Rupa Gosvami (comp.): Padyavali ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ (Part I) पद्यावली विरचिता रसिकैर् मुकुन्द- सम्बन्ध-बन्धुर-पदा प्रमोदोर्मि-सिन्धुः । रम्या समस्त-तमसां दमनी क्रमेण संगृह्यते कृति-कदम्बक-कौतुकाय ॥1॥ ग्रन्थप्रारम्भे मङ्गलाचरणम् । नमो नलिन-नेत्राय वेणु-वाद्य-विनोदिने । राधाधर-सुधापान- शालिने वन-मालिने ॥ 2 ॥ कस्यचित् ॥ भक्ति-प्रह्व-विलोकन-प्रणयिनी नीलोत्पल-स्पर्धिनी ध्यानालम्बनतां समधि-निरतैर् नीते हित-प्राप्तये । लावण्यैक-महा-निधौ रसिकतां राधा-दृशोस् तन्वती युष्माकं कुरुतां भवार्ति-शमनं नेत्रे तनुर् वा हरेः ॥3॥ श्री-सारङ्गस्य ॥ ये गोवर्धन-मूल-कर्दम-रस-व्यादष्ट-बर्ह-च्छदा ये वृन्दावन-कुक्षिषु व्रज-वधू-लीलोपधानानि च । ये चाभ्यङ्ग-सुगन्धयः kuvalayÃpŬasya दानाम्भसा ते वो मङ्गलम् आदिशन्तु सततं कंस-द्विषो बाहवः ॥4॥ शुभाङ्कस्य ॥ (SKM 1.59.3) सायं व्यावर्तमानखिल-सुरभि-कुलाह्वान-संकेत-नामान्य् अभीरी-वृन्द-चेतो हठ-हरण-कला-सिद्ध-मन्त्राक्षराणि । सौभाग्यं वः समन्ताद् दधतु मधु-भिदः केलि-गोपाल-मूर्तेः सानन्दकृष्ट-वृन्दावन-रसिक-मृग-श्रेणयो वेणु-नादाः ॥5॥ उमापतिधरस्य ॥ (SKM 1.57.3) अथ श्री-कृष्णस्य महिमा । अम्भोभिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां शैली मृत्-कणतां तृणं कुलिशतां वज्रं तृण-क्षीणताम् । वह्निः शीतलतां हिमं वहनताम् आयाति यस्येच्छया लीला-दुर्ललिताद्भुत-व्यसनिनं कृष्णाय तस्मै नमः ॥6॥ कस्यचित् ॥ वात्सल्याद् अभय-प्रदान-समयाद् आर्तार्ति-निर्वापणाद् औदार्याद् अघ-शोषणाद् अगणित-श्रेयः-पद-प्रापणात् । सेव्यः श्री-पतिर् एव सर्व-जगताम् एते यतः साक्षिणः प्रह्लादश् च विभीषणश् च kariràpäcalya-हल्या ध्रुवः ॥7॥ कस्यचित् ॥ अथ भजन-माहात्म्यम् । व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का कुब्जायाः किम् उ नाम रूपम् अधिकं किं तत् सुदाम्नो धनम् । वंशः को विदुरस्य यादवपतेर् उग्रस्य किं पौरुषं भक्त्या तुष्यति केवलं न च गुणैर् भक्ति-प्रियो माधवः ॥ 8 ॥ श्री-दाक्षिणात्यस्य ॥ अनुचितम् उचितं वा कर्म कोऽयं विभागो भगवति परम् आस्तां भक्ति-योगो द्रढीयान् । किरति विष-महीन्द्रः सान्द्र-पीयूषम् इन्दुर् द्वयम् अपि स महेशो निर्विशेषं बिभर्ति ॥9॥ श्री-विष्णुपुरीपादानाम् ॥ यदि मधु-मथन त्वद्-अङ्घ्रि-सेवां हृदि विदधाति जहाति वा विवेकी । तद्-अखिलम् अपि दुष्कृतं त्रिलोके कृतम् अकृतं न कृतं कृतं च सर्वम् ॥10॥ तेषम् एव ॥ këÃyÃn न च भोजनादि-नियमान् नो वा वने वासतो व्याख्यानाद् अथ वा मुनि-व्रत-भराच् चित्तोद्भवः क्षीयते । किन्तु स्फीत-कलिन्द-शैल-तनया-तीरेषु vikŬato गोविन्दस्य पदारविन्द-भजनारम्भस्य लेशाद् अपि ॥11॥ कस्यचित् ॥ अलम् अलम् इयम् एव प्राणिनां पातकानां निरसन-विषये या कृष्ण कृष्णेति वाणी । यदि भवति मुकुन्दे भक्तिर् आनन्द-सान्द्रा विलुठति चरणाब्जे मोक्ष-साम्राज्य-लक्ष्मीः ॥ 12 ॥ श्री-सर्वज्ञस्य ॥ नानोपचार-कृत-पूजनम् आर्त-बन्धोः प्रेम्णैव भक्त-हृदयं सुख-विद्रुतं स्यात् । यावत् क्षुद् अस्ति जठरे जरठा पिपासा तावत् सुखाय भवतो ननु भक्ष्य-पेये ॥13॥ श्री-रामानन्दरायस्य । (CCMK 13.42; CC 2.8.69) कृष्ण-भक्ति-रस-भावित-मतिः क्रियतां यदि कुतोऽपि लभ्यते तत्र लौल्यम् अपि मूल्यम् एकलं जन्म-कोटि-सुकृतैर् न लभ्यते ॥14॥ तस्यैव । (CC 2.8.70) ज्ञानम् अस्ति तुलितं च तुलायां प्रेम नैव तुलितं तु तुलायाम् । सिद्धिर् एव तुलितात्र तुलायां कृष्ण-नाम तुलितं न तुलायाम् ॥15॥ श्री-श्री-धरस्वामिपादानाम् ॥ अथ नाममाहात्म्यम् । अंहः संहरद् अखिलं सकृद् उदयाद् एव सकल-लोकस्य । तरणिर् इव तिमिर-जलधिं जयति जगन्-मङ्गलं हरेर् नाम ॥16॥ श्री-लक्ष्मीधराणाम् ॥ (नामकौमुदी 1.2; CC 3.3.180) चतुर्णां वेदानां हृदयम् इदम् आकृष्य हरिणा चतुर्भिर् यद् वर्णैः स्फुटम् अघटि नारायण-पदम् । तद् एतद् गायन्तो वयम् अनिशम् आत्मानम् अधुना पुनीमो जानीमो न हरि-परितोषाय किम् अपि ॥17॥ कस्यचित् ॥ योग-श्रुत्य्-उपपत्ति-निर्जन-वन-ध्यानाध्व-सम्भावित- स्वाराज्यं प्रतिपद्य निर्भयम् अमी मुक्ता भवन्तु द्विजाः । अस्माकं तु कदम्ब-कुञ्ज-कुहर-प्रोन्मीलद्-इन्दीवर- श्रेणी-श्यामल-धाम-नाम जुषतां जन्मास्तु लक्षावधि ॥18॥ श्री- ईश्वर-पुरी-पादानाम् ॥ कल्याणानां निधानं कलि-मल-मथनं पावनं पावनानां पाथेयं यन् मुमुक्षोः सपदि परपदप्राप्तये प्रोच्यमानम् । विश्राम-स्थानम् एकं कवि-वर-वचसां जीवनं सज्जनानां बीजं धर्म-द्रुमस्य प्रभवतु भवतां भूतये कृष्ण-नाम ॥19॥ कस्यचित् ॥ वेपन्ते दुरितानि मोह-महिमा सम्मोहम् आलम्बते सातङ्कं नख-रजनीं कलयति श्री-चित्रगुप्तः कृती । सानन्दं मधुपर्क-सम्भृति-विधौ वेधाः करोत्य् उद्यमं वक्तुं नाम्नि तवेश्वराभिलषिते ब्रूमः किम् अन्यत् परम् ॥20॥ कस्यचित् ॥ कः परेत-नगरी-पुरन्दरः को भवेद् अथ तदीय-किङ्करः । कृष्ण-नाम जगद्-एक-मङ्गलं कण्ठ-पीठम् उररीकरोति चेत् ॥21॥ श्री- आनन्दाचार्यस्य । चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि-निर्वापणं श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम् । आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं सर्वात्म-स्नपनं परं विजयते श्री-कृष्ण-सङ्कीर्तनम् ॥22॥ श्री-श्री-भगवतः ॥ (CC 3.20.12) ब्रह्माण्डानां कोटि-सङ्ख्याधिकानाम् ऐश्वर्यं यच् चेतना वा यद् अंशः । आविर्भूतं तन्-महः कृष्ण-नाम तन् मे साध्यं साधनं जीवनं च ॥23॥ केषांचित् ॥ विष्णोर् नामैव पुंसाः शमलम् अपहरत् पुण्यम् उत्पादयच् च ब्रह्मादि-स्थान-भोगाद् विरतिम् अथ गुरोः श्री-पद-द्वन्द्व-भक्तिम् । तत्त्व-ज्ञानं च विष्णोर् इह मृति-जनन-भ्रान्ति-बीजं च दग्ध्वा संपूर्णानन्द-बोधे महति च पुरुषं स्थापयित्वा निवृत्तम् ॥24॥ श्री-भगवद्-व्यास-पादानाम् ॥ नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः । पूर्णः शुद्धो नित्य-मुक्तो ऽभिन्नत्वान् नाम-नामिनोः ॥ 25 ॥ तेषाम् एव ॥ (पद्मपुराण, CC 2.17.133, HBV 11.503) मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् । सकृदपि परिगीतं श्रद्धया हेलया वा भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥26 ॥ तेषाम् एव ॥ (HBV 11.451; स्कान्दपुराण, प्रभास-खण्डे) स्वर्गार्थीया व्यवसितिर् असौ दीनयत्य् एव लोकान् मोक्षापेक्षा जनयति जनं केवलं क्लेशभाजम् । योगाभ्यासः परम-विरसस् तादृशैः किं प्रयासैः सर्वं त्यक्त्वा मम तु रसना कृष्ण कृष्णेति रौतु ॥27॥ कस्यचित् ॥ सदा सर्वत्रास्ते ननु विमलम् आद्यं तव पदं तथाप्य् एकं स्तोकं न हि भव-तरोः पत्रम् अभिनत् । क्षणं जिह्वाग्र-स्थं तव तु भगवन्-नाम निखिलं स-मूलं सम्भारं कषति कतरत् सेव्यम् अनयोः ॥28॥ श्री-श्री-धरस्वामिपादानाम् ॥ आकृष्टिः कृत-चेतसां सुमनसाम् उच्चांअनं चांहसाम् आचण्डालम् अमूक-लोक-सुलभो वश्यश् च मुक्ति-श्रियः । नो दीक्षां न च सत्-क्रियां न च पुरश्चर्यां मनाग् ईक्षते मन्त्रो ऽयं रसना-स्पृग् एव फलति श्री-कृष्ण-नामात्मकः ॥29॥ श्री-लक्ष्मीधराणाम् ॥ (भगवन्-नाम-कौमुदी 133; CC मध्य 15.110) विचेयानि विचार्याणि विचिन्त्यानि पुनः पुनः । कृपणस्य धनानीव त्वन्-नामानि भवन्तु नः ॥30॥ श्री-भवानन्दस्य ॥ नाम्नाम् अकारि बहुधा निज-सर्व-शक्तिस् तत्रार्पिता नियमितः स्मरणे न कालः । एतादृशी तव कृपा भगवन् ममापि दुर्दैवम् ईदृशम् इहाजनि नानुरागः ॥31॥ श्री-भगवतः । (CC 3.20.16) अथ नामकीर्तनम् । तृणाद् अपि सुनीचेन तरोर् इव सहिष्णुना । अमानिना मानदेन कीर्तनीयः सदा हरिः ॥32॥ तस्यैव ॥ (CC 3.20.21) श्री-रामेति जनार्दनेति जगतां नाथेति नारायणे- त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च । श्री-मन्-नाम-महामृताब्धि-लहरी-कल्लोलमग्नं मुहु- र्मुह्यन्तं गलद्-अश्रु-नेत्रमवशं मां नाथ नित्यं कुरु ॥33॥ श्री-लक्ष्मीधराणाम् ॥ (DCP 2) श्री-कान्त कृष्ण करुणामय कञ्जनाभ कैवल्यवल्लभ मुकुन्द मुरान्तकेति । नामावलीं विमलमौक्तिकहारलक्ष्मी- लावण्य-वञ्चनकरीं करवाणि कण्ठे ॥34॥ तेषामेव ॥ (DCP 3) कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो मत्स्य कच्छप नारसिंह वराह राघव पाहि माम् । देवदानवनारदादिमुनीन्द्रवन्द्य दयानिधे देवकीसुत देहि मे तव पादभक्तिमचञ्चलाम् ॥35॥ कस्यचित् ॥ (DCP 4) हे गोपालक हे कृपा-जल-निधे हे सिन्धु-कन्या-पते हे कंसान्तक हे गजेन्द्र-करुणा-पारीण हे माधव । हे रामानुज हे जगत्-त्रय-गुरो हे पुण्डरीकाक्ष मां हे गोपीजन-नाथ पालय परं जानामि न त्वां विना ॥36॥ श्री-वैष्णवस्य ॥ (KK 2.108, DCP 5) श्री-नारायण पुण्डरीक-नयन श्री-राम सीता-पते गोविन्दाच्युत नन्द-नन्दन मुकुन्दानन्द दामोदर । विष्णो राघव वासुदेव नृ-हरे देवेन्द्र-cƬÃmaïe संसारार्णव-कर्ण-धारक हरे श्री-कृष्ण तुभ्यं नमः ॥37॥ तस्यैव ॥ भाण्डीरेश शिखण्ड-मण्डन वर श्री-खण्ड-लिप्ताङ्ग हे वृन्दारर्ण्य-पुरन्दर स्फुरद्-अमन्देन्दीवर-श्यामल । कालिन्दी-प्रिय नन्द-नन्दन परानन्दारविन्देक्षण श्री-गोविन्द मुकुन्द सुन्दर-तनो मां दीनम् आनन्दय ॥38॥ श्री-गोपाल-भट्टानाम् ॥ श्री-कृष्णकथामाहात्म्यम् । श्रुतम् अप्य् औपनिषदं दूरे हरि-कथामृतात् । यन् न सन्ति द्रवच्-चित्त- कम्पाश्रु-पुलकादयः ॥39॥ श्री-भगवद्व्यासपादानाम् ॥ [भक्ति-सन्दर्भ 69] नैव दिव्य-सुख-भोगम् अर्थये नापवर्गम् अपि नाथ कामये । यान्तु कर्ण-विवर दिने दिने कृष्ण-केलि-चरितामृतानि मे ॥40॥ श्री-कविरत्नस्य ॥ अहो अहोभिर् न कलेर् विदूयते सुधा-सुधाराम् अधुरं पदे पदे । दिने दिने चन्दन-चन्द्र-शीतलं यशो यशोदा-तनयस्य गीयते ॥41॥ तस्यैव ॥ नन्द-नन्दन-कैशोर- लीलामृत-महाम्बुधौ । निमग्नानां किम् अस्माकं निर्वाण-लवणाम्भसा ॥42॥ श्री-यादवेन्द्रपुरीपादानाम् ॥ त्वत्-कथामृत-पाथोधौ विहरन्तो महा-मुदः । कुर्वन्ति कृतिनः केचिच् चतुर्-वर्गं तृणोपमम् ॥43॥ श्री-श्री-धरस्वामिपादानाम् ॥ तत्रैव गङ्गा यमुना च तत्र तत्र गोदावरी तत्र सरस्वती च । सर्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदार-कथा-प्रसङ्गः ॥44॥ कस्यचित् ॥ या भुक्ति-लक्ष्मीर् भुवि कामुकानां या मुक्ति-लक्ष्मीर् हृदि योगभाजाम् । यानन्द-लक्ष्मी रसिकेन्द्र-मौलेः सा कापि लीलावतु माधवस्य ॥45॥ श्री-शङ्करस्य ॥ अथ श्री-कृष्णध्यानम् । फुल्लेन्दीवर-कान्तिम् इन्दु-वदनं बर्हावतंस-प्रियं श्री-वत्साङ्कम् उदार-कौस्तुभ-धरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चित-तनुं गो-गोप-सङ्घावृतं गोविन्दं कल-वेणु-वादन-परं दिव्याङ्ग-भूषं भजे ॥46 ॥ श्री-शारदाकारस्य ॥ [KK 3.82; K­«ïaS 106 (p49fn) attributed to मृत्यु-सञ्जय-तन्त्र; इबिद्. HBV 3.114 (सारदा-tilake ca). In RKAD to स्वायम्भुवागम.] अंसालम्बित-वाम-कुण्डल-धरं मन्दोन्नत-भ्रू-लतं किञ्चित्-कुञ्चित-कोमलाधर-पुटं साचि-प्रसारेक्षणम् । आलोलाङ्गुलि-पल्लवैर् मुरलिकाम् आपूरयन्तं मुदा मुले कल्प-तरोस् त्रिभङ्ग-ललितं ध्यायेज् जगन्-मोहनम् ॥47॥ कस्यचित् ॥ (KK 2.102) अधरे विनिहित-वंशं चम्पक-कुसुमेन कल्पितोत्तंसम् । विनतं दधानम् अंसं वामं सततं नमामि जितकंसम् ॥48॥ श्री-पुरुषोत्तम-देवस्य । व्यत्यस्त-पाद-कमलं ललित-त्रिभङ्गी- सौभाग्यम् अंस-विरलीकृत-केश-पाशम् । पिञ्छावतंसम् उररीकृत-वंश-नालम् अव्याज-मोहनम् उपैमि कृपा-विशेषम् ॥49॥ श्री-नारदस्य । अथ भक्त-वात्सल्यम् । अतन्द्रित-चमू-पति-प्रहित-हस्तम् अस्वीकृत- प्रणीत-मणि-पादुकं किम् इति विस्मृतान्तः पुरम् । अवाहन-परिष्क्रियं पतग-राजम् आरोहतः करि-प्रवर-बृंहिते भगवतस् त्वरायै नमः ॥