Padmagupta (alias Parimala):
Navasahasankacarita

Based on the edition by Vamanasastri Islampurakara,
Bombay : Govt. Central Book Depot
(Bombay Sanskrit Series, 53)

Input by Somadeva Vasudeva, 2001


TEXT IN PAUSA

+ indicates sentence
- indicates word sandhi




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Padmagupta (alias Parimala):
Navasāhasāṅkacarita


************************************************


prathamas+sargas+

avyāt sas+vas+yasya+nisarga-vakras+
spṝśati+adhijya-smara-cāpa-līlām
jaṭā-pinaddha-uraga-rāja-ratna-
marīci-līḍha-ubhaya-koṭis+indus+
PNc_1.1

jaṭā-ahi-ratna-dyuti-pāṭalas+avyāt
sas+vas+śaśī śaṅkara-mauli-ratnam
śrutau+aśoka-aṅkura-kautukena
yam+kartum+icchati+acala-indra-kanyā
PNc_1.2

kumbha-sthalī rakṣatu vas+vikīrṇa-
sindūra-reṇus+dvirada-ānanasya
praśāntaye vighna-tamas-chaṭānām+
niṣṭhyūta-bāla-ātapa-pallavā+iva
PNc_1.3

cakṣus+tat+unmeṣi sadā mukhe vas-
sārasvataṃ śāśvatam+āvis+astu
paśyanti yena-avahitās+kavi-indrās+
triviṣṭapa-abhyantara-varti vastu
PNc_1.4

prācīnakavivarṇanam

tattva-spṝśas+te kavayas+purāṇās+
śrī-bhartṝmeṇṭha-pramukhās+jayanti /
nistṝṃśa-dhārā-sadṝśena yeṣāṃ
vaidarbha-mārgeṇa giras+pravṝttās+
PNc_1.5

pūrṇa-indu-bimbāt+api sundarāṇi
teṣām adūre puratas+yaśāṃsi/
ye bhartṝmeṇṭha-ādi-kavi-indra-sūkti-
vyakta-upadiṣṭena pathā prayānti
PNc_1.6

Sarasvatī-kalpalatā-eka-kandaṃ
vandāmahe vākpatirāja-devam /
yasya prasādāt+vayam api+ananya-
kavi-indra-cīrṇe pathi sañcarāmas+
PNc_1.7


divaṃ yiyāsus+mama vāci mudrām
adatta yāṃ vākpatirāja-devas+/
tasya+anujanmā kavi-bāndhavasya
bhinatti tāṃ saṃprati sindhurājas+
PNc_1.8

kaveḥ śālīnatādi

na+ete kavi-indrās+kati kāvya-bandhe
tat+eṣa rājñā kim ahaṃ niyuktas+/
kiṃ vāluka-aparvatake dharā+iyam
āropyate satsu kula-acaleṣu
PNc_1.9

aho mahat-sāhasam etad eva
yad varṇaṇīyas+nava-sāhasa-aṅkaḥ /
dūre pariccheda-kathā hi satyam
etat-guṇānām udadher apāṃ ca
PNc_1.10

bhaktyā+athavā+asya+eva mama prabandhe
sūkṣmaḥ+ayam unmīlati śakti-leśas+
ullaṅghitas+yat kapinā payodhis+
sevā-anubhavas+sa raghu-udvahasya
PNc_1.11

sa-matsare cetasi durjanānāṃ
na jātu-cit sūkti-guṇas+guṇāya
nisarga-kṝṣṇa-indra-vadhū-kapole
nirarthakas+kuṅkuma-pattra-bhaṅgas+
PNc_1.12

kim anyat+asyās+caritais+nṝpasya
muktāvadātais+kṝta-maṇḍanāyās+
madīya-sūktes+mukulībhavantu
svabhāva-śuddhāni satāṃ manāṃsi
PNc_1.13

namas+astu sāhitya-rasāya tasmai
niṣiktam antas+pṝṣatā+api yasya
suvarṇatāṃ vaktram upaiti sadhos+
durvarṇatāṃ yāti ca durjanasya
PNc_1.14

śrī-sāhasa-aṅka-ujjvala-kīrti-garbhās+
mama+athavā kaṃ na haranti vācas+
kasya+atra lobhāya na śuktayas tās+
muktās+hi yāsām udare sphuranti
PNc_1.15

pratijñā

etāni+avanti-īśvara-pārijāta-
jātāni tārā-pati-pāṇḍurāṇi
samprati+ahaṃ paśyata! dig-vadhūnāṃ
yaśas-prasūnāni+avataṃsayāmi
PNc_1.16

atha ujjayinīvarṇanam

asti kṣitau+ujjayinī+iti nāmnā
purī vihāyasi+amarāvatī+iva
babandha yasyāṃ padam indra-kalpas+
śrī-vikramādityas+iti kṣiti-īśas+
PNc_1.17

ā-mañju-guñjat-kalahaṃsa-paṅkti-
vikasvara-ambhoja-rajas-piśaṅgā
ābhāti yasyās+parikhā nitambe
sa-śabda-jambū-nada-mekhalā+iva
PNc_1.18

prākāra-vapra-cchalatas+śarīram
āvartya līlā-śayanaṃ murāres+
yatra+antara-sthāyi-nidhāna-rakṣāṃ
vidhātum unmagnas+iva+uraga-indras+
PNc_1.19

pade pade sāndra-sudhā-ujjvalāni
gṝhāṇi yā nāka-sadāṃ bibharti
abhyudgatāni-iva phaṇi-indra-lokam
āpūrya tat-bhūmi-bhṝtāṃ yaśāṃsi
PNc_1.20

hima-cchaṭā-hāribhis+aṃśu-jālais+
prālambi-muktāphala-jālakāni
vilāsinī-vibhrama-mandirāṇi
yasyāṃ hasanti+iva parasparasya
PNc_1.21

gṝhāṇi yasyāṃ sa-vara-aṅganāni
vara-aṅganās+rūpa-puraskṝta-aṅgyaḥ
rūpaṃ samunmīlita-sat-vilāsam
astraṃ vilāsāḥ kusumāyudhasya //\testim{\cit kāvyaprakāśa 10.131a}
PNc_1.22

yatra+ānanais+eṇā-dṝśām abhikhyāṃ
sita-aśma-vāta-āyana-paṅktis+eti
ambhas-ruhais+ujjvala-hema-kḷptais+
ākāśa-gaṅgā-jala-veṇikā+iva
PNc_1.23

vidhūyamānāḥ pavanena yasyāṃ
nīla-aśma-veśma-aruṇa-vaijayantyas+
bhinna-añjana-śyāma-ghana-udgatānāṃ
taḍit-latānāṃ dyutim āvahanti
PNc_1.24

udeti kāntā-maṇi-mekhalānāṃ
gṝhe gṝhe yatra muhur ninādaḥ
āyāti yas+anaṅga-jaya-dvipasya
mada-avatāra-utsava-ḍiṇḍimatvam
PNc_1.25

mukha-indubhis+paura-vilāsinīnāṃ
kapola-kāntyā kṝta-saṃvibhāgas+
na yāti kārśyaṃ bahule+api yatra
vātāyana-āsanna-taras+śaśa-aṅkaḥ
PNc_1.26

na pakṣa-pātena vadāmi satyam
uṣassu yasyāṃ bhavana-aṅganebhyas+
sammarjanībhis+paratas+kriyante
visūtrita-eka-āvali-mauktikāni
PNc_1.27

yasyām asaṅkṣipta-dṝśāṃ stana-aṅke
kastūrikā-pattra-latā cakāsti
śara-āsana-ābhyāsa-vidhau samāpte
muktā+iva godhā makara-dhvajena
PNc_1.28

vilāsinī-sadma-lasat-patākā-
paṭa-añcale kāñcana-kiṅkiṇīnām
nirantarais+yā raṇitais+ajasram
ājñām iva+udghoṣayati smarasya
PNc_1.29

pratikṣaṇaṃ yā galita-aṃśukānām
anaṅga-līlā-kalaha-utsaveṣu
an-alpa-kṝṣṇa-āguru-dhūma-bhaṅgyā
vāma-bhruvām arpayati+iva vāsas+
PNc_1.30

yatra+aṣṭamī-candram upeyivāṃsam
ālambya saudheṣu+ a-samagra-kāntim
keśa-āhṝtais+ ketaka-garbha-barhais+
āpūrayanti+ardham arāla-keśyas+
PNc_1.31

līlā-kaṭa-akṣe madirā-īkṣaṇānāṃ
sammohana-astra-sphuritaṃ niveśya
Ratyā saha kṝīḍati puṣpa-dhanvā
yasyām aśoka-druma-vīthikāsu
PNc_1.32

jāne jagan-mohana-kautukena
vidhāya kūja-āmiṣam+ anya-puṣṭaiḥ
ahas-niśaṃ cūta-vaneṣu yasyām
adhīyate mānmatham astra-vedam
PNc_1.33

dik-cakra-saṃcāri-marīci-daṇḍa=
cchalena cāmīkara-toraṇānām
avaimi dik-pāla-purīs+vijitya
yā hema-vetra-grahaṇe niyuṅkte
PNc_1.34

ullāsiṣu svarṇa-gava-akṣa-paṅktes+
yā raśmi-daṇḍeṣu vighūrṇamānais+
bhāti+agra-vedi-sphaṭika-aṃśu-jālais+
dodhūyamāna-ujjvala-cāmarā+iva
PNc_1.35

yasyāṃ gṝha-prāṅgana-padma-rāga-
raśmi-cchaṭā-pāṭalam antarikṣam
āliṅgitaṃ kiṃśuka-śoṇa-bhāsā
sandhyā-ātapena+iva sadā vibhāti
PNc_1.36

avāpya yasyāṃ gṝha-dīrghika-accha-
vaiḍūrya-sopāna-mayūkha-sakhyam
hārīta-śaṅkāṃ kalahaṃsa-śāvā
vāma-bhruvāṃ pratyaham arpayanti
PNc_1.37

nikāmam acchaiḥ pramadā-kapolais+
yatra+indu-bimba-ākṝtibhis+kriyante
sva-vaktra-saundarya-vilokaneṣu
vilāsino darpaṇa-nirvyapekṣās+
PNc_1.38

parāṅmukhīnām api ratna-bhittau
prasādavat tat-vadanaṃ vilokya
yasyāṃ yuvānas+hariṇa-īkṣaṇānām
alīka-kopaṃ sahasā vidanti
PNc_1.39

kurvanti yasyāṃ kusuma-iṣu-keli-
śrama-unmiṣat-sveda-lavās+taruṇyas+
kapola-kāla-āguru-pattra-vallī-
kalmāṣam ambhas+gṝha-dīrghikāsu
PNc_1.40

yasyāṃ samunmīlati sundarīṇāṃ
sā kā+api saubhāgya-viśeṣa-lakṣmīs+
vilāsa-muktā-guṇa-vad yat+āsāṃ
sadā priyas+tiṣṭhati kaṇṭha-lagnas+
PNc_1.41

avaimi gītena hṝte kuraṅge
purandhribhis+saudha-tala-sthitābhis+
śyāmāsu yasyāṃ labhate tat-accha=
kapola-bimba-anukṝtiṃ mṝgāṅkas+
PNc_1.42

durgā+iti sarvatra gatā prasiddhiṃ
naga-indra-kanyā+iva sa-nīla-kaṇṭhā
yā lagna-kāñcī-viṣayeṇa kāntiṃ
siṃhāsanena+atitarāṃ bibharti
PNc_1.43

vṝntāt+apāstais+marutā vikīrṇais+
sugandhibhis+tīra-taru-prasūnais+
śiprā-sarit+kūla-tamāla-nīlā
vibhāti yasyās+kabarī-latā+iva
PNc_1.44

dhūmena yā na-eka-mukha-ugatena
saṃveṣṭyamāṇā paritas+cakāsti
mat-ātta-ratnā+iti sa-matsareṇa
kṝta-uparodhā+iva mahā-arṇaveṇa
PNc_1.45

vilaṅghayanti śruti-vartma yasyāṃ
līlāvatīnāṃ nayana-utpalāni
bibharti yasyām api vakrimāṇam
eko mahā-kāla-jaṭā-ardha-candraḥ
PNc_1.46

dhvaja-agra-lagnena vilambatā kham
aneka-ratna-aṃśu-kadambakena
yasyāṃ sa caṇḍī-pati-maṇḍapas+api
bibharti māyūram iva+ātapattram
PNc_1.47

purā kila brahma-kamaṇḍalos+yat
āpūritaṃ puṇyatamābhis+adbhis+
dhatte+atra yā tat tripura-antakasya
taḍāgam ādarśam iva+aṅkadeśe
PNc_1.48

yasyām aneka-amara-veśma-rājis+
maṇi-dhvaja-agra-ucchalitais+mayūkhais+
likhati+amartya-pramadā-kuceṣu
vicitra-varṇās+iva patra-lekhās+
PNc_1.49

yasyāṃ visūtra-ujjhita-mekhalāni
tathā śuka-āvartita-sītkṝtāni
śaṃsanti saṃketam uṣassu yūnāṃ
śiprā-taṭa-udyāna-latā-gṝhāṇi
PNc_1.50

manoharais+kāmi-janasya yasyāṃ
nīrandhra-niryat-mṝga-nābhi-gandhais+
sa-candanais+kāñcana-keli-śailais+
kucais+iva+udyāna-bhuvas+vibhānti
PNc_1.51

gatāsu tīraṃ timi-ghaṭṭanena
sa-saṃbhramaṃ paura-vilāsinīṣu
yatra+ullasat-phena-tati-cchalena
mukta-ardrahāsā+iva vibhāti śiprā
PNc_1.52

saṃsargam āsādya vilāsinīnāṃ
vilāsa-veśma-āguru-dhūpa-dhūmais+
baddha-āspadās+saudha-śikhāsu yasyāṃ
sugandhi toyaṃ jaladās+vamanti
PNc_1.53

sat-puṣkara-uddyoti-taraṅga-śobhi-
ni+amandam ārabdha-mṝdaṅga-vādye
udyāna-vāpī-payasi+iva yasyām
eṇī-dṝśas+lāsya-gṝhe ramante
PNc_1.54

māṇikya-vātāyana-kānti-jāla-
vilupta-rathyā-timira-utkarāsu
śyāmāsu yasyāṃ pramadāḥ kathaṃ cit
saṅketam utkampi-kucās+prayānti
PNc_1.55

nava-ambu-vāha-pratibimbavatyāṃ
yatra+ucca-harmya-aruṇa-ratna-bhūmau
vyaktiṃ labhante sura-sundarīṇāṃ
sa-alaktakās+prāvṝṣi pāda-mudrās+
PNc_1.56

kṝta-avadhāna-atiśayena manye
yā vedhasā madhyama-loka-ratnam
sva-śilpa-vijñāna-para-prakarṣa-
prakāśanāya+atra vinirmitā+iva
PNc_1.57


atha nāyaka-varṇanam

rājā+asti tasyāṃ sa kula-acala-indra-
nikuñja-viśrānta-yaśas-taraṅgas+
bhāsvān grahāṇām iva bhūpatīnām
avāpta-saṃkhyas+dhuri sindhurājas+
PNc_1.58

nirvyūḍha-nānā-adbhuta-sāhasaṃ ca
raṇe vṝtaṃ ca svayam eva lakṣmyā
nāmnā yam eke nava-sāhasa-aṅkaṃ
Kumāra-nārāyaṇam āhus+ anye
PNc_1.59

sa-helam abhyuddharatā dharitrīṃ
magnāṃ dviṣat-vāri-nidhau+agādhe
yena+atra nītā pṝthu-vikrameṇa
vyaktiṃ jagati+ādi-varāha-līlā
PNc_1.60

uddāma-dugdha-abdhi-taraṅga-hāse\var{#hāse\lem \conj; #bhāso \ed, #hāso \k}
yasya+ari-kāntā-kuca-maṇḍalāni
hārās+patat-sa-añjana-bāṣpa-paṅka-
kalaṅka-bhītyā+ iva parityajanti
PNc_1.61

sadyas+kara-sparśam avāpya citraṃ
raṇe raṇe yasya kṝpāṇa-lekhā
tamāla-nīlā śarat-indu-pāṇḍu
yaśas+triloka-ābharaṇaṃ prasūte
PNc_1.62

parāṅmukhena+api sadā parasve
patyā bhuvas+sāgara-mekhalāyās+
aho yaśas+pūrva-mahī-patīnām
an-āvilaṃ yena balāt+viluptam
PNc_1.63

cittaṃ prasādas+ca manasvitā ca
bhujaṃ pratāpas+ca vasundharā ca
adhyāsate yasya mukha-aravindaṃ
dve eva satyaṃ ca sarasvatī ca
PNc_1.64

yasya+apsarobhis+parigīyamānam
ākarṇya bāhvos+vijaya-prapañcam
śacī-kuca-sparśam iva+āpya dhatte
roma-udgama-adhyāsitam aṅgam indras+
PNc_1.65

prasādhitā yena ca bālye+eva
caturbhis+utsāhavatā catasras+
śrutena buddhis+prabhutā nayena
tyāgena lakṣmīs+vasudhā balena
PNc_1.66

raṇe raṇe mukta-kṝpas+kṝpāṇaṃ
yas+śāta-dhāraṃ kṝtavān kṝta-astraḥ
aneka-rājanya-ghaṭā-kirīṭa-
māṇikya-śāṇa-upala-paṭṭikāsu
PNc_1.67

bhareṇa bhūmes+sphuṭam+ā namantyās+
pāṃsu-cchaṭās+śeṣa-phaṇā-maṇīnām
nyamīlayan+yat-vijaya-prayāṇe
nāga-aṅganānāṃ nayana-utpalāni
PNc_1.68

anyonya-saṃśleṣa-viśīrṇa-hāra-
cyutena sevā-avasare nṝpāṇām
kīrṇāsu muktā-nikareṇa yasya
kakṣyāsu vāra-pramadās+skhalanti
PNc_1.69

ākṣipya hārān nija-vikrama-agni-
sphuliṅga-śaṅkām anusandadhanti
yena+ari-kāntā-kuca-maṇḍaleṣu
guñjā-phalāni+ābharaṇīkṝtāni
PNc_1.70

kṝpāṇa-pātais+dalatām arāti-
kari-indra-kumbha-sthala-mauktikānām
dhūli-cchaṭās+māṃsalayanti yasya
samudgatāni+āji-mukhe yaśāṃsi
PNc_1.71

indu-dyutis+kunda-sitān dadhānā
guṇān anaṅga-utsava-vaijayantī
yena dviṣāṃ dūram anāyi kaṇṭhāt+
eka-āvalī vāma-vilocanā ca
PNc_1.72

yasmin+vahati+ambudhi-nemim urvīm
maurvī-kiṇa-śyāmala-dīrgha-doṣṇi
vibhāvyate paura-vara-aṅganānām
madhyaṃ paraṃ dhāma daridratāyāḥ
PNc_1.73

ākrānta-dik-maṇḍala-kuntala-indra-
sāndra-andha-kāra-antaritaṃ raṇe yaḥ
sva-rājyam astra-aruṇa-maṇḍala-agras+
gṝhītavān dīdhitimān iva+ahas+
PNc_1.74

ākampitānāṃ marutā+iva yasya
doṣṇā+āji-bhūmau+atidakṣiṇena
ajāyata+ari-pramadā-latānāṃ
bāṣpa-uda-bindu-utkara-puṣpa-mokṣas+
PNc_1.75

vipakṣa-hṝt-bhaṅga-kṝtā nitāntam
bhrū-lekhayā+ākuñcitayā+ullasantyā
na+ākāra-mātreṇa parantapasya
yasya+anvakāri kriyayā+api cāpam
PNc_1.76

dos-candana-anokaham āpya yasya
samullasat-sāndra-yaśas-prasūnā
gatā+ativṝddhiṃ lavalī-latā+iva
nibaddha-mūlā paramāra-lakṣmīs+
PNc_1.77

kṝta-ānatibhyaḥ sahasā dadāti
yaḥ sāmparāyeṣu+abhayaṃ ripubhyaḥ
yaśas+ca gṝhṇāti tuṣāra-hāra-
mṝṇāla-karpūra-parāga-pāṇḍu
PNc_1.78

prakāśita-āśaṃ paritaḥ prajānāṃ
yasya+udayaṃ dhāma-nidhes+vadanti
mukta-añjana-dhvānta-parigrahāṇi
netrāṇi śatru-pramadā-janasya
PNc_1.79

yasya prayāṇe pṝtanā-bhareṇa
pariskhalat-sapta-samudra-mudrā
paraspara-kṣoda-samākulāsu
dolāyate bhūs+phaṇa-bhṝt-phaṇāsu
PNc_1.80

vibhinna-mānaṃ kamala-īkṣaṇānāṃ
vyakta-anubhāvaṃ bhuvana-traye+api
āhus+janās+dīrgha-guṇa-abhirāmaṃ
yam eka-cāpaṃ kusuma-āyudhasya
PNc_1.81

asaṃśayaṃ prāk+asṝjat+vidhātā
yam ekam eva tri-jagat-vadānyam
kalpa-drumādīn atha tais+tadīya-
nirmāṇa-śeṣais+paramāṇu-leśais+
PNc_1.82

akṝtrima-tyāga-samudgatāni
vipakva-tālī-dala-pāṇḍurāṇi
āśā-latānāṃ valayeṣu bhartus+
yaśāṃsi yasya stabakībhavanti
PNc_1.83

yatra pratāpa-ūrjita-rāja-cakra-
kirīṭa-ratna-dyuti-cumbita-aṅghrau
yathā-arthatāṃ yāti yayāti-pāṇḍu-
Dilīpa-tulya-ojasi rāja-śabdas+
PNc_1.84

ucchindatas+kṣmā-sarasīṃ vigāhya
dharma-kriyā-paṅkajinī-vanāni
svaira-pracāras+kali-kuñjarasya\var{kalikuñjarasya\lem \ed; hyaghakuñjarasya \k (agha must be masc.)}
yena+aṅkuśena+iva balāt+ niruddhas+
PNc_1.85

ciraṃ vibhinnās+kumuda-indu-kunda-
bhāsas+samagrās+api yatra te te
anyonyam ekatra nivāsa-saukhya-
kutūhalena+iva guṇās+ghaṭante
PNc_1.86

kāntyā+anuliptāni vilocanānām
ā pāṭalānām atirodanena
sa-kuṅkumāni+iva punas+bhavanti
yasya+ari-nārī-kuca-maṇḍalāni
PNc_1.87

śriyi pratāpe yaśasi kṣamāyāṃ
tyāge vilāse vinaye mahimni
kim anyat+ārohati yasya sāmyaṃ
na ranti-devas+na pṝthus+na pārthas+
PNc_1.88

saciva-varṇanam

sāmrājya-bhāra-udvahana-pragalbhas+
Yaśobhaṭa-ākhyas+sacivas+asti yasya
sva-sūkti-caryāsu+apareṇa nāmnā
Ramāṅgadaṃ yaṃ kavayas+vadanti
PNc_1.89

kula-rāja-dhānī-varṇanam

vijitya laṅkām api vartate yā
yasyās+ca na+āyāti+alakā+api sāmyam
jetus+purī sā+api+aparā+asti tasya\var{tasya\lem \k\b; yasya \ed}
Dhārā+iti nāmnā kula-rāja-dhānī
PNc_1.90

tasyāṃ sa sāhasa-jita-avani-pāla-mauli-
ratna-aṃśu-pallavita-kāñcana-pāda-pīṭhas+
devas+kṣamā-valayam etad udañcita-eka-
līlā-ātapatra-sulabha-ābharaṇaṃ bhunakti\var{#sulabha#\lem \k; #lalilta# \ed}
PNc_1.91


iti śrī-mṝgāṅkagupta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye nagarī-nara-indra-varṇanas+nāma prathamas+sargas+




************************************************


dvitīyas+sargas+

kadā cit+locana-atithyam
āptena+ālekhya-veśmani
sa mṝgavya-avinodena
paspṝśe pārthivas+bhṝśam\var{bhṝśam\lem \k; hṝdi \ed}
PNc_2.1

udagra-turaga-ārūḍhas+
sa samaṃ rāja-sūnubhis+
gires+agacchat+vipinam
Vindhyasya+avandhya-śasanas+
PNc_2.2

hāreṇa+amalaka-sthūla-
muktena+amukta-kuntalas+
phaṇi-indra-baddha-jūṭasya
śriyam āpa sa dhūrjaṭes+
PNc_2.3

devas+sa vāra-bāṇena
nalinī-patra-bandhunā
śyāma-jīmūta-sannaddhas+
kāñcana-adris+iva+ābabhau
PNc_2.4

tasya+upari vibhos+nīlam
ātapatraṃ vyarājata
vāridhes+iva pīta-ambhas-
śyāmalaṃ megha-maṇḍalam
PNc_2.5

vyādhūti-mukta-marutā \var{vyādhūti#\lem \ed (not attested)}
vyarucat+cāmareṇa saḥ
bandi-gṝhāt+niḥśvasatā \var{#gṝhāt\lem \ed; #grahāt \em?}
yaśasā+iva+ādi-bhū-bhujām
PNc_2.6

vyadhāt+ iva+udgatais+dūraṃ
cūḍā-ratna-raśmibhis+
niśākara-kuraṅgasya
pāśam ākāśa-vartmani
PNc_2.7

tasya+aṃsayos+nṝ-siṃhasya
hāra-kānti-saṭā-bharas+
uvāha kaṇṭha-lagna-śrī-
vilāsa-hasita-śriyam
PNc_2.8

puras+pade pade tasya
nānā-ratna-aṅgada-tviṣas+
racayanti sma sañcāri
cāpaṃ prācīna-barhiṣas+
PNc_2.9

bhāti sma kaṇṭha-ābharaṇa-
padma-rāga-prabhā-vṝtas+
rājanya-asra-saras-snātas+
sa bhārgavas+iva+aparas+
PNc_2.10

ruruce sa puras-tvaṅgat-
sita-cchatra-paramparas+
velā-anila-samuddhūta-
pheṇas+patis+iva+arṇasām
PNc_2.11

upāyanīkṝta-unnidra-
padma-kiñjalka-saurabhas+
tam asevata samrājaṃ
Vindhya-dūtas+iva+anilas+
PNc_2.12

tat-aśvīya-khura-utkhātais+
pāṃsu-kūṭais+ajāyata
punas+prasabha-vardhiṣṇu-
Vindhya-śaṅkā-ākulaṃ jagat
PNc_2.13

sa-hema-śṝṅkhalās+śvānas+
śvetās+tasya+agratas+yayus+
vahantas+sa-taḍit-dāma-
śāradā-ambu-dhara-śriyam
PNc_2.14

tatas+turaga-heṣābhis+
patti-kolāhalena ca
ajāyanta bhaya-udbhrānta-
śvāpadā vindhya-bhūmayas+
PNc_2.15

rabhasā+ākṝṣṭa-kodaṇḍaṃ
karṇapūrīkṝta-īkṣaṇās+
tam anaṅgam iva+apaśyan
vana-ante vana-devatās+
PNc_2.16

mayi goptari coras+ayam
abalā-locana-śriyas+
iti+iva mumuce tena
kṝṣṇa-sāre śilī-mukhas+
PNc_2.17

sa citra-varṇa-vicchitti-
hāriṇos+avanī-patis+
śrīharṣas+iva saṃghaṭṭaṃ cakre
bāṇa-mayūrayos+
PNc_2.18

camarīṇāṃ śara-utkṝttais+
sa vāladhibhis+ujjvalam
paritas+vyadhita+araṇyaṃ
sva-yaśas-stabakais+iva
PNc_2.19


ā-hutas+iva sāṭopaṃ
lāṅgūla-sphoṭa-niḥsvanais+
abhyadhāvat+abhivyāghrān+
āgratas+kautukena sas+
PNc_2.20

vidhitsus+ātmanas+śauryam
asāmānyam iva+ādadhe
sa śarān puṇḍarīkeṣu
puṇḍarīka-āyata-īkṣaṇas+
PNc_2.21

tais+tasya bāhu-vīryeṇa
dṝṣṭena vrīḍitais+iva
tatyaje vikrama-spardhā
puras+paścāt tu jīvitam
PNc_2.22

kṣites+eka-ātapatrāyās+
sa patis+matsarāt+iva
udagra-puṇḍarīkatvaṃ
na sehe vindhya-bhū-bhṝtas+
PNc_2.23

araṇya-mahiṣais+dūraṃ
tasmāt+sāyaka-varṣiṇas+
apasasre vikīrṇa-aṃśos+
tamobhis+iva bhāsvatas+
PNc_2.24

mahā-mahiṣa-niṣpeṣa-kelis+
pāram agāt+dvayos+
rājñas+tasya+aticaṇḍasya
caṇḍikā-caraṇasya ca
PNc_2.25

śaradi+iva prasarpantyāṃ
tasya kodaṇḍa-ṭāṅkṝtau
vinidra-jṝmbhita-haris+
Vindhya-udadhis+ajāyata
PNc_2.26

aśeṣa-bhuvana-khyāta-
vikrame+avyakta-vikramais+
darpāt+mumucire tasmin
tiryak+kesaribhis+dṝśas+
PNc_2.27

sa teṣāṃ sahaja-udagra-
śaurya-sañcāra-vīthiṣu
matta-ibha-mauktika-uttaṃsān+
na sehe nakha-śuktiṣu
PNc_2.28

yūthe mahā-varāhāṇāṃ
gate tat-bāṇa-gocaram
cirāt+palvala-mustānāṃ
santānas+svastimān+abhūt
PNc_2.29

sa-mada-kroḍa-daṃṣṭrābhis+
kṝttābhis+kautukena sas+
sthalīs+vyadhita vindhyasya
vikīrṇa-indu-kalās+iva
PNc_2.30

a-sairibham a-sāraṅgam
a-vārāham a-kesari
kṣaṇāt+vanam+a-śārdūlam
ātta-cāpas+cakāra sas+
PNc_2.31

{\lq}alaṃ prahṝtya bhū-pāla
sattveṣu+an-aparādhiṣu{\rq}
iti+iva sas+khaga-ārāvais+
nyaṣedhi vana-rājibhis+
PNc_2.32

asevanta samīrās+tam+
an-asta-mṝgayā-śramam
surata-śrānta-śabarī-
kabarī-mālya-cumbinas+
PNc_2.33

saciva-varṇanam

atha+indra-cāpa-lalitaṃ
sañcarantam itas tatas+
a-manda-mṝgayā-āsaṅgas+
sas+kuraṅgam alokata
PNc_2.34

sas+api taṃ valita-grīvas-
kṣaṇaṃ sthitvā dadarśa ca
nirantara-latā-puñjaṃ
Vindhya-kuñjaṃ viveśa ca
PNc_2.35

tatas+turagam utsṝjya
visṝjya+anuplavān api
tam anviyāya sāraṅgaṃ
sāraṅga-āyata-locanas+
PNc_2.36

devas+ramāṅgadena+atha
sas+śriyā+iva+anvagamyata
chāyā nivartate jātu
na tu tasya+eṣa bhū-pates+
PNc_2.37

mṝga-anusārī vicarann
ātta-cāpas+vane vane
līlāṃ kirāta-veṣasya
sas+prapede pinākinas+
PNc_2.38

dūrāt+eva sa tena+atha
śaravyatvam anīyata
sva-nāma-dheyasya cihnasya
hema-puṅkhasya patriṇas+
PNc_2.39

śilā-bheda-kṣamena+api\var{śilābheda#\lem \ed; sirābheda \em?}
kim api ślatha-muṣṭinā
abhūt+viddhas+sas+sāraṅgas+
tena tvaci ca marmaṇi
PNc_2.40

sas+śara-āpāta-bhītena
manasas+api+atiraṃhasā
atidūraṃ kuraṅgeṇa
ninye rāmas+iva+aparas-
PNc_2.41

tena vindhya-aṭavī-madhye
dhāvan nīrandhra-vīrudhi
utpatann utpatann eva
sa kevalam alakṣyata
PNc_2.42

dṝśās+vana-sthalīs+kurvan
vikīrṇa-indīvarās+iva
javāt+dūram atikrāntaṃ
taṃ kṣitīśas+tadā+aikṣata
PNc_2.43

tatas+tirohite tasminn
a-samāpta-kutūhalas+
sva-bāṇas+iva sa prāpa
pṝthivīṃ durvilakṣatām
PNc_2.44

daśana-jyotsnayā kurvan\var{#jyotsnayā\lem \em; #jotsnayā \ed}
latās+stabakitās+iva
iti pārśva-gataṃ smitvā
sas+jagāda ramāṅgadam
PNc_2.45


ramāṅgadāya mṝga-varṇanam

ayaṃ tulita-paulomī-
kānta-kāmuka-vigrahas+
mṝgas+dṝk-gocaraṃ kac-cit-
gatas tava ramāṅgada!
PNc_2.46

tat-vadhū-sva-kara-nyasta-
citra-patra-latā-aṅkitas+
asau vihāra-hariṇas+
kiṃ syāt+anala-sārathes+
PNc_2.47

api dṝṣṭā tvayā+etasya
kaṇṭhe kanaka-śṝṅkhalā?
churitasya+indra-cāpena
meghasya+iva taḍit-latā
PNc_2.48

mṝga-jātis+a-pūrvā+iyaṃ
sarvathā vasudhā-tale
sambhavati+amara-adrau vā
bhuvane vā phaṇā-bhṝtām
PNc_2.49

asya+ākhaṇḍala-kodaṇḍa-
kānti carma+ati-pāvanam
gaja-pṝṣṭhe nidhāsyāmi
mahā-samara-parvasu
PNc_2.50

yat+nimajjati mat-cetas+
kutūhala-rasa-ūrmiṣu
mārgam anveṣṭum etasya
tat+ehi prayatāvahe
PNc_2.51

iti+uktvā virate tasmin+
Paramāra-mahī-bhṝti
ūce ramāṅgadena+evam
avāpya+avasaraṃ vacas+
PNc_2.52

ramāṅgada-kṝtas+mṝga-anusaraṇa-niṣedhas+

krudhā+iva+adhijya-cāpena
varṇa-saṅkara-darśinā
tvayā+eṣa citra-sāraṅgas+
deva dūram anudruta
PNc_2.53 s

a-śūnyās+sura-gandharva-
siddha-vidyādhara-uragais+
imās+nava-nava-āścarya-
nidhayas+vindhya-bhūmayas+
PNc_2.54

virama+atyādaras+kas+ayaṃ
kuraṅga-anveṣaṇe tava
na dhāvanti+artha-riktāsu
kriyāsu tvādṝśāṃ dhiyas+
PNc_2.55

mṝgayā-āsakta-cittasya
tava+atra vicariṣyatas-
pathi locanayos+eṣa
punas+api+āpatiṣyati
PNc_2.56

śaras+saṃhriyatām eṣa
dhanus+api+avatāryatām
śeṣā ca svastimatī+astu
deva śvāpada-santatis+
PNc_2.57

daśā dinasya tīvrā+iyaṃ
yat+ayaṃ bhagavān ravis+
kṝṣṇasya+urasi puṣṇāti
nabhasas+kaustubha-śriyam
PNc_2.58

nihateṣu tvayā deva
sattveṣu vyathitās+iva
etās+vahanti santāpam
atīva+araṇya-bhūmayas+
PNc_2.59

amībhis+bāla-vānīra-
viṭapeṣu+a-gata-klamais+
kapiñjalais+itas+paśya
sahasā+eva nilīyate
PNc_2.60

arka-aṃśu-glapitais+
ebhis+itas+api+ālikhitais+iva
rāja-jambū-nikuñjeṣu
paśya puṃs-kokilais+sthitam
PNc_2.61

āhlāda-hetus+snigdhā+iyam
itas+vanyena dantinā
paśya nīpa-taros+chāyā
sa-vaśena niṣevyate
PNc_2.62

nava-ambu-dhara-nīlas+ayaṃ
dāva-dhūma-latā-udgamas+
nīla-kaṇṭhais+itas+tarṣāt+
sa-utkaṇṭhais+avalokyate
PNc_2.63

anayā vidruma-stamba-
bhaṅga-piṅgalayā dṝśā
itas+palvala-paṅka-antas+\var{#paṅka#\lem \em; #paṅkta# \ed}
vyaktim abhyeti sairibhas+
PNc_2.64

kaṭhora-ātapa-taptasya
rājahaṃsasya samprati
nara-indra nalinī-patram
ātapatrībhavati+adas+
PNc_2.65

mukham aśva-raja-channa-
kapola-phalaka-dyuti
deva danturayanti+ete
tava+api sveda-bindavas+
PNc_2.66

tat+atra kusuma-smere
niḥsvanat-sa-mada-ālini
vinīyatāṃ latā-kuñje
tvayā+eṣa mṝgayā-śramas+
PNc_2.67

api svaccha-jalā deva
kalahaṃsa-aṅka-saikatā
varāha-utkhāta-mṝtsnā+iyaṃ
puras+puṣkariṇī tava
PNc_2.68

tvām iva+arka-kara-klāntam
ākārayitum etayā
ayam ādhūta-kahlāra-
kalikas+preṣitas+anilas+
PNc_2.69

latā-puṣpa-utkarais+kīrṇas+
mārgas+ayam avagāhyatām
itas+vanya-ibha-muktābhis+
imās+śarkarilās+bhuvas+
PNc_2.70

iti+ukte masṝṇaṃ tena
nṝpasya padam ādadhe
smitaṃ sarasvatī-ratna-
paryaṅke danta-vāsasi
PNc_2.71

Yaśobhaṭa-upadiṣṭena
gatvā kiñ-cit+iva+adhvanā
prāpa puṣkariṇī-tīram
Avanti-tilakas+atha sas-
PNc_2.72

karāt+anucaras+tasya
sāndra-sveda-jala-aṅguleḥ
madhus+manobhavasya+iva
sa-śaraṃ cāpam ādade
PNc_2.73

atha snāna-ādi-varṇanam

tatas+snāna-icchayā spṝṣṭas+
visṝṣṭa-śyāma-kañcukas+
sa reje megha-nirmuktas+
paryāptas+iva candramas+
PNc_2.74

pramṝṣta-mṝgayā-reṇu
tat-mukhaṃ pārśva-vartinā
ruruce māruta-ākṣipta-
parāgam iva paṅkajam
PNc_2.75

nisarga-lalitā tasya
vimukta-alaṅkṝtis+tanus+
latā+iva pārijātasya
paryasta-stabakā+abhavat
PNc_2.76
sveda-nunna-aṅga-varṇasya
sarasīm avagāhataḥ
vanyasya+iva+abhavat tasya
śrīs+paryanta-visarpiṇī\var{only in \k; \ed reads:
svedabhinnāṅgarāgaḥ
sa sarasīṃ tām agāhata
madasiktataṭāghātadhūlir vanya iva dvipaḥ}
PNc_2.77

sa tasyāṃ dūra-vikṣipta-
vihaga-śreṇi-mekhalas+
vijahāra yathā-kāmaṃ
vilāsa-kusumāyudhas+
PNc_2.78

uvāha visphuran-nāla-
kaṇṭaka-cchadmanā+api sā
tat-aṅga-yaṣṭi-sparśena
romañcam iva padminī
PNc_2.79

tatas+taraṅga-nirdhautam
adhyāsya sa śilā-talam
yaśas-snapita-dik-sīmā
devas+sasnau yathā-vidhi
PNc_2.80

tasya+a-virala-matta-ali-
niḥsvanat-chadmanā vane
agīyata+iva devasya
latābhis+snāna-kautukam\var{#kautukam\lem \k; #maṅgalam \ed}
PNc_2.81

sas+dūra-udasta-paryasta-
sa-puṣpa-salila-añjalis+
jagat-tamas-apahaṃ jyotis+
trayī-mayam upasthitas+
PNc_2.82

tam ānarca sa rāja-indus+
maulau yasya+indu-lekhayā
kriyate svar-dhunī-bāla-
mṝṇāla-śakala-bhramas+
PNc_2.83

dhanyās+hi tās+vana-latās+
yat-phalāni+ajahāra sas+
kāryatas+sadṝśī tāsāṃ
samudra-raśanā mahī
PNc_2.84

nipīya nikhila-vyakta-
rāja-cihnena pāṇinā
upāspṝśat+sa ca+ambhoja-
kiñjalka-kapiśaṃ payas+
PNc_2.85

nīla-ātapatra-mitreṇa
patreṇa+ambujinī-bhuvā
nivārita-uṣṇas+sa-śrīkaṃ
latā-kuñjaṃ jagāma sas+
PNc_2.86

sa-parāge viśaśrāma
kusuma-prastare ca sas+
Lakṣmī-kuca-aṅga-rāgeṇa
bhinne śeṣe+iva+acyutas-
PNc_2.87

Ramāṅgadas+api nirvartya
tvarayā kiṃ cit+āhnikam
avāpta-seva-avasaras+
paryupāsta viśām-patim
PNc_2.88

sas+bhṝṅga-dhvaninā suptas+
vipañcī-nāda-bandhunā
tamāla-pallavais+tena
kiṃ cit+kiṃ cit+avījyata
PNc_2.89

nidrā-gṝhīta-nirmukta-
locanas+atha jahāra sas+
ghana-chāyā-āvṝta-vyakta-
bhāsvatas+nabhasas+śriyam
PNc_2.90

pīna-aṃsa-taṭa-saṃśliṣṭa-
puṣpa-kesara-śobhinā
uṣas-sa-ākalpakena-iva
śayanīyam amucyate
PNc_2.91

punar mṝgayā-vihāras+

cakāra ca padaṃ citras+
sas+mṝgas+tasya cetasi
lagnaṃ hi kim api kva+api
kṝcchrāt+ākṝṣyate manas+
PNc_2.92

prasāda-hṝdya-alaṅkārais+
tena mūrtis+abhūṣyata
atyujjvalais+kavi-indreṇa
Kālidāsena vāk+iva
PNc_2.93

jagāhe sa mahā-araṇyam
aṃsa-āsakta-dhanus-latas+
upoḍha-śaśabhṝt-lekhas+
sāyam abdhim iva+aryamā
PNc_2.94

tasmin+kusuma-kirmīra-
tale ca vicacāra sas+
sphuran-nakṣatra-śabale
nabhasi+iva niśākaras+
PNc_2.95

mṝga-anugama-nirbandhas+
na jagāma+asya mandatām
Maithilī-ramaṇasya+iva
vipine pṝthivī-pates+
PNc_2.96

niśā-atikramaṇam

tatas+papāta jaladhau
virocana-phaṇā-maṇis+
dina-ahes+nīyamānasya
balāt-kāra-garutmatā
PNc_2.97

śanais+śanais+atha vyomni
mṝga-aṅkas+padam ādadhe
sa-śaṅkas+iva bhū-pālāt+
mṝgayā-āsakta-cetasas+
PNc_2.98

Ramāṅgada-āstṝta-snigdha-
pallava-prastare tatas+
vane rāja-indunā ninye
tena+indu-tilakā niśā
PNc_2.99

atha mukhara-khaga-apanīta-nidras+
kva-cit+api padma-sarasi+upāsya sandhyām
punas+api tam avekṣituṃ niśā-ante \var{niśānte\lem \k; vanānte \ed}
nṝpatis+iyeṣṭa mṝgaṃ mṝga-indra-kalpas+
PNc_2.100

pañca+ekena smaras+iva śarān pāṇinā hema-puṅkhān
anyena+ūrvī-vijayi ca dhanus+sāhasa-aṅkaṃ dadhānas+
devas+sas+atha vyavaharat+ariṣu nyasta-pādas+pikālī-
nīḍa-nyañcan-nicula-nicaya-śyāmalāsu sthalīṣu
PNc_2.101

iti śrī-mṝgāṅkagupta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye citra-mṝga-avalokanas+ nāma dvitīyas+sargas+





