Kalidasa: Raghuvamsa (Kashmirian text, as read by Vallabhadeva) Based on the edition of Dominic Goodall and Harunaga Isaacson: The Raghupa¤cikà of Vallabhadeva, being the earliest commentary on the Raghuvaü÷a of Kàlidàsa, Critical Edition with Introduction and Notes, Volume 1. Groningen : Egbert Forsten 2003. Input by Dominic Goodall The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ कालिदास: रघुवंश वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ रघ्(K)_1.1 ॥ क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ रघ्(K)_1.2 ॥ मन्दः कवियशःप्रार्थी गमिष्याम्यवहास्यताम् । प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥ रघ्(K)_1.3 ॥ अथवा कृतवाग्द्वारे वंशे ऽस्मिन्पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ रघ्(K)_1.4 ॥ सो ऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् । आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥ रघ्(K)_1.5 ॥ यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥ रघ्(K)_1.6 ॥ त्यागाय सम्भृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥ रघ्(K)_1.7 ॥ शैशवे ऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्द्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ रघ्(K)_1.8 ॥ रघूणामन्वयं वक्ष्ये तनुवाग्विभवो ऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रतारितः ॥ रघ्(K)_1.9 ॥ तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥ रघ्(K)_1.10 ॥ वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् । आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥ रघ्(K)_1.11 ॥ तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ रघ्(K)_1.12 ॥ व्यूढोरस्को वृषस्कन्धः सालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ रघ्(K)_1.13 ॥ सर्वातिरिक्तसारेण सर्वतेजोभिभाविना । स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥ रघ्(K)_1.14 ॥ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भः प्रारम्भसदृशोदयः ॥ रघ्(K)_1.15 ॥ भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥ रघ्(K)_1.16 ॥ रेखामात्रमपि क्षुण्णादात्मनो वर्त्मनः परम् । न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥ रघ्(K)_1.17 ॥ प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ रघ्(K)_1.18 ॥ सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् । शास्त्रे च व्यापृता बुद्धिर्मौर्वी धनुषि चातता ॥ रघ्(K)_1.19 ॥ तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ रघ्(K)_1.20 ॥ जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृध्नुराददे सो ऽर्थानसक्तः सुखमन्वभूत् ॥ रघ्(K)_1.21 ॥ ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥ रघ्(K)_1.22 ॥ अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥ रघ्(K)_1.23 ॥ प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरस्तासां केवलं जन्महेतवः ॥ रघ्(K)_1.24 ॥ स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये । अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥ रघ्(K)_1.25 ॥ दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥ रघ्(K)_1.26 ॥ न किलानुययुस्तस्य राजानो रक्षितुर्यशः । व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥ रघ्(K)_1.27 ॥ द्वेष्यो ऽपि सम्मतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियो ऽप्यासीद्दष्टो ऽङ्गुष्ठ इवाहिना ॥ रघ्(K)_1.28 ॥ तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन्परार्थैकफला गुणाः ॥ रघ्(K)_1.29 ॥ स वेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥ रघ्(K)_1.30 ॥ तस्य दाक्षिण्यरूढेन नाम्ना मागधवंशजा । पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥ रघ्(K)_1.31 ॥ कलत्रवन्तमात्मानमवरोधे महत्यपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥ रघ्(K)_1.32 ॥ तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः । विलम्बितफलैः कालं स निनाय मनोरथैः ॥ रघ्(K)_1.33 ॥ गङ्गां भगीरथेनेव पूर्वेषां पावनक्षमाम् । ईप्सता सन्ततिं न्यस्ता तेन मन्त्रिषु कोसला ॥ रघ्(K)_1.34 ॥ अथाभ्यर्च्य विधातारं प्रयतौ पुत्रकाम्यया । तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥ रघ्(K)_1.35 ॥ स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ । प्रावृषेण्यं पयोवाहं विद्युदैरावताविव ॥ रघ्(K)_1.36 ॥ मा भूदाश्रमपीडेति परिमेयपुरःसरौ । वशानागौ सगन्धाल्पकलभानुगताविव ॥ रघ्(K)_1.37 ॥ सेव्यमानौ सुखस्पर्शैः सालनिर्यासगन्धिभिः । पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः ॥ रघ्(K)_1.38 ॥ पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः । रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥ रघ्(K)_1.39 ॥ हैयङ्गवीनमादाय घोषवृद्धानुपागतान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥ रघ्(K)_1.40 ॥ सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥ रघ्(K)_1.41 ॥ मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः । षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ रघ्(K)_1.42 ॥ परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु । मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥ रघ्(K)_1.43 ॥ श्रेणिबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् । सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ ॥ रघ्(K)_1.44 ॥ ग्रामेष्वात्मनिसृष्टेषु यूपचिह्नेषु यज्वनाम् । अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः ॥ रघ्(K)_1.45 ॥ काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेशयोः । हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ रघ्(K)_1.46 ॥ तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः । अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥ रघ्(K)_1.47 ॥ स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥ रघ्(K)_1.48 ॥ वनान्तरादुपावृत्तैः स्कन्धासक्तसमित्कुशैः । अग्निप्रत्युद्गमात्पूतैः पूर्यमाणं तपस्विभिः ॥ रघ्(K)_1.49 ॥ सेकान्ते मुनिकन्याभिर्विविक्तीकृतवृक्षकम् । आश्वासाय विहङ्गानामालवालाम्बुपायिनाम् ॥ रघ्(K)_1.50 ॥ आतपापायसङ्क्षिप्तनीवारासु निषादिभिः । मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥ रघ्(K)_1.51 ॥ आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः । अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥ रघ्(K)_1.52 ॥ अभ्युद्धृताग्निपिशुनैरतिथीनाश्रमोन्मुखान् । पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभिः ॥ रघ्(K)_1.53 ॥ अथ यन्तारमादिश्य धुर्यान्विश्रमयेति सः । तामवारोहयत्पत्नीं रथादवरुरोह च ॥ रघ्(K)_1.54 ॥ तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः । अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥ रघ्(K)_1.55 ॥ विधेः सायन्तनस्यान्ते स ददर्श तपोनिधिम् । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ॥ रघ्(K)_1.56 ॥ तयोर्जगृहतुः पादौ राजा राज्ञी च मागधी । तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः ॥ रघ्(K)_1.57 ॥ आतिथेयस्तमातिथ्यविनीताध्वपरिश्रमम् । पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनिः ॥ रघ्(K)_1.58 ॥ अथाथर्वनिधेस्तस्य विजितारिपुरः पुरः । अर्थ्यामर्थपतिर्वाचमाददे वदतां वरः ॥ रघ्(K)_1.59 ॥ उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिकर्ता त्वमापदाम् ॥ रघ्(K)_1.60 ॥ तव मन्त्रकृतो मन्त्रैर्दूरात्संयमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥ रघ्(K)_1.61 ॥ हविरावर्जितं होतस्त्वया विधिवदग्निषु । वृष्टीभवति सस्यानामवग्रहविशोषिणाम् ॥ रघ्(K)_1.62 ॥ पुरुषायुषजीविन्यो निरातङ्का निरीतयः । यन्मदीयाः प्रजास्तत्र हेतुस्त्वद्ब्रह्मवर्चसम् ॥ रघ्(K)_1.63 ॥ तदेवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धाः कथं न स्युः सम्पदो मे निरापदः ॥ रघ्(K)_1.64 ॥ किं तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् । न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥ रघ्(K)_1.65 ॥ मत्परं दुर्लभं मत्वा नूनमावर्जितं मया । पयः पूर्वे स्वनिःश्वासकदुष्णमुपभुञ्जते ॥ रघ्(K)_1.66 ॥ सो ऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः । प्रकाशश्चान्धकारश्च लोकालोक इवाचलः ॥ रघ्(K)_1.67 ॥ लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् । सन्ततिः शुद्धवंश्या तु परत्रेह च शर्मणे ॥ रघ्(K)_1.68 ॥ तया हीनं विनेता मां कथं पश्यन्न दूयते । सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥ रघ्(K)_1.69 ॥ असह्यपीडं भगवन्नृणबन्धमवैहि मे । अरुन्तुदमिवालानं नवबद्धस्य दन्तिनः ॥ रघ्(K)_1.70 ॥ तस्माद्यथा विमुच्येयं संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापे ऽर्थे त्वदधीना हि सिद्धयः ॥ रघ्(K)_1.71 ॥ इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः । क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः ॥ रघ्(K)_1.72 ॥ सो ऽपश्यत्प्रणिधानेन सन्ततिस्तम्भकारणम् । भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥ रघ्(K)_1.73 ॥ पुरा शक्रमुपस्थाय तवोर्वीं प्रतियास्यतः । आसीत्कल्पतरुच्छायासेविनी सुरभिः पथि ॥ रघ्(K)_1.74 ॥ इमां देवीमृतुस्नातां स्मृत्वा सपदि सत्वरः । प्रदक्षिणक्रियातीतस्तस्याः कोपमजीजनः ॥ रघ्(K)_1.75 ॥ अवजानासि मां यस्मादतस्ते न भविष्यति । मत्प्रसूतिमनाराध्य प्रजेति त्वा शशाप सा ॥ रघ्(K)_1.76 ॥ स शापो न त्वया राजन्न च सारथिना श्रुतः । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे ॥ रघ्(K)_1.77 ॥ अवैमि तदपध्यानाद्यत्नापेक्षं मनोरथम् । प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ रघ्(K)_1.78 ॥ हविषे दीर्घसत्त्रस्य सा चेदानीं प्रचेतसः । भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥ रघ्(K)_1.79 ॥ स त्वमेकान्तरां तस्या मदीयां वत्समातरम् । आराधय सपत्नीकः सा वां कामं प्रदास्यति ॥ रघ्(K)_1.80 ॥ इति वादिन एवास्य होतुराहुतिसाधनम् । अनिन्द्या नन्दिनी नाम धेनुराववृते वनात् ॥ रघ्(K)_1.81 ॥ ताम्रा ललाटजां राजिं बिभ्रती सासितेतराम् । सन्ध्या प्रातिपदेनेव व्यतिभिन्ना हिमांशुना ॥ रघ्(K)_1.82 ॥ भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि । प्रस्नवेनाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥ रघ्(K)_1.83 ॥ रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् । तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ॥ रघ्(K)_1.84 ॥ तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोधनः । याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत् ॥ रघ्(K)_1.85 ॥ अदूरवर्तिनीं सिद्धिं राजन्विगणयात्मनः । उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ रघ्(K)_1.86 ॥ वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् । विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥ रघ्(K)_1.87 ॥ प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थानमाचरेः । निषण्णायां निषीदास्यां पीताम्भसि पिवेरपः ॥ रघ्(K)_1.88 ॥ वधूर्भक्तिमती चैनामर्चितामा तपोवनात् । प्रयातां प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि ॥ रघ्(K)_1.89 ॥ इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव । अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ रघ्(K)_1.90 ॥ तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥ रघ्(K)_1.91 ॥ अथ प्रदोषे दोषज्ञः संवेशाय विशां पतिम् । सूनुः सूनृतवाक्स्रष्टुर्विससर्जोर्जितश्रियम् ॥ रघ्(K)_1.92 ॥ सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः । कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥ रघ्(K)_1.93 ॥ निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ॥ रघ्(K)_1.94 ॥ ॥ इति रघुवंशे महाकाव्ये प्रथमः सर्गः ॥ अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥ रघ्(K)_2.1 ॥ तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया । मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥ रघ्(K)_2.2 ॥ निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥ रघ्(K)_2.3 ॥ व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषो ऽप्यनुयायिवर्गः । न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥ रघ्(K)_2.4 ॥ आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च । अव्याहतस्वैरगतैश्च तस्याः सम्राट् समाराधनतत्परो ऽभूत् ॥ रघ्(K)_2.5 ॥ स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ रघ्(K)_2.6 ॥ स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥ रघ्(K)_2.7 ॥ लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम् । रक्षापदेशाद्गुरुहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥ रघ्(K)_2.8 ॥ विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥ रघ्(K)_2.9 ॥ मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् । अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥ रघ्(K)_2.10 ॥ धनुर्भृतो ऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥ रघ्(K)_2.11 ॥ स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः ॥ रघ्(K)_2.12 ॥ पृक्तस्तुषारैर्वननिर्झराणामनोकहाकम्पनपुष्पगन्धी । तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥ रघ्(K)_2.13 ॥ शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषात्फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने ॥ रघ्(K)_2.14 ॥ सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥ रघ्(K)_2.15 ॥ तां देवतापित्रतिथिक्रियार्थमन्वग्ययौ मध्यमलोकपालः । बभूव सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥ रघ्(K)_2.16 ॥ स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥ रघ्(K)_2.17 ॥ आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वादुरसो नरेन्द्रः । उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥ रघ्(K)_2.18 ॥ वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् । पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥ रघ्(K)_2.19 ॥ पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या । तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥ रघ्(K)_2.20 ॥ प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवात्मसिद्धेः ॥ रघ्(K)_2.21 ॥ वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ॥ रघ्(K)_2.22 ॥ गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं च विधिं दिलीपः । दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोत्सन्नरिपुर्निषण्णाम् ॥ रघ्(K)_2.23 ॥ तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः । क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥ रघ्(K)_2.24 ॥ इत्थं व्रतं पालयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनान्यमित्रोद्धरणोचितस्य ॥ रघ्(K)_2.25 ॥ अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥ रघ्(K)_2.26 ॥ सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥ रघ्(K)_2.27 ॥ तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्विवादाय नगेन्द्रदत्तां निवर्तयामास नृपस्य दृष्टिम् ॥ रघ्(K)_2.28 ॥ स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां रोध्रद्रुमं सानुमतः प्रफुल्तम् ॥ रघ्(K)_2.29 ॥ ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥ रघ्(K)_2.30 ॥ वामेतरस्तस्य करः प्रहर्तुर्नखप्रभारूषितकङ्कपत्त्रे । सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे ॥ रघ्(K)_2.31 ॥ बाहुप्रतिस्तम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः । राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रप्रतिबद्धवीर्यः ॥ रघ्(K)_2.32 ॥ तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्मापयन्विस्मयमात्मसिद्धौ भूपालसिंहं निजगाद सिंहः ॥ रघ्(K)_2.33 ॥ अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् । न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूर्छति मारुतस्य ॥ रघ्(K)_2.34 ॥ कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवैहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ रघ्(K)_2.35 ॥ अमुं पुरः पश्यसि देवदारुं पुत्रीकृतो ऽयं वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥ रघ्(K)_2.36 ॥ कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य । अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ॥ रघ्(K)_2.37 ॥ तदा प्रभृत्येव मतङ्गजानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ । व्यापारितः शूलभृता विधाय सिंहत्वमङ्कागतसत्त्ववृत्ति ॥ रघ्(K)_2.38 ॥ तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण । उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥ रघ्(K)_2.39 ॥ स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः । शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ॥ रघ्(K)_2.40 ॥ इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य । प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ॥ रघ्(K)_2.41 ॥ प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः । जडीकृतस्त्र्यम्बकवीक्षितेन वज्रं मुमुक्षन्निव वज्रपाणिः ॥ रघ्(K)_2.42 ॥ संरुद्धचेष्टस्य मृगेन्द्र कामं हास्यं वचस्तद्यदहं विवक्षुः । अन्तर्गतं प्राणभृतां तु वेद सर्वं भवान्भावमतो ऽभिधास्ये ॥ रघ्(K)_2.43 ॥ मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः । गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ॥ रघ्(K)_2.44 ॥ स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सा विमुच्यतां धेनुरियं महर्षेः ॥ रघ्(K)_2.45 ॥ अथान्धकारं गिरिकन्दराणां दंष्ट्रामयूखैः शकलानि कुर्वन् । भूयः स भूतेश्वरपार्श्ववर्ती किञ्चिद्विहस्यार्थपतिं बभाषे ॥ रघ्(K)_2.46 ॥ एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च । अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमुग्धः प्रतिभासि मे त्वम् ॥ रघ्(K)_2.47 ॥ भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते । जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ॥ रघ्(K)_2.48 ॥ अथैकधेनोरपराधदण्डाद्गुरोः कृषाणुप्रतिमाद्बिभेषि । शक्यो ऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥ रघ्(K)_2.49 ॥ तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम् । महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः ॥ रघ्(K)_2.50 ॥ एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन । शिलोच्चयो ऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव ॥ रघ्(K)_2.51 ॥ तथा समर्थां गिरमूचिवांसं प्रत्याह देवानुचरं दिलीपः । धेन्वा तदध्यासनकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ॥ रघ्(K)_2.52 ॥ क्षतात्किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुवनेषु रूढः । राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपाक्रोशमलीमसैर्वा ॥ रघ्(K)_2.53 ॥ कथं च शक्यो ऽनुनयो महर्षेर्विश्राणनादन्यपयस्विनीनाम् । इमामनूनां सुरभेरवैहि रुद्रौजसा तु प्रहृतं त्वयास्याम् ॥ रघ्(K)_2.54 ॥ सेयं स्वदेहार्पणनिष्क्रयेण न्याय्यं मया मोचयितुं भवत्तः । न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ॥ रघ्(K)_2.55 ॥ भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ । स्थातुं नियोक्तुर्यदि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ॥ रघ्(K)_2.56 ॥ किमप्यहिंस्यस्तव चेन्मतो ऽहं यशःशरीरे भव मे दयालुः । एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ॥ रघ्(K)_2.57 ॥ सम्बन्धमाभाषणपूर्वमाहुर्जातः स नौ सङ्गतयोर्वनान्ते । तद्भूतनाथानुग नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् ॥ रघ्(K)_2.58 ॥ तथेति गामुक्तवते दिलीपः सद्यः प्रतिस्तम्भविमुक्तबाहुः । स न्यस्तशस्त्रं हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ॥ रघ्(K)_2.59 ॥ तस्मिन्क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम् । अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ रघ्(K)_2.60 ॥ उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् । ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् ॥ रघ्(K)_2.61 ॥ तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितो ऽसि । ऋषिप्रभावान्मयि नान्तको ऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः ॥ रघ्(K)_2.62 ॥ भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र वरं वृणीष्व । न केवलानां पयसां प्रसूतिमवैहि मां कामदुघां प्रसन्नाम् ॥ रघ्(K)_2.63 ॥ ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः । वंशस्य कर्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥ रघ्(K)_2.64 ॥ सन्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा । दुग्ध्वा पयः पत्त्रपुटे मदीयं पुत्रोपयुङ्क्ष्वेति तमादिदेश ॥ रघ्(K)_2.65 ॥ वत्सस्य होमार्थविधेश्च शेषमृषेरनुज्ञामधिगम्य मातः । ऊधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः ॥ रघ्(K)_2.66 ॥ इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव । तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमैव ॥ रघ्(K)_2.67 ॥ तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य । मुखप्रसादानुमितं प्रियायै शशंस वाचा पुनरुक्तयैव ॥ रघ्(K)_2.68 ॥ स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सनिपीतशेषम् । पपौ वसिष्ठेन कृताभ्यनुज्ञः शुद्धं यशो भूय इवावितृप्तः ॥ रघ्(K)_2.69 ॥ प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य । तौ दम्पती स्वां प्रति राजधानीं प्रस्थापयामास वशी वसिष्ठः ॥ रघ्(K)_2.70 ॥ प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च । धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरानुभावः ॥ रघ्(K)_2.71 ॥ श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः । ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥ रघ्(K)_2.72 ॥ तमाहितोत्कण्ठमदर्शनेन प्रजाः प्रजार्थव्रतकर्षिताङ्गम् । नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदितं नाथमिवौषधीनाम् ॥ रघ्(K)_2.73 ॥ पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः । भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥ रघ्(K)_2.74 ॥ अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् । नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥ रघ्(K)_2.75 ॥ ॥ इति रघुवंशे महाकाव्ये द्वितीयः सर्गः ॥ अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् । निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौहदलक्षणं दधौ ॥ रघ्(K)_3.1 ॥ मुखेन सा केतकपत्त्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा । स्थिताल्पतारां करुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयत् ॥ रघ्(K)_3.2 ॥ तदाननं सेवितमृत्तिकालवं नृपः समाघ्राय न तृप्तिमाययौ । करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥ रघ्(K)_3.3 ॥ दिवं मरुत्वानिव भोक्ष्यते महीं दिगन्तविश्रान्तरथो हि मत्सुतः । अतो ऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्य सा ॥ रघ्(K)_3.4 ॥ न मे ह्रिया शंसति किञ्चिदीप्सितं स्पृहावती वस्तुषु केषु मागधी । इति स्म पृच्छत्यतिवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः ॥ रघ्(K)_3.5 ॥ उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् । न हीष्टमस्यास्त्रिदिवे ऽपि भूपतेर्बभूव दुष्प्रापमधिज्यधन्वनः ॥ रघ्(K)_3.6 ॥ दिनेषु गच्छत्सु मधूकपाण्डुरं तदीयमाश्याममुखं स्तनद्वयम् । समुद्गयोर्वारणदन्तकोशयोर्बभार कान्तिं गवलापिधानयोः ॥ रघ्(K)_3.7 ॥ क्रमेण निस्तीर्य च दोहदव्यथामुपोढगात्रोपचया रराज सा । पुराणपत्त्रापगमादनन्तरं लतेव सन्नद्धमनोज्ञपल्लवा ॥ रघ्(K)_3.8 ॥ निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम् । नदीमिवान्तःसलिलां सरस्वतीं नृपः सगर्भां महिषीममन्यत ॥ रघ्(K)_3.9 ॥ प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसम्पदाम् । यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥ रघ्(K)_3.10 ॥ सुरेन्द्रमात्राश्रितगर्भगौरवात् प्रयत्नमुक्तासनया गृहागतः । तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ॥ रघ्(K)_3.11 ॥ कुमारभृत्यैः कुशलैरधिष्ठिते भिषग्भिराप्तैरथ गर्भवेश्मनि । निरत्ययाय प्रसवाय तस्थुषी बभौ समासन्नफला क्रियेव सा ॥ रघ्(K)_3.12 ॥ ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसम्पदम् । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षतम् ॥ रघ्(K)_3.13 ॥ दिशः प्रसेदुर्मरुतो ववुः शिवाः प्रदक्षिणार्चिर्हुतमग्निराददे । बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥ रघ्(K)_3.14 ॥ अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा । निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ॥ रघ्(K)_3.15 ॥ जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसम्मिताक्षरम् । अदेयमासीत्त्रयमेव भूपतेः शशिप्रभं छत्त्रमुभे च चामरे ॥ रघ्(K)_3.16 ॥ स वीक्ष्य पुत्रस्य चिरात्पिता मुखं निधानकुम्भस्य युवेव दुर्गतः । मुदा शरीरे प्रबभूव नात्मनः पयोधिरिन्दूदयमूर्छितो यथा ॥ रघ्(K)_3.17 ॥ स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते । दिलीपसूनुर्मणिराकरोद्गतः प्रयुक्तसंस्कार इवाधिकं बभौ ॥ रघ्(K)_3.18 ॥ सुखश्रवा मङ्गलतूर्यनिःस्वनाः प्रमोदनृत्तैः सह वारयोषिताम् । न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ॥ रघ्(K)_3.19 ॥ न संयतस्तस्य बभूव रक्षितुर्विमोचयेद्यं सुतजन्महर्षितः । ऋणाभिधानात्स्वयमेव केवलं तदा पितृणां मुमुचे स बन्धनात् ॥ रघ्(K)_3.20 ॥ श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम् ॥ रघ्(K)_3.21 ॥ पितुः प्रयत्नात्स समग्रसम्पदः शुभैः शरीरावयवैर्दिने दिने । पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥ रघ्(K)_3.22 ॥ उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ । तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥ रघ्(K)_3.23 ॥ रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्परं प्रति । विभक्तमप्येकसुते न तत्तयोः परस्परस्योपरि पर्यहीयत ॥ रघ्(K)_3.24 ॥ यदाह धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् । अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सो ऽर्भकः ॥ रघ्(K)_3.25 ॥ तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि । त्रिभागसम्मीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥ रघ्(K)_3.26 ॥ अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् । स्वमूर्तिभेदेन गुणाग्र्यवृत्तिना पतिः प्रजानामिव सर्गमात्मनः ॥ रघ्(K)_3.27 ॥ स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः । लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥ रघ्(K)_3.28 ॥ अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् । अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति ॥ रघ्(K)_3.29 ॥ धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः । ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः ॥ रघ्(K)_3.30 ॥ त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव मन्त्रवत् । प्रयोगसंहाररहस्यवित्तमो बभूव चास्त्रेषु यथा पुरन्दरः ॥ रघ्(K)_3.31॥ महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव । रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गम्भीरमनोहरं वपुः ॥ रघ्(K)_3.32 ॥ अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत्प्रभुः । नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोपहं दक्षसुता इवाबभुः ॥ रघ्(K)_3.33 ॥ युवा युगव्यायतबाहुरंसलः कवाटवक्षाः परिणद्धकन्धरः । वपुष्प्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ॥ रघ्(K)_3.34 ॥ अथ प्रजानां चिरमात्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् । वशीति मत्वा मतिचक्षुषा सुतो नृपेण चक्रे युवराजशब्दभाक् ॥ रघ्(K)_3.35 ॥ नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् । अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥ रघ्(K)_3.36 ॥ उषर्बुधः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव । बभूव तेनातितरां दुरुत्सहः कटप्रभेदेन करीव पार्थिवः ॥ रघ्(K)_3.37 ॥ नियुज्य तं मेध्यतुरङ्गरक्षणे धनुर्धरै राजसुतैरनुद्रुतम् । अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमाप सः ॥ रघ्(K)_3.38 ॥ अतः परं तेन मखाय यज्वना तुरङ्गमुत्सृष्टमनर्गलं पुनः । धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥ रघ्(K)_3.39 ॥ विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् । वसिष्ठधेनुश्च यदृच्छयागता श्रुतप्रभावा ददृशे ऽथ नन्दिनी ॥ रघ्(K)_3.40 ॥ तदङ्गनिःष्यन्दलवेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् । अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥ रघ्(K)_3.41 ॥ स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसम्भवः । पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयुतम् ॥ रघ्(K)_3.42 ॥ शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः । अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥ रघ्(K)_3.43 ॥ मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र यदा निगद्यसे । अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ॥ रघ्(K)_3.44 ॥ त्रिलोकनाथेन सता मखद्विषस्त्वया नियाम्या ननु दिव्यचक्षुषा । स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायीभवसि च्युतो विधिः ॥ रघ्(K)_3.45 ॥ तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरङ्गं प्रतिमोक्तुमर्हसि । पथः शुचेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ रघ्(K)_3.46 ॥ इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् । निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥ रघ्(K)_3.47 ॥ यथात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परितो यशोधनैः । जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ॥ रघ्(K)_3.48 ॥ हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः । तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥ रघ्(K)_3.49 ॥ अतो ऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः । अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य सन्ततेः ॥ रघ्(K)_3.50 ॥ ततः प्रहस्याह पुनः पुरन्दरं व्यपेतभीर्भूमिपुरन्दरात्मजः । गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥ रघ्(K)_3.51 ॥ स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् । अतिष्ठदालीढविशेषशोभिना वपुष्प्रकर्षेण विडम्बितेश्वरः ॥ रघ्(K)_3.52 ॥ रघोरवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः । नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त मार्गणम् ॥ रघ्(K)_3.53 ॥ नरेन्द्रसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः । पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥ रघ्(K)_3.54 ॥ हरेः कुमारो ऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ । भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥ रघ्(K)_3.55 ॥ जहार चान्येन मयूरलाञ्छनं शरेण शक्रस्य महाशनिध्वजम् । चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ॥ रघ्(K)_3.56 ॥ तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः । बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्त्रिभिः ॥ रघ्(K)_3.57 ॥ अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः । शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः ॥ रघ्(K)_3.58 ॥ ततः प्रकोष्ठाद्धरिचन्दनाङ्कितात् प्रमथ्यमानार्णवधीरनादिनीम् । रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्यामलुनाद्बिडौजसः ॥ रघ्(K)_3.59 ॥ स चापमुत्सृज्य विवृद्धमत्सरः प्रवासनाय प्रबलस्य विद्विषः । महीध्रपक्षव्यपरोपणोद्धतं स्फुरत्प्रभामण्डलमस्त्रमाददे ॥ रघ्(K)_3.60 ॥ रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकास्रुभिः । निमेषमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः ॥ रघ्(K)_3.61 ॥ तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे स्थिरमस्य तस्थुषः । तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर्विधीयते ॥ रघ्(K)_3.62 ॥ असङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् । अवैहि मां प्रीतमृते तुरङ्गमाद्वरं वृणीष्वेति तमाह वृत्रहा ॥ रघ्(K)_3.63 ॥ ततो निषङ्गादसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् । दिलीपसूनुः प्रतिसंहरन्निषुं प्रियं वदः प्रत्यवदत्सुरेश्वरम् ॥ रघ्(K)_3.64 ॥ अमोच्यमश्वं यदि मन्यते प्रभुस्ततः समाप्ते विधिनेव कर्मणि । अजस्रदीक्षातनुरद्य मे गुरुः क्रतोरशेषेण फलेन युज्यताम् ॥ रघ्(K)_3.65 ॥ यथा च वृत्तान्तमिमं सदोगतस्त्रिलोचनैकांशतया दुरासदः । तवैव सन्देशहराद्विशांपतिः शृणोति नाकेश तथा विधीयताम् ॥ रघ्(K)_3.66 ॥ तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ । नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ॥ रघ्(K)_3.67 ॥ तमभ्यनन्दत्प्रथमप्रबोधितः प्रजेश्वरः शासनहारिणा हरेः । परामृशन्हर्षचलेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ॥ रघ्(K)_3.68 ॥ इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः । समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव ॥ रघ्(K)_3.69 ॥ अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ रघ्(K)_3.70 ॥ ॥ इति रघुवंशे महाकाव्ये तृतीयः सर्गः ॥ स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ । दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ रघ्(K)_4.1 ॥ न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां प्रभुम् । राज्ञामुद्धृतनाराचे हृदि शूलमिवार्पितम् ॥ रघ्(K)_4.2 ॥ पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः । नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥ रघ्(K)_4.3 ॥ सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥ रघ्(K)_4.4 ॥ छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ रघ्(K)_4.5 ॥ परिकल्पितसान्निध्या काले काले च वन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥ रघ्(K)_4.6 ॥ मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः । तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुन्धरा ॥ रघ्(K)_4.7 ॥ स हि सर्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥ रघ्(K)_4.8 ॥ कामं कमलपत्त्राणां नेत्रे तस्यानुकारिणी । चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥ रघ्(K)_4.9 ॥ यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा । तथैव सो ऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥ रघ्(K)_4.10 ॥ नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितम् । पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥ रघ्(K)_4.11 ॥ मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ । फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥ रघ्(K)_4.12 ॥ पञ्चानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः । नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥ रघ्(K)_4.13 ॥ लब्धप्रशमनस्वस्थमथैनं समुपस्थिता । पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा ॥ रघ्(K)_4.14॥ निर्वृष्टलघुभिर्मेघैः सवितुस्तस्य चोभयोः । वर्धिष्णवो दिशां भागाः प्रतापायेव रेचिताः ॥ रघ्(K)_4.15 ॥ अधिज्यमायुधं कर्तुं समयो ऽयं रघोरिति । स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना ॥ रघ्(K)_4.16 ॥ पुण्डरीकातपत्रस्तं विकसत्काशचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥ रघ्(K)_4.17 ॥ प्रसादसुमुखे तस्मिंश्चन्द्रे च विषदप्रभे । तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः ॥ रघ्(K)_4.18 ॥ हंसश्रेणिषु तारासु कुमुद्वत्सु च वारिषु । विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥ रघ्(K)_4.19 ॥ इक्षुच्छायानिषादिन्यस्तस्य गोप्तुर्गुणोदयम् । आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ॥ रघ्(K)_4.20 ॥ प्रससादोदयादम्भः कुम्भयोनेर्महौजसः । रघोस्त्वभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥ रघ्(K)_4.21 ॥ मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥ रघ्(K)_4.22 ॥ प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥ रघ्(K)_4.23 ॥ सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् । यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥ रघ्(K)_4.24 ॥ तस्मै सम्यग्घुतो वह्निर्वाजिनीराजनाविधौ । प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ ॥ रघ्(K)_4.25 ॥ स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः । षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥ रघ्(K)_4.26 ॥ अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः । पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥ रघ्(K)_4.27 ॥ स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा । अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ॥ रघ्(K)_4.28 ॥ रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥ रघ्(K)_4.29 ॥ प्रतापो ऽग्रे ततः शब्दः पुरोगास्तदनन्तरम् । ययौ पश्चाद्गजानीकं चतुःस्कन्धेव सा चमूः ॥ रघ्(K)_4.30 ॥ पुरोगैः कलुषास्तस्य सहप्रस्थायिभिः कृशाः । पश्चात्प्रयायिभिः पङ्कं चक्रिरे मार्गनिम्नगाः ॥ रघ्(K)_4.31 ॥ मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः । विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः ॥ रघ्(K)_4.32 ॥ स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥ रघ्(K)_4.33 ॥ त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः । तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥ रघ्(K)_4.34 ॥ पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जिती । प्राप तालीवनश्याममुपकण्ठं महोदधेः ॥ रघ्(K)_4.35 ॥ अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव । आत्मा संरक्षितः सुह्मैर्वृत्तिमाश्रित्य वैतसीम् ॥ रघ्(K)_4.36 ॥ वङ्गानुत्खाय तरसा नेता नौसाधनोद्धतान् । निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु सः ॥ रघ्(K)_4.37 ॥ आपादपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः ॥ रघ्(K)_4.38 ॥ स तीर्त्वा कयिमां सैन्यैर्बद्धद्विरदसेतुभिः । उत्कलादेशितपथः कलिङ्गाभिमुखो ययौ ॥ रघ्(K)_4.39 ॥ स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् । अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥ रघ्(K)_4.40 ॥ प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥ रघ्(K)_4.41 ॥ द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् । सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥ रघ्(K)_4.42 ॥ वायव्यास्त्रविनिर्धूतात्पक्षाविद्धादिवोदधेः । गजानीकात्स कालिङ्गं तार्क्ष्यः सर्पमिवाददे ॥ रघ्(K)_4.43 ॥ ताम्बूलीनां दलैस्तस्य रचितापानभूमयः । नारिकेलासवं योधाः शात्रवं च यशः पपुः ॥ रघ्(K)_4.44 ॥ गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः । ह्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥ रघ्(K)_4.45 ॥ ततो वेलातटेनैव फलवत्पूगमालिना । अगस्त्यचरितामाशामनाशास्यजयो ययौ ॥ रघ्(K)_4.46 ॥ स सैन्यपरिभोगेन गजदानसुगन्धिना । कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ रघ्(K)_4.47 ॥ भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् । अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ॥ रघ्(K)_4.48 ॥ बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः । हारीतोच्छिष्टमरिचा मलयाद्रेरुपत्यकाः ॥ रघ्(K)_4.49 ॥ आजानेयखुरक्षुण्णपक्वैलाक्षेत्रसम्भवम् । व्यानशे सपदि व्योम कीटकोशाबिलं रजः ॥ रघ्(K)_4.50 ॥ भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् । नास्रंसत्करिणां ग्रैवं त्रिपदीछेदिनामपि ॥ रघ्(K)_4.51 ॥ दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ रघ्(K)_4.52 ॥ ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः । ते निपत्य ददुस्तस्मै यशः स्वमिव सञ्चितम् ॥ रघ्(K)_4.53 ॥ स निर्विश्य यथाकामं तटस्वाधीनचन्दनौ । स्तनाविव दिशस्तस्याः शैलौ मलयदुर्दुरौ ॥ रघ्(K)_4.54 ॥ असह्यविक्रमः सह्यं दूरमुक्तमुदन्वता । नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥ रघ्(K)_4.55 ॥ तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः । रामेषूत्सारितो ऽप्यासीत्सह्यलग्न इवार्णवः ॥ रघ्(K)_4.56 ॥ पुरो यन्मारुतोद्धूतमगमत्कैतकं रजः । तद्योधवारवाणानामयत्नपटवासताम् ॥ रघ्(K)_4.57 ॥ अभ्यभूयत वाहानां रथानां चास्य शिञ्जितैः । मर्मरः पवनोद्धूतराजतालीवनध्वनिः ॥ रघ्(K)_4.58 ॥ खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु । कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः ॥ रघ्(K)_4.59 ॥ अवकाशं किलोदन्वान्रामायाभ्यर्थितो ददौ । अपरान्तमहीपालव्याजेन रघवे करम् ॥ रघ्(K)_4.60 ॥ महेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् । त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः ॥ रघ्(K)_4.61 ॥ पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना । इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी ॥ रघ्(K)_4.62 ॥ यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपमिवाब्जानामकालजलदोदयः ॥ रघ्(K)_4.63 ॥ सङ्ग्रामस्तुमुलस्तस्य पारसीकाश्वसाधनैः । शार्ङ्गकूजितविज्ञेयप्रतियोधो रजस्यभूत् ॥ रघ्(K)_4.64 ॥ भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥ रघ्(K)_4.65 ॥ अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः । प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ रघ्(K)_4.66 ॥ विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् । आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥ रघ्(K)_4.67 ॥ ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् । शरैरुस्रैरिवोदीच्यानुद्धरिष्यन्रसानिव ॥ रघ्(K)_4.68 ॥ जितानजय्यस्तानेव कृत्वा रथपुरःसरान् । महार्णवमिवौर्वाग्निः प्रविवेशोत्तरापथम् ॥ रघ्(K)_4.69 ॥ विनीताध्वश्रमास्तस्य वङ्क्षुतीरविवेष्टनैः । दुधुवुर्वाजिनः स्कन्धांल्लग्नकुङ्कुमकेसरान् ॥ रघ्(K)_4.70 ॥ तत्र हूनावरोधानां भर्तृषु व्यक्तविक्रमम् । कपोलपाटनादेशि बभूव रघुचेष्टितम् ॥ रघ्(K)_4.71 ॥ काम्बोजाः समरे वीर्यं तस्य सोढुमनीश्वराः । गजालानपरिक्लिष्टैरक्षोटैः सार्धमानताः ॥ रघ्(K)_4.72 ॥ तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः । विविशुस्तं विशां नाथमुदन्वन्तमिवापगाः ॥ रघ्(K)_4.73 ॥ ततो गौरीगुरुं शैलमारुरोह ससाधनः । वर्धयन्निव तत्कूटानुद्धतैर्धातुरेणुभिः ॥ रघ्(K)_4.74 ॥ प्रशंसंस्तुल्यसत्त्वानां सैन्यघोषे ऽप्यसम्भ्रमम् । गुहागतानां सिंहानां परिवृत्त्यावलोकितम् ॥ रघ्(K)_4.75 ॥ भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः । गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे ॥ रघ्(K)_4.76 ॥ विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः । दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः ॥ रघ्(K)_4.77 ॥ सरलासक्तमातङ्गग्रैवेयोपचितत्विषः । आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः ॥ रघ्(K)_4.78 ॥ तस्यावासेषु दानार्द्रैर्गण्डभित्तिविघट्टनैः । गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः ॥ रघ्(K)_4.79 ॥ विमर्दः सह तैस्तत्र पार्वतीयैरभूद्रघोः । नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलः ॥ रघ्(K)_4.80 ॥ शरैरुत्सवसङ्केतान्स कृत्वा करदान्कृती । जयोदाहरणं बाह्वोर्गापयामास किन्नरान् ॥ रघ्(K)_4.81 ॥ परस्परस्य विज्ञातस्तेषूपायनपाणिषु । राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥ रघ्(K)_4.82 ॥ तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोह सः । पौलस्त्यतुलितस्याद्रेराददान इव ह्रियम् ॥ रघ्(K)_4.83 ॥ चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः । तद्गजालानतां प्राप्तैः सह कालागुरुद्रुमैः ॥ रघ्(K)_4.84 ॥ न प्रसेहे स रुद्धार्कमनभ्रमयदुर्दिनम् । रथवंशरजो ऽप्यस्य कुत एव पताकिनीम् ॥ रघ्(K)_4.85 ॥ तमीशः कामरूपाणामत्याखण्डलविक्रमम् । भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः ॥ रघ्(K)_4.86 ॥ कामरूपेश्वरस्तस्य हेमपीठाधिदेवताम् । रत्नपुष्पोपहारेण च्छायामानर्च पादयोः ॥ रघ्(K)_4.87 ॥ इति जित्वा दिशो जिष्णुर्न्यवर्तत रथोद्धतम् । रजो विश्रमयन्राज्ञां छत्त्रशून्येषु मौलिषु ॥ रघ्(K)_4.88 ॥ स विश्वजितमाजह्रे क्रतुं सर्वस्वदक्षिणम् । आदानं हि विसर्गाय सतां वारिमुचामिव ॥ रघ्(K)_4.89 ॥ सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान् । काकुत्स्थश्चिरविरहोत्सुकावरोधान् राजन्यान्स्वपुरनिवृत्तये ऽनुमेने ॥ रघ्(K)_4.90 ॥ ते रेखाध्वजकलशातपत्रचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यम् । प्रस्थानप्रणतिभिरङ्गुलीषु चक्रुर्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥ रघ्(K)_4.91 ॥ ॥ इति रघुवंशे महाकाव्ये चतुर्थः सर्गः ॥ तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातम् । उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥ रघ्(K)_5.1 ॥ स मृण्मये वीतहिरण्मयत्वात्पात्रे निधायार्घ्यमनर्घशीलः । श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः ॥ रघ्(K)_5.2 ॥ तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी । कृताञ्जलिः कृत्यविचारदक्षो विशाम्पतिर्विष्टरभाजमाह ॥ रघ्(K)_5.3 ॥ अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते । यतस्त्वया ज्ञानमशेषमाप्तं चैतन्यमुग्रादिव दीक्षितेन ॥ रघ्(K)_5.4 ॥ कायेन वाचा मनसा च तप्तं यद्वज्रिणो धैर्यविपर्ययाय । आपाद्यते न व्ययमन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तत् ॥ रघ्(K)_5.5 ॥ आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषम् । कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम् ॥ रघ्(K)_5.6 ॥ क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु । तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः ॥ रघ्(K)_5.7 ॥ निर्वर्त्यते यैर्नियमाभिषेको यतो निवापाञ्जलयः पितृणाम् । तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ रघ्(K)_5.8 ॥ नीवारपाकादि कडङ्गरीयैरामृष्यते जानपदैर्न कच्चित् । कालोपपन्नातिथिभागधेयं वन्यं शरीरस्थितिसाधनं वः ॥ रघ्(K)_5.9 ॥ अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय । कालो ह्ययं सङ्क्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ रघ्(K)_5.10 ॥ तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे । अप्याज्ञया शासितुरात्मना वा प्राप्तो ऽसि सम्भावयितुं वनान्माम् ॥ रघ्(K)_5.11 ॥ इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य । स्वार्थोपपत्तिं प्रति दुर्बलाशः प्रत्याह कौत्सस्तमपेतकुत्सम् ॥ रघ्(K)_5.12 ॥ सर्वत्र नो वार्त्तमवैहि राजन्नाथे कुतस्त्वय्यशुभं प्रजानाम् । सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा ॥ रघ्(K)_5.13 ॥ भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभागतयातिशेषे । व्यपेतकालस्त्वहमभ्युपेतस्त्वामर्थिभावादिति मे विषादः ॥ रघ्(K)_5.14 ॥ शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः । आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ॥ रघ्(K)_5.15 ॥ स्थाने भवानेकनराधिपः सन् अकिञ्चनत्वं मखजं व्यनक्ति । पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः ॥ रघ्(K)_5.16 ॥ तदन्यतस्तावदनन्यकार्यो गुर्वर्थमाहर्तुमहं यतिष्ये । स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातको ऽपि ॥ रघ्(K)_5.17 ॥ एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य । किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तमन्वयुङ्क्त ॥ रघ्(K)_5.18 ॥ ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय । वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥ रघ्(K)_5.19 ॥ अवाप्तविद्येन मया महर्षिर्विज्ञापितो ऽभूद्गुरुदक्षिणायै । स मे चिरादस्खलितोपचारां तां भक्तिमेवागणयत्पुरस्तात् ॥ रघ्(K)_5.20 ॥ निर्बन्धसञ्जातरुषाथ कार्श्यमचिन्तयित्वा गुरुणाहमुक्तः । वित्तस्य विद्यापरिसङ्ख्यया मे कोटीश्चतस्रो दश चाहरेति ॥ रघ्(K)_5.21 ॥ सो ऽहं सपर्याविधिभाजनेन मत्वा भवन्तं प्रभुशब्दशेषम् । अभ्युत्सहे सम्प्रति नोपरोद्धुमल्पेतरत्वाच्छ्रुतनिष्क्रयस्य ॥ रघ्(K)_5.22 ॥ इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण । एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः ॥ रघ्(K)_5.23 ॥ गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्तकामः । गतो वदन्यान्तरमित्ययं मे मा भूत्परीवादनवावतारः ॥ रघ्(K)_5.24 ॥ स त्वं प्रयस्ते महितो मदीये वसंश्चतुर्थो ऽग्निरिवाग्न्यगारे । द्वित्राण्यहान्यर्हसि सोढुमर्हन्यावद्यते साधयितुं त्वदर्थम् ॥ रघ्(K)_5.25 ॥ तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्सङ्गरमग्र्यजन्मा । गामात्तसारां रघुरप्यवेक्ष्य निष्क्रष्टुमर्थं चकमे कुवेरात् ॥ रघ्(K)_5.26 ॥ वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु । मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य ॥ रघ्(K)_5.27 ॥ अथाधिशिश्ये प्रयतः प्रदोषे रथं रघुः कल्पितमस्त्रगर्भम् । सामन्तसम्भावनयैव धीरः कैलासनाथं तरसा जिगीषुः ॥ रघ्(K)_5.28 ॥ प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयागन्तुमुदो नियुक्ताः । हिरण्मयीं कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः ॥ रघ्(K)_5.29 ॥ तं भूपतिर्भास्वरहेमराशिं लब्धं कुवेरादभियास्यमानात् । दिदेश कौत्साय समग्रमेव पादं सुमेरोरिव वज्रभिन्नम् ॥ रघ्(K)_5.30 ॥ जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतामभिनन्द्यसत्त्वौ । गुरुप्रदेयाधिकनिःस्पृहो ऽर्थी नृपो ऽर्थिकामादधिकप्रदश्च ॥ रघ्(K)_5.31 ॥ अथोष्ट्रवामीशतहारितार्थं प्रजेश्वरं प्रीतमना मनीषी । स्पृशन्करेणानतपूर्वकायं सम्प्रस्थितो वाक्यमुवाच कौत्सः ॥ रघ्(K)_5.32 ॥ किमत्र चित्रं यदि कामसूर्भूर्वृत्तस्थितस्याधिपतेः प्रजानाम् । अचिन्तनीयस्तव तु प्रभावो मनीषितं द्यौरपि येन दुग्धा ॥ रघ्(K)_5.33 ॥ आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यो भवतः पितेव ॥ रघ्(K)_5.34 ॥ इत्थं प्रयुज्याशिषमग्र्यजन्मा राज्ञे प्रतीयाय गुरोः सकाशम् । राजापि लेभे सुतमाशु तस्माद् आलोकमर्कादिव जीवलोकः ॥ रघ्(K)_5.35 ॥ ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारम् । अतः पिता ब्रह्मण एव नाम्ना तमग्र्यजन्मानमजं चकार ॥ रघ्(K)_5.36 ॥ रूपं तदोजस्वि तदेव वीर्यं तदेव नैसर्गिकमुन्नतत्वम् । न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् ॥ रघ्(K)_5.37 ॥ उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तम् । श्रीः कामयानापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष ॥ रघ्(K)_5.38 ॥ अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः । आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः ॥ रघ्(K)_5.39 ॥ तं श्लाघ्यसम्बन्धमसौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रम् । प्रस्थापयामास ससैन्यमेनमृद्धां विदर्भाधिपराजधानीम् ॥ रघ्(K)_5.40 ॥ तस्योपकार्यारचितोपकारा वन्ध्येतरा जानपदोपधाभिः । मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः ॥ रघ्(K)_5.41 ॥ स नर्मदारोधसि शीकरार्द्रैर्मरुद्भिरानर्तितकेतुमाले । निवेशयामास विलङ्घिताध्वा सेनां श्रमोत्फेनवनायुजाश्वाम् ॥ रघ्(K)_5.42 ॥ अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः । निर्धौतदानामलगण्डभित्तिर्वन्यः सरित्तो गज उन्ममज्ज ॥ रघ्(K)_5.43 ॥ अप्यौघविक्षालितगैरिकेण वप्रक्रियामृक्षवतस्तटेषु । नीलोर्ध्वलेखाशवलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन ॥ रघ्(K)_5.44 ॥ संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् । बभौ स भिन्दन्सहसा तरङ्गान्वार्यर्गलाभङ्ग इव प्रवृत्तः ॥ रघ्(K)_5.45 ॥ कारण्डवोच्छिष्टमृदुप्रतानाः पुलिन्दयोषाम्बुविहारकाञ्चीः । कर्षन्स शेवाललता नदीष्णः प्रोहावलग्नास्तटमुत्ससर्प ॥ रघ्(K)_5.46 ॥ तस्यैकनागस्य कपोलभित्त्योर्ह्रदावगाहक्षणमात्रशान्ता । वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः ॥ रघ्(K)_5.47 ॥ सप्तच्छदक्षीरकटुप्रवाहमसह्यमाघ्राय मदं तदीयम् । विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः ॥ रघ्(K)_5.48 ॥ स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥ रघ्(K)_5.49 ॥ तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः । निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः ॥ रघ्(K)_5.50 ॥ स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः । स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे ॥ रघ्(K)_5.51 ॥ अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः । उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः ॥ रघ्(K)_5.52 ॥ मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् । अवैहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥ रघ्(K)_5.53 ॥ स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतामगच्छत् । उष्णत्वमग्न्यातपसम्प्रयोगाच्छइत्यं हि यत्सा प्रकृतिर्जलस्य ॥ रघ्(K)_5.54 ॥ इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन । संयोक्ष्यसे स्वेन पुनर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम् ॥ रघ्(K)_5.55 ॥ स मोचितः शापकलेस्त्वयाहं गतिं प्रपन्नो विहितां विधात्रा । प्रतिक्रियां चेद्भवतो न कुर्यां व्यर्था हि मे स्यात्स्वपदोपलब्धिः ॥ रघ्(K)_5.56 ॥ गान्धर्वमस्त्रं तदितः प्रतीच्छ प्रयोगसंहारविभक्तमन्त्रम् । प्रस्वापनं नाम यतः प्रहर्तुर्न चारिहिंसा विजयश्च हस्ते ॥ रघ्(K)_5.57 ॥ अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरो ऽभूः प्रहरन्नपि त्वम् । तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौक्ष्यम् ॥ रघ्(K)_5.58 ॥ तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः । उदङ्मुखः सो ऽस्त्रविदस्त्रमन्त्रं जग्राह तस्माद्विगृहीतशासी ॥ रघ्(K)_5.59 ॥ एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु । एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् ॥ रघ्(K)_5.60 ॥ तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः । प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ॥ रघ्(K)_5.61 ॥ प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्रीः । मेने यथा तत्र जनः समेतो वैदर्भमागन्तुमजं गृहेशम् ॥ रघ्(K)_5.62 ॥ तस्याधिकारिपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितहेमकुम्भाम् । रम्यां रघुप्रतिनिधिः स नवोपकार्यां बाल्यात्परामिव दशां मदनो ऽधितस्थौ ॥ रघ्(K)_5.63 ॥ तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमजस्य लिप्सोः । भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव ॥ रघ्(K)_5.64 ॥ तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागम् । वैतालिका ललितबन्धमनोहराभिः प्राबोधयन्नुषसि वाग्भिरुषर्बुधाभम् ॥ रघ्(K)_5.65 ॥ रात्रिर्गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव जगतो ननु धूर्विभक्ता । यामेकतस्तव बिभर्ति गुरुर्वितन्द्रीर्यस्या भवानपरधुर्यपदावलम्बी ॥ रघ्(K)_5.66 ॥ निद्रावशेन भवता ह्यनवेक्ष्यमाणा पर्युत्सुकत्वमबला निशि खण्डितेव । लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सो ऽपि त्वदाननरुचं विजहाति चन्द्रः ॥ रघ्(K)_5.67 ॥ तद्वल्गुना युगपदुन्मिषितेन तावत् सद्यः परस्परतुलामधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारमन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मम् ॥ रघ्(K)_5.68 ॥ वृन्तश्लथं हरति पुष्पमनोकहानां संसृज्यते सरसिजैररुणांशुभिन्नैः । स्वाभाविकं परगुणेन विभातवातः सौगन्ध्यमीप्सुरिव ते मुखमारुतस्य ॥ रघ्(K)_5.69 ॥ ताम्रोदरेषु पतितं द्रुमपल्लवेषु निर्धौतहारगुलिकाविषदं हिमाम्भः । संलक्ष्यते दशनचन्द्रिकयानुविद्धं बिम्बोष्ठलब्धपरभागमिव स्मितं ते ॥ रघ्(K)_5.70 ॥ यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तम् । आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयमुच्छिनत्ति ॥ रघ्(K)_5.71 ॥ शय्यां जहत्युभयपक्षविनीतनिद्राः सेनागजा मुखरशृङ्खलकर्षिणस्ते । येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोशाः ॥ रघ्(K)_5.72 ॥ दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विधूय वनजाक्ष वनायुजास्ते । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥ रघ्(K)_5.73 ॥ भवति विरलभक्तिर्म्लानपुष्पोपकारः स्वकिरणपरिवेशोद्भेदशून्याः प्रदीपाः । अयमपि च गिरं नस्त्वत्प्रबोधप्रयुक्तामनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः ॥ रघ्(K)_5.74 ॥ इति स विहृतनिद्रस्तल्पमल्पेतरांसः सुरगज इव गाङ्गं सैकतं सुप्रतीकः । परिजनवनितानां पादयोर्व्यापृतानां वलयमणिविदष्टप्रच्छदान्तं मुमोच ॥ रघ्(K)_5.75 ॥ अथ विधिमवसाय्य शास्त्रदृष्टं दिवसमुखोचितमञ्चिताक्षिपक्ष्मा । कुशलविरचितानुरूपवेशः क्षितिपसमाजमगात्स्वयंवरस्थम् ॥ रघ्(K)_5.76 ॥ ॥ इति रघुवंशे महाकाव्ये पञ्चमः सर्गः ॥ स तत्र मञ्चेषु विमानकल्पेष्वाकल्पसम्मूर्छितरूपशोभान् । सिंहासनस्थान्नृपतीनपश्यद्यूपान्प्रयस्तानिव हैमवेदीन् ॥ रघ्(K)_6.1 ॥ रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण । काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥ रघ्(K)_6.2 ॥ वैदर्भनिर्दिष्टमथो कुमारः klé£ptena सोपानपथेन मञ्चम् । शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥ रघ्(K)_6.3 ॥ परार्ध्यवर्णास्तरणोपपन्नमासेदिवान्रत्नवदासनं सः । भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥ रघ्(K)_6.4 ॥ तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्ष्यः । सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥ रघ्(K)_6.5 ॥ तेषां महार्हासनसंश्रयाणामुदात्तनेपथ्यभृतां स मध्ये । रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ॥ रघ्(K)_6.6 ॥ नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः । मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥ रघ्(K)_6.7 ॥ अथ स्तुते वन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके । सञ्चारिते चागुरुसारयोनौ धूपे शिखावासितकेतुमाले ॥ रघ्(K)_6.8 ॥ पुरोपकण्ठोपवनाश्रयाणां शिखण्डिनामुद्धतनृत्तहेतौ । प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्छति मङ्गलार्थे ॥ रघ्(K)_6.9 ॥ मनुष्यवाह्यं चतुरन्तयानमास्थाय कन्यापरिवारशोभि । विवेश मञ्चान्तरराजमार्गं पतिंवरा कौतुकमिश्रवेशा ॥ रघ्(K)_6.10 ॥ तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रसहस्रलक्ष्ये । निपेतुरन्तःकरणैर्नरेन्द्रा देहैः स्थिताः केवलमासनेषु ॥ रघ्(K)_6.11 ॥ तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः । प्रवातशोभा इव पादपानां शृङ्गारचेष्टा विविधा बभूवुः ॥ रघ्(K)_6.12 ॥ कश्चित्कराभ्यामुपगूढनालमालोलपत्त्राभिहतद्विरेफम् । रजोभिरन्तःपरिवेशशोभि लीलारविन्दं भ्रमयाञ्चकार ॥ रघ्(K)_6.13 ॥ विस्रस्तमंसादपरो विलासी केयूरकोटिक्षणजातसङ्गम् । प्रावारमुत्क्षिप्य यथाप्रदेशं निनाय साचीकृतचारुवक्त्रः ॥ रघ्(K)_6.14 ॥ आकुञ्चिताग्राङ्गुलिना ततो ऽन्यः किञ्चित्समावर्जितनेत्रशोभः । रत्नांशुसम्पृक्तनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥ रघ्(K)_6.15 ॥ निवेश्य वामं भुजमासनान्ते गाढाङ्गदं पार्श्वनिपीडनेन । कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परो ऽभूत् ॥ रघ्(K)_6.16 ॥ विलासिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यः । प्रियानितम्बोचितसन्निपातैर्विपाटयामास युवा नखाग्रैः ॥ रघ्(K)_6.17 ॥ कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन । दीप्राङ्गुलीयप्रभयानुविद्धानुदारयामास सलीलमक्षान् ॥ रघ्(K)_6.18 ॥ कश्चिद्यथाभागमवस्थिते ऽपि स्वसन्निवेशव्यतिलङ्घिनीव । वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ॥ रघ्(K)_6.19 ॥ ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी । प्राक्सन्निकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥ रघ्(K)_6.20 ॥ असौ शरण्यः शरणोत्सुकानामगाधसत्त्वो मगधप्रतिष्ठः । राजा प्रजारञ्जनलब्धवर्णः परन्तपो नाम यथार्थनामा ॥ रघ्(K)_6.21 ॥ कामं नृपाः सन्ति सहस्रसङ्ख्या राजन्वतीमाहुरनेन पृथ्वीम् । नक्षत्रताराग्रहसङ्कुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ रघ्(K)_6.22 ॥ क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसहस्रनेत्रः । शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार ॥ रघ्(K)_6.23 ॥ अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे । प्रासादवातायनसंश्रयाणां नेत्रोत्सवं पुष्पपुराङ्गनानाम् ॥ रघ्(K)_6.24 ॥ एवं तयोक्ते तमवेक्ष्य किञ्चिद्विस्रंसिदूर्वाङ्कमधूकमाला । ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा ॥ रघ्(K)_6.25 ॥ तां साथ वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय । समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीम् ॥ रघ्(K)_6.26 ॥ जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः । विनीतभागः किल सूत्रकारैरैन्द्रं पदं भूमिगतो ऽपि भुङ्क्ते ॥ रघ्(K)_6.27 ॥ अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु । प्रत्यर्पिताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः ॥ रघ्(K)_6.28 ॥ निसर्गभिन्नास्पदमेकसंस्थम् अस्मिन्द्वयं श्रीश्च सरस्वती च । कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि तयोस्तृतीया ॥ रघ्(K)_6.29 ॥ अथाङ्गराजादवतार्य चक्षुर्यातेति जन्यानवदत्कुमारी । नासौ न काम्यो न च वेद सम्यग् द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥ रघ्(K)_6.30 ॥ ततः परं दुष्प्रसहं परेषां नृपं नियुक्ता प्रतिहारभूमौ । निदर्शयामास विशेषकान्तमिन्दुं नवोत्थानमिवेन्दुमत्याः ॥ रघ्(K)_6.31 ॥ अवन्तिनाथो ऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यन्त्रोल्लिखितो विभाति ॥ रघ्(K)_6.32 ॥ अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुद्धतानि । कुर्वन्ति सामन्तशिखामणीणां प्रभाप्ररोहास्तमयं रजांसि ॥ रघ्(K)_6.33 ॥ असौ महाकालनिकेतनस्य चन्द्रार्धमौलेर्निवसन्नदूरे । दिवापि जालान्तरचन्द्रिकाणां नारीसखः स्पर्शसुखानि भुङ्क्ते ॥ रघ्(K)_6.34 ॥ अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते । सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ॥ रघ्(K)_6.35 ॥ तस्मिन्नपि द्योतनरूपबिम्बे प्रतापसंशोषितशत्रुपङ्के । बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥ रघ्(K)_6.36 ॥ तामग्रतस्तामरसान्तराभाम् अनूपराजस्य गुणैरनूनाम् । विधाय सृष्टिं ललितां विधातुर् जगाद भूयः सुनसां सुनन्दा ॥ रघ्(K)_6.37 ॥ सङ्ग्रामनिर्वृत्तसहस्रबाहुरष्टादशद्वीपनिखातयूपः । अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ॥ रघ्(K)_6.38 ॥ अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् । अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥ रघ्(K)_6.39 ॥ ज्याबन्धनिःस्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरम्परेण । कारागृहे निर्जितवासवेन दशाननेनोषितमा प्रसादात् ॥ रघ्(K)_6.40 ॥ तस्यान्वये भूपतिरेष जातः प्रदीप इत्यागमवृद्धसेवी । येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ॥ रघ्(K)_6.41 ॥ आयोधने कृष्णगतिं सहायमवाप्य यः क्षत्रियकालरात्रिम् । धारां शितां रामपरश्वधस्य सम्भावयत्युत्पलपत्त्रसाराम् ॥ रघ्(K)_6.42 ॥ अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् । प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥ रघ्(K)_6.43 ॥ तस्याः प्रकामप्रियदर्शनो ऽपि न स क्षितीशो रुचये बभूव । शरत्प्रमृष्टाम्बुधरोपरागः शशीव पर्याप्तकलो नलिन्याः ॥ रघ्(K)_6.44 ॥ सा शूरसेनाधिपतिं सुषेणमुद्दिश्य देशान्तरगीतकीर्तिम् । आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥ रघ्(K)_6.45 ॥ नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण । नैसर्गिको ऽप्युत्ससृजे विरोधः सिद्धाश्रमं शान्तमिवैत्य सत्त्वैः ॥ रघ्(K)_6.46 ॥ यस्यात्मदेहे नयनाभिरामा कान्तिर्हिमांशोरिव सन्निविष्टा । हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजो ऽविषह्यं रिपुमन्दिरेषु ॥ रघ्(K)_6.47 ॥ यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले । कलिन्दकन्या मथुरागतापि गङ्गोर्मिसम्पृक्तजलेव भाति ॥ रघ्(K)_6.48 ॥ त्रातेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः । वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्णम् ॥ रघ्(K)_6.49 ॥ सम्भाव्य भर्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये । वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि यौवनश्रीः ॥ रघ्(K)_6.50 ॥ अध्यास्य चाम्भःपृषतोक्षितानि शैलेयनद्धानि शिलातलानि । कलापिनां प्रावृषि पश्य नृत्तं कान्तासु गोवर्धनकन्दरासु ॥ रघ्(K)_6.51 ॥ नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री । महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥ रघ्(K)_6.52 ॥ अथाङ्गदश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् । आसेदुषी सादितशत्रुपक्षं बालामबालेन्दुमुखीं बभाषे ॥ रघ्(K)_6.53 ॥ असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च । यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥ रघ्(K)_6.54 ॥ ज्याघातलेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः । रिपुश्रियः साञ्जनवाष्पसेके वन्दीकृताया इव पद्धती द्वे ॥ रघ्(K)_6.55 ॥ यमात्मनः सद्मनि सौधजालैरालोक्यवेलातटपूगमालः । मन्द्रध्वनित्याजितयामतूर्यः प्रबोधयत्यर्णव एव सुप्तम् ॥ रघ्(K)_6.56 ॥ अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । अपाकृतस्वेदलवा मरुद्भिर्द्वीपान्तरानीतलवङ्गपुष्पैः ॥ रघ्(K)_6.57 ॥ प्रबोधिताप्याकृतिलोभनीया विदर्भराजावरजा तयैवम् । तस्मादपावर्तत पौरुषेण नीतेव लक्ष्मीः प्रतिकूलदैवात् ॥ रघ्(K)_6.58 ॥ अथोन्नसं नागपुरस्य नाथं दौवारिकी देवसरूपमेत्य । इतश्चकोराक्षि विलोकयेति नागाङ्गनाभां निजगाद भोज्याम् ॥ रघ्(K)_6.59 ॥ पाण्ड्यो ऽयमंसार्पितलम्बहारः klé£ptàïgaràgo हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥ रघ्(K)_6.60 ॥ विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुनाथः । प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः ॥ रघ्(K)_6.61 ॥ अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकावजयाय दृप्तः । पुरा जनस्थानविमर्दशङ्की सन्धाय लङ्काधिपतिः प्रतस्थे ॥ रघ्(K)_6.62 ॥ अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी । रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः ॥ रघ्(K)_6.63 ॥ ताम्बूलवल्लीपरिणद्धपूगास्वैलालतालिङ्गितचन्दनासु । तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥ रघ्(K)_6.64 ॥ इन्दीवरश्यामतनुर्नृपो ऽयं त्वं रोचनागौरशरीरयष्टिः । अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ॥ रघ्(K)_6.65 ॥ स्वसुर्विदर्भाधिपतेस्तदीयो लेभे ऽन्तरं चेतसि नोपदेशः । दिवाकरादर्शनबद्धकोशे तारापतेरंशुरिवारविन्दे ॥ रघ्(K)_6.66 ॥ सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ॥ रघ्(K)_6.67 ॥ तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलो ऽभूत् । वामेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नुनोद ॥ रघ्(K)_6.68 ॥ तं प्राप्य सर्वावयवानवद्यं न्यवर्ततान्योपगमात्कुमारी । न हि प्रफुल्तं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली ॥ रघ्(K)_6.69 ॥ तस्मिन्समावेशितचित्तवृत्तिमिन्दुप्रभामिन्दुमतीमवेत्य । प्रचक्रमे वक्तुमनुक्रमज्ञा सुविस्तरं वाक्यमिदं सुनन्दा ॥ रघ्(K)_6.70 ॥ इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणो ऽभूत् । काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः ॥ रघ्(K)_6.71 ॥ महेन्द्रमास्थाय महोक्षरूपं यः संयति प्राप्तपिनाकिलीलः । चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः ॥ रघ्(K)_6.72 ॥ ऐरावणास्फालनविश्लथं यः सङ्घट्टयन्नङ्गदमङ्गदेन । उपेयुषः स्वामपि मूर्तिमग्र्यामर्धासनं गोत्रभिदो ऽधितस्थौ ॥ रघ्(K)_6.73 ॥ जातः कुले तस्य किलेन्दुकीर्तेः कुलप्रदीपो नृपतिर्दिलीपः । अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः ॥ रघ्(K)_6.74 ॥ यस्मिन्महीं शासति मानिनीनां निद्रां विहारार्धपथे गतानाम् । वातो ऽपि नास्रंसयदंशुकानि को लम्बयेदाभरणाय हस्तम् ॥ रघ्(K)_6.75 ॥ पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता । चतुर्दिगावर्जनसम्भृतां यो मृत्पात्रशेषामकरोद्विभूतिम् ॥ रघ्(K)_6.76 ॥ आरूढमद्रीनुदधीन्प्रतीर्णं भुजङ्गमानां वसतिं प्रविष्टम् । ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुमियत्तयालम् ॥ रघ्(K)_6.77 ॥ असौ कुमारस्तमजो ऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः । गुर्वीं धुरं यो भुवनस्य पित्र्यां धुर्येण दम्यः सदृशीं बिभर्ति ॥ रघ्(K)_6.78 ॥ कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः । त्वमात्मनस्तुल्यमिमं वृणीष्व रत्नं समागच्छतु काञ्चनेन ॥ रघ्(K)_6.79 ॥ ततः सुनन्दावचनावसाने लज्जां मृदूकृत्य नरेन्द्रकन्या । दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव ॥ रघ्(K)_6.80 ॥ सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुम् । रोमाञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः ॥ रघ्(K)_6.81 ॥ तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा बभाषे । आर्ये व्रजामो ऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥ रघ्(K)_6.82 ॥ सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः । आसञ्जयामास यथाप्रदेशं कण्ठे गुणं मूर्तमिवानुरागम् ॥ रघ्(K)_6.83 ॥ तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः । अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः ॥ रघ्(K)_6.84 ॥ शशिनमुपगतेयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जह्नुकन्यावतीर्णा । इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विवव्रुः ॥ रघ्(K)_6.85 ॥ प्रमुदितवरपक्षमेकतस्तत्क्षितिपतिमण्डलमन्यतो वितानम् । उषसि सर इव प्रफुल्तपद्मं कुमुदवनप्रतिपन्ननिद्रमासीत् ॥ रघ्(K)_6.86 ॥ ॥ इति रघुवंशे महाकाव्ये षष्ठः सर्गः ॥