50॥ श्री-दाक्षिणात्यस्य । श्री-द्रौपदी-त्राणे तद्-वाक्यम् । तमसि रविर् इवोद्यन्-मज्जताम् अप्लवानां प्लव इव तृषितानां स्वादु-वऋसीव मेघः । निधिर् इव निधनानां तीव्र-दुःखामयानां भिषग् इव कुशलं नो दातुम् आयाति शौरिः ॥51॥ श्री-व्यास-पादानाम् । अथ तद्-भक्तानां माहात्म्यम् । प्रह्लाद-नारद-पराशर-पुण्डरीक- व्यासाम्बरीष-शुक-शौनक-भीष्म-दाल्भ्यान् । रुक्माङ्गदोद्धव-विभीषण-फाल्गुनादीन् पुण्यानिमान् परमभागवतान् नमामि ॥52॥ श्री-दाक्षिणात्यस्य ॥ श्री-विष्णोः श्रवणे परीक्षिद् अभवद् वैयासकिः कीर्तने प्रह्लादः स्मरणे तद्-अङ्घ्रि-भजने लक्ष्मीः पृथुः पूजने । अक्रूरस् त्व् अभिवन्दने कपि-पतिर् दास्ये ऽथ सख्ये ऽर्जुनः सर्वस्वात्म-निवेदने बलिर् अभूत् कृष्णाप्तिर् एषां परा ॥53॥ कस्यचित् ॥ (CC 2.22.136; BRS 1.2.365) तेभ्यो नमोऽस्तु भव-वारिधि-जीर्ण-पङ्क- संलग्न-मोक्षण-विचक्षण-पादुकेभ्यः । कृष्णेति वर्ण-युगल-श्रवणेन येषाम् आनन्दथुर् भवति नर्तित-रोम-वृन्दः ॥54॥ औत्कलस्य ॥ हरि-स्मृत्याह्लाद-स्तिमित-मनसो यस्य कृतिनः स-romäca÷ कायो नयनम् अपि सानन्द-सलिलम् । तम् एवाचन्द्रार्कं वह पुरुष-धौरेयम् अवने किम् अन्यैस् तैर् भारैर् यम-सदन-गत्यागति-परैः ॥55॥ श्री-सर्वानन्दस्य । त्वद्-भक्तः सरितां पतिं चुलुकवत् खद्योतवद् भास्करं मेरुं पश्यति लोष्ट्रवत् किम् अपरं भूमेः पतिं भृत्यवत् । चिन्तारत्न-चयं शिला-शकलवत् कल्प-द्रुमं këÂhavat संसारं तृण-राशिवत् किम् अपरं देहं निजं भारवत् ॥56॥ श्री-सर्वज्ञस्य । मीमांसा-रजसा मलीमस-दृशां तावन् न धीर् ईश्वरे गर्वोदर्क-कुतर्क-कर्कश-धियां दूरेऽपि वार्ता हरेः । जानन्तोऽपि न जानते श्रुति-सुखं श्री-रङ्गि-सङ्गाद् ऋते सुस्वादुं परिवेषयन्त्य् अपि रसं गुर्वी न दर्वी स्पृशेत् ॥57॥ श्री-माधव-सरस्वती-पादानाम् । ज्ञानावलम्बकाः केचित् केचित् कर्मावलम्बकाः । वयं तु हरि-दासानां पाद-त्राणावलम्बकाः ॥58॥ कस्यचित् । अथ भक्तानां दैन्योक्तिः नामानि प्रणयेन ते सुकृतिनां तन्वन्ति तुण्डोत्सवं धामानि प्रथयन्ति हन्त जलदश्यामानि neträjanam । सामानि श्रुतिशुष्कलीं मुरलिकाजातान्यलंकुर्वते कामानिर्वृतचेतसाम् अपि विभो नाशापि नः शोभते ॥59॥ समाहर्तुः ॥ संसाराम्भसि सम्भृत-भ्रम-भरे गम्भीर-ताप-त्रय- ग्राहेणाभिगृहीतम् उग्रगतिना क्रोशन्तम् अन्तर्-भयात् । दीप्रेणाद्य सुदर्शनेन विबुध-क्लान्ति-च्छिदाकारिणा चिन्ता-सन्तति-रुद्धम् उद्धर हरे मच्-चित्त-दन्तीश्वरम् ॥60॥ समाहर्तुः ॥ विवृत-विविध-बाधे भ्रान्ति-वेगाद् अगाधे बलवति भव-पूरे मज्जतो मे विदूरे । अशरण-गण-बन्धो हा कृपा-कौमुदीन्दो सकृद् अकृत-विलम्बं देहि हस्तावलम्बम् ॥61॥ समाहर्तुः । नृत्यन् वायु-विघूर्णितैः स्व-विटपैर् गायन्न् अलीनां रुतैर् मुञ्चन्न् अश्रु मरन्द-बिन्दुभिर् अलं romäcavÃn अङ्कुरैः । माकन्दोऽपि मुकुन्द मूर्च्छति तव स्मृत्या तु वृन्दावने ब्रूहि प्राणसमान चेतसि कथं नामापि नायाति ते ॥62॥ श्री- ईश्वरपुरीपादानाम् । या द्रौपदी-परित्राणे या गजेन्द्रस्य मोक्षणे । मय्य् आर्ते करुणामूर्ते सा त्वरा क्व गता हरे ॥63॥ श्री- औत्कलस्य दीन-बन्धुर् इति नाम ते स्मरन् यादवेन्द्र पतितोऽहम् उत्सहे । भक्त-वत्सलतया त्वयि श्रुते मामकं हृदयम् आशु कम्पते ॥64॥ श्री-जगन्नाथसेनस्य । स्तावकास् तव चतुर्मुखादयो भावकास् तु भगवन् भवादयः । सेवकाः शतमुखादयः सुरा वासुदेव यदि के तदा वयम् ॥65॥ श्री-धनञ्जयस्य । परम-कारुणिको न भवत्-परः परम-शोच्यतमो न च मत्-परः । इति विचिन्त्य हरेः मयि पामरे यद् उचितं यदुनाथ तद् आचर ॥66॥ कस्यचित् । भवोद्भव-क्लेश-कशा-शताहतः परिभ्रमन्न् इन्द्रिय-कापथान्तरे । नियम्यतां माधव मे मनो-हयस् त्वद्-अङ्घ्रि-शङ्कौ दृढ-भक्ति-बन्धने ॥67॥ कस्यचित् । न ध्यातोऽसि न कीर्तितोऽसि न मनाग् आराधितोऽसि प्रभो नो जन्मान्तर-गोचरे तव पदाम्भोजे च भक्तिः कृता । तेनाहं बहु-दुःख-भाजनतया प्राप्तो दशाम् ईदृशीं त्वं कारुण्य-निधे विधेहि करुणां श्री-कृष्ण दीने मयि ॥68॥ श्री-शङ्करस्य । शरणम् असि हरे प्रभो मुरारे जय मधुसूदन वासुदेव विष्णो निरवधि-कलुषौघ-कारिणं मां गति-रहितं जगदीश रक्ष रक्ष ॥69॥ कस्यचित् ॥ दिनादौ मुरारे निशादौ मुरारे दिनार्धे मुरारे निशार्धे मुरारे । दिनान्ते मुरारे निशान्ते मुरारे त्वम् एको गतिर् नस् त्वम् एको गतिर् नः ॥70॥ श्री-दाक्षिणात्यस्य ॥ अयि नन्द-तनुज किङ्करं पतितं मां विषमे भवाम्बुधौ कृपया तव पाद-पङ्कज- स्थित-धूली-सदृशं विचिन्तय ॥71॥ श्री-भगवतः । (CC 3.20.32) अथ भक्तानां निष्ठा न वयं कवयो न तार्किका न च वेदान्तनितान्तपारगाः । न च वादिनिवारकाः परं कपटाभीरकिशोरकिङ्कराः ॥72॥ श्री-सार्वभौम-भट्टाचार्याणाम् ॥ परिवदतु जनो यथा तथा वा ननु मुखरो न वयं विचारयामः हरि-रस-मदिरा मदातिमत्ता भुवि विलुठाम नटाम निर्विशाम ॥73॥ तेषाम् एव ॥ (BRS 2.2.15) नाहं विप्रो न च नरपतिर् नापि वैश्यो न शूद्रो नाहं वर्णी न च गृहपतिर् नो वनस्थो यतिर् वा । किन्तु प्रोद्यन्-निखिल-परमानन्द-पूर्णामृताब्धेर् गोपी-भर्तुः पद-कमलयोर् दास-दासानुदासः ॥74॥ श्री-भगवतः । (CC 2.13.80) धन्यानां हृदि भासतां गिरि-वर-प्रत्यग्र-कुञ्जौकसां सत्यानन्द-रसं विकार-विभव-व्यावृत्तम् अन्तर्-महः । अस्माकं किल वल्लवी-रति-रसो वृन्दाटवी-लालसो गोपः कोऽपि महेन्द्र-नील-रुचिरश् चित्ते मुहुः krŬatu ॥75॥ श्री- ईश्वर-पुरीपादानाम् । रसं प्रशंसन्तु कविता-निष्ठा ब्रह्मामृतं वेद-शिरो-निविष्ठाः । वयं तु गुञ्जाकलितावतंसं गृहीत-वंशं कम् अपि श्रयामः ॥76॥ श्री-यादवेन्द्र-पुरीपादानाम् ॥ ध्यानातीतं किम् अपि परमं ये तु जानन्ति तत्त्वं तेषाम् आस्तां हृदय-कुहरे शुद्ध-चिन्मात्र आत्मा । अस्माकं तु प्रकृति-मधुरः स्मेर-वक्त्रारविन्दो मेघ-श्यामः कनक-परिधिः पङ्कजाक्षोऽयम् आत्मा ॥77॥ श्री-कवि-रत्नस्य ॥ (BRS 3.2.28) जातु प्रार्थयते न पार्थिव-पदं नेन्द्रे पदे मोदते सन्धत्ते न च योग-सिद्धिषु धियं मोक्षं च नाकाङ्क्षति । कालिन्दी-वन-सीमनि स्थिर-तडिन्-मेघ-दूतौ केवलं शुद्धे ब्रह्मणि वल्लवी-भुज-लता-बद्धे मनो धावति ॥78॥ तस्यैव ॥ सन्ध्या-वन्दन भद्रम् अस्तु भवतो भोः स्नान तुभ्यं नमो भो देवाः पितरश् च तर्पण-विधौ नाहं क्षमः क्षम्यताम् । यत्र क्वापि निषद्य यादव-कुलोत्तमस्य कंस-द्विषः स्मारं स्मारम् अघं हरामि तद् अलं मन्ये किम् अन्येन मे ॥79॥ श्री-माधवेन्द्र-पुरी-पादानाम् ॥ देवकी-तनय-सेवकीभवन् यो भवानि स भवानि किं ततः । उत्पथे क्वचन सत्पथेऽपि वा मानसं व्रजतु दैव-देशितं ॥80॥ कस्यचित् ॥ मुग्धं मां निगदन्तु नीति-निपुणा भ्रान्तं मुहुर् वैदिकाः मन्दं बान्धव-सञ्चया जड-धियं मुक्तादराः सोदराः । उन्मत्तं धनिनो विवेक-चतुराः कामं महा-दाम्भिकं मोक्तुं न क्षमते मनाग् अपि मनो गोविन्द-पाद-स्पृहाम् ॥81॥ श्री-माधवस्य ॥ श्यामम् एव परं रूपं पुरी मधु-पुरी वरा । वयः कैशोरकं ध्येयम् आद्य एव परो रसः ॥82॥ रघुपत्युपाध्यायस्य । (CC 2.19.106) पुरतः स्फुरतु विमुक्तिश् चिरम् इह राज्यं करोतु वैराज्यम् । पशुपाल-बालक-पतेः सेवाम् evÃbhivächÃmi ॥83|| श्री-सुरोत्तमाचार्यस्य ॥ क्षौणी-पतित्वम् अथवैकम् अकिञ्चनत्वं नित्यं ददासि बहु-मानम् अथापमानम् । वैकुण्ठ-वासम् अथवा नरके निवासं हा वासुदेव मम नास्ति गतिस् त्वद्-अन्या ॥84॥ श्री-गर्भकवीन्द्रस्य ॥ दिशतु स्वाराज्यं वा वितरतु ताप-त्रयं वापि । सुखितं दुःखितम् अपि मां न विमुञ्चतु केशवः ॥ 85 ॥ श्री-कविराजमिश्रस्य ॥ अथ भक्तानां सोत्कण्ठाप्रार्थना । नन्दनन्दन-पदारविन्दयोः स्यन्दमान-मकरन्द-बिन्दवः । सिन्धवः परम-सौख्य-सम्पदां नन्दयन्तु हृदयं ममानिशम् ॥86॥ श्री-कराचार्याणाम् । इह वत्सान् समचारयद् इह नः स्वामी जगौ वंशीम् । इति सास्रं गदतो मे यमुनातीरे दिनं यायात् ॥87॥ श्री-रघुपत्युपाध्यायस्य । अनुशीलन-कुञ्ज-वाटिकायां जघनालम्बित-पीत-शाटिकायाम् । मुरली-कल-कूजिते रतायां मम चेतोऽस्तु कदम्ब-देवतायाम् ॥88॥ श्री-गोविन्दस्य । आरक्त-दीर्घ-नयनो नयनाभिरामः कन्दर्प-कोटि-ललितं वपुर् आदधानः । भूयात् स मेऽद्य हृदयाम्बुरुहाधिवर्ती वृन्दाटवी-नगर-नागर-चक्रवर्ती ॥89॥ श्री-भवानन्दस्य । लावण्यामृत-वन्या मधुरिम-लहरी-परीपाकः । कारुण्यानां हृदयं कपट-किशोरः परिस्फुरतु ॥90॥ श्री-सार्वभौम-भट्टाचार्याणाम् । भवन्तु तत्र जन्मानि यत्र ते मुरलीकलः । कर्णपेयस्त्वम् आयाति किं मे निर्वाणवार्तया ॥91॥ तेषम् एव । आस्वाद्यं प्रमदारद-च्छदम् इव श्रव्यं नवं जल्पितं बालाया इव दृश्यम् उत्तम-वधू-लावण्य-लक्ष्मीर् इव । प्रोद्घोष्यं चिर-विप्रयुक्त-वनिता-सन्देश-वाणीव मे नैवेद्यं चरितं च रूपम् अनिशं श्री-कृष्ण नामास्तु मे ॥92॥ केषांचित् । नयनं गलद्-अश्रु-धारया वदनं गद्गद-रुद्धया गिरा । पुलकैर् निचितं वपुः कदा तव नाम-ग्रहणे भविष्यति ॥93॥ श्री-भगवतः । (CC 3.20.36) न धनं न जनं न सुन्दरीं कवितां वा जगद्-ईश कामये मम जन्मनि जन्मनीश्वरे भवताद् भक्तिर् अहइतुकी त्वयि ॥94॥ तस्यैव । (CC 3.20.29) गोवर्धन-प्रस्थ-नवाम्बुवाहः कलिन्द-कन्या-नव-नील-पद्मम् । वृन्दावनोदार-तमाल-शाखी ताप-त्रयस्याभिनवं करोतु ॥95॥ श्री-गौडीयस्य । अनङ्ग-रस-चातुरी-चपल-चारु-neträcalaÓ चलन्-मकर-कुण्डल-स्फुरित-कान्ति-गण्ड-स्थलः । व्रजोल्लसित-नागरी-निकर-रास-लास्योत्सुकः स मे सपदि मानसे स्फुरतु कोऽपि गोपालकः ॥96॥ श्री-माधवेन्द्र-पुरीपादानाम् । अथ भक्तानाम् उत्कण्ठा । श्रुतयः पलालकल्पाः किम् इह वयं साम्प्रतं चिनुमः । आह्रियत पुरैव नयनैर् आभीरीभिः परं ब्रह्म ॥97॥ श्री-रघुपत्युपाध्ययस्य ॥ कं प्रति कथयितुम् ईशे सम्प्रति को वा प्रतीतिम् आयातु गो-पति-तनया-कुञ्जे gopa-vadhãæÅ-viæaæ brahma ||98|| tasyaiva ||(CC 2.19.98) ज्ञातं काण-भुजं मतं परिचितैवान्वीक्षिकी शिक्षिता मीमांसा विदितैव साङ्ख्य-सरणिर् योगे वितीर्णा मतिः । वेदान्तां परिशीलिताः सरभसं किं तु स्फुरन्-माधुरी- धारा काचन नन्दसूनु-मुरली मच्-चित्तम् आकर्षति ॥99॥ श्री-सार्वभौम-भट्टाचार्याणाम् । अमरी-मुख-सीधु-माधुरीणां लहरी काचन चातुरी कलानाम् । तरलीकुरुते मनो मदीयं मुरली-नाद-परम्परा मुरारेः ॥100॥ तेषाम् एव । अपहरति मनो मे कोऽप्य् अयं कृष्ण-चौरः प्रणत-दुरित-चोरः पूतना-प्राण-चौरः । वलय-वसन-चौरो बाल-गोपी-जनानां नयन-हृदय-चौरः पश्यताम् सज्जनानाम् ॥101॥ कस्यचित् । अलं त्रि-दिव-वार्तया किम् इति सार्वभौम-श्रिया विदूरतर-वर्तिनी भवतु मोक्ष-लक्ष्मीर् अपि । कलिन्द-गिरि-नन्दिनी-तट-निकुञ्ज-पुञ्जोदरे मनो हरति केवलं नव-तमाल-नीलं महः ॥102॥ श्री-हरि-दासस्य । अवलोकितमनुमोदितम् आलिङ्गितम् अङ्गनाभिर् अनुरागैः । अधिवृन्दावन-कुञ्जं मरकत-पुञ्जं नमस्यामः ॥103॥ श्री-सर्व-विद्या-विनोदानाम् । कदा द्रक्ष्यामि नन्दस्य बालकं नीप-मालकम् । पालकं सर्व-सत्त्वानां लसत्-तिलक-भालकम् ॥104॥ श्री-माधवेन्द्र-पुरी-पादानाम् । कदा वृन्दारण्ये मिहिर-दुहितुः सङ्ग-माहिते मुहुर् भ्रामं भ्रामं चरित-लहरीं गोकुल-पतेः । लपन्न् उच्चैर् उच्चैर् नयन-पयसां वेणिभिर् अहं करिष्ये सोत्कण्ठं निविडम् उपसेकं विटपिनाम् ॥105॥ समाहर्तुः । दुरारोहे लक्ष्मीवति भगवतीनाम् अपि पदं दधाना धम्मिल्ले नटति कठिने योपनिषदाम् । रुतिर् वंशी-जन्मा धृत-मधुरिमा सा मधुरिपोर् अकस्माद् अस्माकं श्रुति-शिखरम् आरोक्ष्यति ॥106॥ समाहर्तुः । अत्रासीत् किल नन्द-सद्म शकटस्यात्राभवद् भञ्जनं बन्ध-च्छेदकरोऽपि दामभिर् अभूद् बद्धोऽत्र दामोदरः । इत्थं मथुरा-वृद्ध-वक्त्र-विगलत्-पीयूष-धारां पिबन् आनन्दाश्रुधरः कदा मधुपुरीं धन्यश् चरिष्याम्य् aham ॥ (Quoted in BRS 1.3.40 - yathà padyÃvalyÃm, but not found in this edition) उत्फुल्लता-पिञ्छ-मनोरम-श्री-r मातुः स्तन-न्यस्त-मुखारविन्दः । सञ्चालयन् पाद-सरोरुहाग्रं कृष्णः कदा यास्यति दृक्-पथं मे ॥107॥ कस्यचित् । अथ मोक्षानादरः । भक्तिः सेवा भगवतो मुक्तिस् तत्-पद-लङ्घनम् । को mƬho दासतां प्राप्य प्राभवं पदमिच्छति ॥110॥ श्री-शिव-मौनिनाम् । भव-बन्ध-च्छिदे तस्यै स्पृहयामि न मुक्तये । भवान् प्रभुर् अहं दास इति यत्र विलुप्यते ॥111॥ श्री-हनुमतः । हन्त चित्रीयते मित्र स्मृत्वा तान् मम मानसम् । विवेकित्नोऽपि ये कुर्युस् तृष्णाम् आत्यन्तिके लये ॥112॥ केषांचित् । का त्वं मुक्तिर् उपागतास्मि भवती कस्माद् अकस्माद् इह श्री-कृष्ण-स्मरणेन देव भवती दासी-पदं प्रापिता । दूरे तिष्ठ मनाग् अनागसि कथ कुर्याद् अनार्यं मयि त्वद्-गन्धान् निज-नाम-चन्दन-रसालेपस्य लोपो भवेत् ॥113॥ कस्यचित् । अथ श्री-भगवद्धर्मतत्त्वम् । अर्च्ये विष्णौ शिला-धीर् गुरुषु नर-मतिर् वैष्णवे जाति-बुद्धिर् विष्णोर् वा वैष्णवानां कलि-मल-मथने पाद-तीर्थे ऽम्बु-बुद्धिः । श्री-विष्णोर् नाम्नि मन्त्रे सकल-कलुष-हे शब्द-सामान्य-बुद्धिर् विष्णौ सर्वेश्वरेशे तद्-इतर-सम-धीर् यस्य वा नारकी सः ॥114॥ श्री-दाक्षिणात्यस्य ॥ हत्यां हन्ति यद्-अङ्घ्रि-सङ्ग-तुलसी स्तेयं च तोयं पदोर् नैवेद्यं बहु-मद्य-पान-दुरितं गुर्व्-अङ्गना-सङ्गजम् । श्री-शाधिन-मतिः स्थितिर् हरि-जनैस् तत्-सङ्गजं किल्बिषं शालाग्राम-शिला-नृसिंह-महिमा कोऽप्य् एष लोकोत्तरः ॥115॥ श्री-आगमस्य । (HBV 5.446) अथ नैवेद्यार्पणे विज्ञप्तिः । द्विज-स्त्रीणां भक्ते मृदुनि विदुरान्ने व्रज-गवां दधिक्षेरे सख्युः स्फुट-चिपिट-मृष्टौ मुररिपो । यशोदायाः स्तन्ये व्रज-युवति-दत्ते मधुनि ते यथासीद् आमोदस् तम् इमम् उपहारेऽपि कुरुताम् ॥116॥ श्री-रामानुजस्य । या प्रीतिर् विदुरार्पिते मुररिपो कुन्त्य्-अर्पिते यादृशी या गोवर्धन-मूर्ध्नि या च पृथुके स्तने यशोदार्पिते । भारद्वाज-समर्पिते शबरिका-दत्तेऽधरे योषितां या वा ते मुनि-भामिनी-विनिहितेऽन्नेऽत्रापि ताम् अर्पये ॥117॥ कस्यचित् । क्षीरे श्यामलयार्पिते कमलया विश्राणिते फाणिते दत्ते लड्डूनि भद्रया मधुरसे सोभाभया लम्भिते । तुष्टिर्या भवतस् ततः शतगुणां राधा-निदेशान् मया नस्तेऽस्मिन् पुरतस् त्वम् अर्पय हरे रम्योपहारे रतिम् ॥118॥ समाहर्तुः ॥ अथ श्री-मथुरामहिमा । हे मातुर् मथुरे त्वम् एव नियतं धन्यासि भूमी-तले निर्व्याजं नतयः शतं सविधयस् तुभ्यं सदा सन्तु नः । हित्वा हन्त नितान्तम् अद्भुत-गुणं वैकुण्ठम् उत्कण्ठया त्वय्य् अम्भोज-विलोचनः स भगवान् येनावतीर्णो हरिः ॥119॥ कस्यचित् । अत्रासीत् किल नन्द-सद्म शकटस्यात्राभवद् भञ्जनं बन्ध-च्छेद-करोऽपि दामभिर् अभूद् बद्धोऽत्र दामोदरः । इत्थं मथुरा-वृद्ध-वक्त्र-विगलत्-पीयूष-धारां पिबन् नान्दाश्रु-धरः कदा मधु-पुरीं धन्यश् चरिष्याम्य् अहम् ॥120॥ श्री-कवि-शेखरस्य । (BRS 1.3.40) यत्राखिलादि-गुरुर् अम्बुज-सम्भवोऽपि स्तम्बात्मना जनुर् अनुस्पृहयाम्बभूव । चक्रध्वजाङ्कुश-लसत्-पद-राजि-रम्या सा राजतेऽद्य मथुरा हरि-राज-धानी ॥121॥ कस्यचित् ॥ बीजं मुक्ति-तरोर् अनर्थ-पटली-निस्तारकं तारकं धाम प्रेम-रसस्य vächita-धुरा-सम्पारकं पारकम् । एतद् यत्र निवासिनाम् उदयते चिच्-छक्ति-वृत्ति-द्वयं मथ्नातु व्यसनानि माथुर-पुरी सा वः श्रियं च क्रियात् ॥122॥ समाहर्तुः ॥ वितरति मुर-मर्दनः प्रभुस्ते न हि भजमान-जनाय यं कदापि । वितरसि बत भक्ति-योगम् एतं तव मथुरे महिमा गिराम् अभूमिः ॥123॥ तस्यैव ॥ श्रवणे मथुरा नयने मथुरा वदने मथुरा हृदये मथुरा । पुरतो मथुरा परतो मथुरा मधुरा मधुरा मथुरा मथुरा ॥124॥ श्री-गोविन्द-मिश्राणाम् । अथ श्री-वृन्दाटवी-वन्दनम् । त्वं भज हिरण्यगर्भं त्वम् अपि हरं त्वं च तत्-परं ब्रह्म । विनिहित-कृष्णानन्दाम् अहं तु वृन्दाटवीं वन्दे ॥125॥ कस्यचित् । अथ श्री-नन्दप्रणामः । श्रुतिम् अपरे स्मृतिम् इतरे भारतम् अन्ये भजन्तु भव-भीताः अहम् इह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म ॥126॥ रघुपत्युपाध्यायस्य । (CC 2.19.96) बन्धूकारुण-वसनं सुन्दर-कूर्चं मुकुन्द-हृत-नयनम् । नन्दं तुन्दिल-वपुषं चन्दन-गौर-त्विषं वन्दे ॥127॥ समाहर्तुः । अथ श्री-यशोदावन्दनम् । अङ्कग-पङ्कज-नाभां नव-घनाभां विचित्र-रुचि-सिचयाम् । विरचित-जगत्-प्रमोदां मुहुर् यशोदां नमस्यामि ॥128॥ समाहर्तुः । अथ श्री-कृष्णशैशवम् । अतिलोहित-कर-चरणं मञ्जुल-गोरोचना-तिलकम् । हठ-परिवर्तित-शकटं मुररिपुम् उत्तान-शायिनं वन्दे ॥129॥ कस्यचित् । अर्धोन्मीलित-लोचनस्य पिबतः पर्याप्तम् एकं स्तनं सद्यः प्रस्तुत-दुग्ध-दिग्धम् अपरं हस्तेन सम्मार्जतः । मात्रा चाङ्गुलि-लासितस्य वदने स्मेरायमाने मुहुर् विष्णोः क्षीर-कणोरु-धाम-धवला दन्त-द्युतिः पातु वः ॥130॥ श्री-मङ्गलस्य । (BRK 5.1736) गोपेश्वरी-वदन-फूत्-कृति-लोल-नेत्रं जानु-द्वयेन धरणीम् अनु सञ्चरन्तम् । कञ्चिन् नव-स्मित-सुधा-मधुराधराभं बालं तमाल-दल-नीलम् अहं भजामि ॥131॥ श्री-रघुनाथ-दासस्य । (BRK 5.1738) क्वाननं क्व नयनं क्व नासिका क्व श्रुतिः क्व शिखेति देशितः । तत्र तत्र निहिताङ्गुली-दलो वल्लवी-कुलम् अनन्दयत् प्रभुः ॥132॥ कवि-सार्वभौमस्य ॥ (BRK 5.1740) इदानीम् अङ्गम् अक्षालि रचितं चानुलेपनम् । इदानीम् एव ते कृष्ण धूलि-धूसरितं वपुः ॥133॥ सार्वभौम-भट्टाचार्याणाम् । (BRK 5.1742) पञ्च-वर्षम् अतिलोलम् अङ्गने धावमानम् अलकाकुलेक्षणम् । ki¤kiïÅ-valaya-हार-नूपुरं रञ्जितं नमत नन्द-नन्दनम् ॥134॥ आगमस्य । (BRK 5.1749) अथ शैशवे तारुण्यम् अधर-मधुरे कण्ठं कण्ठे सचाटु दृशौ दृशोर् अलिकम् अलिके कृत्वा गोपीजनेन स-सम्भ्रमम् । शिशुर् इति रुदन् कृष्णो वक्षः-स्थले निहितश् चिरान् निभृत-पुलकः स्मेरः पायात् स्मरालस-विग्रहः ॥135॥ दिवाकरस्य । (SKM 1.51.4; BRK 5.1751) ब्रूमस् त्वच्-चरितं तवाधिजननि च्छद्मातिबाल्याकृते त्वं यादृग् गिरि-कन्दरेषु नयनानन्दः कुरङ्गी-दृशाम् । इत्य् उक्तः परिलेहन-च्छलतया न्यस्ताङ्गुलिः स्वानने गोपीभिः पुरतः पुनातु जगतीम् उत्तान-सुप्तो हरिः ॥136॥ वनमालिनः ॥ (SKM 1.51.5) वनमालिनि पितुर् अङ्के रचयति बाल्योचितं चरितम् । नवनव-गोप-वधूटी- स्मित-परिपाटी परिस्फुरति ॥137॥ श्री-मुकुन्द-भट्टाचार्यस्य । (BRK 5.1752) नीतं नवनवनीतं कियद् इति कृष्णओ यशोदया पृष्टः । इयद् इति गुरु-जन-सविधे विधृत-धनिष्ठा-पयोधरः ॥138॥ कस्यचित् ॥ (राङ्गस्य) (BRK 5.1753) क्व यासि ननु चौरिके प्रमुषितं स्फुटं दृश्यते द्वितीयम् इह मामकं वहसि कञ्चुके कन्दुकम् । त्यजेति नव-गोपिका-कुच-युगं निमथ्नन् बलाल् लसत्-पुलक-मण्डलो जयति गोकुले केशवः ॥139॥ दीपकस्य ॥ (स्प्द् 74, स्म्व्; BRK 5.1754) अथ गव्य-हरणम् दूर-दृष्ट-नव-नीत-भाजनं जानु-चङ्क्रमण-जात-सम्भ्रमम् । मातृ-भीति-परिवर्तिताननं केशवं किम् अपि शैशवं भजे ॥140॥ कस्यचित् ॥ (BRK 5.1756) सम्मुष्णन् नवनीतम् अन्तिक-मणि-स्तम्भे स्व-बिम्बोद्गमं दृष्ट्वा मुग्धतया कुमारम् अपरं सञ्चिन्तयन् शङ्कया । मन्-मित्रं हि भवान् मयात्र भवतो भागः समः कल्पितो मा मां सूचय सूचयेत्य् अनुनयन् बालो हरिः पातु वः ॥141॥ केषांचित् ॥ दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते निभृतपदमगारं वल्लवीनां प्रविष्टः । मुखकमलसमीरैराशु निर्वाप्य दीपान् कवलितनवनीतः पातु मां बालकृष्णः ॥ 142 ॥ कस्यचित् ॥ सव्ये पाणौ नियमित-रवं ki¤kiïÅ-दाम धृत्वा कुब्जीभूय प्रपद-गतिभिर् मन्द-मन्दं विहस्य । अक्ष्णोर् भङ्ग्या विहसित-मुखीर् वारयन् सम्मुखीना मातुः पश्चाद् अहरत हरिर् जातु हैयङ्गवीनम् ॥ 143 ॥ श्री-श्रीमतः ॥ पद-न्यासान् dvÃräcala-भुवि विधाय त्रि-चतुरान् समन्ताद् आलोलं नयन-युगलं दिक्षु विकिरन् । स्मितं बिभ्रद् व्यक्तं दधि-हरण-लीला-चटुल-धीः सशङ्कं गोपीनां मधुरिपुर् अगारं प्रविशति ॥ 144 ॥ समाहर्तुः ॥ मृद्नन् क्षीरादि-चौर्यान् मसृण-सुरभिणी सृक्वणी पाणि-धर्षैर् आघ्रायाघ्राय हस्तं सपदि परुषयन् किङ्किणी-मेखलायाम् । वारं वारं विशाले दिशि दिशि विकिरन् लोचने लोलतारे मन्दं मन्दं जनन्याः परिसरम् अयते कूट-गोपाल-बालः ॥ 145 ॥ कस्यचित् ॥ अथ हरेः स्वप्नायितम् शम्भो स्वागतम् आस्यताम् इत इतो वामेन पद्मोद्भव क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते । इत्थं स्वप्न-गतस्य कैटभ-रिपोः श्रुत्वा जनन्या गिरः किं किं बालक जल्पसीत्य् अनुचितं थूथूत्-कृतं पातु वः ॥146॥ मयूरस्य ॥ (SKM 1.53.1; BRK 5.1758) धीरा धरित्रि भाव भारम् अवेहि शान्तं नन्व् एष कंस-हतकं विनिपातयामि । इत्य् अद्भुत-स्तिमित-गोप-वधू-श्रुतानि स्वप्नायितानि वसुदेव-शिशोर् जयन्ति ॥147॥ सुदेवस्य ॥ (SKM 1.53.2) अथ पित्रोर् विस्मापन-शिक्षणादि कालिन्दी-पुलिने मया न न मया शीलोपशल्ये न न न्यग्रोधस्य तले मया न न मया राधा-पितुः प्राङ्गने । दृष्टः कृष्ण इतीरिते सनियमं गोपैर् यशोदा-पतेर् विस्मेरस्य पुरो हसन् निज-गृहान् निर्यन् हरिः पातु वः ॥148॥ उमापतिधरस्य ॥ (SKM 1.52.4) वत्स स्थवर-कन्दरेषु विचरन् दूर-प्रचारे गवां हिंस्रान् वीक्ष्य पुरः पुराण-पुरुषं नारायणं ध्यास्यसि । इत्य् उक्तस्य यशोदया मुरारिपोर् अव्याज् जगन्ति स्फुरद्- बिम्बोष्ठ-द्वय-gìha-pŬana-वशाद् अव्यक्त-भावं स्मितम् ॥149॥ अभिनन्दस्य ॥ (SKM 1.52.1) रामो नाम बभूव हुं तद् अबला सीतेति हुं तां पितुर् वाचा पञ्चवटी-वने निवसतस् तस्याहरद् रावणः । कृष्णस्येति पुरातनीं निज-कथाम् आकर्ण्य मात्रेरितां सौमित्रे क्व धनुर् धनुर् धनुर् इति व्यग्रा गिरः पान्तु वः ॥150॥ कस्यचित् । (RSAK; KK 2.72; BRK 5.1760) श्यामोच्चन्द्रा स्वपिति न शिशो नैति माम् अम्ब निद्रा निद्राहेतोः शृणु कथां काम् अपूर्वां कुरुष्व । व्यक्तः स्तम्भान् नरहरिर् अभूद् दानवं दारयिष्यन्न् इत्य् उक्तस्य स्मितम् उदयते देवकी-नन्दनस्य ॥151॥ सर्वानन्दस्य । (SRK 123; SKM 1.52.2; शतानन्दस्य; BRK 5.1761) अथ गोरक्षादिलीला देवस् त्वाम् एक-जङ्घावलयित-गुडी-मूर्ध्नि विन्यस्त-बाहु- र्गायन् गोयुद्धगीतिर् उपरचित-शिरःशेखरः प्रग्रहेण । दर्प-स्फूर्जन् महोक्ष-द्वय-समर-कला-बद्ध-दीर्घानुबन्धः krŬÃ-गोपाल-मूर्तिर् मुररिपुर् अवताद् आत्त-गोरक्ष-लीलः ॥152॥ योगेश्वरस्य । (SKM 1.58.3) यावद् गोपा मधुर-मुरली-नाद-मत्ता मुकुन्दं मन्द-स्पन्दैर् अहह सकलैर् लोचनैर् आपिबन्ति । गावस् तावन् मसृण-यवस-ग्रास-लुब्धा विदूरं याता गोवर्धन-गिरि-दरी-द्रोणिकाभ्यन्तरेषु ॥153॥ श्री-केशव-च्छत्रिणः । अथ गोपीनां प्रेमोत्कर्षः । धैर्यं नाम-परिग्रहेऽपि जघने यद्य् अंशुकालम्बनं गोपीनां च विवेचनं निधुवनारम्भे रहो-मार्गणम् । साध्वी-सच्-चरितं विलास-विरतौ पत्युर् गृहान्वेषणं तत् तद् रौरव-रक्षणं मुररिपोर् वंशी-रवापेक्षणम् ॥154॥ सर्व-विद्याविनोदानाम् । विलोक्य कृष्णं व्रज-वाम-नेत्राः सर्वेन्द्रियाणां नयनत्वम् एव । आकर्ण्य तद्-वेणु-निनाद-भङ्गीम् ऐच्छन् पुनस् ताः श्रवणत्वम् एव ॥155॥ कस्यचित् । अथ गोपीभिः सह लीला कालिन्दी-जल-केलि-लोल-तरुणीर् आवीत-चीनांशुका निर्गत्याङ्ग-जलानि सारितवतीर् आलोक्य सर्वा दिशः । तीरोपान्त-मिलन्-निकुञ्ज-भवने gƬhaæ चिरात् पश्यतः शौरेः सम्भ्रमयन्न् इमा विजयते साकूत-वेणुर् ध्वनिः ॥