_*6.44a
cakārāśritavatsalaḥ RmUD_100*4.12d
cakruḥ prāyopaveśanam RmUD_106*4.18b
cakre tasyodakakriyām RmUD_84*3.24d
caturdaśa samā nītvā RmUD_57*2.17a
catvāras te mahātmānaḥ RmUD_*6.68a
caritaṃ kīrtitaṃ mayā RmUD_155b
cātakās tu ghanān dṛṣṭvā RmUD_*6.59a
citrakūṭe 'vasat sukham RmUD_50*2.10d
cūḍāmaṇiṃ dadau tasya RmUD_117*5.9c
chittvainam candrahāsena RmUD_80*3.20a
chinnapakṣaṃ dadarśa saḥ RmUD_83*3.23d
chrīrāmavirahāturāḥ RmUD_*6.64d
jagannāyaka he prabho RmUD_*6.24b
jagarjātīva saṃhṛṣṭaḥ RmUD_95*4.7c
jagrāha pitṛsaṃnidhau RmUD_*6.48d
jaghāna rāmo lakṣmīvān RmUD_*6.45c
jaghāna sītāṃ khaḍgena RmUD_*6.20c
jaghānālaghuvikramaḥ RmUD_71*3.11d
jaghānāśu sa rāghavaḥ RmUD_131d
jaghānāstreṇa rāghavaḥ RmUD_*6.17d
jaghnur bhīmaparākramāḥ RmUD_128*6.6d
janakenārcito rāmaḥ RmUD_36*1.36a
janakenoru mānitaḥ RmUD_38*1.38d
janāḥ sarve 'pi toṣitāḥ RmUD_*6.58b
jalpitaṃ ca nirarthakam RmUD_*6.32b
jahāra ca vilāsinīḥ RmUD_9*1.9d
jātakarmādikaṃ dvijaiḥ RmUD_27*1.27d
jāmbavantaṃ ca padmajaḥ RmUD_20*1.20b
jāyeran mama sāhāyyaṃ RmUD_17*1.17c
jīvayitvā plavaṅgamān RmUD_139b
jñātvā rāvaṇimānasam RmUD_*6.24d
tac chrutvā rāvaṇaḥ kruddho RmUD_135a
tac chrutvā rāvaṇaḥ sītāṃ RmUD_73*3.13a
tac chrutvovāca dhātāraṃ RmUD_15*1.15c
tatas tasminn avasare RmUD_12*1.12a
tatas tu yācitau tena RmUD_86*3.26c
tataḥ kadā cid āgatya RmUD_29*1.29a
tataḥ kharātmajaṃ tena RmUD_*6.17a
tataḥ pañcavaṭīṃ prāpya RmUD_66*3.6a
tataḥ puṣpakam āruhya RmUD_140a
tataḥ puṣpakam āruhya RmUD_*6.52a
tataḥ prakṛtibhiḥ sākaṃ RmUD_42*2.2a
tataḥ prāpur udanvantam RmUD_107*4.19a
tataḥ prīto raghuśreṣṭhaḥ RmUD_88*3.28a
tataḥ śakrajitā yuddhe RmUD_120*5.12a
tataḥ śūrpaṇakhā gatvā RmUD_72*3.12a
tataḥ sa gacchan kākutsthaḥ RmUD_65*3.5a
tataḥ sarvajanānandaṃ RmUD_40*1.40a
tataḥ saṃtaptahṛdayo RmUD_*6.18a
tataḥ siddhāśramaṃ prāpya RmUD_33*1.33a
tataḥ sumantravacanād RmUD_23*1.23a
tato guruniyogena RmUD_38*1.38a
tato jaṭāyur ālokya RmUD_79*3.19a
tato daśarathaṃ dūtair RmUD_37*1.37a
tato daśānanāt pīḍām RmUD_15*1.15a
tato nikumbhilāṃ gatvā RmUD_134a
tato bharataśatrughnau RmUD_153*7.7a
tato mātalinānītaṃ RmUD_*6.43a
tato mālyavataḥ pṛṣṭhe RmUD_101*4.13a
tato rāghavanirdiṣṭā RmUD_126*6.4a
tato rāmasamanvitaḥ RmUD_95*4.7b
tato rāmasya vṛttāntaṃ RmUD_90*4.2a
tato rāvaṇasaṃdiṣṭaḥ RmUD_*6.12a
tato rāvaṇasaṃdiṣṭau RmUD_*6.10a
tato lakṣmaṇaśatrughnau RmUD_27*1.27a
tato vavṛdhire 'nyonyaṃ RmUD_28*1.28a
tato vānarasaṃghānāṃ RmUD_21*1.21a
tato vānarasaṃghāṃś ca RmUD_*6.9a
tato hanumataḥ pāṇau RmUD_104*4.16a
tato hanūmatpramukhā RmUD_105*4.17a
tat kṣaṇaṃ dundubheḥ kāyaṃ RmUD_93*4.5a
tat kṣaṇaṃ lakṣmaṇe sītāṃ RmUD_71*3.11a
tatpatnī tu tadā sītāṃ RmUD_59*2.19c
tatpalāśaiḥ susaṃvṛtaḥ RmUD_113*5.5b
tatra tena nivāritaḥ RmUD_*6.54d
tatra tena munīndreṇa RmUD_*6.56a
tatra te na vilambanam RmUD_*6.36d
tatra lakṣmaṇanirmitām RmUD_66*3.6b
tatra setuṃ nalena saḥ RmUD_125*6.3b
tatrābhyetyaikadā rāmaṃ RmUD_67*3.7a
tatraivāntardadhe prabhuḥ RmUD_5*1.5d
tatraivāntardadhe prabhuḥ RmUD_18*1.18b
tatraivāvāsayat sukham RmUD_146*7.2d
tat samādāya vaidehī RmUD_117*5.9a