************************************************


tritīyas+sargas+

atha bahu caratas+asya cāpa-pāṇes+
cakita-valan-mṝga-yūtha-vīkṣitasya
vana-bhuvi sulabhas+pariśramas+abhūt+
na tu hariṇas+sas+hṝta-indra-cāpa-śobhas+
PNc_3.1

dhanuṣi tanu-bharaṃ nidhāya kiṃ+cit
taruṇa-tamāla-vane vinīta-khedas+
mṝga-rudhira-kalaṅkitena devas+\var{#kalaṅkitena\lem \k\b; #lavāṅkitena \ed}
sama-viṣameṇa pathā puras+pratasthe
PNc_3.2

vindhya-kandara-praveśas+

atha sa caṭula-ṣaṭpada-upagītaṃ
vana-gaja-dāna-sugandhi-gandha-vāham
parisaram abhinṝtta-nīlakaṇṭhaṃ
nyaviśata vindhya-naga-indra-kandarasya
PNc_3.3

caṭula-kṝta-kaca-grahas+sa gacchan\var{caṭula#\lem \ed; catura# \ed}
vana-latayā parihāsa-lolayā+iva
nara-patis+avaśas+kṝtas+sa kāmaṃ
viyati mukha-indum udañcayāṃ+cakāra
PNc_3.4

namat+avani-patis+patis+prajānām
ayi! capale nu vikṝṣyate kaceṣu
virama muhus+iti+iva manyu-guñjad-\var{manyu#\lem \conj; mañju# \ed}\var{guñjad\lem \k; mukta \ed}
dhvanibhis+asau+alibhis+latā+abhyadhāyi
PNc_3.5

kati-cit-ali-nipīta-dhūpa-gandhān
an-ati-vilambi-parārdhya-mauli-ratnān
tvaritam atha ramāṅgadas+asya keśān
vipina-latā-viṭapa-antarāt+cakarṣa
PNc_3.6

haṃsa-darśanam

nṝpatis+atha tadā+unmukhas+carantaṃ
jhaṭiti sita-cchadam ambare dadarśa
dadhatam adhigatāṃ kutas+api cañcvā
bisa-latikām iva tāra-hāra-lekhām
PNc_3.7

vikasita-kumuda-cchada-avadāte
tata-nibhṝte patatāṃ tatī dadhānam
viracayitum upāyanaṃ nṝpa-indos+
nava-ghaṭite iva danta-patra-lekhe
PNc_3.8

citam a-tanu visarpatā samantāt
kiraṇa-latā-nikareṇa hāra-yaṣṭes+
sita-maṇi-maya-sūci-nirmitasya
sthitam iva jaṅgama-pañjarasya madhye
PNc_3.9

tarala-maṇi-rucā+āvṝtaṃ prakṝtyā
vidalita-vidruma-kanda-kāñci-tuṇḍam
praṇaya-nihita-pāda-yāvaka-aṅkaṃ
kamala-vana-sthiti-lolayā+iva lakṣmyā
PNc_3.10

caraṇa-yuga-tale vibhāta-kāla-
sphuṭita-japā-kusuma-abhitāmra-bhāsi
svayam iva nalinī-vana-prasūtes+
paricayatas+kṝta-kānti-saṃvibhāgam
PNc_3.11

pratipadam atidīrgha-hāra-bhārāt
avanamat-unnamayantam uttamāṅgam
śirasi nipatato nikāmam uṣṇān
a-hima-rucas+kiraṇān iva+utkṣipantam
PNc_3.12

vivṝta-mukha-dhṝtasya niṣpatadbhis+
tarala-maṇes+aruṇasya kānti-leśais+
a-viratam aravinda-vṝnda-pītān
madhupṝṣatān iva bhūyasā+udvamantam
PNc_3.13

parikhacitam a-yatna-pūrita-āśais+
a-virala-mauktika-dāma-raśmi-jālais+
yaśas+iva para-bhūta-bhṝtāṃ niruddhya
prasabham upāhṝtam ātmano yaśobhis+
PNc_3.14

abhinava-bisa-śaṅkayā+apahṝtya
sphaṭika-mayīm a-samakṣam akṣa-mālām
vihagam iva vimāna-haṃsa-paṅktes+
vighaṭitam ekataraṃ caturmukhasya
PNc_3.15

cyutam iva sita-cāmaraṃ maghones+
śrama-jaḍa-vāra-vilāsinī-kara-agrāt
apahṝtam iva lola-patra-jālaṃ
Surasaritas+pavanena puṇḍarīkam
PNc_3.16

Hara-hasita-sitaṃ divā+api kānti-
stabakam iva+āpatitam sudhā-ākarasya
api patitam iva+antarikṣa-pīlos+
Maghavat-ibhasya vilāsa-karṇa-śaṅkham kulakam
PNc_3.17

sa ca pariṇata-lodhra-dhūli-śuklas+
taralam avanti-pates+cakāra cetas+
kisalayam iva bāla-candanasya
stimita-gatis+malaya-acala-indra-vātas+
PNc_3.18

nāyaka-varṇanam

avadat+atha vibuddha-puṇḍarīka-
pratimam upānta-care nidhāya cakṣus+
daśana-maṇi-mayūkha-bhinna-varṇāṃ
girim iti mālava-rāja-pūrṇa-candras+
PNc_3.19

surabhi-kusuma-cumbinā+avanamrām
ali-paṭalena latām imāṃ vinā me
khagam amum upadarśayet ka evaṃ
gagana-ramā-pati-pāñca-janyam anyas+
PNc_3.20

smara-vara-kari-hasta-śīkarāṇām
vidadhati rucayas+nava-hāra-mauktikānām
vidadhati rucayas+asya canncu-koṭau
kavalita-bāla-mṝṇāla-sūtra-līlām
PNc_3.21

ayi! kathaya sita-cchadas+kva cāyaṃ
vana-nalinī-pulinā+anta-baddha-vāsas+
avani-pati-kalatra-kaṇṭha-yogyas+
kva ca śaśi-bandhus+anarghas+eṣa hāras+
PNc_3.22

vana-bhuvi-patitas+kutas+ayam asyāṃ
katham ayam asya mukha-ātithitvam āptas+?
guru-vibhava-padasya kasya vā syāt+
ayam iti me na paricchinatti cetas+
PNc_3.23

ayam ucitataras+phaṇi-striyas+vā
kuca-kalaśa-antara-martya-yoṣito vā ?
niyatam udadhim udram īdṝśāni
kṣiti-talam ābharaṇāni na spṝśanti
PNc_3.24

kim aparam anugamya eṣa haṃsas+
śrama-jaḍa-pakṣa-tirāvayos+vana-ante
ayi! yad ayam a-vāmanasya bhūmis+
mukha-dhṝta-hāra-latas+kutūhalasy
PNc_3.25 a


ramāṅgada-vākyam

iti virata-vacasi+udīrya tasmin
kṝtini nṝpe paramāra-vaṃśa-ketau
sphurat-adhara-vikīrṇa-danta-kānti-
prasaram idaṃ jagade ramāṅgadena
PNc_3.26

jaḍa-rucis+api rocate na kasmai
katham api dīrgha-guṇena labdha-saṅgas+
nara-vara yad anena hāra-dāmnā
tava patagas+spṝhaṇīyas+eṣa jātas-
PNc_3.27

upavanas+iva sambhavas+kadācit+
nṝpa ghaṭate vipine+api hāra-yaṣṭes+
yat+asura-sura-nāga-rāja-kanyā
iha viharanti naga-indra-kandareṣu
PNc_3.28

śakunis+ayam itas+dig-anta-lagnais+
an-upama-mauktika-nirgatais+mayūkhais+
tava viracayati+iva sūtra-pātaṃ
sukṝta-nidhāna! bhaviṣyatas+śubhasya
PNc_3.29

drutam ayam anugamyatām idānīm
anugamanena yatas+asya hāra-lābhas+
phalam adhikam atas+api nas+kadācit
kim api bhaved ayam asya hetus+
PNc_3.30

taru-viṭapa-latā-antareṇa gacchan
bhuvam abhajan bahu-mukta-megha-vartmā
ayam ati-guru-hāra-bhāra-jātāṃ
śrama-jaḍa-tāmalam ātmanas+vyanakti
PNc_3.31

nayana-patham ayaṃ yathā tava+ārāt
tvam api tathā+asya sita-cchadasya yātas+
avani-tala-mṝga-aṅka! yat+vana-antas+
cakitam iva+ayam itas+tatas+prayāti
PNc_3.32

nicula-vanam atītya vartate+ayam
puratas+imām ayam abjinīm upetas+
nava-jala-dhara-śaṅkayā+iva śaṅke
taruṇa-tamāla-vana-āditas+nivṝttas+
PNc_3.33

kisalaya-kalita-añjaliṃ tvarāvān
ayam upasarpati nīla-sindu-vāram
kṣaṇam ayam iha bāla-cūta-maulau
vicakila-mālya-vilāsam ādadhāti
PNc_3.34

ayam abhinava-karṇikā-āra-yaṣṭiṃ
jhaṭiti ghana-stabaka-stanīm upaiti
ayam aticapalas+nisarga-raktāṃ
sthala-nalinīm avadhīrya deva! yātas+
PNc_3.35

ayam iha hi latām upaiti kaundīṃ
kusumavatīṃ nava-mādhavīṃ vilaṅghya
kvaṇat-ali-valayāsu na+āsu tena
skhalitam itas+sahakāra-mañjarīṣu
PNc_3.36

abhisarati vana-sthalīm iva+etāṃ
madanavatī-maya-mūḍha-kāmi-līlas+
sphurat-atanu-śilīmukhasya ca+agre
vicarati karṇe iva+ayam arjunasya
PNc_3.37

śramam apaharatas+tanu-ūrmi-vātais+
ayam atithis+vana-palvalasya jātas+
taru-tatiṣu tirohitas+ayam etāsu+
ayam aravinda-vanāt+iva+ujjihīte
PNc_3.38

kurabaka-vanatas+kadamba-rājiṃ
vrajati tatas+mucakunda-kānanāni
iti nagam avagāhate sa-hāras+
tvam iva dhrta-klamas+eṣa rājahaṃsas+
PNc_3.39

kuru vijayam itas+mama+arpya etat+
dhanus+adhunā sa-suvarṇa-puṅkha-bāṇam
yat+ayam ita-gatis+gatas+atidūraṃ
jala-patagas+saha nas+kutūhalena
PNc_3.40

haṃsa-anugamanam

iti kathayati cāpam arpayitvā
samam iṣubhis+sas+ramāṅgade nara-indras
patagam anu tam āttahāraṃ
harati na kaṃ nava-vastu-saṃprayogas+
PNc_3.41

ṝju tam atha vihāyasā vrajantam
rabhasa-vaśāt+anugacchatas+nṝpasya
samajani bhṝśam āyatas+asya panthās+
taru-viṭapa-avaṭa-varjanena vakras+
PNc_3.42

nṝ-patis+anuyayau vane vihaṅgaṃ
nṝpatim abhi praṇayī ramāṅgadas+api
śrutam iva viśadaṃ śucis+vivekas+
kṝtini vivekam iva+antaras+prasādas+
PNc_3.43

atha kamala-saras-taraṅga-dolā-
calaya-vilola-rathāṅganāma-yugmam
mada-kala-kalahaṃsa-nāda-kṝṣṭas+
śrama-viveśas+sas+sita-cchadas+prapede
PNc_3.44

vilulita-kabarī-kalāpa-mālyā
mṝdu-nava-śaivala-mekhalā vahantyas+
rati-raṇam avasāya yatra nityaṃ
saha ramaṇais+amara-aṅganā ramante
PNc_3.45

salila-gata-dhiyā+atha tena dūrāt
sa gurus+amucyata niḥsahena hāras+
jaḍa-hṝta-hṝdayās+kiyat+ciraṃ vā
guṇa-mahatām iha bhāram udvahanti
PNc_3.46

sa ca vitata-marīci-cañcu-lekhas+
vigalita-hāra-latāmiṣeṇa haṃsas+
pariṇata-bisa-kāṇḍa-bhaṅga-pītaṃ
payas+iva vistṝta-dhāram ujjagāra
PNc_3.47

atha kanaka-mṝṇālikā-yugasya
dyuti-nicayena citaṃ visarpatā+adhas+
a-śiśira-mahasas+visāriṇā khe
valayitam aṃśu-latā-kadambakena
PNc_3.48

taṭa-bhuvi tam apaśyat+āpatantaṃ
patis+avane rava-taṃsita-āyata-akṣas+
sitam abhinava-hema-daṇḍa-śobhi
sphaṭika-śalākam iva+ātapatram aindram sandānitakam
PNc_3.49

sarasi dhavalite tatas+samantāt+
amṝta-marīci-rucā+iva tasya kāntyā
vyadhita balavatī viyoga-pīḍā
padam apade hṝdayeṣu cakra-nāmnām
PNc_3.50

ativitata-guṇa-eka-dhāmni tasmin
vidhuram adhas-patite viśuddhi-bhāji
katham api vasudhā-adhipas+pramodaṃ
jhaṭiti jagāma guṇiṣu+amatsaras+hi
PNc_3.51

atha nabhasi piśaṅga-sāndhya-rāga-
cchuritas+iva+ambara-nimnak-ātaraṅgam
kiyat+api sarasas+taṭe sa gatvā
kamala-rajas-kapiśe dadarśa hāram
PNc_3.52

sa ca sapadi ramāṅgada-upanītaṃ
kanaka-saroruha-kāntinā kareṇa
nija-yaśas+iva mūrtam ādade taṃ
bhuvana-tala-abhaya-dāna-dīkṣitena
PNc_3.53

sujanam iva guṇais+upoḍha-śobhaṃ
śucitara-bāla-mṝṇāla-sūtra-dīrghais+
aham-ahamikayā kṝta-praveśaṃ
taraṇi-kara-glapitais+iva-indu-pādais+
PNc_3.54

dadhatam aruṇam aṅga-rāga-śeṣaṃ
kva-cit+api yaṣṭiṣu tāra-mauktikāsu
ghaṭitam iva nava-ātapena kiṃ-cit+
bahu-navayā śaśalakṣmaṇas+tviṣā ca
PNc_3.55

ativitata-ruciṃ vahantam antas+
tarala-maṇiṃ taruṇa-indragopa-śr̆bham
aviralam asakṝt-nivāsa-lagnaṃ
lalita-vadhū-hṝdayāt+iva+anurāgam
PNc_3.56

kati-cit+api latā-antare dadhānam+
mṝga-mada-lipta-talāni mauktikāni
śabala-jala-lavais+iva+ātta-janmāni+
ayam ara-nadī-yamunā-ātithes+ghanasya
PNc_3.57

anuguṇa-padavī-vinirgatāsu
pratilatam āyata-mauktika-prabhāsu
rajani-kara-marīci-sūci-dīrghais+
bahubhis+iva grathitaṃ mṝṇālasūtrais+
PNc_3.58

atidṝḍham anuraktayā vitīrṇam+
mukhara-mahā-udadhi-mekhalāṃ vahantyā
urasi nihita-bandhu-jīvam urvyā
vicakila-mālyam iva svayaṃ-varāya kulakam
PNc_3.59
arucat+atha kare sa tasya bibhrat+
yuvati-rada-cchada-kānti-madhya-ratnam
kim api manasijena śāsana-aṅkas+
prahita-nija-āyudha-citra-puṣpa-mudras+
PNc_3.60

śaśi-kara-rucā sa tena reje
mṝdu-kara-puṣkara-vartinā nara-indras+
amara-pura-dhunī-samuddhṝtena
tridaśa-karī+iva mṝṇāla-kandalena
PNc_3.61

urasi nara-pates+pataṃś cakāśe
kanaka-śilā-vipule tat-aṃśu-pūras+
akhila-bhuvana-kośa-rāja-lakṣmyā
nihitas+iva+adhikam utkyā kaṭa-akṣas-\var{kaṭākṣaḥ\lem \em; kadākṣaḥ \ed}
PNc_3.62

vikṝtis+udadhi-śuktieṣu cyutānāṃ
dhruvam iyam indu-kalā-sudhā-lavānām
jalada-jala-kaṇa-udbhaveṣu kāmaṃ
nivasati kāntis+iyaṃ na mauktikeṣu
PNc_3.63

na kim ayam uḍu-maṇḍala-apavādas+
kumuda-vanāni puras+asya na trapante
katham ayam avadhis+na muktibhājām
iti tam avekṣya sa cintayāṃ+cakāra sandānitakam
PNc_3.64

sphurat-udara-niveśita-indranīlāṃ
mada-jala-rājim iva smara-dvipasya
avani-patis+apaśyat+akṣarāṇāṃ
tatim atha hāra-mṝṇālikā-antarāle
PNc_3.65

abhinava-likhitām iva praśatiṃ
madana-mahā-nṝpates+sa pārthiva-indras+
iti nibiḍa-kutūhala-ākulas+tāṃ
lalita-pada-ābharaṇām avācayat+ca
PNc_3.66

``manasija-vara-vīra-vaijantyās+
tri-bhuvana-durlabha-vibhrama-eka-bhūmes+
kuca-mukula-vicitra-patra-vallī-
paricitas+eṣa sadā śaśiprabhāyās+''
PNc_3.67

kim u vipulam imaṃ manuṣya-lokaṃ
puram uta parvata-pakṣa-śātanasya
kim u yuvatis+iyaṃ bhujaṅga-bhartus+
bhuvanam alaṅkurute śaśiprabhā+iti
PNc_3.68

vadati śaśi-mukhīm itas na dūre
taruṇa-vilepana-bhinnas+eṣas+hāras+
saritam iva vana-antare samīras+
sphutita-saroruha-reṇunā piśaṅgas+
PNc_3.69

Kusumaśara-sakhasya kasya cit kiṃ
samajani nāka-tala-adhidevatā+iyam
[uta mukulita-manmatha-avatāre]
pathi vicare+adhināka-kanyakānām
PNc_3.70

api kṝta-nayana-utsavena tanvī
taruṇa-sudhā-madhureṇa darśanena
mudam upajanet+vane kim eṣā ?
mama śarat-indu-kalā+iva kairavasya
PNc_3.71

iti kiyat+api yāvat+eva cintā-
vaśam agamat+sa manuṣya-loka-pālas+
dhanus+api niculaṃ vidhāya tāvat
kusuma-śaras+asya babhūva pārśvavartī
PNc_3.72

atha sambhramāt+anucareṇa
nihita-tamāla-pallave
āsta taru-kusuma-saṃvalite
sarasas+sas+saikata-śilā-tale nṝpas+
PNc_3.73

ālakṣya stana-sakhya-lakṣmaṇi tatas tasmin kuraṅgī-dṝśas+
muktā-dāmni kara-udara-praṇayitām āpte tuṣāra-tviṣi
vismṝtyā sahasā hṝtaṃ caturayā kroḍīkṝtaṃ cintayā
cetas+śrī-navasāhasāṅka-nṝpates+utkaṇṭhayā+ākṝṣyata
PNc_3.74


iti śrī-mṝgāṅkagupta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye śaśiprabhā-hāra-lābhas+nāma tṝtīyas+sargas+


************************************************

caturthas+sargas+

tatas+sas+cetasi+avanī-patis+dadhe
śaśiprabhā-āloka-mahā-utsava-spṝhām
upoḍha-rāgām udadhis+taṭa-udare
nava-udgatāṃ vidruma-kandalīm iva
PNc_4.1

śaśiprabhā-āśā-nalinī-mṝṇālatām
upāgate mauktika-dāmni sa-ādaras+
tat-āgate dūte+iva nyaveśayat
sas+darśita-prema-lave vilocane
PNc_4.2

punas+punas+ṣaṭpada-rāji-mecakāṃ
tat-indranīla-akṣara-paṅktim aikṣata
sa tat-kṣanāt+manmatha-jātavedasaṃ
tanīyasīṃ dhūma-latām iva+udgatām
PNc_4.3

sugandhi-hārāt+anulepanaṃ kare
samunmiṣat-sveda-lave vilumpati
a-saṅgatāyās+api dīrgha-cakṣuṣas+
payodhara-spṝśam iva+āsasāda sas+
PNc_4.4

tadīya-nāma-aṅka-lipiṃ śanais+śanais+
sa-līlam āvartayituṃ pracakrame
parisphurat-pallava-pāṭala-adharas+
rahasya-vidyām iva manmathasya sas+
PNc_4.5

aneka-rūpa-ālikhana-pragalbhayā
sutīkṣṇayā vartikayā+iva cintayā
sas+tām anāpta-īkṣaṇa-saṃstavāṃ purā
lilekha citte muhus+anyathā+anyathā
PNc_4.6

Anaṅga-caṇḍa-ātapa-taptayos+tadā
śaśiprabhā-vibhrama-darśanaṃ prati
dvayos+abhūt+utsukatā vana-antare
vilāsinas+tasya ca kairavasya ca
PNc_4.7

udagra-dik-vāraṇa-hasta-hāriṇā
sas+dakṣiṇena sphuratā ca bahunā
sthirīkṝta-āśas+manāsā+api durlabhām
a-durlabhām indu-mukhīm amanyata
PNc_4.8

puras+vimuñcan-nayane yadṝcchayā
nṝpas+tamāla-druma-kānana-udare
apaśyat+atra-vāsare vilāsinīṃ
payodha-madhye śaśinas+kalām iva
PNc_4.9

nāyaka-vākyam

atha+eṣa dīrghās+darśana-arciṣas+kiran+
mukha-amṝta-aṃśos+kiraṇa-cchaṭās+iva
nirīkṣya tām unmada-haṃsa-gāminīṃ
Ramāṅgadaṃ sa-smitam iti+avocat \var{sasmitam\lem
K\tr\i; saspṝham \ed}
PNc_4.10

śanais+carantī vipine tava sthitā
nitambinī kat-cit+iyaṃ dṝśas+pathi ?
a-dhīratāṃ dakṣiṇa-mātariśvanā
latā+iva nītā masṝṇena mādhavī
PNc_4.11

yutā sita-ābhais+sumanobhis+etayā
pariślathā+iyaṃ kabarī niyamyate
udasta-bhāsvat-kara-kāntayā śriyā
dinasya tārā-śabalā+iva śarvarī
PNc_4.12

asat-kaves+vāk+iva vīta-sauṣṭhavaṃ
niveśayantī padam avyavasthayā
asau+aneka-skhalitais+samākulā
vimucya mārgaṃ kim itas+pratiṣṭhate
PNc_4.13

haṭhena netuṃ vaśatām iva+ātmanas+
manas-abhirāmāsu vilāsa-bhaṅgiṣu
dhṝta-aṃśukā tābhis+iyaṃ pade pade
latābhis+ambhoja-mukhī niruddhyate
PNc_4.14

vicinvatī kiṃ cit+iva+iyam ādarāt+
apakṣama-pāta-stimite vilocane
gate+avataṃsa-utpala-patra-bandhutām
itas+tatas+padma-vane vimuñcati
PNc_4.15

mṝdu prayāntī+iyam animna-nimnayos+
sita-aṃśukā kām api kāntim aśnute
jale kalā iva pratibimbita-endavī
vana-anila-udañcat-avāñcat-ūrmiṇi
PNc_4.16

prasādam asmākam araṇya-durlabhais+
vidhehi sa-ālaktaka-pāda-tāḍanais+
asau+aśokais+kṣaṇam āśritais+śramāt
iti+iva matta-ali-rutena yācyate
PNc_4.17

abheda-mūḍha-stabakābhis+āvṝtā
latābhis+īṣat+lulita-ali-paṅktibhis+
iyaṃ puras+māruta-nartita-alakā
na lakṣyate vyaktam a-vāmana-stanī
PNc_4.18

ṝju kva-cit+kva-api anṝju pravartate
kva-cit+skhalati+ucca-śilā-tale pathi
iyaṃ śanais+śaila-nadī+iva ca kva-cit
vinamra-vānīra-talena gacchati
PNc_4.19

sthite pariṣvajya sarojinīm imāṃ
vane ghane+asmin kusuma-unmada-alini
prayāti sāsūyam iyaṃ kathaṃ+cana
sva-hasta-sīmantita-mārga-vīrudhi
PNc_4.20

kva-cit kva-cit+sveda-lava-udgamas+mukhe
samāhṝtā+iyaṃ kabarī yathā tathā
sayaṃ ca kampas+kucayos+vadhūs+iyaṃ
rati-śrama-vyākulitā+iva lakṣyate
PNc_4.21

anena rūpa-atiśayena līlayā
vivikta-nepathya-parigraheṇa ca
araṇya-sañcāra-parā iyam ekikā
kutūhalaṃ me hṝdaye niṣiñcati
PNc_4.22

asau parādhīnatayā+āspadīkṝtā
na bālikā na pratibhāsate na mama
ayaṃ sphurat-kāñcana-padma-sa-udaras+
sa-cāmaras+asyās+katham-anyathā karas+
PNc_4.23

iyaṃ kim u syāt+vana-devatā+āgatā ?
gatā dharāṃ vyoma-vadhūs+iyaṃ kim u ?
avekṣituṃ hāram iha+iyam āgatā
śaśiprabhā-vāra-vilāsinī kim u ?
PNc_4.24

itas+sas+citra-ākṝtis+īkṣatas+mṝgas+
sita-cchadāt-āptam itas+vibhūṣaṇam
itas+ca dṝṣṭā+iyam iti sprasūyate
prasaktam āścaryam iyaṃ vana-sthalī
PNc_4.25

pāṭalāyās+nāyaka-darśanam

iti prakṝtyā madhura-uktis+uktavān
tayā+āyata-akṣyā dadṝśe viśāmpatis+
tamāla-patra-apihite śilā-tale
kumudvatī-kāntas+iva+ambare sthitas+
PNc_4.26


tatas+tat-ālokana-kautukena sā
sthitā nimeṣa-ujjhita-pakṣmala-īkṣaṇam
vinidra-satkesara-paṅkajā babhau
vane nivāta-stimitā+iva padminī
PNc_4.27

pāṭalāyās+svagatam

acintayat+sā+iti ca pāṭalādharas+
sita-aravinda-cchada-dīrgha-locanas+
mukhaṃ sudhā-dīdhiti-sundaraṃ dadhan
vane gatas+kas+ayam anaṅga-vibhramas+
PNc_4.28

vyanakti kalyāṇa-mayīyam ākṝtis+
mahīya-sīmasya mahā-anubhavatām
asatyam etāsu rucā vitanvatī
latāsu kārtasvara-pallava-udgamam
PNc_4.29

bhujena citra-aṅgada-ratna-śobhinā
sa-tāra-hāreṇa bhuja-antareṇa ca
vadati+ayaṃ madhyama-lokapālatāṃ
para-ardhya-cūḍāmaṇinā ca maulinā
PNc_4.30

anātapatras+ayam atra lakṣyate
sita-ātapatrais+iva sarvatas+vṝtas+
acāmaras+api+eṣa satā+iva vījyate
vilāsa-vālavyajanena kas+api ayam
PNc_4.31

priyā iyam ārūḍha-guṇā suvaṃśa-bhūs+
na ca+antikaṃ cāpalatā+asya muñcati
ime pṝṣatkās+api pārthiva-śriyas+
vilāsa-karṇa-utpala-pallavās+iva
PNc_4.32

itas+śilā-utsaṅga-tale niṣeduṣā
divas-cyutena+iva kuraṅga-lakṣmaṇā
adhas+taruṇām amunā vinīyate
kṣaṇaṃ mṝgavya-upanatas+pariśramas+
PNc_4.33

ayaṃ sa na syāt+nava-sāhasa-aṅkas+iti+
Anaṅga-līlāsu kṝtī bhuvas-patis+
sa yena muktas+nija-nāma-lāñchitas+
śaśiprabhā-keli-kuraṅgake śaras+
PNc_4.34

ayaṃ sas+na+u hāras+iva+asya dṝśyate
karodare pallava-pāṭalatviṣi
itas+kim etasya na saikate sas+kiṃ
sita-cchadas+locana-gocaraṃ gatas+
PNc_4.35

suvarṇa-puṅkhe likhitaṃ śilīmukhe
tat+asya nāma+asti samānam ākṝtes+
yat+adbhutām eka-pade pṝṣatkatām
agāt+anaṅgasya śaśiprābhāṃ prati
PNc_4.36

anena cet+yogam upaiti daivatas+
Phanīndra-kanyā śaśinā+iva rohiṇī
analpa-lāvaṇya-tiraskṝta-upamaṃ
vapus+tat+asyās+saphalatvam eṣyati
PNc_4.37

vidhātum enām aham eva vā kṣamā
mita-udarīm aṅkatale+asya kas+vidhis+
mama+īdṝśe yat-viṣaye vimatsarās+
stuvanti sakhyas+masṝṇa-ukti-sauṣṭhavam
PNc_4.38

saha+amunā kiṃ-cit-upānta-vartinā
vadati+asau+udgata-danta-dīdhitis+
kutūhala-ākṣipta-nimeṣa-lāsyayā
vilokayan+mām iva dīrghayā dṝśā
PNc_4.39

pāṭalāyās-samīpa-gamanam

atha+adhigantuṃ kila tasya patriṇas+
gatiṃ vana-ante katham api+alakṣitām
tam abhyagāt+sā nṝpatiṃ sa-cāmarā
sarit+saphenā nidhim ambhasām iva
PNc_4.40

samuccaran nūpura-sinncitais+padais+
yathā yathā saṃmukham ājagāma sā
tayā+āyata-akṣyā+iva tathā-tathā-īritā
dṝk+asya paścāt+apasāram ādade
PNc_4.41

śanais+tatas+tāṃ savidha-upasarpaṇīṃ
nirīkṣya hāraṃ pidadhe narādhipas+
nija-uttarīyeṇa sitena mārutas+
śarat-dhanena+iva śaśāṅka-maṇḍalam
PNc_4.42

payodhara-utsaṅga-nivāsa-lālitaṃ
vyadhāt+imaṃ pannaga-rāja-kanyakā
iti prarohat-bahumāna-mantharas+
babhūva tasmin+avanī-purandaras+
PNc_4.43

analpa-lāvaṇya-vilāsa-janma-bhūs+
vicitra-ratna-dyuti-bhāsvara-ūrmikā
tamiddhamukta-ābharaṇaṃ bhuvas-patiṃ
payodhi-velā+iva suvelam āpa sā
PNc_4.44

avāpa devas+śriyam antikasthayā+
tayā sas+vālavyajana-aṅka-hastayā
niṣevyamāṇas+sphuṭa-lakṣya-dehayā
narendra-lakṣmyā+iva yaśas-sametayā
PNc_4.45

pāṭalā-kṝtas+satkāras+

vibhinna-cūrṇa-alaka-bhakti kurvatī
vikīrṇa-cūḍāmaṇi-candrikaṃ śiras+
atha+anubhavena nideśitā+iva sā
nanāma māninyavaśā viśāṃpatim
PNc_4.46

dṝśā narendreṇa nideśite svayaṃ
śilā-tale na-atividūra-vartini
upāviśat sā raśanā-maṇi-tviṣā
niṣicyamāne+amara-cāpa-śobhini
PNc_4.47

ramāṅgada-vākyam

tayā+atidīrghais+daśana-anupātibhis+
vikṝṣyamāṇām iva bhūṣaṇa-aṃśubhis+
iti kṣitīśa-iṅgita-vartma-dīpikām
udīrayām āsa giraṃ ramāṅgadas+
PNc_4.48

anena vindhya-adri-vihāra-janmanā
śrameṇa kāmaṃ bhavatī kadarthitā
prasupta-jūṭa-ahi-mukhā+anila-uṣmaṇā
jaṭā-viṭaṅka-indu-kalā+iva śūlinas+
PNc_4.49

amī saroja-pratime mukhe muhus+
tava+ātapa-ātāmra-kapola-bhittini
samunmiṣanti śrama-vāri-bindavas+
nata-aṅgi lāvaṇya-sudhā-lavās iva
PNc_4.50

itas+avataṃsa-utpala-lāsya-deśike
nirantaraṃ gandha-vahe vahati+api
na ghūrṇate khinna-lalāṭa-saṅginī
tava+alaka-śreṇis+iyaṃ manāk+api
PNc_4.51

anena pīna-stana-kampa-dāyinā
nirāyatena+udvahatā kaduṣṇatām
atha pravālāt+api pāṭala-cchavis+
na dūyate niḥśvasitena te+adharas+
PNc_4.52

uditya paṅktyā śrama-vāri-vipruṣāṃ
nirantara-adhyāsita-rekhayā+anayā
tava+eṣa kaṇṭhas+kuṭaja-avadātayā
vilāsa-muktā-latatayā+iva bhūṣyate
PNc_4.53

idaṃ mahat+citram amānuṣaṃ tvayā
vigāhyate yat+vanam advitīyayā
imās+kva vindhyasya bhuvas+atidurgamās+
kva rāja-veśma-ābharaṇaṃ bhavādṝśī
PNc_4.54

nava-udgata-aśoka-palāśa-kāntinā
nikāma-niryat-nakha-candrikeṇa ca
bibharṣi kasya+idam anena pāṇinā
vadā+avadhūta-indu-marīci cāmaram
PNc_4.55

nṝpasya kasya+api paricchada-aṅganā
yadi tvam uccais+vibhavas+hi kas+api sas+
Marutpatis+menakayā+iva tanvi yas+
tvayā+api vālavyajanena vījyate
PNc_4.56

atha+ṝdhimatyā paravatī+asi striyā
kayā+api kā+asau jagat-eka-sundarī
nata-bhru yasyās+smara-cāpa-yaṣṭayas+
vidheyatāṃ yānti bhavadvidhās+api
PNc_4.57

paraspara-spardhi vilāsa-sampadāṃ
trayaṃ bhavat-svāmitayā vikalpyate
marutvatas+vā ramaṇī ramā+atha vā
kalatram ardha-indu-vibhūṣaṇasya vā ?
PNc_4.58

iyaṃ paribhrāntis+aga-indra-kandare
sakhi+iva te śaṃsati kārya-gauravam
bhavādṝśas+śvāpada-dūṣite+anyathā
caranti+araṇye kim adhīna-nītayas+
PNc_4.59

anena khelat-mada-dantinā vada
tvam āgatā caṇḍi kutas+duradhvanā
vidhāya viśleṣa-viṣādam āvayos+
sva-kārya-niṣṭhe kathaya kva yāsyasi ?
PNc_4.60

nāyaka-vākyam

iti sā+abhihitā mṝgā-āyata-akṣī
samupoḍha-praṇayaṃ yaśobhaṭena
sahasā na jagāda lajjayā nu
śramatas+kiṃ tu nṝpas+tu tām avocat
PNc_4.61

śrāntā+asi kautuka-hṝtena kadarthitā+asi
praśnais+anena vihitas+na tava+upacāras+
ātithyam eṣa kurute param aṅga-lekhā-
saṃvāhana-eka-caturas+nicula-anilas+te
PNc_4.62

evaṃ nisarga-madhureṇa sudhā-rasa-eka-
niṣyandinā phaṇi-vadhūs+atha sā hasantī
candra-aṃśunā kumudinī+iva dina-uṣma-taptā
vīta-klamā narapates+vacasā babhūva
PNc_4.63


iti śrī-mṝgāṅkagupta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye pāṭalā-darśanaṃ nāma caturthas+sargas+


************************************************


pañcamas+sargas+

atha sā vadane nava-indu-kānti-\var{#kānti#\lem \em; #kānti# \ed}
smitam aṅke viniveśya cāmaraṃ ca
jagatīpatim evam ā babhāṣe
masṝṇaṃ mūrtimatī vidagdhatā+iva
PNc_5.1

tvayi puṇya-vaśena dṝṣtim āpte
labhate śarma gata-śramas+mama+ātmā
udite hi virocane nalinyās+
vitamas-tāmarasaṃ vikāsam eti
PNc_5.2

atimātram upoḍha-saukumārye
vacasi śrotram upeyuṣi tvadīye
jhaṭiti pratibhāsate mama+ayaṃ
kaṭhinas+candana-pallava-avataṃsas+
PNc_5.3

kim ayaṃ mayi saṃbhramas+ayam āstāṃ
kim ayaṃ na eva janas+paricchadas+te
upacāra-viśeṣa-saṃvidhāne
pratipat-candras+iva uditas+tvam eva
PNc_5.4

bhavat-iṅgita-vedinā+eva pṝṣṭā
yat+anena+aham upānta-vartinā te
kim u tat+kathayāmi sammataṃ cet+
kriyatāṃ me svayam ājñayā prasādas+
PNc_5.5

nāyaka-nideśas+
abhidhehi lavas+kutūhalasya
tvat-udanta-śravaṇe mama+api jātas+
iti sā vasudhāpates+nideśāt+atha
pātāla-vilāsinī jagāda
PNc_5.6

bhujaṅga-loka-varṇanam

sa tava śrutim āptas+eva tāvat
smara-līlā-bhavanaṃ bhujaṅga-lokas+
upayāti yat+eka-deśa-sāmyaṃ
na mahī nā+api purī purandarasya
PNc_5.7

atidurlabha-sūrya-bhāsi yasmin+
tamasām ullasatāṃ tiraskriyāyai
phaṇinas+aruṇa-kāntibhis+śirasthais+
maṇibhis+bālam iva+ātapaṃ vahanti
PNc_5.8

anulimpati rodasī yathā+indus+
prabhayā māṃ na tathā+iti+asūyayā+iva
paṭu yas+pramāda-avilāsa-hāsa-
stabakais+indu-paramparās+ prasūte
PNc_5.9

savilāsam udasta-hasta-muktais+
nikarais+dik-dvirada-indra-śīkarāṇām
paritas+nicitās+sadā+eva yasmin+
kakubhas tārikās+iva+avabhānti
PNc_5.10

pratibhāti dadhan phaṇā-kalāpe
pṝthivīṃ yatra sas+śeṣa-nāga-rājas+
nabhasas+nipatan+javena bhittvā
jagatīṃ gāṅgas+iva cyutas+pravāhas+
PNc_5.11

bhogavatī-varṇanam

viditā khalu vāsukes+trilokyāṃ
Hara-kaṇṭha-ābharaṇasya bhogi-bhartus+
lalita-adbhuta-bhūmis+asti tasmin
nagarī bhogavatī+iti rājadhānī
PNc_5.12

maṇi-harmya-talāni ratna-dīpās+
phaṇi-kānta-ardha-vilokitāni vīṇās+
ṝtavas+api+akhilās+sametya yatra
smara-sāmrājya-mahā-dhuraṃ vahanti
PNc_5.13

anupādhis+upāhṝtas+vikāsas+
kamalais+yatra vilāsa-dīrghikāsu
api yatra kumudvatībhis+astas+
sahajas+candra-marīci-pakṣa-pātas+
PNc_5.14

abhikān abhisartum udyatas+san
sapadi vyāla-vilāsinī-samūhas+
bhavati sva-phaṇā-maṇi-pradīpe
timira-utsāriṇi yatra sa-abhyasūyas+
PNc_5.15

adhirohati yatra vaṃśa-muktā-
paṭala-smera-taṭā surasravantī
saritas+śriyam īrṣyayā+iva tasyās+
suvate mauktikam eva yat+payāṃsi
PNc_5.16

atikānta-guṇa-abhirāma-mūrtis+
madhureṇa dhvaninā manoharantī
vidadhāti sadā+eva yatra yūnāṃ
padam aṅke vanitā ca vallakī ca
PNc_5.17

śataśas+vilasanti+udaṃśu-ratna-
stabakās+kalpalatā yat+aṅgaṇeṣu
pratimandriram evam eva yasyām+
api cintāmaṇayas+pade luṭhanti
PNc_5.18

api datta-kutūhalās+surāṇām
api vāñcchā-padam eka-piṅgalasya
api nirviṣayās+manorathānām
uragān yatra vibhūtayas+śrayante
PNc_5.19

vasati svayam eva yatra devas+
sadā kalpita-hāṭakeśvara-ākhyas+
Smaram ūrdhva-vilocana-arciṣi+iva\var{smaram ūrdhva#\lem \k; smaramūrdha# \ed}
Tripuraṃ yas+śara-pāvake juhāva
PNc_5.20

śaṅkhapāla-varṇanam

nija-vaṃśa-viśeṣakas+asti tasyām
uragāṇām adhipas+sas+śaṅkhapālas+
srak+asau+iti yat+phaṇāsu dhatte
vasudhāṃ vāsukinā samāna-sāras+
PNc_5.21

śaśiprabhā-varṇanam

jagat-eka-lalāma tasya kanyā
guṇavatī+asti śaśiprabhā nāmnā
sahasā+eva phaṇa-bhṝtāṃ praviṣṭā
bhuvane rāhu-bhayāt+iva+indu-lekhā
PNc_5.22

na kayā+api+atiśayyate+atiśīghraṃ
yat+iyaṃ kanduka-keliṣu bhramantī
aparaṃ kṝtam arthavat+tat+asyās+
sutarāṃ nāma sakhībhis+āśugā+iti
PNc_5.23

sphurat-adbhuta-rūpa-sampadāṃ tām
anukartuṃ kalayā+api dhārṣṭyam eti
na ratis+na śacī na citralekhā
na ghṝtācī na tilottamā na rambhā
PNc_5.24

sura-kinnara-siddha-kanyakābhis+
sva-kalā-abhyāsavatībhis+āpta-sakhyā
nikhilāsu gatā paraṃ prakarṣaṃ
śita-dhīs+śaiśavas eva yā kalāsu
PNc_5.25

anivārita-keli-kautukā sā
sutanus+sneha-vaṃśa-vadena pitrā
viharati+apacīyamāna-bālyā
Hara-śaile malaye himālaye ca
PNc_5.26

adhunā punas+atra vindhya-pade
viharantyās+kusumāvacūḍa-nāmni
kva+cit+api+agamat+palāyya tasyās+
capalas+keli-mṝgas+mṝga-āyata-akṣyās+
PNc_5.27

ativatsalayā samaṃ sakhībhis+
vipine taṃ paritas+tayā vicitya
puline saritas+śaśāṅka-sūtes+
śramavatyā+iyam anīyata tri-yāmā
PNc_5.28

kalahaṃsa-kala-svanais+vibuddhā
parivāra-pramadā-nideśitaṃ sā
nikaṣā nicula-pravāla-śayyāṃ
tam atha prekṣitavatī+āpta-nidram
PNc_5.29

tapanīya-śilīmukhas+tat-aṅge
cakitaṃ citra-rucau tayā ca dṝṣṭas+
jalade lalita-indracāpa-bhaktau
ahimāṃśos+iva bhāsuras+mayūkhas+
PNc_5.30

aravinda-dala-tviṣā kareṇa
svayam utpāṭya sa-kautukaṃ gṝhīte
avalokitam etayā+atha tasmin
vijaya-aṅke navasāhasāṅka-nāma
PNc_5.31

aviśat+nara-nātha nāma pūrvaṃ
hṝdaye+asyās+sahasā+atha puṣpaketus+
amṝta-aṃśu-marīci-lupta-nidre
labhate yat kumude+antaraṃ dvirephas+
PNc_5.32

nava-megha-malīmasāt+yuga-ante
vasudhām uddharatas+rathāṅgapāṇes+
paritas+śrama-vāri-bindavas+ye
nirapīyanta payodha-śukti-yūthais+
PNc_5.33

prakṝtis+kila yasya te parītā
pariṇāmena tat-antare+atra haṃsas+
śayana-anta-gataṃ mṝṇāla-śaṅki
shṝtavān hāram adhīra-locanāyās+ sandānitakam
PNc_5.34
35 udaḍīyata khe mukhena bibhrat+
bhujaga-indra-pratimaṃ tam añjasā sas+
apadārpita-vaitaneya-śaṅkas+
phaṇi-kanyāsu muhūrta-viklavāsu
PNc_5.


sa ca vindhya-vana-anta-rājim etām
aviśat+māruta-pīta-padma-gandhām
atidūra-vikṝṣṭa-nāga-kanyā-
cakita-udañcita-dīrgha-netra-mālas+
PNc_5.36

ahi-rāja-sutā-nideśatas+asmin
asamāpta-iṣu-vilokana-utsavas+api
atha haṃsam itas+tatas+vicetuṃ
vijane nāga-vadhū-janas+pravṝttas+
PNc_5.37

