Kalidasa: Raghuvamsa (Kashmirian text, as read by Vallabhadeva) Based on the edition of Dominic Goodall and Harunaga Isaacson: The Raghupa¤cikà of Vallabhadeva, being the earliest commentary on the RaghuvaæÓa of KÃlidÃsa, Critical Edition with Introduction and Notes, Volume 1. Groningen : Egbert Forsten 2003. Input by Dominic Goodall The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ कालिदास: रघुवंश वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ रघ्(K)_1.1 ॥ क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ रघ्(K)_1.2 ॥ मन्दः कवियशःप्रार्थी गमिष्याम्यवहास्यताम् । प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥ रघ्(K)_1.3 ॥ अथवा कृतवाग्द्वारे वंशे ऽस्मिन्पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ रघ्(K)_1.4 ॥ सो ऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् । आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥ रघ्(K)_1.5 ॥ यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥ रघ्(K)_1.6 ॥ त्यागाय सम्भृतार्थानां सत्याय mitabhëiïÃm । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ रघ्(K)_1.7 ॥ शैशवे ऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ रघ्(K)_1.8 ॥ रघूणामन्वयं वक्ष्ये तनुवाग्विभवो ऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रतारितः ॥ रघ्(K)_1.9 ॥ तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥ रघ्(K)_1.10 ॥ वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् । आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥ रघ्(K)_1.11 ॥ तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ रघ्(K)_1.12 ॥ vyƬhorasko वृषस्कन्धः सालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ रघ्(K)_1.13 ॥ सर्वातिरिक्तसारेण सर्वतेजोभिभाविना । स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥ रघ्(K)_1.14 ॥ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भः प्रारम्भसदृशोदयः ॥ रघ्(K)_1.15 ॥ भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥ रघ्(K)_1.16 ॥ रेखामात्रमपि क्षुण्णादात्मनो वर्त्मनः परम् । न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥ रघ्(K)_1.17 ॥ प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ रघ्(K)_1.18 ॥ सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् । शास्त्रे च व्यापृता बुद्धिर्मौर्वी धनुषि चातता ॥ रघ्(K)_1.19 ॥ तस्य संवृतमन्त्रस्य gƬhÃkÃreÇgitasya च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ रघ्(K)_1.20 ॥ जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृध्नुराददे सो ऽर्थानसक्तः सुखमन्वभूत् ॥ रघ्(K)_1.21 ॥ ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥ रघ्(K)_1.22 ॥ अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥ रघ्(K)_1.23 ॥ प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥ रघ्(K)_1.24 ॥ स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये । अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥ रघ्(K)_1.25 ॥ दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥ रघ्(K)_1.26 ॥ न किलानुययुस्तस्य राजानो रक्षितुर्यशः । व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ रघ्(K)_1.27 ॥ द्वेष्यो ऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियो ऽप्यासीद्दष्टो ऽङ्गुष्ठ इवाहिना ॥ रघ्(K)_1.28 ॥ तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन्परार्थैकफला गुणाः ॥ रघ्(K)_1.29 ॥ स वेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥ रघ्(K)_1.30 ॥ तस्य dÃk«iïyarƬhena नाम्ना मागधवंशजा । पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥ रघ्(K)_1.31 ॥ कलत्रवन्तमात्मानमवरोधे महत्यपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥ रघ्(K)_1.32 ॥ तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः । विलम्बितफलैः कालं स निनाय मनोरथैः ॥ रघ्(K)_1.33 ॥ गङ्गां भगीरथेनेव पूर्वेषां पावनक्षमाम् । ईप्सता सन्ततिं न्यस्ता तेन मन्त्रिषु कोसला ॥ रघ्(K)_1.34 ॥ अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया । तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥ रघ्(K)_1.35 ॥ स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥ रघ्(K)_1.36 ॥ मा bhÆdÃÓramapŬeti परिमेयपुरःसरौ । वशानागौ सगन्धाल्पकलभानुगताविव ॥ रघ्(K)_1.37 ॥ सेव्यमानौ सुखस्पर्शैः सालनिर्यासगन्धिभिः । पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ॥ रघ्(K)_1.38 ॥ पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः । रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥ रघ्(K)_1.39 ॥ हैयङ्गवीनमादाय घोषवृद्धानुपागतान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥ रघ्(K)_1.40 ॥ सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥ रघ्(K)_1.41 ॥ मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ रघ्(K)_1.42 ॥ परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥ रघ्(K)_1.43 ॥ श्रेणिबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् । सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ ॥ रघ्(K)_1.44 ॥ ग्रामेष्वात्मनिसृष्टेषु यूपचिह्नेषु यज्वनाम् । अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः ॥ रघ्(K)_1.45 ॥ काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेशयोः । हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ रघ्(K)_1.46 ॥ तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः । अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥ रघ्(K)_1.47 ॥ स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥ रघ्(K)_1.48 ॥ वनान्तरादुपावृत्तैः स्कन्धासक्तसमित्कुशैः । अग्निप्रत्युद्गमात्पूतैः पूर्यमाणं तपस्विभिः ॥ रघ्(K)_1.49 ॥ सेकान्ते मुनिकन्याभिर्विविक्तीकृतवृक्षकम् । आश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥ रघ्(K)_1.50 ॥ आतपापायसङ्क्षिप्तनीवारासु निषादिभिः । मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥ रघ्(K)_1.51 ॥ आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः । अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥ रघ्(K)_1.52 ॥ अभ्युद्धृताग्निपिशुनैरतिथीनाश्रमोन्मुखान् । पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः ॥ रघ्(K)_1.53 ॥ अथ यन्तारमादिश्य धुर्यान्विश्रमयेति सः । तामवारोहयत्पत्नीं रथादवरुरोह च ॥ रघ्(K)_1.54 ॥ तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥ रघ्(K)_1.55 ॥ विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम् । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥ रघ्(K)_1.56 ॥ तयोर्जगृहतुः पादौ राजा राज्ञी च मागधी । तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥ रघ्(K)_1.57 ॥ आतिथेयस्तमातिथ्यविनीताध्वपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥ रघ्(K)_1.58 ॥ अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः । अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥ रघ्(K)_1.59 ॥ उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिकर्ता त्वमापदाम् ॥ रघ्(K)_1.60 ॥ तव मन्त्रकृतो मन्त्रैर्दूरात्संयमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ रघ्(K)_1.61 ॥ हविरावर्जितं होतस्त्वया विधिवदग्निषु । वृष्टीभवति सस्यानामवग्रहविशोषिणाम् ॥ रघ्(K)_1.62 ॥ पुरुषायुषजीविन्यो निरातङ्का निरीतयः । यन्मदीयाः प्रजास्तत्र हेतुस्त्वद्ब्रह्मवर्चसम् ॥ रघ्(K)_1.63 ॥ तदेवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः ॥ रघ्(K)_1.64 ॥ किं तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् । न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥ रघ्(K)_1.65 ॥ मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वे स्वनिःश्वासकदुष्णमुपभुञ्जते ॥ रघ्(K)_1.66 ॥ सो ऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चान्धकारश्च लोकालोक इवाचलः ॥ रघ्(K)_1.67 ॥ लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । सन्ततिः शुद्धवंश्या तु परत्रेह च शर्मणे ॥ रघ्(K)_1.68 ॥ तया हीनं विनेता मां कथं पश्यन्न दूयते । सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥ रघ्(K)_1.69 ॥ asahyapŬaæ भगवन्नृणबन्धमवैहि मे । अरुन्तुदमिवालानं नवबद्धस्य दन्तिनः ॥ रघ्(K)_1.70 ॥ तस्माद्यथा विमुच्येयं संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापे ऽर्थे त्वदधीना हि सिद्धयः ॥ रघ्(K)_1.71 ॥ इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ॥ रघ्(K)_1.72 ॥ सो ऽपश्यत्प्रणिधानेन सन्ततिस्तम्भकारणम् । भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥ रघ्(K)_1.73 ॥ पुरा शक्रमुपस्थाय तवोर्वीं प्रतियास्यतः । आसीत्कल्पतरुच्छायासेविनी सुरभिः पथि ॥ रघ्(K)_1.74 ॥ इमां देवीमृतुस्नातां स्मृत्वा सपदि सत्वरः । प्रदक्षिणक्रियातीतस्तस्याः कोपमजीजनः ॥ रघ्(K)_1.75 ॥ अवजानासि मां यस्मादतस्ते न भविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वा शशाप सा ॥ रघ्(K)_1.76 ॥ स शापो न त्वया राजन्न च सारथिना श्रुतः । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ॥ रघ्(K)_1.77 ॥ अवैमि तदपध्यानाद्यत्नापेक्षं मनोरथम् । प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ रघ्(K)_1.78 ॥ हविषे दीर्घसत्त्रस्य सा चेदानीं प्रचेतसः । भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥ रघ्(K)_1.79 ॥ स त्वमेकान्तरां तस्या मदीयां वत्समातरम् । आराधय सपत्नीकः सा वां कामं प्रदास्यति ॥ रघ्(K)_1.80 ॥ इति वादिन एवास्य होतुराहुतिसाधनम् । अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥ रघ्(K)_1.81 ॥ ताम्रा ललाटजां राजिं बिभ्रती सासितेतराम् । सन्ध्या प्रातिपदेनेव व्यतिभिन्ना हिमांशुना ॥ रघ्(K)_1.82 ॥ भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि । प्रस्नवेनाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥ रघ्(K)_1.83 ॥ रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् । तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ॥ रघ्(K)_1.84 ॥ तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोधनः । याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत् ॥ रघ्(K)_1.85 ॥ अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ रघ्(K)_1.86 ॥ वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् । विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥ रघ्(K)_1.87 ॥ प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थानमाचरेः । निषण्णायां निषीदास्यां पीताम्भसि पिवेरपः ॥ रघ्(K)_1.88 ॥ वधूर्भक्तिमती चैनामर्चितामा तपोवनात् । प्रयातां प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि ॥ रघ्(K)_1.89 ॥ इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव । अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ रघ्(K)_1.90 ॥ तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥ रघ्(K)_1.91 ॥ अथ प्रदोषे दोषज्ञः संवेशाय विशां पतिम् । सूनुः सूनृतवाक्स्रष्टुर्विससर्जोर्जितश्रियम् ॥ रघ्(K)_1.92 ॥ सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः । कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥ रघ्(K)_1.93 ॥ निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ॥ रघ्(K)_1.94 ॥ ॥ इति रघुवंशे महाकाव्ये प्रथमः सर्गः ॥ अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ रघ्(K)_2.1 ॥ तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया । मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥ रघ्(K)_2.2 ॥ निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥ रघ्(K)_2.3 ॥ व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषो ऽप्यनुयायिवर्गः । न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ रघ्(K)_2.4 ॥ आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च । अव्याहतस्वैरगतैश्च तस्याः सम्रासमाराधनतत्परो ऽभूत् ॥ रघ्(K)_2.5 ॥ स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः । jalÃbhilëŠjalamÃdadÃnÃæ छायेव तां भूपतिरन्वगच्छत् ॥ रघ्(K)_2.6 ॥ स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥ रघ्(K)_2.7 ॥ लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् । रक्षापदेशाद्गुरुहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥ रघ्(K)_2.8 ॥ विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥ रघ्(K)_2.9 ॥ मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् । अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥ रघ्(K)_2.10 ॥ धनुर्भृतो ऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥ रघ्(K)_2.11 ॥ स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥ रघ्(K)_2.12 ॥ पृक्तस्तुषारैर्वननिर्झराणामनोकहाकम्पनपुष्पगन्धी । तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥ रघ्(K)_2.13 ॥ शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषात्फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने ॥ रघ्(K)_2.14 ॥ सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ रघ्(K)_2.15 ॥ तां देवतापित्रतिथिक्रियार्थमन्वग्ययौ मध्यमलोकपालः । बभूव सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥ रघ्(K)_2.16 ॥ स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥ रघ्(K)_2.17 ॥ आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वादुरसो नरेन्द्रः । उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ रघ्(K)_2.18 ॥ वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् । पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ रघ्(K)_2.19 ॥ पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या । तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥ रघ्(K)_2.20 ॥ प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवात्मसिद्धेः ॥ रघ्(K)_2.21 ॥ वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ॥ रघ्(K)_2.22 ॥ गुरोः सदारस्य nipŬya पादौ समाप्य सान्ध्यं च विधिं दिलीपः । दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोत्सन्नरिपुर्निषण्णाम् ॥ रघ्(K)_2.23 ॥ तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः । क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥ रघ्(K)_2.24 ॥ इत्थं व्रतं पालयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनान्यमित्रोद्धरणोचितस्य ॥ रघ्(K)_2.25 ॥ अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । gaÇgÃprapÃtÃntavirƬhaÓa«paæ गौरीगुरोर्गह्वरमाविवेश ॥ रघ्(K)_2.26 ॥ सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥ रघ्(K)_2.27 ॥ तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्विवादाय नगेन्द्रदत्तां निवर्तयामास नृपस्य दृष्टिम् ॥ रघ्(K)_2.28 ॥ स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां रोध्रद्रुमं सानुमतः प्रफुल्तम् ॥ रघ्(K)_2.29 ॥ ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥ रघ्(K)_2.30 ॥ वामेतरस्तस्य करः प्रहर्तुर्नखप्रभारूषितकङ्कपत्त्रे । सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे ॥ रघ्(K)_2.31 ॥ बाहुप्रतिस्तम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः । राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रप्रतिबद्धवीर्यः ॥ रघ्(K)_2.32 ॥ तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्मापयन्विस्मयमात्मसिद्धौ भूपालसिंहं निजगाद सिंहः ॥ रघ्(K)_2.33 ॥ अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् । न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य ॥ रघ्(K)_2.34 ॥ कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवैहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ रघ्(K)_2.35 ॥ अमुं पुरः पश्यसि देवदारुं पुत्रीकृतो ऽयं वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ रघ्(K)_2.36 ॥ कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य । अथैनमद्रेस्तनया शुशोच senÃnyamÃlŬhamivÃsurÃstrai÷ // रघ्(K)_2.37 ॥ तदा प्रभृत्येव मतङ्गजानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ । व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति ॥ रघ्(K)_2.38 ॥ तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण । उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥ रघ्(K)_2.39 ॥ स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः । शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ॥ रघ्(K)_2.40 ॥ इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य । प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ॥ रघ्(K)_2.41 ॥ प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः । जडीकृतस्त्र्यम्बकवीक्षितेन वज्रं मुमुक्षन्निव वज्रपाणिः ॥ रघ्(K)_2.42 ॥ संरुद्धचेष्टस्य मृगेन्द्र कामं हास्यं वचस्तद्यदहं विवक्षुः । अन्तर्गतं प्राणभृतां तु वेद सर्वं भवान्भावमतो ऽभिधास्ये ॥ रघ्(K)_2.43 ॥ मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः । गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ रघ्(K)_2.44 ॥ स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सा विमुच्यतां धेनुरियं महर्षेः ॥ रघ्(K)_2.45 ॥ अथान्धकारं गिरिकन्दराणां दंष्ट्रामयूखैः शकलानि कुर्वन् । भूयः स भूतेश्वरपार्श्ववर्ती किञ्चिद्विहस्यार्थपतिं babhëe ॥ रघ्(K)_2.46 ॥ एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च । अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमुग्धः प्रतिभासि मे त्वम् ॥ रघ्(K)_2.47 ॥ भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते । जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ रघ्(K)_2.48 ॥ अथैकधेनोरपराधदण्डाद्गुरोः कृषाणुप्रतिमाद्बिभेषि । शक्यो ऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥ रघ्(K)_2.49 ॥ तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् । महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ रघ्(K)_2.50 ॥ एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन । शिलोच्चयो ऽपि क्षितिपालमुच्चैः प्रीत्या tamevÃrthamabhëateva // रघ्(K)_2.51 ॥ तथा समर्थां गिरमूचिवांसं प्रत्याह देवानुचरं दिलीपः । धेन्वा तदध्यासनकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥ रघ्(K)_2.52 ॥ क्षतात्किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुवनेषु rƬha÷ / राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपाक्रोशमलीमसैर्वा ॥ रघ्(K)_2.53 ॥ कथं च शक्यो ऽनुनयो महर्षेर्विश्राणनादन्यपयस्विनीनाम् । इमामनूनां सुरभेरवैहि रुद्रौजसा तु प्रहृतं त्वयास्याम् ॥ रघ्(K)_2.54 ॥ सेयं स्वदेहार्पणनिष्क्रयेण न्याय्यं मया मोचयितुं भवत्तः । न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ॥ रघ्(K)_2.55 ॥ भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ । स्थातुं नियोक्तुर्यदि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ रघ्(K)_2.56 ॥ किमप्यहिंस्यस्तव चेन्मतो ऽहं यशःशरीरे भव मे दयालुः । एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥ रघ्(K)_2.57 ॥ sambandhamÃbhëaïapÆrvamÃhurjÃta÷ स नौ सङ्गतयोर्वनान्ते । तद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् ॥ रघ्(K)_2.58 ॥ तथेति गामुक्तवते दिलीपः सद्यः प्रतिस्तम्भविमुक्तबाहुः । स न्यस्तशस्त्रं हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ॥ रघ्(K)_2.59 ॥ तस्मिन्क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् । अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ रघ्(K)_2.60 ॥ उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् । ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् ॥ रघ्(K)_2.61 ॥ तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितो ऽसि । ऋषिप्रभावान्मयि नान्तको ऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः ॥ रघ्(K)_2.62 ॥ भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र वरं वृणीष्व । न केवलानां पयसां प्रसूतिमवैहि मां कामदुघां प्रसन्नाम् ॥ रघ्(K)_2.63 ॥ ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः । वंशस्य कर्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥ रघ्(K)_2.64 ॥ सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा । दुग्ध्वा पयः पत्त्रपुटे मदीयं पुत्रोपयुङ्क्ष्वेति तमादिदेश ॥ रघ्(K)_2.65 ॥ वत्सस्य होमार्थविधेश्च शेषमृषेरनुज्ञामधिगम्य मातः । ऊधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः ॥ रघ्(K)_2.66 ॥ इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव । तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमैव ॥ रघ्(K)_2.67 ॥ तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य । मुखप्रसादानुमितं प्रियायै शशंस वाचा पुनरुक्तयैव ॥ रघ्(K)_2.68 ॥ स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सनिपीतशेषम् । पपौ वसिष्ठेन कृताभ्यनुज्ञः शुद्धं यशो भूय इवावितृप्तः ॥ रघ्(K)_2.69 ॥ प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य । तौ दम्पती स्वां प्रति राजधानीं प्रस्थापयामास वशी वसिष्ठः ॥ रघ्(K)_2.70 ॥ प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च । धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरानुभावः ॥ रघ्(K)_2.71 ॥ श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः । ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥ रघ्(K)_2.72 ॥ तमाहितोत्कण्ठमदर्शनेन प्रजाः प्रजार्थव्रतकर्षिताङ्गम् । नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदितं नाथमिवौषधीनाम् ॥ रघ्(K)_2.73 ॥ पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः । भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥ रघ्(K)_2.74 ॥ अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् । नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥ रघ्(K)_2.75 ॥ ॥ इति रघुवंशे महाकाव्ये द्वितीयः सर्गः ॥ अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् । निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौहदलक्षणं दधौ ॥ रघ्(K)_3.1 ॥ मुखेन सा केतकपत्त्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा । स्थिताल्पतारां करुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयत् ॥ रघ्(K)_3.2 ॥ तदाननं सेवितमृत्तिकालवं नृपः समाघ्राय न तृप्तिमाययौ । करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥ रघ्(K)_3.3 ॥ दिवं मरुत्वानिव भोक्ष्यते महीं दिगन्तविश्रान्तरथो हि मत्सुतः । अतो 'bhilëe प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्य सा ॥ रघ्(K)_3.4 ॥ न मे ह्रिया शंसति किञ्चिदीप्सितं स्पृहावती वस्तुषु केषु मागधी । इति स्म पृच्छत्यतिवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः ॥ रघ्(K)_3.5 ॥ उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् । न हीष्टमस्यास्त्रिदिवे ऽपि भूपतेर्बभूव दुष्प्रापमधिज्यधन्वनः ॥ रघ्(K)_3.6 ॥ दिनेषु गच्छत्सु मधूकपाण्डुरं तदीयमाश्याममुखं स्तनद्वयम् । समुद्गयोर्वारणदन्तकोशयोर्बभार कान्तिं गवलापिधानयोः ॥ रघ्(K)_3.7 ॥ क्रमेण निस्तीर्य च दोहदव्यथामुपोढगात्रोपचया रराज सा । पुराणपत्त्रापगमादनन्तरं लतेव सन्नद्धमनोज्ञपल्लवा ॥ रघ्(K)_3.8 ॥ निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम् । नदीमिवान्तःसलिलां सरस्वतीं नृपः सगर्भां महिषीममन्यत ॥ रघ्(K)_3.9 ॥ प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसम्पदाम् । यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥ रघ्(K)_3.10 ॥ सुरेन्द्रमात्राश्रितगर्भगौरवात् प्रयत्नमुक्तासनया गृहागतः । tayopacÃräjalikhinnahastayà ननन्द पारिप्लवनेत्रया नृपः ॥ रघ्(K)_3.11 ॥ कुमारभृत्यैः कुशलैरधिष्ठिते भिषग्भिराप्तैरथ गर्भवेश्मनि । निरत्ययाय प्रसवाय तस्थुषी बभौ समासन्नफला क्रियेव सा ॥ रघ्(K)_3.12 ॥ ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसम्पदम् । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षतम् ॥ रघ्(K)_3.13 ॥ दिशः प्रसेदुर्मरुतो ववुः शिवाः प्रदक्षिणार्चिर्हुतमग्निराददे । बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥ रघ्(K)_3.14 ॥ अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा । निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ॥ रघ्(K)_3.15 ॥ जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसम्मिताक्षरम् । अदेयमासीत्त्रयमेव भूपतेः शशिप्रभं छत्त्रमुभे च चामरे ॥ रघ्(K)_3.16 ॥ स वीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य युवेव दुर्गतः । मुदा शरीरे प्रबभूव नात्मनः पयोधिरिन्दूदयमूर्छितो यथा ॥ रघ्(K)_3.17 ॥ स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते । दिलीपसूनुर्मणिराकरोद्गतः प्रयुक्तसंस्कार इवाधिकं बभौ ॥ रघ्(K)_3.18 ॥ सुखश्रवा मङ्गलतूर्यनिःस्वनाः प्रमोदनृत्तैः सह वारयोषिताम् । न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ॥ रघ्(K)_3.19 ॥ न संयतस्तस्य बभूव रक्षितुर्विमोचयेद्यं सुतजन्महर्षितः । ऋणाभिधानात्स्वयमेव केवलं तदा पितृणां मुमुचे स बन्धनात् ॥ रघ्(K)_3.20 ॥ श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम् ॥ रघ्(K)_3.21 ॥ पितुः प्रयत्नात्स समग्रसम्पदः शुभैः शरीरावयवैर्दिने दिने । पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥ रघ्(K)_3.22 ॥ उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ । तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥ रघ्(K)_3.23 ॥ रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्परं प्रति । विभक्तमप्येकसुते न तत्तयोः परस्परस्योपरि पर्यहीयत ॥ रघ्(K)_3.24 ॥ यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् । अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सो ऽर्भकः ॥ रघ्(K)_3.25 ॥ तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि । त्रिभागसम्मीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥ रघ्(K)_3.26 ॥ अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् । स्वमूर्तिभेदेन गुणाग्र्यवृत्तिना पतिः प्रजानामिव सर्गमात्मनः ॥ रघ्(K)_3.27 ॥ स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः । लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥ रघ्(K)_3.28 ॥ अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् । अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति ॥ रघ्(K)_3.29 ॥ धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः । ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः ॥ रघ्(K)_3.30 ॥ त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव मन्त्रवत् । प्रयोगसंहाररहस्यवित्तमो बभूव चास्त्रेषु यथा पुरन्दरः ॥ रघ्(K)_3.31॥ महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव । रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गम्भीरमनोहरं वपुः ॥ रघ्(K)_3.32 ॥ अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत्प्रभुः । नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोपहं दक्षसुता इवाबभुः ॥ रघ्(K)_3.33 ॥ युवा युगव्यायतबाहुरंसलः कवाटवक्षाः परिणद्धकन्धरः । वपुष्प्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ॥ रघ्(K)_3.34 ॥ अथ प्रजानां चिरमात्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् । वशीति मत्वा मतिचक्षुषा सुतो नृपेण चक्रे युवराजशब्दभाक् ॥ रघ्(K)_3.35 ॥ नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् । अगच्छदंशेन guïÃbhilëiïÅ नवावतारं कमलादिवोत्पलम् ॥ रघ्(K)_3.36 ॥ उषर्बुधः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव । बभूव तेनातितरां दुरुत्सहः कटप्रभेदेन करीव पार्थिवः ॥ रघ्(K)_3.37 ॥ नियुज्य तं मेध्यतुरङ्गरक्षणे धनुर्धरै राजसुतैरनुद्रुतम् । अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमाप सः ॥ रघ्(K)_3.38 ॥ अतः परं तेन मखाय यज्वना तुरङ्गमुत्सृष्टमनर्गलं पुनः । धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल gƬhavigraha÷ ॥ रघ्(K)_3.39 ॥ विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् । वसिष्ठधेनुश्च यदृच्छयागता श्रुतप्रभावा ददृशे ऽथ नन्दिनी ॥ रघ्(K)_3.40 ॥ तदङ्गनिःष्यन्दलवेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् । अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥ रघ्(K)_3.41 ॥ स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसम्भवः । पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयुतम् ॥ रघ्(K)_3.42 ॥ शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः । अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥ रघ्(K)_3.43 ॥ मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र यदा निगद्यसे । अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ॥ रघ्(K)_3.44 ॥ त्रिलोकनाथेन सता मखद्विषस्त्वया नियाम्या ननु दिव्यचक्षुषा । स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायीभवसि च्युतो विधिः ॥ रघ्(K)_3.45 ॥ तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरङ्गं प्रतिमोक्तुमर्हसि । पथः शुचेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ रघ्(K)_3.46 ॥ इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् । निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥ रघ्(K)_3.47 ॥ यथात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परितो यशोधनैः । जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ॥ रघ्(K)_3.48 ॥ हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः । तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥ रघ्(K)_3.49 ॥ अतो ऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः । अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य सन्ततेः ॥ रघ्(K)_3.50 ॥ ततः प्रहस्याह पुनः पुरन्दरं व्यपेतभीर्भूमिपुरन्दरात्मजः । गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥ रघ्(K)_3.51 ॥ स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् । ati«ÂhadÃlŬhaviÓe«aÓobhinà वपुष्प्रकर्षेण विडम्बितेश्वरः ॥ रघ्(K)_3.52 ॥ रघोरवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः । navÃmbudÃnÅkamuhÆrtalächane धनुष्यमोघं समधत्त मार्गणम् ॥ रघ्(K)_3.53 ॥ नरेन्द्रसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः । पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥ रघ्(K)_3.54 ॥ हरेः कुमारो ऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ । भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥ रघ्(K)_3.55 ॥ जहार चान्येन mayÆralächanaæ शरेण शक्रस्य महाशनिध्वजम् । चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ॥ रघ्(K)_3.56 ॥ तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः । बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्त्रिभिः ॥ रघ्(K)_3.57 ॥ अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः । शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः ॥ रघ्(K)_3.58 ॥ ततः प्रकोष्ठाद्धरिचन्दनाङ्कितात् प्रमथ्यमानार्णवधीरनादिनीम् । रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्यामलुनाद्बिडौजसः ॥ रघ्(K)_3.59 ॥ स चापमुत्सृज्य विवृद्धमत्सरः प्रवासनाय प्रबलस्य विद्विषः । महीध्रपक्षव्यपरोपणोद्धतं स्फुरत्प्रभामण्डलमस्त्रमाददे ॥ रघ्(K)_3.60 ॥ रघुर्भृशं वक्षसि तेन tìita÷ पपात भूमौ सह सैनिकास्रुभिः । निमेषमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः ॥ रघ्(K)_3.61 ॥ तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे स्थिरमस्य तस्थुषः । तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर्विधीयते ॥ रघ्(K)_3.62 ॥ असङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् । अवैहि मां प्रीतमृते तुरङ्गमाद्वरं वृणीष्वेति तमाह वृत्रहा ॥ रघ्(K)_3.63 ॥ ततो निषङ्गादसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् । दिलीपसूनुः प्रतिसंहरन्निषुं प्रियं वदः प्रत्यवदत्सुरेश्वरम् ॥ रघ्(K)_3.64 ॥ अमोच्यमश्वं यदि मन्यते प्रभुस्ततः समाप्ते विधिनेव कर्मणि । अजस्रदीक्षातनुरद्य मे गुरुः क्रतोरशेषेण फलेन युज्यताम् ॥ रघ्(K)_3.65 ॥ यथा च वृत्तान्तमिमं सदोगतस्त्रिलोचनैकांशतया दुरासदः । तवैव सन्देशहराद्विशांपतिः शृणोति नाकेश तथा विधीयताम् ॥ रघ्(K)_3.66 ॥ तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ । नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ॥ रघ्(K)_3.67 ॥ तमभ्यनन्दत्प्रथमप्रबोधितः प्रजेश्वरः शासनहारिणा हरेः । परामृशन्हर्षचलेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ॥ रघ्(K)_3.68 ॥ इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः । समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव ॥ रघ्(K)_3.69 ॥ अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ रघ्(K)_3.70 ॥ ॥ इति रघुवंशे महाकाव्ये तृतीयः सर्गः ॥ स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ । दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ रघ्(K)_4.1 ॥ न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां प्रभुम् । राज्ञामुद्धृतनाराचे हृदि शूलमिवार्पितम् ॥ रघ्(K)_4.2 ॥ पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः । नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥ रघ्(K)_4.3 ॥ सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥ रघ्(K)_4.4 ॥ छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ रघ्(K)_4.5 ॥ परिकल्पितसान्निध्या काले काले च वन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥ रघ्(K)_4.6 ॥ मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः । तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुन्धरा ॥ रघ्(K)_4.7 ॥ स हि सर्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥ रघ्(K)_4.8 ॥ कामं कमलपत्त्राणां नेत्रे तस्यानुकारिणी । चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥ रघ्(K)_4.9 ॥ यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा । तथैव सो ऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥ रघ्(K)_4.10 ॥ नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितम् । पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥ रघ्(K)_4.11 ॥ मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ । फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥ रघ्(K)_4.12 ॥ पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः । नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥ रघ्(K)_4.13 ॥ लब्धप्रशमनस्वस्थमथैनं समुपस्थिता । पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा ॥ रघ्(K)_4.14॥ निर्वृष्टलघुभिर्मेघैः सवितुस्तस्य चोभयोः । वर्धिष्णवो दिशां भागाः प्रतापायेव रेचिताः ॥ रघ्(K)_4.15 ॥ अधिज्यमायुधं कर्तुं समयो ऽयं रघोरिति । स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना ॥ रघ्(K)_4.16 ॥ पुण्डरीकातपत्रस्तं विकसत्काशचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥ रघ्(K)_4.17 ॥ प्रसादसुमुखे तस्मिंश्चन्द्रे च विषदप्रभे । तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः ॥ रघ्(K)_4.18 ॥ हंसश्रेणिषु तारासु कुमुद्वत्सु च वारिषु । विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥ रघ्(K)_4.19 ॥ इक्षुच्छायानिषादिन्यस्तस्य गोप्तुर्गुणोदयम् । आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ॥ रघ्(K)_4.20 ॥ प्रससादोदयादम्भः कुम्भयोनेर्महौजसः । रघोस्त्वभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥ रघ्(K)_4.21 ॥ मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥ रघ्(K)_4.22 ॥ प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥ रघ्(K)_4.23 ॥ सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् । यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥ रघ्(K)_4.24 ॥ तस्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ । प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ ॥ रघ्(K)_4.25 ॥ स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः । षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥ रघ्(K)_4.26 ॥ अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः । पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥ रघ्(K)_4.27 ॥ स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा । अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ॥ रघ्(K)_4.28 ॥ रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥ रघ्(K)_4.29 ॥ प्रतापो ऽग्रे ततः शब्दः पुरोगास्तदनन्तरम् । ययौ पश्चाद्गजानीकं चतुःस्कन्धेव सा चमूः ॥ रघ्(K)_4.30 ॥ पुरोगैः कलुषास्तस्य सहप्रस्थायिभिः कृशाः । पश्चात्प्रयायिभिः पङ्कं चक्रिरे मार्गनिम्नगाः ॥ रघ्(K)_4.31 ॥ मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः । विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः ॥ रघ्(K)_4.32 ॥ स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥ रघ्(K)_4.33 ॥ त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः । तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥ रघ्(K)_4.34 ॥ paurastyÃnevamÃkrÃmaæstÃæstäjanapadäjitÅ / प्राप तालीवनश्याममुपकण्ठं महोदधेः ॥ रघ्(K)_4.35 ॥ अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव । आत्मा संरक्षितः सुह्मैर्वृत्तिमाश्रित्य वैतसीम् ॥ रघ्(K)_4.36 ॥ वङ्गानुत्खाय तरसा नेता नौसाधनोद्धतान् । निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु सः ॥ रघ्(K)_4.37 ॥ आपादपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः ॥ रघ्(K)_4.38 ॥ स तीर्त्वा कयिमां सैन्यैर्बद्धद्विरदसेतुभिः । उत्कलादेशितपथः कलिङ्गाभिमुखो ययौ ॥ रघ्(K)_4.39 ॥ स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् । अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥ रघ्(K)_4.40 ॥ प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥ रघ्(K)_4.41 ॥ द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् । सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥ रघ्(K)_4.42 ॥ वायव्यास्त्रविनिर्धूतात्पक्षाविद्धादिवोदधेः । गजानीकात्स कालिङ्गं तार्क्ष्यः सर्पमिवाददे ॥ रघ्(K)_4.43 ॥ ताम्बूलीनां दलैस्तस्य रचितापानभूमयः । नारिकेलासवं योधाः शात्रवं च यशः पपुः ॥ रघ्(K)_4.44 ॥ गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः । ह्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥ रघ्(K)_4.45 ॥ ततो वेलातटेनैव फलवत्पूगमालिना । अगस्त्यचरितामाशामनाशास्यजयो ययौ ॥ रघ्(K)_4.46 ॥ स सैन्यपरिभोगेन गजदानसुगन्धिना । कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ रघ्(K)_4.47 ॥ भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् । अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ॥ रघ्(K)_4.48 ॥ बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः । हारीतोच्छिष्टमरिचा मलयाद्रेरुपत्यकाः ॥ रघ्(K)_4.49 ॥ आजानेयखुरक्षुण्णपक्वैलाक्षेत्रसम्भवम् । व्यानशे सपदि व्योम कीटकोशाबिलं रजः ॥ रघ्(K)_4.50 ॥ भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् । नास्रंसत्करिणां ग्रैवं त्रिपदीछेदिनामपि ॥ रघ्(K)_4.51 ॥ दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ रघ्(K)_4.52 ॥ ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः । ते निपत्य ददुस्तस्मै यशः स्वमिव सञ्चितम् ॥ रघ्(K)_4.53 ॥ स निर्विश्य यथाकामं तटस्वाधीनचन्दनौ । स्तनाविव दिशस्तस्याः शैलौ मलयदुर्दुरौ ॥ रघ्(K)_4.54 ॥ असह्यविक्रमः सह्यं दूरमुक्तमुदन्वता । नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥ रघ्(K)_4.55 ॥ तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः । रामेषूत्सारितो ऽप्यासीत्सह्यलग्न इवार्णवः ॥ रघ्(K)_4.56 ॥ पुरो यन्मारुतोद्धूतमगमत्कैतकं रजः । तद्योधवारवाणानामयत्नपटवासताम् ॥ रघ्(K)_4.57 ॥ अभ्यभूयत वाहानां रथानां चास्य शिञ्जितैः । मर्मरः पवनोद्धूतराजतालीवनध्वनिः ॥ रघ्(K)_4.58 ॥ खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु । कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः ॥ रघ्(K)_4.59 ॥ अवकाशं किलोदन्वान्रामायाभ्यर्थितो ददौ । अपरान्तमहीपालव्याजेन रघवे करम् ॥ रघ्(K)_4.60 ॥ महेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् । त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः ॥ रघ्(K)_4.61 ॥ पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना । इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी ॥ रघ्(K)_4.62 ॥ यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपमिवाब्जानामकालजलदोदयः ॥ रघ्(K)_4.63 ॥ सङ्ग्रामस्तुमुलस्तस्य पारसीकाश्वसाधनैः । शार्ङ्गकूजितविज्ञेयप्रतियोधो रजस्यभूत् ॥ रघ्(K)_4.64 ॥ भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥ रघ्(K)_4.65 ॥ अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः । प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ रघ्(K)_4.66 ॥ विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् । आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥ रघ्(K)_4.67 ॥ ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् । शरैरुस्रैरिवोदीच्यानुद्धरिष्यन्रसानिव ॥ रघ्(K)_4.68 ॥ जितानजय्यस्तानेव कृत्वा रथपुरःसरान् । महार्णवमिवौर्वाग्निः प्रविवेशोत्तरापथम् ॥ रघ्(K)_4.69 ॥ विनीताध्वश्रमास्तस्य वङ्क्षुतीरविवेष्टनैः । दुधुवुर्वाजिनः स्कन्धांल्लग्नकुङ्कुमकेसरान् ॥ रघ्(K)_4.70 ॥ तत्र हूनावरोधानां भर्तृषु व्यक्तविक्रमम् । कपोलपाटनादेशि बभूव रघुचेष्टितम् ॥ रघ्(K)_4.71 ॥ काम्बोजाः समरे वीर्यं तस्य सोढुमनीश्वराः । गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः ॥ रघ्(K)_4.72 ॥ तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः । विविशुस्तं विशां नाथमुदन्वन्तमिवापगाः ॥ रघ्(K)_4.73 ॥ ततो गौरीगुरुं शैलमारुरोह ससाधनः । वर्धयन्निव तत्कूटानुद्धतैर्धातुरेणुभिः ॥ रघ्(K)_4.74 ॥ प्रशंसंस्तुल्यसत्त्वानां सैन्यघोषे ऽप्यसम्भ्रमम् । गुहागतानां सिंहानां परिवृत्त्यावलोकितम् ॥ रघ्(K)_4.75 ॥ भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः । गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ॥ रघ्(K)_4.76 ॥ विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः । दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥ रघ्(K)_4.77 ॥ सरलासक्तमातङ्गग्रैवेयोपचितत्विषः । आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥ रघ्(K)_4.78 ॥ तस्यावासेषु दानार्द्रैर्गण्डभित्तिविघट्टनैः । गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः ॥ रघ्(K)_4.79 ॥ विमर्दः सह तैस्तत्र पार्वतीयैरभूद्रघोः । नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलः ॥ रघ्(K)_4.80 ॥ शरैरुत्सवसङ्केतान्स कृत्वा करदान्कृती । जयोदाहरणं बाह्वोर्गापयामास किन्नरान् ॥ रघ्(K)_4.81 ॥ परस्परस्य विज्ञातस्तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥ रघ्(K)_4.82 ॥ तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोह सः । पौलस्त्यतुलितस्याद्रेराददान इव ह्रियम् ॥ रघ्(K)_4.83 ॥ चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः । तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः ॥ रघ्(K)_4.84 ॥ न प्रसेहे स रुद्धार्कमनभ्रमयदुर्दिनम् । रथवंशरजो ऽप्यस्य कुत एव पताकिनीम् ॥ रघ्(K)_4.85 ॥ तमीशः कामरूपाणामत्याखण्डलविक्रमम् । भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ॥ रघ्(K)_4.86 ॥ कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् । रत्नपुष्पोपहारेण च्छायामानर्च पादयोः ॥ रघ्(K)_4.87 ॥ इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् । रजो विश्रमयन्राज्ञां छत्त्रशून्येषु मौलिषु ॥ रघ्(K)_4.88 ॥ स विश्वजितमाजह्रे क्रतुं सर्वस्वदक्षिणम् । आदानं हि विसर्गाय सतां वारिमुचामिव ॥ रघ्(K)_4.89 ॥ सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् । काकुत्स्थश्चिरविरहोत्सुकावरोधान् राजन्यान्स्वपुरनिवृत्तये ऽनुमेने ॥ रघ्(K)_4.90 ॥ ते रेखाध्वजकलशातपत्रचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यम् । प्रस्थानप्रणतिभिरङ्गुलीषु चक्रुर्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥ रघ्(K)_4.91 ॥ ॥ इति रघुवंशे महाकाव्ये चतुर्थः सर्गः ॥ तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् । उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥ रघ्(K)_5.1 ॥ स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशीलः । श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः ॥ रघ्(K)_5.2 ॥ तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी । k­täjali÷ कृत्यविचारदक्षो विशाम्पतिर्विष्टरभाजमाह ॥ रघ्(K)_5.3 ॥ अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते । यतस्त्वया ज्ञानमशेषमाप्तं चैतन्यमुग्रादिव दीक्षितेन ॥ रघ्(K)_5.4 ॥ कायेन वाचा मनसा च तप्तं यद्वज्रिणो धैर्यविपर्ययाय । आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥ रघ्(K)_5.5 ॥ आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् । कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥ रघ्(K)_5.6 ॥ क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु । तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः ॥ रघ्(K)_5.7 ॥ निर्वर्त्यते यैर्नियमाभिषेको यतो nivÃpäjalaya÷ पितृणाम् । तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ रघ्(K)_5.8 ॥ नीवारपाकादि कडङ्गरीयैरामृष्यते जानपदैर्न कच्चित् । कालोपपन्नातिथिभागधेयं वन्यं शरीरस्थितिसाधनं वः ॥ रघ्(K)_5.9 ॥ अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय । कालो ह्ययं सङ्क्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ रघ्(K)_5.10 ॥ तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे । अप्याज्ञया शासितुरात्मना वा प्राप्तो ऽसि सम्भावयितुं वनान्माम् ॥ रघ्(K)_5.11 ॥ इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य । स्वार्थोपपत्तिं प्रति दुर्बलाशः प्रत्याह कौत्सस्तमपेतकुत्सम् ॥ रघ्(K)_5.12 ॥ सर्वत्र नो वार्त्तमवैहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् । सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥ रघ्(K)_5.13 ॥ भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभागतयातिशेषे । व्यपेतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः ॥ रघ्(K)_5.14 ॥ शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः । आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ रघ्(K)_5.15 ॥ स्थाने भवानेकनराधिपः सन् अकिञ्चनत्वं मखजं व्यनक्ति । पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥ रघ्(K)_5.16 ॥ तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये । स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातको ऽपि ॥ रघ्(K)_5.17 ॥ एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य । किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त ॥ रघ्(K)_5.18 ॥ ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय । वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥ रघ्(K)_5.19 ॥ अवाप्तविद्येन मया महर्षिर्विज्ञापितो ऽभूद्गुरुदक्षिणायै । स मे चिरादस्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥ रघ्(K)_5.20 ॥ निर्बन्धसञ्जातरुषाथ कार्श्यमचिन्तयित्वा गुरुणाहमुक्तः । वित्तस्य विद्यापरिसङ्ख्यया मे कोटीश्चतस्रो दश चाहरेति ॥ रघ्(K)_5.21 ॥ सो ऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् । अभ्युत्सहे सम्प्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥ रघ्(K)_5.22 ॥ इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण । एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥ रघ्(K)_5.23 ॥ गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्तकामः । गतो वदन्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥ रघ्(K)_5.24 ॥ स त्वं प्रयस्ते महितो मदीये वसंश्चतुर्थो ऽग्निरिवाग्न्यगारे । द्वित्राण्यहान्यर्हसि सोढुमर्हन्यावद्यते साधयितुं त्वदर्थम् ॥ रघ्(K)_5.25 ॥ तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्सङ्गरमग्र्यजन्मा । गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुवेरात् ॥ रघ्(K)_5.26 ॥ वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥ रघ्(K)_5.27 ॥ अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितमस्त्रगर्भम् । सामन्तसम्भावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥ रघ्(K)_5.28 ॥ प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयागन्तुमुदो नियुक्ताः । हिरण्मयीं कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥ रघ्(K)_5.29 ॥ तं भूपतिर्भास्वरहेमराशिं लब्धं कुवेरादभियास्यमानात् । दिदेश कौत्साय समग्रमेव पादं सुमेरोरिव वज्रभिन्नम् ॥ रघ्(K)_5.30 ॥ जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ । गुरुप्रदेयाधिकनिःस्पृहो ऽर्थी नृपो ऽर्थिकामादधिकप्रदश्च ॥ रघ्(K)_5.31 ॥ अथोष्ट्रवामीशतहारितार्थं प्रजेश्वरं प्रीतमना मनीषी । स्पृशन्करेणानतपूर्वकायं सम्प्रस्थितो वाक्यमुवाच कौत्सः ॥ रघ्(K)_5.32 ॥ किमत्र चित्रं यदि कामसूर्भूर्वृत्तस्थितस्याधिपतेः प्रजानाम् । अचिन्तनीयस्तव तु प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥ रघ्(K)_5.33 ॥ आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । पुत्रं लभस्वात्मगुणानुरूपं bhavantamŬyo भवतः पितेव ॥ रघ्(K)_5.34 ॥ इत्थं प्रयुज्याशिषमग्र्यजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् । राजापि लेभे सुतमाशु तस्माद् आलोकमर्कादिव जीवलोकः ॥ रघ्(K)_5.35 ॥ ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् । अतः पिता ब्रह्मण एव नाम्ना तमग्र्यजन्मानमजं चकार ॥ रघ्(K)_5.36 ॥ रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् । न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥ रघ्(K)_5.37 ॥ उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् । श्रीः कामयानापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥ रघ्(K)_5.38 ॥ अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः । आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥ रघ्(K)_5.39 ॥ तं श्लाघ्यसम्बन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् । प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥ रघ्(K)_5.40 ॥ तस्योपकार्यारचितोपकारा वन्ध्येतरा जानपदोपधाभिः । मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः ॥ रघ्(K)_5.41 ॥ स नर्मदारोधसि शीकरार्द्रैर्मरुद्भिरानर्तितकेतुमाले । निवेशयामास विलङ्घिताध्वा सेनां श्रमोत्फेनवनायुजाश्वाम् ॥ रघ्(K)_5.42 ॥ अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः । निर्धौतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज ॥ रघ्(K)_5.43 ॥ अप्यौघविक्षालितगैरिकेण वप्रक्रियामृक्षवतस्तटेषु । नीलोर्ध्वलेखाशवलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥ रघ्(K)_5.44 ॥ संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् । बभौ स भिन्दन्सहसा तरङ्गान्वार्यर्गलाभङ्ग इव प्रवृत्तः ॥ रघ्(K)_5.45 ॥ कारण्डवोच्छिष्टमृदुप्रतानाः pulindayo«ÃmbuvihÃrakäcÅ÷ / कर्षन्स शेवाललता नदीष्णः प्रोहावलग्नास्तटमुत्ससर्प ॥ रघ्(K)_5.46 ॥ तस्यैकनागस्य कपोलभित्त्योर्ह्रदावगाहक्षणमात्रशान्ता । वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः ॥ रघ्(K)_5.47 ॥ सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् । विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥ रघ्(K)_5.48 ॥ स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥ रघ्(K)_5.49 ॥ तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः । निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ॥ रघ्(K)_5.50 ॥ स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः । स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे ॥ रघ्(K)_5.51 ॥ अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः । उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ॥ रघ्(K)_5.52 ॥ मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् । अवैहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ रघ्(K)_5.53 ॥ स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् । उष्णत्वमग्न्यातपसम्प्रयोगाच्छइत्यं हि यत्सा प्रकृतिर्जलस्य ॥ रघ्(K)_5.54 ॥ इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन । संयोक्ष्यसे स्वेन पुनर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥ रघ्(K)_5.55 ॥ स मोचितः शापकलेस्त्वयाहं गतिं प्रपन्नो विहितां विधात्रा । प्रतिक्रियां चेद्भवतो न कुर्यां व्यर्था हि मे स्यात्स्वपदोपलब्धिः ॥ रघ्(K)_5.56 ॥ गान्धर्वमस्त्रं तदितः प्रतीच्छ प्रयोगसंहारविभक्तमन्त्रम् । प्रस्वापनं नाम यतः प्रहर्तुर्न चारिहिंसा विजयश्च हस्ते ॥ रघ्(K)_5.57 ॥ अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरो ऽभूः प्रहरन्नपि त्वम् । तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ॥ रघ्(K)_5.58 ॥ तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः । उदङ्मुखः सो ऽस्त्रविदस्त्रमन्त्रं जग्राह तस्माद्विगृहीतशासी ॥ रघ्(K)_5.59 ॥ एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु । एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् ॥ रघ्(K)_5.60 ॥ तं तस्थिवांसं नगरोपकण्ठे tadÃgamÃrƬhaguruprahar«a÷ / प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ॥ रघ्(K)_5.61 ॥ प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्रीः । मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥ रघ्(K)_5.62 ॥ तस्याधिकारिपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितहेमकुम्भाम् । रम्यां रघुप्रतिनिधिः स नवोपकार्यां बाल्यात्परामिव दशां मदनो ऽधितस्थौ ॥ रघ्(K)_5.63 ॥ तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमजस्य लिप्सोः । भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव ॥ रघ्(K)_5.64 ॥ तं karïabhÆ«aïanipŬitapÅvarÃæsaæ शय्योत्तरच्छदविमर्दकृशाङ्गरागम् । वैतालिका ललितबन्धमनोहराभिः प्राबोधयन्नुषसि वाग्भिरुषर्बुधाभम् ॥ रघ्(K)_5.65 ॥ रात्रिर्गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव जगतो ननु धूर्विभक्ता । यामेकतस्तव बिभर्ति गुरुर्वितन्द्रीर्यस्या भवानपरधुर्यपदावलम्बी ॥ रघ्(K)_5.66 ॥ निद्रावशेन भवता ह्यनवेक्ष्यमाणा पर्युत्सुकत्वमबला निशि खण्डितेव । लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सो ऽपि त्वदाननरुचं विजहाति चन्द्रः ॥ रघ्(K)_5.67 ॥ तद्वल्गुना युगपदुन्मिषितेन तावत् सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥ रघ्(K)_5.68 ॥ वृन्तश्लथं हरति पुष्पमनोकहानां संसृज्यते सरसिजैररुणांशुभिन्नैः । स्वाभाविकं परगुणेन विभातवातः सौगन्ध्यमीप्सुरिव ते मुखमारुतस्य ॥ रघ्(K)_5.69 ॥ ताम्रोदरेषु पतितं द्रुमपल्लवेषु निर्धौतहारगुलिकाविषदं हिमाम्भः । संलक्ष्यते दशनचन्द्रिकयानुविद्धं बिम्बोष्ठलब्धपरभागमिव स्मितं ते ॥ रघ्(K)_5.70 ॥ यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् । आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति ॥ रघ्(K)_5.71 ॥ शय्यां जहत्युभयपक्षविनीतनिद्राः सेनागजा मुखरशृङ्खलकर्षिणस्ते । येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥ रघ्(K)_5.72 ॥ दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विधूय वनजाक्ष वनायुजास्ते । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥ रघ्(K)_5.73 ॥ भवति विरलभक्तिर्म्लानपुष्पोपकारः स्वकिरणपरिवेशोद्भेदशून्याः प्रदीपाः । अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः ॥ रघ्(K)_5.74 ॥ इति स विहृतनिद्रस्तल्पमल्पेतरांसः सुरगज इव गाङ्गं सैकतं सुप्रतीकः । परिजनवनितानां पादयोर्व्यापृतानां वलयमणिविदष्टप्रच्छदान्तं मुमोच ॥ रघ्(K)_5.75 ॥ अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिताक्षिपक्ष्मा । कुशलविरचितानुरूपवेशः क्षितिपसमाजमगात्स्वयंवरस्थम् ॥ रघ्(K)_5.76 ॥ ॥ इति रघुवंशे महाकाव्ये पञ्चमः सर्गः ॥ स तत्र मञ्चेषु विमानकल्पेष्वाकल्पसम्मूर्छितरूपशोभान् । सिंहासनस्थान्नृपतीनपश्यद्यूपान्प्रयस्तानिव हैमवेदीन् ॥ रघ्(K)_6.1 ॥ रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण । काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥ रघ्(K)_6.2 ॥ वैदर्भनिर्दिष्टमथो कुमारः klÌ£ptena सोपानपथेन मञ्चम् । शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥ रघ्(K)_6.3 ॥ परार्ध्यवर्णास्तरणोपपन्नमासेदिवान्रत्नवदासनं सः । भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥ रघ्(K)_6.4 ॥ तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्ष्यः । सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥ रघ्(K)_6.5 ॥ तेषां महार्हासनसंश्रयाणामुदात्तनेपथ्यभृतां स मध्ये । रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ॥ रघ्(K)_6.6 ॥ नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः । मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥ रघ्(K)_6.7 ॥ अथ स्तुते वन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके । सञ्चारिते चागुरुसारयोनौ धूपे शिखावासितकेतुमाले ॥ रघ्(K)_6.8 ॥ पुरोपकण्ठोपवनाश्रयाणां शिखण्डिनामुद्धतनृत्तहेतौ । प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्छति मङ्गलार्थे ॥ रघ्(K)_6.9 ॥ मनुष्यवाह्यं चतुरन्तयानमास्थाय कन्यापरिवारशोभि । विवेश मञ्चान्तरराजमार्गं पतिंवरा कौतुकमिश्रवेशा ॥ रघ्(K)_6.10 ॥ तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रसहस्रलक्ष्ये । निपेतुरन्तःकरणैर्नरेन्द्रा देहैः स्थिताः केवलमासनेषु ॥ रघ्(K)_6.11 ॥ तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः । प्रवातशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः ॥ रघ्(K)_6.12 ॥ kaÓcitkarÃbhyÃmupagƬhanÃlamÃlolapattrÃbhihatadvirepham / रजोभिरन्तःपरिवेशशोभि लीलारविन्दं bhramayäcakÃra // रघ्(K)_6.13 ॥ विस्रस्तमंसादपरो विलासी केयूरकोटिक्षणजातसङ्गम् । प्रावारमुत्क्षिप्य यथाप्रदेशं निनाय साचीकृतचारुवक्त्रः ॥ रघ्(K)_6.14 ॥ आकुञ्चिताग्राङ्गुलिना ततो ऽन्यः किञ्चित्समावर्जितनेत्रशोभः । रत्नांशुसम्पृक्तनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥ रघ्(K)_6.15 ॥ निवेश्य वामं भुजमासनान्ते gìhÃÇgadaæ pÃrÓvanipŬanena / कश्चिद्विवृत्तत्रिकभिन्नहारः suh­tsamÃbhëaïatatparo ऽभूत् ॥ रघ्(K)_6.16 ॥ विलासिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यः । प्रियानितम्बोचितसन्निपातैर्विपाटयामास युवा नखाग्रैः ॥ रघ्(K)_6.17 ॥ कुशेशयाताम्रतलेन कश्चित्करेण rekhÃdhvajalächanena / दीप्राङ्गुलीयप्रभयानुविद्धानुदारयामास सलीलमक्षान् ॥ रघ्(K)_6.18 ॥ कश्चिद्यथाभागमवस्थिते ऽपि स्वसन्निवेशव्यतिलङ्घिनीव । वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ॥ रघ्(K)_6.19 ॥ ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी । प्राक्सन्निकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥ रघ्(K)_6.20 ॥ असौ शरण्यः शरणोत्सुकानामगाधसत्त्वो मगधप्रतिष्ठः । राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनामा ॥ रघ्(K)_6.21 ॥ कामं नृपाः सन्ति सहस्रसङ्ख्या राजन्वतीमाहुरनेन पृथ्वीम् । नक्षत्रताराग्रहसङ्कुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ रघ्(K)_6.22 ॥ क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसहस्रनेत्रः । शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार ॥ रघ्(K)_6.23 ॥ अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे । प्रासादवातायनसंश्रयाणां नेत्रोत्सवं पुष्पपुराङ्गनानाम् ॥ रघ्(K)_6.24 ॥ एवं तयोक्ते तमवेक्ष्य किञ्चिद्विस्रंसिदूर्वाङ्कमधूकमाला । ऋजुप्रणामक्रिययैव तन्वी pratyÃdideÓainamabhëamÃïà // रघ्(K)_6.25 ॥ तां साथ वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय । समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीम् ॥ रघ्(K)_6.26 ॥ जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः । विनीतभागः किल सूत्रकारैरैन्द्रं पदं भूमिगतो ऽपि भुङ्क्ते ॥ रघ्(K)_6.27 ॥ अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु । प्रत्यर्पिताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः ॥ रघ्(K)_6.28 ॥ निसर्गभिन्नास्पदमेकसंस्थम् अस्मिन्द्वयं श्रीश्च सरस्वती च । कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि तयोस्तृतीया ॥ रघ्(K)_6.29 ॥ अथाङ्गराजादवतार्य चक्षुर्यातेति जन्यानवदत्कुमारी । नासौ न काम्यो न च वेद सम्यग् द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥ रघ्(K)_6.30 ॥ ततः परं दुष्प्रसहं परेषां नृपं नियुक्ता प्रतिहारभूमौ । निदर्शयामास विशेषकान्तमिन्दुं नवोत्थानमिवेन्दुमत्याः ॥ रघ्(K)_6.31 ॥ अवन्तिनाथो ऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यन्त्रोल्लिखितो विभाति ॥ रघ्(K)_6.32 ॥ अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुद्धतानि । कुर्वन्ति सामन्तशिखामणीणां प्रभाप्ररोहास्तमयं रजांसि ॥ रघ्(K)_6.33 ॥ असौ महाकालनिकेतनस्य चन्द्रार्धमौलेर्निवसन्नदूरे । दिवापि जालान्तरचन्द्रिकाणां नारीसखः स्पर्शसुखानि भुङ्क्ते ॥ रघ्(K)_6.34 ॥ अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते । सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ॥ रघ्(K)_6.35 ॥ तस्मिन्नपि द्योतनरूपबिम्बे प्रतापसंशोषितशत्रुपङ्के । बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥ रघ्(K)_6.36 ॥ तामग्रतस्तामरसान्तराभाम् अनूपराजस्य गुणैरनूनाम् । विधाय सृष्टिं ललितां विधातुर् जगाद भूयः सुनसां सुनन्दा ॥ रघ्(K)_6.37 ॥ सङ्ग्रामनिर्वृत्तसहस्रबाहुरष्टादशद्वीपनिखातयूपः । अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ॥ रघ्(K)_6.38 ॥ अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् । अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥ रघ्(K)_6.39 ॥ ज्याबन्धनिःस्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरम्परेण । कारागृहे निर्जितवासवेन दशाननेनोषितमा प्रसादात् ॥ रघ्(K)_6.40 ॥ तस्यान्वये भूपतिरेष जातः प्रदीप इत्यागमवृद्धसेवी । येन श्रियः saæÓrayado«arƬhaæ स्वभावलोलेत्ययशः प्रमृष्टम् ॥ रघ्(K)_6.41 ॥ आयोधने कृष्णगतिं सहायमवाप्य यः क्षत्रियकालरात्रिम् । धारां शितां रामपरश्वधस्य सम्भावयत्युत्पलपत्त्रसाराम् ॥ रघ्(K)_6.42 ॥ अस्याङ्कलक्ष्मीर्भव dÅrghabÃhormÃhi«matÅvapranitambakäcÅm / प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥ रघ्(K)_6.43 ॥ तस्याः प्रकामप्रियदर्शनो ऽपि न स क्षितीशो रुचये बभूव । शरत्प्रमृष्टाम्बुधरोपरागः शशीव पर्याप्तकलो नलिन्याः ॥ रघ्(K)_6.44 ॥ सा शूरसेनाधिपतिं सुषेणमुद्दिश्य देशान्तरगीतकीर्तिम् । आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥ रघ्(K)_6.45 ॥ नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण । नैसर्गिको ऽप्युत्ससृजे विरोधः सिद्धाश्रमं शान्तमिवैत्य सत्त्वैः ॥ रघ्(K)_6.46 ॥ यस्यात्मदेहे नयनाभिरामा कान्तिर्हिमांशोरिव सन्निविष्टा । harmyÃgrasaærƬhat­ïÃÇkure«u तेजो ऽविषह्यं रिपुमन्दिरेषु ॥ रघ्(K)_6.47 ॥ यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले । कलिन्दकन्या मथुरागतापि गङ्गोर्मिसम्पृक्तजलेव भाति ॥ रघ्(K)_6.48 ॥ त्रातेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः । वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्णम् ॥ रघ्(K)_6.49 ॥ सम्भाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये । वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि यौवनश्रीः ॥ रघ्(K)_6.50 ॥ अध्यास्य चाम्भःपृषतोक्षितानि शैलेयनद्धानि शिलातलानि । कलापिनां प्रावृषि पश्य नृत्तं कान्तासु गोवर्धनकन्दरासु ॥ रघ्(K)_6.51 ॥ नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री । महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥ रघ्(K)_6.52 ॥ अथाङ्गदश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् । आसेदुषी सादितशत्रुपक्षं बालामबालेन्दुमुखीं babhëe ॥ रघ्(K)_6.53 ॥ असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च । यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥ रघ्(K)_6.54 ॥ ज्याघातलेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः । रिपुश्रियः säjanavëpaseke वन्दीकृताया इव पद्धती द्वे ॥ रघ्(K)_6.55 ॥ यमात्मनः सद्मनि सौधजालैरालोक्यवेलातटपूगमालः । मन्द्रध्वनित्याजितयामतूर्यः प्रबोधयत्यर्णव एव सुप्तम् ॥ रघ्(K)_6.56 ॥ अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । अपाकृतस्वेदलवा मरुद्भिर्द्वीपान्तरानीतलवङ्गपुष्पैः ॥ रघ्(K)_6.57 ॥ प्रबोधिताप्याकृतिलोभनीया विदर्भराजावरजा तयैवम् । तस्मादपावर्तत पौरुषेण नीतेव लक्ष्मीः प्रतिकूलदैवात् ॥ रघ्(K)_6.58 ॥ अथोन्नसं नागपुरस्य नाथं दौवारिकी देवसरूपमेत्य । इतश्चकोराक्षि विलोकयेति नागाङ्गनाभां निजगाद भोज्याम् ॥ रघ्(K)_6.59 ॥ पाण्ड्यो ऽयमंसार्पितलम्बहारः klÌ£ptÃÇgarÃgo हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥ रघ्(K)_6.60 ॥ विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुनाथः । प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः ॥ रघ्(K)_6.61 ॥ अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः । पुरा जनस्थानविमर्दशङ्की सन्धाय लङ्काधिपतिः प्रतस्थे ॥ रघ्(K)_6.62 ॥ अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी । रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ॥ रघ्(K)_6.63 ॥ ताम्बूलवल्लीपरिणद्धपूगास्वैलालतालिङ्गितचन्दनासु । तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥ रघ्(K)_6.64 ॥ इन्दीवरश्यामतनुर्नृपो ऽयं त्वं रोचनागौरशरीरयष्टिः । अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥ रघ्(K)_6.65 ॥ स्वसुर्विदर्भाधिपतेस्तदीयो लेभे ऽन्तरं चेतसि नोपदेशः । दिवाकरादर्शनबद्धकोशे तारापतेरंशुरिवारविन्दे ॥ रघ्(K)_6.66 ॥ सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ रघ्(K)_6.67 ॥ तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलो ऽभूत् । वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नुनोद ॥ रघ्(K)_6.68 ॥ तं प्राप्य सर्वावयवानवद्यं न्यवर्ततान्योपगमात्कुमारी । न हि प्रफुल्तं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली ॥ रघ्(K)_6.69 ॥ तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेत्य । प्रचक्रमे वक्तुमनुक्रमज्ञा सुविस्तरं वाक्यमिदं सुनन्दा ॥ रघ्(K)_6.70 ॥ इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणो ऽभूत् । काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः ॥ रघ्(K)_6.71 ॥ महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः । चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः ॥ रघ्(K)_6.72 ॥ ऐरावणास्फालनविश्लथं यः सङ्घट्टयन्नङ्गदमङ्गदेन । उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदो ऽधितस्थौ ॥ रघ्(K)_6.73 ॥ जातः कुले तस्य किलेन्दुकीर्तेः कुलप्रदीपो नृपतिर्दिलीपः । अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥ रघ्(K)_6.74 ॥ यस्मिन्महीं शासति मानिनीनां निद्रां विहारार्धपथे गतानाम् । वातो ऽपि नास्रंसयदंशुकानि को लम्बयेदाभरणाय हस्तम् ॥ रघ्(K)_6.75 ॥ पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता । चतुर्दिगावर्जनसम्भृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥ रघ्(K)_6.76 ॥ ÃrƬhamadrÅnudadhÅnpratÅrïaæ भुजङ्गमानां वसतिं प्रविष्टम् । ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयालम् ॥ रघ्(K)_6.77 ॥ असौ कुमारस्तमजो ऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः । गुर्वीं धुरं यो भुवनस्य पित्र्यां धुर्येण दम्यः सदृशीं बिभर्ति ॥ रघ्(K)_6.78 ॥ कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः । त्वमात्मनस्तुल्यमिमं वृणीष्व रत्नं समागच्छतु käcanena ॥ रघ्(K)_6.79 ॥ ततः सुनन्दावचनावसाने लज्जां मृदूकृत्य नरेन्द्रकन्या । दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥ रघ्(K)_6.80 ॥ सा यूनि tasminnabhilëabandhaæ शशाक शालीनतया न वक्तुम् । romäcalak«yeïa स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः ॥ रघ्(K)_6.81 ॥ तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा babhëe । आर्ये व्रजामो ऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥ रघ्(K)_6.82 ॥ सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः । आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ॥ रघ्(K)_6.83 ॥ तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः । अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ॥ रघ्(K)_6.84 ॥ शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥ रघ्(K)_6.85 ॥ प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् । उषसि सर इव प्रफुल्तपद्मं कुमुदवनप्रतिपन्ननिद्रमासीत् ॥ रघ्(K)_6.86 ॥ ॥ इति रघुवंशे महाकाव्ये षष्ठः सर्गः ॥