tatsthāne 'sthāpayac ca tam RmUD_133d
tathā prāpur janā bhuvi RmUD_*6.59d
tathā rāghavalakṣmaṇau RmUD_128*6.6b
tathā rejuḥ svapattane RmUD_*6.68d
tad antare samāsādya RmUD_78*3.18a
tad ākarṇya kharaḥ kruddho RmUD_70*3.10a
tad ākarṇya dhanurbhaṅgam RmUD_39*1.39a
tad ākarṇya sumantroktaṃ RmUD_52*2.12a
tad ākarṇya suraiḥ sākaṃ RmUD_13*1.13a
tadā jāmbavaduktibhiḥ RmUD_108*4.20b
tadā vibhīṣaṇo bhrātrā RmUD_124*6.2a
tadā śakrādayo devā RmUD_137a
tadīyataruratnāni RmUD_11*1.11a
tadaiva gatvā hanumān RmUD_133a
tad gṛhītvā tadaivāsau RmUD_25*1.25a
tad gṛhītvā sa niryayau RmUD_104*4.16d
taddehaṃ dehatuś ca tau RmUD_86*3.26d
tadrakṣāṃ devatāḥ prārthya RmUD_77*3.17c
tad viditvātha vālmīkir RmUD_146*7.2a
tad vaidehyāḥ kṛte rāma RmUD_*6.49c
tannirastā lakṣmaṇaṃ ca RmUD_67*3.7c
tapasyantaṃ tataḥ śūdraṃ RmUD_148a
tayābhipūjitaḥ paścāt RmUD_88*3.28c
tayoḥ pāvakasaṃnidhau RmUD_90*4.2d
tavaiva yuktaṃ karmaitat RmUD_*6.49a
tasthau rāmas tirohitaḥ RmUD_97*4.9d
tasmād gatvā sutīkṣṇaṃ ca RmUD_63*3.3a
tasmai prācetaso dadau RmUD_149*7.4d
tasyām utpādayām āsa RmUD_8*1.8c
tasyā varadvayaṃ kṛcchram RmUD_44*2.4c
taṃ natvā tena satkṛtaḥ RmUD_50*2.10b
taṃ nanāma raghūttamaḥ RmUD_63*3.3d
taṃ rāmaḥ pratyayāpayat RmUD_57*2.17d
taṃ vilaṅghayituṃ teṣāṃ RmUD_107*4.19c
tāṭakām avadhīd dhīmāṃl RmUD_32*1.32c
tādṛk tvaṃ kutra māṃ tyaktvā RmUD_*6.35c
tādṛśasya pitāsmy aham RmUD_*6.37b
tān gurūn sarvadā naumi RmUD_155c
tān sarvān bodhayitvāśu RmUD_133c
tābhyām upadideśa saḥ RmUD_31*1.31d
tām adhyuvāsa kākutsthaḥ RmUD_40*1.40c
tārayābhihitaṃ hitam RmUD_98*4.10b
tāś ca tatprāśanād eva RmUD_25*1.25c
tāsāṃ gandhena vai sarvān RmUD_*6.14c
tāsu lebhe na saṃtatim RmUD_22*1.22d
tāṃ praviśyānilātmajaḥ RmUD_111*5.3b
tīraṃ prāpa mahodadheḥ RmUD_123*6.1d
tuṇḍapakṣanakhair bhṛśam RmUD_79*3.19d
tuṣṭāva ca hṛṣīkeśaṃ RmUD_13*1.13c
te tu tīvreṇa tapasā RmUD_3*1.3a
te 'tra sampātinā proktāṃ RmUD_106*4.18c
tena tau samayojayat RmUD_89*4.1d
tenoktāṃ jānakīvārttāṃ RmUD_84*3.24a
tebhya etān varān dattvā RmUD_5*1.5c
tau gṛhītvā tato gacchan RmUD_31*1.31a
tyakto rāmam upāgamat RmUD_124*6.2b
tyaktvā dehaṃ divaṃ yayau RmUD_99*4.11d
tyaktvā dhāmāviśat svakam RmUD_153*7.7d
tyaktvā māṃ putra jīvitam RmUD_*6.33d
dagdhvā sahānujo rāmaś RmUD_84*3.24c
dagdhvā sāgaram uttīrya RmUD_121*5.13c
dattamārgaḥ samudreṇa RmUD_125*6.3a
dadau cūḍāmaṇiṃ ca tam RmUD_122*5.14d
dadau rāmo 'ṅgulīyakam RmUD_104*4.16b
darśayiṣyāmi vaidehīm RmUD_91*4.3c
daśānanasutasya hi RmUD_*6.30d
daśānanaṃ samāśritya RmUD_7*1.7c
durātmanā kṛtā māyā RmUD_*6.25a
duḥkhito hanumāṃs tatra RmUD_*6.21c
dūtair ānāyayan kṣipraṃ RmUD_53*2.13c
dūṣaṇatriśiromukhyair RmUD_70*3.10c
dūṣayan vaidikaṃ karma RmUD_10*1.10a
dṛṣṭvā kopaṃ cakāra saḥ RmUD_*6.13d
dṛṣṭvā taṃ nirgataṃ sītā RmUD_46*2.6a
dṛṣṭvā rāmaṃ ca mūrchitam RmUD_*6.23b
devavṛnde ca paśyati RmUD_*6.44b
devāntakanarāntakau RmUD_*6.10b
dehaṃ tyaktvā divaṃ yayuḥ RmUD_152*7.6d
dehaṃ tyaktvā divaṃ yayau RmUD_52*2.12d
dehaṃ saṃrakṣya bhūpateḥ RmUD_53*2.13b
dravantaṃ kānanāntare RmUD_75*3.15d