156॥ पुरुषोत्तमदेवस्य । तासु कृष्णस्य भावः । स्वेदाप्लावित-पाणि-पद्म-मुकुल-प्रक्रान्त-कम्पोदयाद् विस्रस्ताम् अविजानतो मुरलिकां पादारविन्दोपरि । लीला-वेल्लित-वल्लवी-कवलित-स्वान्तस्य वृन्दावने जीयात् कंसरिपोस् त्रिभङ्ग-वपुषः शून्योदयः फूत्कृतिः ॥157॥ चिरञ्जीवस्य । श्री-कृष्णस्य प्रथम-दर्शने राधा-प्रश्नः भ्रूवल्लि-ताण्डव-कला-मधुरानन-श्री-÷ कङ्केल्लि-कोरक-करम्बित-कर्ण-पूरः । कोऽयं नवीन-निकषोपल-तुल्य-वेषो वंशीरवेण सखि माम् अवशीकरोति ॥158॥ कस्यचित् । (BRS 3.5.20) इन्दीवरोदर-सहोदर-मेदुर-श्री-r वासो द्रवत्-कनक-वृन्द-निभं दधानः । आमुक्त-मौक्तिक-मनोहर-हार-वक्षाः कोऽयं युवा जगद्-अनङ्ग-मयं करोति ॥159॥ सर्व-विद्या-विनोदानाम् ॥ (UN 15.7) सख्या उत्तरम् अस्ति कोऽपि तिमिर-स्तनन्धयः किञ्चिद् अञ्चित-पदं स गायति । यन् मनाग् अपि निशम्य का वधूर् नावधूत-हृदयोपजायते ॥ 160 ॥ कस्यचित् । श्री-राधायाः पूर्व-रागः मनोगतां मन्मथ-बाण-बाधाम् आवेदयन्तीव तनोर् विकारैः । दीनानना वाचम् उवाच राधा तदा तदाली-जन-सम्मुखे सा ॥161॥ श्री-पुरुषोत्तम-देवस्य । यदवधि यामुन-कुञ्जे घन-रुचिर् अवलोकितः कोऽपि । नलिनी-दल इव सलिलं तदवधि तरलायते ॥162॥ कविचन्द्रस्य ॥ अकस्माद् एकस्मिन् पथि सखि मया यामुन-तटं व्रजन्त्या दृष्टो यो नव-जलधर-श्यामल-तनुः । स दृग्-भङ्ग्या किं वाकुरुत न हि जाने तत इदं मनो मे व्यालोलं क्वचन गृहकृत्यो न लगते ॥163॥ जयन्तस्य । (भक्ति-रसायन; BRS 3.5.27) पुरो नील-ज्योत्स्ना तद् अनु मृगनाभी-परिमलस् ततो लीला-वेणु-क्वणितम् anu kÃïcÅ-kala-रवः । ततो विद्युद्-वल्ली-वलयित-चमत्कार-लहरी- तरङ्गाल् लावण्यं तद् अनु सहजानन्द उदगात् ॥164॥ कस्यचित् । अद्य सुन्दरि कलिन्द-नन्दिनी- तीर-कुञ्ज-भुवि केलि-लम्पटः । वादयन् मुरलिकां मुहुर् मुहुर् माधवो हरति मामकं मनः ॥165॥ कस्यचित् । (सिमिलर् प्रेमामृत 4.13) यदवधि यमुनायास् तीर-वानीर-कुञ्जे मुररिपु-पद-लीला लोचनाभ्याम् अलोकि । तदवधि मम चित्तं कुत्रचित् कार्य-मात्रे न हि लगति मुहूर्तं किं विधेयं न जाने ॥166॥ कविचन्द्रस्य । यदवधि यदुनन्दनाननेन्दुः सहचरि लोचन-गोचरीबभूव । तदवधि मलयानिलेऽनले वा सहज-विचार-पराङ्मुखं मनो मे ॥167॥ सञ्जय-कविशेखरस्य । असमञ्जसम् असमञ्जसम् असमञ्जसम् एतद् आपतितम् । वल्लव-कुमार-बुद्ध्या हरि हरि हरिर् ईक्षितः कुतुकात् ॥168॥ शरणस्य ॥ शुष्यति मुखम् ऊरु-युगं पुष्यति जडतां प्रवेपते हृदयम् । स्विद्यति कपोलपाली सखि वनमाली किम् आलोकि ॥169॥ मुकुन्द-भट्टाचार्यस्य । उपरि तमाल-तरोः सखि परिणत-शरद्-इन्दु-मण्डलः कोऽपि । तत्र च मुरली-खुरली कुल-मर्यादाम् अधो नयति ॥170॥ सञ्जय-कविशेखरस्य । हन्त कान्तम् अपि तं दिदृक्षते मानसं मम न साधु यत्-कृते । इन्दुर् इन्दुमुखि मन्द-मारुतश् चन्दनं च वितनोति वेदनां ॥171॥ कस्यचित् । गुरु-जन-गञ्जनम् अयशो गृहपतिचरितं च दारुणं किम् अपि । विस्मारयति समस्तं शिव शिव मुरली मुरारातेः ॥ 172 ॥ सर्व-विद्या-विनोदानाम् । (BRS 3.5.12) द्रविणं भवनम् अपत्यं तावन् मित्रं तथाभिजात्यं च । उपयमुनं वनमाली यावन् नेत्रे न नर्तयति ॥173॥ तेषाम् एव तृप्यन्तु मे छिद्रम् अवाप्य शत्रवः करोतु मे शास्ति-भरं गृहेश्वरः । मणिस् तु वक्षोरुह-मध्य-भूषणं ममास्तु वृन्दावन-कृष्ण-चन्द्रमा ॥ 174 ॥ कस्यचित् । स्वामी निहन्तु विहसन्तु पुरः सपत्न्यो भर्तुर् भजन्तु गुरवः पितरश् च लज्जाम् । एतावता यदि कलङ्कि कुलं तथास्तु रामानुजे मम तनोतु मनोऽनुरागम् ॥175॥ कस्यचित् । स्वामी कुप्यति कुप्यतां परिजना निन्दन्ति निन्दन्तु माम्, अन्यत् किं प्रथताम् अयं च जगति प्रौढो ममोपद्रवः । आशास्यं पुनर् एतद् एव यद् इदं चक्षुश् चिरं वर्धतां येनेदं परिपीयते मुररिपोः सौन्दर्य-सारं वपुः ॥176 ॥ पुष्कराक्षस्य । किं दुर्मिलेन मम दूति मनोरथेन तावन्ति हन्त सुकृतानि कया कृतानि । एतावद् एव मम जन्म-फलं मुरारिर् यन् नेत्रयोः पथि बिभर्ति गतागतानि ॥177॥ कस्यचित् ॥ सखि मम नियति-हतायास् तद्-दर्शन-भाग्यम् अस्तु वा मा वा । पुनर् अपि स वेणु-नादो यदि कर्णपथे पतेत् तद् एवालम् ॥178॥ कस्यचित् । ताराभिसारक चतुर्थ-निशा-शशाङ्क कामाम्बु-राशि-परिवर्धन देव तुभ्यम् । अर्घो नमो भवतु मे सह तेन यूना मिथ्यापवाद-वचसाप्य् अभिमान-सिद्धिः ॥179॥ कस्यचित् । (UN 14.128) अथान्य-चतुर-सखी-वितर्कः सिद्धान्तयति न किञ्चिद् भ्रमयति दृशाम् एव केवलं राधा । तद् अवगतं सखि लग्नं कदम्ब-तरु-देवतामरुता ॥180॥ राङ्गस्य । अथ राधां प्रति प्रश्नः । कामं वपुः पुलकितं नयने धृतास्रे वाचः सगद्गदपदाः सखि कम्पि वक्षः । ज्ञातं मुकुन्द-मुरली-रव-माधुरी ते चेतः सुधांशु-वदने तरलीकरोति ॥181॥ तस्यैव । (BRS 3.5.15) गतं कुल-वधू-व्रतं विदितम् एव तत्-तद्-वचस् तथापि तरलाशये न विमतासि को दुर्ग्रहः । करोमि सखि किं श्रुते दनुज-वैरि-वंशी-रवे मनाग् अपि मनो न मे सुमुखि धैर्यम् आलम्बते ॥182॥ कस्यचित् । आस्तां तावद् अकीर्तिर् मे त्वया तथ्यं तु कथ्यताम् । चित्तं कथम् इवासीत् ते हरिर् वंशी-रव-श्रुतौ ॥183॥ कस्यचित् । सत्यं जल्पसि दुःसहाः खल-गिरः सत्यं कुलं निर्मलं सत्यं निष्करुणोऽप्य् अयं सहचरः सत्यं सुदूरे सरित् । तत् सर्वं सखि विस्मरामि झटिति श्रोत्रातिथिर् जायते चेद् उन्माद-मुकुन्द-मञ्जु-मुरली-निस्वान-रागोद्गतिः ॥ 184 ॥ गोविन्द-भट्टस्य । अथ राधां प्रति सखी-नर्माश्वासः । निशा जलद-सङ्कुला तिमिर-गर्भ-लीनं जगद्- द्वयस् तव नवं नवं वपुर् अपूर्व-लीलामयम् । अलं सुमुखि निद्रया व्रज गृहेऽपि नक्तं चरी कदम्ब-वन-देवता नव-तमाल-नील-द्युतिः ॥185॥ सर्वविद्याविनोदानाम् । कृष्णं प्रति राधानुराग-कथनम् । त्वाम् अञ्जनीयति फलासु विलोकयन्ती त्वां शृण्वती कुवलयीयति कर्णपूरम् । त्वां पूर्णिमा-विधु-मुखी हृदि भावयन्ती वक्षोनिलीन-नव-नीलमणिं करोति ॥186॥ कस्यचित् । (MSN 5.12) गृहीतं ताम्बूलं परिजन-वचोभिर् न सुमुखी स्मरत्य् अन्तःशून्या मुरहर गतायाम् अपि निशि । ततेवास्ते हस्तः कलित-फणि-वल्ली-किसलयस् तथवास्यं तस्याः क्रमुक-फल-फाली-परिचितम् ॥187॥ हरिहरस्य । (UN 13.59) प्रेम-पावक-lŬhÃÇgÅ राधा तव जगत्-पते । शय्यायाः स्खलिता भूमौ पुनस् तां गन्तुम् अक्षमा ॥188॥ मुरहर साहस-गरिमा कथम् इव वाच्यः कुरङ्ग-शावाक्ष्याः । खेदार्णव-पतितापि प्रेम-मधुरां ते न सा त्यजति ॥189॥ कविचन्द्रस्येमौ । (UN 8.100) गायति गीते शंसति वंशे वादयति सा विपञ्चीषु पाठयति पञ्जर-शुकं तव सन्देशाक्षरं राधा ॥190॥ गोवर्धनाचार्यस्य । (आर्य-शतक 211/265) राधां प्रति कृष्णानुराग-कथनम् केलिकलासु कुशला नगरे मुरारेर् आभीर-नीरज-दृशः कति वा न सन्ति । राधे त्वया महद् अकारि तपो यद् एष दामोदरस् त्वयि परं परमानुरागः ॥191॥ कस्यचित् ॥ (UN 8.101) वत्सान् न चारयति वादयते न वेणुम् आमोदते न यमुना-वन-मारुतेन । कुञ्जे निलीय शिथिलं वलितोत्तमाङ्गम् अन्तस् त्वया श्वसिति सुन्दरि नन्द-सूनुः ॥192॥ दैत्यारि-पण्डितस्य ॥ सर्वाधिकः सकल-केलि-कला-विदग्धः स्निग्धः स एष मुर-शत्रुर् अनर्घ-रूपः । त्वां याचते यदि भज व्रज-नागरि त्वं साध्यं किम् अन्यद् अधिकं भुवने भवत्याः ॥193॥ राङ्गस्य ॥ अथ राधाभिसारः । मन्दं निधेहि चरणौ परिधेहि नीलं वासः पिधेहि वलयावलिम् अञ्चलेन । मा जल्प साहसिनि शारद-चन्द्र-कान्ति- दन्तांशवस् तव तमांसि समापयन्ति ॥ 194 ॥ षाण्मासिकस्य ॥ (SKM 2.61.2 नालस्य, स्प्द् 3620, Smv 71.8 हरिहरस्य) किम् उत्तीर्णः पन्थाः कुपित-भुजगी-भोग-विषमो विषोढा भूयस्यः किम् इति कुलपाली-कटु-गिरः । इति स्मारं स्मारं दरदलित-शीत-द्युति-रुचौ सरोजाक्षी शोणं दिशि नयन-कोणं विकिरति ॥195॥ सर्वविद्याविनोदानाम् ॥ चित्रोत्कीर्णाद् अपि विषधराद् भीतिभाजो रजन्यां किं वा ब्रूमस् त्वद्-अभिसरणे साहसं माधवास्याः । ध्वान्ते यान्त्या यद् अतिनिभृतं राधयात्म-प्रकाश- त्रासात् पाणिः पथि फणि-फणारत्न-रोधी व्यधायी ॥196॥ कस्यचित् ॥ (स्प्द् 3494 हरिहरस्य) राधां प्रति सखी-वाक्यम् मन्मथोन्मथितम् अच्युतं प्रति ब्रूहि किञ्चन समुल्लसत्-स्मितम् । किं च सिञ्च मृग-शाव-लोचने लोचनेङ्गित-सुधौघ-निर्झरैः ॥197॥ कस्यचित् ॥ गोविन्दे स्वयम् अकरोः सरोजनेत्रे प्रेमान्धा वरवपुर् अर्पणं सखि । कार्पण्यं न कुरु दरावलोक-दाने विक्रीते करिणि किम् अञ्कुशे विवादः ॥198॥ कस्यचित् । (BRS 2.4.114, भक्तिरसायन; DKK; MSN 5.15) अथ krŬà । परमानुराग-परयाथ राधया परिरम्भ-कौशल-विकाशि-भावया । स तया सह स्मर-सभाजनोत्सवं निरवाहयच् छिखि-शिखण्ड-शेखरः ॥199॥ कविराज-मिश्रस्य । (BRS 3.5.35) अस्मिन् कुञ्जे विनापि प्रचलति पवनं वर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्य् अनुसरति गणे भीत-भीतेऽर्भकाणाम् । तस्मिन् राधासखो वः सुखयतु विलसन् krŬayà कैटभारिर् व्यातन्वानो मृगारि-प्रवल-घुरघुराराव-रौद्रोच्चनादान् ॥ 200 ॥ कस्यचित् ॥ (स्प्द् 116) अथ krŬÃnantaraæ तत्र जानतीनां सखीनां नर्मोक्तिः इह निचुल-निकुञ्जे मध्य-मध्यास्य रन्तुर् विजनम् अजनि शय्या कस्य बाल-प्रवालैः । इति निगदति वृन्दे योषितां पान्तु युष्मान् स्मित-शवलित-राधा-माधवालोकितानि ॥ 201 ॥ रूप-देवस्य ॥ (SKM 1.55.1) अथ मुग्ध-बाल-वाक्यम् कृष्ण त्वद्-वनमालया सह कृतं केनापि कुञ्जान्तरे गोपी-कुन्तल-बर्ह-दाम तद् इदं प्राप्तं मया गृह्यताम् । इत्थं दुग्ध-मुखेन गोप-शिशुनाख्याने त्रपानम्रयो राधा-माधवयोर् जयन्ति बलित-स्मेरालसा दृष्टयः ॥202॥ लक्ष्मण-सेन-देवस्य ॥ (SKM 1.55.2) अथ राधया सह दिनान्तरे केलिः तत्र सखी-वाक्यम् अधुना दधि-मन्थनानुबन्धं कुरुषे किं गुरु-विभ्रमालसाङ्गि । कलस-स्तनि लालसीति कुञ्जे मुरली-कोमल-काकली मुरारेः ॥203॥ समाहर्तुः ॥ अथ तस्याः साकूत-वाक्यम् । श्वश्रूर् इङ्गित-दैवतं नयनयोर् ईहालिहो यातरः स्वामी निःश्वसितेऽप्य् असूयति मनोजिघ्रः सपत्नी-जनः । तद्-दूराद् अयम् अञ्जलिः किम् अधुना दृग्भङ्गि-भावेन ते वैदग्धी-विविध-प्रबन्ध-रसिक व्यर्थोऽयम् अत्र श्रमः ॥204॥ कस्यचित् ॥ सङ्केतीकृत-कोकिलादि-निनदं कंस-द्विषः कुर्वतो द्वारोन्मोचन-लोल-शङ्ख-वलय-क्वाणं मुहुः शृण्वतः । केयं केयम् इति प्रगल्भ-जरती-वाक्येन दूनात्मनो राधा-प्राङ्गण-कोण-कोलि-विटपि-क्रोडे गता शर्वरी ॥205॥ हरस्य । (SKM 1.55.5 आचार्य गोपीकस्य; BRK 5.1159) आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता क्षीवः प्रेष्यजनः कथं कुलवधूर् एकाकिनी यास्यति । वत्स त्वं तद् इमां नयालयम् इति श्रुत्वा यशोदा-गिरो राधा-माधवयोर् जयन्ति मधुर-स्मेरालसा दृष्टयः ॥206॥ श्री-मत्-केशव-सेन-देवस्य ॥ (SKM 1.54.5) गच्छाम्य् अच्युत दर्शनेन भवतः किं तृप्तिर् उत्पद्यते किं त्व् एवं विजन-स्थयोर् हत-जनः सम्भावयत्य् अन्यथा । इत्य् आमन्त्रण-भङ्गि-सूचित-वृथावस्थान-खेदासलाम् आश्लिष्यन् pulakotkaräcita-तनुर् गोपीं हरिः पातु वः ॥207॥ कस्यचित् दाक्षिणात्यस्य । (नाटक-चन्द्रिका 624 (260); RASK) अथ सखी-नर्म । सखि पुलकिनी सकम्पा बहिः-स्थलीतस् त्वम् आलयं प्राप्ता । विक्षोभितासि नूनं कृष्ण-भुजङ्गेन कल्याणि ॥208॥ समाहर्तुः ॥ अथ पुनर् अन्येद्युर् अभिसारिका तत्र सखी-वाक्यम् । अक्लान्त-द्युतिभिर् वसन्त-कुसुमैर् उत्तंसयन् कुन्तला- नन्तः खेलति खञ्जरीट-नयने कुञ्जेषु कुञ्जेक्षणः । अस्मान् मन्दिर-कर्मतस् तव करौ नाद्यापि विश्राम्यतः किं ब्रूमो रसैकाग्रणीर् असि घटी नेयं विलम्ब-क्षमा ॥209 ॥ तस्यैव । (MSN 5.16) परीक्षण-कारिणीं सखीं प्रति राधा-वाक्यम् । लज्जैवोद्घटिता किम् अत्र कुल्शोद्बद्धा कपाट-स्थितिर् मर्यादैव विलङ्घिता पथि पुनः केयं कलिन्दात्मजा । आक्षिप्ता खल-दृष्टिर् एव सहसा व्यालावली कीदृशी प्राणा एव समर्पिताः सखि चिरं तस्मै किम् एषा तनुः ॥210॥ कस्यचित् । द्वित्रैः केलि-सरोरुहं त्रि-चतुरैर् धम्मिल्ल-मल्ली-स्रजं कण्ठान् मौक्तिक-मालिकां तद् अनु च त्यक्त्वा पदैः पञ्चमैः । कृष्ण-प्रेम-विघूर्णितान्तरतया दूराभिसारातुरा तन्वङ्गी निरुपायम् अध्वनि परं श्रेणीभरं निन्दति ॥ 211 ॥ कस्यचित् । (UN 13.19) अथ वासक-सज्जा । तल्पं कल्पय दूति पल्लव-कुलेर् अन्तर्लता-मण्डपे निर्बन्धं मम पुष्प-मण्डन-विधौ नाद्यापि किं मुञ्चति । पश्य krŬad-अमन्दम् अन्ध-तमसं वृन्दाटवीं तस्तरे तद् गोपेन्द्र-कुमारम् अत्र मिलित-प्रायं मनः शङ्कते ॥212॥ श्री-रघुनाथस्य ॥ अथोत्कण्ठिता । सखि स विजितो वीणा-वाद्यैः कयाप्य् अपर-स्त्रिया पणितम् अभवत् ताभ्यां तव क्षपा-ललितं ध्रुवम् । कथम् इतरथा शेफालीषु स्खलत्-कुसुमास्व् अपि प्रसरति नभो-मध्येऽपीन्दौ प्रियेण विलम्ब्यए ॥213॥ कस्यचित् । (SKM 2.39.3 रुद्रटस्य; दशरूपक 2.23; ST 1.78ad) अरतिर् इयम् उपैति मां न निद्रा गणयति तस्य गुणान् मनो न दोषान् । विरमति रजनी न सङ्गम् आशा व्रजति तनुस् तनुतां न चानुरागः ॥214॥ कङ्कस्य ॥ (SKM 2.37.5 प्रवरसेनस्य, स्प्द् 3427 बिल्हणस्य, स्र्क् 723) अथ विप्रलब्धा । उत्तिष्ठ दूति यामो यामो यातस् तथापि नायातः । याऽतः परम् अपि जीवेज् जीवितनाथो भवेत् तस्याः ॥215 ॥ तस्यैव । (SD 3.83, DaÓ 2.26f) अथ खण्डिता । लाक्षा-लक्ष्म-ललाट-पट्टम् अभितः केयूर-मुद्रा गले वक्त्रे कज्जल-कालिमा नयनयोर्स् ताम्बूल-रागो घनः । दृष्टा कोप-विधायि मण्डनम् इदं प्रातश् चिरं प्रेयसो लीला-तामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥216॥ औत्कलस्य ॥ (Amaru 71/60; SKM 2.24.4; स्प्द् 3740, स्भ्व् 2215; Smv 82.17; दशरूपक 2.6) तस्या वाक्यम् कृतं मिथ्या-जल्पैर् विरम विदितं कामुक चिरात् प्रियां ताम् एवोच्चैर् अभिसर यदीयैर् नख-पदैः । विलासैश् च प्राप्तं तव हृदि पदं रग-बहुलैर् मया किं ते कृत्यं ध्रुवम् अकुटिलाचार-परया ॥217॥ रुद्रटस्य ॥ (ST 1.80; Smv 58.8) सार्धं मनोरथ-शतैस् तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिम-भाव-रम्या । अस्माकम् अस्ति न हि कश्चिद् इहावकाशस् तस्मात् कृतं चरण-पात-विडम्बनाभिः ॥218॥ तस्यैव ॥ (ST 1.41d; SKM 2.23.2; स्प्द् 3563; Smv 57.16) अनलङ्कृतोऽपि माधव हरसि मनो मे सदा प्रसभम् । किं नालङ्कृतस् त्वं सम्प्रति नख-क्षतैस् तस्याः ॥219॥ विश्वनाथस्य । (SD 3.63) खण्डनाप्त-निर्वेदायास् तस्या वाक्यम् । वय्तीताः प्रारम्भाः प्रणय-बहुमानो विगलितो दुराशा याता मे परिणतिर् इयं प्राणितुम् अपि । यथेष्ठं चेष्टन्तां विरहि-वध-विह्यात-यशसो विभावा मय्य् एते पिक-मधु-सुधांशु-प्रभृतयः ॥220॥ पुरुषोत्तमदेवस्य ॥ मा मुञ्च पञ्चशर पञ्चशरीं शरीरे मा सिञ्च सान्द्र-मकरन्द-रसेन वायो । अङ्गानि तत्-प्रणय-भङ्ग-विगर्हितानि नालम्बितुं कथम् अपि क्षमतेऽद्य जीवः ॥221 ॥ तस्यैव । (BRS 3.5.17) पुनः सायम् आयाति माधवे कञ्चन वञ्चन-चतुरे प्रपञ्चय त्वं मुरान्तके मानम् । बहु-वल्लभे हि पुरुषे दाक्षिण्यं दुःखम् उद्वहति ॥222॥ समाहर्तुः ॥ (UN 8.33) अथ मानिनी भवतु विदितं छद्मालापैर् अलं प्रिय गम्यतां तनुर् अपि न ते दोषोऽस्माकं विधिस् तु पराङ्मुखः । तव यथा तथाभूतं प्रेम प्रपन्नम् इमां दशां प्रकृति-चपले का नः pŬà गते हत-जीविते ॥ 223 ॥ अमरोः ॥ (Amaru 28/30; SKM 2.47.3) कस् त्वं तासु यदृच्छया कितव यास् तिष्ठन्ति गोपाङ्गनाः प्रेमाणं न विदन्ति यास् तव हरे किं तासु ते कैतवम् । एषा हन्त हताशया यद् अभवं त्वय्य् एकताना परं तेनास्याः प्रणयोऽधुना खलु मम प्राणैः समं यास्यति ॥ 224 ॥ पुरुषोत्तमदेवस्य । निष्क्रामति कृष्णे सखी-वाक्यम् साचि-कन्धरम् अमुं किम् ईक्षसे यातु यातु सखि पूतनार्दनः । वामरीतिचतुरां हि पाम्रीं सेवतां परम-देवताम् इव ॥ 225 ॥ समाहर्तुः । कृष्ण-दूती-वाक्यम् प्रेमावगाहन-कृते मानं मा कुरु चिराय करभोरु । नाकर्णि किं नु मुग्धे जातं पीयूष-मन्थने गरलम् ॥226॥ विधुमुखि विमुखीभावं भाविनि मद्-bhëaïe मा गाः । mƬhe निगम-nigƬha÷ कतिपय-कल्याणतो मिलति ॥227॥ राङ्गस्यैतौ ॥ दूतीं प्रति राधा-वाक्यम् अलम् अलम् अघृणस्य तस्य नाम्ना पुनर् अपि सैव कथ गतः स कालः । कथय कथय वा तथापि दूति प्रतिवचनं द्विषतोऽपि माननीयम् ॥228॥ अङ्गदस्य ॥ (स्भ्व् 1418; स्प्द् 3513; Smv 47.3) अथ कलहान्तरिता । तां प्रति दक्षिण-सखी-वाक्यम् अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदस् त्वयाकाण्डे मानः किम् इति सरले प्रेयसि कृतः । समाकृष्टा ह्य् एते विरह-दहनोद्भासुर-शिखाः स्व-hastenägÃrÃs तद् अलम् अधुनारण्य-रुदितैः ॥229॥ अमरोः ॥ (Amaru 112/80; स्भ्व् 1170; SKM 2.42.1, Smv 56.9, स्र्क् 659 विकटनितम्बा) अथ कर्कश-सखी-वाक्यम् मान-बन्धम् अभितः श्लथयन्ती गौरवं न खलु हारय गौरि । आर्जवं न भजते दनुजारिर् वञ्चके सरलता न हि साध्वी ॥ 230 ॥ समाहर्तुः ॥ तां प्रति राधा-वाक्यम् भ्रू-भङ्गो गुणितश् चिरं नयनयोर् अभ्यस्तम् आमीलनं रोद्धुं शिक्षितम् आदरेण हसितं मौनेऽभियोगः कृतः । धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथञ्चिन् मया बद्धो मान-परिग्रहे परिकरः सिद्धिस् तु दैवे स्थिता ॥ 231 ॥ अमरोः ॥(Amaru 118/97) जानामि मौनम् alasägi वचो-विभङ्गीर् भञ्गी-शतं नयनयोर् अपि चातुरीं च । आभीर-नन्दन-मुखाम्बुज-सङ्ग-शंसी वंशीरवो यदि न माम् अवशीकरोति ॥232॥ कस्यचित् ॥ सत्यं शृणोमि सखि नित्य-नव-प्रियोऽसौ गोपस् तथापि हृदयं मदनो दुनोति । युक्त्या कथञ्चन समं गमितेऽपि तस्मिन् मां तस्य काल-मुरली कवलीकरोति ॥233॥ श्री-मत्-प्रभूनाम् । न जाने सम्मुखायाते प्रियाणि वदति प्रिये । प्रयान्ति मम गात्राणि श्रोत्रतां किम् उ नेत्रताम् ॥234॥ कस्यचित् ॥ (Amaru 63/64) मुरारिं पश्यन्त्याः सखि सकलम् अङ्गं न नयनं कृतं यच् छृण्वन्त्याः हरि-गुण-गणं श्रोत्र-निचितम् । समं तेनालापं सपदि रचयन्त्या मुखम् अयं विधातुर् नैवायं घटन्-परिपाटी-मधुरिमा ॥235॥ शरणस्य । अथ सख्याः साभ्युसूया-वाक्यम् । त्वम् असि विशुद्धा सरले मुरली-वक्त्रस् त्रिधा वक्रः । भङ्गुरया खलु sulabhaa तद् उरः सखि वेजयन्त्य् एव ॥ 236 ॥ समाहर्तुः । अथ क्षुभित-राधिकोक्तिः । निःश्वासा वदनं दहन्ति हृदयं निर्मूलम् उन्मथ्यते निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते । अङ्गं शोषम् उपैति पाद-पतितः प्रेयांस् तथोपेक्षितः सख्यः कं गुणम् आकलय्य दयिते मानं वयं कारिताः ॥237॥ अमरोः । (Amaru 98/92; SKM 2.41.2) मानज-विरहेण ध्यायन्तीं तां प्रति कस्याश्चिद् वाक्यम् । आहारे विरतिः समस्त-विषय-ग्रामे निवृत्तिः परा नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः । मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वियोगिन्य् अपि ॥238॥ (SKM 2.25.2, स्र्क् 703 रजसेखर, UN 13.75) तं प्रति राधा-वाक्यम् । सङ्गम-विरह-विकल्पे वरम् इह विरहो न तु सङ्गमस् तस्य । एकः स एव सङ्गे त्रिभुवनम् अपि तन्मयं विरहे ॥239॥ कस्यचित् । (SKM 2.99.4) अथ कृष्ण-विरहः । सञ्जाते विरहे कयापि हृदये सन्दानिते चिन्तया कालिन्दी-तट-वेतसी-वन-घन-च्छाया-निषण्णात्मनः । पायासुः कलकण्ठ-कूजित-कला गोपस्य कंस-द्विषो जिह्वा-वर्जित-तालु-मूर्च्छित-मरुद्-विस्फारिता गीतयः ॥240॥ कस्यचित् ॥ (SKM 1.58.1) अथ राधा-प्रसादनम् । शिरश् छायां कृष्णः स्वयम् अकृत राधा-चरणयोर् भुजावल्ली-च्छायाम् इयम् अपि तदीय-प्रतिकृतौ । इति krŬÃ-कोपे निभृतम् उभयोर् अप्य् अनुनय- प्रसादौ जीयास् ताम् अपि गुरु-समक्षं स्थितवतोः ॥241॥ हरस्य । कृष्णं प्रति राधा-सखी-वाक्यम् । सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति । वचन-पटोस् तव रागः केवलम् आस्ये शुकस्येव ॥242॥ गोवर्धनाचार्यस्य । (Aryas 649/703) सुभग भवता हृद्ये तस्या ज्वलत्-स्मर-पावकेऽप्य् अभिनिवेशता प्रेमाधिक्यं चिरात् प्रकटीकृतम् । तव तु हृदये शीतेऽप्य् एवं सदैव सुखाप्तये मम सहचरी सा निःस्नेहा मनाग् अपि न स्थिता ॥243॥ रुद्रस्य । (शृङ्गार-तिलक 2.108) अथ दिनान्तर-वार्ता । आगत्य प्रणिपात-सान्त्वित-सखी-दत्तान्तरं सागसि स्वैरं कुर्वति तल्प-पार्श्व-निभृते धूर्तेऽङ्ग-संवाहनम् । ज्ञात्वा स्पर्श-वशात् तया किल सखी-भ्रान्त्य् एव वक्षः शनैः खिन्नासीत्य् अभिधाय मीलित-दृशा सानन्दम् आरोपितः ॥244॥ कस्यचित् । (स्प्द् 3576; स्भ्व् 2083; Smv 58.5) वस्तुतस् तु गुरु-भीतया तया व्यञ्जिते कपटमान-कुट्मले । पेशल-प्रिय-सखी-दृशा हरिर् बोधितस् तट-लता-गृहं ययौ ॥245॥ माधवो मधुर-माधवी-लता- मण्डपे पटु-रटन्-मधुव्रते । संजगौ श्रवण-चारु गोपिका- मान-मीन-वडिशेन वेणुना ॥246॥ कयोश्चिद् इमौ । (UN 10.64, RSAK 1.100f) पुष्प-च्छलेन कृष्णम् अन्वेषयन्तीं राधां प्रति कस्याश्चिद् उक्तिः । पन्थाः क्षेममयोऽस्तु ते परिहर प्रत्यूह-सम्भावनाम् एतन्-मात्रम् अधारि सुन्दरि मया नेत्र-प्रणाली-पथे । नीरे नील-सरोजम् उज्ज्वल-गुणं तीरे तमालालङ्कारः कुञ्जे कोऽपि कलिन्द-शैल-दुहितुः पुंस्कोकिलः खेलति ॥247॥ सर्व-विद्याविनोदानाम् । तत्र यमुना-तीरे गतया राधया सह संकथा । का त्वं माधव-दूतिका वदसि किं मानं जहीति प्रिये धूर्तः सोऽन्यमना मनाग् अपि सखि त्वय्य् आदरं नोज्झति । इत्य् अन्योन्य-कथा-रसैः प्रमुदितां राधां सखी-वेशवान् नीत्वा कुञ्ज-गृहं प्रकाशिततनुः स्मेरो हरिः पातु वः ॥248॥ वासवस्य ॥ वसन्तः सन्नद्धो विपिनम् अजनं त्वं च तरुणी स्फुरत्-कामावेशे वयसि वयम् अप्य् आहित-पदाः । व्रज त्वं वा राधे क्षणम् अथ विलम्बस्व यदि वा स्फुटं जातस् तावच् चतुर-वचनानाम् अवसरः ॥249॥ कस्यचित् ॥ तत्र राधा-वाक्यम् स्वामी मुग्धतरो वनं घनम् इदं बालाहम् एकाकिनी क्षौणीम् आवृणुते तमाल-मलिन-च्छाया-तमः-सन्ततिः । तन् मे सुन्दर कृष्ण मुञ्च सहसा वर्त्मेति राधा-गिरः श्रुत्वा तां परिरभ्य मन्मथ-कलासक्तो हरिः पातु वः ॥ 250 ॥ कस्यचित् ॥ अथ स्वाधीन-भर्तृका । मकरी-विरचन-भङ्ग्या राधा-कुच-कलस-मर्दन-व्यसनी । ऋजुम् अपि रेखां लुम्पन् वल्लव-वेशो हरिर् जयति ॥251। कस्यचित् ॥ (स्प्द् 77 हरिहरस्य) krŬÃnantaraæ कृष्णस्य स्वप्नायितम् । एते लक्ष्मण जानकी-विरहिणं मां खेदयन्त्य् अम्बुदा मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः । इत्थं व्याहृत-पूर्व-जन्म-विरहो यो राधया वीक्षितः सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥252॥ शुभाङ्कस्य । (KK 2.69(70); स्र्क् 131) अथ वंशी-चौर्यम् । नीचैर् न्यासाद् अथ चरणयोर् नूपुर मूकयन्ती धृत्वा धृत्वा कतक-वलयान्य् उत्क्षिपन्ती भुजान्ते । मुद्राम् अक्ष्णोश् चकितं शश्वद् आलोकयन्ती स्मित्वा स्मित्वा हरति मुरलीम् अङ्कतो माधवस्य ॥253॥ दैत्यारि-पण्डितस्य । (UN 15.238) तां प्रति राधा-वाक्यम् । अच्छिद्रम् अस्तु हृदयं परिपूर्णम् अस्तु मौखर्यम् अस्तमितम् अस्तु गुरुत्वम् अस्तु । कृष्ण-प्रिये सखि दिशामि सदाशिषस् ते यद् वासरे मुरलि मे करुणां करोषि ॥254॥ श्री-गोविन्द-मिश्राणाम् ॥ शून्यत्वं हृदये सलाघवम् इदं शुष्कत्वम् अङ्गेषु मे मौखर्यं व्रज-नाथ-नाम-कथने दत्तं भवत्या निजम् । तत् किं नो मुरलि प्रयच्चसि प्नर् गोविन्द-वक्त्रासवं यं पीत्वा भुवनं वशे विदधती निर्लज्जम् उद्गायसि ॥255॥ तेषाम् एव ॥ अथ सायं हरेर् व्रजागमनम् । मन्द्र-क्वाणित-वेणुर् अह्नि शिथिले व्यावर्तयन् गोकुलं barhÃpŬakam उत्तमाङ्ग-रचितं गोधूलि-धुम्रं दधत् । म्लायन्त्या वन-मालया परिगतः श्रान्तोऽपि रम्याकृतिर् गोप-स्त्री-नयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥256॥ kasyacit || (Kvs 22, SKM 1.57.4, Srk 110) tatra कस्याश्चिद् उक्तिः । दृष्ट्या केशव गोप-राग-हतया किञ्चिन् न दृष्टं मया तेनाद्य स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस् त्वं विषमेषु खिन्न-मनसां सर्वाबलानां गतिर् गोप्यैवं गदितः सलेशम् अवताद् गोष्ठे हरिर् वश् ciram ॥ 257 ॥ kasyacit || (Dhvan, Vakro, SD 4.14; Smv 2.93; different kinds of व्यङ्ग्य) नाभि-देश-विनिवेशित-वेणुर् धेनु-पुच्छ-निहितैक-कराब्जः । अन्य-पाणि-परिमण्डित-दण्डः पुण्डरीक-नयनो व्रजम् आप ॥258॥ कस्यचित् ॥ तत्रैव राधायाः सौभाग्यम् । भ्रूवल्ली-चलनैः कयापि नयनोन्मेषैः कयापि स्मित- ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि । गर्वाद् भेद-कृतावहेल-विनय-श्री-भाजि राधानने सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥259॥ उमापतिधरस्य ॥ (SKM 1.55.3, RKAD 129) तिर्यक्-कन्धरम् अंसदेश-मिलित-श्रोत्रावतंसं स्फुरद्- बर्होत्तम्भित-केश-पाशम् अनृजु-भ्रू-वल्लरी-विभ्रमम् । गुञ्जद्-वेणु-निवेशिताधर-पुटं साकूत-राधानन- न्यस्तामीलित-दृष्टि गोप-वपुषो विष्णोर् मुखं पातु वः ॥260॥ लक्ष्मण-सेन-देवस्य ॥ (SKM 1.55.2) अंसासक्त-कपोल-वंश-वदन-व्यासक्त-बिम्बाधर- द्वन्द्वोदीरित-मन्द-मन्द-पवन-प्रारब्ध-मुग्ध-ध्वनिः । ईषद्-वक्रिम-लोल-हार-निकरः प्रत्येकरोकानन- न्यञ्चच्-चञ्चद्-उदञ्चद्-अङ्गुलि-चयस् त्वां पातु राधा-धवः ॥261॥ नाथोकस्य ॥ (SKM 1.57.5 केशर-कीलीय-नाथोकस्य) अङ्गुष्ठाग्रिम-यन्त्रिताङ्गुलिर् असौ पादार्थ-नीरुद्ध-भूर् आर्द्रीकृत्य payodharäcalam अलं सद्यः पयो-बिन्दुभिः । न्यग्-जानु-द्वय-मध्य-यन्त्रित-गह्टी-वक्त्रान्तराल-स्खलद्- धाराध्वान-मनोहरं सखि पयो गां दोग्धि दामोदरः ॥ 262 ॥ शरणस्य ॥ (SKM 5.1.1; स्र्क् 1157, उपाध्याय दामरस्य; UN 10.50) शाठान् यस्याः käcÅ-मणि-रणितम् आकर्ण्य सहसा यद् आश्लिष्यन्न् एव प्रशिथिल-भुज-ग्रन्थिर् अभवः । तद् एतत् क्वाचक्षे घृतमधुमय त्वद्-बहु-वचो- विषेणाघूर्णन्ती किम् अपि न सखी मे गणयति ॥263॥ कस्यचित् ॥ (Amaru 73/109, SD 3.37) शठ-नायक अथ गोवर्धनोद्धरणम् । सत्रासर्ति यशोदया प्रिय-गुण-प्रीतेक्षणं राधया लग्नैर् वल्लव-सूनुभिः सरभसं सम्भावितात्मोर्जितैः । भीतानन्दित-विस्मितेन विषमं नन्देन चालोकितः पायाद् वः कर-पद्म-सुस्थित-महा-शैलः सलीलो हरिः ॥264॥ सोह्नोकस्य । (SKM 1.60.1 सोल्लोकस्य; स्र्क् 140 सोन्नोकस्य) एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः श्रान्तोऽसि क्षणम् आस्स्व साम्प्रतम् अमी सर्वे वयं दध्महे । इत्य् उल्लासित-दोष्णि गोप-निवहे किञ्चिद् भुजाकुञ्चन- न्यञ्चच्-छैल-भरार्दिते विरुवति स्मेरो हरिः पातु वः ॥265॥ शरणस्य ॥ (SM 1.60.2) खिन्नोऽसि मुञ्च शैलं बिभृमो वयम् इति वदत्सु शिथिल-भुजः । भर-भुग्न-वितत- बाहुषु गोपेषु हसन् हरिर् जयति ॥ 266 ॥ सुबन्धोः ॥ (वासवदत्त, 2; स्प्द् 78; Smv 1.41 हरिहरस्य) दूरं दृष्टि-पथात् तिरोभव हरेर् गोवर्धनं विभ्रतस् त्वय्य् आसक्त-दृशः कृशोदरि कर-स्रस्तोऽस्य मा भूद् अयम् । गोपीनाम् इति जल्पितं कलयतो राधा-निरोधाश्रयं श्वासाः शैल-भर-श्रम-भ्रम-कराः कंस-द्विषः पान्तु वः ॥ 267 ॥ शुभाङ्कस्य । (SKM 1.60.4) अथ नौ-krŬà । कुरु पारं यमुनाया मुहुर् इति गोपीभिर् उत्कराहूतः । तरि-तट-कपट-शयालुर् द्विगुणालस्यो हरिर् जयति ॥268॥ सञ्जय-कविशेखरस्य । (BRK 5.1706) उत्तिष्ठारात् तरौ मे तरुणि मम तरोः शक्तिर् आरोहणे का साक्षाद् आख्यामि मुग्धे तरणिम् इह रवेर् आख्यया का रतिर् मे । वार्तेयं नौ-प्रसङ्गे कथम् अपि भविता नावयोः सङ्गमार्था वार्तापीति स्मितास्यं जित-गिरिम् अजितं राधयाराधयामि ॥269॥ (UN 11.86) मुक्ता तरङ्ग-निवहेन पतङ्ग-पुत्री नव्या च नौर् इति वचस् तव तथ्यम् एव । शङ्का-निदानम् इदम् एव ममातिमात्रं त्वं चञ्चलो यद् इह माधव नाविकोऽसि ॥270॥ समाहर्तुर् इमौ । (UN 15.236) जीर्णा तरिः सरिद् अतीव-गभीर-नीरा बाला वयं सकलम् इत्थम् अनर्थ-हेतुः । निस्तार-बीजम् इदम् एव कृशोदराणां यन् माधव त्वम् असि सम्प्रति कर्णधारः ॥271॥ जगदाननद-रायस्य । (BRK 5.1709) अम्भसि तरणि-सुतायाः स्तम्भित-तरणिः स देवकी-सुतः । आतर-विरहित-गोप्याः कातर-मुखम् ईक्षते स्मेरः ॥ 272 ॥ सूर्यदासस्य । वाचा तवैव यदुनन्दन गव्य-भारो हारोऽपि वारिणि मया सहसा विकीर्णः । दूरीकृतं च कुचयोर् अनयोर् दुकूलं कूलं कलिन्द-दुहितुर् न तथाप्य् अदूरम् ॥273॥ कस्यचित् । (प्रेमामृत 3.18; BRK 5.1710) पयः-पूरैः पूर्णा सपदि गतघूर्णा च पवनैर् गभीरे कालिन्दी-पयसि तरिर् एषा प्रविशति । अहो मे दुर्दैवं परम-कुतुकाक्रान्त-हृदयो हरिर् वारं वारं तद् अपि करतालिं रचयति ॥274॥ मनोहरस्य । (प्रेमामृत 3.19; BRK 5.1711) पानीय-सेचन-विधौ मम नैव पाणी विश्राम्यतस् तद् अपि ते परिहास-वाणी । जीवामि चेत् पुनर् अहं न तदा कदापि कृष्ण त्वदीय-तरणौ चरणौ ददामि ॥275॥ तस्यैव । (प्रेमामृत 3.12; BRK 5.1712) इदम् उद्दिश्य वयस्याः स्व-समीहित-दैवतं नमत । यमुनैव जानु-दध्नी भवतु न वा नाविकोऽस्त्व् अपरः ॥276॥ मुकुन्द-भट्टाचार्यस्य । तरिर् उत्तरला सरिद् गभीरा तरलो नन्द-सुतश् च कर्ण-धारः । अबलाहम् उपैति भानुर् अस्तं सखि दूरे नगरीह किं करोमि ॥277॥ कस्च्यचित् ॥ नापेक्षते स्तुति-कथां न शृणोति काकुं शश्वत् कृतं न मनुते प्रणिपात-जातम् । हा किं विधेयम् अधुना सखि नन्द-सूनुर् मध्ये-तरङ्गिणि तरिं taralo dhunoti ||278|| tasyaiva | Extra verse found in only one edition. आतर-लाघव-हेतोर् मुरहर तरिं तवावलम्बे । अपणं पणम् इह कुरुषे नाविक-पुरुषे न विश्वासः ॥ कस्यचित् । एषोत्तुङ्ग-तरङ्ग-लङ्घित-तटोत्सङ्गा पतङ्गात्मजा पूर्णेयं तरिर् अम्बुभिर् न हि हरेः शङ्का कलङ्काद् अपि । काठिण्यं भज नाद्य सुन्दरि वयं राधे प्रसादेन ते जीवामः स्फुटम् आतरीकुरु गिरि-द्रोणी-विनोदोत्सवम् ॥279॥ काकुं करोषि गृह-कोण-करीष-पुञ्ज- gƬhÃÇga किं ननु वृथा कितव प्रयाहि । कुत्राद्य जीर्ण-तरणि-भ्रमणातिभीत- गोपाङ्गना-गण-विडम्बन-चातुरी ॥280॥ त्रयः समाहर्तुः । (UN 5.49) अथ राधया सह हरेर् वाकोवाक्यम् । अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणी-धरः किं द्विजिह्वः फणीन्द्रः । नाहं घोराहि-मर्दी किम् असि खग-पतिर् नो हरिः किं कपीशो राधा-वाणीभिर् इत्थं प्रहसित-वदनः पातु वश् चक्र-पाणिः ॥281॥ कस्यचित् ॥ (स्भ्व् 130; KK 3.105; Srk 7.19) कस् त्वं भो निशि केशवः शिरसिजइ :y किं नाम गर्वायसे भद्रे शौरिर् अहं गुणैः पितृ-गतैः पुत्रस्य किं स्याद् इह । चक्री चन्द्रमुखि प्रयच्छसि न मे कुण्डीं घटीं दोहनीम् इत्थं गोप-वधू-जितोत्तरतया ह्रीणो हरिः पातु वः ॥282॥ चक्रपाणेः ॥ (SKM 1.56.3) वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्व् इदं वासं ब्रूहि शठ प्रकाम-सुभगे त्वद्-गात्र-संसर्गतः । यामिन्याम् उषितः क्व धूर्त वितनुर् मुष्णाति किं यामिनी शौरिर् गोपवधूं छलैः परिहसन्न् एवंविधैः पातु वः ॥283॥ कस्यचित् ॥ (SKM 1.56.4; BRS 2.1.83) राधे त्वं कुपिता त्वम् एव कुपिता रुष्टासि भूमेर् यतो माता त्वं जगतां त्वम् एव जगतां माता न विज्ञोऽपरः । देवि त्वं परिहास-केलि-कलहेऽनन्ता त्वम् एवेत्य् असौ स्मेरो वल्लव-सुन्दरीम् अवनमच् छौरिः श्रियः वः क्रियात् ॥284॥ हरिहरस्य ॥ (SKM 1.56.1 वाक्पतेः; स्र्क् 108) अथ रासः । वृन्दारण्ये प्रमद-सदने मल्लिका-पुष्प-मोदे श्री-शुभ्रांशोः किरण-रुचिरे कोकिलाद्यैर् मनोज्ञे । रात्रौ चित्रे पशुप-वनिता-चित्त-देहापहारी कंसारातेर् मधुर-मुरली-वाद्य-राजो रराज ॥285॥ कस्यचित् । अधरामृत-माधुरी-धुरीणो हरि-लीला-मुरली-निनाद एषः । प्रततान मनःप्रमोदम् उच्चैर् हरिणीनां हरिणी-दृशां मुनीनाम् ॥286॥ श्री-माधवेन्द्रपुरीपादानाम् । लीला-मुखरित-मुरली- कृत-गोप-भाविनी-निवहः । तद्-अधर-मधुनि सतृष्णः कृष्णः पायाद् अपायतो भवतः ॥ 287॥ माधव-चक्रवर्तिनः ॥ कारय नाम्ब विलम्बं मुञ्च करं मे हरिं यामि । न सहे स्थातुं यद् असौ गर्जति मुरली प्रगल्भ-दूतीव ॥288॥ समाहर्तुः ॥ cƬÃ-चुम्बित-चारु-चन्द्र-कचयं चामीकराभाम्बरं कर्णोत्तंसित-कर्णिकार-कुसुमं कन्दर्प-कल्लोलितम् । वंशी-वादन-वावदूक-वदनं वक्री-भवद्-वीक्षणं भाग्यं भङ्गुर-मध्यमाः परिणतं कुञ्जान्तरं ब्जेजिरे ॥ 289 ॥ जीव-दास-वाहिनी-पतेः । श्री-कृष्ण-वाक्यम् । दुष्टः कोऽपि करोति वः परिभवं शङ्के मुहुर् गोकुले धावन्त्यः स्खलद्-अम्बरं निशि वने यूयं यद्-अभ्यागताः । आः का भीतिर् अमन्द-दानव-वधू-सिन्दूर-मुद्राहरे दोर्दण्डे मम भाति दीव्यत पति-क्रोडे कुरङ्गी-दृशः ॥290॥ धूतोत्तापे वहति गहने धर्म-पूरे व्रजान्तः का वस् तृष्णा वलति हृदये दुर्मदेयं सतीनाम् । सीमन्तिन्यः स्पृहयत गृहान् मा विरुद्धं कुरुध्वं नायं दृष्टौ मम विघटते हन्त पुण्यस्य पन्थाः ॥ 291 ॥ अथ व्रजदेवीनाम् उत्तरम् । कथं वीथीम् अस्मान् उपदिशसि धर्म-प्रणयिनीं प्रसीद स्वां शिष्याम् अतिखिलमुखीं शाधि मुरलीम् । हरन्ती मर्यादां शिव शिव परे पुंसि हृदयं नयन्ती धृष्टेयं यदुवर यथा नाह्वयति नः ॥292 ॥ त्रयः समाहर्तुः ॥ गोपीजनालिङ्गित-मध्य-भागं वेणुं धमन्तं भृश-लोल-नेत्रम् । कलेवरे प्रस्फुट-रोम-वृन्दं नमामि कृष्णं जगद्-एक-कन्दम् ॥293॥ श्री-पुरुषोत्तमदेवस्य ॥ कालिन्द्याः पुलिनेषु केलि-कुपिताम् उत्सृज्य रासे रसं गच्छन्तीम् अनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् । तत्-पाद-प्रतिमानिवेशित-पदस्योद्भूतरोमोद्गतेर् अक्षुण्णोऽनुनयः प्रसन्न-दयिता-दृष्टस्य पुष्णातु वः ॥ 294 ॥ भट्ट-नारायणस्य ॥ (वेणिसंहार 1.2) कृष्णान्तर्धाने तासां प्रश्नः । तुलसि विलससि त्वं मल्लि जातासि फुल्ला स्थल-कमलिनि भृङ्गे सङ्गताङ्गी विभासि । कथयत बत सख्यः क्षिप्रम् अस्मासु कस्मिन् वसति कपट-कन्दः कन्दरे नन्द-सूनुः ॥295॥ समाहर्तुः । (UN 10.94) दृष्टः क्वापि स माधवो व्रज-वधूम् आदाय käcid गतः सर्वा एव हि वञ्चिताः सखि वयं सोऽन्वेषणीयो यदि । द्वे द्वे गच्छतम् इत्य् उदीर्य सहसा राधां गृहीत्वा करे गोपी-वेश-धरो निकुञ्ज-कुहरं प्राप्तो हरिः पातु वः ॥296॥ कस्यचित् ॥ (स्भ्व् 100) राधा-सखी-वाक्यम् । अदोषाद् दोषाद् वा त्यजति विपिने तां यदि भवान् अभद्रं भद्रं वा त्रिभुवन-पते त्वां वदतु कः । इदं तु क्रूरं मे स्मरति हृदयं यत् किल तया त्वद्-अर्थं कान्तारे कुल-तिलक नात्मापि गणितः ॥297॥ रामचन्द्रदासस्य । (UN 8.40) लक्ष्मीं मध्य-गतेन रास-वलये विस्तारयन्न् आत्मना कस्तूरी-सुरभिर् विलास-मुरली-विन्यस्त-वक्त्रेन्दुना । krŬÃ-ताण्डव-मण्डलेन परितो दृष्टेन तुष्यद् दृशा त्वां हल्लीशक-शङ्कु-सङ्कुल-पदा पायाद् विहारी हरिः ॥298॥ कस्यचित् । तत्र खेचराणाम् उक्तिः । मुक्त-मुनीनां मृग्यं किम् अपि फलं देवकी फलति । तत् पालयति यशोदा निकामम् उपभुञ्जते गोप्यः ॥299॥ दाक्षिणात्यस्य ॥ तप्तं तपोभिर् अन्यैः फलितं तद् गोप-बालानाम् । आसां यत् कुच-कुम्भे नील-निचोलयति ब्रह्म ॥300॥ श्री-रघुपत्युपाध्यायस्य ॥ अथ जल-krŬà । जल-केलि-तरल-करतल- मुक्त-पुनः-पिहित-राधिका-वदनः । जगद् अवतु कोक-यूनोर् विघटन-सङ्घटन-कौतुकी कृष्णः ॥301॥ कस्यचित् । (UN 15.235) राधासखीं प्रति चन्द्रावली-सख्याः सासूय-वाक्यम् मा गर्वम् उद्वह कपोल-तले चकास्ति कृष्ण-स्वहस्त-लिखिता नव-मञ्जरीति । अन्यापि किं न सखि भाजनम् ईदृशीनां वैरी न चेद् भवति वेपथुर् अन्तरायः ॥302॥ दामोदरस्य । (अमरु 55; SKM 2.140.5 केशटस्य; Smv 86.14; SD 3.105 मद; DaÓa 2.22, एत्च्.; BRS 2.4.165) राधा-सख्याः साकूत-वाक्यम् । यदवधि गोकुलम् अभितः समजनि कुसुमाचितासन-श्रेणी । पीतांशुक-प्रियेयं तदवधि चन्द्रावली जाता ॥303॥ गोवर्धनाचार्यस्य । (Aryas 436/531) चन्द्रावलीं प्रति सखी-वाक्यम् सौजन्येन वशीकृता वयम् अतस् त्वां किञ्चिद् आचक्ष्महे कालिन्दीं यदि यासि सुन्दरि पुनर् मा गाः कदम्बाट्वईम् । कश्चित् तत्र नितान्त-निर्मल-तमः-स्तोमोऽस्ति यस्मिन् मनाग् लग्ने लोचनसीम्नि नोत्पलदृशः पश्यन्ती पत्युर् गृहम् ॥304॥ गोविन्द-भट्टस्य ॥ श्यामोऽयं दिवसः पयोद-पटलैः सायं तथाप्य् उत्सुका पुष्पार्थं सखि यासि यामुन-तटं याहि व्यथा का मम । किन्त्व् एकं खर-कण्टक-कक्षतम् उरस्य् आलोक्य सद्योऽन्यथा शङ्कां यत् कुटिलः करिष्यति जनो जातास्मि तेनाकुला ॥ 305 ॥ कर्णपूरस्य ॥ गन्तव्या ते मनसि यमुना वर्तते चेत् तदानीं कुञ्जं मा गाः सहज-सरले väjulaæ मद्-वचोभिः । गच्छेस् तत्राप्य् अहह यदि वा मा मुरारेर् उदारे कुत्राप्य् एका रहसि मुरली-नादम् आकर्णयेथाः ॥306॥ तैरभुक्त-कवेः । तरले न कुरु विलम्बं कुम्भं संस्मृत्य मन्दिरं याहि । यावन् न मोहन-मन्त्रं शंसति कंसद्विषो वंशी ॥307॥ समाहर्तुः ॥ पृष्ठेन नीपम् अवलम्ब्य कलिन्दजायाः कूले विलास-मुरलीं क्वणयन् मुकुन्दः । प्राक् पूरणात् कलसम् अम्भसि लोलयन्त्या वक्त्रं विवर्तयति गोपकुलाङ्गनायाः ॥308॥ कस्यचित् ॥ सख्यो यय्र् गृहम् अहं कलसीं वहन्ती पूर्णाम् अतीव-महतीम् अनुलम्बितास्मि । एकाकिनीं स्पृशसि मां यदि नन्दसूनो मोक्ष्यामि जीवनम् इदं सहसा पुरस् ते ॥309॥ समाहर्तुः ॥ तां प्रति कस्याश्चिद् उक्तिः । वल्गन्त्या वन-मालया तव हृतं वक्षोजयोश् चन्दनं गण्डस्था मकरीघटा च मकरान्दोलेन विध्वंसिता । क्लान्ता स्वैर-तरङ्ग-केलिभिर् इयं तन्वी च धूर्ते तनुः सत्यं जल्पसि भानुजाम् अभि रसे मग्नाद्य हर्षाद् अभूः ॥310॥ समाहर्तुः ॥ तद्-भर्तारं प्रति सखी-वाख्यम् । सुभग मम प्रिय-सख्याः किम् इव सशङ्कं मुहुर् विलोकयसि । यामुन-पवन-विकीर्ण- प्रिय-करजः-पिञ्जरं पृष्ठम् ॥311॥ समाहर्तुः ॥ चन्द्रावलीं प्रति तस्या वाक्यम् कात्यायनी-कुसुम-कामनया किम् अर्थं कान्तार-कुक्षि-कुहरं कुतुकाद् गतासि । पश्य स्तन-स्तवकयोस् तव कण्टकाङ्कं गोपः सुकण्ठि बत पश्यसि जात-कोपः ॥312॥ समाहर्तुर् इमे । (UN 3.38) अथ नित्य-लीला वृन्दावने मुकुन्दस्य नित्य-लीला विराजते । स्पष्टम् एषा रहस्यत्वाज् जानद्भिर् अपि नोच्यते ॥ ताभिर् नित्य-विहारम् एव तनुते वृन्दावने माधवो गोष्ठाम्भोजमुखीभिर् इत्य भि मनाक् प्रोचे प्रियायै हरः । लीलारत्न-रहस्यता व्रजपतेर् भूयस्य् अहो पश्य यत् तत्त्वज्ञोऽपि पुरान्तरे च गमनं व्याचष्ट वैयासकिः ॥ तथा हि पाद्मे पार्वत्यै व्याजहार हरो रहः । गोगोपगोपिकासङ्गे यत्र krŬati कंसहा ॥ अथ भाविनि हरेर् मथुरा-प्रस्थाने राधा-सखी-वाक्यम् अद्यैव यत् प्रतिपद्-उद्गत-चन्द्र-लेखा- सख्यं त्वया वपुर् इदं गमितं वराक्याः । कृष्णे गते कुसुम-सायक तत् प्रभाते बाणावलिं कथय कुत्र विमोक्ष्यसि त्वम् ॥313॥ रुद्रस्य ॥ (ST 2.87) प्रस्थानं वलयैः कृतं प्रियसखैर् अजस्रं गतं धृत्या न क्षणम् आसितं व्यवसितं चित्तेन गन्तुं पुरः । गन्तुं निश्चित-चेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित-प्रिय-सुहृत्-सार्थः किम् उ त्यज्यते ॥ 314 ॥ अमरोः । (Amaru 31/36; स्भ्व् 1151; स्प्द् 3424; SKM 2.54.1; Smv 37.19) हरेर् मथुरा-प्रवेशे छायापि लोचन-पथं न जगाम यस्याः सेयं वधूर् नगर-मध्यम् अलङ्करोति । किं चापकलय्य मथुरा-नगरे मुकुन्दम् अन्धोऽपि बन्धुकरदत्तकरः प्रयाति ॥315॥ वाणीविलासस्य । तत्र पुर-स्त्री-वाक्यम् । अस्रम् अजस्रं मोक्तुं धिङ् नः कर्णायते नयने । द्रष्टव्यं परिदृष्टं तत् कैशोरं व्रज-स्त्रीभिः ॥316॥ तैरभुक्तस्य ॥ सान्द्रानन्दम् अनन्तम् अव्ययम् अजं यद् योगिनोऽपि क्षणं साक्षात् कर्तुम् उपासते प्रतिदिनं ध्यानैकतानाः परम् । धन्यास् ता व्रजवासिनां युवतयस् तद् ब्रह्म याः कौतुकाद् आलिङ्गन्ति समालपन्ति शतधाकर्षन्ति चुम्बन्ति च ॥317॥ वाहिनीपतेः ॥ (SD 6.314a) Extra verse : आनन्द-कन्दम् अखिल-श्रुति-सारम् एकम् अध्यात्म-दीपम् अतिदुस्तरम् अञ्जनाभम् । आकृष्य सान्द्र-कुचयोः परिरभ्य कामं सम्प्राप्य गोपवनिता बत पुण्य-पुञ्जाः ॥ प्रियसखि न जगाम वामशीलः स्फुटम् अमुना नागरेण नन्दसूनुः । अदलित-नलिनी-दलैव वापी यद् अहत-पल्लव एव काननान्तः ॥318॥ कुमारस्य ॥ यास्यामीति समुद्यतस्य वचनं विस्रब्धम् आकर्णितं गच्छन् दूरम् अपेक्षितो मुहुर् असौ व्यावृत्य पश्यन्न् अपि । तच् छून्ये पुनर् आगतास्मि भवने प्राणास् त एव स्थिताः सख्यः पश्यत जीवित-प्रणयिनी दम्भाद् अहं रोदिमि ॥319॥ रुद्रटस्य । गतो यामो गतौ यामौ गता यामा गतं दिनम् । हा हन्त किं करिष्यामि न पश्यामि हरेर् मुखम् ॥320॥ शङ्करस्य ॥ यमुना-पुलिने समुत्क्षिपन् नटवेशः कुसुमस्य कन्दुकम् । न पुनः सखि लोकयिष्यते कपटाभीर-किशोर-चन्द्रमाः ॥321 ॥ षष्ठी-दासस्य ॥ याः पश्यन्ति प्रियं स्वप्ने धन्यास्ताः सखि योषितः अस्माकं तु गते कृष्णे गता निद्रापि वैरिणी ॥322॥ धन्यस्य । (UN 15.169) सोऽयं वसन्त-समयो विपिनं तद् एतत् सोऽयं निकुञ्ज-विटपी निखिलं तदास्ते हा हन्त किं तु नव-नीरद-कोमलाङ्गो नलोकि पुष्प-धनुषः प्रथमावतारः ॥323॥ सञ्जय-कविशेखरस्य ॥ युगायितं निमेषेण चक्षुषा प्रावृषायितम् । शून्यायितं जगत् सर्वं गोविन्द-विरहेण मे ॥324॥ श्री-भगवतः ॥ (शिक्षाष्टक, 7) दलति हृदयं gìhodvegaæ द्विधा न तु भिद्यते वहति विकलः कायो मूर्च्छां न मुञ्चति चेतनाम् । ज्वलयति तनूम् अन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर् मर्मच्छेदी न कृन्तति जीवितम् ॥325॥ (मालतीमाधव 9.11, उत्तररामचरित 3.31, ब्र्क्; Smv 43.39) भ्रमय जलदान् अम्भोगर्भान् प्रमोदय चातकान् कलय शिखिनः केकोत्कण्ठान् कठोरय केतकान् । विरहिणि जने मूर्च्छां लब्ध्वा विनोदयति व्यथा- मकरुण पुनः संज्ञा-व्याधिं विधाय किम् ईहसे ॥ 326 ॥ एतौ भवभूतेः । (मालतीमाधव 9.42, स्प्द् 3453; Smv 43.34) दृष्टं केतक-धूलि-धूसरम् इदं व्योम क्रमाद् वीक्षिताः कच्चान्ताश् च शिलीन्ध्र-कन्दल-भृतः सोढाः कदम्बानिलाः । सख्यः संवृणुताश्रु मुञ्चत भयं कस्मान् मुदेवाकुला एतान् अप्य् अधुनास्मि वज्रघटिता नूनं सहिष्ये धनान् ॥327॥ रुद्रस्य ॥ (SKM 2.55.3, ST 2.60a) सेयं नदी कुमुद-बद्न्हुकरास् त एव तद् यामुनं तटम् इदं विपिनं तद् एतत् । ते मल्लिका-सुरभयो मरुतस् त्वम् एव हा प्राण-वल्लभ सुदुर्लभतां गतोऽसि ॥328॥ हरिभट्टस्य ॥ यदुनाथ भवन्तम् आगतं कथयिष्यन्ति कदा मदालयः । युगपत् परितः प्रधावितः विकसद्भिर् वदनेन्दु-मण्डलैः ॥329 ॥ तैरभुक्तकवेः ॥ अयि दीनदयार्द्र नाथ हे, मथुरानाथ कदावलोक्यसे । हृदयं त्वद्-अलोक-कातरं दयित भ्राम्यति किं करोम्य् अहम् ॥330॥ श्री-माधवेन्द्र-पुरी-पादानाम् । (CC 2.4.197, 3.8.32) प्रथयति न तथा ममार्तिम् उच्चैः सहचरि वल्लव-चन्द्र-विप्रयोगः । कटुभिर् असुर-मण्डलैः परीते दनुजपतेर् नगरे यथास्य वासः ॥331॥ श्री-रघुनाथ-दासस्य । (BRS 2.4.52) चूताङ्कुरे स्फुरति हन्त नवे नवेऽस्मिन् जीवोऽपि यास्यतितरां तरल-स्वभावः । किं त्व् एकम् एव मम दुःखम् अभूद् अनल्पं प्राणेश्वरेण सहितो यद् अयं न यातः ॥332।|| राङ्गस्य । आशैक-तन्तुम् अवलम्ब्य विलममाना रक्षामि जीवम् अवधिर् नियतो यदि स्यात् । नो चेद् विधिः सकल-लोक-हितैककारी यत् काल-कूटम् असृजत् तद् इदं किम् अर्थम् ॥333॥ हरेः । प्रसर शिशिरामोदं कौन्दं समीर समीरय प्रकटय शशिन्न् आशाः कामं मनोज समुल्लस । अवधि-दिवसः पूर्णः सख्यो विमुञ्चत तत्-कथां हृदयम् अधुना किञ्चित् कर्तुं ममान्यद् इहेच्छति ॥334 ॥ रुद्रस्य ॥ (SKM 2.55.5; ST 2.58e, Smv 40.18) नायाति चेद् यदुपतिः सखि नैतु कामं प्राणास् तदीय-विरहाद् यदि यान्ति यान्तु । एकः परं हृदि महान् मम वज्र-पातो भूयो यद् इन्दुवदनं न विलोकितं तत् ॥ 335 ॥ हरि-भट्टस्य ॥ पञ्चत्वं तनुर् एतु भूत-निवहाउ स्वांशे विशन्तु स्फुटं धातारं प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् । तद्-वापीषु पयस् तदीय-मुकुरे ज्योतिस् तदीयाङ्गन- व्योम्नि व्योम तदीय-वर्त्मनि धरा तत्-ताल-वृन्तेऽनिलः ॥ 336 ॥ षण्मासिकस्य । (स्प्द् 3428; Smv 43.32; स्भ्व् 1355; UN 14.189) आश्लिष्य वा पाद-रतां पिनष्टु माम् अदर्शनान् मर्म-हतां करोतु वा । यथा तथा वा विदधातु लम्पटो मत्-प्राण-नाथस् तु स एव नापरः ॥337॥ श्री-भगवतः ॥ (CC 3.20.47, UN 13.79) मथुरायां यशोदा-स्मृत्या कृष्ण-वाक्यम् । ताम्बूलं स्व-मुखार्धं चर्वितम् इतः को मे मुखे निक्षिपेद् उन्मार्ग-प्रसृतं च चाटु-वचनैः को मां वशे स्थापयेत् । एह्य् एहीति विदूर-सारित-भुजः स्वाङ्के निद्यायाधुना केलि-स्रस्त-शिखण्डकं मम पुनर् व्याधूय बध्नातु कः ॥338॥ तैरभुक्तस्य ॥ अथ श्री-राधा-स्मृत्या हरेर् वाक्यम् । यदि निभृतम् अरण्यं प्रान्तरं वाप्य् अपान्थं कथम् अपि चिरकालं पुण्यपाकेन लप्स्ये । अविरल-गलद्-अस्रैर् घघर-ध्वान-मिश्रैः शशिमुखि तव शोकैः प्लावयिष्ये जगन्ति ॥339॥ तैरभुक्तकवेः ॥ उद्धवं प्रति हरेर् वाक्यम् । विषयेषु तावद् अबलास् तास्व् अपि गोप्यः स्वभाव-मृदु-वाचः । मध्ये तासाम् अपि सा तस्याम् अपि साचिवीक्षितं किम् अपि ॥ 340 ॥ कस्यचित् ॥ उद्धवेन राधायां हरेः सन्देशः । आविर्भाव-दिने न येन गणितो हेतुस् तनीयान् अपि क्षीयेतापि न चापराध-विधिना नत्या नयो वर्धते । पीयूष-प्रतिवेदिनस् त्रिजगती-दुःख-द्रुहं साम्प्रतं प्रेम्णस् तस्य गुरोः कथं नु करवै वाङ्-निष्ठता-लाघवम् ॥341॥ केषांचित् ॥ आस्तां तावद् वचन-रचना-भाजनत्वं विदूरे दूरे चास्तां तव तनु-परीरम्भ-सम्भावनापि । भूयो भूयः प्रणतिभिर् इदं किं तु याचे विधेया स्मारं स्मारं स्वजन-गणने क्वापि रेखा ममापि ॥342॥ केशव-भट्टाचार्याणाम् ॥ वृन्दावनं गच्छत उद्धवस्य वाक्यम् । इयं सा कालिन्दी कुवलय-दल-स्निग्ध-मधुरा मदान्ध-व्याकूज-तरल-जल-रङ्कु-प्रणयिनी । पुरा यस्यास् तीरे सरभस-सतृष्णं मुरभिदो गताः प्रायो गोपी-निधुवन-विनोदेन दिवसाः ॥343 ॥ दशरथस्य । (SKM 5.11.4 शरणस्य) पुरेयं काल्लिन्दी व्रज-जन-वधूनां स्तन-तटी- तनूरागैर् भिन्ना चबल-सलिलाभूद् अनुदिनम् । अहो तासां नित्यं रुदित-गलितैः कज्जल-जलैर् इदानीं यातेऽस्मिन् द्विगुण-मल्लिनाभून् मुररिपौ ॥ 344 ॥ सर्वानन्दस्य ॥ इदं तत् कालिन्दी-पुलिनम् इह कंसासुरभिदो यशः शृण्वद् वक्त्र-स्खलित-कवलं गोकुलम् अभूत् । भ्रमद्-वेणु-क्वाण-श्रवण-मसृणोत्तार-मधुर- स्वराभिर् गोपीभिर् दिशि दिशि समुद्घूर्णम् अनिशम् ॥345 ॥ मोटकस्य ॥ (SKM 5.11.5 केशटस्य) ताभ्यो नमो वल्लव-वल्लभाभ्यो यासां गुणैस् तैर् अभिचिन्त्यमानैः । वक्षःस्थले निःश्वसितैः कदुष्णैर् लक्ष्मीपतेर् म्लायति वैजयन्ती ॥ 346 ॥ कस्यचित् ॥ व्रजदेवीकुलं प्रत्य् उद्धव-वाक्यम् । वियोगिनीनाम् अपि पद्धतिं वो न योगिनो गन्तुम् अपि क्षमन्ते । यद् ध्येयरूपस्य परस्य पुंसो यूयं गता ध्येय-पदं दुरापम् ॥347॥ कस्यचित् ॥ उद्धवे दृष्टे सखीं प्रति राधा-वाक्यम् । कल्याणं कथयामि किं सहचरि स्वैरेषु शश्वत् पुरा यस्या नाम समीरितं मुररिपोः प्राणेश्वईति त्वया । साहं प्रेमभिदाभयात् प्रियतमं दृष्ट्वापि दूतं प्रभोः सन्दिष्टास्मि न वेति संशयवती पृच्छामि नो किञ्चन ॥