śabalāsu+iha kṝṣṇasāra-yūthais+
sa-mada-kroḍa-sa-nātha-palvalāsu
gahanāsu+api tat-gaveṣaṇāyai
vana-lekhāsu mama tvayaṃ prayatnas+
PNc_5.38

sa mayā na taṭeṣu nirjharāṇāṃ
sarasāṃ na+apsu na puṇḍarīka-ṣaṇḍe
sarasīṣu+api na+āyata-ūrmi-lekha-
antara-pāriplava-sārasāsu dṝṣṭas+
PNc_5.39

sita-cāmara-dhāraṇe niyuktāṃ
duhitas+tena bhujaṅgama-adhipena
avadhāraya pāṭalā+iti nāmnā
tanayāṃ mām uragasya hema-nāmnas+
PNc_5.40

acale vicayas+patatriṇas+ayaṃ
phalitas+sādhu mama+āhita-śramas+api
yat+itas+puruṣa-uttamas+asi dṝṣṭas+
vana-madhye nibiḍa-śriyā+upagūḍhas+
PNc_5.41

uparodham imaṃ na manyase cet+
yadi vā+asmāsu tava+asti pakṣa-pātas+
vada tat+caratā kva+cit+vane+asmin
sas+sahāras+vihagas+tvayā nu dṝṣṭas+
PNc_5.42

na sa dṝṣṭim itas+tava+api manye
tat+ahaṃ tat-vicayāt+itas+nivarte
nanu tāmyati kāmam ātta-cintā
cirayantyāṃ mayi sā+ahi-rāja-kanyā
PNc_5.43

atha vā mṝga-bhaṅginā+upanīte
vidhinā sā navasāhasāṅka-bāṇe
praṇaya-arpita-locanā sanāmani+
adhunā+api+ālikhitā+iva nūnam āste
PNc_5.44

punas+api pāṭalā-uktis+

iti sā samudīrya tat-pṝṣatkān
avalokya+eva punas+camatkṝtā iva
sphuṭa-keli-mṝga-upanīta-bāṇa-
smaraṇa-smera-mukhī punas+jagāda
PNc_5.45

sas+nṝ-loka-śaśī tvam eva manye
mṝgayā-baddha-rucis+sas+yat-pṝṣatkas+
bhuvana-abhaya-dāyinām amīṣāṃ
bhavatas+saṃvadati+iva sāyakānām
PNc_5.46

sthitam etat+ayomukheṣu+amīṣu
sphuta-varṇaṃ tava nāmadheya-lakṣma
avanī-tilaka tvayi prarūḍhaṃ
mama sandeha-lavaṃ balāt pramārṣṭi
PNc_5.47

samupaiti sa-nāthatāṃ kim anyat
tritayena tritayaṃ narendra-candra
tridivaṃ namucidviṣā tvayā+iyaṃ
vasudhā vāsukinā rasā-talaṃ ca
PNc_5.48

sa-naye nṝpatau+akhaṇḍita-ājñe
tvayi śāsati+avanīṃ dilīpa-kalpe
vidadhīta padaṃ sudurnaye kas+
tam ṝte hāra-malimlucaṃ vihaṅgam
PNc_5.49

asatām asuhṝt+na lajjate+ayaṃ
kim iti jyā-kiṇa-lāñchitas+bhujas+te
avanau yat+anena rakṣitāyāṃ
vayam asyāṃ mūṣitās+patatriṇā+api
PNc_5.50

apayātu khagas+sas+tena kṝtyaṃ
na hi me hāram iha tvam eva yācyas+
na diśanti kim atra cora-luptaṃ
bata ṣaṣṭa-aṃśa-bhujas+vasundharāyās+
PNc_5.51

pathi cet+avatiṣṭhase praṇīte
manunā nātha tat+arpyatāṃ sas+hāras+
na narendra bhavādṝśās+kadā+cit
padavīṃ nyāya-vidāṃ vilaṅghayanti
PNc_5.52

nijam arthayase śilīmukhaṃ cet+
bhavatā yatnavatā+api kiṃ na labhyas+?
tvam anāgasi yat+śaśiprabhāyās+
praharan keli-mṝge kṝta-vyālīkas+
PNc_5.53

atha vā mṝgayiṣyate na hāraṃ
viśikhaṃ dāsyati ca+uragendra-kanyā
tvayi netra-patha-atithitvam āpte
sulabhas+asyās+hi mahā-jana-uparodhas+
PNc_5.54

atidūratas+dṝśyate+ayaṃ
tvam iva+abhyunnati-māninas+nagendras+
vahati praṇaya-uparuddha-kūlā
kalahaṃsais+amum antareṇa revā
PNc_5.55

amṝta-indu-kalā-sahodarā+asyās+
sutanus+tīra-tale+avatiṣṭhate sā
urasi+iva payodhi-rāja-kanyā
vana-mālā-ābharaṇe rathāṅgapāṇes+
PNc_5.56

tat+itas+svayam eva deva gatvā
pulinaṃ soma-bhuvas+taraṅgavatyās+
khaga-lupta-vibhūṣaṇaṃ kṣitau te
phaṇi-rāja-indra-sutāṃ vibodhayehi
PNc_5.57

c
iti tat-vacasā smara-eka-dūta-
prasava-ullāsa-vasanta-vāsareṇa
sas+nṝpas+kam+api pramodam āpat
ghana-rāji-dhvaninā+iva nīlakaṇṭhas+
PNc_5.58

avadat+ca vihasya pārthiva-indras+
phaṇi-rāja-indra-sutā-vilāsinīṃ tām
vacasā+utkayatā mayūra-śāvān
nava-jīmūta-nināda-sodareṇa
PNc_5.59

api nāma mṝdūni vetsi vaktuṃ
nipunaṃ nyāyam anujjhatī vacāṃsi
prasabhaṃ vihitās+tvayā yat+ete
vayam ātma-skhalite+api sa-aparādhās+
PNc_5.60

idam om iti gṝhyate vacas+te
saha medhāvini kas+tvayā vivādas+
yat+imās+viśada-udgamās+giras+te
pathi siddhānta-samīkṣite caranti
PNc_5.61

tat+anena vinodaya+āśu tāvat+
mama hāreṇa manas+śaśiprabhāyās+
iha palvala-saikateṣu yāvat+
tat-alaṅkāram avekṣituṃ yatiṣyate
PNc_5.62

hāra-pradānam

atha hāram anādareṇa kaṇṭhāt
svayam ākṝṣya sas+kṝṣṭa-candra-śobham
vihasan+aravinda-kośa-tāmre
nidade pāṇi-tale vilāsavatyās+
PNc_5.63

api kośa-gṝha-udare durāpaṃ
phaṇināṃ bhartus+upoḍha-vismayā sā
tam udañcita-pakṣmaṇā mṝga-akṣī
likhitena+eva dadarśa locanena
PNc_5.64

śaśiprabhā-hāra-pradānam

avakṝṣya salīlam uttarīyāt
sita-meghāt+iva tārakā-vitānam
urasā sas+babhāra hāram īśas+
stana-paryaṅka-śayaṃ śaśiprabhāyās+
PNc_5.65

vadati sma hasan ramāṅgadas+tām
uraga-strīm atah bhartus+iṅgita-jñas+
yadi kautukavatī+amatsaras+te
tat+itas+kiṃ cit+itas+avalokaya+iti
PNc_5.66

atha hāra-latā-vikṝṣṭa-dṝṣṭis+
sahasā vāri-vihaṅgama-avaluptam
uragendra-sutā-vibhūṣaṇaṃ tat+
nṝpates+vakṣasi pāṭalā dadarśas+
PNc_5.67

punas+pāṭalā-vākyam+

daśana-cchadam ātta-bimba-śobhaṃ
snapayantī sudhayā+iva hāsa-kāntyā
avadat+ca vācāṃsi pārthivaṃ sā
caturā+evaṃ parihāsa-peśalāni
PNc_5.68

apahartum agās+tvam eva hāraṃ
kim itas+kalpita-rājahaṃsa-rūpas+
viditas+asi ghanā tava+uragāṇāṃ
nagare+asti+eva hi kāmarūpa-vārtā
PNc_5.69

para-vañcana-paṇḍitā matis+te
yadi na+evaṃ katham anyathā narendra
idam ābharaṇaṃ harasi+araṇye
hara-hāsa-eka-sitaṃ śaśiprabhāyās+
PNc_5.70

avanī-valaye tvam ātta-daṇḍas+
sahase nā+avinaya-aṃśam iti+avaimi
atha ca sthitim ātmanā vidhatse
viṣaye dasyu-niṣevite kim etat
PNc_5.71
72 kṣitipa smayase kim eṣa kelis+
na bhavati+arpaya hāram asmadīyam
naya-vartma-juṣas+bhavādṝśās+kiṃ
na para-sva-grahaṇāt+iha trapante
PNc_5.


athavā paratas+astu narma na+asyāṃ
bhuvi devena samas+asti pārthivas+anyas+
apaviddhanayā na yasya dṝṣṭes+
apasarpanti+atha khecarās+kim anye
PNc_5.73

anayos+kim api tvayā vilāsin
parivartas+ayam akāri hārayos+yas+
vacasām avakāśam īśa datte
sa na kasya+anṝju-cetasas+janas+?
PNc_5.74

vihitas+na hi vakṣasi tvayā+ayaṃ
nṝpa hāras+phaṇi-rāja-kanyakāyās+[[the wrong necklace!]]
kim api+īpsitam ātmanas+vidhātus+
vihitaṃ sūtram idaṃ manobhavena
PNc_5.75

nanu yāmi+amunā śaśiprabhāyās+
tava hāreṇa manas+vinodayāmi
tvayi sā+api+alam eva sāndra-cetas+
sutanus+sneha-rasa-ārdratām upaitu
PNc_5.76

ucitaṃ nija-sāyaka-anurodhāt+
ahi-rāja-indra-sutopa-sarpaṇaṃ te
paratas+astu śaras+tvat-arthitā sā
kim u na tyāga-vaśaṃvadā dadāti
PNc_5.77

sarasas+asya vimuñca tīra-lekhām
anurevā pulinaṃ gṝhāṇa yātrām
uraga-adhipa-rūpa-pakṣapātaṃ
śamaya vyāla-vadhū-vilocanānām
PNc_5.78

śaśiprabhā-darśana-arthaṃ gamanam+

iti valgu vacas+niśamya tasyās+
sas+nṝpas+pannaga-vāma-locanāyās+
sthitam atra vacasi+alaṅghanīye
tava kalyāṇi mayā+iti tām uvāca
PNc_5.79

atha sā+anṝju-vādinī vidhāya
kṣitipālaṃ puratas+cacāla bālā
hṝdayena parāmamarśa ca+evaṃ
vilasan-māṃsala-vismayas+narendras+
PNc_5.80

araṇyānī kva+iyaṃ dhṝta-kana-sūtras+kva sas+mṝgas+
kva muktā-hāras+ayaṃ kva ca sas+patagas+kva+iyam abalā
kva tat+kanyā-ratnaṃ lalitam ahi-bhartus+kva ca vayam
svam ākūtaṃ dhātā kim api nibhṝtaṃ pallavayati
PNc_5.81

atha mada-gaja-līlā-khela-gāmī sas+kṝtvā
kanaka-viśikha-yācñā-vyājam avyāja-kāntas+
avani-hariṇa-lakṣmā sāhasa-upārjita-śrīs+
ahi-parivṝḍha-kanyā-ālokanāya pratasthe
PNc_5.82

iti śrī-mṝgāṅkagupta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye śaśiprabhā-avalokana-artha-prasthānaṃ nāma pañcamas+sargas+


************************************************


ṣaṣṭhas+sargas+
nāyikā-avasthā-varṇanam

tadā phaṇi-indra-kanyā+api
bāṇa-nāma-aṅka-sūcite
narendra-tilake tasmin+
abhilāṣaṃ babandha sā
PNc_6.1

sahasā hṝdaye tasyā
nidadhe manmathas+padam
aśoka-yaṣṭi-stabake
sa-rāgas+iva ṣaṭpadas+
PNc_6.2

avaśā sā+abhavat+ citraṃ
nāmnā+api pṝthivī-pates+
na tat+asti+atra yat+na+astraṃ
sannaddhasya manobhuvas+
PNc_6.3

smara-agni-kaṇa-meṇā-akṣyās+
tasyās+samudadīpayat
Makara-dhvaja-sāmrājya-
sacivas+malaya-anilas+
PNc_6.4

sa-ullasat-smara-līlena
navena vayasā babhau
unmiṣat-madhu-lekhena
mukulena+iva mālatī
PNc_6.5

sā+atanu-śvasana-spṝṣṭa-
pāṭala-adhara-pallavam
uvāha mukham ujjṝmbham
ambhojam iva padminī
PNc_6.6

nikāma-sarale tasmin
sā muhus taraledṝśau
śare narendra-candrasya
cikṣepa na sakhī-jane
PNc_6.7
narendra-nāma-aṅka-lipis+
tām ānandayati sma sā
kumudvatīm iva+udañcat-
bāla-indu-kiraṇa-cchaṭā
PNc_6.8

hema-puṅkha-aṅkite tasmin
śare karam upeyuṣi
balāt+viveśa sā bālā
dīkṣāṃ vaivāhikīm iva
PNc_6.9

tena+avāpta-tat-ātāmra-
pāṇi-sparśeṇa patriṇā
sphurat-kānti-caya-vyājāt+
amucyanta+iva pallavās+
PNc_6.10

Navīnasāhasāṅkasya
Kāmadeva-ākṝtes+ayam
Mālava-eka-mṝgāṅkasya
Sindhurājasya sāyakas+
PNc_6.11

punaḥpunas+iti svādu
nṝpates+nāma-lakṣma sā
apaṭhat+cāru-bimba-oṣṭha-
luṭhat-daśana-candrikā sandānitakam
PNc_6.12

adhītya kautukena+atha
kṝta-pañcama-mūrcchanās+
tat-agre nṝpa-nāma-aṅkaṃ
jagus+pātāla-kanyakās+
PNc_6.13

adṝṣṭe+api+utsukā rājñi
tat-gītena babhūva sā
prabodhe yat-anaṅga-agnes+
pañcamas+prathāmā samit
PNc_6.14

avepata samunmīlat-
vilāsa-kusuma-anncitā
manobhava-anila-sparśa-
vaśāt+vana-latā+iva sā
PNc_6.15

nava-anurāgam aṅgena
vyakta-tat-cihna-cumbinā
vinā-vacanam ācakhyau
sakhīṣu caturāsu sā
PNc_6.16

śaśiprabhāyās+praśnas+

sāvahittham atha+itthaṃ sā
sakhī-janam abhāṣata
sudhā-niṣyanda-jaḍayā
śarat-indu-mukhī girā
PNc_6.17

abhedam indunā nītas+
sācivyaṃ menaketunā
sakhyas+kas+sindhurājas+ayaṃ
sāhasa-aṅka-nirūpyate
PNc_6.18

kim evam avatiṣṭhadhvai
maunaṃ muñcata śaṃsata
unmīlati yat+antar me
balāt+kautuka-kandalī
PNc_6.19

malyavatyās+uttaram

atha mālyavatī nāma
tat-sakhī siddha-kanyakā
iti smita-sudhā-ārdreṇa
vacasā tām avocata
PNc_6.20

sakhi sāhāsikas+sas+ayam
avanti-tilakas+nṝpas+
gīyate ketakā-pāṇḍu
yasya+uraga-pure yaśas+
PNc_6.21

taṃ kāśyapī-sahasrākṣam
adrakṣam aham ekadā
gatā śrīmat-mahākāla-
parvaṇi+ujjayinīṃ purīṃ
PNc_6.22

tanvi tigmāṃśunā+iva dyaus+
niśeva śaśalakṣmaṇā
sā sa-nāthā purī
tena vajriṇā+iva+amarāvatī
PNc_6.23

Rambhā tvayā+iva yat satyaṃ
tena+āli nalakūbaras+
tyājitas+rūpajaṃ garvam
urvī-makaraketunā
PNc_6.24

akalaṅka-ākṝtes+tasya
catus-ṣaṣṭhi-kalāvatas+
tula-adhiroha-hevāke
kas+ṣoḍaśa-kalas+śaśī
PNc_6.25

tasya+avani-pradīpasya
te te naisargikā guṇās+
kva nāma na prakāśante
raves+iva marīcayas+
PNc_6.26

na nāgeṣu na siddheṣu
na nareṣu+amareṣu+atha\var{amareṣv atha\lem \k; amareṣu ca \ed}
avāpi kva+api saṃvādas+
tat-rūpa-ullekha-lekhayā
PNc_6.27

sas+hi kena+api kṝtyena
gāṃ gatas+śrūyate punas+
nihnuta-eka-bhuja-dvandvas+
devas+śrīvatsalāñchanas+
PNc_6.28

kim anyat tava saṃtuṣṭyai
paśya citre likhāmi+aham
cirasya dīrgha-nayane
tava+astu nayana-utsavas+
PNc_6.29

ākṝti-lekhanam

atha sā siddha-tanayā
taṃ lilekha śilā-tale
hṝdi tu+uraga-rājendra-
duhitus+mīnaketanas+
PNc_6.30

tadā+ālikhita-bhūpālaṃ
tayā cintita-kāmadam
cintā-maṇes+api+adhikaṃ
śilā-talam amāṃsta sā
PNc_6.31

tatas+citra-gate tasmin
mahīpālas+mada-ālasās+
samam eva+ahi-kanyānāṃ
petus+netra-paramparās+
PNc_6.32

papau śaśiprabhā+api+enaṃ
ciram utpakṣmalekhayā
punaruktīkṝta-unnidra-
karṇa-indīvarayā dṝśā
PNc_6.33

rūpam āsvādayām āsa
tasya+ālekhya-gatasya sā
bhramarī+iva+aravindasya
sudhā-sahacaram madhu
PNc_6.34

ānīyata+ākulatvaṃ sā
tritīyena tanu-udarī
vismayena+atisāndreṇa
madena madanena ca
PNc_6.35

viveśa hṝdaye tasyās+
sa citra-likhitas+nṝpas+
śarat-prasanne saritas+
pratimā-indus+iva ambhasi
PNc_6.36

stana-patra-latāṃ tasyās+
bibheda pulaka-udgamas+
satyaṃ yat-antar-aṅgeṇa
bahis-aṅgas+nirasyate
PNc_6.37

tasyās+kuca-yuge kiṃ+cit+
niśvāsas+kampam ādadhe
rathāṅga-nāma-mithune
sāyantanas+iva+anilas+
PNc_6.38

tasyās+sveda-lava-śreṇi-
cchadmanā vadana-śriyā
viśatas+antar+anaṅgasya
lājā-añjalis+iva+ujjhitas+
PNc_6.39

śaṅke śaram ṝjūkurvan
dadṝśe manmathas+tayā
yat+sā mṝdu-kvaṇat-kāñci-
kiṅkiṇīkam akampata
PNc_6.40

eṣa dṝṣṭas+tvayā+iti+uktā
sakhyā sā sādhvasā+ākulā
gadgada-akṣaram avyaktaṃ
kṝcchrāt prativacas+dadau
PNc_6.41

citra-vartini+api nṝpe
tattva-āveśena cetasi
vrīḍā-ardha-valitaṃ cakre
mukha-indum avaśā+eva sā
PNc_6.42

dṝṣṭā sakhībhis+sākūtaṃ
sā bāla-adhara-pallave
dadhau vailakṣya-hasitaṃ
prasūnam iva mādhavī
PNc_6.43

navaṃ prema nava-utkaṇṭhā
navās+te te manorathās+
iti tasyās+tathā+eva+abhūt+
antaraṅgas+paricchadas+
PNc_6.44

kiṃ+cit+trapā-anuviddhena
puṇḍarīka-dala-tviṣā
tam ānarca+iva rāja-indum
animitta-smitena sā
PNc_6.45

sā ca dos-śayita-bhuvā
nṝpeṇāddhyāsitā hṝdi
kṝta-aṅga-bhaṅga-valanā
jhaṭiti+ālasyam āyayau
PNc_6.46

tat-kṣaṇena+eva sā citraṃ
tanvī tanmayatāṃ yayau
kaṃ na pratārayati+eṣa
kitavas+kusumāyudhas+
PNc_6.47

stimitā+iva+avatasthe
sā sāraṅga-āyata-locanā
acetanā+iva śūnyā+iva
suptā+iva+ālikhitā+iva ca
PNc_6.48

smareṇa marmaṇi kva+pai
sā+avidhyata sumadhyamā
anidritā+pi yat+sā+abhūt+
kṣaṇaṃ mukulita-īkṣaṇā
PNc_6.49

vyañcita-anaṅga-līlena
śṝṅgāra-rasa-bandhunā
tanvī nava-anurāgeṇa
sā+anyā+eva ghaṭitā+abhavat
PNc_6.50

ṝjunā aikṣata yat+citraṃ
yat+abhūt+ca trapāvatī
tena+atigūḍha-bhāvā+api
sā sakhībhis+alakṣyata
PNc_6.51

atha+anaṅgavatī nāma
sakhī tām iti+avocata
daśana-jyotsnayā+araṇyaṃ
sudhayā+iva niṣiñcatī
PNc_6.52

kat+cit+asya pramodāya
kumudasya+iva cakṣuṣas+
ayaṃ madhyama-loka-indus+
pātāla-indu-kale tava
PNc_6.53

vana-anila-āhṝta-unnidra-
padma-kesara-śālinā
roma-udgamas+iva+anena
dhṝtas+tvat-avalokanāt
PNc_6.54

adya nas+saphalaṃ cakṣus+
citre yat+avalokitas+
Kandarpa-adhika-kāntas+ayam
Avanti-mṝga-lāñchanas+
PNc_6.55

tvām api+avāñcitāṃ manye
yat tvayā+etasya vakṣasi
ete savibhramaṃ nyaste
dṝśau muktā-late iva
PNc_6.56

jitam etena kas+api+eṣa
satyaṃ kāmas+asya kiṅkaras+
ārohati parāṃ koṭim
atra yat tava sambhramas+
PNc_6.57

tvam atra baddha-bhāvā+iva
kim indu-mukhi lajjase
vilaṅghayati+alaṅghyāni
smara-durlalitāni kas+
PNc_6.58

kas+anyas+sakhi nṝśaṃsas+
asti kāmaṃ viṣamabāṇatas+
sukumāre tava+api+aṅge
yena vyāpāritas+śaras+
PNc_6.59

bimba-oṣṭhe eva rāgas te
tanvi pūrvam adṝśyata
adhunā hṝdaye+api+eṣa
mṝga-śāva-akṣi lakṣyate
PNc_6.60

ekena rājahaṃsena
hṝtas+hāras+tanu-udari
anena tu dvitīyena
likhitena+api te manas+
PNc_6.61

kutas+trapā tava+ālīṣu
kiṃ+cit+unnamaya+ānanam
aho bata tvam etasmin+
atyāyata-kutūhalā
PNc_6.62

etat+karṇa-utpalaṃ lolam
apāṅga-prativeśitam
tvat+udantam iva+etasya
kathayati+ali-kūjitais+
PNc_6.63

aho dūrasthitena+api
hṛdi spṝṣṭā nṝpa-indunā
indu-kānta-śilā+iva tvam
ārdratām avagāhase
PNc_6.64

nipuṇe niḥśvasiṣi+evam
atigūḍhaṃ yathā yathā
tathā tathā tava vyaktam
ayam ucchvasati smaras+
PNc_6.65

smitam etat+alola-akṣi
lajjā-saṃvalitaṃ tava
idaṃ nirjita-bālyasya
yauvanasya+uditaṃ yaśas+
PNc_6.66

yathā tava+iyam aratis+
yathā sutanu vepase
tathā kavacitas+śaṅke
niḥśaṅkaṃ madanas+tvayi
PNc_6.67

kim atra karavai gāḍham
ākalpakam idaṃ tava
iyaṃ ca manmathasya+astraṃ
nirgatā cūta-mañjarī
PNc_6.68

surata-klānta-śabarī-
kabarī-mālya-cumbinas+
katham ete tvayā tanvi
sahyā malaya-vāyavas+
PNc_6.69

kiṃ tāmyasi tava+upāntam
ānayāmi+adhunā+eva tam
iti+āśvāsayati+iva tvām
kokilas+ayaṃ kala-svanas+
PNc_6.70

kūjantī kokila-vadhūs+
iyam ādhiṃ dhunoti te
Anaṅga-nṝpa-sāmrājya-
līlā-maṅgala-gāyinī
PNc_6.71

vana-anta-devatā-avāpta-
pāda-nyāsa-utsavas+sphuṭam
eṣa stabakitas+aśokas+
suhṝt+kāmasya kā gatis+
PNc_6.72

atra+urvī-tilake dṝṣṭim
asyantīṃ tilakas+krudhā
ayaṃ tarjayati+iva tvāṃ
vātā-dhūta-latā-aṅgulis+
PNc_6.73

pathi smarasya viṣame
skhalitāyām itas+tvayi
smita-cchaṭā+iva niryāti
sinduvārasya mañjarī
PNc_6.74

drāghayati+asta-bimba-oṣṭha-
ruci-niḥśvasitāni te
ayaṃ mukulitas+kiṃ+cit+
bakulas+mukula-stani
PNc_6.75

latayā karṇika-arasya
puras+puṣpitayā+anayā
Anaṅgasya+eka-rājye+asmin
hema-vetra-latāyitam
PNc_6.76

aho na kasya bhindanti
hṝdayaṃ vīkṣitās+api
nisarga-mṝdavas+api+ete
sahakāra-nava-aṅkurās+
PNc_6.77

caturāṃ kokilām eṣa
kṝtvā kurabakas+mukhe
durlabhaṃ yācati+iva tvāṃ
līlā-liṅgana-dohadam
PNc_6.78

aśoka-skandha-lagnā+iyaṃ
kusumais+nava-mādhavī
prārthanīya-priya-sparśāṃ
hasati tvām iva+utsukām
PNc_6.79

bhūpatau+anuraktāyās+
tava santāpa-dīpanam
sthala-aravindaṃ sa-īrṣyā+iva
sūte sakhi vasundharā
PNc_6.80

amīṣu+aṅkastha-kandarpa-
jagat-vijagaya-siddhiṣu
dṝṣṭis+udvijate tanvi
pāṭalā-kuḍmaleṣu te
PNc_6.81

sundari dvitayasya+atra
kraśimā bhūṣaṇāyate
rājanya-ābaddha-bhāvāyās+
tava rātres+ca samprati
PNc_6.82

eṣa caitra-utsavas+citre
nṝpas+ayaṃ nūtanaṃ vayas+
prāpta-avakāśas+kāmas+api
patitāsyati-saṅkaṭe
PNc_6.83

kim ālikhitavatī+eṣā
citre mālyavatī nṝpam
dvārīkṝtā+iyam athavā
vāmena vidhinā tava
PNc_6.84

bahunā kiṃ cakora-akṣi
chalitā+asi manobhuvā
sarvathā te kariṣyanti
kuśalaṃ kula-devatās+
PNc_6.85

iti-ādi vyāharantī sā
kṝta-bhrū-bhaṅgayā tayā
narendra-bāṇa-puṅkhena
kuce kiṃ cit+atudyata
PNc_6.86

kalāvatī-vacanam

atha kinnara-rājendra-
kanyā nāmnā kalāvatī
evaṃ vacas+smita-sudhā-
niṣikta-akṣaram ādade
PNc_6.87

kāmaṃ durlabham eva+etat+
caitras+candra-aṅkitās+niśās+
preyān vipañcī-raṇitaṃ
Pañcabāṇa-aṅkitaṃ vayas+
PNc_6.88

ayi tvāṃ mlāpayati+eṣa
kālas+kamala-locane
jagat-āhlāda-janakas+
sudhā-sūtis+iva+abjinīm
PNc_6.89

sthāne tava+anurāgas+ayam
Anaṅgasya+ayam utsavas+
sakhi snihyati nirvyājam
indau+eva kumudvatī
PNc_6.90

nṝpasya+araṇya-sañcāras+
śareṇa+anena sūcyate
marutā dviradasya+iva
mada-niṣyanda-gandhinā
PNc_6.91

avaśyaṃ tanvi cinvānā
vane haṃsam itas+tatas+
kva+cit+vilokayiṣyanti
taṃ tvat-parijana-striyas+
PNc_6.92

jñāta-tvat-iṅgitā+eva+atra
taṃ cet+drakṣyati pāṭalā
tatas+asya ṣaṭpadasya+iva
balāt+cetas+hariṣyati
PNc_6.93

sthirā bhava nṝpena tvam
iha saṃyogam āpsyasi
yathā kaṇva-āśrame pūrvaṃ
Duṣyantena śakuntalā
PNc_6.94

iti tat-vacasas+sīmni
masṝṇa-utkampita-stanī
vyāja-sācīkṝta-mukhaṃ
niśaśvāsa śaśiprabhā
PNc_6.95

vana-śrī-ratna-mañjīras+
latā-kuñja-udare tatas+
cukūja mañju-kaṇṭhas+tāṃ
dakṣiṇena kapiñjalas+
PNc_6.96

harṣa-aśru-lava-kīrṇena
sat-patra-āvali-cāruṇā
vāmena pasphure tasyās+
cakṣuṣā ca stanena ca
PNc_6.97

atra+antare samāyāntī
dadṝśe dūratas tayā
narendra-savitus+tasya
puras+sandhyā+iva pāṭalā
PNc_6.98

tasyās+traye ca tritayam
apaśyat phaṇi-kanyakā
mukhe smitaṃ kare hāraṃ
sitam aṃse ca cāmaram
PNc_6.99

sā hāra-hastā ruruce
dhṝta-stimita-cāmarā
sarasī supta-haṃsā+iva
phena-adhyāsita-paṅkajā
PNc_6.100

dṝṣṭis+phani-indra-duhitus+
atikramya+eva pāṭalām
bhṝṅga-śreṇis+iva+aśoke
papāta+avanti-bhartari
PNc_6.101

priyaṃ nas+sas+ayam āyāti
paśya paśya śaśiprabhe
Paramāra-anvaya-udāra-
hāra-madhya-maṇis+nṝpas
PNc_6.102 +

iti priya-sakhī-sūkti-
sudhā-niṣyanda-lekhayā
sikte tadā+abhavat+tasyās+
Smaras+pallavitas+hṝdi sandānitakam
PNc_6.103

sudhā-rasas+iva+urvībhṝt+
tayā saṃmukham āpatan
dṝśā sphaṭika-śuktyā+iva
vāraṃvāram apīyata
PNc_6.104

vitene+api+ahi-kanyābhis+
kautukena+atanīyasā
tasya+agre rājahaṃsasya
netra+indīvara-vāgurā
PNc_6.105

Avanti-tilaka-udantam
upasṝtya+atha pāṭalā
Anaṅga-dīpanaṃ tasyai
jagāda+iṅgita-vedinī
PNc_6.106

deva paścāt-sthitas+api+agre
prāptas+paryutsukas+bhavān
iti+abhāṣyata bhūpālas-
citre caturayā tayā
PNc_6.107

abhūt+paryākulā sā ca
muhūrtam asita-īkṣaṇā
paścāt+alajjata+ālībhis+
tathā sa-smitam īkṣitā
PNc_6.108

tasyai hāraṃ mahībhartus+
arpayām āsa pāṭalā
ākṝṣya bhartum ānītam
atiśuddham iva āśayam
PNc_6.109

sakhīnām anurodhena
sā kila+anaṅga-mohitā
hṝdi dīrgha-guṇaṃ dadhre
hāraṃ priyam iva+aparam
PNc_6.110

tuṣāra-pāṇḍunā tena
vavṝdhe+asyās+manobhavas+
dik-anta-vānta-jyotsnena
mahā-udadhis+iva+indunā
PNc_6.111

puṣpa-udgamena+iva latā
prasādena+iva bhāratī
sā tena reje hāreṇa
yaśasā+iva narendratā
PNc_6.112

tatas+śithila-paryasta-
vilola-kabarī-latā
ketu-yaṣṭis+iva śyāma-
patāka-aṅgā hiraṇmayī
PNc_6.113

vasaṃta-kamala-ullāsi-
matta-bhramara-niḥsvanā
dīpamāna-upadeśā+iva
sva-rahasye manobhuvas+
PNc_6.114

ullasat-kuṭaja-acchāccha-
vilāsa-hasita-cchavis-
jhaṭiti+uadadhi-velā+iva
nirgacchat+amṝta-cchaṭā
PNc_6.115

sarojinī+iva haṃsībhis+
bhṝṅgībhis+iva mālatī
śaśi-lekhā+iva tārābhis+
sakhībhis+abhitas+vṝtā
PNc_6.116

dṝṣṭvā narandram āyāntam
udasthāt+utsukā+atha sā
dadhatī nūtana-prema-
pariṇītām adhīratām kulakam
PNc_6.117

atha sutanus+alola-tārake sā
suciram udañcita-dīrgha-pakṣmamāle
śaśinas+iva+nava-udgatasya dūrāt-
avanipates+pathi locane mumoca
PNc_6.118

āsanna-anucara-dhṝtena paṅkajinyās+
patreṇa sphuṭa-ghaṭita-ātapatra-līlas+
sas+cchāyām atha mahasā hasan hima-aṃśos+
kṣmāpālas+pulinam avāpa narmadāyās
PNc_6.119

iti śrī-mṝgāṅkagupta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye śaśiprabhā-darśanas+ nāma ṣaṣṭhas+sargas+


************************************************


saptamas+sargas+

śaśiprabhā-darśanam

tatas+sas+dūrāt+ahi-rāja-kanyakāṃ
javā-eka-mitreṇā yutāṃ patatriṇā
viśāmpati-dīrgha-guṇa-anuṣaṅgiṇīm
Anaṅga-kodaṇḍa-latām iva+aikṣata
PNc_7.1

upoḍha-lāvaṇya-taraṅga-bhaṅgayā
sa-rāga-bimba-oṣṭha-galat-pravālayā
ahāri lolaṃ nṝpates+tayā balāt
Anaṅga-ratna-ākara-velayā manas+
PNc_7.2

ramāṅgada-kṝtaṃ śaśiprabhā-varṇanam

sa-vismayas+locana-mārgam āptayā
tayā sas+pātāla-tala-indu-lekhayā
atha+ittham amlāna-manoratha-udgamas+
Ramāṅgadena+abhidadhe narādhipas+
PNc_7.3

avaimi sā+eva+iyam amogham āyudhaṃ
manobhuvas+pannaga-rāja-kanyakā
udaṃśu-lekhena mukhena kurvatī
jagat+vilīna-indu-vilokana-spṝham
PNc_7.4

narendra satyaṃ sas+kutūhalī bhavet+
alaukikaṃ rūpam avekṣituṃ rates+
iyaṃ na yasya+atithitāṃ gatā dṝśos+
agādha-lāvaṇya-sarit+sumadhyamā
PNc_7.5

iyaṃ sudhā mugdha-vilāsa-janma-bhūs+
iyaṃ bhujaṅga-ālaya-ratna-dīpikā
iyaṃ jagannetra-cakora-candrikā
puras+patākā+iyam ayugma-patriṇas+
PNc_7.6

iyattayā muktam avaimi naipuṇaṃ
Prajāpates+adbhuta-śilpa-karmaṇi
nṝpa-upamānām upamānatāṃ gataṃ
vinirmitaṃ yena hi ratnam īdṝśam
PNc_7.7

iyaṃ tava+anena virājatetarāṃ
kara-sthitena+avanipāla-patriṇā
upeyuṣā kāñcana-padmam aṃśunā
hima-itara-aṃśos+iva jahnu-kanyakā
PNc_7.8

arāla-keśīyam anena bhāti te
śareṇa kārtasvara-puṅkha-śobhinā
nisarga-gaureṇa narendra-raśminā
sa-kajjalā dīpa-śikhā+iva śārvarī
PNc_7.9

iyaṃ vilāsa-ūrmi-nimagna-śaiśavaṃ
svibhāvyamāna-stana-kuḍmala-udgamam
mada-eka-visrambha-gṝhaṃ vigāhate
vayas+vibhakta-aṅgam anaṅga-dohadam
PNc_7.10

iyaṃ nata-aṅgī jagat-eka-sundare
nideśite pāṭalayā nṝpa tvayi
dṝśau nava-indīvara-patra-peśale
vimuñcati śrīs+iva śārṅgadhanvani
PNc_7.11

Anaṅga-sāmrājya-vilāsa-cāmare
vana-anila-vyākulite+aṃsu-cumbini
pariślathe saṃyamana-artham etayā
sa-līlam astas+kabarī-bhare karas+
PNc_7.12

vilokayantī kusumaṃ kaca+agratas+
cyutaṃ kuca-sparśa-dhiyā+iva vakṣasi
iyaṃ kṝśa-aṅgī kusumāstra-śaṅkayā
kṝta-praṇāmā+iva tava+avalokyate
PNc_7.13

vilokaya+asyās+kṣitipāla bibhratīṃ
pradīpa-śobhāṃ kabarīṃ niśā-mukhe
amī muhus+kuṅkuma-kesara-aruṇā
lasanti sīmanta-maṇes+marīcayas+
PNc_7.14

virājate+asyās+tilakas+ayam añcitas+
vikuñcita-bhrū-latikā-antare nṝpa
vijitya loka-dvitayaṃ divaṃ prati
smareṇa bāṇas+dhanuṣi+iva saṃhitas+
PNc_7.15

apāṅga-saṃvardhita-śoṇakāntinā
sukṝṣṇa-tāreṇa tuṣāra-pāṇḍunā
iyaṃ pravāla-asita-ratna-mauktikais+
vinirmitena+iva cakāsti cakṣuṣā
PNc_7.16

iyaṃ puras+niryati-dūram āyate
kapolatas+kāñcana-kuṇḍala-arciṣi
iṣuṃ ruṣā+iva pratibhoktum udyatā
manobhuve mukta-śilīmukhe hṝdi
PNc_7.17

iyaṃ triyāmā-pati-kānti-peśalaṃ
vibuddha-bandhūka-dala-adhika-tviṣā
bibharti bimba-adhara-mudrayā mukhaṃ
manobhirāmaṃ rajanī+iva sandhyayā
PNc_7.18
upoḍha-tārāpati-tāra-hārayos+
iyaṃ yugena stanayos+virājate
dvayena deva uṣasi cakravākayos+
sarit-gṝhīta-eka-mṝṇālayos+iva
PNc_7.19

surā-apagā-vīci-vipāṇḍus+eṣa te
cireṇa hāras+carita-arthatāṃ gatas+
dhṝtas+kṣitīśa praṇaya-ārdrayā+anayā
sa-līlam utkampini yat+kuca-dvaye
PNc_7.20

iyaṃ mahīpāla vilokitena te
vigāhate kāntam idaṃ daśā-antaram
bhavati+anārūḍha+vikāsa-vibhramā
kim udgame candramasas+kumudvatī
PNc_7.21

kim anyat+uktaṃ sudhayā+iva sāndrayā
tat+anyathā nātha na pāṭala-vacas+
sphuṭā+iyam asyās+kurute yat+aṅgake
balāt pariṣvaṅgam anaṅga-vikriyā
PNc_7.22

śaśiprabhā-samīpa-gamanam

iti+iṅgitajñe vadati priyaṃvade
Ramāṅgadena smitam udgata-smitas+
avāpa paryāpta-śaśāṅka-darśanas+
phani-indra-kanyā-savidhaṃ narādhipas+
PNc_7.23

nāyikā-ceṣṭās+

uvāha lajjā-natam añcita-alakaṃ
tatas+bhujaṅga-adhipates+sutā-mukhaṃ
avāñcitaṃ kiṃ cana mātariśvanā
sa-ṣaṭpadaṃ padmam iva+aravindinī
PNc_7.24

patati+adhas+kuṅkuma-paṅka-pāṭale
mayūkha-lekhā-paṭale śikhā-maṇes+
hriyā+iva rakta-aṃśuka-pallavas+tayā
pidhātum ālekhya-nṝpe nyadhīyata
PNc_7.25

nṝpasya citre madhurā+iyam ākṝtis+
na bhidyate candramasas+yathā+ambhasi
sakhī-janas+tām iti narma-peśalas+
śanais+trapā-namra-mukhīm abhāṣata
PNc_7.26

yathā+asmi vaktā+asi tathā+asya bhūpates+
yadā punas+karṇa-samīpam āpsyasi
iti+iva nirvyājam udīrya tatyaje
tayā+āyata-akṣyā sas+narendra-sāyakas+
PNc_7.27

alaṃ hriyā+evaṃ samupekṣya gṝhyatām
ayaṃ hi pāṇi-grahaṇa-ucitas+tava
iti+īrayantyās+kuṭilaṃ vacas+karāt+
anaṅgavatyās+kamalaṃ jahāra sā
PNc_7.28

atha sva-bimba-adhara-pāṭala-cchadaṃ
kareṇa tattat-sadṝśena bibhratī
niṣevitum bhūpatim abhyupāgatā
ramā+iva rājīva-mukhī rarāja sā
PNc_7.29

dṝśas+tatas+tat-parivāra-yoṣitāṃ
netra-añjana-śyāmala-pakṣma-rājayas+
śaśiprabhe bhūmipatau sa-kautukās+
samāpatan kunde+iva-ali-paṅktayas+
PNc_7.30

nṝpa-arhaṇam+

nipīyamānasya tayā śanais-śanais+
apāṅga-sañcārita-dīrgha-netrayā
upātta-puṣpas+kṣiti-bhartus+arhaṇāṃ
cakāra tasyās+caturas+sakhī-janas+
PNc_7.31

puras+śirasi+āhita-manmatha-ājñayā
tayā kaṭa-akṣais+kuṭajais+iva+arcitas+
nṝpas+saparyāṃ punarukta-saṃvidāṃ
sas+tat-vayasyā-nihitau+amanyata
PNc_7.32

sa-rāgavati+utkalikābhis+ākule
mṝduni+alaṃ pāṭalayā samarpite
atha nyaṣīdan-nava-pallava-āsane
phanīndra-kanyā-manasi+iva pārthivas+
PNc_7.33

anu kṣitīśaṃ nalinī-dala-āsane
kayā cit+āste parivāra-yoṣitā
Ramāṅgadas+api+āsana-bandham ādade
vasundharāyāṃ vinaya-eka-bandhus+
PNc_7.34

śrama-anurodhāt+upaviśyatām itas+
kṣaṇaṃ kṝśa-aṅgī+iti sakhībhis+arthitā
upāviśat+vepita-vāmana-stanī
tatas+samaṃ tābhis+ahi-indra-kanyakā
PNc_7.35

nāyikā-vilasitāni+

vivartayantī vadana-indu-maṇḍalaṃ
viśāla-netra-anta-niṣakta-tārakam
dvayena sā kṝṣyata sundarī samaṃ
hriyā nṝpa-ālokana-kautukena ca
PNc_7.36

atha+avataṃsīkṝta-locana-utpalaṃ
kapola-dolāyita-ratna-kuṇḍalam
ciraṃ papau sas+stimitena cakṣuṣā
tat-ānanaṃ mālava-mīnaketanas+
PNc_7.37

kṝtī dṝśā+asyās+sudṝśas+pibati+ayaṃ
kapola-lāvaṇya-sudhāṃ narādhipas+
mithas+sakhīnām iti sasmitaṃ vacas+
niśamya sā+abhūt+adhika-adhika-trapā
PNc_7.38

manāk+iva+aṃsāt+apavartita-ānanā
nirīkṣya taṃ bhūpatim arpita-īkṣaṇam
vihasya lajjā-mukule cakarṣa sā
balāt+apāṅga-prasṝte vilocane
PNc_7.39

Yaśobhaṭe rūpam avanti-śasitus+
kṝta-smite citra-gataṃ praśaṃsati
kara-sthitaṃ sā jhaṭiti nyadhāt tatas+
śilā-tale tāmarasaṃ trapāvatī
PNc_7.40

nikāmam uktaṃ sukumāram aṅganā
vilāsinas+tasya jahāra sā manas+
smara-eka-dūtī-sahakāra-śākhinas+
lasat-madhau+anya-bhṝtā+iva pallavam
PNc_7.41

tadīyam uddāma-rasa-ūrmi-nirbharaṃ
sas+rājahaṃsas+api viveśa mānasam
kṝta-praveśas+ca salīlam acchinat+
manāk+mṝṇālīm iva dhīratām atas+
PNc_7.42

kṣaṇāt+apāṅga-stimita-āyata-akṣayos+
sa-kampayos+kaṇṭakita-aṅga-lekhayos+
avāpat+anyonya-nibaddha-bhāvayos+
tayos+prarohaṃ hṝdi bāla-manmathas+
PNc_7.43

nāyakasya nāyikāṃ prati+uktis+

asūyayā-iva+atha vimuñcatī dṝśaṃ
sakhīṣu sā sūtrita-narma-sūktiṣu
iti smita-kṣālita-danta-vāsasā
nṝpeṇa nāga-indra-sutā-abhyadhīyata
PNc_7.44

vada+anavadya-aṅgi sakhī-jana-ādṝtas+
kim eṣa nāma vyatiricyate janas+
vihāya visrambha-viśeṣam etayā
yat+aṅgam antas+viśati+iva lajjayā
PNc_7.45

sadā sadācāra-parā+iti vārtayā
vayaṃ hṝtās+pannaga-rāja-putri te
atas+kim evaṃ pratipatti-mūḍhatāṃ
vigāhase+asmāsu vimucyatām iyam
PNc_7.46

anena te sundari darśanena vā
kṝta-upacāras+asmi kiyat kadarthyase
na vīkṣate valgu na mañju bhāṣate
gatā kva+cit+locana-vartma-mālatī
PNc_7.47

adhas-kṝtās+satyam adhīra-locane
rasātalena tridivasya bhūmayas+
Anaṅga-durvāra-śara-adhidaivataṃ
bhavat-vidhaṃ ratnam avāpyate+atra yat
PNc_7.48

kutūhala-adhyāsita-madhya-lokayā
tvayā muhūrtaṃ phaṇi-loka-kaumudi
avaimi pātālam avāpta-sandhinā
vilaṅghyate santamasena samprati
PNc_7.49

idaṃ mṝṇālat+api komalaṃ vapus+
tava+eṣa dūrāt+aravindinī-patis+
punas+punas+saṃspṝśati+iva kautukāt
tamāla-gulma-antara-pātibhis+karais+
PNc_7.50

anena te sa-śrama-vāri-bindunā
navīna-pīyūṣa-tuṣāra-danturas+
śirīṣa-mṝdu-aṅgi tuṣāra-pāṇḍunā
kapola-bimbena viḍambyate śāśī
PNc_7.51

idaṃ vada+aśikṣata kaitavaṃ kutas+
tava+eṣa mugdhe sarala-aṅgulis+karas+
iha+etat+ālikhya śilā-tale śanais+
anena līlā-kamalaṃ yat+ujjhitam
PNc_7.52

na citram evaṃ kva cit+asti bhū-tale
mama+atra tena+asti kutūhalaṃ mahat
atas+kim etat pihitaṃ prakāśyatām
ahetukas+tanvi kas+eṣa matsaras+
PNc_7.53

adṝśyam etat+yadi manyase tatas+
kim arthyase kiṃ tu+iyat+eva śaṃsas+nas+
kṝtī tvayā+ayaṃ bhujaga-ambara-okasām
alekhi citre katamas+kṝśa-udari
PNc_7.54

latā+iva sammīlita-ṣaṭpada-svanā
kiyat+ciraṃ nirvacanā+eva tiṣṭhasi
itas+cakora-akṣi vicintya sūnṝtaṃ
mama+uttaraṃ kiṃ cana dātum arhasi
PNc_7.55