dvijān ardayati sma saḥ RmUD_10*1.10b
dhanyā vayam iti drutam RmUD_*6.58d
dharmātmā sa vibhīṣaṇaḥ RmUD_*6.29b
dhūmrākṣo vajradaṃṣṭraś ca RmUD_*6.38a
na kaś cid abhavat kṣamaḥ RmUD_107*4.19d
nagarān niryayau tūrṇam RmUD_*6.19a
nanāha nāgapāśena RmUD_129*6.7c
nandigrāmam upāgamat RmUD_141d
nandigrāme sthitas tābhyāṃ RmUD_58*2.18c
naya māṃ yatra gantāsi RmUD_*6.36c
naṣṭadhairyo vihvalāṅgo RmUD_*6.31c
nāgāris tau vyamocayat RmUD_129*6.7d
nārāyaṇaparāyaṇān RmUD_155d
nikumbhaṃ cātmajo raveḥ RmUD_*6.16d
nikumbhilāyāṃ homaṃ tu RmUD_*6.25c
nikumbhilāṃ prāpa tūrṇam RmUD_*6.28c
nijaghāna raṇe bhṛśam RmUD_*6.9d
nijaṃ rūpam avāpatuḥ RmUD_153*7.7b
nidrāṇaṃ niśi rāvaṇaṃ RmUD_111*5.3d
nidrāṇān niśi rāghavaḥ RmUD_47*2.7b
nidhāya raghunandanaḥ RmUD_71*3.11b
nimajjya sarayūtīrthe RmUD_152*7.6c
niyujya lakṣmaṇaṃ sītāṃ RmUD_75*3.15a
niyuyoja niśācarīḥ RmUD_81*3.21d
nirarthakaṃ tu majjanma RmUD_*6.32a
nirasya kupito bhrātrā RmUD_98*4.10c
nirgatān yudhi rākṣasān RmUD_127*6.5b
nirgate rāvaṇe sītāṃ RmUD_116*5.8a
nirgamiṣyāmy ahaṃ gṛhāt RmUD_*6.41d
nirdiṣṭo rāmalakṣmaṇau RmUD_89*4.1b
nirdevatvecchayā nidrāṃ RmUD_4*1.4c
niryayau ca vanāya saḥ RmUD_45*2.5d
niryayau rāghavas tūrṇaṃ RmUD_123*6.1c
niryayau vānaraiḥ sākaṃ RmUD_140c
niryāya śaravṛṣṭibhiḥ RmUD_135b
nivedayitvā sakalaṃ RmUD_122*5.14c
niveditam aśeṣaṃ ca RmUD_92*4.4c
niśām ekām uvāsa ca RmUD_48*2.8d
niṣiddhyendrajito homaṃ RmUD_134c
nihatau raṇamūrdhani RmUD_*6.10d
nihatya siṃhikāṃ nītyā RmUD_110*5.2c
nihatyainān apālayat RmUD_147*7.3d
nītimān so 'pi saṃcintya RmUD_119*5.11a
nīyamānaḥ sahānujaḥ RmUD_35*1.35b
nīyamānāṃ tu jānakīm RmUD_79*3.19b
nīlamukhyāḥ plavaṅgamāḥ RmUD_126*6.4b
nṛpād garbham adhārayan RmUD_25*1.25d
nedus te siṃhavikramāḥ RmUD_127*6.5d
naipuṇyam abhilebhire RmUD_28*1.28d
nyayuṅkta kumbhakarṇasya RmUD_*6.15c
nyayuṅkta sītām anveṣṭum RmUD_103*4.15c
nyavedayad rāvaṇāya RmUD_72*3.12c
patnīḥ prāśayad utsukaḥ RmUD_25*1.25b
padmayonis tu gīrvāṇaiḥ RmUD_18*1.18c
papraccha ca pitāmaham RmUD_14*1.14b
pampāṃ prāpa salakṣmaṇaḥ RmUD_88*3.28d
parijagrāha maithilīm RmUD_138d
pariṇīya daśānanaḥ RmUD_8*1.8b
parṇaśālām adhyuvāsa RmUD_66*3.6c
parṇaśālām upāgamat RmUD_82*3.22d
parvataṃ vindhyam āpnuvan RmUD_105*4.17d
paścāt tapantaṃ sugrīvaṃ RmUD_100*4.12a
pātayitvā ca bhūtale RmUD_80*3.20b
pādapaṃ kaṃ cid āruhya RmUD_113*5.5a
pādāṅguṣṭhena rāghavaḥ RmUD_93*4.5d
pāraṃ prāpa mahodadheḥ RmUD_110*5.2d
pitaraṃ kaikayīgirā RmUD_54*2.14b
pituḥ siṃhāsanaṃ prāpya RmUD_*6.66a
pīḍayantaṃ kapīn bāṇair RmUD_*6.17c
putrau hantuṃ ca rāghavau RmUD_*6.15d
punar ānāyya kiṅkaraiḥ RmUD_11*1.11b
punar eva sa vālinam RmUD_97*4.9b
punar aiṣyāmy ahaṃ purīm RmUD_57*2.17b
punaś ca darśitāṃs tena RmUD_94*4.6a
punaś ca dhikkṛtā tena RmUD_68*3.8c
pupluve ca gires tasmād RmUD_109*5.1c
purandaravareṇāśu RmUD_139a
purā viśravasaḥ putro RmUD_2*1.2a
purīṃ vīkṣya ruṣānvitaḥ RmUD_*6.15b
puraiva janayām āsa RmUD_20*1.20a
puṣpavṛṣṭim akurvata RmUD_137d
pūjitaś ca tathā lebhe RmUD_*6.62c
pūrṇe kāle 'tha kausalyā RmUD_26*1.26a
paurāś cānuyayur drutam RmUD_46*2.6d
