Raghavacaitanya: Mahaganapatistotra, with a commentary "by his disciple"
Based on the ed. by Pdt. Durgaprasad and Kasinath Pandurang Parab,
Kavyamala [old, cumulative series], vol. 1, 1886 (3rd ed., 1929), pp. 1-6.



Input by Dhaval Patel





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śrīrāghavacaitanyaviracitaṃ mahāgaṇapatistotram |
tacchiṣyakṛtayā ṭippaṇyā sametam |


     yogaṃ yogavidāṃ vidhūtavividhavyāsaṅgaśuddhāśayaprādurbhūtasudhārasaprasṛmaradhyānāspadādhyāsinām /
     ānandaplavamānabodhamadhurāmodacchaṭāmeduraṃ taṃ bhūmānamupāsmahe pariṇataṃ dantāvalasyātmanā // RMgan_1 //

dantāvalo gajastasyevāsyaṃ mukhaṃ yasya sa gajānanastadātmanā tadrūpeṇa pariṇataṃ taṃ bhūmānaṃ paraṃ brahmopāsmahe |
kīdṛśaṃ tam |
ānando brahmānandastena plavamānaḥ |
lakṣaṇayā pūrṇānandābhinna ityarthaḥ |
īdṛśo yo bodhastena cidānandamayaṃ svarūpamuktam |
tadvivartarūpaḥ prapañca eva madhurāmodacchaṭātvena rūpitastena meduram |
punaḥ kīdṛśam |
yogavidāṃ yogam |
kīdṛśāṃ yogavidām |
vidhūto vividho vyāsaṅgo yairata eva śuddho ya āśayastasminprādurbhūtaḥ sudhārasaḥ śāntisukhaṃ yeṣāṃ te ca te prasṛmaraṃ prasāri dhyānaṃ yasminnīdṛśaṃ yadāspadaṃ kaṃdarādi tadadhyāsinaśca teṣām ||


     tāraśrīparaśaktikāmavasudhārūpānugāṃ yaṃ vidustasmai stātpraṇatirgaṇādhipataye yo rāgiṇābhyarthyate /
     āmantrya prathamaṃ vareti varadetyārtena sarvaṃ janaṃ svāminme vaśamānayeti satataṃ svāhādibhiḥ pūjitaḥ // RMgan_2 //


mahāgaṇapatimantramuddharati - tāraḥ praṇavaḥ, śrīrlakṣmībījam, paraśaktirmāyābījam, kāmaḥ kāmabījam, vasudhā bhūmibījam, iti pañcarūpāṇāṃ bījānāmanu gamityakṣarametādṛśaṃ yaṃ sādhakā vidustasmai gaṇādhipataye praṇatiḥ stāditi yojanā |
yaḥ satataṃ svāhāsvadhādibhiḥ śaktibhiḥ pūjitaḥ |
ārtena rāgiṇā prathamaṃ vareti tato varadetyāmantryābhyarthyate |
abhyarthanāmevāha - sarvaṃ janaṃ svāminme vaśamānayeti |
svāhādibhirityanena svāhānto mantraḥ |
atrādhipadaṃ sarvamiti ca padaṃ chandonurodhāduktam |
mantre tu gaṇapataye tathā sarvajanamityekameva padam |
svāminniti ca mantrādbahirbhūtam ||


     kallolāñcalacumbitāmbudatatāvikṣudravāmbhonidhau dvīpe ratnamaye suradrumavanāmodaikamedasvini /
     mūle kalpatarormahāmaṇimaye pīṭhe 'kṣarāmbhoruhe ṣaṭkoṇākalitatrikoṇaracanasatkarṇike 'muṃ bhaje // RMgan_3 //

kallolānāṃ mahormīṇāmañcalāḥ prāntāstairāśliṣṭā meghatatiryenaitādṛśa ikṣurasasamudre suradrumāṇāṃ pārijātādīnāṃ vanaṃ tadāmodena paripuṣṭe |
ratnamayaṃ dvīpaṃ vārimadhyasthalaṃ tadgatasya kalpatarormūle mahāmaṇimayaṃ pīṭhaṃ tatra ṣaṭkoṇayuktatrikoṇakarṇīkāyukte 'kṣarāmbhoruhe tantraprasiddhe mātṛkākamale 'muṃ mahāgaṇapatiṃ bhaje ||


     cakraprāsarasālakārmukagadāsadbījapūradvijavrīhyagrotpalapāśapaṅkajakaraṃ śuṇḍāgrajāgradghaṭam /
     āśliṣṭaṃ priyayā sarojakarayā ratnasphuradbhūṣayā māṇikyapratimaṃ mahāgaṇapatiṃ viśveśamāśāsmahe // RMgan_4 //