56.yathā+atijihreṣi yathā+ativepase
yathā kapole pulakaṃ bibharṣi ca
tathā+atra manye tava pakṣapātavat+
nitāntam antaḥkaraṇaṃ kṝśa-udari

hriye tava+iyaṃ yadi kalpate kathā
kim etayā nas+prakṝte yatāmahe
yat+artham ete vayam āgatās+svayaṃ
sas+na+arpyate kiṃ karabha-ūru sāyakas+
PNc_7.57

sa-līlam evaṃ vadati smita-ānane
nṝpe nava-prema-sārdra-cetasi
vivartayantī maṇi-kaṅkaṇaṃ kare
mumoca maunaṃ na phaṇi-indra-kanyakā
PNc_7.58

mālyavatī-vacanam

tayā tathā dṝṣṭam atha+antara-antarā
kaṭākṣa-kāntis+snapita-avataṃsayā
iti smitā+api+āyita-danta-dīdhitis+
jagāda taṃ mālyavātī viśāmpatim
PNc_7.59

tava+etayā satkṝti-pātra satkṝtaṃ
svayaṃ na yat kalpitam alpa-madhyayā
na sas+avalepas+na ca sā pramāditā
na ca trapā tatra nṝpas+aparāddhyati
PNc_7.60

kṝtī+iti vārtā tava vetsi vāñchitaṃ
tvam antara-ātmā+iva na kasya vā bhuvi
atas+sakhī-bhāva-gatasya gopanaṃ
na yujyate nas+tvayi tat+niśāmyatām
PNc_7.61

śilīmukhe+asmin+tava nāma-lāñchite
mṝga-upanīte mṝga-śāva-locanā
pramodam āptā+iyam itas+vilokite
kare cakorī+iva tuṣāra-dīdhites+
PNc_7.62

kas+eṣa rājā+iti muhus+kutūhalāt+
iyaṃ yadā pṝṣṭavatī sakhī-janam
atas+tadā+asyai kathitas+savistaraṃ
mayā tvam urvī-tala-mīnalāñchānas+
PNc_7.63

kareṇa sa-āsūyam apāsya karṇatas+
kvaṇat-dvirepha-āvali nīlam utpalam
tadā+etayā+abhyudgata-pakṣa-pātayā
śrutā guṇāḍhyasya bṝhatkathā tava
PNc_7.64

imāṃ tvat-ākāra-nirūpiṇe sakhīm
avetya paryutsuka-locanām iva
tatas+mayā viśva-vilocana-utsavas+
tvam eva citre likhitas+asi pārthiva !
PNc_7.65

udañcita-vyāyata-pakṣmaṇā tatas+
sakhī-samakṣaṃ nibhṝtena cakṣuṣā
ciraṃ nipīta-sa-tṝṣā+iva mugdhayā
tvayā+etayā madhyama-loka-vāsasas+\var{tvayaitayā\lem \em; tvayetayā \ed}
PNc_7.66

atas+varas+ayaṃ yuvayos+samāgamas+
kumudvatī-candramasos+iva+ucitas+
iyaṃ hi bāla-ucchvasitas+manobhuvas+
tvam atra loka-tritaya-eka-sundaras+
PNc_7.67

nṝpa gṝhītuṃ nayam atra kas+api+alaṃ
sureṣu vā pannaga-puṅgaveṣu vā
sas+eṣa paṅkeruha-karṇikā-mṝdus+
tvayā śayas+asyās+kriyate sakautukas+
PNc_7.68

ayācitas+api+arpitas+eva te śaras+
kṣites+ayaṃ nyāya-vidāṃ varā+etayā [emPNc_7. kṣitis ?]
tat+enam abhyarthayase kathaṃ punas+
kalatram eṣā hi vasundharā tava
PNc_7.69

iti+itivṝttaṃ tat-upāśrayaṃ tathā
prakāśayantī pṝthivīpatiṃ prati
chalāt+alīka-bhṝkuṭiṃ vidhāya sā
tayā+aluloke phaṇi-rāja-kanyayā
PNc_7.70

atha dvirephasya mukha-abja-pātinas+
nivāraṇayā+uraga-rāja-kanyakā
śilā-talāt+saṃbhrama-mīlita-smṝtis+
tadā+āśu līlā-śatapatram ādade
PNc_7.71

tatas+sas+romañca-nipīḍita-aṅgadas+
Ramāṅgadaṃ vyakta-śaśiprabhā-iṅgitas+
apaśyat+indīvara-dāma-dīrghayā
pramoda-vistaritayā dṝśā nṝpas+
PNc_7.72

ramāṅgada-vacanam

samarpitā pārthiva puṣpaketunā
tava+iyam ārdra-praṇayā manasvinī
asīma-saundarya-sudhā-vilāsa-bhūs-
udanvatā+iva+indu-kalā pinākinas+
PNc_7.73

kim anyat+atra+ullasitaṃ jagat-traye
tava+eva saubhāgya-patākayā nṝpa
yat+āgatā manmatha-patriṇām iyaṃ
śara-vyatām evam api śrute tvayi
PNc_7.74

vadhūs+dilīpasya sudakṣiṇā yathā
yathā sunandā bharatasya bhūpates+
Raghu-udvahasya+avani-kanyakā yathā
tathā tava+iyaṃ vidhinā upapāditā
PNc_7.75

kim anyat+asyās+kṝta-pāṇi-pīḍanas+
padaṃ nidhatse gṝha-medhināṃ dhuri
iti prasarpat-smita-candrikas+śanais+
abhāṣata+urvī-tilakaṃ ramāṅgadas+ kulakam
PNc_7.76

vilokitaṃ citram alīka-bhāṣiṇī
bhavat-sakhī+iyaṃ pratibhāsate mama
udīritā+evaṃ kila pārthivena sā
bhṝśam lalajje nibhṝtaṃ jahāsa ca
PNc_7.77

vilokayantī tam apāṅga-locanā
samullasat-sveda-lava-aṅkita-stanī
tatas+sujāta-stabaka-asta-mauktikā
latā+iva sā hema-mayī vyakampata
PNc_7.78

mukhe tava+āsaktam idaṃ śaśiprabhe
dṝśā+avataṃsa-āgatayā+etadīyayā
sakhī-janas+sasmitam iti+uvāca tām
Avanti-nāthaṃ ca mithas+ramāṅgadas+
PNc_7.79

atra+antare jhaṭiti cittam iva+accham ambhas+
kṣobhaṃ jagāma saritas+tuhina-aṃśu-sūtes+
vāti sma ca prasabha-bhagna-tamāla-tāla-
hintāla-sāla-saralas+sahasā samīras+
PNc_7.80

payoda-udayas+

udanamat+atha tat-kṣaṇāt+udañcat-
kanaka-piśaṅga-taḍit-latas+payodas+
adharita-muraja-dhvanīni muñcan
vidhurita-karṇa-talāni garjitāni
PNc_7.81

atha samudita-trāsā megha-svanāt+nanu bhūpates+
bhuja-parighayos+antas+bālā praveṣṭum iyeṣa sā
kim asi cakitā mā tvaṃ bhaiṣīs+itas+bhava lajjayā
kṝtam iti ca tām ūce devas+sa sāhasa-lāñcanas+
PNc_7.82

iti śrī-mṝgāṅkagupta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye śaśiprabhā-sa~llāpas+ nāma saptamas+sargas+samāptas+

************************************************


aṣṭamas+sargas+
nāyikā-tirodhānam+

sā+apade+atha bhujaga-indra-kanyakā
khe payoda-patalais+tirohite
Narmadā-pulina-pallava-sthitā
haṃsa-paṅktis+iva kampam ādade
PNc_8.1

spardhayā+iva nicayas+payomucāṃ
tāra-mandram anadat+yathā yathā
sā narendra-tilakaṃ tam aikṣata
mugdha-lola-nayanā tathā tathā
PNc_8.2

ullasat+nava-payodhara-ālasāṃ
dyāṃ ca tāṃ ca sumukhīṃ vilokayan
bhūpatis+sas+nitarām abhūt+vaśas+
vismayasya ca manobhavasya ca
PNc_8.3

vāmanatvam alinatvam atyajan
vyañjita-kramas+iva trivikramas+
krāmati sma sahasā+eva meghabhūs+
andhakāra-nikaras+atha rodasī [[andhaka pun?]]
PNc_8.4

netra-rodhini tayos+na kevalaṃ
mūrcchite tamasi vaiśasaṃ hṝdi
yāvat+āsya-vigalat-bisa-aṅkure
cakravāka-mithune+api+ajṝmbhata
PNc_8.5

karṇa-bhūṣaṇa-maṇi-prabhā-lavais+
toka-lakṣita-kapola-patrayā
kṝṣyamāṇa-nayanas+atha pipriye
pannaga-indra-sutayā tayā nṝpas+
PNc_8.6

tejasi sphurati tāḍite muhus+
bibhyatī kanaka-bhaṅga-piṅgale
taṃ hṝdi-sthitam iva+īśam īkṣituṃ
sā+api mīlita-vilocanā+abhavat
PNc_8.7

ākāśa-vāṇī

eṣa te na ghaṭate manorathas+
pārthiva+ahi-pati-kanyakāṃ prati
gaccha vindhya-vipina-anta-dṝṣṭayā
vañcitas+asi mṝgatṝṣṇayā+etayā
PNc_8.8

sāhasa-udadhi-viloḍane svayaṃ
yas+aṃsam aṃsa-latayā+arpayiṣyati
śrīs+iva+urasi mura-dviṣas+padaṃ
tasya niścitam iyaṃ vidhāsyati
PNc_8.9

paśya paśya capalā+iyam antikāt
nīyate tava yathā-ucitaṃ kuru
evam eva yat+iyaṃ na labhyate
Jānakī+iva janaka-pratijñayā
PNc_8.10

kanyakā+asi kim idaṃ śaśiprabhe
yuktam ehi pitus+antikaṃ vraja
iti+avigrahavatī nabhas-talāt
ullalāsa sahasā sarasvatī
PNc_8.11

tāṃ niśamya sas+nikāma-vismitas+
sāci-kārmuka-latām alokata
Indumauli-gala-kandala-asitaṃ
tat-kṣaṇāt+ca timiraṃ nyavartata
PNc_8.12

sā+acira-aṃśu-tapanīya-mekhalā
śakracāpa-maṇi-kuṇḍalā tatas+
kva+api mudrita-mayūra-tāṇḍavā
saṃhatis+jalamucāṃ tirodadhe
PNc_8.13

sā purātana-pathena pāvanī
soma-sūtis+api nimnagā vahat
svādu-nirmala-rasa-ūrmi-nirbharā
bhāratī+iva masṝṇaṃ mahā-kaves+
PNc_8.14

api+apākṝta-rayas+sas+narmadā-
vīci-lāsya-racanā-kutūhalī
āvavau śabara-rāja-yoṣitāṃ
nartita-alaka-latas+samīraṇas+
PNc_8.15

iti+akāla-jalada-ādi-vaikṝte
kena cit+viracite gate śamam
bhūpates+śaśi-mukhī sakhī-yutā
netra-nirviṣayatām avāpa sā
PNc_8.16

kva+api nūnam apahṝtya tat-manas+
nāga-rāja-duhitā jagāma sā
utpalasya sarasaṃ lasat-spṝhā
cakravāka-vanitā+iva kesaram
PNc_8.17

agratas+kṝta-payodhara-śriyā
dhauta-tapta-tapanīya-kāntayā
vidyutā+iva sadṝśā tayā+ākulas+
sas+abhavat+jhaṭiti dṝṣṭa-naṣṭayā
PNc_8.18

sā puras+mama hṝtā+iti lajjayā
cintayā kim iva sā caret+iti
sā punas+na sulabhā+iti+asau śucā
tapyate sma tisṝbhis+kṣitīśvaras+
PNc_8.19

tasya tāpa-jananena mānasaṃ
tena bāla-viraheṇa vivyathe
ketaka-cchada-kadarthane paraṃ
yat+kaṇas+api śiśiras+pragalbhate
PNc_8.20

jitvaraṃ jagati puṣpaketunā
tat-vikṝṣya tarasā śara-āsanam
tāḍyate sma hṝdaye patatṝiṇā
sas+atha mālava-kuraṅga-lāñchanas+
PNc_8.21

lajjayā valita-kaṇṭha-kandalaṃ
locana-añcala-milat-vataṃsakam
tasya vartitam iva+abhavat+tadā
tat+priyā-vadanam unnasaṃ hṝdi
PNc_8.22

mlānim āpa sas+tayā vinā nṝpas+
tatra pannaga-pates+tanūjayā
svāṃ ruciṃ na hi kadā cit+aśnute
śarvarī-viraha-dhūsaras+śaśī
PNc_8.23

pāṇḍu-pakṣmala-dṝśas+paricyutaṃ
sas+atha mālya-śakalaṃ vyalokata
tādṝśi vyatikare vinirgataṃ
hāsa-leśam iva puṣpadhanvanas+
PNc_8.24

śaṃsat-ujjvala-kapola-saṃgataṃ
kuṅkumena dala-koṭi-cumbinā
sambhrameṇa galitaṃ nata-bhruvas+
karṇa-tāmarasam ādade+atha sas+
PNc_8.25

kārmuke sati śareṣu satsu+api
preyasī tava hṝta-antikāt+iti
tena saurabha-hṝta-ali-niḥsvanais+
vācyatā+iva nṝpates+vyadhīyata
PNc_8.26

koṣṇa-niḥśvasita-vepita-cchadaṃ
tat-niveśya vadane sas+sādaras+
ardha-nimīlita-locana-utpalas+
pusta-kalpitas+iva+abhavat+kṣaṇam
PNc_8.27

Narmadā-ūrmi-lulite tat-aṃśuke
pallava-ālikhita-haṃsa-hāriṇi
āhṝta-stana-vilepane dṝśā
sas+akṝta-praṇayam indu-pāṇḍuni
PNc_8.28

mā viṣīda navasāhasāṅka, te
kāntayā gatam anena vartmanā
paśya tat-padam iti+iva revayā
tasya sārasa-rutais+asūcyata
PNc_8.29

kiṃ nimagnam iha bālayā tayā
bhītayā bhujaga-rāja-kanyayā
na+evam atra niyataṃ rasātale
vidyate vivaram iti-atarkayat
PNc_8.30

sas+atimātra-gahane+api raṃhasā
pārthivas+patitum aicchat+ambhasi
jīvitaṃ tṝṇam iva+avajānate
sāhasa-vyasaninas+api tādṝśās+
PNc_8.31

tat+samīhitam avanti-vāsavas+
tasya na+avadat+upānta-vartinas+
eṣa vighnam iha sāhasa-utsave
kalpayiṣyati mama+iti śaṅkitas+
PNc_8.32

ujjhati sma sas+śanais+samucchvasan
pallava-āsanam upāsya śāsanas+
agrahīt+ca sa-śaraṃ kareṇa tat+
vyakta-rāja-kakudena kārmukam
PNc_8.33

pannaga-indra-duhitus+kareṇa yas+
sakhyam āpat+aravinda-bandhunā
arpitaṃ praṇayinā tam api+asau
sāyakaṃ kanaka-puṅkham ādade
PNc_8.34

subhruvas+smara-vilāsa-deśikaṃ
taṃ śaśaṃsa sas+śaram patatriṣu
pīta+śītakara-mūrti-tānavaṃ
bhānumān iva mayūkham aṃśuṣu
PNc_8.35

vyakta-tat-caraṇa-lakṣmaṇā tatas+
srasta-keśa-kusuma-ākula-alinā
megha-sikta-sikatenavartmanā
Narmadā-jala-samīpam āpa sas+
PNc_8.36

eṣa jātu na vikatthate kva cit+
lakṣyate+asya phalatas+sadā kriyā
tat+kariṣyati kim atra sāhasaṃ
cetasi+iti vidadhe ramāṅgadas+
PNc_8.37

narmadā-praveśas+

akṣipat+taṭa-śilā-viṭaṅkatas+
pārthivas+svam atha narmadā-ambhasi
vāridhes+payasi viśva-dīpakas+
sāyam-adri-śikharāt+iva+āryamā
PNc_8.38

tatra mīna-makara-ākule patan
āsasāda sas+vilāsam iśvaras+
Yāmunā-ambhasi nipātinas+purā
gopatām upāgatasya śārṅgiṇas+
PNc_8.39

ambhasas+tat-avapāta-tāḍitāt+
ūrdhvam etya nipatatsu binduṣu
sāhasena paritoṣitais+surais+
mauktika-arghas+iva tasya cikṣipe
PNc_8.40

kiṃ cit+antarita-mūrtibhis+kṣaṇāt+
anvagacchat+atha taṃ ramāṅgadas+
yena yāti+aruṇasārathis+pathā
vāsaras+tam avalambate na kim ?
PNc_8.41

kas+tulāgram adhiropya jīvitaṃ
svāminaṃ tvam iva sevatām iti
tasya haṃsa-ninādena valgunā
sādhu-vādam iva narmadā dadau
PNc_8.42

bila-praveśas+

tau muhus+jala-carais+adṝśyatām
agratas+cakitam ukta-vartmabhis+
dhvānta-santati-bhide rasātalaṃ
prastitau ravi-niśākarau+iva
PNc_8.43

āśrayati+avani-megha-vāhane
vāri-garbham abhitas+garīyasi
prāpa mekala-sutā samānatām
antara-āhita-nidhānayā bhuvā
PNc_8.44

ujjhitā jhaṭiti kārya-gauravāt+
īśvareṇa ruruce na medinī
sa-udyamena punas+api+avaiṣyatā
bhānunā+iva padavī payomucām
PNc_8.45

āpapāta sa-ramāṅgadas+kṣaṇāt
sarvatas+sas+tamasā+āvile bile
gūḍha-matsara-viṣe viśeṣavān
durjanasya manasi+iva sat-guṇas+
PNc_8.46

yat+babhūva puratas+asya bhūpates+
eka-kuṇḍala-paṭa-asitaṃ tamas+
tasya tat-dina-kara-aṃśu-bhāsurais+
mauli-ratna-kiraṇais+abhajyata
PNc_8.47

sandra-hema-rajasā mahaujasām
agraṇīs+agaru-dhūpa-gandhinā
sas+atha tena bila-vartmanā śanais+
krośa-mātram agamat+nareśvaras+
PNc_8.48

siṃha-darśanam+

lagna-sāndra-gaja-śoṇita-cchaṭais+
śaurya-pāvaka-śikhā-aṅkurais+iva
kesarais+atikarāla-kandharas+
mārgam asya rurudhe+atha kesarī
PNc_8.49

mukta-gharghara-ravas+sas+raṃhasā
taṃ viśāmadhipam abhyadhāvata
vyātta-dīrgha-daśana-āsya-kandaras+
pūrṇam indum iva siṃhikā-sutas+
PNc_8.50

ardha-candram atha tat-jighāṃsayā
saṃdadhe dhanuṣi yāvat+īśvaras+
tāvat+asphuṭita-korakaṃ puras+
bāla-kunda-viṭapaṃ tam aikṣata
PNc_8.51

bibhratas+vikaṭa-daṃṣṭram ānanaṃ
kāla-megha-śakala-asita-tviṣas+
āyatas+abhimukham īrṣyayā javāt
tena vartma mumuce na potriṇas+
PNc_8.52

gaja-darśanam

kiṃ cit+asya puratas+atha gacchatas+
karṇa-tāla-vidhuta-ali-paṅktinā
ruddhyate sma sa-madena paddhatis+
dīrgha-danta-musalena dantinā
PNc_8.53

mandra-kaṇṭha-ninadas+ativegavān
ūrdhva-vāladhis+udagra-locanas+
kuṇḍalī-kṝta-karas+tam abhyagāt
sas+krudhā nibhṝta-karṇa-pallavas+
PNc_8.54

yāvat+aṅkurita-matsaras+abhavat
tasya saṃmukham adhijya-kārmukas+
tāvat+aikṣata na sas+kva cit+dvipaṃ
rāja-gandha-mada-gandha-kesarī (\ed emends ? gandhamada to gandhavaha)
PNc_8.55

utpatan+nipatat+agratas+muhus+
muñcat+aṭṭahasitaṃ saha-arciṣā
kevalaṃ kapila-kuntalaṃ śiras+
paśyatas+asya na camatkṝtaṃ manas+
PNc_8.56

evam-ādi yat+abhūt+mahīpates+
adbhutaṃ pathi bibhīṣikā-āvaham
tat+bibheda nija-sattva-sampadā
tigma-dīdhitis+iva tviṣā tamas+
PNc_8.57

sarit-uttaraṇam+

tāṃ dadarśa saritaṃ sudustarām
agratas+atha bila-kalpa-vit+nṝpas+
sparśatas+kila yat-ambhasāṃ jhaṭiti+
aśma-bhāvam upayānti+asūrayas+
PNc_8.58

mārutais+apara-pāra-nunnayā
prāṃśu vaṃśa-latayā sas+sānugas+
tām alaṅghayat+atha+upagūḍhayā
janma-bhītim iva yoga-vidyayā
PNc_8.59

nagara-darśanam+

prasthitas+tat+anu sa-udyamaṃ puras+
sas+atha sāhasavatāṃ puras-saras+
nirmitaṃ maṇi-mayūkha-pallavais+
bālam ātapam iva vyalokata
PNc_8.60

indranīla-kapi-śīrṣakaṃ tatas+
sas+abhitas+sphaṭika-sālam aikṣata
sāvaśeṣa-jala-nīla-koṭibhis+
śāradais+ghaṭitam ambudais+iva
PNc_8.61

utpatāka-maṇi-toraṇa-aṅkitaṃ
maṇditaṃ kanaka-pallava-srajā
kiṃ ca kāñcana-kapāṭa-saṃpuṭaṃ
tatra gopuram apaśyat+īśvaras+
PNc_8.62

vismayena viṣayīkṝtas+puraṃ
tena sas+aviśat+avanti-vāsavas+
nirvṝtais+padam iva+ujjhita-avanis+
sūrya-maṇḍala-pathena yogavān
PNc_8.63
tatra vaidruma-gavākṣam ucchritaṃ
hema-harmyam avalokate sma sas+
Meru-śṝṅgam iva dhātu-tāmrayā
sandhyayā kṝta-padaṃ kva cit+kva cit
PNc_8.64

agratas+sas+ca yaśobhaṭas+aviśat
sas+atha kautuka-hṝtas+tat-aṅgaṇam
indranīla-maṇi-kānti-mecakaṃ
vyoma sa-aruṇas+iva+uṣṇa-dīdhitis+
PNc_8.65

padmarāga-racita-ālavālakā
vedikā-maṇi-viṭaṅka-vistṝtā
tena tatra dadṝśe kutūhalāt+
antike kanaka-mādhavī-latā
PNc_8.66

strī-darśanam+

tat-tale sthitim upeyuṣā śamāt
tena kā cit+abalā vyalokata
nirgatā jhaṭiti hema-veśmatas+
śrīs+suvarṇa-kamala-udarāt+iva
PNc_8.67

aṃśukena śarat-indu-bandhunā
tyāgitā+iva yaśasā+avabhāsitā
kāntimatī-adhara-nīla-vāsasā
Yāmunena payasā+iva jāhnavī
PNc_8.68

bandhu-jīva-kumuda-chavī mukhe
bibhratī+iva kuruvinda-kuṇḍale
śarvarī+iva sita-pakṣa-parvaṇas+
śītadīdhiti-pataṅga-maṇḍale
PNc_8.69

śobhitā kim api hāra-lekhayā
bhinna-khela-lolayā+urasi
tat-kṣaṇa-sphuṭita-kunda-śuddhayā
gandha-vāha-padavī+iva gaṅgayā
PNc_8.70

ānanena lalita-akṣi-pakṣmaṇā
niryat-ujjvala-kapola-kāntinā
kurvatī+iva phaṇi-lokam aṅkitaṃ
yāminī-tilaka-bindunā+indunā
PNc_8.71

puṣpa-dāma dadhatī sa-ṣaṭpadaṃ
dakṣiṇena śaśi-pāṇḍu-pāṇinā
sa-akṣataṃ sa-dadhi-dūrvayā+añcitaṃ
hema-pātram itareṇa bibhratī kulakam
PNc_8.72

tat-nirīkṣaṇa-sa-vismayaṃ tatas+
pārthivaṃ janita-kautukas+śukas+
iti+uvāca maṇi-pañjare sthitas+
bāla-cūta-viṭapa-avalambini
PNc_8.73

śuka-vākyam

sat-kriyāṃ racayituṃ tava+atithes+
Narmadā bhagavtīyam udyatā
ślāghanīya-caritas+jagat-traye
kasya na+asi bahu-māna-bhājanam
PNc_8.74

deva pannaga-vadhūbhis+ujjvalaṃ
vallakī-kala-ravaṃ priyais+saha
mallikā-dhavalam atra gīyate
keli-ratna-bhavaneṣu te yaśas+
PNc_8.75

durmanā nṝpa, pathā+amunā gatā
sā vilāsa-vasatis+śaśiprabhā
tat-sakhī-jana-kathā-anvaya-śrutes+
yuṣmat+āgamanam ūhitaṃ mayā
PNc_8.76

durlabhas+ayam atithis+mama+api tat+
guhyatām ucitayā saparyayā
pārthivas+hi navasāhasāṅkas+
iti+eṣa sīyaka-narendra-nandanas+
PNc_8.77

peśala-ukti-nipuṇasya pakṣiṇas+
tasya gām iti niśamya sa-smitas+
tām atha praṇamati sma nimnagām
indu-sūtim avani-indus+ādṝtas+ kulakam
PNc_8.78

narmadā-kṝtas+satkāras+
kārita-āsana-parigrahe puras+
bhūpatau+apacitiṃ vidhāya sā
āsta mauktika-śilā-tale tatas+
cetasi+iva sukaves+sarasvatī
PNc_8.79

sthitvā+atha kiṃ cit tam avanti-nātham
apṝcchat+acchanna-kutūhalā sā
nivedyatāṃ mānava-deva kasmāt+
alaṅkṝtā bhūmis+iyaṃ tvayā+iti
PNc_8.80

tasyai śaśaṃsa nijam ā mṝgayā-vihārāt+
vṝttāntam anta-virasaṃ sas+viśuddha-vṝttis+
kāntā-smṝti-prasabha-kaṇṭakita-aṅga-jāta-
lajjā-avanamra-vadanas+navasāhasāṅkas+
PNc_8.81

iti parimala-apara-nāmnas+ mṝgāṅkadatta-sūnos+ padmaguptasya kṝtau nava-sāhasa-aṅka-carite nāga-loka-avatāras+nāma+aṣṭamas+ sargas+samāptas+


************************************************


navamas+sargas+
narmadā-vākyam

atha svareṇa+aṅgaṇa-dīrghikāṇāṃ
saṃvāhayantī kalahaṃsa+nādam
tam iti+avanti-īśvaram ā babhāṣe
sā mekala-kṣmā-dhara-rāja-kanyā
PNc_9.1

na+asya kṣitīśa-upakṝtaṃ janasya
kiyat tayā pannaga-rāja-putryā
yasyās+kṝte samprati bhūṣitā+iyaṃ
bhūmis+tvayā bhū-śaśa-lāñchanena
PNc_9.2

idaṃ nṝpa tvām avalokya jātaṃ
manas+pramodena mama+asvatantram
no kasya loka-traya-saṃmatānāṃ
bhavet satāṃ saṅgatam utsavāya
PNc_9.3

adya+eṣa kasya+api mayā śubhasya
tvat-darśanena+anumitas+vipākas+
ātithyam akṣṇos+katham anyathā+evam
āyānti ratnāni bhavadvidhāni
PNc_9.4

sas+vatsa, jāte janakas+kṝta-ātmā
sā puṇya-mūrti-jananī jagatsu
mahī-kalāpa-udvahana-ādi-pātras+
putras+yayos+tvaṃ nara-loka-pālas+
PNc_9.5

rūpeṇa tejasvitayā+ārjavena
priyaṃvadatvena tava+amunā ca
Dilīpa-duṣyanta-bhagīratha-ādīn
tān ādi-rājān jhaṭiti smarāmi
PNc_9.6

samāna-bhāvais+tribhis+eva manye
samudra-nemi-vasudhā dhṝtā+iyam
bhujaṅgama-indreṇa ca meruṇā ca
doṣṇā ca maurvī-kiṇa-śobhinā te
PNc_9.7

tvayi sthite samprati jāgarūke
jagat-vidheyeṣu vidhūta-cintas+
karoti netre bhagavān avaimi
sas+yoganidrā-mukule mukundas+
PNc_9.8

na kiṃ cit+ikṣvāku-kula-avatīrṇāt+
Rathāṅgapāṇes+ parihīyate te
ajāyata-ambhoja-dṝśā viyogas+
vane yathā tasya tathā tava+api
PNc_9.9

akṝtrimas+ayaṃ guṇavatsu jāne
jātyā+eva te pārthiva pakṣa-pātas+
yat+prauḍha-lāvaṇya-sudhā-sravantyā
tayā vinā cetasi tāmyasi+iva
PNc_9.10

alaṃ viṣādena ghana-adhirūḍhā
lalāma-bhūtā jagatas+akhilasya
tava+aṅkam abhyeṣyati sā+acireṇa
śaśiprabhā pārthiva-kairavasya
PNc_9.11

itas+adya yāntī puratas+mayā sā
dṝṣṭā bhujaṅga-adhipates+tanūjā
udagra-bhogais+ahibhis+parītā
latā+iva tanvī hari-candanasya
PNc_9.12

uddaṇḍa-hema-amburuhāsu khelat+
etāsu līlā-gṝha-dīrghikāsu
samutkayantī kalahaṃsa-yūtham
āmañjunā nūpura-siñjitena
PNc_9.13

vyāpārayantī valita-ānana-indus+
paścāt+dṝśau ketaka-patra-dīrghe
itas+tatas+śūnyatayā skhalantī
same+api mārge dadatī padāni
PNc_9.14

visrasta-mālyas+ślatha-bandhanatvāt+
aṃsa-avakīrṇāṃ kabarīṃ vahantī
Kalinda-kanyā-masṝṇa-ūrmi-nīlāṃ
nistṝṃśa-lekhām iva manmathasya
PNc_9.15

mukhaṃ niśā-āghrātam iva+aravindaṃ
viṣada-vīta-prabham udvahantī
vilumpatī niḥśvasitena kāntim
āpāṭalasya+adhara-pallavasya
PNc_9.16

unmocayantīm alaka-agram etya
lagnaṃ calat-kuṇḍala-ratna-koṭau
kim api+udañcat-daśana-aṃśu-lekhā
sakhīṃ śanais+sasmitam ālapantī
PNc_9.17

sudhā-sitaṃ kṣaumam iva+āstṝtaṃ taṃ
nakha-aṃśu-rekhā-valaya-cchalena
kṝtaṃ dadhāna+upari pāṇi-padmam
udagra-kampasya kuca-dvayasya
PNc_9.18

gatāni sadyas+ślathatāṃ sakhībhis+
vihasya sa-ākūta-vilokitāni
krameṇa kiṃ cit pratisārayantī
vilajjamānā maṇi-kaṅkaṇāni
PNc_9.19

aśoka-puṣpa-grathitāṃ dadhānā
prālamba-mālām avalagna-madhyā
āropita-jyā+iva jagat-jayāya
sva-cāpa-lekhā makaradhvajena
PNc_9.20

ārdra-vraṇa-aṅkasya kṝpā-ārdra-cittā
kelī-mṝgasya svayam eva tasya
ācumbatī pāṇḍu-kapola-lekhaṃ
vataṃsat-ūrdhva-aṅkuram arpayantī
PNc_9.21

mārgeṣu rūḍhāsu nirūḍha-bhāvāt
dvirepha-sampāta-samākulā+api
latāsu puṣpa-avacchaya-cchalena
pade pade vatsa vilambamānā kulakam
PNc_9.22

tvadīya-viśleṣam avāpya bālā
sā lakṣyate kiṃ cit+anirvṝtā+iva
bhavādṝśām eka-pade viyogas+
na kasya, rājendra, manas+dunoti
PNc_9.23

pṝthu-pratāpas+savitā yathā+eva
yathā kalānāṃ nidhis+oṣadhīśas+
yathā vasantas+sumanas+anukūlas+
tathā+asi bhūmis+spṝhaṇīyatāyās+
PNc_9.24

nāyaka-vākyam

iti kṣitīśa-śruti-śukti-peyām
udīrya vācaṃ virarāma revā
sa ca smita-dyotita-dantam evam
uvāca tāṃ madhyama-lokapālas+
PNc_9.25

sthāne yat+āhlādayasi prapannaṃ
pīyūṣa-dhārā-madhurais+vacobhis
sudhā-eka-sūtis+sas+yat-ākaras+te
Caṇḍīśa-cūḍā-ābharaṇaṃ śaśāṅkas+
PNc_9.26

ṝjus+prakṝtyā+āsi paraṃ tat+amba
vīcīśu paryāptam anārjavaṃ te
na kevalaṃ sā payasi prasaktis+
ālakṣyate te bata mānase+api
PNc_9.27

yā jūṭa-madhye ca śaśāṅka-maules+
unnidra-kunda-srak+iva+avabhāti
tām api-atīva trijagat-pratīkṣyāṃ
triḥ-srotasaṃ puṇyatayā+atiśeṣe
PNc_9.28

yā sā+asya śaktis+prasara-ambu-paṅke
tvayā vṝtā dharma-vihāra-vīthis+
sa-līlam uddhūla-kula-acalā+iyaṃ
mahī mahā-sūkara-daṃṣṭras+eva
PNc_9.29

bhavādṝśīnāṃ mahatāṃ nadīnām
adbhis+jagatī-astamita-upasarge
sukhaṃ sadā+eva+asurajit+samudre
nidrāti paryaṅkita-pannaga-indras+
PNc_9.30

asantam api+amba mayi prasannā
sambhāvanā-bhāra-mahas+nidhatse
asti+eva bhakteṣu+ativatsalatvāt
balāt+guṇa-āropaṇa-kautukaṃ te
PNc_9.31

anena me kas+api hṝdi praharṣas+
tava prasāda-atiśayena jātas+
anārdratām indu-marīci-sakhye
kiyat+ciraṃ candra-maṇis+bibharti
PNc_9.32

vidhāya tat-tādṝśam indrajālaṃ
sā kena nītā phaṇi-rāja-kanyā
apaśyatas+hetum iha+upapannaṃ
kim api+aho vismayate manas+me
PNc_9.33

ajñānam asmin viṣaye kim anyat
mama+etat+arhasi+apanetum amba
dina-anta-sammūrcchitam andhakāraṃ
niśā-mukhasya+iva śaśāṅka-lekhā
PNc_9.34

punas+narmadā-vākyam

uktvā+iti tūṣṇīm abhavat+nṝ-somas-
sā soma-sūtis+sarit+iti+uvāca
atra+itivṝttaṃ kathayāmi+aśeṣaṃ
niśamyatāṃ mālava-loka-pālas+
PNc_9.35

gṝhadevatā-vācas+
yadā+eva sā tarjita-candra-kāntis+
ajāyata+indīvara-patra-netrā
citra-sthitānāṃ gṝha-devatānām
iti sphuranti sma tadā+eva vācas+
PNc_9.36

ratnākaratvaṃ, bhujaga-indra, jātaṃ [[read: ratnākarastvaṃ bhujagendra jātā? or follow \k?]]
kanyā tava śrīs+śubha-lakṣaṇā+iyam
vakṣas-sthalaṃ madhyama-loka-bhartus+
vibhūṣayitrī puruṣottamasya
PNc_9.37

bhujaṅga-vaṃśa-arṇava-kaumudīyam
iyaṃ patākā+asya rasātalasya
upāgatā+iyaṃ nidhana-agra-dūtī
Vajrāṅkuśasya+asura-puṅgavasya kulakam [nb: Vajrāṅkuśa is the eastern guardian of the vajradhātumaṇḍala!]
PNc_9.38

sva-vīrya-paryasta-purandareṇa
tena+asura-indreṇa kadarthitasya
tejas+cirāt+ucchvasitaṃ tadā+abhūt+
iti śrute bhoga-bhṝtāṃ kulasya
PNc_9.39

tat-deha-kāntis+timiraṃ vyanaiṣīt
yat+atra moghīkṝta-ratna-dīpā
pitrā tat+asyās+kṝtam artha-yuktam
āhlādanaṃ nāma śaśiprabhā+iti
PNc_9.40

tatas+sudhā-sūti-kara-abhirāmais+
guṇais+parītā saha-janmabhis+sā
śanais+śanais+vṝddhim avāpat+atra
rasātale bāla-mṝṇālokā+iva
PNc_9.41

śaśiprābhā-pitus+pratijñā

yat+arthitā+abhūt+anubaddha-mānasais+
surais+ca siddhais+ca mahā-uragais+ca
teṣāṃ purastāt+akṝta-vyavasthām
iti+ekadā saṃsadi pannaga-indras+
PNc_9.42

guptā+abhihitas+yat+tridaśa-ari-vīrais+
Vajrāṅkuśa-ākhyasya mahā-asurasya
asūta līlā-gṝha-dīrghikā+iha
haimaṃ hares+nābhis+iva+aravindam
PNc_9.43

ānīya tat+yas+duhitus+mama+asyās+
karṇa-avataṃsa-praṇayīkaroti
tasya+iyam iṣvāsa-bhṝtas+kalatraṃ
pārthasya pāñcāla-nṝpa-ātmajā+iva kulakam
PNc_9.44

tena+evam ukte ca tadā pareṣu
tam artham aṅgīkṝtavān na kas+api
vanya-dvipāt+udgata-dāna-rājes+
kas+kumbha-muktā-phalam ādadīta
PNc_9.45

tatas+prabhṝti-adbhuta-rūpa-rekhā
sā bālikā+abhūt+avarā varā+api
citte vacas+tat kula-devatānāṃ
kṝtvā+api tasyās+sas+ca na+anvaśeta
PNc_9.46

samprati+avaimi prathitā yadā+atas+
svarge ca bhūmau ca bhuvas-tale ca
nītas+asi netra-atithitāṃ tvam asyās+
puṇyena janma-antara-sambhṝtena
PNc_9.47

ānetukāmena bhavantam atra
nijaṃ vacas+tat-nayatā pratiṣṭhām
āpta-prayatnena tathā sas+manye
phaṇi-īśvareṇa+upakṝtas+prapañcas+
PNc_9.48

ekas+kṣitau sāhasikas+tvam eva
na+anyas+asti rājan+navasāhasāṅkas+
nisarga-durgām api bhūmim etāṃ
sva-udyāna-vīthīm iva yas+praviṣṭas+
PNc_9.49

tat+asya kāryasya puraskṝtasya
yatasva sīmānta-vilokanāya
vigāhamānas+ambaram ardha-mārgaṃ
nivartate jātu kim uṣṇarāśmis+
PNc_9.50

itas+asti gavyūti-śata-ardha-mātraṃ
gatvā purī ratnavatī+iti nāmnā
vinirmitā śilpi-kalā-mayena
Mayena yā nāka-jigīṣayena [allusion to aṇahilapura, capital of the solaṅkis?]
PNc_9.51

tasya+asura-indrasya narādhipa-indra
jagat-druhas+sā kila rājadhānī
sa-medhitasya+abja-bhuvā vareṇa
raṇeṣu+avadhyas+marutāṃ bhava+iti
PNc_9.52

sas+mauli-ratnāni mahā-uragāṇām
utkhyāya ca+utkhāya ca kautukena
karoti nirvāsita-nāyakeṣu
nija-aṅganā-āhāra-latā-antareṣu
PNc_9.53

sas+bāṣpa-paryākula-locanāni
niḥśvāsa-bhinna-adhara-pallavāni
karoti vaktrāṇi+amara-aṅganānām
utsanna-līlā-smita-candrikāni
PNc_9.54

kṝta-aṅgadas+kambala-kāliyābhyāṃ
yajñopavītīkṝta-śaṅkha-cūḍas+
sas+takṣaka-āpādita-kaṇṭha-bhūṣas+
bibharti līlām aśivas+śivasya
PNc_9.55

āstāṃ kim anyais+phaṇibhis+sas+cintyas+
tasya+api śeṣasya ca vāsukes+ca
Rāhus+yathā viśva-bhaya-eka-hetus+
tārādhipasya+ahimadīdhites+ca
PNc_9.56

Khagendra-bhaṅgena tathā tathā ca
na sarpa-yajñe janamejayasya
nidhānam ātaṅka-paramparāṇāṃ
jātas+yathā samprati nāga-lokas+
PNc_9.57

Hares+tvam aṃśas+atra kṝta-avatāras+
tasya+asura-indrasya nibarhaṇāya
avaimi loka-traya-kaṇṭakasya
Laṅkā-adhipasya+iva sas+maithilī-īśas+
PNc_9.58

śrīkaṇṭha-vaikuṇṭha-purandara-ādyais+
upekṣitaṃ yat+tridaśais+aśaktyā
kṝtasya tasya+asya bharaṃ visoḍhuṃ
sambhāvyase me nṝpate tvam eva
PNc_9.59

kim anyat+uttiṣṭha gṝhāṇa yātrāṃ
Vajrāṅkuśaṃ pratyamita-pratāpa
tat+ca+avataṃsīkuru hema-padmam
ānīya, bhūśakra, śaśiprabhāyās+
PNc_9.60

sā te samāpta-adbhuta-sāhasasya [[read asamāpta# ?]]
vatsa+aṅkam abhyetu phaṇi-indra-kanyā [[vatsāṅka pun?]]
Sītā yathā daśarathes+salīlam
āropita-tryambaka-kārmukasya
PNc_9.61

agādha-pātāla-tala-udgatāni
vinidra-kunda-cchada-sundarāni
loka-dvaye samprati te yaśāṃsi
ākalpa-pallavī-phalavat+carantu
PNc_9.62

prasādam āptena cirāt+vilīne
tasmin surārāti-ghana-uparodhe
mukhendunā pannaga-sundarīṇāṃ
punas+samāgacchatu patra-lekhā
PNc_9.63

āsīt purastāt tripurā-avabhaṅge
yat+maṇḍalaṃ bāla-mṝgāṅka-maules+
mahā-asurais+bhāvini sāmparāye
tava+astu tat saṃyuga-jāmadagnya
PNc_9.64

panthās+śivas+ayaṃ puratas+atra gantā
Vaṅkus-munis+locana-gocaraṃ te
upācares+taṃ ca tathāvidhānāṃ
bhaktiṃ hi gāṃ kāmaduhām uśanti
PNc_9.65

iti+udīrya maṇi-kānti-kandalīs+
kalpitaṃ tridaśa-cāpam asya sā
ā mumoca nija-kaṇkaṇaṃ bhuje
jyā-kiṇa-aṅka-kaṭhiṇīkṝta-tvaci
PNc_9.66

narmadā-ukti-svīkāras+

avadat+atha sas+sāhasa-unmukhas+tām
iha hi vayaṃ vacasi sthitās+tava+iti
taḍit+iva na cirāt+udīrita+āśīs+
sarit+api sā+asya puras+tirobabhūva
PNc_9.67
iti śrī-mṝgāṅkadatta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye narmadā-saṃvādas+nāma+navamas+ sargas+

************************************************


daśamas+sargas+
nāyakasya ramāṅgadaṃ prati praśnas+

atha mekala-acala-sutā-tirohitau
atimātra-vismaya-rasa-ārdra-mānasas+
daśana-cchavi-cchurita-pāṭala-adharas+
sas+ramāṅgadaṃ nṝpatis+iti+avocat
PNc_10.1

adhirohati svayam acintitā+api+aho
śubha-sampat-aṅkam aparāṅmukhe vidhau
sa-vapus+vilocana-pathaṃ yadā+āvayos+
amṝta-aṃśu-sūtis+iyam āpadā+apagā
PNc_10.2

idam indrajālam iti me samutthitām
matim etat+arpitam udārayā tayā
vikasat-marīci-racita-indra-kārmukaṃ
karavarti ratna-valayaṃ vilumpati
PNc_10.3

ayi mekala-adri-tanayā-puras-kṝte
kriyate kim atra vada kṝtya-vastuni
tava yat+sadā naya-rahasya-vedinas+
na dhiyas+caranti+anaya-pāṃsule pathi
PNc_10.4

ramāṅgada-vākyam

iti pārthivena kathite dadhan manāk
pulakena cumbita-kapolam ānanam
idam ātta-nīti-patham ādade vacas+
smita-puṣpita-adhara-dalas+ramāṅgadas+
PNc_10.5

iha kiṃ pratisphurati me tava+agratas+
naya-śāstra-nīra-nidhi-pāra-dṝśvanas+
avalīḍha-viśva-tamasas+puras+raves+
na hi jātu dipaka-śikhā prakāśate
PNc_10.6

viṣaye+atra maunam ucitaṃ hi mādṝśām
avaśas+tathā+api kathayāmi kiṃ cana
kṣitipāla-mauli-maṇi-veṇikā-atithes+
tava kena śāsanam idaṃ vilaṅghyate
PNc_10.7

prathamaṃ hi maṇḍalam akhaṇḍa-śāktibhis+
vijigīṣubhis+svam abhitas+prasādhyate
para-maṇḍale tat+anu nīti-pāragais+
avanī-purandara, karas+prasāryate
PNc_10.8

tat+apāsyam evam avitarkita-utthite
paripanthinām iha vidheya-vastuni
yadi na+abhaviṣyat+abhimāna-śālinas+
tava rājyam uddhṝta-samasta-kaṇṭakam
PNc_10.9