pauraiḥ saha vanaukasaḥ RmUD_152*7.6b
paurṇamāsyāṃ śaśī yathā RmUD_144b
pracodayām āsa sutam RmUD_*6.18c
praṇamyānena pūjitaḥ RmUD_63*3.3b
pratāpaṃ raghunāthasya RmUD_120*5.12c
pratijajñe tadā rāmo RmUD_91*4.3a
pratijajñe rākṣasānāṃ RmUD_62*3.2c
pratyakṣīkṛtya vedhasam RmUD_3*1.3b
pradadau kumbhasaṃbhavaḥ RmUD_64*3.4d
pradadau cāṅgulīyakam RmUD_116*5.8d
prayayau bharataḥ prītaḥ RmUD_41*2.1c
prayayau rāghavāntikam RmUD_77*3.17d
pralapantīṃ sa mārutiḥ RmUD_116*5.8b
praveśaṃ kāṅkṣato bhṛśaṃ RmUD_*6.55d
prahastapramukhā api RmUD_*6.38d
prahastapramukhān hatvā RmUD_127*6.5c
prāṇāt priyatarāya saḥ RmUD_*6.67d
prādravad rāghavāntikam RmUD_96*4.8d
prāpya jñātvā tu vṛttāntaṃ RmUD_89*4.1c
prāpya dugdhodadhes taṭam RmUD_13*1.13b
prāviśan nijamandiram RmUD_80*3.20d
prāharad rāvaṇaṃ prāpya RmUD_79*3.19c
prītair bandhujanaiḥ saha RmUD_142d
preṣayām āsa mārutim RmUD_*6.55b
preṣayitvānilātmajam RmUD_141b
plavaṅgamān pīḍayitvā RmUD_135c
baddhaḥ pavananandanaḥ RmUD_120*5.12b
babhañja dhanur aiśvaram RmUD_36*1.36d
babhañjopavanaṃ ca tat RmUD_119*5.11b
balādhikyaṃ ca tasya tat RmUD_92*4.4d
balām atibalāṃ tathā RmUD_31*1.31b
bahudhā samayācata RmUD_114*5.6d
bahūni samare 'vadhīt RmUD_119*5.11d
bāṇena vālinaṃ rāmo RmUD_99*4.11a
bāṇenaikena ciccheda RmUD_94*4.6c
brahmadattavaraṃ ripum RmUD_136d
brahmāstreṇa ca tau baddhvā RmUD_*6.12c
brahmāstreṇa jaghānainaṃ RmUD_136c
brahmāstreṇāstrakovidaḥ RmUD_132d
brāhmaṃ cāstraṃ ca khaḍgaṃ ca RmUD_64*3.4c
brāhmeṇāstreṇa taṃ raṇe RmUD_*6.45d
bhakṣayantaṃ niśācaram RmUD_*6.9b
bhakṣayantaṃ plavaṅgamān RmUD_131b
bharatas tu mṛtaṃ śrutvā RmUD_54*2.14a
bharatasya mataṃ jñātvā RmUD_141c
bharatasyāntikaṃ rāmaḥ RmUD_*6.55a
bharataṃ draṣṭum icchayā RmUD_*6.54b
bharataṃ mātulālayāt RmUD_53*2.13d
bharatāyāprameyāya RmUD_*6.67c
bharatenārighātinā RmUD_*6.57b
bharato dīnamānasaḥ RmUD_58*2.18b
bharadvājamuniṃ prāpya RmUD_50*2.10a
bharadvājāśramaṃ prāptas RmUD_*6.54c
bhartāraṃ samayācata RmUD_74*3.14d
bhartuḥ priyatarasya sā RmUD_*6.46b
bhāryānujābhyāṃ sahitaḥ RmUD_*6.52c
bhāryā bhava mamety evaṃ RmUD_114*5.6c
bhāryās tisro 'pi labdhvāsau RmUD_22*1.22c
bhāryāṃ rāvaṇadūṣitām RmUD_145*7.1b
bhujau tasya nyakṛntatām RmUD_86*3.26b
bhūdharaṃ taṃ samutpaṭya RmUD_*6.14a
bhūmau vānararūpiṇaḥ RmUD_17*1.17b
bhūmyā prārthitayā dattaṃ RmUD_150*7.5c
bhūṣaṇair bhūṣayām āsa RmUD_*6.63c
bhūṣaṇaiḥ svair abhūṣayat RmUD_59*2.19d
bhrātṛbhiḥ saha saṃgamya RmUD_142a
bhrātṛbhiḥ sahito 'naghaḥ RmUD_*6.66b
bhrātṛvairasya kāraṇam RmUD_92*4.4b
mantrayitvā sa bhūpatiḥ RmUD_42*2.2b
mantriṇas tu vasiṣṭhoktyā RmUD_53*2.13a
mantrisāmantasaṃnidhau RmUD_143b
mantharādūṣitāśayā RmUD_43*2.3b
mandodarī vadhaṃ śrutvā RmUD_*6.46a
mandodarīṃ mayasutāṃ RmUD_8*1.8a
mayā saha samantriṇā RmUD_*6.26b
mayūrāś ca yathā śiśūn RmUD_*6.59b
mātulasya yudhājitaḥ RmUD_41*2.1b
mātṛbhiś cābhinanditaḥ RmUD_*6.57d
mānuṣaṃ deham utsṛjya RmUD_151c
mānuṣeṇa padātinā RmUD_*6.33b
māyāsītāṃ vinikṣipya RmUD_*6.19c
mārīcasyāśramaṃ prāpya RmUD_73*3.13c
mārutiś cauṣadhīs tatrā- RmUD_*6.13c
mā viṣādaṃ kṛthā devi RmUD_118*5.10a