cakraṃ prasiddham, prāsastriśūlaḥ, rasālakārmukamikṣudhanuḥ, gadā prasiddhā, bījapūro mātuliṅgam, dvijaḥ svakīyo dantaḥ, vrīhyagraṃ śālimañjarī, utpalaṃ prasiddham, pāśapaṅkaje ca prasiddhe, evaṃ daśāyudhāni kareṣu yasya |
śuṇḍāgre puṣkare jāgratsthito ghaṭo ratnapūrṇo hemakumbho yasya |
kamalahastayā priyayā dakṣiṇahastenāliṅgitaṃ māṇikyapratimaṃ śoṇacchaviṃ sarveśvaraṃ mahāgaṇapatimāśāsmahe ||


     dānāmbhaḥparimeduraprasṛmaravyālambirolambabhṛtsindūrāruṇagaṇḍamaṇḍalayugavyājātpraśastidvayam /
     trailokyeṣṭāvidhānavarṇasubhagaṃ yaḥ padmarāgopamaṃ dhatte sa śriyamātanotu satataṃ devo gaṇānāṃ patiḥ // RMgan_5 //

dānāmbhasā madāmbunā parimeduraṃ vyāptaṃ prasṛmarānvyālambino rolambānbhramarānbibhartīti prasṛmaravyālambirolambabhṛt |
sindūreṇāruṇametādṛśaṃ kumbhapradeśadvayaṃ tasya miṣāttrailokyeṣṭavidhānvarṇasubhagaṃ tribhuvanaśubhavidhyakṣaramanojñam |
padmarāgopamaṃ padmarāgo lohitakastadupamaṃ praśastidvayaṃ yo dhatte sa gaṇānāṃ patirdevaḥ satataṃ śriyamātanotu |
yathā mṛdambulipte dāruphalake raktacūrṇaṃ dattvākṣarāṇi, tathā dānāmbulipte sindūravati kumbhasthale bhramarā ityuktaṃ bhavati ||


     bhrāmyanmandaraghūrṇanāparavaśakṣīrābdhivīcicchaṭāsacchāyāścalacāmaravyatikaraśrīgarvasarvaṃkṛṣāḥ /
     dikkāntāghanasāracandanarasāsārāḥ śrayantāṃ manaḥ svacchandaprasarapraliptaviyato herambadantatviṣaḥ // RMgan_6 //


herambadantatviṣo manaḥ śrayantām |
kiṃbhūtāḥ |
bhrāmyato mandarasya ghūrṇanāvṛttayastadāyattasya kṣīrābdhervīcayo laharyastāsāṃ chaṭā agrabhāgāstaiḥ sadṛśāḥ |
punaḥ kīdṛśāḥ |
calacāmaravyatikaraśrīgarvasarvaṃkakṛṣāḥ |
vyatikaro vyatiṣaṅgaḥ |
dikkāntetyādirūpakam |
ghanasāraḥ karpūraḥ |
tathā svacchandaprasarapraliptaviyato 'nalpasaṃcārākīrṇākāśāḥ |
etena tviṣāṃ bahutvaṃ vyajyate ||


     muktājālakarambitapravikasanmāṇikyapuñjacchaṭākāntāḥ kambukadambacumbitaghanābhogapravālopamāḥ /
     jyotsnāpūrataraṅgamantharataratsaṃdhyāvayasyāściraṃ herambasya jayanti dantakiraṇākīrṇāḥ śarīratviṣaḥ // RMgan_7 //


mauktikasamūhamiśritapradīptamāṇikyasamūhacchaṭāvatkāntā manoharāḥ |
śaṅkhasamūhasaṃgatavistīrṇavidrumasamāḥ |
jyotsnāpūrataraṅge mantharaṃ tarantī cāsau saṃdhyā ca tasyā vayasyāḥ sāmyātsakhyaḥ |
etādṛśā herambasya dantakiraṇairvyāptāḥ śarīratviṣaściraṃ jayanti ||


     śuṇḍāgrākalitena hemakalaśenāvarjitena kṣarannānāratnacayena sādhakajanānsaṃbhāvayankoṭiśaḥ /
     dānāmodavinodalubdhamadhupaprotsāraṇāvirbhavatkarṇāndolanakhelano vijayate devo gaṇagrāmaṇīḥ // RMgan_8 //
      śuṇḍāpradhṛtasuvarṇakalaśasaṃgṛhītena kṣaratā bahutvādbahirapi nirgacchatā muktāmāṇikyādiratnasamūhena koṭiśaḥ sādhakajanānsaṃbhāvayannasaṃkhyātānupāsakānsaṃpadā vardhayan /

dānetyādi |
āmodo gandhaharṣayoḥ |
protsāraṇamuccāṭanaṃ tadarthamāvirbhavatkarṇāndolanakrīḍaḥ |
gaṇānāmīśvaro devo vijayate ||


     herambaṃ praṇamāmi yasya purataḥ śāṇḍilyamūle śriyā bibhratyāmburuhe samaṃ madhuripuste śaṅkhacakre vahan /
     nyagrodhasya tale sahādrisutayā śaṃbhustayā dakṣiṇe bibhrāṇaḥ paraśuṃ triśūlamitayā pāśāṅkuśābhyāṃ śubham // RMgan_9 //