śruta-śakti-saṅkalita-mantra-niścayais+
upalabdha-ṣaḍguṇa-viveka-vartmabhis+
tat-upāya-tattvam adhigamya dhūs+kṣites+
tava mantribhis+nṝpa durudvaha+ūhyate
PNc_10.10

atisāndra-kāñcana-marīci-piṅgalaṃ
dik-upāhita-pracura-patra-śobhinas+
tava kośam utsṝjati na kṣaṇaṃ ramā
Paramāra-vaṃśa-sarasī-saroruha
PNc_10.11

priya-kīrtayas+jaya-pavitrita-āśayās+
tarasā tṝṇīkṝta-jagat-trayā yudhi
jagatī-viśeṣaka tava+anujīvinas+
nivasanti+avanti-viṣaye sahasraśas+
PNc_10.12

pṝthivī-bhṝtas+prathita-vikrameṇa ye
gamitās+tvayā vaśam upāya-sampadā
naya-vartma-gās+kṣitipate tava+anyathā
na bhavanti bhāvi-samara-abhiśaṅkayā
PNc_10.13

apakartum atra samaye tava+ātta-bhīs+
manasā+api hūṇa-nṝpatis+na vāñchati
ibha-kumbha-bhitti-dalana-udyame hares+
na kapis+kadā cana saṭāṃ vikaṝṣati
PNc_10.14

asi-kānti-jāla-jaṭila-agra-bāhunā
raṇa-sīmni nātha nihateṣu bhartṝṣu
bhavatā+atra vāgaḍa-vadhū-janas+kṝtas+
rati-sandhivigraha-kathā-parāṅmukhas+
PNc_10.15

adhunā+api deva muralā-aṅganā-janais
vijaya-praśastis+iva likhyate tava
galat-añjana-aśru-pṝṣata-āvalicchalāt+
lasat-indu-pāṇḍuṣu kapola-bhittiṣu
PNc_10.16

rabhasāt+apāsya maṇi-kaṅkaṇa-āvalīs+
kanaka-aravinda-katakeṣu te+asinā
na kim arpitāni nṝpa Lāṭa-yoṣitā
sphaṭika-akṣasūtra-valayāni pāṇiṣu
PNc_10.17

nayana-ambubhis+snapita-dhūsara-adharās+
pratibaddha-rūkṣa-malina-eka-veṇayas+
nihitā na kiṃ mahati śoka-sāgare
jagatī-indra kosala-pates+purandhrayas+
PNc_10.18

uditena vairi-timira-druhā+abhitas+
tava nātha vikrama-mayūkha-mālinā
gamitās+prabhā-valaya-śūnyatāṃ jhaṭiti+
Aparānta-pārthiva-vadhū-mukhendavas+
PNc_10.19

ativelam uttara-dik-anta-vartinā
samara-śrama-abhyudita-gharma-bindunā
śarat-indu-nirmalam apāyi bhūbhṝtām
asi-patra-pātra-patitaṃ tvayā yaśas+
PNc_10.20

nija-randhra-gopana-paṭīyasā+abhitas+
para-randhra-dṝṣṭi-paṭu-cāra-cakṣuṣā
naya-bhinna-sāhasa-bhuvā bhuvas-tale
bhavatā samaṃ kathaya kas+viruddhyate
PNc_10.21

nara-deva daivam adhikṝtya yā vipat
nipatati+avanti-viṣaye kathaṃ cana
śikhi-mukta-mantra-haviṣā vihanyate
tava sā vasiṣṭha-mahasā purodhasā
PNc_10.22

nṝpa vāsarāṇi nirupaplavās+prajās+
sukham ātma-karmaṇi ratā nayanti yat
vijayaṃ jaya-eka-suhṝdas+asya sarvadā
nanu kārmukasya tava tat-vijṝmbhitam
PNc_10.23

iti kiṃ cit+eva na tava sva-maṇḍale
nṝpa cintyam asti+udita-śakti-sampadas+
adhunā tu nīti-nihitena cetasā
phaṇi-loka-kṝtyam idam eva cintyatām
PNc_10.24

prabhu-śāktis+udyama-paratvam arpita-
trijagat-camatkṝtis+ahaṅkṝtis+ca sā
asurasya tasya kathitā narendra te
nagarī ca mekala-nagendra-kanyayā
PNc_10.25

abhigamyas+eva sas+tava+adhunā ripus+
marutām udāra-nija-kārya-siddhaye
śruti-lagna-gandha-gaja-bṝṃhitas+kṣaṇaṃ
nṝpa kesarī kathaya kiṃ vilambate
PNc_10.26

Navasāhasāṅka, na tava+asurāt+ahaṃ
kalayāmi samprati kim api+atādṝśam
vidhutis+kadā cana vibho na bhūbhṝtas+
kalaviṅka-pakṣa-pavanena śāṅkyate
PNc_10.27

bhavatā yadā+uccalitas+eṣa dakṣiṇas+
caraṇas+tadā+eva sura-vairi-yoṣitām
vigalanti deva nayana-udabindavas+
śarat-indu-pāṇḍuni kapola-maṇḍale
PNc_10.28

vijaya-eka-sadmani guṇas+śarāsane
tava yāvat+atra na nṝpa-adhirohati
tuhina-cchaṭā-dhavala-cāmara-smitā
vilasanti tāvat+asura-ālaye śriyas+
PNc_10.29

kanaka-aravindam aravinda-locana
praṇayena na+eva sas+samarpayiṣyati
sura-nirjaya-arjita-mada-āvṝte+antaraṃ
labhate na sāma kila tādṝśaṃ hṝdi
PNc_10.30

bhavatas+kutas+api nṝpa yāvat+āgamaṃ
na sas+vetti tāvat+abhiyoktum arhasi
sahasā+anyathā rahasi mantri-bodhitas+
paritas+sva-durghaṭane yatiṣyate
PNc_10.31

kṝta-nūtana-argala-kapāṭa-saṃpuṭāṃ
subhaṭais+udāyudha-karais+adhiṣṭhitām
paritas+sukhāta-parikhāṃ punas+purīṃ
racita-eka-durgam apathāṃ vidhāsyati
PNc_10.32

valite+api kiṃ cana dhanus-parigrahe
bhuvana-traya-prathita-sāhase tvayi
api jāyate dhṝti-viparyayas+hares+
asureṣu kā+eva gaṇanā tapasviṣu
PNc_10.33

niyataṃ, narendra, vidat-phaṇā-maṇi-
sphurat-aṃśu-sūtrita-nava-ātapaṃ nabhas+
sura-vairi-vīrya-dṝḍha-matsaraṃ puras+
phaṇi-sainyam āji-bhuvi te bhaviṣyati
PNc_10.34

adhunā+eva te+atra nijatāṃ vrajanti vā
subhaṭās+svayaṃ vidhi-vaśena ke cana
kapayas+purā raghupates+yathā vane
Hanumat-pataṅga-tanaya-aṅgada-ādayas+
PNc_10.35

yat+udīritas+ca puru-kutsa-kāntayā
saritā+asi vaṅku-muni-darśanaṃ prati
pratibhāti kiṃ cana mama+eva tatra te
kim u nirmukha-iṅgita-vidas+tat-iṅgitam
PNc_10.36

athavā+ekas+eva vibhus+asi+ares+vadhe
nanu dhāma tat+sphurati śārṅgiṇas+tvayi
udita-krudhas+tripura-dāha-ḍambare
śaratām avāpa kila yat+pinākinas+
PNc_10.37

avalokayāmi śakunaṃ yathā tathā
tat+avaimi pakṣmala-dṝśas+sabhā-antare
na cirāt+upoḍḥa-pulakena pāṇinā
kanaka-aravindam avataṃsayiṣyasi
PNc_10.38

tvam iha+eva nātha maṇi-dhāmni tiṣṭha vā
na hi nāma tādṝśam idaṃ prayojanam
asuraṃ nihatya sahasā+eva tat-kṣaṇāt+
aham ānayāmi tapanīya-paṅkajam
PNc_10.39

vijayī yat+asmi smareṣu jitvarās+
prabhavanti tatra tava pāda-pāṃsavas+
aruṇas+yat+andhatamasaṃ niṣedhati
sphuritaṃ narādhipa tat+arka-tejasām
PNc_10.40

nāyaka-vākyam

masṝṇa-ukti-pallavita-nīti-vikrama-
kramam iti+udīrya virate ramāṅgade
sas+sarasvatī-mukhara-ratna-nūpura-
dhvani-peśalaṃ nṝpatis+ādade vacas+
PNc_10.41

tvat-ṝte mukhāt+sukha-nirasta-saṃśaya-
prasarā+iyaṃ bhāratī ullasati kasya bhāratī
śaśalakṣmaṇas+parama-kharva-śarvarī-
timira-chid+ucchalati kānti-kandali
PNc_10.42

tava vedmi pauruṣam ahaṃ tvayā vinā
na vapus-sthitiṃ kva cana kartum utsahe
dhanuṣi+iva dīrgha-guṇa-saṅgate yatas+
tvayi me dṝḍha-praṇaya-vāsitaṃ manas+
PNc_10.43

gamane tat+ehi sahitau yatāvahe
jhaṭiti triviṣṭapa-ripos+purīṃ prati
apade yat+udyama-kathā-virodhinī
na hi siddhaye bhavati dīrgha-sūtratā
PNc_10.44

śuka-vākyam

iti pārśvavartinam udīrya maunavān
abhavat sas+mālava-kuraṅga-lāñchanas+
tvarayā+avatīrya sas+ca ratna-pañjarāt
puratas+śukas+asya punas+iti+abhāṣata
PNc_10.45

śṝṇu śaṅkhacūḍa-śuci-vaṃśa-bhūs+ahaṃ
nṝpa, ratnacūḍas+iti nāgarakas+
udapādi kaṇva-muni-śiṣya-śāpatas+
śukatā mama-iyam animīlita-smṝtis+
PNc_10.46

praṇaya-uktibhis+munis+atha prasedivān
iti me sas+śāpa-timira-avadhiṃ vyadhāt
vaśināṃ ruṣas+matiṣu na-āsate ciraṃ
jala-vipuṣas+ca, nṝpa, sasya-sūciṣu
PNc_10.47

tvam aphalgu neṣyasi śaśiprabhā-antikaṃ
Navasāhasāṅka-nṝpates+yadā vacas+
niyataṃ bhaviṣyati tadā kumāra te
śuka-rūpa-rūpa-parivartana-utsavas+
PNc_10.48

tat+anaṅga-ṣaṣṭha-śaraṃ saṃdiśa svayaṃ\var{#śaraṃ\lem \em; #śara \ed}
śanakais+kim api+uraga-bālikāṃ prati
hṝdi yat+nidhāya sahasā+eva yāmi+ahaṃ
phaṇinām anamra-maṇi-toraṇāṃ purīm
PNc_10.49

ayi maunam etat+avanīndra, mucyatāṃ
drutam ucyatāṃ ca kim iyaṃ mayi trapā
pṝthak+asmi deva na hi te paricchadāt
ucitaṃ na tat+mayi rahasya-gopanam
PNc_10.50

nāyaka-vākyam

iti valgu jalpati śuke+atha vismayāt+
api vismayaṃ param avāpa pārthivas+
avadat+ca pañjaram iva+asya kalpayan
daśana-aṃśubhis+sphaṭika-sūci-komalais+
PNc_10.51

vipadaṃ vilokya tava duḥsahām imām
ayi ratnacūḍa mama dūyate manas+
patitaṃ kukūla-dahane na kasya vā
mṝdu-mālatī-mukula-mālya-mādhaye
PNc_10.52

nāyikāṃ prati saṃdeśas+

ghaṭitaṃ vidhes+idam ajaryam āvayos+
na ramāṅgadāt+mama sakhe+atiricyase
idam ārya tat+tvayi vimukta-yantraṇas+
nanu saṃdiśāmi hariṇī-dṝśāṃ prati
PNc_10.53

virate+api megha-timire nata-aṅgi me
na gatā+asi locana-pathaṃ yadā tadā
phaṇi-loka-bhūmim atidurgamām imām
aviśaṃ tava anupadam eva sudnari
PNc_10.54

nagarīṃ tvat-ātta-hṝdayas+api bhoginām
aham āgatas+na mṝga-dīrgha-locane
śrutayā+indu-sūti-saritā+anyatas+hṝtas+
sahasā+eva hema-śata-patra-vārtayā
PNc_10.55

atipāṭala-adharam avāñcitaṃ hriyā
smita-kāntimat stimita-ratna-kuṇḍalam
tat-apāṅga-saṅkalita-locana-utpalaṃ
phaṇi-loka-kaumudi mukhaṃ smarāmi te
PNc_10.56

dvitaye dvayena sahasā-ujjhitas+tadā
śaśi-sūti-sindhu-pulina-udare śaras+
jagat-eka-vibhrama-bhvā bhuvas-tale
sutanu tvayā mayi ca puṣpadhanvanā
PNc_10.57

dhṝtam ūrmi-hasta-nivahena revayā
nanu phena-kānti karabha-ūru me patat
viṣaye dṝśos+upadaśaṃ manaḥśilā-
likhita-eka-haṃsa-mithunaṃ tava+aṃśukam
PNc_10.58

maṇi-kānti-lupta-timire rasātale
bhavatīm iha+anusaratā tanu-udari
avalokitāni+atha mayā padāni te
sahasā suvarṇa-sikata-aṅkite pathi
PNc_10.59

sarale jaṭhiti+udita-kārśya-dos-latā-
gailtāni ratna-valayāni te mayā
katham api+udaśrupṝṣataṃ pade pade
cakitena candra-mukhi vīkṣitāni ca
PNc_10.60

manasā kim ālikhati kiṃ samācarati+
adhunā kim indu-vadanā ca vakti sā
iti me+apadiśya bhavatīṃ pravṝttayā
hṝdayaṃ saśalyam iva hanta cintayā
PNc_10.61

paritāpavatī-avirala-ucchalat-prabhā-
tuhina-cchaṭābhis+asita-abja-locane
śarat-indu-dīdhiti-kalāpa-sundaras+
tava hāras+eṣa hṝdi siñcati+iva mām
PNc_10.62

kathaya priye nihita-sāndra-candana-
drava-śītala-ujjvala-karā kuca-dvaye
mama hāra-yaṣṭis+api sā sakhī+iva kiṃ
madana-abhitāpam apaṭūkaroti te
PNc_10.63

kṣaṇam api+aho patasi me śuci-smite
na samutsukasya tava vismṝtes+pathi
jhaṭiti praviśya hṝdaye mama+atra kiṃ
likhitā+asi padma-mukhi puṣpaketunā
PNc_10.64

samudvahantī sravat-añjana-aśru-
ghora-utkara-śyāmita-kaṅkaṇena
kara-aravindena mukha-indu-bimbam
āpāṇḍura-kṣāma-kapola-bhitti
PNc_10.65

nave nave paṅkajinī-palāśa-
mṝṇāla-hāra-ādi-sanātha-pārśve
pravāla-līlā-āstaraṇe niṣaṇṇā
siṃhāsane manmatha-pārthivasya
PNc_10.66

bāla-pravāla-aṅkura-pāṭalasya
lāvaṇya-ratna-ākara-kaustubhasya
udūṣmaṇā niḥśvasitena kāntiṃ
kadarthayantī daśana-cchadasya
PNc_10.67

analpa-saṅkalpa-vikalpa-jāla-
viloḍanais+na svam api smarantī
sa-sādhvasena+avirataṃ mayā tvam
utprekṣyase pannaga-rāja-putri kalāpakas
PNc_10.68

brūmas+kiyat+naya kathaṃ cana kālam alpam
atra+abja-patra-nayane nayane nimīlya
hema-ambujaṃ taruṇi tat+tarasā+apahṝtya
deva-dviṣas+ayam aham āgatas+iti+avehi
PNc_10.69

bhadrā+etat+vraja ratnacūḍa-nibiḍa-prema-ārdram asmat-vacas
tasyās tatra kuraṅga-śāvaka-dṝśas+karṇa-avataṃsīkuru
śāpa-ante bata vismariṣyasi bhrātas+tat+ekaṃ kim
api+ādāya svayam eva tat-prativacas+pārśvaṃ mama+abhyeṣyasi
PNc_10.70

iti nṝpates+svānte kṝtvā manomṝga-vāgurāṃ
giram udakamat-nistriṃśa-ābhe nabhasi+aśanais+śukas+
cira-vinihitāṃ dṝṣṭiṃ tasmāt+nivartya tathā+utsukas+
jhaṭiti gamane devas+api+asīt+sas+sāhasa-lāñchanas+
PNc_10.71

iti śrī-mṝgāṅkadatta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye ratnacūḍa-saṃpreṣaṇas+nāma+daśamas+ sargas+


************************************************


ekādaśas+sargas+
śatru-jaya-arthaṃ prasthānam

atha bibhrat+sa-rāgeṇa
hṝdayena kṝśa-udarīm
sas+pratasthe mahī-nāthas+
kareṇa ca dhanus-latām
PNc_11.1

indranīla-pratolītas+
sas+nirgacchan patis+śriyas+
tat-kānti-śyāmatāṃ gatvā
kṣaṇaṃ kṝṣṇas+iva+ābabhau
PNc_11.2

āsanna-padma-sarasā
kusuma-ānamra-śākhinā
sas+narmadā-upadiṣṭena
gantuṃ pravavṝte pathā
PNc_11.3

yāntam ekānta-śiśirās+
samīrās+taṃ siṣevire
elā-lavaṅga-kaṅkola-
jātī-phala-sugandhayas-
PNc_11.4

cakras+tasya+anila-sparśa-
kvaṇat-kāñcana-pallavās+
mauktika-stabaka-smerās+
vismayaṃ ratna-vīrudhas+
PNc_11.5

amanda-māruta-ākṣepa-
mukta-muktāphala-cchalāt
calat-vaṃśa-latā mūrdhni
tasya lājān iva+ākiran
PNc_11.6

agalan kusuma-vyājāt+
tasmin+abhyarṇa-gāmini
pātāla-kalpavṝkṣāṇām
ānanda-aśrulavās+iva
PNc_11.7

aravinda-mukha-kroḍa-
krīḍan-mukhara-ṣaṭpadā
anāmayam iva+apṝcchat+
tam abhyāgatam abjinī
PNc_11.8

śaśiprabhā-akṣi-vistāra-
saṃvādinyas+pade pade
taṃ kim api+ārdratāṃ ninyus+
araṇya-hariṇī-dṝśas+
PNc_11.9

upayukta-amṝta-spardhi-
nārikela-phala-udakān
āsvādita-lavāṅga-elā--
pūga-nāgalatā-dalān
PNc_11.10

śayyīkṝta-atanu-svarṇa-
kadalī-bāla-pallavān
viṣṭarīkṝta-vistīrṇa-
candrakānta-śilā-talān
PNc_11.11

tat-kāla-ucita-kartavya-
vyāvṝtta-eka-ramāṅgadān
āvṝtti-vihita-preyas-
phaṇi-rāja-sutā-kathān
PNc_11.12

hṝdaya-nyasta-karpūra-
mṝṇāla-nalinī-dalān
puṃs-kokila-kula-ullāpa-
janita-smara-sañjvarā
PNc_11.13 n
jāmbūnada-latā-gulma-
vihita-āśraya-sauhṝdān
gacchan sas+tatra kati cit+
nivāsān vyadhita+adhvani kulakam
PNc_11.14

vaṅkumuni-āśrama-prāptis+

saṃprāpa pṝthivīpālas+
kālena kiyatā+api+atha
sas+kūla-upānta-vicaran-
yaṅku vaṅku-tapovanam [[? Check]]
PNc_11.15

āśrama-varṇanam+

hṝtaṃ kutūhalena+alaṃ
tat-ālokana-janmanā
patiṃ madhyama-lokasya
taṃ jagāda ramāṅgadas+
PNc_11.16

sīmā sa-tīti-śabdasya
sa-kuśa-aṅka-alpa-pallavā
Maithilī+iva śriyaṃ dhatte
kām api+āśrama-bhūs+iyam
PNc_11.17

itas+vānti havis+dhūma-
latā-ālasya-pradā ime
marutas+pāvanās+pakva-
puroḍāśa-sugandhayas+
PNc_11.18

itas+hiraṇmayī bhūmis+
taravas+hema-valkalās+
unnidra-hema-padmāni
payāṃsi+iva pade pade
PNc_11.19

kāka-pakṣa-aṅka-mūrdhānas+
paśya+ete guru-śikṣayā
baṭavas+khaṇḍayanti+atra
samidhas+ca padāni ca
PNc_11.20

anayā sāma gāyantyā
svara-saṃśayavān ayam
itas+karoti kalahaṃ
śukas+sārikayā samam
PNc_11.21

idam atra+adbhutaṃ paśya
mada-klinnaṃ gajasya yat
gaṇḍa-lekhāṃ nakha-agreṇa
śanais+kaṇḍūyate haris+
PNc_11.22

prabhā-maṇḍala-paryasta-
tamasas+śataśas+pathi
tava+āpatanti pātāla-
ravayas+amī maharṣayas+
PNc_11.23

eṣāṃ dvitayam etābhis+
kapilābhis+alaṅkṝtam
uṭaja-prāṅgaṇaṃ gobhis+
jaṭābhis+abhitas+śiras+
PNc_11.24

itas+gātra-parāvṝtti-
bhagna-asthi puruṣa-itarān
munes+śayyā-kuśān atti
bālas+kastūrikā-mṝgas+
PNc_11.25

itas+api+ayam ṝṣis+
paśya japā-pāṭalayā+anayā
gavā+anugamyate sāyaṃ
saṃdhyā+iva divākaras+
PNc_11.26

sahasā+eva+atithis+prāptas+
kas+api+ayaṃ bhavatām iti
eṣa prati+uṭajaṃ vakti
sa-saṃbhramam ayaṃ śukas+
PNc_11.27

atas+saṃprati vīkṣante
kautuka-uttānita-īkṣaṇās+
tvām indum iva paryāpta-
maṇḍalaṃ muni-kanyakās+
PNc_11.28

bhū-datta-smara-sāmrājyaṃ
mukha-śrī-tarjita-indu ca
āsām indīvara-akṣīṇām
alaṅkāras+navaṃ vayas+
PNc_11.29

mukta-astras+strīṣu kandarpas+
deva+atra+anuśayāt+iva
śaṅke saṃtyajya kodaṇḍam
ātta-daṇḍas+tapasyati
PNc_11.30

vaṅkumuni-darśanam

tasmin+iti-uktavati+eva
tathā savidha-vartmani
tatas+pṝthvī-śaśāṅkena
Vaṅku-munis+adṝśyata
PNc_11.31

aṃsa-avalambinīs+bibhrat+
sandhyā-abhra-kapiśās+jaṭās+
prasṝtās+iva nirgatya
parama-jyotiṣas+śikhās+
PNc_11.32

dadhat-yajñopavītena
sīmantitam uras-sthalam
jāhnavī-nirjhareṇa+iva
nabhas+prāleya-pāṇḍunā
PNc_11.33

śuddha-eka-guṇa-saṃpṝktām
akṣa-mālāṃ dadhat kare
mūrtāṃ tīvra-tapas-siddhim
ātmanas+phalitām iva
PNc_11.34

yoga-kṣema-upapatti-artham
upaviṣṭas+kuśa-āsane
naptā+iva maithilī-bhartus+
atithis+nāma pārthivas+
PNc_11.35

priya-somas+sadā-yuktas+
priyayā ca+anasūyayā
pātram atris+iva+ugrāṇāṃ
tapasāṃ tejasām iva
PNc_11.36

sas+dṝṣṭi-patham āyāti
Yayāti-pratime nṝpe
tutoṣa kasya vā na syāt+
ākṝtis+tasya sā mude
PNc_11.37

tatas+kṝta-praṇāmasya
tasya praṇata-bhūbhṝtas+
vidadhe sas+viśāmpatyus+
ātithyam attithi-priyas+
PNc_11.38

atha+adūre sukha-āsīnas+
sukha-āsīne mahībhṝti
iti sūnṝtayā vācā
sas+vaktum upacakrame
PNc_11.39

adya nas+puṇya-bījena
muktas+yat satyam aṅkuras+
lalāma loka-tritaye
yena tvam avalokitas+
PNc_11.40

tava śaṃsati saubhāgyam
abhijātā+iyam ākṝtis+
indos+sudhā-nidhānatvaṃ
jyotsnayā yat pratīyate
PNc_11.41

yathā pradeśam āyātais+
vyaktiṃ vajrāṅkuśa-ādibhis+
cakravartī+iti+anuktas+api+
cihnais+tvam anumīyase
PNc_11.42

tva-darśana-utsavena-eva
kṝta-arthaṃ cakṣus+adya nas+
vimuñcati śarat-candre
cira-rūḍham api spṝhām
PNc_11.43

hetu-dvitayam eva+atra
parama-ānanda-sampadas+
para-brahma-upalabdhis+vā
saṅgataṃ vā bhavādṝśām
PNc_11.44

akṝtvā bhavatas+praśnaṃ
na sthātum aham utsahe
dhīratāṃ mama bhindanti
yat+kautuka-rasa-ūrmayas+
PNc_11.45

tvayā mahībhṝtām atra
vaṃśas+keṣām alaṅkṝtas+?
śrotra-pīyūṣa-gaṇḍūṣas+
kāni nāma+akṣarāṇi te ?
PNc_11.46

anena guṇinā sārdhaṃ
dhanuṣā+anucareṇa ca
kena kārya-atibhāreṇa
tvam etām āgatas+bhuvam ?
PNc_11.47

ramāṅgada-vākyam

iti+uktvā virate tasmin
rājñā sa-smitam īkṣitas+
sthitvā kṣaṇam uvāca+idam
iṅgita-jñas+ramāṅgadas+
PNc_11.48

arbudācala-varṇanam

brahmāṇḍa-maṇḍapa-stambhas+
śrīmān asti+abudas+giris+
upoḍha-haṃsikā yasya
saritas+sālabhañjikā
PNc_11.49

yas+sūrya-aṃśu-śalākasya
viśvasya+upari tiṣṭhatas+
vyoma-nīla-ātapatrasya
daṇḍatvam adhirohat
PNc_11.50

ādātum avataṃsāya
Svarṇadī-hema-puṣkaram
yas+sa-indranīla-kaṭakas-
bhuvas+bhujas+iva+uddhṝtas+
PNc_11.51

śikhara-āsanna-nakṣatras+
lakṣyate yas+pratikṣapam
sa-śīkaras+iva+udastas+
hastas+pātāla-dantinā
PNc_11.52

yasya śṝṅga-indranīla-aṃśu-
śyāmam āditya-maṇḍalam
kṣaṇaṃ puṭakinī-patra-
chatra-ākṝti vilokyate
PNc_11.53

Nīlakaṇṭha-priyā kāmaṃ
kṝta-pañcānana-sthitis+
yasya+agra-bhūmis+gaurī+iva
Guhā-pīta-payodharā
PNc_11.54

adhas-saṃnaddha-medheṣu
sthitā yasya+agra-sānuṣu
prāvṝṭ-vilāsa-ālāsyānām
anabhijñās+kalāpinas+
PNc_11.55

indus+kaṭaka-māṇikyaṃ
yasya tuṅgasya bhūbhṝtas+
bhuvas+yasya ca kāntāyās+
mekhalā-maṇis+aṃśumān
PNc_11.56

kva cit kva cit+patantyā yas+
kṝṣṇasāras+śaśi-tviṣā
kaṇḍūyate+iva+āsannaṃ
śṝṅgeṇa hi mṝgīṃ niśi
PNc_11.57

pāṇḍus+śaraddhanais+ūrdhvam
adhastālīvanāsitas+
yas+kailāsas+iva+āśliṣṭas+
Paulastya-bhuja-sampradā
PNc_11.58

harayas+śerate yasya
matta-ibha-vadha-niḥsahās+
guhāsu nakha-nirmukta-
muktā-dantura-bhūmiṣu
PNc_11.59

alaka-cyuta-mandāra-
makaranda-sugandhibhis+
amartya-mithuna-krīḍā
nikuñjais+yasya sūcyate
PNc_11.60

udañcat-indracāpāni
nānā-ratna-aṃśu-pallavais-
sānūni yasya sevante
dvaye citra-śīnas+
PNc_11.61

patyā saha vana-anteṣu
viharantyā+adri-kanyayā
nīyante śoṇatāṃ yasya
śilās+sālaktakais+padais+
PNc_11.62

pratibhānti puras+te+api
yasya valmīka-vāmanās+
śailās+suvela-kailāsa-
Mahendra-malaya-ādayas+
PNc_11.63

vasiṣṭha-āśrama-varṇanam

ati-svādhīna-nīvāra-
phala-mūla-samit-kuśam
munis+tapo-vanaṃ cakre
tatra-ikṣvāku-purohitas+
PNc_11.64

hṝtā tasya-ekadā dhenus-\var{hṝtā\lem \ed; hṝtvā \buh}
kāma-sarga-adhisūnunā\var{-sarga+\buh#\lem -sūrga+\ed; }
Kārtavīryārjunena-iva
Jamadagnes+anīyata
PNc_11.65

sthūla-aśru-dhārā-saṃtāna-
snapita-stana-valkalā
amarṣa-pāvakasya+abhūt+
bhartus+samit+arundhatī
PNc_11.66

atha+atharvavidām ādyas+
sa-mantrām āhutiṃ dadau
vikasat-vikaṭa-jvālā-\var{-vikaṭa-\lem \ed; -vikala+\buh}
jaṭile jātavedasi
PNc_11.67

tatas+kṣaṇat sa-kodaṇḍas+
kirīṭī kāñcana-aṅgadas+
ujjagāma+agnitas+kas+api
sa-hema-kavacas+pumān
PNc_11.68

dūraṃ saṃtamasena+iva
Viśvāmitreṇa sā hṝtā
tena-āninye munes+dhenus+
dina-śrīs+iva bhānunā
PNc_11.69

tatas tāpasa-kanyābhis+
ānanda-aśru-lava-aṅkitas+
kapolas+pāṇi-paryaṅkāt
sa-aśru-lekhāt+apāsyata\var{sa-aśru-lekhāt-\lem \ed; sādhu-pūjyāt+ \buh}
PNc_11.70

paramāra-vaṃśa-varṇanam

Paramāras+iti prapāt
sas|+munes+nāma ca-arthavat
mīlita-anya-nṝpa-cchatram
ātapatraṃ ca bhū-tale\var{ātapatraṃ\lem \ed; adhipatyaṃ \buh}
PNc_11.71

pravartita-ativistīrṇa-
sapta-tantu-paramparas+
purāṇa-kūrma-śeṣaṃ yas+
cakāra+ambhonidhes+payas+
PNc_11.72

sthāpitais+maṇi-pīṭheṣu
muktā-prālamba-mālibhis+
bhūs+iyaṃ yajvanā yena
hema-yūpais+apūryata
PNc_11.73

praśānta-cintā-santāne
cireṇa namuci-dviṣi
amocyatāsta-daityena
yena+īrṣyā-kalahaṃ śacī
PNc_11.74

vaṃśas+pravaṝte tasmāt+
ādi-rājāt+manos+iva
nītas+suvṝttais+gurutāṃ
nṝpais+muktāphalais+iva
PNc_11.75

tasmin pṝthu-pratāpas+api
nirvāpita-mahī-talas+
Upendras+iti sañjajñe
rājā sūrya-indu-saṃnibhas+
PNc_11.76

sadāgati-pravṝttena
Sītā-ucchvasita-hetunā
Hanumatā+iva yaśasā
yasya+alaṅghyata sāgaras+
PNc_11.77

śaṅkita-indreṇa dadhatā
pūtām avabhṝtais+tanum
akāri yajvanā yena
hema-yūpa-aṅkitā mahī
PNc_11.78

atyaccha-daśana-udgacchat-
aṃśu-lekhā-taraṅgibhis+
dīrghais+yasya+ari-nārīṇāṃ
niḥśvāsais+cāmārayitam
PNc_11.79

tasmin gate narendreṣu
tat-anyeṣu gateṣu ca
tatra vākpatirāja-ākhyas+
pārthiva-indus+ajāyata
PNc_11.80

dīrgheṇa cakṣuṣā lakṣmīṃ
bheje kuvalayasya yas+
nārīṇāṃ diśatā+ānandaṃ
doṣṇā sattārakeṇa ca
PNc_11.81

śithilīkṝta-jīva-āśā
yasmin kopa-unnata-bhruvi
ninyus+śirāṃsi stabdhāni
na dhanūṃṣi natiṃ nṝpās+
PNc_11.82

Vairisiṃhas+iti prāpat+
janma tasmāt+jana-adhipas+
kīrtibhis+yasya kunda-indu-
viśadābhis+saṭāyitam
PNc_11.83

Paulomī-ramaṇasya+iva
yasya cāpe vilokite
cakitais+sarasi+iva kṣmā
rājahaṃsais+amucyata
PNc_11.84

śrī-sīyakas+iti kṣetraṃ
yaśasām udabhūt+tatas+
Dilīpa-pratimas+pṝthvī-
śukti-muktāphalaṃ nṝpas+
PNc_11.85

Lakṣmīs+adhokṣajasya+iva
śaśimaules+iva+ambikā
Vaḍajā+iti+abhavat+devī
kalatraṃ yasya bhūs+iva
PNc_11.86

akhaṇḍa-maṇḍalena+āpya
prajā-puṇyais+mahodayam
kali-saṃtamasaṃ yena
vyanīyata nṝpa-indunā
PNc_11.87

vaśīkṝta-akṣamālas+yas+
kṣmām atyāyatāṃ dadhan
rājya-āśramam alaṃcakre
rājārṣis+kuśa-cīvaras+[=name?
PNc_11.88 ]

smita-jyotsnā-daridreṇa
bāṣpa-srāvi-mukha-indunā
śaśaṃsus+vijayaṃ yasya
Rudra-pāṭī-pati-striyas+[?]
PNc_11.89

akaṅkaṇam akeyūram
anūpuram amekhalam
Hūṇa-avarodha-vaidhavya-
dīkṣā-dānaṃ vyadhatta yas+
PNc_11.90

nāyaka-varṇanam

ayaṃ netra-utsavas+tasmāt+
jajñe devas+pitṝ-priyas+
jagat-tamas-apahas+netrāt+
Atres+iva niśākaras+
PNc_11.91

śrīmat-vākapatirājas+abhūt-
agrajas+asya+agraṇīs+satām
sagara-āpatya-datta-abdhi-
parikhāyās+patis+bhuvas+
PNc_11.92

atīte vikramāditye
gate+astaṃ sātavāhane
kavi-mitre viśaśrāma
yasmin devī sarasvatī
PNc_11.93

cakrire vedhasā nūnaṃ
nirvyāja-audārya-śālinas+
te cintā-maṇayas+yasya
nirmāṇe paramāṇavas+
PNc_11.94

yaśobhis indu-śucibhis+
yasya+acchatara-vārijais+
apūryatā iyaṃ brahmāṇḍa-
śuktis+muktāphalais+iva
PNc_11.95

śriyaṃ nīla-abja-kāntyā yas+
praṇayibhyas+dadau dṝśā
arātibhyas+ca sahasā
jahre nistriṃśa-lekhayā
PNc_11.96

aṃsas+sa-valkala-granthis+
sa-jaṭā-pallavaṃ śiras+
cakre yena+ahita-strīṇām
akṣa-sūtra-aṅkitas+karas+
PNc_11.97

puraṃ kāla-kramāt+tena
prasthitena+ambikāpates+
maurvī-kiṇa-aṅkavati+asya
pṝthvī doṣṇi niveśitā
PNc_11.98

praśasti paritas+viśvam
Ujjayinyāṃ puri sthitas+
ayaṃ yayāti-mandhātṝ-
Duṣyanta-bharata-upamas+
PNc_11.99

anena+astas+kapoleṣu
pāṇḍimā ripu-yoṣitām
samāhṝtya+iva tat-bhartṝ-
yaśasas+bāhu-śalinā
PNc_11.100

sadā sama-karasya+asya
Lakṣmī-kula-gṝhasya ca
Sindhurājas+iti vyaktaṃ
nāma dugdha-udadhes+iva
PNc_11.101

anena vihitāni+atra
yat+sāhasa-śatāni+atas+
Navīna-sāhasa-aṅkas+ayaṃ
vīra-goṣṭhīṣu gīyate
PNc_11.102

Vindhyā-antas+caratā+anena
mṝgayā-āsakta-cetasā
kanyā śaśiprabhā nāma
nāga-sūtis+adṝśyata
PNc_11.103

adṝśyais+atha sā nāgais+
asya pārśvāt+anīyata
tām anveṣṭuṃ praviṣṭena
kutūhala-balāt+iha
PNc_11.104

sa-maṇi-stambham agre+atha
dhāma hiraṇmayam
tatra mūrtā tatas+sindhus+
indu-sūtis+ vilokitā
PNc_11.105

akṝta-atithyam etasya
bhakti-namrasya sā tatas+
nītā pṝṣṭena ca+etena
sva-vārtāyām abhijñatām
PNc_11.106

tatas+vajrāṅkuśa-udyāna-
hema-abja-āhṝti-sāhasam
hetus+śaśiprabhā-avāptes+
vivṝtya+āveditas+tayā
PNc_11.107

asūcayat prasaṅgena
triviṣṭapa-ripos+atha
udagram asura-indrasya
vīryaṃ vajrāṅkuśasya sā
PNc_11.108

tatas+tam pratyamarṣas+asya
jhaṭiti+aṅkuritas+hṝdi
anyatra vīra-vṝttes+yat+
ayam ekānta-matsarī
PNc_11.109

panthās+puras+asurasya+asya
prāñjales+śaṃsitas+tayā
asūcyata+agratas+ca+etat-
amoghaṃ darśanaṃ tava
PNc_11.110

atha+idaṃ ratna-valayaṃ
dattvā+asmai samam āśiṣā
kāntā tirohitā sā ca
purukutsasya bhūpates-
PNc_11.111

atha+etena gṝhītā+iyaṃ
yātrā vajrāṅkuśaṃ prati
eṣā ca sukṝtais+dṝṣṭā
pāda-padma-dvayī tava
PNc_11.112

vaṅkumuni-vākyam

iti+uktvā sūkti-caturas+
virarāma ramāṅgadas+
ādade munis+api+udyat-
danta-aṃśu-śabalaṃ vacas+
PNc_11.113

aho purāṇa-rājārṣi-
santāna-kathayā+etayā
puṇyayā hṝtam ātmānam
adhunā manmahe vayam
PNc_11.114

avaśyam-bhāvinī tatra
siddhis+ sāhasikasya te
śalyaṃ triviṣṭapasya+asya
hṝdayāt+uddhariṣyasi
PNc_11.115

eṣa vajrāṅkuśasya+ājau
na+akṝtvā+antaṃ nivartitā
bhujas+bhuvana-bhartus+te
diṅnāga-kara-pīvaras+
PNc_11.116

vadhūs+tava+acireṇa+atra
bhaviṣyati śaśiprabhā
yathā kuvalayāśvasya
divas-kanyā madālasā
PNc_11.117

sthiras+bhava mitaṃ kālaṃ
sthitvā+asmin nas+tapovane
tvayā vinīyatām eṣa
dīrgh-adhva-janitas+śramas+
PNc_11.118

sindhurāja-vākyam

iti+ukte muninā sas+atha
rāja-indus+idam abravīt
ājñā vilaṅghyate tāta
tava kena jagat-guros+
PNc_11.119

atha krama-unmīlita-sauhṝdāsu
kathāsu+anekāsu mithas-kṝtāsu
viśramyatām iti+avadat+maharṣis+
patiṃ pṝthivyās+prathita-prabhāvas+
PNc_11.120

devas+tatas+sas+muni-kalpitam indranīla-
paryaṅkavat+kanaka-vedi-sanātha-madhyam
adhyāsta ratna-sadanaṃ paritas+vitāna-
vyālambita-mauktika-lataṃ navasāhasāṅkas+
PNc_11.121

iti śrī-mṝgāṅkadatta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite Vaṅku-maharṣi-darśanaṃ nāma+daśamas+ sargas+


************************************************


dvādaśas+sargas+

atha mānava-mīnalakṣmaṇas+
maṇi-paryaṅka-gatasya tasya sā
apatat+phaṇi-rāja-kanyakā
jagat-ekābharaṇam smṝtes+pathi
PNc_12.1

vyadhita praṇayaṃ dṝśāṃ puras+
kamanīyeṣu sas+yeṣu vastuṣu
janita-utkalikā-śatais+sas+tais+
arates+āyatanaṃ vyadhīyata
PNc_12.2

muhus+aṅga-latā-vivartanais+
śvasitais+śūnya-vilokanena ca
kṣiti-bhartus+upānta-vartinā
madanākalpakam anvamīyata
PNc_12.3

kadalī-dala-datta-mārutas+
hṝdaya-nyasta-mṝṇāla-kandalas+
atha tasya babhūva yatnavān
upacāre śiśire ramāṅgadas+
PNc_12.4

abhavat+dvayam eva bhūpates+
smara-taptasya manas-vinodanam
sudṝśas+sas+kara-atithis+śaras+
sas+ca hāras+stana-candana-aṅkitas+
PNc_12.5

madana-antaritas+api laṅghitas+
pathi jātena pariśrameṇa sas+
stimitas+kṣaṇam āsta kaumudī-
viśada-kṣauma-tirohita-ānanas+
PNc_12.6

atha pārśva-careṇa sādaraṃ
mṝdu-saṃvāhita-pāda-pallavas+
sas+kuraṅga-dṝśā+iva nidrayā
caturaṃ locanayos+acumbyata
PNc_12.7

sva-pura-upavane samutsukas+
sumukhīṃ svapna-prathena pārthivas+
avataṃsita-hema-paṅkajām
atha tām aṅka-gatāṃ vyalokayat
PNc_12.8

abhikāntam apāṅga-pātinā
jita-nīla-abja-dalena cakṣuṣā
dadhatīm apavartitaṃ hriyā
mukham āpāṇḍu-kapola-maṇḍalam
PNc_12.9