mithyā viṣādaṃ saṃtyajya RmUD_*6.24a
munibhiś cābhipūjitaḥ RmUD_*6.50b
mṛtaṃ putram ajīvayat RmUD_148d
meghanādāhvayaṃ sutam RmUD_8*1.8d
maithilīṃ madanārditaḥ RmUD_114*5.6b
mocayām āsa brahmā tvāṃ RmUD_*6.35a
yajñaṃ cāpālayan muneḥ RmUD_34*1.34d
yatra ramo 'vrajal laghu RmUD_*6.21d
yathārhaṃ pūjitāś cāsan RmUD_*6.61c
yathāvidhi sahānujaḥ RmUD_54*2.14d
yathā viṣṇus triviṣṭape RmUD_*6.66d
yathā sītāvalokane RmUD_*6.62d
yayāce yajñarakṣārthaṃ RmUD_29*1.29c
yayāce rakṣituṃ rājyaṃ RmUD_56*2.16c
yayāce satyasaṃgaram RmUD_43*2.3d
yas tu dāśarathir bhūtvā RmUD_156*7.9a
yātudhānās tataḥ sarve RmUD_7*1.7a
yātudhānaiḥ samanvitaḥ RmUD_70*3.10d
yāhīty uktvā divaṃ yayau RmUD_87*3.27d
yuddhaṃ cakre sudāruṇam RmUD_*6.42d
yuddhaṃ tyaktvā tataḥ sarvair RmUD_*6.21a
yuddhe hantuṃ sa rāghavau RmUD_*6.18d
yenāham adya paśyāmi RmUD_*6.32c
yeṣāṃ prasādād rāmasya RmUD_155a
yauvarājyaṃ tu dattavān RmUD_*6.67b
rakṣituṃ raghunandanaḥ RmUD_75*3.15b
rakṣodīpitalāṅgūlaḥ RmUD_121*5.13a
rakṣobhiḥ saha niryāya RmUD_131a
raghūttamasyottamāṅge RmUD_137c
rajyāya bharatas tadā RmUD_55*2.15b
raṇaṃ cakre sudāruṇam RmUD_98*4.10d
raṇāyāhvayata kṣipraṃ RmUD_97*4.9c
raṇe jitvā dhanādhipam RmUD_6*1.6b
raṇe hatvā ca rāvaṇam RmUD_156*7.9b
ratham āruhya cāgamat RmUD_47*2.7d
ratham āruhya vāhinīm RmUD_*6.11b
ratham aindraṃ samāruhan RmUD_*6.43b
rathaṃ sūta mamāgre tvaṃ RmUD_*6.41a
rarakṣa ca vasuṃdharām RmUD_58*2.18d
rarakṣa lokān vaikuṇṭhaḥ RmUD_156*7.9c
rarāja rāmo dharmātmā hy RmUD_*6.43c
rasātalanivāsinaḥ RmUD_7*1.7b
rasāṃ rasātalaṃ caiva RmUD_9*1.9a
rākṣasāñ śarasaṃcayaiḥ RmUD_*6.29d
rākṣasānām adhipatiṃ RmUD_138a
rākṣasā nihatāḥ sarve RmUD_*6.38c
rākṣasān prahṛtān api RmUD_*6.39b
rākṣasān subahūn yuddhe RmUD_128*6.6c
rākṣasāś ca samāgaman RmUD_33*1.33d
rākṣasendrasutaṃ jahi RmUD_*6.27b
rākṣasendrasutena vai RmUD_*6.25b
rāghavas tasya nirdeśāc RmUD_50*2.10c
rāghavas tu gires tasmād RmUD_59*2.19a
rāghavas tu tato 'streṇa RmUD_34*1.34a
rāghavasya niyogataḥ RmUD_147*7.3b
rāghavasya viceṣṭitam RmUD_51*2.11d
rāghavaṃ hantum āyayau RmUD_70*3.10b
rāghavādīn ajīvayat RmUD_*6.14d
rāghavāyātmanā kṛtam RmUD_122*5.14b
rāghaveṇa parājitaḥ RmUD_130*6.8b
rāghavo niryayau tena RmUD_38*1.38c
rāghavo rāvaṇaṃ raṇe RmUD_118*5.10b
rājā duḥkhavimūḍhadhīḥ RmUD_52*2.12b
rājā paryagrahīd eva RmUD_145*7.1a
rājñe nyavedayat sarvaṃ RmUD_51*2.11c
rājyād bhraṣṭena dīnena RmUD_*6.33c
rājyāptyai bharatasya ca RmUD_44*2.4b
rāmam eva tato vavre RmUD_68*3.8a
rāma rāmeti vilapan RmUD_52*2.12c
rāmas tatyāja maithilīm RmUD_145*7.1d
rāmasyādarśanād vahni- RmUD_*6.55c
rāmaṃ cīrajaṭādharam RmUD_56*2.16b
rāmaṃ tadaiva kaikeyī RmUD_45*2.5a
rāmaṃ śaktidharopamam RmUD_29*1.29d
rāmaṃ salakṣmaṇaṃ hantuṃ RmUD_*6.41c
rāmaṃ sītopalabdhaye RmUD_87*3.27b
rāmaṃ hantuṃ nyayuṅkta ca RmUD_130*6.8d
rāmājñayātha sarve 'pi RmUD_*6.64a
rāmādibhyas tatsutebhyaḥ RmUD_37*1.37c
rāmāya vaiṣṇavaṃ cāpam RmUD_64*3.4a
rāmeṇa janakātmajā RmUD_150*7.5b
rāmeṇa yuyudhe bhṛśaṃ RmUD_135d
rāmeṇa samupekṣitaḥ RmUD_151b
rāmeṇa saha saṃgamya RmUD_*6.42c
rāme hemamayīṃ patnīṃ RmUD_149*7.4a