śāṇḍilyamūle bilvavṛkṣasyādho yasya mahāgaṇapateḥ purato 'grabhāge padme bibhratyā śriyā samaṃ te prasiddhe śaṅkhacakre vahanmadhuripurviṣṇurasti |
tathā yasya dakṣiṇe nyagrodhasya tale vaṭavṛkṣādhaḥ pāśāṅkuśābhyāmitayā sahitayādrisutayā pārvatyā saha paraśuṃ triśūlaṃ ca bibhrāṇaḥ śaṃbhuḥ śivo 'sti ||


     paścātpippalamāśrito ratipatirdevasya ratyotpale bibhratyā samamaikṣavaṃ dhanuriṣūnpauṣpānvahanpañca ca /
     vāme cakragadādharaḥ sa bhagavānkroḍaḥ priyaṃgostale hastodyacchukaśālimañjarikayā devyā dharaṇyā saha // RMgan_10 //
      devasya paścime pippalavṛkṣasyādha utpale bibhratyā ratyā samamaikṣavaṃ dhanuḥ pañca pauṣpāniṣūṃśca vahan ratipatiḥ kāmadevo 'sti /

asya ca vāme priyaṃguvṛkṣādho hastodyacchukaśālimañjarikayaikasminkare kīramanyatra kalamakaṇiśaṃ bibhratyā dharaṇyā saha sa prasiddho bhagavānkroḍo varāho 'sti taṃ herambaṃ praṇamāmīti pūrveṇānvayaḥ ||


     ṣaṭkoṇāśriṣu ṣaṭsu ṣaḍ gajamukhāḥ pāśāṅkuśābhīvarānbibhrāṇāḥ pramadāsakhāḥ pṛthumahāśoṇāśmapuñjatviṣaḥ /
     āmodaḥ purataḥ pramodasumukhau taṃ cābhito durmukhaḥ paścātpārśvagato 'sya vighna iti yo vighnakarteti ca // RMgan_11 //

ṣaṭkoṇasya pīṭhasya ṣaṭsvaśriṣu pālīṣu ṣaḍ gajamukhā dhyeyāḥ |
kīdṛśāste |
pāśāṅkuśābhayavarānhasteṣu bibhrāṇāḥ |
pramadānāṃ sakhāya iti pramadāsakhāḥ |
bhāryāsahitā ityarthaḥ |
pṛthuścāsau mahāśoṇāśmanāṃ padmarāgāṇāṃ puñjastadvattviṭ kāntiryeṣāṃ te |
yadi 'pṛthumahāḥ'; iti visargāntaḥ pāṭhastadā bhinnaṃ padam |
pṛthurmaho yeṣāṃ te |
akārānto 'pi mahaśabdo 'sti |
teṣāṃ nāmānyāha - purato 'grakoṇa āmodaḥ |
taṃ cāmodamabhitaḥ pramodasumukhau |
puraḥ kalpitapūrvadigapekṣayāgnikoṇe pramodaḥ, evamīśānakoṇe sumukha ityarthaḥ |
paścātpaścimakoṇe durmukhaḥ |
asya durmukhasya vighna iti yasya nāma sa ekasminpārśve vighnakarteti yasya nāma sa dvitīyapārśve 'sti |
arthādeko nairṛtyakoṇe, aparo vāyavye vartate ||


     āmodādigaṇeśvarapriyatamāstatraiva nityaṃ sthitāḥ kāntāśleṣarasajñamantharadṛśaḥ siddhiḥ samṛddhistataḥ /
     kāntiryā madanāvatītyapi tathā kalpeṣu yā gīyate sānyā yāpi madadravā tadaparā drāviṇyamūḥ pūjitāḥ // RMgan_12 //

kāntasya svasvabharturāliṅganarasaṃ jānantyata eva mantharā rāgiṇī dṛgyāsāṃ tāḥ |
āmodādīnāṃ pūrvaślokoktānāṃ ṣaṇṇāṃ bhāryāsteṣāṃ samīpe sthitā dhyeyāḥ |
tāsāṃ nāmāni ca - siddhiḥ, samṛddhiḥ, kāntiḥ, madanāvatī, madadravā, drāviṇī ceti ||