śarat-indu-marīci-nirmalaṃ
vigalat-vepathunā stana-aṃśukam
muhus+ākṣipatīm alakṣitam
ślatha-muktā-valayena pāṇinā
PNc_12.10

nava-pallava-kāntinā kim
api+acira-avāsita-puṣpa-ketunā
lalitām adhareṇa bibhratīṃ
mukha-candra-aṃśu-saṭāṃ smita-cchaṭām
PNc_12.11

jagat-eka-vilokana-utsave
vapuṣi sveda-kaṇais+alaṅkṝtām
uditām iva mandara-āhatāt
udadhes+lagna-sudhā-lavāṃ śriyam
PNc_12.12

valita-āhita-niḥsaha-aṅguli-
sva-kara-śleṣa-viśeṣa-kampini
pulakini+adhikaṃ vimuñcatīṃ
cakitaṃ vāma-kuce vilocane
PNc_12.13

atibhāsura-ratna-kuṇḍalām
atikānta-āyata-hāra-maṇḍalām
jaghana-ślatha-hema-mekhalām
Asameṣos+adhidevatām iva kulakam
PNc_12.14

nāyaka-uktis+

atha sasmitam ātta-vepathus+
patitas+manmatha-patriṇāṃ pathi
iti tāṃ praṇaya-ārdra-girā
sas+kila+ambhoja-mukhīm avocat
PNc_12.15

valitaṃ na vibhāti pṝṣṭhatas+
kabarī-kāntam idaṃ tava+ānanam
ayi nīla-payodha-lekhayā
sas+pariṣvaṅgam iva+indu-maṇḍalam
PNc_12.16

idam aṅgada-vartinā karais+
maṇinā ruddham iva+īritaṃ hriyā
na samarthamitopavartituṃ
vadanaṃ te lalita-aṅgi kā gatis+
PNc_12.17

idam ardha-vilokita-adharaṃ
madhura-apāṅga-taraṅgita-īkṣaṇam
śriyam ātanute sita-asitaṃ
sutanu tri-aśru-vilokitaṃ tava
PNc_12.18

militas+tava gaṇḍa-lekhayā
sudati sveda-lava-ārdra-patrayā
kim api spṝhaṇīyas+eṣa me
marut-āsanna-diva-anta-śītalas+
PNc_12.19

ayam utpalas-patra-locane
tava bimba-adhara-pāṭala-cchavis+
avalokaya kartum īhate
padam asta-acala-cūlake ravis+
PNc_12.20

durita-ghnam idaṃ sudarśanaṃ
dadhatā bimbam anūru-sārathes+
smara-lakṣmi vihāyasā+amunā
tava kṝṣṇena hṝte vilocane
PNc_12.21

aravinda-kareṇa lohitaṃ
kamalinyā dhṝtam ātapa-āśukam
idam uṣṇakareṇa kṝṣyate
valitena+apara-dik-vadhūṃ prati
PNc_12.22

karuṇā-arpita-locanaṃ mithas+
krama-viśleṣa-galat-bisa-aṅkuram
idam ārdrayati+iva me manas+
mithunaṃ mānini cakravākayos+
PNc_12.23

avalokaya bhīru samprati
tritayena tritayaṃ viyujyate
dyumaṇis+prabhayā, śriyā+ambujaṃ
priyayā sa-aśrus+ayaṃ vihaṅgamas+
PNc_12.24

idam ambara-palvala-udarāt+
atitāmra-dyuti kāla-dantinā
ravi-vāriruhaṃ nirasyate
kanaka-snigdha-mayūkha-kesaram
PNc_12.25

paricumbati vāruṇīṃ diśaṃ
puratas+rāga-hṝte vivasvati
dik+iyaṃ śatamanyu-lāñchitā
bhavati śyāma-mukhī mita-udari
PNc_12.26

iha bhānti+atilohita-ātapa-
stabakās+paśya vana-anta-bhūmayas+
tapana-anugama-utsava-aṅkitās+
dina-lakṣmyā+iva padais+sayāvakais+
PNc_12.27

madirā-akṣi puras+avalokyatām
aparasya+āmaya-mānatas+diśi
stimitām avagāhate gatiṃ
guru-gotra-skhalita-ākulas+ravis+
PNc_12.28

amunā śatapatra-bandhunā
sahasā sundari yat+yat+ujjhitam
samam adri-guhā-mukha-sthitais+
timirais+tat+tat+itas-kaṭākṣitam
PNc_12.29

viramannayi pallava-adhare
sura-vīthī-pathikas+virocanas+
ayam asta-gires+niṣīdati
sva-kara-āmṝṣṭa-śilā-tale tale
PNc_12.30

iyam aśru-taraṅgitāṃ dṝśaṃ
dvitaye cakra-vadhūs+vimuñcati
nava-kuṅkuma-lohite ravau
dayite cāndra-viyoga-viklave
PNc_12.31

calitas+asi vada kva māṃ vinā
virahaṃ soḍhum ahaṃ na te kṣamā
kṝta-paṅkaja-kuḍmala-añjalis+
nalinī kāntam iti+iva yācate
PNc_12.32

anupuñjita-piṅga-dīdhiti-
druta-lākṣā-aruṇa-darpaṇa-upamam
paratas+asta-gires+idaṃ galati+
anavadya-aṅgi pataṅga-maṇḍalam
PNc_12.33

sarale saha vārija-śriyā
nibhṝtaṃ kva+api gatas+sas+bhāskaras+
vada tena vinā+abjinī kathaṃ
kṣaṇadām adya nata-aṅgi neṣyati
PNc_12.34

sphuṭa-vidruma-rājinā+ekatas+
sadṝśaṃ jātam udañcatā nabhas+
sudati tvat-apāṅga-paṭale
paṭu sāndhye mahasi prasarpati
PNc_12.35

paripiñjarita-asita-ambarais+
nibiḍais+kaṃ na haranti hāribhis+
ayi sāyam imās+payodharais+
dhṝta-sandhyā-ātapa-kuṅkumais+diśas+
PNc_12.36

kṣaṇadā-abhimukhena khaṇḍitā
nanu sandhyā tamasā manasvinī
kupitā+iva nivartate javāt
ativācāla-vihaṅga-nūpuram
PNc_12.37

tava caṇḍi viḍamayati+adas+
tanu-sandhyā-ātapa-liptam ambujam
maṇi-kuṇḍala-kānti-saṅkarāt
idam ātāmra-kapolam ānanam
PNc_12.38

uditāni tamāṃsi sā ca te
dayitā dainyam upaiti padminī
dina-bhartus+iti+iva śaṃsituṃ
sahasā sundari sandhyayā gatam
PNc_12.39

nihitaṃ bali-dīpakeṣu tat+
tapanena+āśu mahas+kṝśa-udari
sva-śara-sphuritaṃ manobhuvā
tava sa-vṝīḍa-vilokiteṣu+iva
PNc_12.40

atasī-kusuma-upamaṃ mukhe
tat+anu tvat-kuca-cūcuka-dyuti
atha bāla-tamāla-māṃsalaṃ
prasṝtaṃ saṃprati sarvatas+tamas+
PNc_12.41

taru-koṭara-mūka-śārikaṃ
nija-nīḍa-aṅka-nilīna-kokilam
karabha-ūru sa-nidra-barhiṇaṃ
pramoda-udyānam idaṃ nimīlati
PNc_12.42

prasṝtais+giri-kandara-udarāt
idam indīvara-dāma-kāntibhis+
adhunā timirais+vigāhyate
bhuvanaṃ padma-saras+ca dantibhis+
PNc_12.43

timira-añjana-bhakti-śobhinā
dhavalena+āyata-pakṣma-paṅktinā
amunā bhavatī+iva cakṣuṣā
kumudena+eti rucaṃ kumudvatī
PNc_12.44

udara-sthitayos+kutūhalāt
alinos+śrotum iva+asphuṭaṃ vacas+
kamalasya nilīya niścalaṃ
dala-sandhiṣu+avatiṣṭhate tamas+
PNc_12.45

tarale+atisita-asita-dyutau+
iha dolāyitam īkṣaṇa-dvaye
likhita-agaru-patra-lekhayos+
timiraṃ mūrcchati te kapolayos+
PNc_12.46

uḍubhis+kham itas+tatas+kṣaṇāt+
uditais+bhaṅgura-keśi bhāti+adas+
atigāḍha-dina-uṣṇa-janmabhis+
paritas+sveda-lavais+iva+aṅkitam
PNc_12.47

śabalaṃ śaśalāñchana-tviṣā
sa-tamas+paśya Mahendra-dik-mukham
Acalendrasutā-smita-cchavi-
churitaṃ kaṇṭham umāpates+iva
PNc_12.48

ahi-rāja-sute vilokyatām
iyam indos+prathama-udgatā kalā
ayi bhāti yayā indra-dik-mukhe
pramadā+iva+ārdra-nakha-aṅka-rekhayā
PNc_12.49

yadi kautukam āyata-īkṣane
na cirāt+eva sudhā-ārdrayā+anayā
aravinda-dala-dyutau kare
mṝdu līlā-valayaṃ karomi te
PNc_12.50

anavadyam itas+puras+sthitaṃ
viditaṃ kiṃ śaśinā tava+ānanam
nabhasas+sahasā+aṅkam eṣa yat+
na kalaṅka-trapayā+adhirohati
PNc_12.51

idam udgatam indu-maṇḍalaṃ
dik+iyaṃ paśya bibharti lakṣmavat
tvam iva+accha-kapola-maṇḍala-
sphuṭa-kāla-agaru-patram ānanam
PNc_12.52

vigalat-timira-aṃśuke śanais+
spṝśati vyaktim ādhīra-tārake
iha paśya niśā-vadhū-mukhe
sphurati śveta-marīci-kuṇḍalam
PNc_12.53

ayam ullikhati dhruvaṃ karais+
vidhus+indīvara-locane tamas+
kumudeṣu tathā hi dṝśyatāṃ
nipatanti+asya lavās+iva+alayas+
PNc_12.54

idam añjana-nīlam āhataṃ
pihita-āśaṃ tuhina-aṃśunā karais+
Acalendra-guhāsu līyate
śanakais+saṃkucitaṃ punastanas+[[?]]
PNc_12.55

masṝṇa-ullasat-aṃśu-maṇḍala-
chalatas+paśya divas-kṝte+anayā
iyam indu-samudgaka-āditas+
niśayā hāra-latā+iva kṝṣyate
PNc_12.56

yat+abhūt+tamasā jagat+tathā
pihite puṣkara-patra-locane
tat+idaṃ paratas+prakāśitam
śaśinā kuṅkuma-kanda-pāṇḍunā
PNc_12.57

prasṝtā+iva vilocana-udare
tilake saṅkucitā+iva cāndena
kalitā+iva nata-aṅgi lakṣyate
tava muktā-valayeṣu candrikā
PNc_12.58

kucayos+pratibimbitas+samaṃ
vidhus+ekas+api bhavati+ayaṃ dvidhā
vidhinā+iva vibhinna-saṃpuṭas+
tava lāvaṇya-sudhā-samudgakas+
PNc_12.59

hṝta-mugdha-madhūka-śobhayos+
anayos+pannaga-loka-kaumudi
tava candra-kalās+kapolayos+
patitās+sparśa-kutūhalāt+iva
PNc_12.60

ayam indu-mukhi tvayā yathā
samupaiti spṝhaṇīyatāṃ janas+
anayā+eṣa samāgatas+tathā
niśayā paśya kuraṅga-lāñchanas
PNc_12.61

dhanuṣi kriyate+adhirohaṇaṃ
smara-maurvī-latayā tanu-udari
śaśinā+īritayā samucchrite
Pulina-adrau ca payodha-velayā
PNc_12.62

kṝta-cāṭu-śatais+parasparaṃ
makaranda-ārdra-rajas-sugandhiṣu
sthitam antaramīṣu sāṃprataṃ
bhramarais+puṣkara-vāsa-veśmasu
PNc_12.63

marutā suhṝdā+iva vījitaṃ
kumuda-āmoda-mucā śanais+itas+
svapiti praṇaya-ārdrayos+idaṃ
mithunaṃ mānini rājahaṃsayos+
PNc_12.64

ayi cakra-vadhūs+iyaṃ puras+
karuṇaṃ kūjati hā tapasvini
iha sākṣitayā+alam āvayos+
ucitaṃ gantum atas+kṝpāvati
PNc_12.65

iti bhū-tala-vāsavas+sas+tām
abhidhāya pramadāṃ priyaṃvadas+
praviveśa tayā+asamaṃ kila
pramanās+keli-nagendra-kandaram
PNc_12.66

jhaṭiti sphuṭa-bhāva-saṅkarāṃ
madhurā-maṅgalatāṃ dadhānayā
śaśi-kānta-śilā-talaṃ tatas+
sas+kila+adhyāsta+tayā yuvā+anvitas+
PNc_12.67

tat+anu trapayā parāṅmukhīṃ
pulaka-alaṅkṝta-pīvara-stanīm
sas+kila+añcita-cāṭus+ānayat
sumukhīṃ tām anukūla-vṝttitām
PNc_12.68

atha manthara-locanaṃ hriyā
vinamat-smera-mukhas+smita-anncitam
sas+dadarśa kila+ prajeśvaras+
sudṝśas+svinna-kapolam ānanam
PNc_12.69

yat+alaṃ kila mānavaty abhūt+
ṝjuvannendumukhī kila+aikṣat
likhitā+iva kila+āsta yat paraṃ
nṝpates+tena manas+kila+āharat
PNc_12.70

parimṝjya mukhaṃ vilāsinā
śravaṇa-indīvara-reṇu-rūṣitam
sudṝśas+śama-vāri-paṅkilāt
alakāntas+tilakāt+apāsyata
PNc_12.71

atha tāṃ śithilīkṝta-trapām
asama-prema-hṝtas+kila+īśvaras+
smara-keli-kalā-rasa-jñatām
anayat-yūtha-patis+vaśām iva
PNc_12.72

śithila-ākula-keśa-pāśayā
parimṝṣṭa-ārdra-kapola-patrayā
virala-adhara-ratna-rāgayā
sulabha-sveda-mukha-indu-bimbayā
PNc_12.73

truṭita-ujjhita-hāra-lekhayā
nibiḍa-āśleṣa-kṝśa-aṅga-rāgayā
asamagra-nakha-aṅga-maṇḍita-
stana-vinyasta-sa-kampa-hastayā
PNc_12.74

adhika-adhika-jāta-lajjayā
mṝdu-mīlan-nayana-tribhāgayā
atha kām api nirvṝtiṃ tayā
sas+kila+āpat+phaṇi-rāja-kanyayā kulakam
PNc_12.75

dadatā nalinī-dala-anilaṃ
vikasat-sveda-kaṇe kuca-dvaye
caturaṃ kila dīrgha-cakṣuṣas+
tat+anu klāntis+anena cit-chide
PNc_12.76

atha sa-trapayā dhṝta-aṃśukāṃ
jaghana-srasta-visūtra-mekhalām
avataṃsita-locana-utpalāṃ
nijam aṅkaṃ lalanāṃ nināya ca
PNc_12.77

sudṝśas+sas+kila-anyataścutaṃ [[?]]
sva-pade mauli-maṇiṃ nyaveśayat
akarot+ca kila+aruṇa-aṅgulis+
lalita-āvartana-kuñcitān kacān
PNc_12.78

paśya+atra darpaṇa-tale likhitā mayā+iyaṃ
patra-āvalī taruṇi te valita-ānanā+iti
svapna-antara-praṇaya-jalpitam ātma-bhartus+
aśrūyata smita-mukhena ramāṅgadena
PNc_12.79

atha śuci paṭhatā śukena sāma
sphuṭam uṭaja-aṅgaṇa-pādapa-sthitena
viracita-dayitā-samāgamasya
prasabham abhajyata pārthivasya nidrā
PNc_12.80

jhaṭiti vigate svapna-āyāta-priyā-nava-saṅgame
punas+api tathā tat-pratyāśā-nimīlita-locanas+
likhitas+iva sas+kṣmāpālas+abhūt+kṣaṇaṃ nanu tādṝśām
api manasijas+dhairyaṃ lumpati+aho bata sāhasam
PNc_12.81

iti śrī-mṝgāṅkadatta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye phaṇi-rāja-sutā-svapna-samāgamas+nāma+dvādaśas+ sargas+

************************************************


trayodaśas+sargas+

tatas+tathā pañcaśara-pratāritas+
sa-jṝmbham unmīlayati sma locane
kṝta-aṅguli-śleṣa-vivartita-ullasat-
bhuja-aṃsa-sampīḍita-kuṇḍalas+nṝpas+
PNc_13.1

sas+saṅgataṃ yat+mṝga-śāva-cakṣuṣas+
śrama-āpta-nidras+sphuṭam anvabhūt+iva
jhaṭiti+abhūt+jāgrat-avasthayā+asya tat+
purātana-ālekhyam iva+asphuṭaṃ hṝdi
PNc_13.2

kuca-aṅga-rāgas+kṝśa-madhyayā tayā
mayi dhruvaṃ saṅkramitas+bhavet+iti
śanais+sas+nidrā-kaluṣeṇa cakṣuṣā
parāmamarśa+aṅgam anaṅga-mohitas+
PNc_13.3

apāsya vāma-itara-karṇa-bhūṣaṇaṃ
tathā śarais+enam avākirat+smaras+
yathā+asya dhairyaṃ galati sma mānasāt
sa-vikriyaṃ śukti-puṭāt+iva udakam
PNc_13.4

dṝśaṃ viṣāda-stimitām upāntage
niveśya tena+atha niśaśvase
yathā muhus+śyāmalatāṃ jagāhire
vitāna-muktā-phala-jālaka-srajas+
PNc_13.5

ramāṅgada-vākyam

kayā nu sāraṅga-dṝśā+asi kāritas+
kapola-patra-āvali-kalpana-śramam
tam iti+avocat+parihāsavān atho [?]
Ramāṅgadas+kiṃ+cit+iva ślatha-aṅgadam
PNc_13.6

tatas+sas+muktā-sitam ādadhat+smitaṃ
jita-pravāla-tviṣi danta-vāsasi
śaśaṃsa tasmai bhujaga-indra-kanyakā-
samāgamaṃ svapnajam abja-locanas+
PNc_13.7

tat-āśrayā+eva+anucareṇa vardhitā
kathā-sudhā+iva+asya tatas+vilāsinas+
abhūt paraṃ manmatha-tāpa-śāntaye
na padminī-patra-marut+na candanam
PNc_13.8

ajāyata+antaḥkaraṇena tāmyatā
na hema-padma-āharaṇāya satvaram
bhujas+sadā rakṣaṇa-dīkṣitas+kṣites+
amandam aspandata ca+asya dakṣiṇas+
PNc_13.9

vaṅku-munes+āgamanam

tatas+pinaddha-ujjvala-hema-valkalaṃ
vahantam aṃsa-ardha-vilambinīs+jaṭās+
sa-nātha-vāma-itara-pāṇi-paṅkajaṃ
parisphurantyā sphaṭika-akṣamālayā
PNc_13.10

viśāla-netra-ābharaṇais+anudrutaṃ
sadā+eva darbha-aṅkura-lālitais+mṝgais+
sa-śiṣyam abhyāgatam aṅganā-antike
viśāmpatis+vaṅku-maharṣim aikṣata
PNc_13.11

vimukta-paryaṅka-talas+sa-saṃbhramaṃ
nirīkṣya sadyas+maṇi-mandirāt+bahis+
kirīṭa-ratna-dyuti-dīpta-bhū-talaṃ
praṇāmam asmai sas+cakāra sādaram
PNc_13.12

tatas+kṝta-āśīs+maṇi-vedikā-āstṝte
munis+nyaṣīdat+sa-kuraṅga-carmaṇi
sas+ca+āsanatvaṃ tat-anujñayā+ānayat+
nṝpa-candrās+candramaṇes+śilā-talam
PNc_13.13

muni-praśnas+

api śrameṇa+āyata-mārga-janmanā
tanus+mahārāja tava+iyam ujjhitā
munis+praharṣeṇa kṝta-arhaṇas+tadā
sas+rāja-cūḍāmaṇim iti+apṝcchata
PNc_13.14

bhūpati-vākyam

atha+adadhat+vaktre+iva+amśuka-añcalaṃ
tuṣāra-pāṇḍu-prasṝtais+dvija-aṃśubhis+
akṝtrima-praśraya-peśalaṃ vacas+
sas+bhūpatis+vaktum iti pracakrame
PNc_13.15

amī sahante mama tāta na śramaṃ
praṇāma-lagnās+tava pāda-pāṃsavas+
kiyat+ciraṃ candra-marīci-cumbite
padaṃ nidhatte kumude dina-klamas+
PNc_13.16

kapi-darśanam

nṝ-loka-pātāla-tala-āśraye mithas+
kathā-anubandhe śithilībhavati+atha
paryāṇa-paryutsuka-mānasas+munis+
sas+yāvat+āpraṣṭum iyeṣa pārthivas+
PNc_13.17

anena tāvat+dadṝśe puras-sthitas+
viśāla-lāṅgūla-latas+valī-mukhas-
adhas-sthalī-nirgata-jahnu-kanyakas+
hima-ujjvalas+pādas+iva+ambikā-guros+
PNc_13.18

kareṇa bibhrat-madhu-matta-keralī-
kapolavat-pāṭala-kānti dāḍimam
ahar-mukha-ākṝṣṭa-pataṅga-maṇḍalas+
phala-āśayā bālas+iva+añjanīsutas+ sandānitakam
PNc_13.19

phala-arpaṇam

dvayos+iva+arthas+khalu dharma-kāmayos+
tayos+triloka-spṝhaṇīyayos+kapis+
muni-indra-bhū-candramasos+sthitas+antare
tapasvibhis+smera-mukhais+adṝśyata
PNc_13.20

atha+arpitaṃ tena phalaṃ tadā+ādade
sas+vismitas+madhyama-loka-vāsavas+
japā-aruṇaṃ mārutinā+iva maithilī-
śikhaṇḍa-ratnaṃ daśakaṇṭha-śāsanas+
PNc_13.21

akṝtrima-śrī-nilayena rāgiṇā
narendra-cihna-aṅkita-hasta-śobhinā
suvṝttatām udvahatā svabhāvatas+
sas+tena reje bhṝśam ātmanā yathā
PNc_13.22

ajāta-pākasya nava-ātapa-adhikāṃ
punas+punas+tasya vilokya śoṇatām
nava-pravāla-upamam eṇa-cakṣuṣas+
smaran sas+bimboṣṭḥam avāpa śūnyatām
PNc_13.23

atha+asya sīdat-maṇibandhanāt+karāt+
avāñcatas+kampa-visūtrita-aṅgules+
papāta paścāt+iva hema-kuṭṭime
tat+asphutat+drāk+iva dāḍimī-phalam
PNc_13.24

tat-antarāt+kiṃśuka-kānti-taskaras+
sphurat-maṇīnāṃ nikaras+atha niryayau
udarciṣas+puṣpa-śarāsana-krudhā
kaṇa-utkaras+tryambaka-locanāt+iva
PNc_13.25
atha dvayena+avani-pāka-śāsanas+
sas+vismayasya+agra-mahīm anīyata
vana-okasā+tena vinīta-vṝttinā
vikīrṇa-bhāsā maṇi-dāḍimena ca
PNc_13.26

sas+ca+adbhuta-prābhṝta-toṣitas+kare
cakāra revā-maṇi-kaṅkaṇaṃ kapes+
ghana-atyaya-ṝtos+nijam indu-pāṇḍure
payoda-khaṇḍe harivāḍ+iva+āyudham
PNc_13.27

tatas+sudhā-sūtim iva+ujjhita-ākṝtis+
nava-añjana-śyāmalayā+aṅga-lekhayā
nṝpas+kṣaṇāt+eva vicitra-bhūṣaṇam
pumāṃsam agre na hariṃ tam aikṣata
PNc_13.28

kṝta-ānatis+vismita-mānase munau
Ramāṅgade sādara-mukta-locanas+
vyadhāt+praṇāmaṃ sas+kṝta-añjalis+nṝpe
kapola-vellat-kaladhauta-kuṇḍalas-
PNc_13.29

muni-kṝtas+praśnas+

alaṅkṝtas+kasya vada+anvayas+tvayā
padaṃ kva te kiṃ ca kapis+bhavān abhūt
tam evam āha sma sa-vismaya-ūrmiṇā\com{āha past tense; see dominic's article}
nṝpeṇa sākūta-vilokitas+munis+
PNc_13.30

śaśikhaṇḍa-vākyam

tatas+sas+mugdha-indu-mayūkha-bandhubhis+
prasādayan+danta-marīcibhis+diśas+
nava-ambu-bhāra-ālasa-nīrada-āvalī-
nināda-dhīrām iti vācam āde
PNc_13.31

śikhaṇḍa-ketos+śaśikhaṇḍas+iti+ahaṃ
mun-indra vidyādhara-śāsitus+sutas+
sura-aṅganā-adhyāsita-ratna-kandhare
mama+adhivāsas+śaśikānta-parvate
PNc_13.32

Rathāṅgapāṇes+pratimā samudratas+
svayaṃ mahānīla-mayī vinirgatā
iti pravādas+param īkṣituṃ ca tāṃ
gatā maṇidvīpam itas+purastriyas+
PNc_13.33

mama+api tasyām adhikaṃ kutūhalaṃ
tat+ehi yāvas+kṝtas+eṣa te+añjalis+
kadā cit+evaṃ sahasā+upasṝtya māṃ
priyā yayāce praṇipatya mālatī sandānitaka PNc_13.34 >

tatas+kham indīvara-nīlam ekatas+
tayā saha+utpatya javena gacchatas+
sas+tāta śailendra-bhara-kṣamas+kṣaṇāt
papāta me locana-gocare+arṇavas+
PNc_13.35

upoḍha-nānā-maṇi-mauktika-utkarais+
karais+iva+ūrdhvaṃ prasaradbhis+ūrmibhis+
anarghyam arghyaṃ jagat-eka-cakṣuṣe
samudyatas+dātum iva+aṃśu-māline
PNc_13.36

nava-pravāla-dyuti-pāṭala-udaras+
karas+murāres+iva śārṅga-lāñchitas+
alaṅkṝtas+jahnu-maharṣi-kanyayā
pṝthus+jaṭā-jūṭas+iva+andhaka-dviṣas+
PNc_13.37

udagra-kallola-kadarthita-grahais+
agādha-pātāla-tala-avagāhibhis+
diśas+nirundhan nava-megha-nādibhis+
nimagna-diṅnāga-mada-āvilais+jalais+
PNc_13.38

samedhita-śrīs+abhitas+tala-utthitais+
sphurat-maṇi-stoma-mayūkha-dāmabhis+
yuga-anta-jīmūta-śata-udaya-arpitais+
Puloma-kanyā-pati-kārmukais+iva
PNc_13.39

upānta-viśrānta-payoda-maṇḍalais+
jala-dvipa-prastuta-vapra-kelibhis+
cira-ullasat-dvīpa-dhiyā samīkṣitais+
viśāla-netrais+timibhis+kṝta-adbhutas+
PNc_13.40

sujāta-kāṭhiṇya-payodharās+spṝhām
upāharantīs+pathi tādṝśos+pathi
kva cit+dadhānas+śarat-indu-peśalās+
śilāsu śuktīs+jala-mānuṣīs+iva
PNc_13.41

nija-ogha-sīmantita-sānu-kardamais+
bṝhat-darī-puñjita-ratna-rāśibhis+
adhas+praviṣṭa-uddhṝta-kacchapa-uddhṝtais-
mahā-acalais+ullikhita-ambaras+kva cit
PNc_13.42

sa-vega-velā-anila-vellitās+kva cit+
nava-udgatās+ vidruma-kandalīs+dadhan
śikhās+iva-ūrdhvaṃ taruṇa-arka-lohitās+
vinirgatās+vāḍava-jātavedasas+
PNc_13.43

kva cit sudhā-pāṇḍuni phena-maṇḍale
nilīna-dūrvā-dala-nīla-nīradas+
sa-nāthatāṃ nītas+iva+upari sphuṭam
phaṇi-indra-paryaṅka-śayena śārṅgiṇā
PNc_13.44

kva cit+maṇīnāṃ kumuda-udara-tviṣas+
sita-itara-indīvara-mecakās+kva cit
kva cit+dadhānas+śuka-cañcu-pāṭalās+
taṭeṣu muktā-śabala-udarās+śilās+ kulakam
PNc_13.45

tathā+eva tasya+upari gatvarasya me [[pāṇini 3.2.164]]
tamāla-nīlena pathā payomucām
tvara-aviśīrṇa-ślatha-bandhana-añcitas+
papāta sīmanta-maṇis+mṝgī-dṝśas-
PNc_13.46

pradhāvamānena mayā+antarāntarā
nakha-agra-nirlūna-mayūkha-pallavas+
sas+ca+antaraṃ dīdhitimān iva+udadhes+
viveśa kośa-āmra-taru-cchaṭā-aruṇas+
PNc_13.47

nivartamānaṃ tu haṭhāt+vikṝṣyatā
turaṅga-hastena nirundhatā nabhas+
kṣaṇāt+iva kva+api rasātala-udare
karī+iva cikṣepa kṝta-āravas+arṇavas+
PNc_13.48

strī-darśanam

mayā+atha tatra bhramatā sa-vismayaṃ
tam udvahantī maṇim utprabhaṃ kare
adṝśyata+ekā viśatī tapas-vanaṃ
smarasya mūrtā mamatā+iva kanyakā
PNc_13.49

tatas+priyā-mauli-maṇis+na me+arpitas+
punas+punas+prārthitayā+api yat+tvayā
ahaṃ tat+asyā makara-aṅkite balāt+
apāharaṃ manmatha-ratna-pāduke
PNc_13.50

kim āśramaṃ śūnyam idaṃ tapas-dhanais+
anena hā dhik+muṣitā+asmi dasyunā
atha+iti bāṣpa-udgama-gadgadais+padais+
nuhus+vadantī karuṇaṃ ruroda sā
PNc_13.51

muni-darśanam

tatas+tadīye rudita-dhvanau śrute
sasaṃbhramaṃ kas+api mahātapā munis+
viniryayau ratna-śilā-gṝhāt+bahis+
tamāla-bhāsas+taraṇis+ghanāt+iva
PNc_13.52

anena kena+api tava+āśrame balāt+
idaṃ hi tāta+ābharaṇaṃ hṝtaṃ mama
iti krudhaṃ tat-vacasā sas+ādade
havis-niṣekeṇa śikhām iva+analas+
PNc_13.53

śāpa-varṇanam

nibaddha-bhīma-bhrukuṭis+vilokayan
dṝśā tadā+ulkā-kapiśa-ugra-tārayā
sas+tīvra-kopa-sphurita-adharas+avadat+
vacas+mama+ākṣipya kṝtānates+iti
PNc_13.54

prasūnam api+atra na jātu vīrudhāṃ
harati+ayaṃ nas+pavanas+tapas-vane
tvayā tu saṃprati+abalā-vibhūṣaṇe
śaṭha-ātma-nāśāya karas+prasāritas+
PNc_13.55

akāri kāpeyam idaṃ tvayā+īdṝśaṃ
yat+adya sadyas+kapis+eva tat+bhava
tatas+sas+mām iti+aśapat kamaṇḍalos+
apas+samādāya davānala-upamas+
PNc_13.56

kopa-śāntis+

atha+asya kopas+praśaśāma mānase
śanais+kṝpā sānuśaye prasīdati
apāṃ kaṇas+tiṣṭhati vīci-kampite
na padminī-patra-puṭa-udare ciram
PNc_13.57

iha+anutāpas+bhagavan+vimucyatām
iyaṃ madīyā bhavitavyatā+īdṝśī
tat+ucyatāṃ śāpa-niśā-mukha-udgataṃ
kadā mama+idaṃ timiraṃ vyaraṃsyati
PNc_13.58

mayā+evam uktas+sas+tadā+evam ūcivān
yadā+puras+vaṅku-munes+iha+āgatas+
kare tava+ādhāsyati vatsa kaṅkaṇaṃ
sas+nārmadaṃ sīyaka-rāja-nandanas+
PNc_13.59

tatas+prabhṝti+eva valī-mukha-ākṝtes+
samās+sahasraṃ vasatas+rasātale
anena me saṃprati pārthiva-indunā
tava+āśrame śāpa-tamas+tiraskṝtam
PNc_13.60

pratikriyā-karaṇa-icchā

kṝtaṃ yat+etena muni-indra līlayā
pratikriyāṃ tatra na kartum asmi+alam
hima-tviṣas+pratyupakāra-gocaras+
marīci-līḍha-kraśimā kim aṃśumān
PNc_13.61

tathā+api+ayaṃ deva nija-prayojane
laghīyasi kva+api niyojyataṃ janas+
anūrum urvī-tala-ratna-dīpakas+
kim āryamā na+ādhita sūta-karmaṇi
PNc_13.62

tena+evam uktas+praṇaya-unmukhena
nrpas+trapā-namra-mukhas+babhūva
atādṝśānāṃ stutayas+prakṝtyā
madaṃ yat+uddīpayituṃ yatante
PNc_13.63

nija-vṝtta-kathanam

evaṃ sudhā-rasa-samṝddhi-manohareṇa
ślāghyena tena śaśikhaṇḍa-samāgamena
kām api+avāpat+umayā ghaṭitasya lakṣmīṃ
sas+kṣmā-patis+jhaṭiti jūṭas+iva+aṣṭamūrtes-
PNc_13.64

tena+atha sūnṝta-vacas-śrutaye sas+pṝṣṭas+
pṝthvī-tala-āgamana-hetum ajānatā+iva
ākhyātavān+smita-sudhā-snapita-oṣṭha-bimbas+
tasmai nija-vyatikaraṃ nara-loka-pālas+
PNc_13.65

vidyādharas+tat+anu sas+prahitas+api rājñā
na+eva sva-dhāma-gamana-abhimukhas+babhūva
pūrva-upakāriṇi jane+anupakṝtya kiṃ cit+
yāntas+yat+unnata-dhiyas+kim api trapante
PNc_13.66

deva prasīda samitis+kriyatām idānīṃ
bhṝtyas+sva-pāda-rajasām ayam agra-yāyī
tasya+iti valgu vacanaṃ vacasā maharṣes+
samrāṭ+tatas+sas+katham api+urarīcakāra
PNc_13.67

vidyādhara-sainya-āgamanam

ā-mandra-śaṅkha-paṭaha-svana-sūcitaṃ prāk-
sainyaṃ kṣaṇāt+nijam atha smṝta-mātram eva
dhauta-asi-patra-bahula-aṃśu-latā-upagūḍhaṃ
pātāla-saṃtamasam asya puras+babhūva
PNc_13.68

prasthānam

tena+upapāditam atho ratham utpātakam
adhyāsya kārmuka-sa-nātha-karas+narendras+
vajrāṅkuśaṃ prati sas+vaṅku-muni-prayuktas+
prasthāna-maṅgala-vidhis+masṝṇaṃ pratasthe
PNc_13.69

lagnena+aṅge yugapat+uṭaja-dvāra-deśāt+adūre
paśyantīnāṃ muni-mṝga-dṝśāṃ locana-aṃśu-utkareṇa
uddāma-āji-kratu-makha-vidhes+dīkṣayā sas+kṣiti-īśas+\var{#vidher\lem \k; #mahā# \ed}
medhyām eṇa-tvacam iva dadhan sas+kṣaṇaṃ lakṣyate sma
PNc_13.70

calita-yati-samādhi trasta-sāraṅga-śāvaṃ
nibhṝta-śuka-bhṝta-uccais+naḍim uḍḍīna-barhi [[nalim?]]
hariṇa-mithuna-mukta-anyonya-kaṇḍūyanaṃ tat+
muni-vanam abhitas+abhūt+sainya-kolāhalena
PNc_13.71

atha pathi navasāhasāṅkas+sas+vidyādharais+vanditas+
pramudita-muni-kanyakā-mukta-nīvāralājāñjalis+
śriyam adhita ramāṅgadena+anvitas+tūrya-ghoṣa-ūrmibhis+
kula-giri-kuhara-pratidhvānaṃ dīrghais+nirundhan diśas+
PNc_13.72

iti śrī-mṝgāṅkadatta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye vidyādhara-adhipa-samāgamas+nāma+trayodaśas+ sargas+

************************************************


caturdaśas+sargas+

ākāśa-ārohaṇam

atha+āśrama-upānta-mahīṃ vihāya
nemi-svana-utkaṇṭhita-nīla-kaṇṭhām
rathas+asya vidyādhara-mantra-śaktyā
Rathāṅgapaṇes+padam āruroha
PNc_14.1

sa-saṃbhrama-uttaṃbhita-karṇa-tālam
ākarṇitas+dik-karibhis+sa-kaṃpais+
ādhmāta-śaṅkha-svana-māṃsalas+agre
tasya+udagān maṅgala-tūrya-ghoṣas+
PNc_14.2

udasya vaktrāṇi nabha-sthalena
yāntaṃ tam aikṣanta tapasvi-kanyās+
ākarṇa-vistārita-mugdha-netrās+
patra-antarais+āśrama-pādapānām
PNc_14.3

vrajan sas+vidyādhara-vāhinīnāṃ
madhye babhau madhyama-loka-pālas+
analpa-saundarya-sudhā-eka-sūtis+
śaśī+iva nakṣatra-paramparāṇām
PNc_14.4

kutūhala-ullola-asita-pakṣa-lekhāni+
ākṝṣṭa-karṇa-utpala-vibhramāṇi
tasmin+amuñcyanta nitambinībhis+
apāṅga-valgīni vilocanāni
PNc_14.5

ramāṅgada-kṝtaṃ varṇanam

atha+antikasthena sas+ca+abhyadhāyi
Ramāṅgadena+ittham avanti-nāthas+
sahasraśas+khe calitāni paśyan
vidyādharāṇāṃ puratas+balāni
PNc_14.6

haimaṃ nṝpa syandanam utpatākam
ākampi ratna-aṅkita-ketum ete
sahasraraśmes+iva vālakhilyās+
vidhyādharās+te parivārayanti
PNc_14.7

vrajan+amartya-pramadā-vimukta-
mandāra-mālā-jaṭila-aṃsa-kuṭas+
kunda-cchaṭā-pāṇḍu-saṭākalāpas+
Kātyāyanī-siṃhas+iva+avabhāsi
PNc_14.8

prayāṇa-tūrya-dhvanis+eṣa kiṃ te
pātāla-kukṣi-pratināda-sāndras+
ravas+prasarpati+uta bhairavas+ayam
akāla-kalpa-anta-payodharāṇām
PNc_14.9

mūle bhuvas+kajjala-dhūli-kalpam
ālakṣyate paśya nilīnam etat
nīrandhra-vidyādhara-mauli-ratna-
prabhāṅkura-prāśitam andhakāram
PNc_14.10

āyāmi-mālā-maṇi-kānti-daṇḍais+
utsārayantas+paritas+tamāṃsi
amī marut-nartita-cāmarās+te
kham ullikhanti+iva khurais+turaṅgās+
PNc_14.11

vihasya vidyādhara-bālikābhis+
samaṃ vimuktās+nayana-tribhāgais+
prasthāna-lājāñjalayas+tava+ete
rathe patākāskhalitās+patanti
PNc_14.12

narendra vidyādhara-puṅgavānām
ete puras+paśya kṝpāṇa-paṭṭās+
kāla-añjana-śyāmatayā+āśrayante
taraṅgatāṃ vyoma-mahā-arṇavasya
PNc_14.13

vācālayantyas+kakubhāṃ mukhāni
nādena jāmbūnada-kiṅkiṇīnām
imās+vimāna-āvalayas+kathaṃ cit+
anyonya-ruddha-prasarās+prayānti
PNc_14.14

vāta-varṇanam

ādhūta-kārtasvara-ketu-yaṣtis+
enāni+aśoka-stabaka-aruṇāni
ānartayati+eṣa patākinīnāṃ
vātas+patāka-aṃśuka-pallavāni
PNc_14.15

nabhaś-carāṇāṃ vrajatām amīṣām
anyonya-pīna-aṃsa-vigharṣaṇena
ullāsitas+kuṅkuma-pāṃsu-pūras+
piśaṅgayati+eṣa diśāṃ mukhāni
PNc_14.16

prekṣaka-strī-varṇanam

sa-ratna-kāñcī-valayais+vilāsa-
siṃhāsanais+manmatha-pārthivasya
itas+nitambais+asita-īkṣaṇānāṃ
vyāpta-antaraṃ vyoma samāptim eti
PNc_14.17

anyonya-saṅghaṭṭa-visūtritāni
kumudvatī-kānta-kara-upamāni
etāni paśya+ambaratas+patanti
vimāna-muktāphala-jālakāni
PNc_14.18

etās+prayāntyas+puratas+vimānais+
vivartya bālā mukha-paṅkajāni
apāṅga-viśrānta-vilola-tārais+
tvāṃ nātha netra-añjalibhis+pibanti
PNc_14.19

āsām itas+satvara-gāminīnāṃ
gatāgatābhyāṃ maṇi-kuṇḍalāni
bhindanti vidyādhara-kāminīnāṃ
kapola-kālāguru-pattrakāni
PNc_14.20

itas+mithas+pārśva-vighaṭṭiteṣu
javāt+vimāneṣu samāpatatsu
āsām itas+preṅkhita-madhya-ratna-
visūtritās+hāra-latās+sphuṭanti
PNc_14.21

ete gati-kṣobha-vaśāt+vadhūnāṃ
paśya+unmayūkhās+maṇi-karṇa-pūrās+
itas+tale sañcaratām ahīnāṃ
nipatya cūḍāmaṇiṣu svananti
PNc_14.22

pātālam etat+nayana-utsavena
vicintya śūnyaṃ śaśalāñchanena
iha+aṅganābhis+sva-mukha-chalena
kṝtas+ambare candra-mayī+iva sṝṣṭis+
PNc_14.23

itas+rasaṃ pallavayanti vīraṃ
vidyādharāṇāṃ karavāla-vallyas+\var{#vallyaḥ\em; #vallayaḥ \ed \unmetrical}
etās+ca śṝṅgāram itas+aṅganānāṃ
dṝśas+nava-indīvara-dāma-dīrghās
PNc_14.24

jhaṭiti+avāpta-pratibimbam etat
sainyaṃ vilokya sphaṭika-aṅgaṇeṣu
sa-vismayaṃ nāga-pura-aṅga-nābhis+
itas+kriyante nayana-utpalāni
PNc_14.25

narendra tasmāt+gagana-avahagāhi-
tvat-darśana-vyagra-tapasvi-paṅktes+
dūraṃ havis+dhūma-sugandhi-sīmnas+
sthānāt+vayaṃ vaṅku-munes+pravṝttās+
PNc_14.26

vanavarṇanam

yathā+ayam abhyeti puras+nabhasvān
ākṝṣṭa-nānāvidha-puṣpa-gandhas+
agre tathā+abhraṃliha-bhūruhaṃ nas+
śaṅke vanaṃ dṝk-patham eṣyati+iti
PNc_14.27

ebhis+mahīpāla vimāna-ratnais+
agresarais+sambhrama-mukta-mārgas+
niṣkampa-ketus+mahatā+āspadena
rathas+tava+ayaṃ viyati prayāti
PNc_14.28

sita-prasūna-stabakais+tarūṇām
eṣā puras-tārikāntarikṣā
jhaṭiti+aśeṣā+eva nimeṣa-mātrāt+
unmīlitā paśya vana-anta-lekhā
PNc_14.29

yadi+īśa vidyādhara-vāhinī+iyam
ākāśatas+kiñ-cid-adhas+pravṝttā
avaimi citte nihitaṃ tat+asyās+
padaṃ vana-ālokana-kautukena
PNc_14.30

eṣā tamāla-āvali-nīla-kāntes+
upoḍha-rāmā-mukha-hema-padmā
senā vanasya+abhimukhaṃ prayāti
paśya+amburāses+iva jahnu-kanyā
PNc_14.31


asyās+kṣamā-pāla vana-anta-rājes+
vimāna-paṅktis+puratas-sthitā+iyam
ālambate ratna-kirīṭa-lakṣmīṃ
maṇi-prabhā-udgīrṇa-mahendra-cāpā
PNc_14.32

ete kha-līna-kṣata-śoṇita-aktās+
paśya+indragopa-śriyam udvahantas+
turaṅga-lālā-jala-bindavas+te
luṭhanti hema-druma-pallaveṣu
PNc_14.33

manda-anila-andolita-pallava-agrās+
samagra-puṣpa-āharaṇa-udyatābhyas+
itas+latās+pārthiva saṃrabhante
lāvaṇyam ādātum iva+aṅganābhyas+
PNc_14.34

amūni puṣpāṇi mahīruhāṇām
ābhānti līna-bhramara-udarāṇi
vidyādharī-vibhrama-darśana-artham
uttānitāni+iva vilocanāni
PNc_14.35

paśya+agra-vātāyanam etat+etya
latā-agra-puṣpāṇi+acinvatīnām
nṝpa+atibhāreṇa nitambinīnāṃ
vimāna-ratnāni puras+namanti
PNc_14.36

śākhā-agra-lagnāsu mahā-tarūṇāṃ
viṭaṅka-ratna-dyuti-śrṅkhalāsu
vilambamānais+iva cimbitā+iyam
itas+vimānais+maṇi-pañjara-śrīs+
PNc_14.37

imās+samaṃ prāṇa-samais+vane+asmin+
sarva-ṝtus+lakṣmī-nibiḍa-upagūḍhe
nabhas-sthitās+eva narendra paśya
puṣpa-uccaye lola-dṝśas+pravṝttās+
PNc_14.38

etās+karais+kāñcana-padma-gaurais+
vilāsavatyas+sa-nibandhanāni
haranti puṣpāṇi mahīruhāṇāṃ
mṝdūni yūnām iva mānasāni
PNc_14.39

āsāṃ latā-agra-stabaka-utthitāni
śikhaṇḍa-ratna-dyuti-cumbitāni
paśya+upariṣṭāt+ali-maṇḍalāni
nīla-ātapatra-bhramam ārabhante
PNc_14.40

muñcati+alis+puṣpa-latām itas+ayam
āghrāta-rāmā-mukha-padma-gandhas+
guṇa-prakarṣe hi sadā manāṃsi
guṇa-antara-jñāvatāṃ ramante
PNc_14.41

latā+etayā cūta-taros+sa-līlam
ānīyamānā natim ānata-aṅgyā
paśya+utpatat-puṣpa-śilīmukhā+iyam
ābhāti kandarpa-dhanus-latā+iva
PNc_14.42

bhramat-dvirepha-āvali-lola-dṝṣṭis+
līlā-avataṃsa-kriyayā+unmukhāni
vicetum eṣā kusumāni nālaṃ
tarostanāliṅgana-dohadasya
PNc_14.43

priya-arpitas+kānta-nipīta-mukta-
purandhri-bimba-adhara-kānti-coras+
asyās+sa-ratna-tviṣi karṇa-pāśe
kim api+aśoka-stabakas+cakāsti
PNc_14.44

asyās+latā-ākṣepa-visūtritasya
hārasya lagna-stana-kuṅkumasya
bhraṣṭās+kṣitau dāḍima-bīja-mohāt+
ākṣipya muktās+kapayas+kṣipanti
PNc_14.45

nidāgha-lakṣmī-hasita-chaṭā+iyaṃ
paryāpta-kṝṣṇa-āguru-dhūma-gandhe
bandhe kacānā navamallikā+asyās+
paśya+ali-nīle paribhāgam eti
PNc_14.46

asau+itas+pārthiva danta-patram
āpāsya haṃsa-chada-pāṇḍu bālā
karoti karṇe nava-karṇikā-āram
uttāpita-aṣṭāpada-ratna-śobhi
PNc_14.47

sthitas+ayam antas+nava-pallavānāṃ
pravāla-tāmra-aṅgulis+āyata-akṣyās+
vyaktiṃ śarat-candra-kara-ujjvalābhis+
nakha-aṃśu-rekhābhis+itas+prayāti
PNc_14.48

dhāvat-karā karṇa-śirīṣa-lobhāt+
itas+tatas+sampatati dvirephe
krīḍām iva vyākula-dṝṣṭi-pātā
bālā+iyam abhyasyati kandukasya
PNc_14.49

prāvṝṭ-vilāsa-smitam udvahantī
karṇe navaṃ ketaka-barham eṣā
priya-avataṃsīkṝta-candra-lekhā
cakāsti kanyā+iva hima-acalasya
PNc_14.50

vilokita-ālekhya-kapola-bhāgāt
plavaṅga-śāve+adhigate vimānam
itas+kadambāt+anivṝtta-hastam
āste bhayāt+ālikhitā+iva tanvī
PNc_14.51

puṣpāṇi cinvatī+atimuktakasya
paśya ślathaṃ keśa-kalāpam eṣā
aṃse bibharti+iva tamāla-nīlaṃ
vilāsa-vāla-vyajanaṃ smarasya
PNc_14.52

vimuñcatī cakṣuṣi puṣpa-dhūlim
eṣā gate taṃ prati vallabhasya
citraṃ jhaṭiti+aśru-lava-avakīrṇe
dṝśau sapatnyās+kaluṣīkaroti
PNc_14.53

madhya-cyute bibhrati kiṃśuke+asmin+
asra-aruṇasya+ākṝtim aṅkuśasya
asyās+stanābhyām adhunā dhṝtā+iyam\var{asyāḥ\lem \em; asyā# \ed}
anaṅga-matta-dvipa-kumbha-lakṣmīs+
PNc_14.54

abhyāgatāyās+sahasā+amunā+asyās+
kandarpa-sāmrājya-dhura-udvahena
sugandhibhis+pāṭali-pādapena
puṣpais+itas+kalpitam ātitheyam
PNc_14.55