rāmo 'tha saha saṃgamya RmUD_*6.57a
rāmo dharmabhṛtāṃ varaḥ RmUD_*6.44d
rāmo 'pi mānuṣaṃ dehaṃ RmUD_153*7.7c
rāmo 'pi vidhipūjitaḥ RmUD_*6.56d
rāmo 'pi suciraṃ tena RmUD_136a
rāmo moham avāpa saḥ RmUD_*6.22d
rāmo rakṣo'dhipena ca RmUD_140d
rāmo lakṣmaṇasaṃyutaḥ RmUD_101*4.13b
rāmo viśvāsam āyayau RmUD_*6.50d
rāmo vīkṣya sunirmalām RmUD_*6.48b
rāvaṇas tu tato gatvā RmUD_6*1.6a
rāvaṇas tu tadābhyetya RmUD_114*5.6a
rāvaṇasya gatāyuṣaḥ RmUD_*6.47d
rāvaṇasya niyogena RmUD_127*6.5a
rāvaṇasya viceṣṭitam RmUD_12*1.12d
rāvaṇasyānujena saḥ RmUD_*6.27d
rāvaṇaṃ lokakaṇṭakam RmUD_*6.45b
rāvaṇaḥ kapibhir dagdhāṃ RmUD_*6.15a
rāvaṇaḥ sokakarśitaḥ RmUD_*6.31b
rāvaṇāya nyavedayat RmUD_120*5.12d
rāvaṇis tu tadābhyetya RmUD_129*6.7a
rāvaṇena pracoditam RmUD_*6.17b
rāvaṇo nāma rākṣasaḥ RmUD_2*1.2b
rāvaṇo 'pi tato yuddhe RmUD_130*6.8a
rāvaṇo 'pi tadā yayau RmUD_115*5.7d
rāvaṇo mānuṣād anyair RmUD_4*1.4a
rāvaṇo yatirūpadhṛt RmUD_78*3.18b
rāvaṇo yuddhadurmadam RmUD_*6.18b
rāvaṇo rakṣituṃ caināṃ RmUD_81*3.21c
rudan prāṇān samatyajat RmUD_76*3.16d
rurudhuḥ sarvato laṅkāṃ RmUD_126*6.4c
lakṣmaṇaś ca tutoṣātha RmUD_*6.50c
lakṣmaṇaś cānujagmatuḥ RmUD_46*2.6b
lakṣmaṇaś cāvadhīc charaiḥ RmUD_*6.11d
lakṣmaṇaś codito bhṛśam RmUD_77*3.17b
lakṣmaṇas tu tadā rāmam RmUD_*6.28a
lakṣmaṇaṃ preṣayādyaiva RmUD_*6.26a
lakṣmaṇaḥ sabhayabhraṃśād RmUD_151a
lakṣmaṇānumate rāmo RmUD_*6.67a
lakṣmaṇena tadā roṣāt RmUD_69*3.9a
lakṣmaṇena samanvitam RmUD_30*1.30b
lakṣmaṇo bhedayām āsa RmUD_*6.29c
lakṣmaṇo vānarādhipam RmUD_102*4.14b
laṅkādhidevatāṃ jitvā RmUD_111*5.3a
laṅkādhipatye 'bhyaṣiñcad RmUD_124*6.2c
laṅkāpurīṃ puṣpakaṃ ca RmUD_6*1.6c
laṅkām ānīya vai balāt RmUD_*6.34b
laṅkāyāṃ sukham āvasan RmUD_7*1.7d
laṅkāsamarasādhakaḥ RmUD_*6.65b
laṅkāṃ prāyād vibhīṣaṇaḥ RmUD_*6.65d
laṅkāṃ śokasamanvitā RmUD_72*3.12b
lokapīḍanatatparām RmUD_32*1.32d
lokān ākramayan sarvāñ RmUD_9*1.9c
lokeṣu tvatsamo nāsti RmUD_*6.37a
vacanāt tasya vānarān RmUD_103*4.15b
vañcayitvā tu tān paurān RmUD_47*2.7a
vadhaṃ munibhir arthitaḥ RmUD_62*3.2d
vanavāsāya cādiśat RmUD_45*2.5b
vanavāsāya rāmasya RmUD_44*2.4a
vanāyaiva yayau rāmam RmUD_55*2.15c
varadvayaṃ purā dattaṃ RmUD_43*2.3c
vavrire ca varān iṣṭān RmUD_3*1.3c
vavre śūrpaṇakhābhikā RmUD_67*3.7b
vavre sattvaguṇānvitaḥ RmUD_5*1.5b
vavre so' pi nirākarot RmUD_67*3.7d
vasavo vāsavaṃ yathā RmUD_*6.60d
vasiṣṭhavacanād rāmaṃ RmUD_30*1.30a
vasiṣṭhādyā mudānvitāḥ RmUD_*6.60b
vasiṣṭhādyair dvijaiḥ saha RmUD_56*2.16d
vasiṣṭho 'tha dvijaiḥ sākaṃ RmUD_143a
vastracandanakuṅkumaiḥ RmUD_*6.63d
vānarāṇām adhipatiṃ RmUD_100*4.12c
vānarā dakṣiṇāṃ diśam RmUD_105*4.17b
vānarān samupāgamat RmUD_121*5.13d
vānarāṃś cāvadhīc charaiḥ RmUD_*6.12d
vānareṣv api paśyatsu RmUD_*6.20a
vānaraiḥ sa parīvṛtaḥ RmUD_*6.21b
vārttām ākarṇya duḥkhārtaḥ RmUD_82*3.22c
vālinaṃ nāma vānaram RmUD_19*1.19b
vālī niṣkramya sugrīvaṃ RmUD_96*4.8a
vālī parivṛḍho 'bhavat RmUD_21*1.21b
vāsavaṃ cāpy apīḍayat RmUD_10*1.10d
vāhyamānaṃ sumantreṇa RmUD_47*2.7c
vicinvānas tatas tataḥ RmUD_112*5.4b
vicinvāno vanāntare RmUD_83*3.23b