     āśliṣṭau vasudhetyatho vasumatī tābhyāṃ sitālohitau varṣantau vasu pārśvayorvilasatastau śaṅkhapadmau nidhī /
     aṅgānyanvatha mātaraśca paritaḥ śakrādayo 'bjāśrayāstadbāhye kuliśādayaḥ paripatatkālānalajyotiṣaḥ // RMgan_13 //
      vasudhayā vasumatyā ca krameṇāliṅgitau śuklaraktavarṇau dhanaṃ varṣantau tau śaṅkhapadmasaṃjñau prasiddhau nidhī ṣaṭkoṇapārśvayorvilasataḥ /

tayordhyānaṃ kuryādityarthaha |
anu nidhidhyānānantaraṃ hṛdayāni ṣaḍaṅgāni dhyāyet |
parito brāhmyādyā aṣṭa mātaro dhyeyāḥ |
ṣaṭkoṇādbahiḥsthite 'ṣṭadalakamala indrādayo dikpālāstadbāhye teṣāṃ samīpa eva paripatatkālānalajyotiṣaḥ pradīptasvarūpā indrādīnāṃ hetayo vajrādyā dhyeyāḥ ||


     ithaṃ viṣṇuśivāditattvatanave śrīvakratuṇḍāya huṃkārākṣiptasamastadaityapṛtanāvrātāya dīptatviṣe /
     ānandaikarasāvabodhalaharīvidhvastasarvormaye sarvatra prathamānamugdhamahase tasmai parasmai namaḥ // RMgan_14 //

'herambaṃ praṇamāmi'; (9/10) iti ślokābhyāṃ viṣṇuśivādisvarūpaistanurmūrtiryasya sa tasmai |
ādipadātsmarakroḍau |
huṃkāramātreṇa nirastasamastāsurasainyasamūhāya dīptakāntaye |
ānandeti |
niratiśayasukhasphuraṇataraṅgairdūrīkṛtasaṃpūrṇormaye |
ūrmayaḥ ṣaḍbhāvavikārāḥ |
te ca - jāyate, asti, vardhate, vipariṇamate, apakṣīyate, naśyatīti ca |
ānandaikarasāvayodhalaharībhirvidhvastāḥ sarveṣāṃ sādhakānāmūrmayaḥ ṣaḍindriyajanyā vṛttayo yasmādityeke |
ūrmiśabdenāvidyādayo yogaśāstraprasiddhāḥ kleśāḥ |
sarvatra prathamānaṃ mugdhaṃ sundaraṃ maho yasya tasmai parasmai jagato 'nyasmai namaḥ ||


     sevāhevākidevāsuranaranikarasphārakoṭīrakoṭīkoṭivyāṭīkamānadyumaṇisamamaṇiśreṇibhāveṇikānām /
     rājannīrājanaśrīsakhacaraṇanakhadyotavidyotamānaḥ śreyaḥ stheyaḥ sa deyānmama vimaladṛśo bandhuraṃ sindhurāsyaḥ // RMgan_15 //

sevāyāṃ hevāko 'bhilāṣo yeṣām |
ahamagre 'hamagre bhavāmītīcchā |
ahaṃpūrviketi yāvat |
te ca te devāsuranarāṇāṃ samūhāsteṣāṃ dedīpyamānamukuṭāgrāṇāṃ yā koṭiḥ saṃkhyāviśeṣastatra vyāṭīkamānāḥ susaṃgatāḥ sūryatulyaratnapaṅktikāntipravāhāsteṣām |
rājantī nīrājanaśrīrārātrikaśobhā tasyāḥ sakhāyaste ca te caraṇanakhāśca teṣāṃ dyotena prakāśena vidyotamānaḥ sa prasiddhaḥ sindhurāsyo gajamukhaḥ |
he vimaladṛśaḥ paṇḍitāḥ |
mama bandhuraṃ ramyaṃ stheyaḥ sthirataraṃ śreyaḥ kalyāṇaṃ deyāt |
mametyasya vā vimaladṛśa iti viśeṣaṇam |
'vimaladṛśā'; iti pāṭhe tu saumyāvalokanena śreyo dadyādityarthaḥ ||


     etena prakaṭarahasyamantramālāgarbheṇa sphuṭatarasaṃvidā stavena /
     yaḥ stauti pracurataraṃ mahāgaṇeśaṃ tasyeyaṃ bhavati vaśaṃvadā trilokī // RMgan_16 //

sphuṭatarasaṃvidetyanena stotre prasādaguṇaḥ sūcitaḥ |
pracurataraḥ muhurmuhuḥ |
anyatspaṣṭam ||


|| iti śrīmatparamahaṃsaparivrājakācāryavaryaśrīrāghavacaitanyaviracitaṃ mahāgaṇapatistotraṃ tacchiṣyakṛtayā ṭippaṇyā sametaṃ samāptam ||