ārdrāgasā+iyaṃ gamitā prasādaṃ
kṝta-praṇāma-añjalinā priyeṇa
pramṝṣṭa-bāṣpā sumukhī nakhābhyāṃ
cūta-aṅkuraṃ mānam iva+ucchinatti
PNc_14.56

adhyāsate kām api kāntim āsām
ete sa-kundās+kabarī-kalāpās+
kumudvatī-kānta-kara-anuviddhās+
tamas-pratānās+iva yāminīnām
PNc_14.57

puṣpāṇi nānāvidha-varṇa-bhāñji
vimāna-vātāyanatas+vicitya
yuvā+ayam indrāyudha-varṇa-kāntam
uttaṃsam asyās+sadṝśas+karoti
PNc_14.58

paśya+iyam udbāhu-latā+āhita-śrīs+
madhyena naśyat-trivalī latā+iva
vimānatas+komalam uccinoti
vadhūs+madhūkaṃ sva-kapola-kānti
PNc_14.59

adas+sugandhīkuru mat-prasūnaṃ
mukha-abja-saugandhya-kaṇa-arpaṇena
iti+añcala-āsakta-latas+na yāñcām
asyās+karoti+iva sas+karṇikā-āras+
PNc_14.60

tathā na cūte nava-mañjarī+iyam
avāptavatī+ātma-guṇa-prakarṣam
asyās+sa-kālāgaru-patra-lekhe
yathā kapole kamala-īkṣaṇāyās+
PNc_14.61

vahati+aśokas+ayam amartya-kāntā-
pada-āhatas+kāntam alaktaka-aṅgam
kṝtvā jagati+askhalitāṃ nija-ājñāṃ
skandhe+arpitaṃ tūṇām iva smareṇa
PNc_14.62

cireṇa manye bakula-drumas+ayam
avāpta-pāras-spṝhaṇīyatāyās+
arthī karas+asyās+sumanaḥsu yasya
jātas+jita-amartya-taru-pravālas+
PNc_14.63

phalaṃ śirīṣeṇa cirāt+avāptam
asyās+samagraṃ sukumāratāyās+
nirasya gīrvāṇa-taru-prasūnāṃ
yat+etat+uttaṃsitam āyāta-akṣyā
PNc_14.64

asyās+śrutau campakam ādadhatyās+
kareṇa muktā-valaya-aṅkitena
eṣa+dvijas+svasti-ayanaṃ virāvais+
na+asyās+karoti+iti na mañju-kaṇṭhas+
PNc_14.65

vinyasta-bandhūka-dalī mukhe+asyās+
sveda-ārdra-kālāgaru-patra-vallī
cakāsti saṃdhyā-ātapa-leśa-śaṅki
kalaṅka-lekhā śaśalakṣmani+iva
PNc_14.66

etās+mithas+ruddha-vimāna-mārgās+
latā-agra-jaṃ puṣpam anāpnuvantyas+
bhavanti bhārā-namita-aṅgakeṣu
baddha-abhyasūyās+stana-maṇḍaleṣu
PNc_14.67

etāni kāntais+pramadā-janasya
nava-pravālāni+avataṃsitāni
paśyanti paśya svam iva+āpta-kāntiṃ
kapola-pālī-maṇi-darpaṇeṣu
PNc_14.68

yat+yat+vane+abhūt+kusumaṃ sugandhi
vadhū-janais+tat+tat+itas+gṝhītam
kṝtsna-trilokī-vijaya-avataṃsaṃ
nirmātum iṣvāsam iva smarasya
PNc_14.69

karṇa-avataṃsīkṝta-pallavānāṃ
vicitra-puṣpa-ābharaṇa-ujjvaleṣu
paśya+abhitas+pallavitā+iyam āsām
aṅgeṣu sāraṅga-dṝśām ṝtu-śrīs+
PNc_14.70

sveda-udabindu-chalatas+kapole
vitīrṇa-mukta-arghas+iva smarasya
eṇī-dṝśāṃ kāntas+iva pravṝttas+
śramas+ayam āliṅgitum aṅga-lekhām
PNc_14.71

āsāṃ pṝthu-sveda-kaṇa-aṅkitāni
vaktrāṇi netra-utsavam arpayanti
pratyupta-muktāphala-danturāṇi
hiraṇya-mayāni+iva saroruhāṇi
PNc_14.72

etāni paśya cyuta-puṣpa-dhūli-
vyālupta-pakṣma-āvali-sauṣṭhavāni \var{sauṣṭhavāni\lem \em; sauṣṭavāni \ed}
śrameṇa kiṃ cit+mukulībhavanti
sīmantinīnāṃ nayana-utpalāni
PNc_14.73

etāsu sīdan-maṇibandha-mūla-
nilīna-līlā-maṇi-kaṅkaṇāsu
vilokyatāṃ vyaktim upaiti khedas+
vidyādhara-strī-jana-dos-latāsu
PNc_14.74

anaṅga-kalpadruma-mañjarīṇām+
amogha-mantraṃ kusumāyudhasya
bhṝśam yathā puṣpamayī vibhūṣā
na+āsāṃ tathā ratnamayī vibhāti
PNc_14.75

vana-antam etā vanitā na muktum
aneka-puṣpaṃ nṝpa śaknuvanti
vimucyate kena nāma sas+deśas+
yatra+asti sāndras+sumanas-pracāras-
PNc_14.76

iti-ujjvale tasya vacas-prasūne
nīte+api karṇa-atithitāṃ vihasya
nṝpas+babhūva+astamanās+ sacitraṃ
smṝta-ahi-rājendra-sutā-vilāsas+
PNc_14.77

puṣpa-pravāla-aṅkura-maṇḍalaṃ tat+
kvaṇat-vimāna-āvali-hema-ghaṇṭam
vanaṃ vihāya+atha samagram agre
cacāla vidyādhara-rāja-sainyam
PNc_14.78

gaṅgā-varṇanam-

atha pravāla-adharabimba-cumbi-
parisphurat-phena-vilāsa-hāsā
vācāla-haṃsa-āvalikāñci-dāma-
sanātha-tīra-ūru-nitambabimbā
PNc_14.79

samīra-vellat-taṭa-hemavalli-
lola-prabhā-piñjarita-ūrmi-lekhā
vilāsa-majjat-phaṇirāja-kanyā-
saṅkrānta-kānta-stana-kuṅkumā+iva
PNc_14.80

nimagna-diṅnāga-kapola-bhitti-
santāna-niryan-mada-veṇi-kṝṣṇā
tṝtīya-netra-anala-dhūma-valli-
kalaṅkitā+iva tripura-antakasya
PNc_14.81

bhārā-namad-bhogi-phaṇa-āsthitāyās+
sthala-ucchalat-vīci-cayat-chalena
uttam-bhayantī+iva tale satarkam
arkopala-stambha-śatāni bhūmes+
PNc_14.82

taṭa-udgata-prāṃśu tamāla-rāji-
chāyā-ghana-śyāmalita-ardha-bhāgā
mūrtis+tuṣāra-acala-tulya-kāntis+
Umāpati-śrīdharayos+iva+ekā
PNc_14.83

kādamba-cañcu-uddhṝta-cakravākī-
pāriplava-vyakta-mṝṇāla-kāṇḍā
Caṇḍīdhava-unnaddha-jaṭā-viṭaṅka-
kṝṣṭa-indu-lekhā-aṅkura-danturā+iva
PNc_14.84

taraṅga-bhaṅga-ujjvala-cāmara-śrīs+
uddaṇḍa-hema-amburuha-ātapatrā
puṇyā puras+dūratas+eva tena
tri-mārga-gā+adṝśyata pārthivena kulaka
PNc_14.85

tasyās+taṭe+atha kusuma-avacaya-śrama-ārta-
sīmantinī-nivaha-sasmita-vīkṣitāyās+
vidyādhareṇa vidadhe dhavala-ūrmi-dhauta-
paryanta-hema-sikate pṝtanā-niveśas+
PNc_14.86

tat+anu puline sadyas+vidyādharais+parikalpitaṃ
nrpatis+aviśat+līlā-agāraṃ sas+sāhasalāñchanas+
bhramam ajanayan+netra-utkīrṇās+iti pratibimbitās+
sita-maṇi-maye yasmin+antas+bahis+ca mṝgīdṝśas+
PNc_14.87


iti śrī-mṝgāṅkadatta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye pātāla-avalokanas+nāma+caturdaśas+ sargas+



************************************************


pañcadaśas+sargas+

atha sāndra-gharma-jala-bindu-
lulita-tilakas+pracakrame
hema-kamala-subhage saritas+
salile nimaṅktum asita-īkṣaṇā-janas+
PNc_15.1

śramam etya muñcata mat-ambu-
rabhasa-parirambha-līlayā
evam avadat+iva dīrgha-dṝśas+
kalahaṃsa-yūtha-ninadena jāhnavī
PNc_15.2

marutā+avadhūta-kala-dhauta-
kamala-makaranda-gandhinā
ūrmi-dalana-śiśireṇa balāt+
abalā-janasya nunude pariśramas+
PNc_15.3

parividdha-rekham adhitīra-
viracita-pade vadhū-jane
kāntim udavahat+amartya-sarit+
taṭa-rūḍha-kāñcana-latā+iva kāṃ cana
PNc_15.4

sita-cakṣuṣām asita-ratna-
ruci-muṣi mṝṇālinī-dale
sthūla-jala-lava-nibhena dadhe
nava-mauktika-ardhe+iva jāhnu-kanyayā
PNc_15.5

udita-trapās+iva vilāsa-
masṝṇa-gamanena subrhuvām
jagmus+amara-saritas+pulinaṃ
sahasā vihāya kalahaṃsa-paṅktayas+
PNc_15.6

dhavala-abhraka-churita-bhitti-
likhita-lalita-aṅganā-lipim
apsu kuvalaya-dṝśāṃ pratimās+
sita-ratna-darpaṇa-nibhāsu lebhire
PNc_15.7

atha vallabha-arpita-kara-agra-
nihita-nija-pāṇi-pallavās+
vāri-vikaca-kanaka-abja-rajas-
kapiśa-ūrmi-mālam abalā jagāhire
PNc_15.8

sudṝśāṃ nimajjya sura-sindhu-
payasi niyama-sthitais+iva
ūrmi-taralita-mayūkha-śikhais+
maṇi-nūpurais+sapadi maunam ādade
PNc_15.9

kuca-lupta-patra-latayā+atha
vigalita-visūtra-hārayā
prāpi rati-ramaṇa-vilāsa-tulā
lalita-bhruvāṃ jala-vihāra-līlayā
PNc_15.10

nava-kuṅkuma-aruṇa-purandhri-
kuca-kalaśa-tāḍitaṃ payas+
rāgam abhajata na kasya bhavet
sulabha-aṅga-khelat+abalasya vikriyā
PNc_15.11

vikiran vihasya maṇi-śṝṅga-
dhṝtam udakam etya pṝṣṭhatas+\var{pṝṣṭhataḥ\lem \em; pṝṣṭataḥ \ed}
sāci-mukulita-dṝśā dadṝśe
dayitas+muhus+valita-kaṇṭham ekayā
PNc_15.12

pariṇāhavat+kuca-niṣiddha-
karaṇa-valana-utka-dos-latam
lola-mukhara-maṇi-kaṅkaṇayā
vidadhe jale muraja-vādyamanyayā
PNc_15.13

hariṇī-dṝśas+hṝta-purandhri-
kuca-kalaśa-kuṅkuma-aṅkitā
kṣipram adhijaghanam ūrmi-latā
śithilā+iva hema-raśanā vididyute
PNc_15.14

salilaṃ kirantam avalokya
ramaṇam apara-aṅganā-mukhe
citram avirala-dhṝta-aśru-lave
nimimīla kā cit+abalā vilocane
PNc_15.15

drutam atruṭat+vibudha-sindhu-
nibiḍa-laharī-kara-āhatam
hāra-valayam aravinda-dṝśāṃ
kuśalaṃ kutas+asti guṇināṃ jaḍa-antare
PNc_15.16

śuśubhe kayā+api kara-yantra-
nihita-śuci-vāri-dhārayā
mukta-sita-kusuma-sāyakayā
makara-aṅka-cāpa-latayā+iva bālayā
PNc_15.17

pariveṣa-vibhrama-niveśi-
manasi-ja-tuṣāra-dīdhites+
kas+api kara-kisalaye kamitā
vidadhe mṝṇāla-valayaṃ mṝgī-dṝśas+
PNc_15.18

hṝdaya-īśa-mukta-jala-dhauta-
malaya-ja-vilepanais+hriyā
lakṣya-nava-nakha-padau+aparā
nalinī-dalena pidadhe payodharau
PNc_15.19

abhitas+aṅganā-mukha-mṝgāṅkam
uḍu-nikara-kāntim ādade
keli-tarala-taruṇī-nibiḍa-
stana-tāḍite payasi budbuda-utakaras+
PNc_15.20

vidadhe vadhūs+nija-kara-agra-
galita-maṇi-kaṅkaṇa-aṅkite
megha-śakalas+iva sa-indradhanus+
valaya-udare nayanam abjinī-dale
PNc_15.21

asita-añjana-aṅkam abhijāta-
kuvalaya-dṝśāṃ dṝśas+antarāt
nīramahṝta na hi śuddhimatāṃ
taṭa-vṝttis+āśrita-kalaṅka-mārjane
PNc_15.22

tarala-ūrmi-laṅghita-nitamba-
phalaka-lulita-accha-vāsas+
phena-paṭalam asita-abja-dṝśas+
kṣaṇam ekam aṃśuka-vilāsam ādade
PNc_15.23

sudṝśas+sphuṭaṃ nava-nakha-aṅkam
urasi jala-dhata-kuṅkume
kānta-nihita-nayanaṃ pidadhe
pṝthu-hāra-tāra-tarala-aṃśu-pallavas+
PNc_15.24

lulita-añjanasya nayanasya
saha-bhuvam iva+īkṣituṃ śriyam
lagna-jala-saralitais+alakais+
luluṭhe lalāṭa-taṭa-sīmni subhruvas+
PNc_15.25

dadhatī+iva kā+api rucim āpa
manasija-vilāsa-vallakīm
aṃsa-vinihita-mṝṇāla-latā-
tala-vartī+alābu-parivartula-stanī
PNc_15.26

salila-āhati-truṭita-hāra-
parigalita-mauktika-bhramāt
mugdha-yuvatis+aparā nidadhe
dṝśam abjinī-dala-puṭa-udabinduṣu
PNc_15.27

dhavala-udarais+bhaya-vaśena
tarala-valitais+vilocanais+
nīla-nalina-dala-dāma-dṝśāṃ
śapharais+samaṃ suciram apsu babhrame
PNc_15.28

galita-aṅgadā guru-taraṅga-
dalita-maṇi-karṇa-pūrakās+
srasta-kanaka-valayās+sudṝśas+
ślatha-bandha-ratna-raśanās+cakāśire
PNc_15.29

atikampam ūrmi-kuṭila-bhru
bahala-nava-kuṅkuma-aruṇam
straiṇa-kara-tala-nirastam abhūt+
upajāta-kopam iva jāhnavī-jalam
PNc_15.30

akarot+padaṃ pṝthu-nitamba-
vilulita-jala-ārdra-veṇiṣu
nīra-lava-śabala-gaṇḍa-talāsu+
abalāsu kuṇḍalita-kārmukas+smaras+
PNc_15.31

cyuta-ratna-bhūṣaṇa-marīci-
racita-sura-cāpa-maṇḍalam
keśa-kusuma-śabalam śuśubhe
sudṝśām anaṅga-mada-dīpanaṃ payas+[misnumbered 33]
PNc_15.32

atha tābhis+eka-tapanīya-
sarasija-sa-nātha-pāṇibhis+
śrībhis+iva samudatāri tatas+
punarukta-cāṭu-paṭubhis+priyais+saha
PNc_15.33

sa-jala-aṃśu-kānti-viśada-aṅga-
janita-nibiḍa-trapā-ākulās+
vyakta-nava-nakha-pada-ābharaṇās+
priya-locanāni+aramayan mṝgī-dṝśas+
PNc_15.34

atha tā gṝhīta-śarat-indu-
dhavala-sicayās+prasādhanām
cakrus+adhivapus+amartya-sarit-
pulina-sthalī-kanaka-valli-dhāmasu
PNc_15.35

tilaka-aṅkitās+pracura-puṣpa-
parimala-mucas+mṝgī-dṝśas+
ūḍha-nava-lalita-patra-latā
dadhus+aṅgaja-upavana-rāji-vibhramam
PNc_15.36

na cirāt+alaṅkṝti-viśeṣa-
vihita-rucayas+atipeśalās+
lakṣya-nava-nava-rasās+ śucayas+
kavi-puṅgava-uktayas+iva+aṅganās+ babhus+
PNc_15.37

vahati sma nirmala-kapola-
likhita-mṝganābhi-patrakam
kā+api nibhṝta-madhupa-āvalimat
kala-dhauta+koka-nada-kāntam ānanam
PNc_15.38

adhikarṇam udgata-mayūkha-
marakata-manohara-udaram
bālam iva madana-kalpataros+
dalam ekayā kanaka-patram ādade
PNc_15.39
dhṝta-yāvakāṅkam api kānta-
vadana-paricumbana-ucite
rāga-madhura-rucake nidadhe
dayite ca kā cana cakora-locanā
PNc_15.40

hariṇa-aṅka-sundaram aneka-
viśada-guṇa-gumphita-ākṝtim
hāram avahat+aparā na paraṃ
hṝdi kāntam api+asamabāṇa-dīpanam
PNc_15.41

itarā padāṅkam iva matta-
madana-kariṇas+alika-udare
sāndra-mṝga-madana-maṣī-racitaṃ
tilakaṃ kuraṅga-tilaka-ānanā dadhe
PNc_15.42

hṝta-supta-hema-śata-patra-
ruci-mukulita-aṅgulī-dale
kā cit+itara-kara-saṅghaṭitaṃ
nidadhe vilāsa-maṇi-kaṅkaṇaṃ kare
PNc_15.43

uditāsu kāñci-guṇa-madhya-
marakata-marīci-sūciṣu
vyaktim alabhata na romalatā
smara-dīpa-kajjala-śikhā mṝgī-dṝśām
PNc_15.44

sarasāgasā+iva ramaṇena
caraṇa-nalinā+anuṣaṅgiṇā
puṣpa-śara-taralitā dadhire
maṇi-nūpureṇa mṝga-locanā rucim
PNc_15.45

dadhatībhis+indu-kara-jāla-
śabala-timira-ūrmi-vibhramam
ūḍha-dhavala-kusumābhis+alaṃ
kabarī-latābhis+abalās+cakāśire
PNc_15.46

priya-pāṇi-paṅkaja-dhṝteṣu
sakala-śaśi-bimba-bandhuṣu
vaktra-kamalam avilola-dṝśas+
maṇi-darpaṇeṣu dadṝśus+purandhrayas+
PNc_15.47

prakaṭaṃ dadhat+jhaṭiti rāgam
alaghum atha vāruṇīṃ prati
kānti-nikaras+iva tigma-ruces+
vanitā-janas+abhimukhatāṃ samādade
PNc_15.48

udiyāya māna-timira-augha-
vighaṭana-paṭus+manas-ambare
bāla-kuvalaya-dṝśāṃ viśade
śanakais+manobhuva-kuraṅga-lāñchanas+
PNc_15.49

aruṇa-aṅgulī-dala-niruddha-
nava-kanaka-kośa-karṇikais+
sāndra-madhu-parimalais+ruruce
kara-paṅkajais+atha cakora-cakṣuṣām
PNc_15.50

maṇi-śuktiṣu kṣaṇam upoḍha-
kuvalaya-sugandhi-sīdhuṣu
nyasyat+asama-śara-yantram iva [[śleṣa]]
bhramati sma bhṝṅga-kulam utsuka-utsukam
PNc_15.51

ruruce+ali-maṇḍalam udaṃśu-
kamala-caṣaka-upari sthitam \var{kamala#\lem \em; kamaka# \ed}
ekam iva ratipates+uditaṃ
tapanīya-daṇḍam asita-uṣṇa-vāraṇam
PNc_15.52

vidhṝtā kare priyatamena
katipaya-śilīmukha-anvitā
cittam akṝta vivaśaṃ sudṝśāṃ
kusuma-iṣu-kārmuka-latā+iva vāruṇī [[śleṣa]]
PNc_15.53

atirāgiṇi praṇayiṇi+iva
madhuni paricumbita-ānane
vyaktim alabhata madas+hṝdaye
pulakas+kapola-phalake ca subhruvām
PNc_15.54

pratimā-gata-indu-kara-jāla-
dhavalitam iva śriyaṃ dadhe
pāna-namita-mukha-mugdha-vadhū-
vigalat-vilāsa-hasita-chaṭaṃ madhu
PNc_15.55

madhu kā+api pāṭala-kapola-
tarala-kaladhauta-kuṇḍalā
lola-nija-mukha-tuṣāra-kara-
pratibimba-garbham abhika-arpitaṃ papau
PNc_15.56

atiraktam āyata-tareṇa
vilasat-asita-utpala-śriyā
kāmam apibat-apara-indu-mukhī
caṣakeṇa sīdhu, nayanena vallabham
PNc_15.57

agamat+trayasya samam eva
parimala-rasa-jñatām alis+
kalpa-viṭapi-madhunas+pramadā+
mukha-mārutasya vikaca-utpalasya
PNc_15.58

adhara-agra-cumbanam avāpya
kamala-dala-dīrgha-cakṣuṣām
śvāsa-taralam ajaniṣṭa mudā
muhura-ātta-lāsyam iva kāpiśāyanam
PNc_15.59

madam āsavena rameṇa
nakha-padam iva+arpitaṃ hṝdi
na+ativiśada-pada-bandhamatho
Navasāhasāṅkacaritaṃ jagus+striyas+
PNc_15.60

madirā-arpita-adhara-dalena
yuvatis+amṝta-chaṭā-upamā
prema-rasa-mṝduṣu dīrgha-dṝśāṃ
hṝdayeṣu pallavayati sma manmatham
PNc_15.61

dayitā-hite yuva-janena
vilasat-atipāṭala-dyutau
kāma-suhṝdi vihitas+praṇayas+
prathamaṃ madhuni+adhara-pallave tatas+
PNc_15.62

avadhūta-māna-madhupāna-
rasa-rabhasatas+prasannatām
prāpus+atipṝthudṝśāṃ sahasā
hṝdayāni ca+accha-maṇi-bhājanāni ca
PNc_15.63

dayitām anaṅga-mada-sūtim
asita-nalina-avataṃsakām
sāndra-ruci-yuva-janas+madirāṃ
paricumbati sma na paraṃ vadhūm api
PNc_15.64

anayan saha+eva śithilatvam
ubhayam ubhayena yoṣitām
vrīḍam aruṇa-rucinā madhunā
maṇi-kāñci-dāma ca kareṇa kāminas+
PNc_15.65

sudṝśāṃ madāt+atha parisrut+
aruṇita-sita-udarās+karāt
petus+amara-saritas+puline
maṇi-śuktayas+priyatame ca dṝṣṭayas+
PNc_15.66

nava-pallava-aruṇam uvāha
dhṝta-taruṇa-vāruṇīmadas+
rāgam atha śucini gaṇḍa-tale
nayana-udare ca madirā-īkṣanā-janas+
PNc_15.67

aparisphuṭa-ukti-lalitāsu
mada-mukula-dīrgha-dṝṣṭiṣu
tāsu śabala-kusuma-aṃsa-lasat-
kabarī-latāsu padam ādadhe smaras+
PNc_15.68

āpāna-bhūs+avasita-āsava-rāga-dīrgha-
sa-indīvara-sphaṭika-śukti-śatā cakāse
kautūhalāt+mada-vilola-vadhū-vilāsa-
vyālokana-unmiṣita-vaktra-paramparā+iva
PNc_15.69

avirala-maṇi-dīpa-uddyota-dūra-apasarpat-
timiram amara-sindhos+kūla-kacchaṃ praviśya
atha samamasunāthais+tās+salīlaṃ niṣedus+
sarasa-kanaka-jambū-pallava-prastareṣu
PNc_15.70

sāndra-unmīlat-saurabhāṇi+udvahantyas+
vidyut-lekha-piṅgalāni+aṅkāni
lakṣmīṃ hema-ambhoja-mālās+ iva+āpus+
sāraṅga-akṣyas+preyasāṃ kaṇṭha-lagnās+
PNc_15.71

tatas+visūtra-cyuta-hāra-yaṣṭis+
śīrṇa-aṅgadas+bhaṅgura-karṇa-pūras+
madena sadyas+madirā-īkṣaṇānāṃ
rata-utsavas+pallavitas+babhūva
PNc_15.72

nānā-aṅga-rāga-śabale ślatha-bandha-lola-
dhammilla-mālya-kusuma-prakara-avakīrṇe
Puṣpa-iṣu-talpe iva vakṣasi vallabhānāṃ
nidrām avāpus+atha tās+surata-śrameṇa
PNc_15.73

kandarpasya trilokī-haṭha-vijaya-mahā-sāhasa-utsāha-hetus+
dhunvan+tat-pakṣma-dhūli-vyatikara-kapiśas+kāñcana-ambhoruhāṇi
tanvānas+tīra-rūḍha-tridaśa-taru-latā-lāsyam ālasya-bhājāṃ
tāsāṃ saṃbhoga-keli-klama-bharam aharat-jāhnavī-vīci-vātas+
PNc_15.74


iti śrī-mṝgāṅkadatta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye pātāla-gaṅgā-avagāhanas+ nāma+pañcadaśas+ sargas+



************************************************


ṣoḍaśas+sargas+

atra+antare nabhas-sindhu-
pulinaṃ prāpa pāṭalā
dadhatī+anaṅga-lekhena
lāñchitaṃ pāṇi-pallavam
PNc_16.1

maṇi-pragrīvaka-udgīrṇa-
śunāsīra-śarāsanam
apaśyat+gagana-ullekhi
tatra sphaṭika-veśma sā
PNc_16.2

tat-indranīla-dvāre sā
hema-vetra-ākule babhau
śliṣyantī sa-taḍit-lekhe
lekhā+iva+indos+payomuci
PNc_16.3

ratna-vātāyana-sthasya
tiṣṭhan pārśve mahīpates+
dvāḥ-sthaṃ kim api pṝcchantīṃ
tām aikṣata ramāṅgadas+
PNc_16.4
antas+praveśayām āsa
sas+ca tām ātta-saṃbhramas+
yayau sā ca viśāṃpatyus+
locana-amṝta-vartitām
PNc_16.5

sita-aśma-harmyam uttuṅgaṃ
jhaṭiti+adhiruroha sā
ānanda-kandalī-cittam
atyacchaṃ pārthivasya ca
PNc_16.6

kṣiti-cumbita-hāraṃ sā
praṇanāma mahībhuje
Ramāṅgadaṃ kara-grāha-
sauhārdye pātratāṃ nayat
PNc_16.7

nṝpeṇa svayam uktā+api
itas+ehi+ehi+pāṭale
tat-līlā-maṇi-paryaṅka-
savidhe niṣasāda sā
PNc_16.8

pāṭalā-vākyam

kṝta-sambhāṣaṇā sā+atha
tena+avani-manobhuvā
iti+avocata danta-aṃśu-
śabala-adhara-pallavā
PNc_16.9

mudrita-smara-saundarya-
vāntā netra-amṝta-chaṭā
iyaṃ mūrtis+mahārāja
kaccit kuśalinī tava ?
PNc_16.10

katham etāṃ praviṣṭās+tvaṃ
bhūmim atyanta-durgamām
na kasya vismayāya+iyaṃ
śaktis+atyadbhutā tava
PNc_16.11

deva vidyādharas+kas+api
śāpāt+nirmocitas+tvayā
iti+amandas+pravādas+atra
tat+kas+api+asi namas+astu te
PNc_16.12

aho guṇena rāja-indra
yena kena+api gṝhyase
yat+evaṃ kliśyase tasyās+
phaṇi-indra-duhitus+kṝte
PNc_16.13


nāyakavākyam

atha vidruma-tāmra-oṣṭha-
luṭhat-daśana-dīdhitis+
smitvā vasumatī-nāthas+
tām iti pratyabhāṣata
PNc_16.14

kadācit+pāṭale kaccit+
bhujaṅga-pati-kanyakā
smarati+asmān sakhī-svaira-
saṅkathāsu+antara-antarā
PNc_16.15

kim anaṅgavatī vakti
brūte mālyavatī ca kim
api+asti+ahi-pure+asmākaṃ
kiṃ-vadantī kiyati+api
PNc_16.16

phaṇi-rāja-sutā-karṇaṃ
kat-cit prāpayya mat-vacas+
vihitas+ratnacūḍena
śuka-rūpa-viparyayas+
PNc_16.17

kim āgatā+asi kiṃ ca+evaṃ
parimlānā+iva lakṣyase
nivedaya drutaṃ yat+me
kim api+āśaṅkate manas+
PNc_16.18

lekha-arpaṇam

iti pṝṣṭavate tasmai
sāndra-prema-ardra-cetase
kandarpa-dīpanaṃ lekham
arpayām āsa pāṭalā
PNc_16.19

tam āttaṃ vācaya+iti+uktvā
Paramāra-kula-udvahas+
Ramāṅgadasya cikṣepa
sambhrama-uttānite kare
PNc_16.20

taṃ hema-kadalī-patra-
kastūri-likhita-akṣaram
sas+avadhārya+atha tasya+agre
vyakta-vāk+iti+avāacayat
PNc_16.21

śaśiprabhā-lekhas-

svasti sthitasya svas-sindhu-
tīre phaṇi-pura-sthayā
idaṃ madhyama-loka-indos+
Mālyavatyā nivedyate
PNc_16.22

yadā+eva+asmat-sakhī vindhye
tvayā rājan vyayujyata
tadā+eva+iyaṃ kuraṅgī+iva
viddhā hṝdi manobhuvā
PNc_16.23

dṝṣṭis+sarvatra rāja-indos+
sudhā-niṣyandinī tava
jātā śaśiprabhāyāṃ tu
sā+eva hālāhala-chaṭā
PNc_16.24

na vinodayituṃ śakyam
eṣā kena+api vastunā
vinā+īśa tava karpūra-
śītayā saṅgama-āśayā
PNc_16.25

tvat-darśana-upakāriṇyās+
karoti+eka-āvalīm iva
iyaṃ pakṣma-agravarti-aśru-
pṝṣata-chadmanā dṝśas+
PNc_16.26

vakti vyakta-aśru-lekhena
nihitena kara-udare
iyam ā-pāṇḍu-gaṇḍena
smara-tāpa-mukha-indunā
PNc_16.27

śirīṣāt+api mṝdu-aṅgī
kva+iyam āyāta-locanā
eṣa kva ca kukūla-agni-
karkaśas+madana-jvaras+
PNc_16.28

na+iyaṃ pravāla-śayyāyāṃ
na+api prāleya-veśmani
na ca+indu-maṇi-paryaṅke
sakhī nirvṝtim eti nas+
PNc_16.29

nisarga-raktam etasyās+
sakhī-janam iva+adharam
nayanti kim api mlānim
uṣṇā niḥśvasita-ūrmayas+
PNc_16.30

aratitvam avāpya+ambhas-
kaṇikā+iva vighūrṇate
eṣā kamalinī-patra-
śayyāyām āyata-īkṣaṇā
PNc_16.31

asyās+smara-agni-santaptaṃ
vapus+śaśi-kalā-mṝdu
nīrandhra-gharma-salila-
chalena+iva vilīyate
PNc_16.32

kṝśatām aṅgake gāḍham
asyās+kusuma-komale
āropayati puṣpeṣu
maurvīm iva śarāsane
PNc_16.33

dhṝtayā hṝdi bālā+iyaṃ
vitīrṇa-hari-candane
nirvāṇam eti bhavatas+
kathayā na jala-ardrayā
PNc_16.34

ākarṇa-kṝṣṭa-kodaṇḍas-
tvāṃ vinā niśitais+śarais+
bhinatti+aṅgam anaṅgas+asyās+
kṣitis+cetasi kā+api me
PNc_16.35

iyam atyaccha-hṝdaye
dadhati+atisuvṝttatām
bālā māṇikya-mukure
vimukhī saṃmukhī tvayi
PNc_16.36

eṣā śikhā+iva dīpasya
mugdhā dagdha-daśa-āśrayā
smara-anila-parāmarśāt+
itas+ca+itas+ca vepate
PNc_16.37

iyam indu-dyuti-haraṃ
yuktam atyāyatais+guṇais+
mṝṇāla-valayaṃ haste
vahati tvāṃ ca cetasi
PNc_16.38

anaṅga-tāpavatī+asyās+
nikāma-sarasaṃ hṝdi
saṅkucati+abjinī-patraṃ
na tu tvat-prema-pallavas+
PNc_16.39

kriyate valayena+asyās+
maṇibandhe gatāgatam
kārśya-agra-bhūmim āptāyās+
tvayi+antaḥkaraṇena ca
PNc_16.40

jāyate peśalam+api
prāyas+vastu+anyathā+āpadi
prāptas+mṝṇāla-hāras+api
yat+asyās+dāha-hetutām
PNc_16.41

nihitās+sāsramālībhis+
lavalīpāka-pāṇḍunī
asyā[ḥ] stana-taṭe bhāras+
paraṃ vānīra-pallavās+
PNc_16.42

na candanena na+uśīra-
vāriṇā na jala-ardrayā
na+asyās+puṭakinī-patrais+
śamam eti smara-jvaras+
PNc_16.43

kiṃ ca+aparam tvam etasyās+
hṝdayasya+adhidevatā
yatas+tvat-mayam eva+eṣā
viśvaṃ viśveśa paśyati
PNc_16.44

Ratnacūḍā-upanītena
sandeśena tava+adhunā
iyam ucchvasitā kim cit+
sudhā-gaṇḍūṣa-bandhunā
PNc_16.45

tāvat+āgaccha vegena
gṝhītvā hema-paṅkajam
anaṅga-vidhunā yāvat+
iyaṃ śvasiti nas+sakhī
PNc_16.46


nāyakasya pratisandeśas-

evam ākarṇya lalitaṃ
lekha-artham atha pārthivas+
udbhinna-sāndra-pulakas-
Pāṭalām iti+avocata
PNc_16.47


yathā sakhī vas+kim api
prapannā vidhurāṃ daśām
tathā tvam api mām evaṃ
Pāṭale kiṃ na paśyasi ?
PNc_16.48

tat+gaccha tāṃ śaśi-mukhīm
āśvāsayitum arhasi
vayam ete ca hema-abjam
ānetuṃ prayatāmahe
PNc_16.49

tathā kāryaṃ na vandhyas+syāt+
yathā mama manorathas-
vaktavyā mālyavatyā+evaṃ
mat-girā valgu-vādini
PNc_16.50

pāṭalā-prayāṇam

āvṝtti-datta-sandeśā-
sā tatas+pṝthivībhujā
phaṇirājendra-nagarīṃ
tvaritam pāṭalā yayau
PNc_16.51

prasthāna-śaṃsī sahasā
tasyā+atha pṝthivīpates-
pralaya-ambudhara-dhvāna-
dhīraṃ dadhvāna dundubhis+
PNc_16.52

vidyādhara-strī-puruṣa-varṇanam

nadan+utkampi-manasāṃ
sas+vidyādhara-yoṣitām
ninye priya-pariṣvaṅga-
ślathatām atha dos-latās+
PNc_16.53

kathaṃ cit+prāṇa-nāthasya
mukha-adhara-pallavam
bālā vyaghaṭayat kā cit
kācit+urasas+ca payodharau
PNc_16.54

śanais+babandha jaghane
nakha-aṅkavati mekhalām
kā+api smita-mukhī kānte
tiryak-arpita-locanā
PNc_16.55

dṝṣṭiṃ dāsyanti me sakhyas+
khaṇḍite danta-vāsasi
kim atra kṝtyam iti+anyā
kim api vyākulā+abhavat
PNc_16.56

kā cit+paryaṅkam ālokya
sālaktaka-pada-aṅkitam
anyonya-arpita-netrābhis-
vayasyābhis+ahasyata
PNc_16.57

ekā māṇikya-kaṭakaṃ
kara-agra-cyutam ādade
hṝdayaṃ puṣpacāpena
madhye viddham iva+ātmanas+
PNc_16.58

cumbana-kliṣṭa-bimba-oṣṭhaṃ
jāgara-aruṇa-locanam
mukha-ambhojaṃ dṝśā+anyonaṃ
vilāsibhis+apīyata
PNc_16.59

ratnavatīṃ prati gamanam

sas+atha pravavṝte gantuṃ
vidyādhara-bala-anvitas+
rathena rathinām agryas+
purīṃ ratnavatīm prati
PNc_16.60

ratnacūḍa-samāgamas-

tatas+phaṇi-kumārena
Ratnacūḍena sas+adhvani
samagaṃsta jagat-pūjyas+
pūṣā darśas+iva+indunā [[ādarśe?]]
PNc_16.61

sas+tasya+upayānīcakre
dik-cakra-skhalita-dhvanim
acchinna-dāna-niṣyandam
ātmānam iva vāraṇam
PNc_16.62

nṝpasya dīpikā-kṝtyaṃ
cakrire timira-cchidas+
puras+prasarpat-tat-sainya-
phaṇā-ratna-aṃśu-sūcayas+
PNc_16.63

kiyatā+api+atha kālena
santatais+sas+prayāṇakais+
prapede kusuma-āśleṣa-
sugandhi-pavanaṃ vanam
PNc_16.64

dūta-prasthāpanam

asura-adhipatiṃ sāmnā
yācituṃ hema-paṅkajam
sthitvā sas+tatra puratas+
visasarja ramāṅgadam
PNc_16.65

sas+ca tri-jagatas+sāram
ādāya+eva vinirmitām
uttuṅga-ratna-prāsādāṃ
prāpa ratnavatīṃ purīm
PNc_16.66

rāmā-artha-baddha-kakṣeṇa
preṣitas+prabhuṇā+aviśat
parikhā-arṇavam ullaṅghya
sas+tāṃ laṅkām iva+aṅgadas+
PNc_16.67

kas+ayaṃ kas+api+ayam anyonyam
evaṃ pallavita-uktibhis+
kautuka-stimita-akṣais+sas+
paurais+ciram adṝśyata
PNc_16.68

sa candra-nīla-harmyeṣu
dadarśa+asura-kanyakās-
lolās+tamāla-śyāmeṣu
megheṣu+iva śatahradās+
PNc_16.69

nipīyamānas+paura-strī-
netra-sphaṭika-śuktibhis+
vairi-dvipa-ghaṭā-siṃhas+
siṃha-dvāram avāpa sas+
PNc_16.70

asurendrasya dos-kaṇḍu-
duḥsthāna-eka-bhaṭa-ākulam
vīras+sas+aviśat+āsthānam
atha dvāḥstha-niveditas+
PNc_16.71

asurendra-varṇanam-

āsīnam añjana-śyāmam
uccais+sphaṭika-viṣṭare
himācala-indra-śikhare
navīnam iva nīradam
PNc_16.72

keyūra-padmarāga-aṃśu-
mañjarī-jaṭilau+ubhau
bhujau bibhrāṇam ujjvāla-
pratāpa-jvalanau+iva
PNc_16.73

urasā ruddha-gīrvāṇa-
dvipa-indra-rada-koṭinā
hāra-vallīṃ dadhat+lolāṃ
dolām iva jaya-śriyas+
PNc_16.74

dadhānaṃ dīpti-paryasta-
timirau maṇi-kuṇḍalau
bandīkṝtau saha+eva+ubhau
sūryācandramasau+iva
PNc_16.75

vīra-vratasya+alaṅkāram
ahaṅkārasya jīvitam
jagatām aṅkuśaṃ tatra
sas+vajrāṅkuśam aikṣata
PNc_16.76

tat-nideśitam adhyāsta
sas+hiraṇyamayam āsanam
nānā-ratna-aṃśu-śabalaṃ
śṝṅgaṃ meros-iva+āryamā
PNc_16.77

dūtam+prati praśnas-

kurvan+mukhāni smerāṇi
daśana-jyotsnayā diśām
vidhāya satkriyām evam
asurendras tam abravīt
PNc_16.78

aho kim api kalyāṇam
āsanna-phalam adya nas+
anyathā hi gṝhaṃ santas+
kim āyānti bhavadvidhās-
PNc_16.79

yat+āśrame vaṅku-munes+
yuvayos+vṝttam adbhutam
tat+karṇa-atithitāṃ nītam
etya praṇidhibhis+mama
PNc_16.80
etayā sāṃprataṃ brūhi
yutas+vidyādharais+ayam
kim ākaṅkṣati vas+svāmī
phalaṃ pāṭāla-yātrayā
PNc_16.81

niyujyante nṝpeṇa+arthe
na+alpīyasi bhavat-dṝśās+
śeṣas+dhṝtes+bhuvas+anyatra
vyāpārayati kiṃ phaṇān
PNc_16.82

tat+atra prahitas+rājñā
kim artham asi kathyatām
arthināṃ vyarthatām eti
na jātu prārthanā mama
PNc_16.83

ramāṅgada-uktis-

mārgais+iva+ayatais+vācāṃ
śucibhis-daśana-aṃśubhis+
sīmantita-adharas+smitvā
tam iti+ūce ramāṅgadas+
PNc_16.84