vijitya bhārgavaṃ rāmam RmUD_39*1.39c
vijitya sa tu rāvaṇaḥ RmUD_9*1.9b
viddhvā bhūmau nyapātayat RmUD_99*4.11b
vidhātāraṃ divaukasaḥ RmUD_12*1.12b
vidhātā vividhaiḥ stavaiḥ RmUD_13*1.13d
vibhīṣaṇasya dharmātmā RmUD_*6.51a
vibhīṣaṇo 'tha rāmeṇa RmUD_*6.47a
vibhīṣaṇo 'tha saṃprāpya RmUD_*6.23a
vibhīṣaṇo viṣṇubhaktiṃ RmUD_5*1.5a
vimānaṃ tāḥ samāruhan RmUD_*6.53d
virarāja tathā rāmo RmUD_*6.66c
virādhaṃ vidhicoditam RmUD_61*3.1b
vilaṅghayitum arṇavam RmUD_109*5.1d
vilapya ca bhṛśaṃ punaḥ RmUD_117*5.9b
vilapya sa tu rāvaṇaḥ RmUD_*6.40b
vilalāpa raṇaṃ gatvā RmUD_*6.46c
vilalāpākulendriyaḥ RmUD_*6.31d
vivaraṃ praviveśa sā RmUD_150*7.5d
vividhair dhanasaṃcayaiḥ RmUD_139d
viveśa daṇḍakāraṇyaṃ RmUD_60*2.20c
vivyādha ca mṛgaṃ rāmaḥ RmUD_76*3.16a
viśiṣya muktāhāreṇa RmUD_*6.62a
viśvāmitro mahāmuniḥ RmUD_29*1.29b
viśvāsāya tu vaidehyās RmUD_104*4.16c
viṣaṇṇān vānarān vācā RmUD_*6.23c
vīkṣya tau balaśālinau RmUD_*6.16b
vṛkṣapāṣāṇapāṇayaḥ RmUD_126*6.4d
vṛttāntaṃ sarvam āditaḥ RmUD_72*3.12d
veṣaṃ saṃtyajya tāpasaṃ RmUD_142b
vaidehyāḥ pālanāyainaṃ RmUD_65*3.5c
vrajan vanena kākutstho RmUD_61*3.1a
śakrajid rāghavau raṇe RmUD_*6.12b
śaṅkyamānā punaś caivaṃ RmUD_150*7.5a
śatrughnena samanvitaḥ RmUD_41*2.1d
śatrughno lavaṇaṃ yuddhe RmUD_147*7.3c
śabaryāśramam abhyayāt RmUD_88*3.28b
śambūkākhyaṃ raghūttamaḥ RmUD_148b
śarabhaṅgāśramam prāpya RmUD_62*3.2a
śitena samitiñjayaḥ RmUD_*6.20d
śiraś ciccheda saumitrir RmUD_*6.30c
śīghraṃ sārathivāhitam RmUD_*6.42b
śṛṇu me 'bhihitaṃ vākyaṃ RmUD_*6.24c
śraddadhe pitṛvallabham RmUD_65*3.5d
śriṅgiberapuraṃ gatvā RmUD_48*2.8a
śrīpatiṃ praṇipatyāhaṃ RmUD_1*1.1a
śrīrāmodantam ākhyātam RmUD_154*7.8a
śrīrāmodantam ākhyāsye RmUD_1*1.1c
śrīvatsāṅkitavakṣasam RmUD_1*1.1b
śrīvālmīkiprakīrtitam RmUD_1*1.1d
śrutvā paścān mṛtaṃ ca tam RmUD_84*3.24b
śrutvā vṛttāntam akhilaṃ RmUD_*6.22c
sakalāsu ca vidyāsu RmUD_28*1.28c
sakhyaṃ ca kārayām āsa RmUD_90*4.2c
sa gatvā citrakūṭasthaṃ RmUD_56*2.16a
sa gatvā vānaraiḥ sākaṃ RmUD_122*5.14a
sajjanāmbhojabhāskaram RmUD_26*1.26b
sa tu divyākṛtir bhūtvā RmUD_87*3.27a
sa tu laṅkām aśeṣataḥ RmUD_121*5.13b
satyasaṃdha udāradhīḥ RmUD_*6.51b
sadārānujam ātmānaṃ RmUD_61*3.1c
sa nijaṃ rūpam āsthitaḥ RmUD_76*3.16b
sabhāryā raghusattamāḥ RmUD_*6.68b
samayātikramāt tatra RmUD_106*4.18a
samare 'pīḍayad bhṛśam RmUD_96*4.8b
samare rāmalakṣmaṇau RmUD_129*6.7b
samaṃ prāyāt prahṛṣṭadhīḥ RmUD_18*1.18d
samāgamya jaṭāyuṣam RmUD_65*3.5b
samārebhe mudānvitaḥ RmUD_42*2.2d
samāśvāsya raghūttamaḥ RmUD_100*4.12b
sa māṃ rakṣatu cinmayaḥ RmUD_156*7.9d
samīkṣya nipuṇaiḥ sadbhiḥ RmUD_154*7.8c
sarvalokabhayaṅkaram RmUD_*6.49b
sarvāsāṃ vānarīṇāṃ ca RmUD_*6.63a
sarveṣāṃ mohanāya vai RmUD_*6.19d
sa samullaṅghya mainākaṃ RmUD_110*5.2a
sasītaḥ sahalakṣmaṇaḥ RmUD_140b
sa sutasya vadhaṃ śrutvā RmUD_*6.31a
saha mitrair jagatpatiḥ RmUD_*6.52b
sahānugaṃ kumbhakarṇaṃ RmUD_131c
sahānujo gṛdhrarājaṃ RmUD_83*3.23c
sahitā mantribhiś cakrur RmUD_*6.60c
saṃtatāra ca jāhnavīm RmUD_49*2.9d
saṃtoṣavivaśenātha RmUD_*6.56c
saṃtyajya svagṛhān sarve RmUD_46*2.6c