348॥ रामचन्द्र-दासस्य ॥ श्री-राधां प्रति उद्धव-वाक्यम् । मलिनं nayanäjanÃmbubhir मुखचन्द्रं करभोरु मा कुरु । करुणावरुणालयो हरिस् त्वयि भूयः करुणां विधास्यति ॥349॥ षष्ठी-दासस्य ॥ (UN 12.30) उद्धवं प्रति राधा-सखी-वाक्यम् । हस्तोदरे विनिहितैककपोलपालेर् अश्रान्तलोचनजलस्नपिताननायाः । प्रस्थानमङ्गलदिनावधि माधवस्य निद्रालवोऽपि कुत एव सरोरुहाक्ष्याः ॥350॥ हरिहरस्य ॥ (BRS 3.5.32) राधा-सख्या एव कृष्णे सन्देशः । निश्चन्दनानि वणिजाम् अपि मन्दिराणि निष्पल्लवानि च दिगन्तर-काननानि । निष्पङ्कजान्य् अपि सरित्-सरसीकुलानि जातानि तद्-विरह-वेदनया न शान्तम् ॥351 ॥ तस्यैव ॥ प्राणस् त्वं जगतां हरेर् अपि पुरा सङ्केत-वेणु-स्वनान् आदाय व्रज-सुभ्रुवाम् इह भवान् मार्गोपदेशे गुरु । हंहो मथुरा-निष्कुटानिल सखे सम्प्रत्य् अपि श्री-पतेर् अङ्ग-स्पर्श-पवित्र-शीतिल-तनुस् त्राता त्वम् एकोऽसि नः ॥352॥ रामचन्द्र-दासस्य ॥ राधासख्या एव कृष्णे सन्देशः । त्वद्-देशागत-मारुतेन मृदुना सञ्जात-romäcayà त्वद्-रूपाङ्कित-चारु-चित्र-फलके सन्तर्पयन्त्या दृशम् । त्वन्-नामामृत-सिक्त-कर्ण-पुटया त्वन्-मार्ग-वातायने तन्व्या पञ्चम-गीत-गर्भित-गिरा रात्रिन्दिवं स्थीयते ॥353॥ त्रिविक्रमस्य ॥ (नलचम्पू 6.23; Smv 44.5) अङ्गेऽनङ्ग-ज्वर-हुत-वहश् चक्षुषि ध्यान-मुद्रा कण्ढे जीवः करकिशलये दीर्घ-शायी कपोलः । अंसे वेणी कुच-परिसरे चन्दनं वाचि मौनं तस्याः सर्वं स्थितम् इति न च त्वां विना क्वापि चेतः ॥354॥ क्षेमेन्द्रस्य ॥ (स्प्द् 3474; Smv 44.6; कविकण्ठाभरण 3.2) दृष्टे चन्द्रमसि प्रलुप्त-तमसि व्योमाङ्गन-स्थेयसि स्फूर्जन्-निर्मल-तेजसि त्वयि गते दूरं निज-प्रेयसि । श्वासः कैरव-कोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति मन्मथो दृगपि च द्राक् चन्द्रकान्तीयति ॥355॥ भीमभट्टस्य ॥ (Spd 3480, Smv 44.10; SKM 2.36.1 first two lines somewhat different) अस्यास् तापम् अहं मुकुन्द कथयाम्य् एणीदृशस् ते कथं पद्मिन्याः सरसं दलं विनिहितं यस्याः सतापे हृदि । आदौ शुष्यति सङ्कुचत्य् अनु ततश् चूर्णत्वम् आपद्यते पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतः शिखी ॥356॥ शान्तिकरस्य । (Smv 44.25; SKM 2.31.1; स्र्क् 553 कस्यचित्; उत्पलराज) उद्धूयेत तनू-लतेति नलिनी-पत्रेण नो बीज्यते स्फोटः स्याद् इति नाङ्गकं मलयज-क्षोदाम्भसा सिच्यते । स्याद् अस्यातिभरात् पराभव इति प्रायो न वा पल्लवा- रोपो वक्षसि तत् कथ कृशतनोर् अधिः समाधीयताम् ॥ 358 ॥ आनन्दस्य ॥ निवससि यदि तव हृदये सा राधा वज्र-घटितेऽस्मिन् तत् खलु कुशलं तस्याः स्मर-विशिखैस् tìyam आनयोः ॥359 ॥ कस्यचित् ॥ (Smv 44.11) उन्मीलन्ति नखैर् लुनीहि वहति k«aumäcalenÃv­ïu krŬÃ-काननम् आविशन्ति वलय-क्वाणैः समुत्रासय । इत्थं पल्लव-दक्षिणानिल-कुहू-कण्ठीषु साङ्केतिक- व्याहाराः सुभग त्वदीय-विरहे राधा-सखीनां मिथः ॥360॥ शम्भोः ॥ (SKM 2.30.4 अमरोः; स्प्द् 3489 सत्कविचन्द्रस्य; Smv 44.13; SD 10.79) गलत्य् एका मूर्च्छा भवति पुनर् अन्या यद् अनयोः किम् अप्य् आसीन् मध्यं सुभग निखिलायाम् अपि निशि । लिखन्त्यास् तत्रास्याः कुसुम-शर-लेखं तव कृते समाप्तिं स्वस्तीति प्रथम-पद-भागोऽपि न गतः ॥ 361 ॥ शचीपतेः ॥ (स्प्द् 3477; Smv 44.20) चित्राय त्वयि चिन्तिते तनुभुवा चक्रे ततज्यं धनुर्- वर्तिं धर्तुम् उपागतेऽङ्गुलि-युगे बाणो गुणे योजितः । प्रारब्धे तव चित्र-कर्मणि धनुर् मुक्तास्त्र-भिन्ना भृशं भित्तिं द्रग् अवलम्ब्य केशव चिरं सा तत्र चित्रायते ॥362॥ बाणस्य ॥ (Smv 44.21 सिंहलपतेः) त्वाम् अन्तःस्थिरभावना-परिणतं मत्वा पुरोऽवस्थितं यावद् दोर्वलयं करोति रभसाद् अग्रे समालिङ्गितुम् । तावत् तं निजम् एव देहम् अचिराद् अलिङ्ग्य romäcitÃæ दृष्ट्वा वृष्टिजलच्छलेन रुदितं मन्ये पयोदैर् अपि ॥363॥ कस्यचित् ॥ (Smv 44.22) अच्छिन्नं नयनाम्बु बन्धुषु कृतं तापः सखीष्व् आहितो दैन्यं न्यस्तम् अशेषतः परिजने चिन्ता गुरुभ्योऽर्पिता । अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परैः खिद्यते विस्रब्धो भव विप्रयोग-जनितं दुःखं विभक्तं तया ॥364॥ (Amaru 78/110; स्भ्व् 1407; Smv 44.20; स्प्द् 3486; SKM 2.32.2; DaÓa 4.27) अथास्या एव स्प्रणयेर्ष्यं जल्पितम् । मुख-माधुर्य-समृद्ध्या परहृदयस्य ग्रहीतरि प्रसभम् । कृष्णात्मनि पर-पुरुषे सौहृदकामस्य का शरीराशा ॥365॥ जगन्नाथ-सेनस्य । अथ व्रजदेवीनां सोत्प्रासः सन्देशः । वाचा तृतीय-जन-सङ्कट-दुःस्थया किं किं वा निमेष-विरसेन विलोकितेन । हे नाथ नन्द-सुत गोकुल-सुन्दरीणाम् अन्तश्चरी सहचरी त्वयि भक्तिर् एव ॥ 366 ॥ कस्यचित् । अथ यथार्थ-सन्देशः । मुरली-कल-निक्वणैर् या गुरु-लज्जा-भरम् अप्य् अजीगणत् । विरहे तव गोपिकाः कथं समयं ता गमयन्तु माधव ॥ 367 ॥ षष्ठीदासस्य ॥ मथुरा-पथिक मुरारेर् उपगेयं द्वारि वल्लवी-वचनम् । पुनर् अपि यमुना-सलिले कालिय-गरलानलो ज्वलति ॥ 368 ॥ वीरसरस्वत्याः ॥ (SKM 1.62,5; UN 10.98) अथ द्वारवतीस्थस्य हरेर् विरहः । कलिन्दीम् अनुकूल-कोमल-रयाम् इन्दीवर-श्यामलाः शैलोपान्तभुवः कदम्ब-कुसुमैर् आमोदिनः कन्दरात् । राधां च प्रथमाभिसार-मधुरां जातानुताआः स्मरन्न् अस्तु द्वारवती-पतिस् त्रिभुवनामोदाय दामोदरः ॥369 ॥ शरणस्य ॥ (SKM 1.61.2) कामं कामयते न केलि-नलिनीं नामोदते कौमुदी- निस्यन्दैर् न समीहते मृग-दृशाम् आलाप-लीलाम् अपि । सीदन्न् एष निशासु निःसह-तनुर् bhogÃbhilëÃlasair अङ्गैस् ताम्यति चेतसि व्रजवधूम् आधाय मुग्धो हरिः ॥ 370 ॥ तस्यैव ॥ (SKM 1.61.3) रत्न-च्छाया-च्छुरित-जलधौ मन्दिरे द्वारकाया रुक्मिण्यापि प्रबल-पुलकोद्भेदम् आलिङ्गितस्य । विश्वं पायान् मसृण-यमुना-तीर-वानीर-कुञ्जे राधा-केली-परिमल-भर-ध्यान-मूर्च्छा मुरारेः ॥371॥ उमापतिधरस्य ॥ (SKM 1.61.1; UN 14.184; जीव and VCT to BRS 2.4.178) nirmagnena मयाम्भसि प्रणयतः पाली समालिङ्गिता केनालीकम् इदं तवाद्य कथितं राधे मुधा ताम्यसि । इत्य् उत्सवप्न-परम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणो रुक्मिण्या शिथिलीकृतः सकपतं कण्ठ-ग्रहः पातु वः ॥372॥ उमापतिधरस्य ॥ (SKM 1.53.5,kasyacit) SKM version: nirmagnena मयाम्भसि स्मर-भयाद् आली समालिङ्गिता केनालीकम् इदं तवाद्य कथितं राधे मुधा ताम्यसि । इत्थं स्वप्न-परम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः सव्याजं शिथिलीकृतः कमलया कण्ठ-ग्रहः पातु वः ॥ कस्यचित् ॥ अथ वृन्दावनाधीश्वरी-विरह-गीतम् । याते द्वारवती-पुरं मुररिपौ तद्-वस्त्र-संव्यानया कालिन्दी-तट-कुञ्ज-वञ्जुल-लताम् आलाम्ब्य सोत्कण्ठया । उद्गीतं गुरु-bëpa-गद्गद-गलत्-तारस्वरं राधया येनान्तर्जलचारिभिर् जलचरैर् अप्य् उत्कम् उत्कूजितम् ॥373॥ अपराजितस्य ॥ (SKM 1.58.4 कस्यचित्; ध्व्, Vak 2.59; एत्च्.; UN 14.188) अथ व्रजदेवीनां सन्देशः । पान्थ द्वारवतीं प्रयासि यदि हे तद् देवकीनन्दनो वक्तव्यः स्मर-मोहमन्त्र-विवशो गोप्योऽपि नामोज्झिताः । एताः केलि-कदम्ब-धूलि-पटलैर् आलोक-शून्या दिशः कालिन्दी-तट-भूमयो भवतो नायान्ति चित्तास्पदम् ॥374॥ गोवर्धनाचार्यस्य ॥ (SKM 1.62.2; शृङ्गार-प्रकाश, check Srk) te govardhana-कन्दराः स यमुना-कच्छः स चेष्टारसो भाण्डीरः स वमस्पतिः सहचरास् ते तच् च गोष्ठाङ्गनम् । किं द्वारवती-भुजङ्ग हृदयं नायाति दोषैर् अपीत्य् अव्याद् वो हृदि दुःसहं व्रज-वधू-सन्देश-शल्यं हरेः ॥375 ॥ नीलस्य ॥ (SKM 1.62.1) कालिन्द्याः पुलिनं प्रदोष-मरुतो रम्याः शशङ्कांशवः सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात् पुनः । सन्दिष्टं व्रज-योषिताम् इति हरेः संशृण्वतोऽन्तःपुरे निःश्वासाः प्रसृता जयन्ति रमणी-सौभाग्य-गर्व-च्छिदः ॥376॥ पञ्चतन्त्र-कृतः ॥ (SKM 1.62.4, UN 15.164) मुदामानं प्रति श्री-द्वारकेश्वर-वचनम् मा गा इत्य् अपमङ्गलं व्रज सखे स्नेहेन शून्यं वचः तिष्ठेति प्रभुता यथाभिलपितं कुर्व् इत्य् उदासीनता । ब्रूमो हन्त मुदाम मित्र वचनं नैवोपचाराद् इदं स्मर्तव्या वयम् आदरेण भवता यावद् भवद्-दर्शनम् ॥377॥ हरेः ॥ स्व-गृहादिकं दृष्ट्वा तस्य वचनम् । तद्-गेहं नत-भित्ति मन्दिरम् इदं लब्धावकाशं दिवः सा धेनुर् जरती चरन्ति करिणाम् एता घनाभा घटाः । स क्षुद्रो मुषल-ध्वनिः कलम् इदं सङ्गीतकं योषितां चित्रं हन्त कथं द्विजोऽयम् इयतीं भूमिं समारोपितः ॥378॥ कस्यचित् ॥ अथ कुरुक्षेत्रे श्री-वृन्दावनाधीश्वर-चेष्टितम् येनैव सूचित-नवाभ्युदय-प्रसङ्गा मीनाहति-स्फुरित-तामरसोपमेन । अन्यन् निमील्य नयनं मुदितैव राधा वामेन तेन नयनेन ददर्श कृष्णम् ॥ 379 ॥ हरस्य ॥ (Smv 54.8 उत्प्रेक्षावल्लभस्य) आनन्दोद्गत-bëpa-पूर-पिहितं चक्षुः क्षमं नेक्षितुं बाहू सीदत एव कम्प-विधुरौ शक्तौ न कण्ठ-ग्रहे । वाणी सम्भ्रम्-गद्गदाक्षर-पदा संक्षोभ-लोलं मनः सत्यं वल्लभ-सङ्गमोऽपि सुचिराज् जातो वियोगायते ॥380॥ शुभ्रस्य ॥ (SKM 2.132.1 कस्यचित्; स्भ्व् 2065 श्री-डामरस्य; Smv 54.10 कस्यापि) अथ रहस्य् अनुनयन्तं कृष्णं प्रति । किं पादान्ते लुठसि विमनाः स्वामिनो हि स्वतन्त्राः कञ्चित् कालं क्वचिद् अभिरतस् तत्र कस् तेऽपराधः । आगस्कारिण्य् अहम् इह यया जीवितं तद्-वियोगे भर्तृ-प्राणाः स्त्रिय इति ननु त्वं ममैवानुनेयः ॥381॥ कस्यचित् ॥ (SKM 2.47.1 भावदेव्याः; स्र्क् 643 वाक्कूटस्य; Smv 57.14) यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास् ते चोन्मीलित-मालती-सुरभयः प्रौ‚हाः कदम्बानिलाः सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ंहते ॥382॥ कस्यचित् (SKM 2.12.3; स्प्द् 3768; Smv 87.9; SD 1.2, CC 2.1.58, 2.13.121, 3.1.78.) प्रियः सोऽयं कृष्णः सहचरि कुरुक्षेत्र-मिलितस् तथाहं सा राधा तद् इदम् उभयोः सङ्गम-सुखम् । तथाप्य् अन्तः-खेलन्-मधुर-मुरली-पञ्चम-जुषे मनो मे कालिन्दी-पुलिन-विपिनाय स्पृहयति ॥383॥ समाहर्तुः ॥ (चैतन्य-चरितामृत, 2.1.76) समाप्तौ मङ्गलाचरणम् । मुग्धे मुञ्च विषादम् अत्र बलभित् कम्पो गुरुस् त्यज्यतां सद्-भावं भज पुण्डरीक-नयने मान्यान् इमान् मानय । लक्ष्मीं शिक्षयतः स्वयंवर-विधौ धन्वन्तरेर् वाक्छलाद् इत्य् अन्य-प्रतिषेधम् आत्मनि विधिं शृण्वन् हरिः पातु वः ॥384॥ कस्यचित् ॥ (स्भ्व् 84 दाक्षिणात्यस्य कस्यापि, SKM 1.67.5 पुण्डरीकस्य) यदुवंशावतंसाय वृन्दावन-विहारिणे । संसार-सागरोत्तार- तारये हरये नमः ॥ 385 ॥ अविलम्ब-सरस्वत्याः ॥ भ्राम्यद्-भास्वर-मन्दराद्रि-शिखर-व्याघट्टनाद् विस्फुरत् केयूराः पुरुहूत-कुञ्जर-कर-प्राग्-भार-संवर्धिनः । दैत्येन्द्र-प्रमदा-कपोल-विलसत्-पत्राङ्कुर-च्छेदिनो दोर्-दण्डाः कलिल्-काल-कल्मष-मुषः कंस-द्विषो पातु वः ॥386॥ योगेश्वरस्य॥ (SKM 1.59.1 कस्यचित्) जयदेव-बिल्वमङ्गल-मुखैः कृता येऽत्र सन्ति सन्दर्भाः । तेषां पद्यानि विना समाहृतानीतराण्य् अत्र ॥387॥ लसद्-उज्ज्वल-रसस्तमना गोकुल-कुल-पालिकालिनी-वलितः । यद् अभीप्सितम् अभिदद्यात् तरुण-तमाल-कल्प-पादपः कोऽपि ॥388॥ इति श्री-मद्-रूप-गोस्वामि-समाहृता पद्यावली समाप्ता । Extra verses: कृतं न सुकृतं मया कृतम् अहो महा-दुष्कृतं कृतान्त-नगरे गतिर् भवतु मे तत्र कीदृशी । न भो न दिनभोग-दिग्-भ्रमणम् अस्मात् परं पुनस् तथा कुरु यथा तटे तव घटेत वासो मम ॥ राधाधर-सुधाधार- धरायाद्य-रस-श्रिये गोपाल-पुर-राज्ञाय नमः पीताम्बराय ते ॥