āsāṃ sudhā-rasa-ardrāṇāṃ
śuddhānām asura-adhipa
girāṃ tvam ekas+yat+satyam
indus+bhāsām iva+ākaras+
PNc_16.85

kat+cit+tvayā+ayam ajñāyi
devas+sāhasa-lāñchanas+
jagat-pradīpam athavā
kas+na vetti virocanam
PNc_16.86

phaṇi-rāja-sutām eṣa
pariṇetuṃ śaśiprabhām
pathā+anena ratha-kṣuṇṇa-
ratna-śailena gacchati
PNc_16.87

tvat-vāpi-hema-padmena
śulka-saṃsthā kṝtā kila
asyās+pitrā+iti devena
tat-arthaṃ prahitās+vayam
PNc_16.88

anena+icchasi cet+kartuṃ
sakhyaṃ sāhasa-lakṣmaṇā
tat+kārtasvara-rājīvam
ānīya svayam arpyatām
PNc_16.89

lumpanti tvat-mukha-cchāyāṃ
yāvat+na+asya camū-rajas+
kuruṣva tāvat+ātithyaṃ
hema-abjena mahībhuje
PNc_16.90

kim anyat+``nārthināṃ mattas+
vighaṭante manorathās-''
iti tvayā svam eva+āśu
pramāṇīkriyatāṃ vacas+
PNc_16.91

vajrāṅkuśa-vākyam

iti+uktavati sāmarṣa-
bhaṭa-dṝṣṭe yaśobhaṭe
pratyabhāṣata sāvajñaṃ
vihasya+asura-kuñjaras+
PNc_16.92

aho bata vidagdhas+api
dhiṅ mugdhas+iva lakṣyase
viduṣā+api tvayā kiṃ+cit+
yat+uktam asamañjasam
PNc_16.93


yūyaṃ kva māṇuṣās+pṝthvī-
saṅkaṭa-svāmi-aduḥsthitās+
sā ca trijagatāṃ bhartus+
ucitā kva śaśiprabhā
PNc_16.94

tādṝṅ-mat-aṅkam eva+atra
strī-ratnam adhirohati
ramate hi harasya+eva
maulau+indu-kalā-aṅkuras+
PNc_16.95

yat-yat+asti+iha pātāle
ratnaṃ kva cana kiṃ cana
bhājanaṃ tasya tasya+aham
ekas+ke yūyam ucyatām ?
PNc_16.96

sahate nṝpatau naiva
hema-tāmarasārpaṇam
mama+eṣa śakra-vijaya-
krīḍā-durlalitas+bhujas+
PNc_16.97

prabhus+tava naya-jñas+api
kim anarthāya kevalam
dīrgha-indīvara-mālā+iti
vikarṣati+asita-uragam
PNc_16.98

itas+eva nivartadhvaṃ
vartadhvaṃ vacane mama
avaṭe kim iti kṣeptum
ātmānaṃ yūyam udyatās+
PNc_16.99

yāvat+ete na muñcanti
maryādām asura-abdhayas+
tāvat dūra-apasāreṇa
svāminaṃ trātum arhatha
PNc_16.100

narendraṃ durjigīṣātas+
tat+gaccha vinivāraya
tvādṝśās+kim upekṣante
patim utpatha-gāminam
PNc_16.101

athavā+asya+asti śaktis+cet+
kim adya+api vilambate
āyātu svayam ādātum
itas+kāñcana-paṅkajam
PNc_16.102

kim anyat+jāyatām eṣa
khaḍga-dhārā-atithis+mama
iti+uktvā kopa-taralaṃ
virarāma+asura+īśvaras+
PNc_16.103

ramāṅgadasya prativacanam

dhairyaṃ saṃvṝta-kopas+atha
smayamānas+ramāṅgadas+
tam iti+amukta-paryaṅkas-
prativaktuṃ pracakrame
PNc_16.104

nirvāṇa-vīrya-vāte+asmin
rasātala-bila-udare
abhugna-bhuja-kaṇḍūtis+
aho kim api dṝpyase
PNc_16.105

manye tava+etat-nīrandhram
ajñāta-sva-para-antare
pātāla-cira-saṃvāsāt+
citte pariṇataṃ tamas+
PNc_16.106

yāṃ harasya+aṣṭamīm āhus+
mūrtim āhuti-lehinīm
tat-sūtis+prāk+abhūt+bhartā
paramāras+iti kṣites+
PNc_16.107

kṝta-avatāraṃ tat-vaṃśe
vadhāya vibudha-dviṣām
kim ādidevaṃ kaṃsāriṃ
dhiṅ martyas+iti manyase [[sandānitakam]]
PNc_16.108

kamalā+iva mukundasya
pārvatī+iva pinākinas+
phaṇi-kanyā+ucitā patnī
sā mahī-mīna-lakṣmaṇas-
PNc_16.109

tāṃ haṭhena+ātmasātkartum
asurendra na śakyase
na ratna-sūcim ākraṣṭum
ayaskāntasya yogyatā
PNc_16.110

padaṃ pathi nidhatse+atra
kim anyāyamalīyase
apathe caratāṃ yānti
dūrāt+dūraṃ vibhūtayas+
PNc_16.111

anarpaṇaṃ mahīpāle
hema-paṅkeruhasya yat
tava+aparigham utprekṣe
tat+eva dvāram āpadām
PNc_16.112

rājendra-dīpake tasmin
samarāṅgaṇa-vartini
ete bhaṭās te na cirāt-
āyāsyanti pataṅgatām
PNc_16.113

tathā vidhehi na yathā
tvandataḥpura-yoṣitām
kara-pallava-śayyāsu
śerate vadana-indavas+
PNc_16.114

pravṝtta-pati-śoka-ārta-
paura-strī-paridevanā
iyam utsanna-saṅgītā
mā bhūt+ratnavatī purī
PNc_16.115

devasya+arpita-hema-abjas+
tat+ehi pata pādayos+
śiras+punantu te kāmaṃ
puṇyās+tat-pāda-pāṃsavas+
PNc_16.116

athavā subhaṭais+sārdham
uttiṣṭha puratas+bhava
samaṃ vidyādhara-anīkais+
ayam āyāti bhūpatis+
PNc_16.117

kim anyat samam etena
śiras-tāmarasena te
hema-kokanadaṃ devas+
svayam eva grahīṣyati
PNc_16.118

ramāṅgada-āgamanam

tam iti+uktvā sabhā-madhyāt+
nirjagāma ramāṅgadas+
nikaṭaṃ ca raṇotkasya
jagāma jagatīpates+
PNc_16.119
atha vadati śanais+sametya tasmin+
amara-ripos+vacanāni tānitāni
asura-pati-vināśa-kālarātrim-
bhṝkuṭīm uvāha mukhena mālava-indras-
PNc_16.120

gatvā vidyādhara-bhaṭa-camū-cakravālais+sabhaṃ sas+
kṣmāpālas+atha vyadhita paritas+tat-puras+ratnavatyās+
yena vyakta-amara-jaya-mahā-sāhasasya-asurāṇāṃ
nāthasya-āsīt+nava-paribhava-śyāmalā+vaktra-lakṣmīs+
PNc_16.121

iti śrī-mṝgāṅkadatta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye kanaka-aravinda-prārthanas+nāma ṣoḍaśas+sargas+//16



************************************************


saptadaśas+sargas-

yuddha-varṇanaṃ

atha+ahi-vidyādhara-rāja-sainyais-
nipīḍitāyāṃ puri ratnavatyām
bhaṭās+sa-kopaṃ bhuja-darpa-bhājas-
nirjagmus+ākṝṣṭa-kṝpāṇa-paṭṭās+
PNc_17.1

anyonya-saṅghaṭṭa-vaśena teṣām
udañcitās+kāñcana-kaṅkaṭebhyas+
yuga-anta-kālānala-bīja-śaṅkāṃ
na kasya cakrus+ śikhinas+sphulliṅgās+
PNc_17.2

bhāleṣu bhīmā bhṝkuṭīs+vahantas+
bhṝṅga-tviṣas+ca+asi-latās+kareṣu
khura-agra-rugṇa-avanibhis+saroṣaṃ
nirīyus+anye caturais+turaṅgais+
PNc_17.3

nyabhāt+anīkaṃ kariṇāṃ ca sāndra-
sindūra-pūra-aruṇa-gaṇḍa-bhitti
pratyagra+dāvānala-līḍha-koṭi-
kula-acala-indra-pracaya-upameyam
PNc_17.4

puras+raṇa-utseka-bhṝtāṃ niruddham
oghena vidyādhara-vāhinīnām
tat+puñjitaṃ sainyam amartya-śatros+
babhūva mūle maṇi-toraṇasya
PNc_17.5

sāṭopam āropita-cāpa-yāṣṭis+
nibaddha-tūṇīra-yugas+gajasthas+
sas+nirjagāma+atha mahā-asura-indras+
vegāt+ahaṃkāras+iva+ātta-dehas+
PNc_17.6

yuga-atyaya-ambhodhara-nāda-dhīras+
tasya+udgatas+saṅgara-tūrya-ghoṣas-
baddha-pratiśrunti nitānta-bhīmas+
cakāra pātāla-bila-udarāṇi
PNc_17.7

sat-puṣkara-anañjana-puñja-bhāsas
patho jayasya+atha gajān asīṃś ca
vyāpārayanti sma rayeṇa vīrās+
tat-preritās+vairi-varūthinīṣu
PNc_17.8

paraspara-āpāti-kṝpāṇa-niryat-
jvāla-āvalī-pallavita-antarikṣas+
abhūt+pravṝttas+samaras+mahā-ahi-
vidyādhara-indra-asura-puṅgavānām
PNc_17.9

vīreṣu dhāvatsu caratsu+amandaṃ
gajeṣu valgatsu turaṅgameṣu
akāla-kalpa-atyaya-yaśa-aṅkitāni
cakampire sapta rasātalān
PNc_17.10

prakāśayantas+karaṇa-prapanncaṃ
sura-aṅganābhis+spṝhayā+īkṣyamāṇās+
atyadbhutaṃ nṝttam iva+ārabhanta
bhaṭās-ra~a-prāṅgaṇa-raṅga-madhye
PNc_17.11

utplutya vegāt pavamāna-mārgaṃ
vidyādharais+dāna-jalāvilāni
paṭu vyapāṭyanta mataṅgajānāṃ
tīkṣṇa-asi-patra-krakacais+śirāṃsi
PNc_17.12

nipatya kumbheṣu mahā-gajānāṃ
nīrandhra-mukteṣu paṭu kvaṇantas+
bhānti sma vidyādhara-puṅgavānāṃ
mukta-aṭṭahāsās+iva khaḍga-paṭṭās-
PNc_17.13

āvartatām ūrmi-latāyamāna-
nistriṃśa-vallī-valaya-ākulāsu
prapedire pūrva-sura-ujjhitāni
cakrāṇi vidyādhara-vāhinīṣu
PNc_17.14

phaṇā-āvalīṣu+āpatita-uragāṇām
aphalgu-ratna-upala-karkaśāsu
kṝpāṇa-dharā masṝṇībabhūva
mahā-surāṇāṃ na tu saṅgara-icchā
PNc_17.15

amānti pātāla-tale prasasrus+
kṣitau bila-dvāra-vinirgatāni
jyā-śabda-hṝṣṭa-asura-siṃha-nāda-
turaṅgaheṣā-gaja-bṝṃhitāni
PNc_17.16

pradhāvat-aśvīya-khura-āhatānām
abhyudgatas+ratna-bhuvāṃ parāgas+
gīrvāṇa-cāpa-cchavi-lāñchitāni
kṝtsnāni cakre kakubhāṃ mukhāni
PNc_17.17

bhaṭa-astra-pūrṇais+paritas+gajānāṃ
svadāna-paṅka-upacitais+pada-aṅkais+
bhayaṅkarā+abhūt+ taruṇa-arka-bimba-
sahasra-kīrṇā+iva raṇa-aṅgaṇa-ūrvī
PNc_17.18

lūnās+samūlaṃ subhaṭa-asi-patrais+
sahasraśas+śoṇita-śīkara-ardrās+
uttāla-vaivasvata-tālavṝnta-
vicchitti-mūhus+kari-karṇa-tālās+
PNc_17.19

anyonya-kṝttāstarasā bhaṭānāṃ
nava-ātapa-ātāmra-nakha-tviṣas+agre
bhujās+nipetus+samam īkṣaṇena
samauli-ratnās+iva pannaga-indrās-
PNc_17.20

aṅgāt+asi-prāsa-pṝṣatka-bhinnāt-
asṝk-pravāheṣu bhṝśaṃ vahatsu
līlā-galat-gairika-nirjharāṇāṃ
gajais+jagāhe kula-parvatānām
PNc_17.21

kṣmāyāṃ babhus-khaḍga-pṝthak-kṝtāni
sahasraśas+śastra-bhṝtāṃ śirāṃsi
kālena saṅgrāma-sarontarālāt+
utkhaṇḍitāni+iva saroruhāṇi
PNc_17.22

kabandha-kaṇṭha-ucchalat-asravantas+
samīpam etya+upari kaṅka-yūtham
muhūrtam iddhāruṇa-ratna-daṇḍam
adṝśyata cchatram iva+antakasya
PNc_17.23

muktais+samūhena nabhas-carāṇāṃ
kumbheṣu cakrais+kariṇāṃ patadbhis+
asta-acala-vyāyata-vapra-pāti-
pataṅga-bimba-anukṝtis+vitene
PNc_17.24

patat-bhaṭaṃ nirdalita-aśva-vāraṃ
nikṝtta-matta-ibha-karaṃ kṣaṇena
vyadhāyi vidyādhara-sainikais+tat
sa-nāga-vīrais+asurendra-sainyam
PNc_17.25

haṃsais+iva smera-taṭās-samantāt
paricyutais+kuñjara-karṇa-śaṅkhais+
voḍhuṃ pravṝttā bhavat-uttaraṅgā
jhaṭiti+agādhā rudhira-sravantī
PNc_17.26

vidyādhara-vyāla-bhaṭa-avalupta-
dhairyeṣu naśyatsu mahā-asureṣu
Viśvāṅkuśas+nāma sura-ari-sūnus-
atho rathena+ajimahīṃ viveśa
PNc_17.27

ākarṇa-kṝṣtāt+dhanuṣas+patadbhis+
bāla-indu-lekha-ākṝtibhis+pṝṣatkais+
arāti-sainye raṇa-dhīra-vīrān
bhīrūnivaikas+vimukhīcakāra
PNc_17.28

tat-vīrya-nirvāsita-sauṣṭhavānāṃ
vidyādharāṇām apatan karebhyas+
dhāra-agra-lagna-dvipa-kumbha-muktās+
sa-bāṣpa-leśās+iva khaḍga-lekhās+
PNc_17.29

kṣaṇāt+valanti sma tadā hatāni
balāni vidyādhara-pannagānām
sarit-payāṃsi+iva niśakara-aṃśu-
pūra-pravṝddha-arṇava-pīḍitāni
PNc_17.30

na śekatus tasya gatiṃ niroddhuṃ
vidyādhara-indra-uraga-rāja-putrau
ratnākarasya+iva mahendra-sahya-
avasahya-vegaṃ pralaya-utthitasya
PNc_17.31

dos-daṇḍa-kaṇḍūtim atha+asya hartum
udbhrūlataṃ bhūpatinā niyuktas+
javāt+jagāma+ajipathaṃ rathena
Ramāṅgadas-kuṇḍalitas+agra-cāpas+
PNc_17.32

tathā+upalebhe samara-unmukhasya
nādena vṝddhis+śara-janmanā+asya
cakre padaṃ bāṣpa-kaṇa-utkareṇa
yathā kapoleṣu+asura-aṅganānām
PNc_17.33

dūrāt suparvārisutaṃ rathena
sas+raṃhasā saṃmukham āpatantam
rurodha taṃ bāṇa-paraṃparābhis+
Yaśobhaṭas+karṇam iva+indra-sūnus
PNc_17.34

Viśvāṅkuśas+sat-kavace mumoca
vakṣaḥsthale haimam atha+asya bāṇam
taṭe+añjana-śyāma-tanau mahā-adres+
śātahradaṃ jyotis+iva+ambu-vāhas+
PNc_17.35

alakṣya-saṃdhāna-vimokṣa-pātān
Yaśobhaṭasya+ātta-ruṣas+api ropān
mūrcchā-luṭhat-sārathis+āhata-aśvas+
rathas+śaśaṃsa+asura-nandanasya
PNc_17.36

vilāsa-kāñcīm atha kālarātres+
udyat-krudhas+paddhatim antakasya
maurvīṃ pṝṣatkeṇa ramāṅgadasya
ciccheda gīrvāṇa-ripos+tanūjas+
PNc_17.37

sannābhi-bimbena mahāji-lakṣmyās-
vīra-śriyas+vibhrama-nūpureṇa
saṃrabhya rāhos+iva cakrapāṇis+
sas+api+asya cakreṇa śiras+cakarta
PNc_17.38

nanarta vidyādhara-sundarīṇāṃ
gaṇas+nadan-nūpuram ambare+atha
maulau śara-kṣuṇṇa-śirastra-ratne
cikṣepa ca+asyām ara-puṣpa-vṝṣṭim
PNc_17.39

dṝṣṭe śirasi+utphalite sva-sūnos+
diṅ-mula-līnāsu patākinīṣu
Vajrāṅkuśās+saṃmukham āpapāta
patyus+viśām asta-gires+iva+arkas+
PNc_17.40

mada-ambu-varṣī samare+bhidhāvan
reje gajas+tasya sa-hema-kakṣyas+
bhinne+antarāle pavamāna-nunnas+
tamāla-nīlas-taḍitā+iva meghas+
PNc_17.41

patyus+prasāda-smita-rajju-kṝṣṭās+
bhaṭās+vivṝtya+asya puras+babhūvus+
sva-jīvitānyājimukhe vihātum
atyutsukās+bhaṅga-malīmasāni
PNc_17.42

āruhya candras+kham iva+abhirāmaṃ
nakṣatra-mālā-bharaṇaṃ gaja-indram
devas+api tat-vairitamas+niyantum
atha pratasthe navasāhasāṅkas+
PNc_17.43

ekatra pārśve śaśikhaṇḍa-nāmā
vidyādhara-indras+nṝpates+babhūva
arāti-senā-nalinī-vana-eka-
śītāṃśus+anyatra yaśobhaṭas+ca
PNc_17.44

sphurat-phaṇa-chatra-maṇi-pratāna-
tejas-chaṭā-jarjarita-andhakāras+
aphalgus+vīryas+phaṇa-bhṝt-kumāras+
api+agre+abhavat+tasya sas+ratnacūḍas-
PNc_17.45

vidhūta-nistriṃśa-taraṅgitāni
sa-bāṇa-cakrīkṝta-kārmukāni
hata-avaśeṣāṇi puras+asya celus+
balāni vidyādhara-pannagānām
PNc_17.46

rakta-āsava-kṣība-sa-hasta-tāla-
vetāla-tāla-ucchalita-aṭṭahāsas-
mahā-bhaṭānām asunirvyapekṣam
anyonyam āvartata saṃparāyas+
PNc_17.47

cakāśire śastra-bhṝtāṃ śiraḥsu
mithas+patantyas+karavāla-vallyas-
muktās+sa-līlāṃ tridaśa-aṅganābhis+
mālās+iva+indīvara-patra-mayyas+
PNc_17.48

keṣāṃ cit+ūhus+kavacāni śobhāṃ+
kva cit+kva cit+lohita-pāṭalāni
khelat-jaya-śrī-caraṇa-āravinda-
lākṣā-rasena+iva nava-aṅkitāni
PNc_17.49

hṝdipraviṣṭais+aviśuddhimadbhis+
abhūt+vyathā kā+api śarais+pareṣām
durātmanāṃ sādhu-guṇais+iva+agre
phalena saṃyogam upeyivadbhis+
PNc_17.50

paraspara-āpāta-juṣām asīnāṃ
dhārā-cyutas+saṃyati-cūrṇa-reṇus+
avāpa tāpiccha-rucis+jaya-śrī-
vilāsa-kāla-añjana-dhūli-līlām
PNc_17.51

paryāya-jāta-ubhaya-sainya-bhaṅga-
karāla-kolāhala-kātarāṇām
sura-ari-vidyādhara-sundarīṇāṃ
dolā+iva śoka-pramādāvabhūtām
PNc_17.52

atha+asurendra-dviradena vegāt+
abhyutthitena+udgata-dāna-dhāram
madhye-raṇam+madhyama-loka-bhartus+
javān mada-andhas+ jaghaṭe gajendras+
PNc_17.53
mahā-ibhayos tatra śikhā-chalena
pratiprahāram+ radajas+kṝṣānus+
kośeṣu vidut-kapiśā muhūrtam+
vyadhāt+iva+aṣṭāpada-patra-vallīs+
PNc_17.54

muhus+prajānām adhipena gāḍham
ākṝṣyamāṇasya śarāsanasya
dviṣadvadhārambha-vidhau gabhīras+
kreṅkāra-huṅkāras+iva+uccacāra
PNc_17.55

parisphurat-kuṇḍala-ghṝṣṭa-puṅkhās+
tena prayuktās pṝthu-vikrameṇa
pramṝṣṭa-kāntā-kuca-patralekhe
lekhāri-vakṣasi+apatan+pṝṣatkās+
PNc_17.56

arāti-mukteṣu tatas tanutrāt+
vahni-sphuliṅgeṣu samullasatsu
mūrtis+babhāse vasudhādhipasya
niryat-pratāpa-agni-kaṇa-chaṭā+iva
PNc_17.57

hiraṇmayī pārthiva-bāṇa-paṅktis+
atyunnate mūrdhni mahāsurasya
reje tarām añjana-parvatasya
lagnā+iva tigmāṃśu-mayūkha-mālā
PNc_17.58

abhyudgatā bhartus+arāti-bāṇa-
kṣuṇṇa-indranīla-aṅgada-reṇu-rājis+
adṝśyatā+uddāma-bhuja-āspadasya
parākrama-agnes+iva dhūma-lekhā
PNc_17.59

Ramāṅgadas+api+udbhrukuṭis+kṝta-astram+
vīram+dviṣas+pārśva-gatam+nihatya
śarais+alāvīt+jaya-vaijayantīm+
jyotsnā-sitam+kīrtim iva+asurasya
PNc_17.60

adhas-sthita-uḍḍāmara-vairi-patti-
mukteṣu nirlūna-śarāsana-jyas+
cikṣepa cakrāṇi+atidīrgha-bāhus+
sas+kālarātres+iva kaṅkaṇāni
PNc_17.61

utplutya helāhata-saṃmukha-aris+
vidyādhara-indras+api+asinā cakarta
jagat-jaya-stambham iva+uddhurasya
sura-dviṣas+kāñcana-ketu-daṇḍam
PNc_17.62

sas+ratnacūḍas+api+tathā bhuśuṇḍyā
pipeṣa vairi-dviṣa-kumbha-pīṭham
sita-ātapatratvam udañcat+āpa
yathā+asya muktāphala-dhūli-jālam
PNc_17.63

tuṅgaṃ dadhat-karkaśatām abhīkas+
śrī-sindhurāja-dvipa-kumbha-yugmam
payodhara-dvandvam iva+aji-lakṣmyās+
cakre+ardha-candra-aṅkitam indraśatrus+
PNc_17.64

paraspara-āghaṭṭita-danta-koṭi-
bhraṣṭa-agniveśa-bhramam ādadhanti
raṇa-ajire lohita-rañjitāni
virejire kuñjara-mauktikāni
PNc_17.65

cikṣepa pṝthī-tilake surāris+
yām+yām iṣum+kopa-kaṣāyita-akṣas+
tām+tām+jaya-āśām iva bāhu-śālī
śarais+sas+tasya+ardha-pathe lulova
PNc_17.66

tayos+tathā+iṣvāsa-prakarṣa-
pratyukta-karṇa-arjunayos+jaya-śrīs+
suvela-ratnākarayos+udagrā
cakāra velā+iva gata-āgatāni
PNc_17.67

patyus+prajānām asureśvaras+atha
kirīṭa-māṇikya-cayam+jahāra
maṇi-prasūna-stabaka-pratānam+
kalpa-drumasya+iva yuga-anta-vātas-
PNc_17.68

krodhāt+atha+ardha-śaśa-lāñchana-sa-udareṇa
bāṇena vāsava-ripos+ navasāhasāṅkas+
ciccheda rāmas+iva viśravasas+sutasya
pīna-aṃsa-lola-maṇi-kuṇḍalam uttamāṅgam
PNc_17.69

āsan mukhāni kakubhām abhitas+atha citra-
vāditra-nāda-laharī-mukhara-udarāṇi
devasya ca tridiva-puṣpa-mayaṃ papāta
mālyaṃ śirasi+asura-vairi-purandhri-muktam
PNc_17.70

lakṣmī-pates+pṝthu-bhuja-dvayam ārdra-sāndra-
jyā-ghāta-lāñchitam alāñchita+vikramasya
atyādara-āgata-jita-ūrjita-vairi-lakṣmī-
pāda-abja-yāvaka-niṣaktam iva+ācakāśe
PNc_17.71

tasya+agratas+kanaka-kuṇḍala-tāḍyamāna-
gaṇḍa-sthalī-lulita-kuṅkuma-patra-lekhās+
vidyādhara-uraga-kuraṅga-dṝśas+pramoda-
sāndra-ucchala-dhvani jagus+jaya-maṅgalāni
PNc_17.72

smitvā yaśobhaṭa-kara-arpita-cāpa-yaṣṭis+
unmukta-ratna-kavacas+khacara-īśvareṇa
udbhinna-mauktika-nibha-śrama-vāri-bindus+
devas+mamārja mukham aṃśuka-pallavena
PNc_17.73

datta-abhaya-upanata-paura-śata-arpyamāṇa-
ratna-upadhām atha sas+ratnavatīm+praviśya
tam+saṃyuga-sphuṭa-parīkṣita-śaurya-sāram+
rājye ripos+phaṇi-kumārakam abhyaṣiñcat
PNc_17.74

mūrtam+manoratham+iva+upavanāt+sa-kandam+
ādāya tat+kanaka-kokanadam+narendras+
ādātum īpsita-mahīndra-sutā+iti ratnam+
abhyutsukas+tat+anu bhogavatīm+pratasthe
PNc_17.75

devas+sāhasikas+api+amanda-muraja-dhvānānumeya-utsavām+
unnamrais+paritas+mahīm+maṇi-gṝhais+uttambhayantīm iva
tām atyunnata-ratna-toraṇa-śikhā-preṅkhola-muktāphala-
prālamba-ucchalat-accha-kānti-nikara-smerām+avāpat+purīm
PNc_17.76


iti śrī-mṝgāṅkadatta-sūnos+parimala-apara-nāmnas+padmaguptasya kṝtau nava-sāhasa-aṅka-carite mahā-kāvye hema-kamala-haraṇas+ nāma+saptadaśas+ sargas+



************************************************


aṣṭādaśas+sargas+

phaṇi-rāja-darśanam

taṃ viṣṭapa-tritaya-kaṇṭaka-dṝṣṭa-sāram
abhyāgataṃ nṝpatim udgata-gāḍha-harṣas+
pratyudyayau+adhipatis+phaṇinām anargha-
ratna-argha-pāṇi-raśanais+atha śaṅkhapālas+
PNc_18.1

pura-praveśas+

ādāya sādara-phaṇi-īśvara-dattam arghyam
arghyas+satāṃ sas+bahis+eva niveśya sainyam
devas+aviśat+vinayavān puram agra-yāyi-
vidyādhara-adhipa-ramāṅgada-ratnacūḍas+
PNc_18.2

utsṝjya gītam asamāpya vilāsa-lāsyam
aṅkāt+apāsya sahasā maṇi-vallakīṃ ca
atyunmanās+tat-avalokana-kautukena
vātāyanāni+adhiruroha purandhrilokas+
PNc_18.3

utkṣipya vepathumatā kara-pallavena
vātāyana-agra-maṇi-mauktika-lājakāni
smitvā+ekayā sas+vilasan makara-avacūla-
līlā-lava-añcita-vilocanam āluloke
PNc_18.4

udyat-vivṝtta-kara-veṇikayā nṝpa-indau
tasmin smara-ullasita-jṝmbhikayā kayā cit
muktā muhus+vibudha-sindhu-kalinda-kanyā-
kirmīra-vārila-harī-suhṝdas+kaṭa-akṣās+
PNc_18.5

vācāla-ratna-valayā sa-vilāsam asmin
nikṣipya kā+api nava-mauktika-lāja-muṣṭim
tat-tāḍita-aṃsa-taṭa-pārthiva-datta-dṝṣṭis+
dīrgha-īkṣaṇā kim iva na trapayā cakāra
PNc_18.6

vakṣas+dadhānam amarādri-śilā-viśālam
ā-jānu-bāhum avalokya narendra-candram
citta-upanīta-parirambha-sukha-atisāndram
anyā payodhara-bhare pulakaṃ babhāra
PNc_18.7

ālokya darpaṇa-tale pratimā-āgataṃ tam
`āttas+mayā+eṣas-' iti kā+api kṝta-utsavā+abhūt
mugdhā gate+atha puratas+atra tadīya-bimbe
śūnya-ātma-darśa-vidhura-indu-mukhī babhūva
PNc_18.8

iti+āpatan+madana-bāṇa-paramparāṇām
unmīlita-aṅga-valana-ślatha-mekhalānām
eṇī-dṝśāṃ vicarati sma sas+rājahaṃsas-
pāra-ullasat-nava-rasa-ūrmiṣu mānaseṣu
PNc_18.9

nāyaka-varṇanam

saṅgīta-veśmani phaṇi-īśvara-cāraṇānāṃ
gīteṣu+ajasram iha śuśruma yat+yaśāṃsi
yātas+sas+eva nayana-atithitām ayaṃ nas+
puṇyais+aho bata nṝpas+ navasāhasāṅkas+
PNc_18.10

kānti-chaṭā-churita-dik-taṭas+eṣas+devas+
jīyāt-jaganti paramāra-kula-pradīpas+
unmūlya saṃprati sura-aritamas+sa-mūlaṃ
yena+ahi-viṣṭapa-tale vihitas+prakāśas+
PNc_18.11

hanta+eṣa pannaga-pates+atula-pratijñā-
prāk-bhāra-sāgara-samuttaraṇa-eka-potas+
utpākam eṣa ca phalaṃ phaṇi-rāja-kanyā-
citte ciraṃ kṝta-padasya manorathasya
PNc_18.12

etat+yaśobhaṭa-kare kanaka-ambujaṃ tat+
līlā-avataṃsam acirāt+viracayya yena
pratyupta-kalpa-taru-pallavam eṣa pāṇim
ādāsyate nṝpatis+adya śaśiprabhāyās+
PNc_18.13

hāṭakeśvara-darśanam

sāndra-anurāga-piśunās+paraśus+pareṣām
ākarṇayan+iti sas+paura-janasya vācas+
śrī-hāṭakeśvaras+iti prathitasya tuṅgam
agre dadarśa maṇi-mandiram indu-maules+ kulakam
PNc_18.14

tatra praviśya sakṝta-ānatis+ādidevam
ānarca kalpa-viṭapi-prabhavais+prasūnais+
stotuṃ kṝta-añjala-puṭas+kuṭaja-avadāta-
danta-aṃśu-pallavita-vāk+upacakrame ca
PNc_18.15

hāṭakeśvara-stutis+

antas-jatā-pihita-soma-surāpagāya
pracchanna-śara-śāsana-locanāya
tīvra-vrata-glapita-śaila-sutā-svarūpa-
vijñāna-narma-paṭave baṭave namas+te
PNc_18.16


atyādara-ānata-sura-asura-mauli-ratna-
nānā-marīci-khacita-aṅghri-saroruhāya
deha-ardha-varti-girijā-vihita-abhyasūya-
sandhyā-praṇāma-viṣama-añjalaye namas+te
PNc_18.17

nīrandhra-sindhu-jala-sikta-kapāla-mukta-
ratna-aṅkurasya karaṇīṃ vidhurātanoti
maulau sadā+eva bhavatas+bhava-bheda-kartus+
nirdagdha-bhāskara-mahāya namas+astu tasmai
PNc_18.18
kandarpa-darpa-śamanāya kṝtānta-hartre
kartre śubhasya bhujaga-adhipa-veṣṭanāya
urvī-marut-ravi-niśākara-vahni-toya-
yājyāmbara-ucca-vapuṣe supuṣe namas+te
PNc_18.19

nīrandhra-bhūti-dhavalāya gajendra-kṝtti-
saṃvīta-deha-kavalīkṝta-pannagāya
nirdagdha-dānava-kulāya vipat-kṣaya-eka-
kāryāya kāraṇa-nutāya namas+astu tubhyam
PNc_18.20

te te yam eva kila vāk-maya-sāgarasya
pāraṃ gatās+praṇavam ātma-vidas+vadanti
tasmai samāhita-maharṣi-vinidra-hṝdya-
hṝt-puṇḍarīka-vihita-sthitaye namas+te
PNc_18.21

uttaṃsita-indu-śakalāya kapāla-jūṭa-
saṅghaṭṭita-ūrmi-mukhara-ambara-nirjharāya
bhasma-aṅga-rāga-śucaye vikaca-upavīta-
vyāla-indu-mauli-maṇi-dīdhitaye namas+te
PNc_18.22

na+astram+na bhasma na jaṭā na kapāla-dāma
na+indus+siddha-taṭinī na phaṇīndra-hāras+
na+ukṣā+viṣaṃ na dayitā+api na yatra rūpam+
avyaktam īśa kila tat+dadhate namas+te
PNc_18.23

nāga-rāja-gamanam+


stutvā+iti+avanti-patis+indu-kula-avataṃsam+
tat-mandirāt+sahacarais+saha nirjagāma
antas-niveśita-harit-maṇi-vedi valgan-
nāga-aṅganam+sas+phaṇi-rāja-gṝham+jagāma
PNc_18.24

tatra+avatīrya rathatas+sas+ramāṅgada-ātta-
pāṇis+samucchalita-maṅgala-tūrya-ghoṣe
unnidra-sāndra-kusuma-prakara-avakīrṇa-
māṇikya-kuṭṭima-tale masṝṇam viveśa
PNc_18.25

anyonya-pallavita-tat-vijaya-praśaṃsas+
prāpta-sthitis+vikaṭa-kāñcana-viṣṭareṣu
padma-chada-āyata-dṝśās+dadṝśe+atha tasmin+
ekatra tena militas+phaṇirāja-lokas+
PNc_18.26

tat-kṝtas+satkāras-

tasmin+gate nayana-gocaram uddhṝtārau
baddha-añjalis+jhaṭiti pannaga-rāja-saṃsat
mandākinī+iva paritas+hariṇa-avacūḍa-
vyāloka-kuḍmalita-kāñcana-paṅkajā+abhūt
PNc_18.27

nyañcat-śikhā-ābharaṇa-bhāsura-padmarāga-
roci-chaṭā-ghaṭita-tat-phaṇa-ratna-kāntis+
rājanya-mauli-maṇi-cumbita-pāda-pīṭhas+
tasmai cakāra sas+mahā-abhijanas+praṇāmam
PNc_18.28

pratyupta-ratnam abhitas+pramadā-avakīrṇam+
muktvā catuṣkam uraga-indra-nideśitaṃ sas+
adhyāsta sādara-jarat-phaṇi-kalpita-āśīs+
tat-madhya-varti-kanaka-āsanam unnata-aṃsas+
PNc_18.29

vatsām+vrajanāya mama+iti śanais+visṝjya
nepathya-nīla-maṇi-veśmani ratnacūḍam
tatra+āsana-dvayam adāpayat+asya pārśve
vidyādhara-adhipa-yaśobhaṭayos+phaṇi-indras+
PNc_18.30

svarṇa-āsane svayam atha+accha-phaṇa-ātapatra-
ratna-pradīpa-śata-jarjarita-andhakāras+
loka-traya-eka-tilakasya sas+na+atidūre
devasya dārita-mahendra-ripos+nyaṣīdat
PNc_18.31

sthitvā+ekatas+yuvati-maṅgala-gītim atra
śṝṇvan sas+vindhya-taṭa-dṝṣṭa-caras+kuraṅgas+
citre niveśitas+iva+atha yaśobhaṭena
smitvā sa-vismayam asūcyata pārthivāya
PNc_18.32

śaśiprabhā-darśanam-

atra+antare pramada-lola-dṝśā nṝpeṇa
dūrāt+adarśi phaṇi-rāja-sutā+abhiyāntī
tanvī śirīśa-sumanaḥ-sukumāra-mūrtis+
devasya kārmuka-latā+iva manobhavasya
PNc_18.33

jyotsnā-sita-ambara-ruci-snapita-ānana-indus+
mātrā+acira-udgata-yava-aṅkura-karṇa-pūram
muktvā+ujjvalam+lalita-kautuka-kaṅkaṇam+ca
veṣaṃ vivāha-samaya-ucitam udvahantī
PNc_18.34

sakhyā kayā+api likhitam+madana-anala-eka-
dhūma-āvalī-valaya-saṃśayam arpayantam
ekānta-kāntam asita-āgaru-patrabhaṅgam
ābibhratī lavali-pāṇḍu-tale kapole
PNc_18.35

ātta-prasādhanam anaṅga-vilāsa-veśma
līlā-vidhānam avadhis+nayana-utsavasya
lāvaṇya-saṃvalitam aṅgakam udvahantī
śṝṅgāra-dugdha-jaladhes+adhidevatā+iva
PNc_18.36

sā pāṭalā-vidhuta-cāmara-mārutā+īṣat-
vyānartita-alaka-latā sahitā sakhībhis+
na+atisphuṭa-kvaṇita-nūpuram ākulāni
kiṃcit+vilambya dadhatī trapayā padāni
PNc_18.37

nāyikayā nāyaka-darśanam

utpakṣmaṇā nirupama-ullasita-pramoda-
vistāra-laṅghita-vilāsa-saroruheṇa
sāndra-smara-jvara-pipāsitayā tayā+api
dūrāt+apāyi nayana-añjalinā nara-indras+
PNc_18.38

mālyavatī-vākyam

vrīḍā-avanamra-mukha-padmam upāgatāyāṃ
tasyāṃ pitus+kanaka-viṣṭara-bhāga-bhāji
mālya-ādi-kalpita-yathā-ucita-satkriyā-ante
taṃ mālava-indram iti mālyavatī jagāda
PNc_18.39

rājan! mahī-tala-mṝgāṅga! vilambase kim-?
adya+api tūrṇam amunā sva-bhuja-arjitena
hema-ambujena viracayya vataṃsam asyās+
pūrṇa-pratijñam uraga-adhipatim+vidhehi
PNc_18.40

kamala-avataṃsas-

ukte tayā+iti+akṝta kāñcana-puṣkaram+tat+
yāvat+sas+karṇa-śikhare phaṇi-rāja-putryās+
tāvat+vihāya mṝga-rūpam udāra-mūrtis+
agre babhūva puruṣas+asya sa-hema-vetras+
PNc_18.41

puruṣam+prati praśnas-

kas+tvam+mṝgas+katham abhūs+iti pārthivena
pṝṣṭas+sas+vismaya-samutsuka-mānasena
iti+abravīt+uraga-netra-paramparābhis+
āpīyamāna-vapus+uktim avanti-nātham
PNc_18.42

pratīhārasya vṝttāntas-

Kailāsa-śaila-vasates+giriśa-uparodhāt+
dvāra-praveśa-viniṣedha-kaṣāyitena
śaptas+asmi kaṇva-muninā+ayam aham+pitus+te
śrīharṣadeva-nṝpates+pratihāra-pālas
PNc_18.43 +

rājā phaṇi-indra-duhitus+kanaka-aravindam+
karṇe kariṣyati yadā navasāhasāṅkas+
svaṃ rūpam āpsyasi tadā+iti samādideśa
śāpa-antam eṣa vihita-anunayas+maharṣis+
PNc_18.44

tat+vāsa-vāri-vijaya-uttham idam+yaśas+te
gatvā+eka-piṅgala-gires+avataṃsayāmi
uktvā+iti divya-kusumais+avakīrya maulau
pātāla-mallam anilasya pathā jagāma
PNc_18.45

vivāha-vidhis-

tūrya-svaneṣu vilasatsu paṭhatsu+amandam+
bandiṣu+anīyata phaṇi-indra-purodhasā ca
koṇa-avasakta-jala-pūrita-ratna-kumbhām+
vediṃ tayā saha sas+madhyama-lokapālas+
PNc_18.46

abhyudgata-arcis+anala-ujjhita-dhūma-rāji-
śyāmībhavat+kanaka-tāmarasa-avataṃsām+
tasyām+yathā-vidhi sas+mālava-puṣpaketus+
kanyām ahes+kuvalaya-aśvas+iva upayeme
PNc_18.47

ānītayā jhaṭiti rūpam adṝṣṭa-pūrvam+
aṅgena puṣpa-śara-bhaṅgi-taraṅgitena
bhāti sma śantanus+iva tri-diva-sravantyā
pātāla-candra-kalayā sas+tayā sametya
PNc_18.48

phaṇi-pati-vākyam-

nirgacchat-accha-ruci-nirbharam aṃśukena
saṃchāditam+kim api pāṇi-tale dadhānas+
ūce tam iti+adhipatis+phaṇinām udañcat-
danta-aṃśu-śārita-rada-chada-ratna-kāntis+
PNc_18.49

yat+dīyate tava na tādṝśam asti kiṃcit+
gehe mama+atra nṝpate navasāhasāṅka !
kośa-pratiṣṭhita-nidhāna-śatam+yatas+tvām+
aiśvarya-nirjita-purandaram āmananti
PNc_18.50

tat+sphāṭikam+svam iva śuddham idam+gṝhāṇa
Tvaṣṭṝ-prayatna-ghaṭitam+śiva-liṅgam ekam
ākāram ardha-vanitā-vapuṣas+purāres+
yasya+antare sukṝtinas+hi vilokayanti
PNc_18.51

Vyāsas+purā kila purāṇa-munes+prapede
tasmāt+kila+ādi-kavi-pāṇi-talam+jagāma
lebhe tatas+api bhagavān+kapilas+maharṣis+
sa-anugraheṇa mama ca+idam adāyi tena
PNc_18.52

śiva-liṅga-arpaṇam-

uktvā+iti+anargham atipāvanam arpitam+tat+
antaḥ-sphuṭa-eka-śiva-rūpam ahi-īśvareṇa
pūrṇa-indu-kānti sahasā nigṝhīta-śatrus+
jagrāha piṇḍitam iva sva-yaśas+nara-indras+
PNc_18.53

tatra+atha dik-taṭa-pariskhalita-pravṝtta-
sīmantinī-caṭula-nūpura-kāñcinādas+
kas+api+ucchalat-paṭaha-vaṃśa-huḍḍukka-śaṅkha-
vīṇā-mṝdaṅga-muraja-dhvanis+utsavas+abhūt
PNc_18.54

sva-nagarīm+prati prasthāpanam-/vrajya>

vṝtte vadhūm atha vivāha-mahā-utsave tām+
ādāya niṣpratima-pauruṣa-vaijayantīm+
anvāgata-ādara-nivartita-pannaga-indras+
paryutsukas+sva-nagarīm+sas+nṝpas+pratasthe
PNc_18.55

gatvā+atha dūram ahi-viṣṭapatas+sa-helam+
aṃśas+purāṇa-puruṣasya sas+nirjagāma
śipra-arpitena sahasā puratas+prabhāva-
sīmantita-ambu-paṭalena pathā sa-sainyas+
PNc_18.56

tasyās+sva-hasta-muni-saṃhati-kalpita-arghas+
sindhos+taṭe sas+padam eka-pade cakāra
śṝṅge tadā ca bhagavān aravinda-bandhus+
bandhūka-pāṭala-rucis+kanaka-acalasya
PNc_18.57

ujjayinī-praveśas-

bāla-ātapa-churita-harmya-viṭaṅka-varti-
pārāvata-atimadhura-dhvanita-chalena
sambhāṣaṇam+vidadhatīm iva paura-mukta-
puṣpāñjalis+sas+puram ujjayinīm+viveśa
PNc_18.58
kāntā-yaśobhaṭa-yutam+kṝśatām avāptās+
tat-cintayā+eva sacivās+tam atha praṇemus+
kākut-stham āhata-surārim iva+anuyāntam+
saumitriṇā janaka-rāja-tanūjayā ca
PNc_18.59

mahākāleśvara-darśanam-

ānanda-bāṣpa-salila-ardra-dṝśas+ardha-mārge
sambhāṣya tān smita-mukhas+saha tais+jagāma
vidyādhara-uraga-kara-āhata-hema-ghaṇṭā-
ṭāṅkāra-hāri bhavanam+tripurāntakasya
PNc_18.60

tasmin+cara-acara-guros+hariṇa-avacūla-
cūḍāmaṇes+apacitim+vidhivat+vidhāya
sākam+phaṇi-indra-sutayā+ambara-rodhi-kambu-
tūrya-svana-ūrmi sas+ca rāja-kulam+viveśa
PNc_18.61

dhārā-gamanam

tatra+arṇava-dhvani-ghana-utsava-tūrya-ghoṣe
sthitvā dināni katicit+sas+nara+indra-candras+
yāti sma bhūṣita-kulas+kula-rājadhānīm+
Dhārām amātya-kathitāmṝgayā+itivṝttas+
PNc_18.62

udghāṭiteṣu+atha vilokana-kautukena
vātāyaneṣu paritas+pura-sundarībhis+
tasmin+cirāt+viśati jīvas+iva+īśvare sā
pronmīlita-ūru-nayanā+iva purī babhūva
PNc_18.63

śiva-liṅga-pratiṣṭhā

tat+sādhu+akārayat+atha+adhigata-pratiṣṭham+
tatra+accha-ratna-śiva-liṅgam anargha-śīlas+
tasya prabhāva-ghaṭitais+vyadhus+arhaṇām+ca
vidyādharās+vikaca-kalpataru-prasūnais+
PNc_18.64

anuyāyi-prasthānam-

kṝtvā yathā-ucitam+akṝtrimam utsava-ante
satkāram āyatana-niślatha-mauli-ratnau
datta-aṅka-pāṇis+ubhayos+prajighāya sas+atha
vidyādhara-adhipa-phaṇi-indra-sūtau sva-deśam
PNc_18.65

ekas+tayos+agamat+ambara-gāmi-sainya-
sīmantita-abhra-paṭalas+śaśi-kānta-śailam
anyas+api+agādha-jala-mālava-jahnu-kanyā-
viśrāṇita-ūru-saraṇis+nija-rājadhānīm+
PNc_18.66

śaśiprabhā-sakhī-gamanam-

mā+abhūs+kadā+api vimukhī rameṇa yat+asya
chanda-anuvṝtti-rati-saṃvananam+madasya
uktvā+iti tām ahi-sutām agaman gṝhāṇi
gandharva-kinnara-mahā-uraga-siddha-kanyās+
PNc_18.67

sāmrājya-lakṣmī-svīkāras-

nīla-chatra-avataṃsā bhujaga-pati-sutā-pāṇḍu-gaṇḍa-sthala-antaḥ-
kastūrī-paṅka-patra-vyatikara-śabala-vyāyata-aṃse salīlam
devena+atha sva-mantri-pravara-cira-dhṝtā sāhasāṅkena dīrghe
rohat-jyā-ghāta-rekhe punas+api nidadhe doṣṇi sāmrājya-lakṣmīs+
PNc_18.68

atha grantha-praśastis+

śrīmat-kavi-priya-suhṝt-chalat-aṅka-rāma-
rāja-indu-bhakti-adhigata-pratibhā-viśeṣas-
etat+vinidra-kusumada-dyuti padmaguptas+
śrī-sindhurāja-nṝpates+caritaṃ babandha
PNc_Gp.1

lakṣmī-latā-nava-vasanta mahī-tala-indra
vidyā-vilāsa-maṇi-darpaṇa sindhurāja
etat+mayā ghaṭitam ujjvala-kānti kāvya-
māṇikya-kuṇḍalam iha śravaṇe videhi
PNc_Gp.2

nyastāni yāni mayi sūkti-sudhā-pṝṣanti
devena tena kati cit kavi-bāndhavena
candra-ātapa-snapita-mauktika-sodarāṇāṃ
teṣām idaṃ vilasitaṃ navasāhasāṅka
PNc_Gp.3

yat+cāpalaṃ kim api mandha-dhiyā mayā+evam
āsūtritaṃ narapate navasāhasāṅka
ājñā+eva hetus+iha te śayanīkṝta-ugra-
rājanya-mauli-kusumās+na kavitva-darpas-
PNc_Gp.4

iti navasāhasāṅka-caritaṃ saṃpūrṇam