saṃdiṣṭaḥ saha rākṣasaiḥ RmUD_*6.47b
saṃdiṣṭo devavṛndaiś ca RmUD_*6.48c
saṃyuge taṃ jaghāna ca RmUD_134d
saṃvardhito mahendrādrim RmUD_108*4.20c
saṃśodhya parigṛhyatām RmUD_154*7.8d
saṃskārādi cakārāsya RmUD_54*2.14c
saṃsthāpya janakātmajām RmUD_81*3.21b
sākaṃ devagaṇair iti RmUD_14*1.14d
sā tu gatvā janasthānaṃ RmUD_69*3.9c
sā tu taṃ mṛgam āhartuṃ RmUD_74*3.14c
sā tu lakṣmīr bhavān svabhūḥ RmUD_*6.49d
sānujaṃ ca raghūttamam RmUD_132b
sānujaḥ sasuhṛdgaṇaḥ RmUD_*6.56b
sāntvayann idam abravīt RmUD_*6.23d
sāntvayitvāmarādhipam RmUD_*6.35b
sārathiṃ saṃnimantryāsau RmUD_49*2.9a
sārdhaṃ tasyānuśaṅkayā RmUD_94*4.6d
sālān sapta raghūttamaḥ RmUD_94*4.6b
sāhāyye tam acodayat RmUD_73*3.13d
sītayā sahitaś ciram RmUD_144d
sītayā sahitaṃ rāmam RmUD_143c
sītayā sahitaḥ sukham RmUD_40*1.40d
sītayā sahitaḥ sukham RmUD_66*3.6d
sītayā hanumān mudam RmUD_*6.62b
sītākutūhalāt puṣpaṃ RmUD_*6.53c
sītādyāḥ kanyakā dadau RmUD_37*1.37d
sītānimittam ānītaṃ RmUD_36*1.36c
sītām abhyadravad ruṣā RmUD_68*3.8d
sītāyāḥ pramukhe 'carat RmUD_74*3.14b
sītālakṣmaṇasaṃyutaḥ RmUD_49*2.9b
sītālakṣmaṇasaṃyutaḥ RmUD_60*2.20d
sītāvārttāṃ ca śuśruvuḥ RmUD_106*4.18d
sītāvirahaduḥkhitaḥ RmUD_101*4.13d
sītāharaṇajāt kopād RmUD_*6.44c
sītāṃ gṛhītvā prayayau RmUD_78*3.18c
sītāṃ vicinvann adrākṣīn RmUD_111*5.3c
sīteyam iti tarkayan RmUD_113*5.5d
sukhenāvasthitaṃ tava RmUD_*6.39d
sugrīvapramukhaiḥ saha RmUD_123*6.1b
sugrīvam api mārtāṇḍo RmUD_19*1.19c
sugrīvam ṛṣyamūkasthaṃ RmUD_87*3.27c
sugrīvaś ca hanūmāṃś ca RmUD_128*6.6a
sugrīvādiplavaṅgamāḥ RmUD_*6.64b
sugrīvādyāḥ kapīśvarāḥ RmUD_*6.61b
sugrīvāya nivedya saḥ RmUD_90*4.2b
sugrīveṇa pradarśitam RmUD_93*4.5b
sugrīveṇātha rāmāya RmUD_92*4.4a
sugrīvo rāghavaṃ dṛṣṭvā RmUD_103*4.15a
sudūraṃ preṣayām āsa RmUD_93*4.5c
subāhupramukhān hatvā RmUD_34*1.34c
sumantraḥ śokavihvalaḥ RmUD_51*2.11b
sumitrājījanat sutau RmUD_27*1.27b
surasām abhivandya ca RmUD_110*5.2b
suvelaṃ prāpa parvatam RmUD_125*6.3d
sūryavaṃśe 'tha pārthivaḥ RmUD_22*1.22b
so 'pi rāma iti jñātvā RmUD_99*4.11c
so 'pi saṃbhagnasarvāṅgaḥ RmUD_96*4.8c
so 'pi svarṇamṛgo bhūtvā RmUD_74*3.14a
saumitriḥ savibhīṣaṇaḥ RmUD_134b
sthāpayitvā tu laṅkāyām RmUD_11*1.11c
snigdhāś catvāra eva te RmUD_28*1.28b
sraggandhāmbarabhūṣaṇaiḥ RmUD_*6.61d
svakaṃ rūpaṃ samāviśat RmUD_151d
svaprabhāvapraśaṃsābhis RmUD_108*4.20a
svargatiṃ tasya vīkṣya saḥ RmUD_62*3.2b
hatam indrajitaṃ raṇe RmUD_*6.32d
hatvā tvāṃ neṣyatīty enām RmUD_118*5.10c
hatvā rāmas tu mārīcam RmUD_82*3.22a
hatvā viprasya kasyāpi RmUD_148c
haniṣyāmi daśānanam RmUD_16*1.16d
haniṣyāmīti vālinam RmUD_91*4.3b
hanumantaṃ ca mārutaḥ RmUD_19*1.19d
hanūmatpramukheṣu ca RmUD_*6.20b
hanūmatpramukhair girim RmUD_102*4.14d
hanūmadaṅgadābhyāṃ tu RmUD_*6.10c
hanūmān atha sugrīva- RmUD_89*4.1a
hanūmān nikhilaṃ tadā RmUD_*6.22b
harantam avadhīt tadā RmUD_61*3.1d
hartuṃ kṛtamatis tadā RmUD_73*3.13b
harṣayan viṣṭaraśravāḥ RmUD_15*1.15d
hā sīte lakṣmaṇety evaṃ RmUD_76*3.16c
hṛtvā tatrāvasat sukham RmUD_6*1.6d
hṛṣṭā rāvaṇanigrahāt RmUD_137b
hemamālī tato vālī RmUD_98*4.10a